Sātvatatantra, prathamaḥ paṭalaḥ śrīsūta uvāca / ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate / tam ahaṃ śaraṇaṃ yāmi paramānandavigraham // SatvT_1.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param / nāradaḥ paripapraccha sarvabhūtahite rataḥ // SatvT_1.2 bhagavan śrotum icchāmi harer adbhutakarmaṇaḥ / śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ // SatvT_1.3 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ / gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi // SatvT_1.4 avatāranimittaṃ yac cirād vigrahasambhavam / prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ // SatvT_1.5 śrīśiva uvāca / pṛṣṭaṃ mahābhāga tvayā bhāgavatottama / yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane // SatvT_1.6 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate / kathane naiva paśyāmi pāraṃ varṣaśatair api / tathāpi sāram uddhṛtya tantrarūpeṇa nārada // SatvT_1.7 varṇayāmi yathaivoktam īśvareṇa dayālunā / jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram // SatvT_1.8 vakṣye sātvatatantrākhyaṃ bhagavadbhaktivardhanam / yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam // SatvT_1.9 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ / tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ // SatvT_1.10 dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam / tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān // SatvT_1.11 sarvalokaikanilayo bhagavān iti śabdyate / tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī // SatvT_1.12 guṇatrayasvarūpeṇa yā svayaṃ bhidyate punaḥ / yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām // SatvT_1.13 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā / jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ // SatvT_1.14 tat karma mahato janmahetur avyaktamūrtimat / bhāvānāṃ pariṇāmo hi yato bhavati sarvadā // SatvT_1.15 tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam / ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ // SatvT_1.16 kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ / puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā // SatvT_1.17 mahattattvam abhūt tattatparijñānakriyātmakam / tasmāj jāto hy ahaṃkāras trividho daivanoditāt // SatvT_1.18 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ / vaikārikān manodevā jātā jñānakriyādhipāḥ // SatvT_1.19 marutkeśau diśaḥ sūryo nāsatyo jñānanodakāḥ / vahnīndramitrakopetā ete karmāpanodakāḥ // SatvT_1.20 rājasād viṣayagrāhajñānakarmasvarūpiṇaḥ / tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ // SatvT_1.21 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ / tāmasāt pañcabhūtāni tanmātrāṇi ca bhāgaśaḥ // SatvT_1.22 prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ / śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut // SatvT_1.23 maruto 'bhūt tatas tejas tejaso rūpam uttamam / rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ // SatvT_1.24 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata / mahattattvam ahaṃkāraḥ saśabdasparśatejasaḥ // SatvT_1.25 rasagandhāv ime sarve smṛtā prakṛtivikriyāḥ / śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ // SatvT_1.26 ato 'bhavan prakṛtayo vikārān vikṛtīr viduḥ / ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ // SatvT_1.27 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā / rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi // SatvT_1.28 kāraṇānāṃ yataḥ kārye samanvayavidhis tataḥ / dṛśyate tv adhikas tatra guṇo yāvati kaś ca ha // SatvT_1.29 mahadādīni tattvāni puruṣasya mahātmanaḥ / kāryāvatārarūpāṇi jānīhi dvijasattama // SatvT_1.30 sarvāṇy etāni saṃgṛhya puruṣasyecchayā yā / aṃśair utpādayāmāsur virājaṃ bhuvanātmakam // SatvT_1.31 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam / daśottarādhikair etaiḥ saptabhir bahir āvṛtam // SatvT_1.32 tam āhuḥ puruṣasyaiva gehaṃ yatrāviśat svayam / yato 'cetanam evāsīt kevalaṃ sarvavistaram // SatvT_1.33 narād utpannatattvānāṃ saṃgrahe nārasaṃjñake / ayanaṃ tasya yad abhūt tasmān nārāyaṇaḥ smṛtaḥ // SatvT_1.34 virāḍdehe yad avasad bhagavān purasaṃjñake / ataḥ puruṣanāmānam avāpa puruṣaḥ paraḥ // SatvT_1.35 yadā sa bhagavān devo mūlaprakṛtivistaraḥ / nārāyaṇena rūpeṇa virajam aviśat svayam // SatvT_1.36 tadā cetanam āpādya cirād vigraha utthitaḥ / samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ // SatvT_1.37 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmāhares tanūḥ / tatra lokamayaṃ yāvat taṃ virājaṃ vido viduḥ // SatvT_1.38 tasyābhimāninaṃ jīvaṃ vairājaṃ puruṣābhidham / tadantaryāmiṇaṃ devaṃ nārāyaṇam anāmayam // SatvT_1.39 sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate / avatārasahasrāṇāṃ nidhānaṃ bījam avyayam // SatvT_1.40 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata / viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat // SatvT_1.41 tamasā rudrarūpo 'bhūt pratisaṃcaraṇo vibhuḥ / ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ // SatvT_1.42 eṣām aṃśāvatārān me nibodha gadato mama / brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ // SatvT_1.43 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama / bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ // SatvT_1.44 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ / sṛṣṭyartham udgatāḥ sarve bhagavadvīryasaṃyutāḥ // SatvT_1.45 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt / svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ // SatvT_1.46 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ / viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā // SatvT_1.47 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak / sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ // SatvT_1.48 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ / saṃhāriṇo 'sya jagato ghorarūpā vilakṣaṇāḥ // SatvT_1.49 atha te sampravakṣyāmi līlādehān hareḥ pṛthak / śuddhasattvamayān śāntān lokapremāspadān śṛṇu // SatvT_1.50 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ / pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam // SatvT_1.51 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ // SatvT_1.52 Sātvatatantra, dvitīyaḥ paṭalaḥ śrīsiva uvāca / sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā / hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ // SatvT_2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai / provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra // SatvT_2.2 deveṣu nāradatanur bhagavān viśuddhaṃ naiṣkarmyayogam avahat khalu pāñcarātram / dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam // SatvT_2.3 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva / nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ // SatvT_2.4 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam / yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ // SatvT_2.5 tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ / śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai // SatvT_2.6 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam / bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai // SatvT_2.7 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ / tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham // SatvT_2.8 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ / trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ // SatvT_2.9 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai / yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham // SatvT_2.10 yogeśvaro 'tritanayo bhagavān ananto dattākhya āsa samatāvavadat svacaryām / prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ // SatvT_2.11 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām / dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam // SatvT_2.12 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ / dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra // SatvT_2.13 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ / provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām // SatvT_2.14 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt / lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai // SatvT_2.15 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam / tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena // SatvT_2.16 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ / tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ // SatvT_2.17 saṃvatsarasya tanayaḥ sa ha yāminīnām ālokanādivividhaṃ mudam ācikīrṣuḥ / śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma // SatvT_2.18 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ / dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ // SatvT_2.19 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ / yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān // SatvT_2.20 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ / śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ // SatvT_2.21 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam / nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ // SatvT_2.22 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ / vaikuṇṭhadarśanam akārayad aprameyas tasyāu pañcamamanoḥ samaye prasiddham // SatvT_2.23 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ / vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim // SatvT_2.24 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ / bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm // SatvT_2.25 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam / āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām // SatvT_2.26 dhanvantarer amṛtapūrṇaghaṭe svavārā cūrṇīyamāna amare śaraṇaṃ praviṣṭe / mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ // SatvT_2.27 satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ / kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ // SatvT_2.28 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ / dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra // SatvT_2.29 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā / saṃyācya sammitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ // SatvT_2.30 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ / vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān // SatvT_2.31 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam / kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe // SatvT_2.32 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ / devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja // SatvT_2.33 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām / gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ // SatvT_2.34 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan / hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām // SatvT_2.35 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam / ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā // SatvT_2.36 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā / chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī // SatvT_2.37 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ / udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam // SatvT_2.38 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm / tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra // SatvT_2.39 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt / bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ // SatvT_2.40 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ / dīneṣu daityalavaṇāntaka āryasevī svānyeṣu sāmyamatirājanatābhirāmaḥ // SatvT_2.41 mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ / nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ // SatvT_2.42 vṛtrasya ghoravapuṣā paritāpitānāṃ saṃrakṣaṇāya bhagavān yudhi nirjarāṇām / ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ // SatvT_2.43 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān / brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān // SatvT_2.44 duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakart / vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ // SatvT_2.45 sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām / jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma // SatvT_2.46 vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn / yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā // SatvT_2.47 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ / jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ // SatvT_2.48 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ / bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā // SatvT_2.49 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim / dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā // SatvT_2.50 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ / tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā // SatvT_2.51 vṛndāvane surabhivādyavilāsagītair godhugvadhūjanamanojajavaṃ dadhānaḥ / kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām // SatvT_2.52 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya / cāṇūraśūraśamanaṃ sahakaṃsamājau kartā dvipaṃ kuvalayaṃ sahasā nihatya // SatvT_2.53 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā / śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma // SatvT_2.54 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ / gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā // SatvT_2.55 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn / jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā // SatvT_2.56 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ / trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe // SatvT_2.57 kāmena snehabhayarāgakuṭubasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya / dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye // SatvT_2.58 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam / kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām // SatvT_2.59 gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke / atyunnataṃ dvijakulaṃ dvijaśāpavyājād dhatvā svalokam amalaṃ tanunābhigantā // SatvT_2.60 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ // SatvT_2.61 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan / tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi // SatvT_2.62 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ / vyāsād bhaviṣyati [... au2 ṇeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram // SatvT_2.63 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yac chraddhayā kalijanā api yānti śāntim / buddhāvatāram adhigamya kalāvalakṣair veṣair mater ativimohakaraṃ pralobham // SatvT_2.64 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām / pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne // SatvT_2.65 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā / sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt // SatvT_2.66 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ / āyuḥ karo navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya // SatvT_2.67 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ / bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ // SatvT_2.68 pātāmarān [... au3 ṇeichenjh] viśvak [... au1 ṇeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ / manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ // SatvT_2.69 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ / jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai // SatvT_2.70 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ / bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām // SatvT_2.71 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ / satrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ // SatvT_2.72 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ / ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ / sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir ābhivyaktāḥ // SatvT_2.73 yal līlātanubhir nityaṃ pālyate sacarācaram / tam ahaṃ śaraṇaṃ yāmi kṛṣṇaṃ brahmāṇḍanāyakam // SatvT_2.74 Sātvatatantra, tṛtīyaḥ paṭalaḥ śrīnārada uvāca / kathitā bhagavān viṣṇor avatārā mahātmanaḥ / sampūrṇāṃśakalābhedair bhāvanīyās tvayā prabho // SatvT_3.1 nirvikalpasya kṛṣṇasya brahmaṇaḥ paramātmanaḥ / katham aṃśakalābhāga etad varṇaya no vibho // SatvT_3.2 śrīśiva uvāca / satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ / avatāreṣu sarveṣu bhedād aṃśakalāḥ svataḥ // SatvT_3.3 na varṇayanti nipuṇā jñānino bhagavatparāḥ / avikārād acyutāc ca nirbhedād brahmarūpiṇaḥ // SatvT_3.4 kiṃ tu jñānaprabhāvādeḥ pūrṇāṃśāṃśānudarśanāt / pūrṇam aṃśakalābhāgaṃ vadanti jagadīśituḥ // SatvT_3.5 santi yady api sarvatra jñānavīryaguṇādayaḥ / tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ // SatvT_3.6 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā / eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate // SatvT_3.7 eteṣām api bhāgānām alpālpadarśanād asau / vibhāty aṃśakalābhedo bhagavān bhagabhedadhṛk // SatvT_3.8 aṃśas turīyo bhāgaḥ syāt kalā tu ṣoḍaśī matā / śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak // SatvT_3.9 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ / yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama // SatvT_3.10 utpattipralayau caiva vidyāvidye gatāgatī / eṣāṃ jñānaṃ vadanty aṅga jñānaṃ ṣaḍvidham uttamam // SatvT_3.11 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ / amāno vyatirekaś ca aindriyas tu vaśīkṛtaḥ // SatvT_3.12 evaṃ caturvidho bhadra vairāgyaḥ samudāhṛtaḥ / aṇimā laghimā caiva mahimā tadanantaram // SatvT_3.13 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā / kāmasyāvasitā hy ete aṣṭaiśvaryāḥ prakīrtitāḥ // SatvT_3.14 bhṛtyāmātyasuhṛdbandhuputrapautrakalatrakāḥ / vāsobhūṣaṇakośāś ca senikā caturaṅgiṇī // SatvT_3.15 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ / yaśas tu puṃso bhavati karmato guṇatas tathā // SatvT_3.16 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam / tayā līlāvatārāṇāṃ caritaṃ paramādbhutam // SatvT_3.17 guṇāny aparimeyāṇi kīrtitāni manīṣibhiḥ / tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ // SatvT_3.18 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca / dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā // SatvT_3.19 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā / akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam // SatvT_3.20 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā / gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam // SatvT_3.21 śamo damo balaṃ dākṣyaṃ kṣemaṃ harṣo 'nahaṃkṛtiḥ / saṃtoṣa ārjavaṃ sāmyaṃ manobhāgyaṃ śrutaṃ sukham // SatvT_3.22 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ / dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ // SatvT_3.23 śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā / ete te bhagabhedās tu kathitā hy anupūrvaśaḥ // SatvT_3.24 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ / aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā // SatvT_3.25 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ / nirvikalpasya satyasya parabrahmasvarūpiṇaḥ // SatvT_3.26 nārāyaṇasya śuddhasya śrīkṛṣṇasya mahātmanaḥ / yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak // SatvT_3.27 saṃdarśitāḥ pṛthakkārye tasmāt sampūrṇa ucyate / hayagrīvādyavatāre tasmād alpatarā yataḥ // SatvT_3.28 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ / yato rāmo matsyakūrmavarāhā narakesarī // SatvT_3.29 manvantarāvatārāś ca yajñādyā hayaśīrṣavān / tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān // SatvT_3.30 naranārāyaṇo dattaḥ kalau ca buddhakalkinau / jñānakarmaprabhāvādyair aṃśā viṣṇoḥ prakīrtitāḥ // SatvT_3.31 kumāranāradavyāsā brahmarātādayaḥ kalāḥ / jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ // SatvT_3.32 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ / guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ // SatvT_3.33 eṣā mayā te kathitā sampūrṇāṃśakalābhidā / kāryānurūpā viprendra bhagabhedapradarśanāt // SatvT_3.34 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama / nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ // SatvT_3.35 śrīnārada uvāca / avatārisvarūpaṃ me varṇayasva sadāśiva / kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ // SatvT_3.36 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ / kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak // SatvT_3.37 śrīśiva uvāca // SatvT_3.38 śṛṇu tat paramaṃ guhyaṃ brahmadāyāda sattama / avatārisvarūpaṃ me yathā varṇayato dvija // SatvT_3.39 ekam eva paraṃ tattvam avatāri sanātanam / śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak // SatvT_3.40 yathā bhānoḥ prakāśasya maṇḍalasyāpṛthaksthitiḥ / tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca // SatvT_3.41 ataḥ sātvatatantrajñā bhaktiniṣṭhā vilakṣaṇāḥ / śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam // SatvT_3.42 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham / vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam // SatvT_3.43 vedāntino jñānaniṣṭhā jñānaśāstrānusārataḥ / vadanti brahma paramaṃ prakāśātmakam avyayam // SatvT_3.44 apāṇipādanayanaśrotratvagghrāṇavigraham / sarvaśaktiyutaṃ tejomayaṃ vāṅmanasāpadam // SatvT_3.45 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam / hairaṇyagarbhās traividyā nārāyaṇam anāmayam // SatvT_3.46 sahasraśirasaṃ devaṃ paramānandam avyayam / anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param // SatvT_3.47 vadanti karmaparamāḥ sthityutpattyantabhāvanam / sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam // SatvT_3.48 ataḥ kṛṣṇasya devasya brahmaṇaḥ puruṣasya ca / vastuto naiva bhedo hi varṇyate tair api dvija // SatvT_3.49 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ / tathā sa bhagavān kṛṣṇo nāneva paricakṣate // SatvT_3.50 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ / līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ // SatvT_3.51 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate / sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ // SatvT_3.52 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ / muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ // SatvT_3.53 atas taṃ puruṣā nityaṃ bhaktibhedena nityadā / bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā // SatvT_3.54 mayā te kathitā vipra avatārā mahātmanaḥ / kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ // SatvT_3.55 Sātvatatantra, caturthaḥ paṭalaḥ śrīnārada uvāca / nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ / yaśaḥ paramakalyāṇam avatārakathāśrayam // SatvT_4.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama / bhaktibhedaṃ bhagavato bhāvanīyaṃ sadā nṛbhiḥ // SatvT_4.2 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva / yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho // SatvT_4.3 śrīśiva uvāca / sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ / anyasmai na mayā proktaṃ vinā bhāgavatān narāt // SatvT_4.4 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ / tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā // SatvT_4.5 tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ / babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi // SatvT_4.6 tadā prītamanā devo mām uvāca satāṃ gatiḥ / śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān // SatvT_4.7 maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān / bhaktān jānīhi me deva sarvalokapraṇāmakān // SatvT_4.8 tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam / bravīmi śiva te bhaktis tenaiva samprasidhyati // SatvT_4.9 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva / tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ // SatvT_4.10 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam / yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ // SatvT_4.11 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ / nirguṇatvād akhaṇḍatvād ānandatvād dvijottama // SatvT_4.12 kiṃ tu jñānakriyālīlābhedaiḥ sā trividhā matā / tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija // SatvT_4.13 sarvāntaryāmiṇi harau manogatir avicyutā / sā nirguṇajñānamayī sākṣād api garīyasī // SatvT_4.14 sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā / svābhāvikī bhāgavatī karmajā muktihelinī // SatvT_4.15 harilīlāśrutoccāre jātā premamayī tu yā / satsaṅgajānyāsād grāhyā sarvadā sā hy anuttamā // SatvT_4.16 tāsāṃ sādhanasāmagrī kramataḥ śṛṇu sattama / yām āśritya samāpnoti jano bhaktiṃ janārdane // SatvT_4.17 svānurūpasvadharmeṇa vāsudevārpaṇena ca / hiṃsārahitayogena bhagavatpratimādiṣu // SatvT_4.18 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ / viṣayāṇāṃ virāgeṇa svaguroḥ paricaryayā // SatvT_4.19 nivṛttiśāstraśravaṇair uttameṣu kṣamādibhiḥ / sameṣu mitrabhāvena dīneṣu dayayā tathā // SatvT_4.20 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt / bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate // SatvT_4.21 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate / muktiḥ saivety abhihitā bhagavadbhāvakāriṇī // SatvT_4.22 atha bhāgavatībhakteḥ sādhanaṃ śṛṇu sattama / yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā // SatvT_4.23 śrīguror upadeśena bhagavadbhaktitatparaiḥ / yathākāryaṃ svakaraṇair bhagavatpādasevanam // SatvT_4.24 vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ / hastābhyāṃ bhagavaddehapratimādiṣu sevanam // SatvT_4.25 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā / nāsayā kṛṣṇapādābjalagnagandhānujighraṇam // SatvT_4.26 bhagavadgātranirmālyaharaṇaṃ śirasā tathā / dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca // SatvT_4.27 manasā bhagavadrūpacintanaṃ śirasorasā / bāhupādādibhir viṣṇor vandanaṃ parayā mudā // SatvT_4.28 arthādīnām ānayanam īśvarārthena sarvaśaḥ / etaiḥ svasādhanair nityaṃ bhagavatpādasevanam // SatvT_4.29 āśu sampadyate bhaktiḥ kṛṣṇe bhāgavatī satī / yadendriyāṇāṃ sarveṣāṃ kṛṣṇe paramapūruṣe // SatvT_4.30 svābhāvikī ratir abhūt sā vai bhāgavatī matā / etadbhaktiparo vipra cāturvargyaṃ na manyate // SatvT_4.31 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate / atha premamayībhakteḥ kāraṇaṃ dvijasattama // SatvT_4.32 śṛṇu viśvāsam āpanno niścayātmikayā dhiyā / sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ // SatvT_4.33 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām / teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam // SatvT_4.34 vacasā grahaṇaṃ teṣāṃ tatparāṇāṃ praśaṃsanam / yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ // SatvT_4.35 tadā tu bhagavannāmnām āvṛttau vṛttayet sadā / sadā śaśvat prītiyukto yaḥ kuryād etad anvaham // SatvT_4.36 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā / evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ // SatvT_4.37 āśu sampadyate śāntiṃ paramānandadāyinīm / labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ // SatvT_4.38 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane / yady anyasādhanāny anyabhaktau kuryād atantritaḥ // SatvT_4.39 na tatra kaścid doṣaḥ syād dharisevā yataḥ kṛtā / kiṃ tu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ // SatvT_4.40 phalabhedena bhedaḥ syāt sādhanena na bhidyate / pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ // SatvT_4.41 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ / sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ // SatvT_4.42 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama / śrīnārada uvāca / vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama / niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat // SatvT_4.43 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca / kathayasva mahādeva śraddhāsevāparāya me // SatvT_4.44 śrīśiva uvāca / bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune / niṣedhanīyaṃ tat tāsāṃ bhaktānāṃ puruṣottame // SatvT_4.45 dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat / bhaktistambhakaraṃ proktaṃ bhaktiniṣṭhe dvijottama // SatvT_4.46 samāsena mayā proktaṃ niṣedhastambhanaṃ tava / bhaktighnadoṣaṃ śṛṇu taṃ sarvathā varjanaṃ nṛṇām // SatvT_4.47 nirguṇāyāṃ prāṇihiṃsā bhāgavatyām ahaṃkṛtiḥ / premamayyāṃ satāṃ dveṣo bhaktināśakarā ime // SatvT_4.48 sarvabhaktivyatikaraḥ svaguror vāganādaraḥ / dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ // SatvT_4.49 doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet / martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat // SatvT_4.50 sarvasādhanamukhyā hi gurusevā sadādṛtā / yayā bhaktir bhagavati hy añjasā syāt sukhāvahā // SatvT_4.51 tasmāt sarvaprayatnena guror vāgādareṇa vai / kāryā saiva tu tat sarvā bhagavadbhaktivardhinī // SatvT_4.52 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā / bhāgavatyāṃ kāyamanovacasāṃ pariniṣṭhitā // SatvT_4.53 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ / mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama // SatvT_4.54 sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam / yad vinā sravate bhaktir āmabhāṇḍāt payo yathā // SatvT_4.55 śrīnārada uvāca / kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama / vinā yena pumān yāti kurvan bhaktim api śramam // SatvT_4.56 śrīśiva uvāca / kāyavāṅmanasāṃ sākṣāt kṛṣṇe paramapūruṣe / pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam // SatvT_4.57 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama / prathamaṃ madhyamaṃ śreṣṭhaṃ kramaśaḥ śṛṇu tan mune // SatvT_4.58 dharme tīrthe ca devādau rakṣakatvamaghāditaḥ / yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam // SatvT_4.59 kalatraputramitreṣu dhane gehagavādiṣu / yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam // SatvT_4.60 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat / tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam // SatvT_4.61 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam / hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate // SatvT_4.62 etaccharaṇasampanno bhaktimān puruṣottame / punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ // SatvT_4.63 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ / kim utānye vibhūtādyāḥ paramānandarūpiṇaḥ // SatvT_4.64 śrīnārada uvāca / bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama / tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ // SatvT_4.65 śrīśiva uvāca / bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune / vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva // SatvT_4.66 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam / vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān // SatvT_4.67 maccittā nirahaṃkārā mamakāravivarjitāḥ / śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām // SatvT_4.68 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana / na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ // SatvT_4.69 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam / vāsudevaparā dehageha indriyavṛttayaḥ // SatvT_4.70 rāgadveṣādirahitā mānāmānavivarjitāḥ / sadā saṃtuṣṭamanaso bhaktā bhāgavatā matāḥ // SatvT_4.71 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ / traivargikaparālāpasnehasaṅgavivarjitāḥ // SatvT_4.72 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ / hariprītiparā ete bhaktā lokapraṇāmakāḥ // SatvT_4.73 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam / idānīm ātmajijñāsyaṃ lakṣaṇaṃ trividhaṃ śṛṇu // SatvT_4.74 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ / sevāparo dveṣahīno janeṣu sa ca sattamaḥ // SatvT_4.75 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān / śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ // SatvT_4.76 pratimādiṣv eva harau prītimān na tu sarvage / prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ // SatvT_4.77 yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ / sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ // SatvT_4.78 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate / sa vai bhāgavato vipraḥ madhyamaḥ samudāhṛtaḥ // SatvT_4.79 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā / sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ // SatvT_4.80 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā / sa vai mahābhāgavato hy uttamo lokapāvanaḥ // SatvT_4.81 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ / kuryād aharahaḥ śaśvat prītimān sa ca madhyamaḥ // SatvT_4.82 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ / prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate // SatvT_4.83 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ / tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama // SatvT_4.84 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama / tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param // SatvT_4.85 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ / teṣu prītir mahābhāga duṣkareti mayocyate // SatvT_4.86 harilīlāśrutopacārapareṣu satataṃ tvayā / kāryā prītis tava harer yathā bhaktir na naśyati // SatvT_4.87 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak / bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam // SatvT_4.88 sādhanena mayā bāla bhaktibhedo nirūpitaḥ / sa sārvavarṇikaḥ śuddhaḥ sarvāśramiśramāpahaḥ // SatvT_4.89 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ / caturyugeṣv abhimato bhagavatpriyasādhakaḥ // SatvT_4.90 Sātvatatantra, pañcamaḥ paṭalaḥ śrīnārada uvāca / kathitaṃ me suraguro bhagavadbhaktilakṣaṇam / caturyuge 'py abhimataṃ sarvalokasukhāvaham // SatvT_5.1 adhunā vada deveśa janānāṃ hitakāmyayā / yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam // SatvT_5.2 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham / dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara // SatvT_5.3 śrīśiva uvāca / kṛte yuge prajāḥ sarvāḥ śuddhā rāgādivarjitāḥ / autpattikena yogena śāntāḥ śamadṛśo matāḥ // SatvT_5.4 teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam / tad eva paramo dharmas tadyugasya mahāmate // SatvT_5.5 taddhyānaṃ trividhaṃ proktaṃ daśabhir nāmabhir yutam / nirālambaṃ sāvalambaṃ sarvāntaryāmidhāraṇam // SatvT_5.6 tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam / duḥkhagrahaṃ nirālambaṃ prathamaṃ śṛṇu sattama // SatvT_5.7 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ / asteyo 'saṃcayo maunam asaṅgam abhayaṃ dayā // SatvT_5.8 dharme sthairyaṃ ca viśvāso yamā dvādaśa sattama / yamādyam aṅgaṃ prathamaṃ kuryād dhyātā hy atandritaḥ // SatvT_5.9 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam / śrāddham atithiśuśrūṣāṃ tīrthasevāṃ sutuṣṭidām // SatvT_5.10 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam / kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu // SatvT_5.11 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare / utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam // SatvT_5.12 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ / viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam // SatvT_5.13 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi / kuryād atandrito yogī pratyāhāraṃ tu pañcamam // SatvT_5.14 prāṇena manasaḥ sākṣāt sthairyaṃ dhyānāṅgam uttamam / kuryāt samāhito yogī svanāsāgrāvalokanaḥ // SatvT_5.15 tejomayaṃ svaprakāśam avāṅmanasagocaram / lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate // SatvT_5.16 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ / cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam // SatvT_5.17 sāvaśeṣaṃ harer dhyānaṃ śṛṇu vipra samāsataḥ / tenaiva vidhinā yukto manasā cintayed yathā // SatvT_5.18 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim / puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham // SatvT_5.19 jaṭādharaṃ valkalinaṃ kṛṣṇasārājinottaram / akṣamālāṃ yajñasūtraṃ tathā daṇḍakamaṇḍalum // SatvT_5.20 bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam / mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam // SatvT_5.21 suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam / dīrghāyatacaturbāhuṃ karapallavaśobhitam // SatvT_5.22 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam / nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham // SatvT_5.23 cārvaṅgulidalākāraṃ nakhacandradyutiprabham / evaṃ cintayato rūpaṃ viṣṇor lokamanoharam // SatvT_5.24 tasyāśu paramānandaḥ sampad āśu bhaviṣyati / āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam // SatvT_5.25 śṛṇu svavahito vipra mānastambhavivarjitam / sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam // SatvT_5.26 bhāvayed dveṣahīnena kāyavāṅmanasā dvija / uttamān mānayed bhaktyā samān mitratayā dvija // SatvT_5.27 adhamān dayayā śatrūn upekṣeta dayānvitaḥ / evaṃ bhāvayatas tasya yāvat sarvātmadarśanam // SatvT_5.28 acirāt paramānandasaṃdohaṃ manasāpnuyāt / tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ // SatvT_5.29 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ / teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ // SatvT_5.30 sa eva paramo dharmas tretāyāṃ dvijasattama / tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum // SatvT_5.31 nityanaimittikaiḥ sattrair yāgair nāmāṣṭakāyutaiḥ / traividyena vidhānena yānti muktiṃ tadā janāḥ // SatvT_5.32 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ / bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ // SatvT_5.33 bhagavatpūjanaṃ teṣāṃ mokṣasādhanam uttamam / sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam // SatvT_5.34 tad eva paramo dharmo dvāparasya yugasya vai / tasmin yajanti puruṣā mahārājoktalakṣaṇam // SatvT_5.35 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam / kalau prajā mandabhāgyā alasā duḥkhasaṃyutāḥ // SatvT_5.36 śiśnodaraparāḥ kṣudrā dīnā malinacetasaḥ / teṣām ekavidhaṃ proktam añjasā muktikāraṇam // SatvT_5.37 sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam / yataḥ kaliyugasyādau bhagavān puruṣottamaḥ // SatvT_5.38 avatīrya yaśas tene śuddhaṃ kalimalāpaham / dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ // SatvT_5.39 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam / sa tāta paramo devo devakīdevinandanaḥ // SatvT_5.40 indranīlasamaḥ śyāmas tantramantrair ya ijyate / tasmin kaliyuge vipra śrutvā hariyaśo 'malāḥ // SatvT_5.41 prāyo bhaktā bhaviṣyanti tasmāc chreṣṭhayugaḥ kaliḥ / ataḥ kṛtādiṣu prajāḥ kalau sambhavam ātmanaḥ // SatvT_5.42 vāñchanti dharmaparamā bhagavadbhaktikāraṇam / dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ // SatvT_5.43 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate / na deśakālakartṇāṃ niyamaḥ kīrtane smṛtaḥ // SatvT_5.44 tasmāt kalau paro dharmo harikīrteḥ sukīrtanam / yataḥ kaliṃ praśasanti śiṣṭāstriyugavartinaḥ // SatvT_5.45 yatra kīrtanamātreṇa prāpnoti paramaṃ padam / kṛtādāv api ye jīvā na muktā nijadharmataḥ // SatvT_5.46 te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ / kaler doṣasamudrasya guṇa eko mahān yataḥ // SatvT_5.47 nāmnāṃ saṃkīrtanenaiva cāturvargaṃ jano 'śnute / kṛtādiṣv api viprendra harināmānukīrtanam // SatvT_5.48 tapādisādhyaṃ tad bhūyaḥ kalāv ubhayatāṃ gatam / tasmāt kaliyuge viṣṇor nāmakīrtanam uttamam // SatvT_5.49 sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam / yena kenāpi bhāvena kīrtayan satataṃ harim // SatvT_5.50 hitvā pāpaṃ gatiṃ yānti kim utacchraddhayā gṛṇan / kalau nāmaparā eva satataṃ dvijasattama // SatvT_5.51 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ / tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam // SatvT_5.52 śraddhayā satataṃ yukta etad eva mahāphalam // SatvT_5.53 Sātvatatantra, ṣaṣṭhaḥ paṭalaḥ śrīnārada uvāca / kathitaṃ me tvayā deva harināmānukīrtanam / pāpāpahaṃ mahāsaukhyaṃ bhagavadbhaktikāraṇam // SatvT_6.1 tatrāhaṃ yāni nāmāni kīrtayāmi surottama / tāny ahaṃ jñātum icchāmi sākalyena kutūhalāt // SatvT_6.2 śrīśiva uvāca / bhūmyambutejasāṃ ye vai paramāṇūn api dvija / śakyante gaṇituṃ bhūyo janmabhir na harer guṇān // SatvT_6.3 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam / nāmnāṃ sahasraṃ pārvatyai yadi hoktaṃ kṛpālunā // SatvT_6.4 samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī / apṛcchat paramaṃ devaṃ bhagavantaṃ jagadgurum // SatvT_6.5 tadā tasyai mayā prokto matparo jagadīśvaraḥ / nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ // SatvT_6.6 tad ahaṃ te 'bhivakṣyāmi mahābhāgavato bhavān / yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt // SatvT_6.7 udyannavīnajaladābham akuṇṭhadhiṣṇyaṃ vidyotitānalamanoharapītavāsam / bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam // SatvT_6.8 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam / gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi // SatvT_6.9 oṃ namo vāsudevāya kṛṣṇāya paramātmane / praṇatakleśasaṃhartre paramānandadāyine // SatvT_6.10 oṃ śrīkṛṣṇaḥ śrīpatiḥ śrīmān śrīdharaḥ śrīsukhāśrayaḥ / śrīdātā śrīkaraḥ śrīśaḥ śrīsevyaḥ śrīvibhāvanaḥ // SatvT_6.11 paramātmā paraṃ brahma pareśaḥ parameśvaraḥ / parānandaḥ paraṃ dhāma paramānandadāyakaḥ // SatvT_6.12 nirālambo nirvikāro nirlepo niravagrahaḥ / nityānando nityamukto nirīho nispṛhapriyaḥ // SatvT_6.13 priyaṃvadaḥ priyakaraḥ priyadaḥ priyasaṃjanaḥ / priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ // SatvT_6.14 mahātyāgī mahābhogī mahāyogī mahātapāḥ / mahātmā mahatāṃ śreṣṭho mahālokapatir mahān // SatvT_6.15 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ / siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ // SatvT_6.16 iṣṭo viśiṣṭaḥ śiṣṭeṣṭo mahiṣṭho jiṣṇur uttamaḥ / jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ // SatvT_6.17 vibhuḥ śambhuḥ prabhur bhūmā svabhūḥ svānandamūrtimān / prītimān prītidātā ca prītidaḥ prītivardhanaḥ // SatvT_6.18 yogeśvaro yogagamyo yogīśo yogapāragaḥ / yogadātā yogapatir yogasiddhividhāyakaḥ // SatvT_6.19 satyavrataḥ satyaparaḥ trisatyaḥ satyakāraṇaḥ / satyāśrayaḥ satyaharaḥ satpāliḥ satyavardhanaḥ // SatvT_6.20 sarvānandaḥ sarvaharaḥ sarvagaḥ sarvavaśyakṛt / sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ // SatvT_6.21 janārdano jagannātho jagattrātā jagatpitā / jagatkartā jagaddhartā jagadānandamūrtimān // SatvT_6.22 dharāpatir lokapatiḥ svarpatir jagatāṃpatiḥ / vidyāpatir vittapatiḥ satpatiḥ kamalāpatiḥ // SatvT_6.23 caturātmā caturbāhuś caturvargaphalapradaḥ / caturvyūhaś caturdhāmā caturyugavidhāyakaḥ // SatvT_6.24 ādidevo devadevo deveśo devadhāraṇaḥ / devakṛd devabhṛd devo deveḍitapadāmbujaḥ // SatvT_6.25 viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ / viśvasūr viśvaphalado viśvago viśvanāyakaḥ // SatvT_6.26 bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ / bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ // SatvT_6.27 nārāyaṇo nāraśāyī nārasūr nārajīvanaḥ / nāraikaphalado nāramuktido nāranāyakaḥ // SatvT_6.28 sahasrarūpaḥ sāhasranāmā sāhasravigrahaḥ / sahasraśīrṣā sāhasrapādākṣibhujaśīrṣavān // SatvT_6.29 padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ / padmaśāyī padmamālī padmāṅkitapadadvayaḥ // SatvT_6.30 vīryavān sthairyavān vāgmī śauryavān dhairyavān kṣamī / dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ // SatvT_6.31 jayanto vijayo jetā jayado jayavardhanaḥ / amāno mānado mānyo mahimāvān mahābalaḥ // SatvT_6.32 saṃtuṣṭas toṣado dātā damano dīnavatsalaḥ / jñānī yaśasvān dhṛtimān sahaojobalāśrayaḥ // SatvT_6.33 hayagrīvo mahātejā mahārṇavavinodakṛt / madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ // SatvT_6.34 sanatkumāraḥ sanakaḥ sanandaś ca sanātanaḥ / akhaṇḍabrahmavratavān ātmā yogavivecakaḥ // SatvT_6.35 śrīnārado devaṛṣiḥ karmākarmapravartakaḥ / sātvatāgamakṛl lokahitāhitaprasūcakaḥ // SatvT_6.36 ādikālo yajñatattvaṃ dhātṛnāsāpuṭodbhavaḥ / dantāgranyastabhūgolo hiraṇyākṣabalāntakaḥ // SatvT_6.37 pṛthvīpatiḥ śīghravego romāntargatasāgaraḥ / śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ // SatvT_6.38 ananto dharaṇībhartā pātālatalavāsakṛt / kāmāgnijavano nāgarājarājo mahādyutiḥ // SatvT_6.39 mahākūrmo viśvakāyaḥ śeṣabhṛk sarvapālakaḥ / lokapitṛgaṇādhīśaḥ pitṛstutamahāpadaḥ // SatvT_6.40 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ / dhruvastutapado viṣṇulokado lokapūjitaḥ // SatvT_6.41 śuklaḥ kardamasaṃtaptas tapastoṣitamānasaḥ / mano'bhīṣṭaprado harṣabindvañcitasarovaraḥ // SatvT_6.42 yajñaḥ suragaṇādhīśo daityadānavaghātakaḥ / manutrātā lokapālo lokapālakajanmakṛt // SatvT_6.43 kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ / sarvasiddhagaṇādhīśo devahūtigatipradaḥ // SatvT_6.44 datto 'tritanayo yogī yogamārgapradarśakaḥ / anasūyānandakaraḥ sarvayogijanastutaḥ // SatvT_6.45 nārāyaṇo naraṛṣir dharmaputro mahāmanāḥ / maheśaśūladamano maheśaikavarapradaḥ // SatvT_6.46 ākalpāntatapodhīro manmathādimadāpahaḥ / ūrvaśīsṛgjitānaṅgo mārkaṇḍeyapriyapradaḥ // SatvT_6.47 ṛbhavo nābhisukhado merudevīpriyātmajaḥ / yogirājadvijasraṣṭā yogacaryāpradarśakaḥ // SatvT_6.48 aṣṭabāhur dakṣayajñapāvano 'khilasatkṛtaḥ / dakṣeśadveṣaśamano dakṣajñānapradāyakaḥ // SatvT_6.49 priyavratakulotpanno gayanāmā mahāyaśāḥ / udārakarmā bahuvinmahāguṇagaṇārṇavaḥ // SatvT_6.50 haṃsarūpī tattvavaktā guṇāguṇavivecakaḥ / dhātṛlajjāpraśamano brahmacārijanapriyaḥ // SatvT_6.51 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt / ādirājo janāvāsakārako bhūsamīkaraḥ // SatvT_6.52 praceto'bhiṣṭutapadaḥ śāntamūrtiḥ sudarśanaḥ / divārātrigaṇādhīśaḥ ketumān ajanāśrayaḥ // SatvT_6.53 śrīkāmadevaḥ kamalākāmakelivinodakṛt / svapādaratido 'bhīṣṭasukhado duḥkhanāśanaḥ // SatvT_6.54 vibhur dharmabhṛtāṃ śreṣṭho vedaśīrṣo dvijātmajaḥ / aṣṭāśītisahasrāṇāṃ munīnām upadeśadaḥ // SatvT_6.55 satyaseno yakṣarakṣodahano dīnapālakaḥ / indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ // SatvT_6.56 harir gajavaratrātā grāhapāśavināśakaḥ / trikūṭādrivanaślāghī sarvalokahitaiṣaṇaḥ // SatvT_6.57 vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ / ramāpriyakaraḥ śrīmān nijalokapradarśakaḥ // SatvT_6.58 vipraśāpaparīkhinnanirjarārtinivāraṇaḥ / dugdhābdhimathano vipro virājatanayo 'jitaḥ // SatvT_6.59 mandārādridharaḥ kūrmo devadānavaśarmakṛt / jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam // SatvT_6.60 dhanvantarī rukśamano 'mṛtadhuk rukpraśāntakaḥ / āyurvedakaro vaidyarājo vidyāpradāyakaḥ // SatvT_6.61 devābhayakaro daityamohinī kāmarūpiṇī / gīrvāṇāmṛtapo duṣṭadaityadānavavañcakaḥ // SatvT_6.62 mahāmatsyo mahākāyaḥ śalkāntargatasāgaraḥ / vedāridaityadamano vrīhibījasurakṣakaḥ // SatvT_6.63 pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ / bhaktasatyavratatrātā yogatrayapradarśakaḥ // SatvT_6.64 narasiṃho lokajihvaḥ śaṅkukarṇo nakhāyudhaḥ / saṭāvadhūtajalado dantadyutijitaprabhaḥ // SatvT_6.65 hiraṇyakaśipudhvaṃsī bahudānavadarpahā / pravadastutapādābjo bhaktasaṃsāratāpahā // SatvT_6.66 brahmendrarudrabhītighno devakāryaprasādhakaḥ / jvalajjvalanasaṃkāśaḥ sarvabhītivināśakaḥ // SatvT_6.67 mahākaluṣavidhvaṃsī sarvakāmavarapradaḥ / kālavikramasaṃhartā grahapīḍāvināśakaḥ // SatvT_6.68 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt / ugrabhairavasaṃtrastaharārtivinivārakaḥ // SatvT_6.69 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ / dvādaśādityaśīrṣaikamaṇir dikpālabhūṣaṇaḥ // SatvT_6.70 vāmano 'ditibhītighno dvijātigaṇamaṇḍanaḥ / tripadavyājayāñcāptavalitrailokyasampadaḥ // SatvT_6.71 pannakhakṣatabrahmāṇḍakaṭāho 'mitavikramaḥ / svardhunītīrthajanano brahmapūjyo bhayāpahaḥ // SatvT_6.72 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ / balipriyakaro bhaktasvargadogdhā gadādharaḥ // SatvT_6.73 jāmadagnyo mahāvīryaḥ parśubhṛt kārtavīryajit / sahasrārjunasaṃhartā sarvakṣatrakulāntakaḥ // SatvT_6.74 niḥkṣatrapṛthvīkaraṇo vīrajid viprarājyadaḥ / droṇāstravedapravado maheśagurukīrtidaḥ // SatvT_6.75 sūryavaṃśābjataraṇiḥ śrīmaddaśarathātmajaḥ / śrīrāmo rāmacandraś ca rāmabhadro 'mitaprabhaḥ // SatvT_6.76 nīlavarṇapratīkāśaḥ kausalyāprāṇajīvanaḥ / padmanetraḥ padmavakraḥ padmāṅkitapadāmbujaḥ // SatvT_6.77 pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ / divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ // SatvT_6.78 nistriṃśapāṇivīreśo 'parimeyaparākramaḥ / viśvāmitragurur dhanvī dhanurvedavid uttamaḥ // SatvT_6.79 ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ / subāhur bāhuvīryāḍhyabahurākṣasaghātakaḥ // SatvT_6.80 prāptacaṇḍīśadordaṇḍacaṇḍakodaṇḍakhaṇḍanaḥ / janakānandajanako jānakīpriyanāyakaḥ // SatvT_6.81 arātikuladarpaghno dhvastabhārgavavikramaḥ / pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ // SatvT_6.82 virādharādhadamanaś citrakūṭādrimandiraḥ / dvijaśāpasamucchannadaṇḍakāraṇyakarmakṛt // SatvT_6.83 caturdaśasahasrograrākṣasaghnaḥ kharāntakaḥ / triśiraḥprāṇaśamano duṣṭadūṣaṇadūṣaṇaḥ // SatvT_6.84 chadmamārīcamathano jānakīvirahārtihṛt / jaṭāyuṣaḥ kriyākārī kabandhavadhakovidaḥ // SatvT_6.85 ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt / vāmapādāgranikṣiptadundubhyasthibṛhadgiriḥ // SatvT_6.86 sakaṇṭakāradurbhedasaptatālaprabhedakaḥ / kiṣkindhādhipavālighno mitrasugrīvarājyadaḥ // SatvT_6.87 āñjaneyasvalāṅgūladagdhalaṅkāmahodayaḥ / sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ // SatvT_6.88 girikūṭasamutkṣepasamudrādbhutasetukṛt / pādaprahārasaṃtrastavibhīṣaṇabhayāpahaḥ // SatvT_6.89 aṅgadoktiparikliṣṭaghorarāvaṇasainyajit / nikumbhakumbhadhūmrākṣakumbhakarṇādivīrahā // SatvT_6.90 kailāsasahanonmattadaśānanaśiroharaḥ / agnisaṃsparśasaṃśuddhasītāsaṃvaraṇotsukaḥ // SatvT_6.91 kapirākṣasarājāṅgaprāptarājyanijāśrayaḥ / ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ // SatvT_6.92 acintyakarmā nṛpatiḥ prāptasiṃhāsanodayaḥ / duṣṭadurbuddhidalano dīnahīnaikapālakaḥ // SatvT_6.93 sarvasampattijananas tiryaṅnyāyavivecakaḥ / śūdraghoratapaḥpluṣṭadvijaputraikajīvanaḥ // SatvT_6.94 duṣṭavākkliṣṭahṛdayaḥ sītānirvāsakārakaḥ / turaṃgamedhakratuyāṭ śrīmatkuśalavātmajaḥ // SatvT_6.95 satyārthatyaktasaumitriḥ sūnnītajanasaṃgrahaḥ / satkarṇapūrasatkīrtiḥ kīrtyālokāghanāśanaḥ // SatvT_6.96 bharato jyeṣṭhapādābjaratityaktanṛpāsanaḥ / sarvasadguṇasampannaḥ koṭigandharvanāśakaḥ // SatvT_6.97 lakṣmaṇo jyeṣṭhanirato devavairigaṇāntakaḥ / indrajitprāṇaśamano bhrātṛmān tyaktavigrahaḥ // SatvT_6.98 śatrughno 'mitraśamano lavaṇāntakakārakaḥ / āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ // SatvT_6.99 vaṭapattrapuṭasthāyī śrīmukundo 'khilāśrayaḥ / tanūdarārpitajaganmṛkaṇḍatanayaḥ khagaḥ // SatvT_6.100 ādyo devagaṇāgraṇyo mitastutinatipriyaḥ / vṛtraghoratanutrastadevasanmantrasādhakaḥ // SatvT_6.101 brahmaṇyo brāhmaṇaślāghī brahmaṇyajanavatsalaḥ / goṣpadāpsugaladgātravālakhilyajanāśrayaḥ // SatvT_6.102 dausvastir yajvanāṃ śreṣṭho nṛpavismayakārakaḥ / turaṃgamedhabahukṛd vadānyagaṇaśekharaḥ // SatvT_6.103 vāsavītanayo vyāso vedaśākhānirūpakaḥ / purāṇabhāratācāryaḥ kalilokahitaiṣaṇaḥ // SatvT_6.104 rohiṇīhṛdayānando balabhadro balāśrayaḥ / saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ // SatvT_6.105 śaṅkhakundenduśvetāṅgas tālabhid dhenukāntakaḥ / muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ // SatvT_6.106 pralambaprāṇahā rukmīmathano dvividāntakaḥ / revatīprītido rāmāramaṇo balvalāntakaḥ // SatvT_6.107 hastināpurasaṃkarṣī kauravārcitasatpadaḥ / brahmādistutapādābjo devayādavapālakaḥ // SatvT_6.108 māyāpatir mahāmāyo mahāmāyānideśakṛt / yaduvaṃśābdhipūrṇendur baladevapriyānujaḥ // SatvT_6.109 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ / sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ // SatvT_6.110 pītāmbaraḥ pītanidraḥ pītaveśmamahātapāḥ / mahoraskomahābāhur mahārhamaṇikuṇḍalaḥ // SatvT_6.111 lasadgaṇḍasthalīhaimamaulimālāvibhūṣitaḥ / sucārukarṇaḥ subhrājanmakarākṛtikuṇḍalaḥ // SatvT_6.112 nīlakuñcitasusnigdhakuntalaḥ kaumudīmukhaḥ / sunāsaḥ kundadaśano lasatkokanadādharaḥ // SatvT_6.113 sumandahāso rucirabhrūmaṇḍalavilokanaḥ / kambukaṇṭho bṛhadbrahmā valayāṅgadabhūṣaṇaḥ // SatvT_6.114 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt / śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ // SatvT_6.115 dalodaro nimnanābhir niravadyo nirāśrayaḥ / nitambabimbavyālabbikiṅkiṇīkāñcimaṇḍitaḥ // SatvT_6.116 samajaṅghājānuyugmaḥ sucārurucirājitaḥ / dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ // SatvT_6.117 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ / nakhacandramaṇijyotsnāprakāśitamahāmanāḥ // SatvT_6.118 pādāmbujayuganyastalasanmañjīrarājitaḥ / svabhaktahṛdayākāśalasatpaṅkajavistaraḥ // SatvT_6.119 sarvaprāṇijanānando vasudevanutipriyaḥ / devakīnandano lokanandikṛd bhaktabhītibhit // SatvT_6.120 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ / nandānandakaro gopagopīgokulabāndhavaḥ // SatvT_6.121 sarvavrajajanānandī bhaktavallabhavavallabhaḥ / valyavyaṅgalasadgātro ballavībāhumadhyagaḥ // SatvT_6.122 pītapūtanikāstanyaḥ pūtanāprāṇaśoṣaṇaḥ / pūtanorasthalasthāyī pūtanāmokṣadāyakaḥ // SatvT_6.123 samāgatajanānandī śakaṭoccāṭakārakaḥ / prāptaviprāśiṣodhīśo laghimādiguṇāśrayaḥ // SatvT_6.124 tṛṇāvartagalagrāhī tṛṇāvartaniṣūdanaḥ / jananyānandajanako jananyāmukhaviśvadṛk // SatvT_6.125 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ / gopagopīpriyakaro gītanṛtyānukārakaḥ // SatvT_6.126 navanītaviliptāṅgo navanītalavapriyaḥ / navanītalavāhārī navanītānutaskaraḥ // SatvT_6.127 dāmodaro 'rjunonmūlo gopaikamatikārakaḥ / vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ // SatvT_6.128 vatsapucchasamākarṣī vatsāsuraniṣūdanaḥ / bakārir aghasaṃhārī bālādyantakanāśanaḥ // SatvT_6.129 yamunānilasaṃjuṣṭasumṛṣṭapulinapriyaḥ / gopālabālapūgasthaḥ snigdhadadhyannabhojanaḥ // SatvT_6.130 gogopagopīpriyakṛd dhanabhṛn mohakhaṇḍanaḥ / vidhātur mohajanako 'tyadbhutaiśvaryadarśakaḥ // SatvT_6.131 vidhistutapadāmbhojo gopadārakabuddhibhit / kālīyadarpadalano nāganārīnutipriyaḥ // SatvT_6.132 dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ / muñjāraṇyapraveśāptakṛcchradāvāgnidāraṇaḥ // SatvT_6.133 sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ / godhugvadhūjanaprāṇo veṇuvādyaviśāradaḥ // SatvT_6.134 gopīpidhānārundhāno gopīvratavarapradaḥ / vipradarpapraśamano viprapatnīprasādadaḥ // SatvT_6.135 śatakratuvaradhvaṃsī śakradarpamadāpahaḥ / dhṛtagovardhanagirir vrajalokābhayapradaḥ // SatvT_6.136 indrakīrtilasatkīrtir govindo gokulotsavaḥ / nandatrāṇakaro devajaleśeḍitasatkathaḥ // SatvT_6.137 vrajavāsijanaślāghyo nijalokapradarśakaḥ / suveṇunādamadanonmattagopīvinodakṛt // SatvT_6.138 godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ / vrajāṅganājanārāmo vrajasundarīvallabhaḥ // SatvT_6.139 rāsakrīḍārato rāsamahāmaṇḍalamaṇḍanaḥ / vṛndāvanavanāmodī yamunākūlakelikṛt // SatvT_6.140 gopikāgītikāgītaḥ śaṅkhacūḍaśiroharaḥ / mahāsarpamukhagrastatrastanandavimocakaḥ // SatvT_6.141 sudarśanārcitapado duṣṭāriṣṭavināśakaḥ / keśidveṣo vyomahantā śrutanāradakīrtanaḥ // SatvT_6.142 akrūrapriyakṛt krūrarajakaghnaḥ suveśakṛt / sudāmadattamālāḍhyaḥ kubjācandanacarcitaḥ // SatvT_6.143 mathurājanasaṃharṣī caṇḍakodaṇḍakhaṇḍakṛt / kaṃsasainyasamucchedī vaṇigvipragaṇārcitaḥ // SatvT_6.144 mahākuvalayāpīḍaghātī cāṇuramardanaḥ / rāgaśālāgatāpāranaranārīkṛtotsavaḥ // SatvT_6.145 kaṃsadhvaṃsakaraḥ kaṃsasvasārūpyagatipradaḥ / kṛtograsenanṛpatiḥ sarvayādasaukhyakṛt // SatvT_6.146 tātamātṛkṛtānando nandagopaprasādadaḥ / śritasāṃdīpanigurur vidyāsāgarapāragaḥ // SatvT_6.147 daityapañcajanadhvaṃsī pāñcajanyadarapriyaḥ / sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ // SatvT_6.148 sairandhrīkāmasaṃtāpaśamano 'krūraprītidaḥ / śārṅgacāpadharo nānāśarasaṃdhānakovidaḥ // SatvT_6.149 abhedyadivyakavacaḥ śrīmaddārukasārathiḥ / khagendracihnitadhvajaś cakrapāṇir gadādharaḥ // SatvT_6.150 nandakīyadusenāḍhyo 'kṣayabāṇaniṣaṅgavān / surāsurājeyaraṇyo jitamāgadhayūthapaḥ // SatvT_6.151 māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ / dvārakāpuranirmātā lokasthitiniyāmakaḥ // SatvT_6.152 sarvasampattijananaḥ svajanānandakārakaḥ / kalpavṛkṣākṣitamahiḥ sudharmānītabhūtalaḥ // SatvT_6.153 yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ / rukmiṇīdvijasaṃmantrarathaikagatakuṇḍinaḥ // SatvT_6.154 rukmiṇīhārako rukmimuṇḍamuṇḍanakārakaḥ / rukmiṇīpriyakṛt sākṣād rukmiṇīramaṇīpatiḥ // SatvT_6.155 rukmiṇīvadanāmbhojamadhupānamadhuvrataḥ / syamantakanimittātmabhaktarkṣādhipajit śuciḥ // SatvT_6.156 jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ / satyabhāmākaragrāhī kālindīsundarīpriyaḥ // SatvT_6.157 sutīkṣṇaśṛṅgavṛṣabhasaptajid rājayūthabhit / nagnajit tanayāsatyānāyikānāyakottamaḥ // SatvT_6.158 bhadreśo lakṣmaṇākānto mitravindāpriyeśvaraḥ / murujit pīṭhasenānīnāśano narakāntakaḥ // SatvT_6.159 dharārcitapadāmbhojo bhagadattabhayāpahā / narakāhṛtadivyastrīratnavāhādināyakaḥ // SatvT_6.160 aṣṭottaraśatadvyaṣṭasahastrastrīvilāsavān / satyabhāmābalāvākyapārijātāpahārakaḥ // SatvT_6.161 devendrabalabhij jāyājātanānāvilāsavān / rukmiṇīmānadalanaḥ strīvilāsāvimohitaḥ // SatvT_6.162 kāmatātaḥ sāmbasuto 'saṃkhyaputraprapautravān / uśāśāgatapautrārthabāṇabāhusasrachit // SatvT_6.163 nandyādipramathadhvaṃsī līlājitamaheśvaraḥ / mahādevastutapado nṛgaduḥkhavimocakaḥ // SatvT_6.164 brahmasvāpaharakleśakathāsvajanapālakaḥ / pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ // SatvT_6.165 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ / vārāṇasīpradahano nāradekṣitavaibhavaḥ // SatvT_6.166 adbhutaiśvaryamahimā sarvadharmapravartakaḥ / jarāsaṃdhanirodhārtabhūbhujeritasatkathaḥ // SatvT_6.167 nāraderitasanmitrakāryagauravasādhakaḥ / kalatraputrasanmitrasadvṛttāptagṛhānugaḥ // SatvT_6.168 jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt / sanmitrakṛtyācarito rājasūyapravartakaḥ // SatvT_6.169 sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ / indraprasthajanaiḥ pūjyo duryodhanavimohanaḥ // SatvT_6.170 maheśadattasaubhāgyapurabhit śatrughātakaḥ / dantavakraripucchettā dantavakragatipradaḥ // SatvT_6.171 vidūrathapramathano bhūribhārāvatārakaḥ / pārthadūtaḥ pārthahitaḥ pārthārthaḥ pārthasārathiḥ // SatvT_6.172 pārthamohasamucchedī gītāśāstrapradarśakaḥ / pārthabāṇagataprāṇavīrakaivalyarūpadaḥ // SatvT_6.173 duryodhanādidurvṛttadahano bhīṣmamuktidaḥ / pārthāśvamedhāharakaḥ pārtharājyaprasādhakaḥ // SatvT_6.174 pṛthābhīṣṭaprado bhīmajayado vijayapradaḥ / yudhiṣṭhireṣṭasaṃdātā draupadīprītisādhakaḥ // SatvT_6.175 sahadeveritapado nakulārcitavigrahaḥ / brahmāstradagdhagarbhasthapuruvaṃśaprasādhakaḥ // SatvT_6.176 pauravendrapurastrībhyo dvārakāgamanotsavaḥ / ānartadeśanivasatprajeritamahatkathaḥ // SatvT_6.177 priyaprītikaro mitravipradāridryabhañjanaḥ / tīrthāpadeśasanmitrapriyakṛn nandanandanaḥ // SatvT_6.178 gopījanajñānadātā tātakratukṛtotsavaḥ / sadvṛttavaktā sadvṛttakartā sadvṛttapālakaḥ // SatvT_6.179 tātātmajñānasaṃdātā devakīmṛtaputradaḥ / śrutadevapriyakaro maithilānandavardhanaḥ // SatvT_6.180 pārthadarpapraśamano mṛtaviprasutapradaḥ / strīratnavṛndasaṃtoṣī janakelikalotsavaḥ // SatvT_6.181 candrakoṭijanānandī bhānukoṭisamaprabhaḥ / kṛtāntakoṭidurlaṅghyaḥ kāmakoṭimanoharaḥ // SatvT_6.182 yakṣarāṭkoṭidhanavān marutkoṭisvavīryavān / samudrakoṭigambhīro himavatkoṭyakampanaḥ // SatvT_6.183 koṭyaśvamedhāḍhyaharaḥ tīrthakoṭyadhikāhvayaḥ / pīyūṣakoṭimṛtyughnaḥ kāmadhukkoṭyabhīṣṭadaḥ // SatvT_6.184 śakrakoṭivilāsāḍhyaḥ koṭibrahmāṇḍanāyakaḥ / sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ // SatvT_6.185 sarvābhīṣṭapradayaśāḥ puṇyaśravaṇakīrtanaḥ / brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ // SatvT_6.186 anādimadhyanidhano vṛddhikṣayavivarjitaḥ / svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ // SatvT_6.187 vipraśāpacchaladhvastayaduvaṃśogravikramaḥ / saśarīrajarāvyādhasvargadaḥ svargisaṃstutaḥ // SatvT_6.188 mumukṣumuktaviṣayijanānandakaro yaśaḥ / kalikālamaladhvaṃsiyaśāḥ śravaṇamaṅgalaḥ // SatvT_6.189 bhaktapriyo bhaktahito bhaktabhramarapaṅkajaḥ / smṛtamātrākhilatrātā yantramantraprabhañjakaḥ // SatvT_6.190 sarvasampatsrāvināmā tulasīdāmavallabhaḥ / aprameyavapur bhāsvadanarghyāṅgavibhūṣaṇaḥ // SatvT_6.191 viśvaikasukhado viśvasajjanānandapālakaḥ / sarvadevaśiroratnam adbhutānantabhogavān // SatvT_6.192 adhokṣajo janājīvyaḥ sarvasādhujanāśrayaḥ / samastabhayabhinnāmā smṛtamātrārtināśakaḥ // SatvT_6.193 svayaśaḥśravaṇānandajanarāgī guṇārṇavaḥ / anirdeśyavapus taptaśaraṇo jīvajīvanaḥ // SatvT_6.194 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ / vedāntavedyo bhagavān anantasukhasāgaraḥ // SatvT_6.195 jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ / vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ // SatvT_6.196 pradyumno rukmiṇīputraḥ śambaraghno ratipriyaḥ / puṣpadhanvā viśvajayī dyumatprāṇaniṣūdakaḥ // SatvT_6.197 aniruddhaḥ kāmasutaḥ śabdayonir mahākramaḥ / uṣāpatir vṛṣṇipatir hṛṣīkeśo manaḥpatiḥ // SatvT_6.198 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ / śukaḥ sakaladharmajñaḥ parīkṣinnṛpasatkṛtaḥ // SatvT_6.199 śrībuddho duṣṭabuddhighno daityavedabahiṣkaraḥ / pākhaṇḍamārgapravado nirāyudhajagajjayaḥ // SatvT_6.200 kalkī kaliyugācchādī punaḥ satyapravartakaḥ / vipraviṣṇuyaśo'patyo naṣṭadharmapravartakaḥ // SatvT_6.201 sārasvataḥ sārvabhaumo balitrailokyasādhakaḥ / aṣṭamyantarasaddharmavaktā vairocanipriyaḥ // SatvT_6.202 āpaḥ karo ramānātho 'marārikulakṛntanaḥ / śrutendrahitakṛd dhīravīramuktibalapradaḥ // SatvT_6.203 viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ / brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ // SatvT_6.204 dharmasetur adharmaghno vaidhyatantrapadapradaḥ / asurāntakaro devārthakasūnuḥ subhāṣaṇaḥ // SatvT_6.205 svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ / dviṣaṇmanuyugatrātā pātālapuradāraṇaḥ // SatvT_6.206 daivahotrir vārhatoyo divaspatir atipriyaḥ / trayodaśāntaratrātā yogayogijaneśvaraḥ // SatvT_6.207 sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ / karmakāṇḍaikapravado vedatantrapravartakaḥ // SatvT_6.208 parameṣṭhī surajyeṣṭho brahmā viśvasṛjāṃpatiḥ / abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ // SatvT_6.209 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ / dvijapūjyo dayāsindhuḥ śaraṇyo bhaktavatsalaḥ // SatvT_6.210 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ / kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ // SatvT_6.211 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ / sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam // SatvT_6.212 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam / sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam // SatvT_6.213 manaḥśuddhikaraṃ cāśu bhagavadbhaktivardhanam / sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam // SatvT_6.214 sarvaduḥkhapraśamanaṃ cāturvargyaphalapradam / śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt // SatvT_6.215 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām / etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām // SatvT_6.216 vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt / dvātriṃśadaparādhānyo jñānājñānāc cared dhareḥ // SatvT_6.217 nāmnā daśāparādhāṃś ca pramādād ācared yadi / samāhitamanā hy etat paṭhed vā śrāvayej japet // SatvT_6.218 smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate / nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate // SatvT_6.219 yasyaikakīrtanenāpi bhavabandhād vimucyate / atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru // SatvT_6.220 viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam / śrīnārada uvāca / dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā / yataḥ kṛṣṇasya paramaṃ sahasraṃ nāmakīrtitam // SatvT_6.221 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham / na śaknomi tadā deva kiṃ karomi vada prabho // SatvT_6.222 śrīśiva uvāca / yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija / tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada // SatvT_6.223 etena tava viprarṣe sarvaṃ sampadyate sakṛt / kiṃ punar bhagavannāmnāṃ sahasrasya prakīrtanāt // SatvT_6.224 yan nāmakīrtanenaiva pumān saṃsārasāgaram / taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam // SatvT_6.225 Sātvatatantra, saptamaḥ paṭalaḥ śrīśiva uvāca / śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam / kīrtayanty athavā vipra saṃsmaranty ādareṇa vā // SatvT_7.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija / ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ // SatvT_7.2 teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada / yatas tair bhagavān eva parānando vaśīkṛtaḥ // SatvT_7.3 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam / nāmaiva paramaṃ daivaṃ nāmaiva paramaṃ tapaḥ // SatvT_7.4 nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā / nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ // SatvT_7.5 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam / eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama // SatvT_7.6 nāmaiva paramā bhaktir nāmaiva paramā gatiḥ / nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param // SatvT_7.7 niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat / nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam // SatvT_7.8 sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam / mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam // SatvT_7.9 vaiṣṇavānāṃ phalaṃ nāma tasmān nāma sadā smaret / saṃketitāt pārihāsyād dhelanājvaratāpataḥ // SatvT_7.10 kīrtitaṃ bhagavannāma sarvapāpaharaṃ smṛtam / yāvatī pāpanirhāre śaktir nāmni hareḥ sthitā // SatvT_7.11 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi / jñānājñānād dharer nāmakīrtanāt puruṣasya hi // SatvT_7.12 pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ / saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai // SatvT_7.13 tasya satyaphalaṃ dhatte kramaśo dvijasattamaḥ / pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham // SatvT_7.14 gurusevām ātmabodhaṃ bhrāntināśam anantaram / sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram // SatvT_7.15 śrīnārada uvāca / caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama / etad varṇaya lokasya hitāya jñānakāraṇam // SatvT_7.16 śrīśiva uvāca / asaṅgarahito bhogaḥ kriyate puruṣeṇa yat / viṣayāṇāṃ dvijaśreṣṭha tadamānaḥ prakīrtitaḥ // SatvT_7.17 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ / dvitīyo vyatirekākhyas tad vijānīhi sattama // SatvT_7.18 manasaḥ prītirāhitye indriyair evaṃ bhujyate / bhogas tṛtīyaḥ puruṣair indriyākhyaḥ prakīrtitaḥ // SatvT_7.19 manasaś cendriyāṇāṃ ca rāgarāhityam uttamam / viṣayāharaṇaṃ vipra caturthaḥ parikīrtitaḥ // SatvT_7.20 eṣa nāma paraś cāśu jāyate dvijasattama / jñānaṃ ca paramaṃ śuddhaṃ brahmānandapradāyakam // SatvT_7.21 tīrthair dānais tapobhiś ca homair jātyair vratamaikhaiḥ / yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam // SatvT_7.22 na yānti mānavās tad vai nāmakīrtanamātrataḥ / saṃyānty eva na saṃdehaṃ kuru vipra haripriyam // SatvT_7.23 mahāpātakayukto 'pi kīrtayitvā jagadgurum / taraty eva na saṃdehaḥ satyam eva vadāmy aham // SatvT_7.24 kalikālamalaṃ cāpi sarvapātakam eva ca / hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati // SatvT_7.25 tasmān nāmaikamātreṇa taraty eva bhavārṇavam / pumān atra na saṃdeho vinā nāmāparādhataḥ // SatvT_7.26 tadyatnenaiva puruṣaḥ śreyaskāmo dvijottamaḥ / viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana // SatvT_7.27 śrīnārada uvāca / śruto bhagavato vaktrād dvāviṃśadaparādhakam / viṣṇor nāmnā daśa tathā etad varṇaya no prabho // SatvT_7.28 śrīśiva uvāca / śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada / yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune // SatvT_7.29 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam / aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā // SatvT_7.30 vinā śabdena pūjā ca vinā naivedyapūjanam / uccāsanasthapūjā ca śīte vyajanavātakam // SatvT_7.31 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam / pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā // SatvT_7.32 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ / pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā // SatvT_7.33 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā / pādukārohaṇaṃ viṣṇor gehe kambalaveśanam // SatvT_7.34 vāmapādapraveśaś ca kūrdanaṃ pākabhojanam / śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam // SatvT_7.35 devāgre vāhanāroho naivedye dravyabuddhitā / śālagrāme sthirāyāṃ ca śileti pratimeti ca // SatvT_7.36 harikīrter asaṃślāghā vaiṣṇave narasāmyatā / viṣṇau ca devatāsāmyam anyoddeśanivedanam // SatvT_7.37 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu / satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā // SatvT_7.38 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt / nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ // SatvT_7.39 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ / ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ // SatvT_7.40 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ / śrīnārada uvāca // SatvT_7.41 viṣayāsaktacittānāṃ prākṛtānāṃ nṛṇāṃ prabho / aparādhā harer āśu varjyā naiva bhavanti hi // SatvT_7.42 ato yena prakāreṇa taranti prākṛtā api / aparādhān kṛtān deva tan mamākhyātum arhasi // SatvT_7.43 śrīśiva uvāca / pradakṣiṇaśataṃ kṛtvā daṇḍavat praṇamed bhuvi / aparādhaśataṃ tasya kṣamate svasya keśavaḥ // SatvT_7.44 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet / niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet // SatvT_7.45 jagannātheti te nāma vyāhariṣyanti te yadi / aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ // SatvT_7.46 nāmno 'parādhās tarati nāmna eva sadā japāt / vinā bhaktāparādhena tatprasādavivarjitaḥ // SatvT_7.47 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ / viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret // SatvT_7.48 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā / śrīnārada uvāca / bhaktāparādhān me brūhi yathā teṣāṃ pratikriyā / anugrahāya lokānāṃ bhagavan mama cāpi hi // SatvT_7.49 śrīśiva uvāca / viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama / bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam // SatvT_7.50 ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā / taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam // SatvT_7.51 kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam / yāvat tadbhartsanaṃ kṛtvā tāvan māsān samāhitaḥ // SatvT_7.52 nirmatsaraḥ paricaret tatprasādena śudhyati / yāvaj jīvaṃ prahāre tu paricaryed atandritaḥ // SatvT_7.53 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet / akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ // SatvT_7.54 ajñānataḥ kṛte vipra tatprasādena naśyati / jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ // SatvT_7.55 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam / anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ // SatvT_7.56 keśākarṣe padāghāte mukhe ca carpaṭe kṛte / na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret // SatvT_7.57 Sātvatatantra, aṣṭamaḥ paṭalaḥ śrīśiva uvāca / atha te sampravakṣyāmi rahasyaṃ hy etad uttamam / yac chraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet // SatvT_8.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt / taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā // SatvT_8.2 śaraṇaṃ me jagannāthaḥ śrīkṛṣṇaḥ puruṣottamaḥ / tannāmni svagurau caiva brūyād etat samāhitaḥ // SatvT_8.3 hitvānyadevatāpūjāṃ balidānādinā dvija / ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā // SatvT_8.4 nityaṃ naimitakaṃ kāryaṃ tathāvaśyakam eva ca / gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran // SatvT_8.5 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā / sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran // SatvT_8.6 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret / kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana // SatvT_8.7 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ / harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate // SatvT_8.8 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija / bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate // SatvT_8.9 kāmātmā niranukrośaḥ paśughātaṃ samācaran / paśulomasamaṃ varṣaṃ narake paripacyate // SatvT_8.10 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ / api pravṛttī rāgiṇāṃ nivṛttis tu garīyasī // SatvT_8.11 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ / yadi te svargatiṃ yānti narakaṃ yānti ke tadā // SatvT_8.12 sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham / iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ // SatvT_8.13 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran / kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam // SatvT_8.14 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam / te śocyā sthāvarādīnām apy ekaśaraṇā yadi // SatvT_8.15 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam / tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt // SatvT_8.16 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ / sāpi lakṣmīr yac caraṇaṃ sevate tadanādṛtā // SatvT_8.17 tato 'dhiko 'sti ko devo lakṣmīkāntāj janārdanāt / yan nāmni ke na saṃyānti puruṣāḥ paramaṃ padam // SatvT_8.18 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam / tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ // SatvT_8.19 bhajanasyālpamātreṇa bahu manyeta yaḥ sadā / tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ // SatvT_8.20 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ / labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam // SatvT_8.21 tato 'dhiko 'sti ko devaḥ devakīdevinandanāt / yo jaganmuktaye kīrtim avatīrya tatāna ha // SatvT_8.22 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ / sadguror upadeśena bhajet kṛṣṇapadadvayam // SatvT_8.23 śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam / uccārayen mukhenaiva nāma cittena saṃsmaret // SatvT_8.24 prītiṃ kuryād vaiṣṇaveṣu abhakteṣu vivarjayet / daivopalabdhaṃ bhuñjāno nātiyatnaṃ caret sukhe // SatvT_8.25 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate / eṣāṃ bādhe pṛthak tiṣṭhed vaiṣṇaveṣu ca saṅgavān // SatvT_8.26 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā / vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ // SatvT_8.27 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit / bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute // SatvT_8.28 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset / yatsaṅgāc chrutikīrtibhyāṃ harau bhaktiḥ prajāyate // SatvT_8.29 viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada / svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ // SatvT_8.30 ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ / tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ // SatvT_8.31 tatsaṅgenaiva puruṣo viṣṇuṃ prāpnoti niścitam / vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike // SatvT_8.32 yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ / parityaktuṃ na śaknoti yadi bhadrasarid bhavet // SatvT_8.33 arasajño 'pi tatsaṅgaṃ yadi yāti kathaṃcana / bhūtvā rasajño 'pi mahān karmabandhād vimucyate // SatvT_8.34 tatas taddharmanirato bhagavaty amalātmani / prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm // SatvT_8.35 bhaktiṃ viditvā puruṣo muktiṃ necchati kaścana / sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija // SatvT_8.36 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama / tata eva vidur nānya ānandamayam uttamam // SatvT_8.37 yato harir likhitavat hṛdaye vartate sadā / teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ // SatvT_8.38 Sātvatatantra, navamaḥ paṭalaḥ śrīnārada uvāca / iyān guṇo 'sti deveśa bhagavatpādasevane / kuto bhajanti manujo anyadevaṃ kim icchayā // SatvT_9.1 śrīśiva uvāca / yadādisatye viprendra narā viṣṇuparāyaṇāḥ / na yajanti vinā viṣṇum anyadevaṃ kathaṃcana // SatvT_9.2 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai / pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija // SatvT_9.3 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ / avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan // SatvT_9.4 tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ / anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā // SatvT_9.5 ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa / kalpitair āgamair nityaṃ māṃ gopāya maheśvara // SatvT_9.6 madavajñāpāpaharaṃ nāmnāṃ sahasram uttamam / paṭhiṣyasi sadā bhadraṃ prārthitena mayā punaḥ // SatvT_9.7 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ / yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija // SatvT_9.8 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum / bhajanti devatā anyā balidānena nityaśaḥ // SatvT_9.9 nānā devān samārādhya nānākāmasukhecchayā / bhogāvasāne te yānti narakaṃ svatamomayam // SatvT_9.10 dṛṣṭvā tathāvidhāṃ lokān pāpāśaṅkitamānasaḥ / gato 'haṃ vāsudevasya caraṇe śaraṇaṃ dvija // SatvT_9.11 stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ / samāhitamanā vipra prāñjaliḥ puruṣottamam // SatvT_9.12 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave / sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve // SatvT_9.13 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ / anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ // SatvT_9.14 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe / kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te // SatvT_9.15 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava / te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ // SatvT_9.16 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam / jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ // SatvT_9.17 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho / purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan // SatvT_9.18 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ / yac cintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt // SatvT_9.19 iti me saṃstutiṃ jñātvā bhagavān praṇatārtihā / mamākṣigocaraṃ rūpam akarot sa dayāparaḥ // SatvT_9.20 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ / mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam // SatvT_9.21 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā / netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ // SatvT_9.22 jñatāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ / mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ / bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān // SatvT_9.23 etāvad uktvā bhagavān gato lokam alaukikam / ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha // SatvT_9.24 atas tad dinam ārabhya pārvatī bhuvaneśvarī / matsaṅgād vaiṣṇavī bhūtvā mām āpṛcchat sureśvarī // SatvT_9.25 bhavān mahābhāgavataḥ kumārādyā maheśvarāḥ / kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ // SatvT_9.26 pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ / kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ // SatvT_9.27 atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama / saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike // SatvT_9.28 mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ / abhavaṃs tatra śāstrāṇi sarvalokahitāni vai // SatvT_9.29 tāni tantrāṇi śrotāraḥ samānīya mahītale / sthāne sthāne muniśreṣṭha kathayiṣyanti bhūriśaḥ // SatvT_9.30 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam / naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi // SatvT_9.31 śrīnārada uvāca / śrutaṃ bhagavato vaktrāt tantraṃ sātvatam uttamam / tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat // SatvT_9.32 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi / yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ // SatvT_9.33 tanniṣedhe kathaṃ śrautaṃ smārtaṃ karma maheśvara / varteta sarvalokasya ihāmutraphalapradam // SatvT_9.34 śrīśiva uvāca / pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma varṇitam / śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai // SatvT_9.35 pravṛttam avirodhena kurvan svar yāti mānavaḥ / puṇyāvaśeṣe bhūpṛṣṭhe karmasaṃjñiṣu jāyate // SatvT_9.36 nivṛttam ācaran yogī bhogecchātyaktamānasaḥ / prayāti paramāṃ siddhiṃ yato nāvartate gataḥ // SatvT_9.37 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ / ṣaḍvidhair niyamair viprābhyanujñaiva pradarśitā // SatvT_9.38 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā / ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ // SatvT_9.39 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ / sa ca ācārato nṇām abhīṣṭaphalado bhavet // SatvT_9.40 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi / ahiṃsayā hi bhūtānāṃ bhagavān āśu tuṣyati // SatvT_9.41 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ / praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ // SatvT_9.42 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ / sāpi kāmukalokānāṃ kāmitāphalasiddhaye / viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi / atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā // SatvT_9.43 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ / śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ // SatvT_9.44 pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet / nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam // SatvT_9.45 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ / kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram // SatvT_9.46 hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ / ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ // SatvT_9.47 ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ / paramānandasaṃdohaṃ prāpnuvanti nirantaram // SatvT_9.48 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ / yajanty avirataṃ devān paśūn hatvā sukhecchayā // SatvT_9.49 kāmabhogāvasāne taṃ te cchetsyanti viniścitam / ity etat kathitaṃ vipra tantraṃ sātvatam uttamam // SatvT_9.50 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam / śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate // SatvT_9.51 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate / yato bhagavatā proktaṃ tasya bhaktivivardhanam // SatvT_9.52 tantre 'smin kathitaṃ vipra viśvasambhavam uttamam / avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā // SatvT_9.53 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham / yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam // SatvT_9.54 viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam / viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ // SatvT_9.55 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam / hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ // SatvT_9.56 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā / dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam / tasmād anantāya janārdanāya vederitānantaguṇākarāya / mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te // SatvT_9.57