Satyasūtra 1 śrāvastyāṃ nidānam / 2 ye kecid bhikṣavaḥ samyag eva śraddhayā agārād anagārikāṃ pravrajaṃti sarve te caturṇām ā rya satyānāṃ jñānāya / 3 katameṣāṃ caturṇām / 4 duḥkham āryasatyasya duḥkhasamudayasya duḥkhanirodhasya duḥkha n i r odhagāminī pratipad āryasatyasya jñānāya / 5 tasmāt tarhi caturṇām āryasatyānām anabhisamitānām abhisamayāya atimātraṃ tīvra ccha ndo vyāyāmaś cotsuḍhiś cāprativāṇiś ca smṛtyā saṃprajanyena ca yogaḥ karaṇīyaḥ / MS "abhisamayāya adhimātra tivraś ca vyāyāmaś" for "abhisamayāya adhimātraṃ tīvraś chandaś ca vyāyāmaś"? 6 katameṣāṃ caturṇām / 7 duḥkham ā rya satyasya duḥkhasamudayasya duḥkhanirodhasya duḥkhanirodhagāminī pratipad ārya satyasya i ti / 8 + + .o + .ai .r. + sa tyasūtraṃ samāptaḥ / 9 rakṣaṃ bhavatu // + + + syasya svāhā //