atha yogānuśāsanam || YS_1.1 || yogaś cittavṛttinirodhaḥ || YS_1.2 || tadā draṣṭuḥ svarūpe 'vasthānam || YS_1.3 || vṛttisārūpyam itaratra || YS_1.4 || vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ || YS_1.5 || pramāṇaviparyayavikalpanidrāsmṛtayaḥ || YS_1.6 || pratyakṣānumānāgamāḥ pramāṇāni || YS_1.7 || viparyayo mithyājñānam atadrūpapratiṣṭham || YS_1.8 || śabdajñānānupātī vastuśūnyo vikalpaḥ || YS_1.9 || abhāvapratyayālambanā vṛttir nidrā || YS_1.10 || anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ || YS_1.11 || abhyāsavairāgyābhyāṃ tannirodhaḥ || YS_1.12 || tatra sthitau yatno 'bhyāsaḥ || YS_1.13 || sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ || YS_1.14 || dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam || YS_1.15 || tat paraṃ puruṣakhyāter guṇavaitṛṣṇyam || YS_1.16 || vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ || YS_1.17 || virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ || YS_1.18 || bhavapratyayo videhaprakṛtilayānām || YS_1.19 || śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām || YS_1.20 || tīvrasaṃvegānām āsannaḥ || YS_1.21 || mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ || YS_1.22 || īśvarapraṇidhānād vā || YS_1.23 || kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || YS_1.24 || tatra niratiśayaṃ sarvajñabījam || YS_1.25 || pūrveṣām api guruḥ kālenānavacchedāt || YS_1.26 || tasya vācakaḥ praṇavaḥ || YS_1.27 || tajjapas tadarthabhāvanam || YS_1.28 || tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca || YS_1.29 || vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ || YS_1.30 || duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ || YS_1.31 || tatpratiṣedhārtham ekatattvābhyāsaḥ || YS_1.32 || maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam || YS_1.33 || pracchardanavidhāraṇābhyāṃ vā prāṇasya || YS_1.34 || viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī || YS_1.35 || viśokā vā jyotiṣmatī || YS_1.36 || vītarāgaviṣayaṃ vā cittam || YS_1.37 || svapnanidrājñānālambanaṃ vā || YS_1.38 || yathābhimatadhyānād vā || YS_1.39 || paramāṇuparamamahattvānto 'sya vaśīkāraḥ || YS_1.40 || kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ || YS_1.41 || tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ || YS_1.42 || smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā || YS_1.43 || etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā || YS_1.44 || sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam || YS_1.45 || tā eva sabījaḥ samādhiḥ || YS_1.46 || nirvicāravaiśāradye 'dhyātmaprasādaḥ || YS_1.47 || ṛtaṃbharā tatra prajñā || YS_1.48 || śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt || YS_1.49 || tajjaḥ saṃskāro 'nyasaṃskārapratibandhī || YS_1.50 || tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ || YS_1.51 || tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ || YS_2.1 || samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca || YS_2.2 || avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ || YS_2.3 || avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 || anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā || YS_2.5 || dṛgdarśanaśaktyor ekātmatevāsmitā || YS_2.6 || sukhānuśayī rāgaḥ || YS_2.7 || duḥkhānuśayī dveṣaḥ || YS_2.8 || svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ || YS_2.9 || te pratiprasavaheyāḥ sūkṣmāḥ || YS_2.10 || dhyānaheyās tadvṛttayaḥ || YS_2.11 || kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ || YS_2.12 || sati mūle tadvipāko jātyāyurbhogāḥ || YS_2.13 || te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt || YS_2.14 || pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ || YS_2.15 || heyaṃ duḥkham anāgatam || YS_2.16 || draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ || YS_2.17 || prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam || YS_2.18 || viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 || draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ || YS_2.20 || tadartha eva dṛśyasyātmā || YS_2.21 || kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt || YS_2.22 || svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 || tasya hetur avidyā || YS_2.24 || tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam || YS_2.25 || vivekakhyātir aviplavā hānopāyaḥ || YS_2.26 || tasya saptadhā prāntabhūmiḥ prajñā || YS_2.27 || yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ || YS_2.28 || yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni || YS_2.29 || ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ || YS_2.30 || jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || YS_2.31 || śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ || YS_2.32 || vitarkabādhane pratipakṣabhāvanam || YS_2.33 || vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 || ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ || YS_2.35 || satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || YS_2.36 || asteyapratiṣṭhāyāṃ sarvaratnopasthānam || YS_2.37 || brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ || YS_2.38 || aparigrahasthairye janmakathaṃtāsaṃbodhaḥ || YS_2.39 || śaucāt svāṅgajugupsā parair asaṃsargaḥ || YS_2.40 || sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca || YS_2.41 || saṃtoṣād anuttamaḥ sukhalābhaḥ || YS_2.42 || kāyendriyasiddhir aśuddhikṣayāt tapasaḥ || YS_2.43 || svādhyāyād iṣṭadevatāsaṃprayogaḥ || YS_2.44 || samādhisiddhir īśvarapraṇidhānāt || YS_2.45 || sthirasukham āsanam || YS_2.46 || prayatnaśaithilyānantasamāpattibhyām || YS_2.47 || tato dvandvānabhighātaḥ || YS_2.48 || tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ || YS_2.49 || bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ || YS_2.50 || bāhyābhyantaraviṣayākṣepī caturthaḥ || YS_2.51 || tataḥ kṣīyate prakāśāvaraṇam || YS_2.52 || dhāraṇāsu ca yogyatā manasaḥ || YS_2.53 || svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ || YS_2.54 || tataḥ paramā vaśyatendriyāṇām || YS_2.55 || deśabandhaś cittasya dhāraṇā || YS_3.1 || tatra pratyayaikatānatā dhyānam || YS_3.2 || tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ || YS_3.3 || trayam ekatra saṃyamaḥ || YS_3.4 || tajjayāt prajñālokaḥ || YS_3.5 || tasya bhūmiṣu viniyogaḥ || YS_3.6 || trayam antaraṅgaṃ pūrvebhyaḥ || YS_3.7 || tad api bahiraṅgaṃ nirbījasya || YS_3.8 || vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ || YS_3.9 || tasya praśāntavāhitā saṃskārāt || YS_3.10 || sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ || YS_3.11 || tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ || YS_3.12 || etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ || YS_3.13 || śāntoditāvyapadeśyadharmānupātī dharmī || YS_3.14 || kramānyatvaṃ pariṇāmānyatve hetuḥ || YS_3.15 || pariṇāmatrayasaṃyamād atītānāgatajñānam || YS_3.16 || śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam || YS_3.17 || saṃskārasākṣātkaraṇāt pūrvajātijñānam || YS_3.18 || pratyayasya paracittajñānam || YS_3.19 || na ca tat sālambanaṃ tasyāviṣayībhūtatvāt || YS_3.20 || kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge 'ntardhānam || YS_3.21 || sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā || YS_3.22 || maitryādiṣu balāni || YS_3.23 || baleṣu hastibalādīni || YS_3.24 || pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam || YS_3.25 || bhuvanajñānaṃ sūrye saṃyamāt || YS_3.26 || candre tārāvyūhajñānam || YS_3.27 || dhruve tadgatijñānam || YS_3.28 || nābhicakre kāyavyūhajñānam || YS_3.29 || kaṇṭhakūpe kṣutpipāsānivṛttiḥ || YS_3.30 || kūrmanāḍyāṃ sthairyam || YS_3.31 || mūrdhajyotiṣi siddhadarśanam || YS_3.32 || prātibhād vā sarvam || YS_3.33 || hṛdaye cittasaṃvit || YS_3.34 || sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam || YS_3.35 || tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante || YS_3.36 || te samādhāv upasargā vyutthāne siddhayaḥ || YS_3.37 || bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ || YS_3.38 || udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca || YS_3.39 || samānajayāj jvalanam || YS_3.40 || śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram || YS_3.41 || kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam || YS_3.42 || bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ || YS_3.43 || sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ || YS_3.44 || tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca || YS_3.45 || rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat || YS_3.46 || grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ || YS_3.47 || tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca || YS_3.48 || sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca || YS_3.49 || tadvairāgyād api doṣabījakṣaye kaivalyam || YS_3.50 || sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt || YS_3.51 || kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam || YS_3.52 || jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ || YS_3.53 || tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam || YS_3.54 || sattvapuruṣayoḥ śuddhisāmye kaivalyam iti || YS_3.55 || janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || YS_4.1 || jātyantarapariṇāmaḥ prakṛtyāpūrāt || YS_4.2 || nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat || YS_4.3 || nirmāṇacittāny asmitāmātrāt || YS_4.4 || pravṛttibhede prayojakaṃ cittam ekam anekeṣām || YS_4.5 || tatra dhyānajam anāśayam || YS_4.6 || karmāśuklākṛṣṇaṃ yoginas trividham itareṣām || YS_4.7 || tatas tadvipākānuguṇānām evābhivyaktir vāsanānām || YS_4.8 || jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt || YS_4.9 || tāsām anāditvaṃ cāśiṣo nityatvāt || YS_4.10 || hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ || YS_4.11 || atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām || YS_4.12 || te vyaktasūkṣmā guṇātmānaḥ || YS_4.13 || pariṇāmaikatvād vastutattvam || YS_4.14 || vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ || YS_4.15 || na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt || YS_4.16 || taduparāgāpekṣitvāc cittasya vastu jñātājñātam || YS_4.17 || sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt || YS_4.18 || na tat svābhāsaṃ dṛśyatvāt || YS_4.19 || ekasamaye cobhayānavadhāraṇam || YS_4.20 || cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca || YS_4.21 || citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam || YS_4.22 || draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham || YS_4.23 || tad asaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt || YS_4.24 || viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ || YS_4.25 || tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam || YS_4.26 || tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ || YS_4.27 || hānam eṣāṃ kleśavad uktam || YS_4.28 || prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ || YS_4.29 || tataḥ kleśakarmanivṛttiḥ || YS_4.30 || tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam || YS_4.31 || tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām || YS_4.32 || kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 || puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti || YS_4.34 ||