Dhs, Vaidya 329 Dharmasaṃgrahaḥ / (Dhs) // namo ratnatrayāya // ratnatrayaṃ namaskṛtya sarvasattvahitodayam / kathyate mohanāśāya dharmasārasamuccayaḥ // 1. tatra prathamaṃ tāvat trīṇi ratnāni / tathadyā - buddho dharmaḥ saṃghaśceti // 2. trīṇi yānāni /[tadyathā -] śrāvakayānam, pratyekabuddhayānam, mahāyānaṃ ceti // 3. pañca buddhāḥ / tadyathā - vairocanaḥ, akṣobhyaḥ, ratnasaṃbhavaḥ, amitābhaḥ, amoghasiddhiśceti // 4. catasro devyaḥ / tadyathā - rocanī, māmakī, pāṇḍurā, tārā ceti // 5. pañca rakṣā / tadyathā - pratisarā, sāhasrapramardanī, mārīcī, mantrānusāriṇī, śīlavatī ceti // 6. sapta tathāgatāḥ / tadyathā - vipaśyī, śikhī, viśvabhūḥ, krakucchandaḥ, kanakamuniḥ, kāśyapaḥ, śākyamuniśceti // 7. catvāro lokapālāḥ / tadyathā - dhṛtarāṣṭraḥ, virūpākṣaḥ, virūḍhakaḥ, kuberaśceti // 8. aṣṭau lokapālāḥ / tadyathā - indraḥ, yamaḥ, varaṇaḥ, kuberaḥ, īśānaḥ, agniḥ, nairṛtaḥ, vāyuriti // 9. daśa lokapālāḥ / aṣṭalokapālādhikamūrdhvaṃ brahmā adhaḥ kṛṣṇaḥ // 10. caturdaśa lokapālāḥ / tadyathā - daśalokapālasakalam, candraḥ, sūryaḥ, pṛthvī, asuraḥ // 11. daśa krodhāḥ / tadyathā - yamāntakaḥ, prajñāntakaḥ, padmāntakaḥ, vighnāntakaḥ, acaraṭarkirājaḥ, nīladaṇḍaḥ, mahābalaḥ, uṣṇīṣaḥ, cakravartī, sambharājaśceti // 12. aṣṭau bodhisattvāḥ / tadyathā - maitreyaḥ, gaganagañjaḥ, samantabhadraḥ, vajrapāṇiḥ, mañjuśrīḥ, sarvanivaraṇaviṣkambhī, kṣitigarbhaḥ, khagarbhaśceti // 13. ṣaḍyoginyaḥ / tadyathā - vajravārāhī, yāminī, saṃcāraṇī, saṃtrāsanī, cāṇḍikā ceti // Dhs, Vaidya 330 14. saptavidhā anuttarapūjā / tadyathā - vandanā, pūjanā, pāpadeśanā, anumodanā, adhyeṣaṇā, bodhicittotpādaḥ, pariṇāmanā ceti // 15. trīṇi kuśalamūlāni / bodhicittotpādaḥ, āśayaviśuddhiḥ, ahaṃkāramamakāraparityāgaśceti // 16. catvāro brahmavihārāḥ / maitrī, karuṇā, muditā, upekṣā ceti // 17. ṣaṭ pāramitāḥ / dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā ceti // 18. daśa pāramitāḥ / ṣaṭpāramitāsakalam, upāyam, praṇidhiḥ, balam, jñānaṃ ceti // 19. catvāri saṃgrahavastūnī / dānam, priyavacanam, arthacaryā, samānārthatā ceti // 20. pañcābhijñāḥ / divyacakṣuḥ, divyaśrotram, paracittajñānam, pūrvanivāsānusmṛtiḥ, ṛddhiśceti // 21. catvāryāryasatyāni / tadyathā - duḥkham, samudayaḥ, nirodhaḥ mārgaśceti // 22. pañca skandhāḥ / rūpam, vedanā, saṃjñā, saṃskārā, vijñānaṃ ceti // 23. lokottarapañcaskandhāḥ / śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhā iti // 24. dvādaśāyatanāni / cakṣuḥśrotraghrāṇajihvākāyamanaāyatanāni rūpagandhaśabdarasasparśadharmāyatanāni ceti // 25. aṣṭādaśa dhātavaḥ // cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānamanovijñānaghātavaśceti // 26. tatraikādaśa rūpaskandhāḥ // cakṣuḥ, śrotram, ghrāṇam, jihvā, kāyaḥ, rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ vijñaptiśceti // 27. vedanā trividhā / sukhāḥ, duḥkhā, aduḥkhāsukhā ceti // 28. saṃjñāskandhaḥ / nimittodgahaṇātmikā // 29. saṃskārā dvividhāḥ / tatra cittasaṃprayuktasaṃskārāḥ, cittaviprayuktasaṃskārāśceti // 30. cittasaṃprayuktasaṃskārāścatvāriṃśat / tadyathā - vedanā, saṃjñā, cetanā, chandaḥ, sparśaḥ, matiḥ, smṛtiḥ, manaskāraḥ, adhimokṣaḥ, samādhiḥ, śraddhā, apramādaḥ, prasrabdhiḥ, upekṣā, hrīḥ, apatrapā, alobhaḥ, adveṣaḥ, ahiṃsā, vīryam, mohaḥ, pramādaḥ, kausīdyam, aśrāddhyam, styānam, auddhatyam, ahrīkatā, anapatrapā, krodhaḥ, upanāhaḥ, śāṭhyam, īrṣyā, pradānaḥ, mrakṣaḥ, mātsaryam, māyā, madaḥ, vihiṃsā, vitarkaḥ, vicāraśceti // 31. tatra cittaviprayuktasaṃskārāsrayodaśa / prāptiḥ, aprāptiḥ, sabhāgatā, asaṃjñikam, samāptiḥ, jīvitam, jātiḥ, jarā, sthitiḥ, anityatā, nāmakāyaḥ, padakāyaḥ, vyañjanakāyaśceti // 32. trīṇyasaṃskṛtāni / tadyathā - ākāśaḥ, pratisaṃkhyānirodhaḥ, apratisaṃkhyānirodhaśceti // 33. ṣaḍ viṣayāḥ / tadyathā - rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ, dharmaśceti // Dhs, Vaidya 331 34. tatra rūpaṃ viṣayasvabhāvam / nīlam, pītam, lohitam, avadātam, haritam, dīrgham, hrasvam, parimaṇḍalam, unnatam, avanatam, sātam, visātam, accham, dhūmaḥ, rajaḥ, mahikā, chāyā, ātapaḥ, ālokaḥ, andhakāraśceti // 35. aṣṭāviṃśatividhaḥ śabdaḥ / sapta puruṣavākśabdāḥ, sapta puruṣahastādiśabdāḥ / eta eva(manojñā)manojñabhedenāṣṭāviṃśatiḥ // 36. rasaḥ ṣaḍvidhaḥ / tadyathā - madhuraḥ, amlaḥ, lavaṇaḥ, kaṭuḥ, tiktaḥ, kaṣāyaśceti // 37. catvāro gandhāḥ / tadyathā - sugandhaḥ, durgandhaḥ, samagandhaḥ, viṣamagandhaśceti // 38. ekādaśa spraṣṭavyāni / pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ślakṣṇatvam, karkaśatvam, laghutvam, gurutvam, śītam, jighatsā pipāsā ceti // 39. pañca mahābhūtāni / pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśceti // 40. pañca bhautikāni / rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaśceti // 41. viṃśatiḥ śūnyatāḥ / tadyathā - adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, lakṣaṇaśūnyatā, alakṣaṇaśūnyatā, bhāvaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā, parabhāvaśūnyatā ceti // 42. dvādaśāṅgapratītyasamutpādaḥ / avidyā, saṃskārāḥ, vijñānam, nāmarūpam, ṣaḍāyatanam, sparśaḥ, vedanā, tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇam, śokaparidevaduḥkhadaurmanasyopāyāsāśceti // 43. saptatriṃśadbodhipākṣikā dharmāḥ / catvāri smṛtyupasthānāni // 4 // catvāri samyakprahāṇāni // 8 // catvāra ṛddhipādāḥ // 12 // pañcendriyāṇi // 17 // pañca balāni // 22 // sapta bodhyaṅgāni // 29 // āryāṣṭāṅgikamārgaśceti // 37 // 44. tatra katamāni smṛtyupasthānāni? tadyathā - kāye kāyānudarśasmṛtyupasthānam, vedanāyāṃ vedanānudarśasmṛtyupasthānam, citte cittānudarśasmṛtyupasthānam, dharme dharmānudarśasmṛtyupasthānam // 45. katamāni catvāri samyakprahāṇāni? tadyathā - utpannānāṃ kuśalamūlānāṃ saṃrakṣaṇam / anutpannānāṃ samutpādaḥ / utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇam / anutpannānāṃ punaranutpādaśceti // 46. catvāraḥ ṛddhipādāḥ / tadyathā - chandasamādhiprahāṇāya saṃskārasamanvāgata ṛddhipādaḥ / evaṃ cittaṛddhipādaḥ / vīryaṛddhipādaḥ / mīmāṃsāsamādhiprahāṇāya saṃskārasamanvāgataṛddhipādaśceti // Dhs, Vaidya 332 47. pañcendriyāṇi / tadyathā - śraddhāsamādhivīryasmṛtiprajñendriyaṃ ceti // 48. pañca balāni / śraddhāvīryasmṛtisamādhiprajñābalaṃ ceti // 49. sapta bodhyaṅgāni / tadyathā - smṛtisaṃbodhyaṅgam, dharmavicayasaṃbodhyaṅgam, vīryasaṃbodhyaṅgam, prītisaṃbodhyaṅgam, prasrabdhisaṃbodhyaṅgam, samādhisaṃbodhyaṅgam, upekṣāsaṃbodhyaṅgamiti // 50. āryāṣṭāṅgikamārgaḥ // samyagdṛṣṭiḥ, samyaksaṃkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiśceti / ete saptatriṃśabdodhipākṣikā dharmāḥ // 51. catasraḥ pratisaṃvidaḥ / tadyathā - dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvicceti // 52. catasro dhāraṇyaḥ / tadyathā - ātmadhāraṇī, granthadhāraṇī, dharmadhāraṇī, mantradhāraṇī ceti // 53. catvāri pratiśaraṇāni / tadyathā - arthapratiśaraṇatā na vyañjanapratiśaraṇatā / jñānapratiśaraṇatā na vijñānapratiśaraṇatā / nītārthapratiśaraṇatā na neyārthapratiśaraṇatā / dharmapratiśaraṇatā na pudgalapratiśaraṇatā ceti // 54. ṣaḍanusmṛtayaḥ / buddhānusmṛtiḥ, dharmānusmṛtiḥ, saṃghānusmṛtiḥ, tyāgānusmṛtiḥ, śīlānusmṛtiḥ, devānusmṛtiśceti // 55. catvāri dharmapadāni / tadyathā - anityāḥ sarvasaṃskārāḥ / duḥkhāḥ sarvasaṃskārāḥ / nirātmānaḥ sarvasaṃskārāḥ / śāntaṃ nirvāṇaṃ ceti // 56. daśākuśalāni / tadyathā - prāṇātipātaḥ, adattādānam, kāmamithyācāraḥ, mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṃbhinnapralāpaḥ, abhidhyā, vyāpādaḥ, mithyādṛṣṭiśceti // 57. gatayaḥ ṣaṭ / tadyathā - narakaḥ, tiryak, pretaḥ, asuraḥ, manuṣyaḥ, devaśceti // 58. ṣaḍ dhātavaḥ / pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśaḥ, vijñānaṃ ceti // 59. aṣṭau vimokṣāḥ / tadyathā - rūpī rūpāṇī paśyati śūnyam / ādhyātmārūpasaṃjñī bahirdhārūpāṇi paśyati śūnyam / ākāśānantyāyatanaṃ paśyati śūnyam / vijñānānantyāyatanaṃ paśyati śūnyam / ākiṃcanyāyatanaṃ paśyati śūnyam / naivasaṃjñānāsaṃjñāyatanaṃ paśyati śūnyam / saṃjñāvedayitanirodhaṃ paśyati śūnyaṃ ceti // 60. pañcānantaryāṇi / tadyathā - mātṛvadhaḥ, pitṛvadhaḥ arhadvadhaḥ, tathāgataduṣṭacittarudhirotpādaḥ, saṃghabhedaśceti // 61. aṣṭau lokadharmāḥ // lābhaḥ, alābhaḥ, sukham, duḥkham, yaśaḥ, ayaśaḥ, nindā, praśaṃsā ceti // 62. navāṅgapravacanāni / tadyathā - sūtram, geyam, vyākaraṇam, gāthā, udānam, jātakam, vaipulyam, adbhutadharmaḥ, upadeśaśceti // Dhs, Vaidya 333 63. dvādaśa dhūtaguṇāḥ / paiṇḍapātikaḥ, traicīvarikaḥ, khalupaścādbhaktikaḥ, naiṣadyikaḥ, yathāsaṃstarikaḥ, vṛkṣamūlikaḥ, ekāsanikaḥ, ābhyavakāśikaḥ, āraṇyakaḥ, śmāśānikaḥ, pāṃśūkūlikaḥ, nāmantikaśceti // 64. daśa bhūmayaḥ / pramuditā, vimalā, prabhākarī, arciṣmatī, sudurjayā, abhimukhī, dūraṃgamā, acalā, sādhumatī, dharmameghā ceti // 65. samantaprabhā, nirupamā, jñānavatī / etāḥ sahitāsrayodaśa bhūmayaḥ // 66. pañca cakṣūṃṣī / māṃsacakṣuḥ, dharmacakṣuḥ, prajñācakṣuḥ, divyacakṣuḥ, buddhacakṣuśceti // 67. ṣaṭ kleśāḥ / rāgaḥ, pratighaḥ, mānaḥ, avidyā, kudṛṣṭiḥ, vicikitsā ceti // 68. pañca dṛṣṭayaḥ / satkāyadṛṣṭiḥ, antagrāhadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlaparāmarśaḥ // 69. catuviṃśatirupakleśāḥ / tadyathā - krodhaḥ, upanāhaḥ, mrakṣaḥ, pradāśaḥ, īrṣyāḥ, mātsaryam, śāṭhyam, māyā, madaḥ, vihiṃsā, hrīḥ, anapatrapā, styānam, aśrāddhyam, kausīdyam, pramādaḥ, muṣitasmṛtiḥ, vikṣepaḥ, asaṃprajanyam, kaukṛtyam, middham, vitarkaḥ, vicāraśceti // 70. pañcāhārāḥ / dhyānāhārāḥ, kavalīkārāhārāḥ, pratyāhārāḥ, sparśāhārāḥ, saṃcetanikāhārāśceti // 71. pañca bhayāni / ājīvikābhayam, śokabhayam, maraṇabhayam, durgatibhayam, parṣadasādyabhayaṃ ceti // 72. catvāri dhyānāni / tadyathā - savitarkaṃ savicāraṃ vivekajaṃ prītisukhamiti prathamadhyānam / adhyātmapramodanātprītisukhamiti dvitīyam / upekṣāsmṛtisaṃprajanyaṃ sukhamiti tṛtīyam / upekṣāsmṛtipariśuddhiraduḥkhāsukhā vedaneti caturthaṃ dhyānamiti // 73. trayo vimokṣāḥ / śūnyatā, animittaḥ, apraṇihitaśceti // 74. bodhisattvānāṃ daśa vaśitāḥ / āyurvaśitā, cittavaśitā, pariṣkāravaśitā, dharmavaśitā, ṛddhivaśitā, janmavaśitā, adhimuktivaśitā, praṇidhānavaśitā, karmavaśitā, jñānavaśitā ceti // 75. bodhisattvānāṃ daśa balāni / tadyathā - adhimuktibalam, pratisaṃkhyānabalam, bhāvabalam, kṣāntibalam, jñānabalam, prahāṇabalam, samādhibalam, pratibhānabalam, puṇyabalam, pratipattibalaṃ ceti // 76. tathāgatasya daśa balāni / tadyathā - sthānāsthānajñānabalam, karmavipākajñānabalam, nānādhātujñānabalam, nānadhimuktijñānabalam, sattvendriyaparāparajñānabalam, sarvatragāminīpratipattijñānabalam, dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam, pūrvanivāsānusmṛtijñānabalam, cyutyutpattijñānabalam, āsravakṣayajñānabalaṃ ceti // Dhs, Vaidya 334 77. catvāri vaiśāradyāni / tadyathā - abhisaṃbodhivaiśāradyam, āsravakṣayajñānavaiśāradyam, nairvāṇikamārgāvataraṇavaiśāradyam[antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṃ] ceti // 78. pañca mātsaryāṇi / dharmamātsaryam, lābhamātsaryam, āvāsamātsaryam, kuśalamātsaryam, varṇamātsaryaṃ ceti // 79. aṣṭādaśāveṇikā buddhadharmāḥ / tadyathā - nāsti tathāgatasya skhalitam / nāsti ravitam / nāsti muṣitasmṛtitā / nāstyasamāhitacittam / nāsti nānātvasaṃjñā / nāstyapratisaṃkhyāyopekṣā / nāsti chandaparihāṇiḥ / nāsti vīryaparihāṇiḥ / nāsti smṛtiparihāṇiḥ / nāsti samādhiparihāṇiḥ / nāsti prajñāparihāṇiḥ / nāsti vimuktiparihāṇiḥ / nāsti vimuktijñānadarśanaparihāṇiḥ / sarvakāyakarmajñānapūrvagamajñānānuparivṛttiḥ / sarvavākkarmajñānapūrvaṃgamajñānānuparivṛttiḥ / sarvamanaskarmajñānapūrvaṃgamajñānānuparivṛttiḥ / atīte 'dhvanyasaṅgamapratihatajñānam / pratyutpanne 'dhvanyasaṅgamapratihatajñānadarśanaṃ ceti // 80. catvāro mārāḥ / tadyathā - skandhamāraḥ, kleśamāraḥ, devaputramāraḥ, mṛtyumāraśceti // 81. catvāri śraddhāṅgāni / tadyathā - āryasatyam, triratnam, karma, karmaphalaṃ ceti // 82. navānupūrvasamādhisamāpattayaḥ / tadyathā - catvāri dhyānāni, catasra ārūpyasamāpattayaḥ, nirodhasamāpattiśceti // 83. dvātriṃśallakṣaṇāni / tadyathā - cakrāṅkitapāṇipādatalatā / supratiṣṭhitapāṇipādatalatā / jālābalabaddhā(vanaddhā?)ṅgulipāṇipādatalatā / mṛdutaruṇahastapādatalatā / saptotsadatā / dīrghāṅgulitā / āyatapārṣṇitā / ṛjugātratā / utsaṅgapādatā / urdhvāgraromatā / aiṇejayaṅghatā / pralambabāhutā / koṣagatabastiguhyatā / suvarṇavarṇatā / śuklacchavitā / pradakṣiṇāvartaikaromatā / ūrṇālaṃkṛtamukhatā / siṃhapūrvāntakāyatā / susaṃvṛttaskandhatā / citāntarāṃsatā / rasarasāgratā / nyagrodhaparimaṇḍalatā / uṣṇīṣaśiraskatā / prabhūtajivhatā / siṃhahanutā / śuklahanutā / samadantatā / haṃsavikrāntagāmitā / aviraladantatā / samacatvāriṃśaddantatā / abhinīlanetratā / gopakṣanetratā ceti // 84. aśītyanuvyañjanāni / tadyathā - tāmranakhatā / srigdhanakhatā / tuṅganakhatā / chatrāṅgulitā / citrāṅgulitā / anupūrvāṅgulitā / gūḍhaśiratā / nigranthiśiratā / gūḍhagulphatā / aviṣamapādatā / siṃhavikrāntagāmitā / nāgavikrāntagāmitā / haṃsavikrāntagāmitā / vṛṣabhavikrāntagāmitā / pradakṣiṇagāmitā / cārugāmitā / avakragāmitā / vṛttagātratā / mṛṣṭagātratā / anupūrvagātratā / śucigātratā / mṛdugātratā / viśuddhagātratā / paripūrṇavyañjanatā / pṛthucārumaṇḍalagātratā / samakramatā / viśuddhanetratā / sukumāragātratā / adīnagātratā / utsāhagātratā / gambhīrakukṣitā / prasannagātratā / suvibhaktāṅgapratyaṅgatā / vitimiraśuddhālokatā / vṛttakukṣitā / mṛṣṭakukṣitā / abhugnakukṣitā / kṣāmakukṣitā / ( Dhs, Vaidya 335 ) pradakṣiṇāvartanābhitā / samantaprāsādikatā / śucisamudāratā / vyapagatatilakagātratā / tūlasadṛśasukumārapāṇitā / snigdhapāṇilekhatā / gambhīrapāṇilekhatā / āyatapāṇilekhatā / nātyāyatavacanatā / bimbapratibimboṣṭhatā / mṛdujivhatā / tanujivhatā / raktajihvatā / meghagarjitaghoṣatā / madhuracārumañjusvaratā / vṛttadaṃṣṭratā / tīkṣṇaṃdaṃṣṭratā / śūkladaṃṣṭratā / samadaṃṣṭratā / anupūrvadaṃṣṭratā / tuṅganāsatā / śucināsatā / viśālanayanatā / citrapakṣmatā / sitāsitakamaladalanayanatā / āyatabhrūkatā / śuklabhrūkatā / susnigdhabhrūkatā / pīnāyatabhujalatā / samakarṇatā / anupahatakarṇendriyatā / avimlānalalāṭatā / pṛthulalāṭatā / suparipūrṇottamāṅgatā / bhramarasadṛśakeśatā / citrakeśatā / guḍākeśatā / asaṃmuṇitakeśatā / aparuṣakeśatā / surabhikeśatā / śrīvatsamuktikanandyāvartalakṣitapāṇipādatalatā ceti // 85. cakravartināṃ sapta ratnāni / tadyathā - cakraratnam, aśvaratnam, hastiratnam, maṇiratnam, strīratnam, khaṅgaratnam, pariṇāyakaratnaṃ ceti // 86. tatra trayo 'dhvānaḥ / tadyathā - atīto 'dhvā, anāgato 'dhvā, pratyutpanno 'dhvā ceti // 87. catvāraḥ kalpāḥ / tadyathā - antarakalpāḥ, mahākalpāḥ, śūnyakalpāḥ, sārakalpāśceti // 88. catvāri yugāni / tadyathā - kṛtayugam, tretāyugam, dvāparam, kaliyugaṃ ceti // 89. lokadvayam / tadyathā - sattvalokaḥ, bhājanalokaśceti // 90. catvāro yonayaḥ / tadyathā - aṇḍajaḥ, saṃsvedajaḥ, jarāyujaḥ, upapādukaśceti // 91. pañca kaṣāyāḥ / tadyathā - kleśakaṣāyaḥ, dṛṣṭikaṣāyaḥ, sattvakaṣāyaḥ, āyuḥkaṣāyaḥ, kalpakaṣāyaśceti // 92. trayaḥ sattvādhyāḥ / tadyathā - pūrvāntakoṭiparijñāyāḥ, aparāntakoṭiparijñāyāḥ, caturmārakoṭiparijñāyāśceti // 93. daśa jñānāni / tadyathā - duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, dharmajñānam, anvayajñānam, saṃvṛtijñānam, paracittajñānam, kṣayajñānam, anutpādajñānaṃ ceti // 94. pañca jñānāni / tadyathā - ādarśanajñānam, samatājñānam, pratyavekṣaṇājñānam, kṛtyānuṣṭhānajñānam, suviśuddhadharmadhātujñānaṃ ceti // 95. dve satye / tadyathā - saṃvṛtisatyam, paramārthasatyaṃ ceti // 96. caturāryasatyeṣu ṣoḍaśa kṣāntijñānalakṣaṇāḥ / tadyathā - duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānam, duḥkhe 'nvayajñānakṣāntiḥ, duḥkhe 'nvayajñānam / samudaye dharmajñānakṣāntiḥ, ( Dhs, Vaidya 336 ) samudaye dharmajñānam, samudaye 'nvayajñānakṣāntiḥ, samudaye 'nvayajñānam / nirodhe dharmajñānakṣāntiḥ, nirodhe dharmajñānam, nirodhe 'nvayajñānakṣāntiḥ, nirodhe 'nvayajñānam / mārge dharmajñānakṣāntiḥ, mārge dharmajñānam, mārge 'nvayajñānakṣāntiḥ, mārge 'nvayajñānaṃ ceti // 97. tatra duḥkhasatye catvāra ākārāḥ / tadyathā - anityataḥ, duḥkhataḥ, śūnyataḥ, anātmataśceti // 98. samudayasatye catvāra ākārāḥ / tadyathā - hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśceti // 99. nirodhasatye catvāra ākārāḥ / tadyathā - nirodhataḥ, śāntataḥ, praṇītataḥ, niḥsaraṇataśceti // 100. mārgasatye catvāra ākārāḥ / tadyathā - mārgataḥ, nyāyataḥ, pratipattitaḥ, nairyāṇika(ta)śceti // 101. catvāraḥ samādhayaḥ / tadyathā - ālokasamādhiḥ, vṛtāsamādhiḥ, ekādaśapratiṣṭhasamādhiḥ, ānantaryasamādhiśceti // 102. tatrāṣṭau[puruṣa] - pugdalāḥ / tadyathā - srotaāpannaphalapratipannakaḥ, srotaāpannaḥ, sakṛdāgāmiphalapratipannakaḥ, sakṛdāgāmī, anāgāmiphalapratipannakaḥ, anāgāmī, arhatphalapratipannakaḥ, arhaṃśceti // 103. tathāṣṭau pratipugdalāḥ / tadyathā - śraddhānusārī, dharmānusārī, srotaāpannaḥ, devakulaṃkulaḥ, manuṣyakulaṃkulaḥ, sakṛdāgāmiphalaḥ, śraddhavimuktirdṛṣṭiprāpta ekavīcīko 'nāgāmyantarāparinirvāyī upahatyaparinirvāyī abhisaṃskāraparinirvāyī pluto 'rddhaplutaḥ sarvāstānapluto dṛṣṭadharmasamaḥ kāyasākṣī khaṅgaśceti // 104. [tadanu dvādaśākaradharmacakrapravartakaṃ(naṃ) katamat? tadyathā - idaṃ duḥkhamāryasatyamiti bhikṣavaḥ pūrvamanuśrutya teṣu dharmeṣu yoniśo manasiṃgavataḥ(?) cakṣurudapādi / jñānamutpādi cintotpādi / cutrirudapādi / ityekaparicatakaḥ 1 idaṃ duḥkhamārya sa tatra khalvabhijñātaṃ iti bhikṣavaḥ / ityādi pūrvavaditiyaḥ // idaṃ duḥkhasamudayamāryasatvaṃ tava khalvabhijñāya prahīṇamiti hityādi tṛtīyaḥ / tathā idaṃ duḥkhanirodha āryasatyamiti hipratyekaḥ // idaṃ duḥkhanirodhaāryyasatyaṃ tatra khalvabhijñāya śākṣāt kartavyamiti hitya dvitīyaḥ / idaṃ duḥkhanirodhaāryasatya tatra khalu bhijñāya śākṣāt dvitīya / tadyathā idaṃ duḥkhamārgagāminī pratipadāryasatyemiti tyeka // idaṃ duḥkhamokṣagāmini pratipa ityāryyasatyaṃ tatra khalu bhijñāya bhāvayitavyamiti hi bhikṣava ityādi tṛtīyaḥ / parivarta ityeva dvādaśākāradharmacakrapravarttanamiti // ] Dhs, Vaidya 337 Ms. C. tadanu dvādaśākāradharmacakrapravartakaḥ / katamat / idaṃ duḥkhamāryasatyamiti bhikṣavaḥ / pūrvamanuśrutya teṣu dharmeṣu yoniśo manasigavataḥ cakṣurudapādi / jñānamutpādi cittotpādi / cutrirutpādi // ityekaparivartaka idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi bhikṣavaḥ / pūrvamanuśruya teṣu yoniso manasiṅgarvutaḥ // iti dvitīyaḥ // idamāryasatyaṃ tatra khalvabhijñātaṃ iti bhikṣavaḥ / ityādi pūrvavaditi yaḥ // idaṃ duḥkhasamudayamāryasatyaṃ tava khalvabhijñāya prahīṇamiti hītyādi tṛtīyam // tathā idaṃ duḥkhanirodha āryasatyamiti hi pratyekaḥ // idaṃ duḥkhanirodha āryasatyaṃ tatra khalvabhijñāya sākṣāt kartavyamiti hityādi / dvitīyaḥ / idaṃ duḥkhanirodha āryasatyaṃ tatra khalvabhijñāya sākṣāt kṛtamiti dvitīyaḥ / tathā idaṃ duḥkhamārgagāmini pratipadāryasatyamiti pratyeka / idaṃ duḥkhamokṣagāminī pratipat // ityāryasatyaṃ tatra khalvabhijñāya bhātavyamiti hi bhikṣavaḥ ityādi tṛtīyaḥ / parivartta ityevaṃ dvādaśākāradharmacakrapravartanamiti // // Restored Text. tadatra dvādaśākāradharmacakrapravartakaṃ(naṃ?) katamat? idaṃ duḥkhamāryasatyamiti(me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvataḥ cakṣurudapādi jñānamudapādi vidyodapādi bhūrirudapādītyekaṃ parivartakam / idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi (me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvata iti dvitīyam / idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti bhikṣavaḥ ityādi pūrvavaditi tṛtīyam // [tathedaṃ duḥkhasamudayamāryasatyamiti pratyekam / idaṃ duḥkhasamudayamāryasatyaṃ tatra khalvabhijñāya prahātavyamiti dvitīyam /] idaṃ duḥkhasamudayamāryasatyaṃ tatra khalvabhijñāya prahīṇamiti hītyādi tṛtīyam / tathedaṃ duḥkhanirodhamāryasatyamiti hi pratyekam / idaṃ duḥkhanirodhamāryasatyaṃ tatra khalvabhijñāya sākṣātkartavyamiti hītyādi dvitīyam / idaṃ duḥkhanirodhamāryasatyaṃ tatra khalvabhijñāya sākṣātkṛtamiti tṛtīyam // tatheyaṃ duḥkhamārgagāminī pratipadityāryasatyamiti pratyekam / iyaṃ duḥkhamokṣagāminī pratipadityāryasatyaṃ tatra khalvabhivijñāya bhāvayitavyamiti hi bhikṣava ityādi dvitīyam / [idaṃ duḥkhamokṣagāminī pratipadityāryasatyaṃ tatra khalvabhijñāya bhāvitamiti tṛtīyam // ] 105. tatra dānaṃ trividham / tadyathā - dharmadānam, āmiṣadānam, maitrīdānaṃ ceti // 106. śīlaṃ trividham / tadyathā - saṃbhāraśīlam, kuśalasaṃgrāhaśīlam, sattvārthakriyāśīlaṃ ceti // 107. kṣāntistrividhā / tadyathā - dharmanidhyānakṣāntiḥ, duḥkhādhivāsanākṣāntiḥ, paropakāradharmakṣāntiśceti // Dhs, Vaidya 338 108. vīryaṃ trividham / tadyathā - saṃnāhavīryam, prayogavīryam, para(ri)niṣṭhāvīryaṃ ceti // 109. dhyānaṃ trividham / tadyathā - sadoṣāpakarṣadhyānam, sukhavaihārikadhyānam, aśeṣavaibhūṣitadhyānaṃ ceti // 110. prajñā trividhā / tadyathā - śrutamayī, cintāmayī, bhāvanāmayī ceti // 111. upāyastrividhaḥ / tadyathā - sarvasattvāvabodhakaḥ, sattvārthābhāvakaḥ, kṣiprasukhābhisaṃbodhiśceti // 112. praṇidhānaṃ trividham / tadyathā - susthānaprābandhikam, sattvārthaprabandhikam, buddhakṣetrapariśodhakaṃ ceti // 113. balaṃ trividham / tadyathā - karmavyāvartakam, kleśāpakarṣakam, mānapramādādivyāvartakaṃ ceti // 114. jñānaṃ trividham / tadyathā - avikalpakam, vikalpasamabhāvabodhakam, satyārthopāyaparokṣaṃ ceti // 115. tatrāvaraṇe dve / tadyathā - kleśavaraṇam, jñeyāvaraṇaṃ ceti // 116. nairātmyaṃ dvividham / tadyathā - dharmanairātmyam, pugdalanairātmyaṃ ceti // 117. saṃbhāro dvividhaḥ / tadyathā - puṇyasaṃbhāraḥ, jñānasaṃbhāraśceti // 118. tatra ṣaṭ samādhyāvaraṇāni / tadyathā - kausīdyam, mānam, śāṭhyam, auddhatyam, anābhogaḥ, satyābhogaśceti // 119. tatra pratipattyāṣṭau prahāṇasaṃskārāḥ / tadyathā - śraddhā, buddhaḥ(ddhiḥ), vyāyāmaḥ, prasrabdhiḥ, smṛtiḥ, saṃprajanyam, cetanā, upekṣā ceti // 120. tatra catvāro dvīpāḥ / tadyathā - pūrvavidehaḥ, jambudvīpaḥ, aparagodāniḥ(nīyaḥ), uttarakurudvīpaśceti // 121. aṣṭāvuṣṇanarakāḥ / tadyathā - saṃjīvaḥ, kālasūtraḥ, saṃghātaḥ, rauravaḥ, mahārauravaḥ, tapanaḥ, pratāpanaḥ, avīciśceti // 122. aṣṭau śītanarakāḥ / tadyathā - arbudaḥ, nirarbudaḥ, aṭaṭaḥ, apapaḥ, hāhādharaḥ, utpalaḥ, padmaḥ, mahāpadmaśceti // 123. sapta pātālāni / tadyathā - dharaṇītalaḥ, acalaḥ, mahācalaḥ, āpaḥ, kāñcanaḥ, saṃjīvaḥ, narakaśceti / 124. dvau cakravālau / tadyathā - cakravālamahācakravālau ceti // 125. aṣṭāṅgaparvatāḥ / tadyathā - yugaṃdharaḥ, īśādharaḥ, khadirakaḥ, sudarśanaḥ, vinatakaḥ, aśvakarṇaḥ, nemiṃdharagiriḥ, sumeruśceti // 126. sapta sāgarāḥ / tadyathā - kṣāraḥ, kṣīraḥ, dadhi, udadhiḥ, ghṛtam, madhuḥ, surā ceti // Dhs, Vaidya 339 127. tatra ṣaṭ kāmāvacarā devāḥ / tadyathā - cāturmahārājakāyikāḥ, trāyastriṃśāḥ, tuṣitāḥ, yāmāḥ, nirmāṇaratayaḥ, paranirmitavaśavartinaśceti // 128. aṣṭādaśa rūpāvacarā devāḥ / tadyathā - brahmakāyikāḥ, brahmapurohitāḥ, brahmapārṣadyāḥ, mahābrahmāṇaḥ, parīttābhāḥ, apramāṇābhāḥ, ābhāsvarāḥ, parīttaśubhāḥ, śubhakṛtsnāḥ, anabhrakāḥ, puṇyaprasavāḥ, bṛhatphalāḥ, asaṃjñisattvāḥ, avṛhāḥ, atapāḥ, sudṛśāḥ, sudarśanāḥ, akaniṣṭhāśceti // 129. catvāro 'rūpāvacarā devāḥ / ākāśānantyāyatanopagāḥ, vijñānānantyāyatanopagāḥ, ākiṃcanyāyatanopagāḥ, naivasaṃjñānāsaṃjñāyatanopagāśceti // 130. trividhā ālaṅghanāḥ / tadyathā - satyālaṅghanā, dharmālaṅghanā, anālaṅghanā ceti // 131. trividhā mahāmaitrī / tadyathā - satyālaṅgha(mba)nā, dharmalaṅgha(rmālamba)nā, anālaṅgha(mba)nā ceti // 132. trividhaṃ karma / tadyathā - dṛṣṭadharmavedanīyam, utpadyavedanīyam, aparavedanīyaṃ ceti // 133. trividhaṃ prātihāryam / tadyathā - ṛddhiprātihāryam, ādeśanāprātihāryam, anuśāsanīprātihāryaṃ ceti // 134. aṣṭāvakṣaṇāḥ / tadyathā - narakopapattiḥ, tiryagupapattiḥ, yamalokopapattiḥ, pratyantajanapadopapattiḥ, dīrghāyuṣadevopapattiḥ, indriyavikalatā, mithyādṛṣṭiḥ, cittotpādavirāgitatā ceti // 135. trividhā vikalpāḥ / tadyathā - anusmaraṇavikalpaḥ, saṃtirana(tīraṇa)vikalpaḥ, sahajavikalpaśceti // 136. catvāraḥ samādhayaḥ / tadyathā - śūraṃgamaḥ, gaganagañjaḥ vimalaprabhaḥ, siṃhavikrīḍitaśceti / 137. caturdaśāvyākṛtavastūni / tadyathā - śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataścāśāśvataśca, naiva śāśvato nāśāśvataśca / antavāṃllokaḥ, anantavāṃllokaḥ, antavāṃścānantavāṃllokaśca, naivāntavānnānantavāṃśca / bhavati tathāgataḥ paraṃ maraṇāt, na bhavati tathāgataḥ paraṃ maraṇāt, bhavati na ca bhavati ca tathāgataḥ paraṃ maraṇāt, naiva bhavati na bhavati tathāgataḥ paraṃ maraṇāt / sa jīvastaccharīram, anyo jīvo 'nyaccharīraṃ ceti // 138. trīṇi kuśalamūlāni / tadyathā - adveṣaḥ, alobhaḥ, amohaśceti // 139. etadviparyayāntrīṇyakuśalamūlāni / tadyathā - lobhaḥ, mohaḥ, dveṣaśceti // 140. tisraḥ śikṣāḥ / tadyathā - adhicittaśikṣā, adhiśīlaśikṣā, adhiprajñāśikṣā ceti // iti nāgārjunapādaviracito 'yaṃ dharmasaṃgrahaḥ samāptaḥ //