Āk, 1, 1 kailāsaśikharāsīnaṃ kālakandarpanāśanam / prasannaṃ parameśānaṃ jagadānandakāraṇam // Āk_1,1.1 // praṇamya parayā bhaktyā bhairavī stutimātanot / devadeva mahādeva janmadāridryanāśana // Āk_1,1.2 // prasīda karuṇāmūrte prasanna parameśvara / divyāgamarahasyāni kulakaulādikāni ca // Āk_1,1.3 // jāne tava prasādena māyāmaṅgalavigraha / śrotumicchāmi sarveśa tava divyarasāyanam // Āk_1,1.4 // jarājanmāmayaghnaṃ ca khecaratvādisiddhidam / dāridryaduḥkhaśamanaṃ brahmatvādivarapradam // Āk_1,1.5 // īśvara uvāca / sādhu sādhu mahābhāge sarvalokopakāriṇi / tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe // Āk_1,1.6 // sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam / rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite // Āk_1,1.7 // tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati / surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ // Āk_1,1.8 // prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ / tārakāsuranāśāya lokānāṃ rakṣaṇāya ca // Āk_1,1.9 // tadā himālayagireḥ guhāyāṃ suciraṃ priye / saṃkrīḍamānayoḥ kālo gato naḥ putralipsayā // Āk_1,1.10 // trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ / kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ // Āk_1,1.11 // taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā / nikṣiptaṃ vadane vahnerāvayosteja ujjvalam // Āk_1,1.12 // tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat / tena gaṅgāpi saṃtaptā tadbahir visasarja ca // Āk_1,1.13 // tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye / anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ // Āk_1,1.14 // śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ / tanmalā dhātavo jātā maṇayo divyavastu ca // Āk_1,1.15 // tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān / bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ // Āk_1,1.16 // te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ / sasaṃcavarṇāṃ nivṛttyā nikṣiptā niyutāni hi // Āk_1,1.17 // pañcavarṇāni deveśi sarvasattvayutāni ca / pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ // Āk_1,1.18 // cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān / doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye // Āk_1,1.19 // tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ / paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ // Āk_1,1.20 // sarvadoṣayuto'sau tu śuddho'ṣṭādaśakarmabhiḥ / sarvasiddhiprado devi dehalohādisiddhidaḥ // Āk_1,1.21 // uttarasyāṃ diśo raktaḥ sarvadoṣavivarjitaḥ / rasāyanaṃ tu tenaiva devā janmajarojkṣitāḥ // Āk_1,1.22 // madhye tu miśrako jñeyaḥ sarvavarṇasamanvitaḥ / bahiścandrārkācchāyo raso doṣasamanvitaḥ // Āk_1,1.23 // sa cāṣṭādaśasaṃskāraiḥ śuddhaḥ siddhiprado bhavet / amarāṇāṃ svarūpaṃ tu rasendro hi maheśvaraḥ // Āk_1,1.24 // pūrayāmāsatustau ca stokato hyatidurlabhau / anyeṣu sarvakāryeṣu siddhado'pi hi karmabhiḥ // Āk_1,1.25 // aṣṭādaśabhiratyantaṃ śuddhaḥ siddhiprado drutam / rasāvatāraṃ yo vetti sa tu dhārmikasattamaḥ // Āk_1,1.26 // āyuṣyasukhasaṃtānadhanārogyamavāpnuyāt / janmarogajarāmṛtyudāridryāṃbhonidheḥ param // Āk_1,1.27 // pāraṃ dadāti tenaiva pāradaḥ parikīrtitaḥ / rasoparasalohādikartṛtvācca rasendrakaḥ // Āk_1,1.28 // mama pratyaṅgasūtatvāt sūta ityabhidhīyate / sūte yasmātsarvasiddhiṃ tasmātsūta iti smṛtaḥ // Āk_1,1.29 // mama deharaso yasmāt rasastasmātprakīrtitaḥ / jarāmaraṇadāridryaroganāśāya śasyate // Āk_1,1.30 // tasmāśrasa iti prokto dhātutvācca varānane / sarvadhātūnrasatyeṣaḥ tasmācca rasa īritaḥ // Āk_1,1.31 // mitrakārī savarṇatvātsarvasiddhipradāyakaḥ / pārado vyādhisaṃhartā rasendro rasakarmaṇi // Āk_1,1.32 // dhātukarmasu sūtaḥ syād rasendro rasasādhane / sarvakarmārhatatayā sarvatayā priye // Āk_1,1.33 // sarvasiddhiprado devi miśrako'yamudāhṛtaḥ / amoghasiddhimamalaṃ sarvasiddhipradaṃ rasam // Āk_1,1.34 // ālokya tridaśāḥ sarve brahmaviṣṇupuregamāḥ / māmabhiprārthayāmāsuḥ stotraiśca vividhaiḥ priye // Āk_1,1.35 // rasendradarśanādeva narapakṣimṛgādayaḥ / siddhiṃ nānāvidhāṃ yānti tannivāraya śaṃkara // Āk_1,1.36 // tasmāt tridhā kañcukābhirdoṣaiścāsau niyojitaḥ / tadā prabhṛti doṣaiśca kañcukābhiśca varjitaḥ // Āk_1,1.37 // śuddho'ṣṭādaśasaṃskāraiḥ sūto bhavati siddhidaḥ / dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // Āk_1,1.38 // sakaṃpaśca vikaṃpaśca pañcāvasthā rasasya tu / rasasya gatayaḥ pañca jale syājjalavadgatiḥ // Āk_1,1.39 // dhūme dhūmagatiḥ sūtaḥ staraṇe haṃsavadgatiḥ / kiṭṭe kiṭṭanibhā devi pañcamo jīvavadgatiḥ // Āk_1,1.40 // catasro gatayo dṛśyāḥ adṛśyā paṃcamī gatiḥ / yantrauṣadhādyai roddhavyāścatasro gatayaḥ priye // Āk_1,1.41 // dhyānamantrauṣadhādyaiśca roddhavyā pañcamī gatiḥ / pārthivaśca tathaivāpya āgneyaścānilastathā // Āk_1,1.42 // nābhaso gajacarmākhyaḥ puṇḍarīko visarpakṛt / hāridro raktacarmākhyo nāraṅgo raktabindukaḥ // Āk_1,1.43 // asahyāgniśca maṇḍūko malā naisargikāḥ smṛtāḥ / kālikā malinī caiva kapotī raktakañcukā // Āk_1,1.44 // salomī girijā caiva piṅgalī sapta kañcukāḥ / aupādhikā imā jñeyāḥ pārade kīrtitāḥ priye // Āk_1,1.45 // viṣaṃ nāgaśca vaṅgaśca yaugikaśca trayaḥ smṛtāḥ / bhaumaḥ kuṣṭhakaraścāpyo doṣodrekaṃ karoti saḥ // Āk_1,1.46 // āgneyaḥ kurute dāhaṃ vāyavyaḥ śūlakṛdbhavet / bādhiryaṃ nābhaso doṣo gajatvaggajacarmakṛt // Āk_1,1.47 // puṇḍarīko dadrukaro visarpaśca visarpakṛt / hāridraḥ pāḍukṛtprokto raktacarmākṣipāṭalam // Āk_1,1.48 // nāraṅgo dumbaraṃ kuṣṭhaṃ raktabījo masūrikāḥ / asahyāgnir mohakārī maṇḍūkaścarmakīlakṛt // Āk_1,1.49 // malo mūrcchākaro devi khyātā doṣodbhavāstathā / kālikā kṛṣṇavarṇaṃ ca malinī malasagraham // Āk_1,1.50 // kapotī svarasādaṃ ca visphoṭaṃ raktakañcukā / salomī vamanaṃ kuryāt girijā jāḍyakāriṇī // Āk_1,1.51 // piṅgalī netraghnī doṣāḥ kacukajāḥ smṛtāḥ / viṣaṃ mṛtyuprado nāgo jāḍyaṃ vaṅgassurārcite // Āk_1,1.52 // kurute pūtigandhatvaṃ gadā yaugikasambhavāḥ / prathamārtavasusnātā surūpā śubhalakṣaṇā // Āk_1,1.53 // śuddhāmbaradharā mālyagandhanliptā subhūṣitā / uttamāśvasamārūḍhā ratisaṅgavivarjitā // Āk_1,1.54 // abhyarcya gaṇanāthaṃ ca bhairavaṃ ca guruṃ purā / rasendrabhairavaṃ dhyātvā kūpasthaṃ pāradaṃ priye // Āk_1,1.55 // paśyecchīghraṃ tato gacchet na punaḥ pṛṣṭhamīkṣayet / eṣā yojanamātroā kumārī hayasādhanā // Āk_1,1.56 // tadānīm āharettatu kumārāsaṃjighṛkṣayā / kūpamadhyāt samutpatya so'nudhāvati tāṃ prati // Āk_1,1.57 // yāvadyojanamāgatya punaḥ kūpe viśetkṣaṇāt / paritaḥ kṛtagarteṣu teṣu teṣu ca saṃsthitam // Āk_1,1.58 // taṃ rasendraṃ śucirbhūtvā gṛhṇīyādrasadeśikaḥ / gauravādagnivadanāt patito daradāhvaye // Āk_1,1.59 // deśe sa sūto bhūlīnaḥ tantrajñai rasakovidaḥ / nikṣipya mṛttikāyantre pātanākhye samāgataḥ // Āk_1,1.60 // pārado gṛhyate devi doṣahīnassa ucyate / evameva tatra tatra siddhavidyādharaissadā // Āk_1,1.61 // nikṣepitaḥ pāradendro vidyate devi siddhidaḥ // Āk_1,1.62 // Āk, 1, 2 śrībhairavī / rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam / rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me // Āk_1,2.1 // śrībhairavaḥ / śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te / ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ // Āk_1,2.2 // dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ / vedavedāntatattvajño nirmalaḥ śivavatsalaḥ // Āk_1,2.3 // devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ / mantrasiddho mahāvīro devatāyāgatatparaḥ // Āk_1,2.4 // rasadīkṣāvidhānajño mantrauṣadhamahārasān / rāgasaṃkhyāṃ bījakalpaṃ dvandvamelāpanaṃ biḍam // Āk_1,2.5 // rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca / varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ // Āk_1,2.6 // khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet / <śiṣyalakṣaṇam> gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ // Āk_1,2.7 // nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ / nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ // Āk_1,2.8 // dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ / atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ // Āk_1,2.9 // dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ / ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā // Āk_1,2.10 // dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā / dāḍimībījadaśanā kambugrīvonnatastanī // Āk_1,2.11 // śirīṣamālāmṛdulabāhupāśavirājitā / saṃkīrṇorasthalā nimnanābhiḥ sūkṣmā calāṅgakā // Āk_1,2.12 // talodarī romarājivalitrayavibhūṣitā / viśālajaghanopetā rambhoruḥ subhagā priyā // Āk_1,2.13 // kādalopamajaṅghā ca pāṭalāṅghrisaroruhā / śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā // Āk_1,2.14 // kalakokilanidhvānakalakaṇṭhādimañjulā / pippalachadasaṃkāśasmaramandiramaṇḍitā // Āk_1,2.15 // yuvatī śyāmalā snigdhā surūpā śubhalakṣaṇā / cumbanasparśanāśleṣaratikarmavicakṣaṇā // Āk_1,2.16 // bahule yā puṣpavatī pakṣe sā kākinī smṛtā / svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā // Āk_1,2.17 // rasakarmaṇi dīkṣāyāṃ prayoge ca rasāyane / kākinyabhāve taruṇī surūpānyāthavā bhavet // Āk_1,2.18 // gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram / prātardadyāttu sā nārī kākinīsadṛśā bhavet // Āk_1,2.19 // dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ / nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ // Āk_1,2.20 // bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ / sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ // Āk_1,2.21 // rasaśālāṃ pravakṣyāmi rasendrasya varānane / nirṇayecca nirātaṅke deśe ca nirupaplave // Āk_1,2.22 // āstikaprāṇisubhage dhanadhānyasamākule / saurājye pūrṇavibhave nirapāye hyanindake // Āk_1,2.23 // nagare sarvavarṇāḍhye mahāmāheśvarāvṛte / tatrāpi vijaye sthāne pavitre ca surakṣite // Āk_1,2.24 // savyālapaśupakṣyādisaṃbādhaparivarjite / samasthale ca prākāraparighārgalabhūṣite // Āk_1,2.25 // nāraṅgadāḍimaḍahajambīraphalapūrake / tālahintālavakulanārikelāmlapāṭale // Āk_1,2.26 // aśokajambūpanasasālapuṃnāgamaṇḍite / kapitthapūgasaraladevadārusubilvake // Āk_1,2.27 // dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite / ketakīmallikājātīyūthikāmālatīyute // Āk_1,2.28 // māgadhīkundakuravatilake śatapatrake / kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ // Āk_1,2.29 // haṃsasārasakāraṇḍacakravākavirājitaiḥ / sarobhiḥ śītalajale paritaḥ pariveṣṭite // Āk_1,2.30 // śītānilābhilulitalalitaprasavāñcite / citrodyāne'tirucire rasaśālāṃ prakalpayet // Āk_1,2.31 // ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām / manojñāṃ devadeveśi mattavāraṇasaṃyutām // Āk_1,2.32 // vātāyanasamopetāṃ kavāṭārgalarakṣitām / kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām // Āk_1,2.33 // samālikhitadikpālāṃ samarcitavināyakām / pratiṣṭhitomāmāheśāṃ dvārapālaiśca rakṣitām // Āk_1,2.34 // bherīkāhalaghaṇṭādidivyavādyavināditām / vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet // Āk_1,2.35 // śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā / iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā // Āk_1,2.36 // kapilāgomayāliptā hiraṇyakalaśāvṛtā / vedikāyāṃ rasendrasya bhadrapīṭhaṃ prakalpayet // Āk_1,2.37 // bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam / ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam // Āk_1,2.38 // kamalaṃ caturaśraṃ ca caturdvāropaśobhitam / rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet // Āk_1,2.39 // atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām / praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ // Āk_1,2.40 // śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ / yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ // Āk_1,2.41 // upaviśya samācāmet mṛdule citrakambale / vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam // Āk_1,2.42 // tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet / dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye // Āk_1,2.43 // rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ / aiṃ raseśvarāya vidmahe rasāṅkuśāya dhīmahi / tannaḥ sūtaḥ pracodayāt / koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham // Āk_1,2.44 // śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam / aṣṭādaśabhujaṃ śāntaṃ pañcakṛtyaparāyaṇam // Āk_1,2.45 // śuklamālyāṃbaradharaṃ nāgayajñopavītinam / sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram // Āk_1,2.46 // nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam / varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām // Āk_1,2.47 // śaṅkhabhaiṣajyakodaṇḍaśūlakhaṭvāṅgasāyakam / ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari // Āk_1,2.48 // ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ / rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam // Āk_1,2.49 // kapardabhāraruciraṃ mandahāsānanaṃ śivam / rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm // Āk_1,2.50 // aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ / pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ // Āk_1,2.51 // caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām / raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm // Āk_1,2.52 // ratnālaṅkārarucirāṃ mandahāsavirājitām / dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām // Āk_1,2.53 // tato bhasma samādāya vāmahastena dhārayet / naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ // Āk_1,2.54 // viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye / punaruddhāraṇaṃ caiva sadyojātādibhirbhavet // Āk_1,2.55 // nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā / sadyojātādibhirmantrairabhimantrya ca tatpunaḥ // Āk_1,2.56 // mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt / īśānādyaiḥ pañcamantraistattatsthāneṣu nikṣipet // Āk_1,2.57 // sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ / saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ // Āk_1,2.58 // prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati / prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam // Āk_1,2.59 // ācamya ca punastoyaṃ mūlamantreṇa mantritam / tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ // Āk_1,2.60 // arghyaṃ mūlena dattvā triḥ punarācamya pārvati / aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ // Āk_1,2.61 // samarpayecca sūtāya rasasandhyeyamīśvari / trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm // Āk_1,2.62 // vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye / vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ // Āk_1,2.63 // tato mahākālapadaṃ mahābalapadaṃ tataḥ / aghorabhairavapadaṃ vajravīrapadaṃ tataḥ // Āk_1,2.64 // krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam / kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ // Āk_1,2.65 // idaṃ pañcākṣaraṃ kūṭaṃ tataḥ karṣaṇasaṃyutaḥ / savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye // Āk_1,2.66 // rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ / gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ // Āk_1,2.67 // rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi / vāṅmāyā bhuvaneśī ca ramā makaraketanaḥ // Āk_1,2.68 // rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ / mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ // Āk_1,2.69 // rasabhairavasya chando 'nuṣṭhup prakīrtitaḥ / nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ // Āk_1,2.70 // raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ / rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ // Āk_1,2.71 // namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam / rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ // Āk_1,2.72 // vāmapādaṃ puraskṛtya praviśedyāgamandiram / āsane mṛdule sthitvā śuciḥ saṃyatamānasaḥ // Āk_1,2.73 // prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam / śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam // Āk_1,2.74 // smarettannāma pūrvaṃ ca tadanujñāmavāpya ca / divi sthitāśca ye bhūtā bhūmisthā vighnakāriṇaḥ // Āk_1,2.75 // pātāle ye mahābhūtāḥ te naśyantu śivājñayā / anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet // Āk_1,2.76 // puṣpamastrāya phaḍiti nikṣiped antarikṣake / sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām // Āk_1,2.77 // trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ / rasendrabhadrapīṭhasya dakṣiṇe caturaśrakam // Āk_1,2.78 // maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam / trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt // Āk_1,2.79 // indrādilokapālāṃśca tattannāmapuraḥsaram / praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ // Āk_1,2.80 // vāṅmāyākamalābījair hṛdayādīn prapūjayet / prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive // Āk_1,2.81 // īśānalāsuramarutkoṇe netre prapūjayet / astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam // Āk_1,2.82 // choṭikā darśayedaṣṭa paścādādhāramāharet / tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam // Āk_1,2.83 // agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt / tataḥ pātraṃ samādāya bhāvayetsūryamaṇḍalam // Āk_1,2.84 // mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ / gandhottamānvitaṃ toyaṃ pūrayed arghyapātrakam // Āk_1,2.85 // cintayedaindavaṃ bimbaṃ tāstatra pūjayet / madhye trikoṇamālikhya śaktibījaṃ samullikhet // Āk_1,2.86 // tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet / pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet // Āk_1,2.87 // pūrayetpūrvavattāni gandhapuṣpākṣatairyajet / prokṣayenmūlamantreṇa madhyapātrodakena ca // Āk_1,2.88 // pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ / svāgataścaturaśraṃ ca maṇḍalaṃ parikalpayet // Āk_1,2.89 // pūrvavatpañcapātrāṇi pūrayecchuddhavāriṇā / nikṣipenmadhyage sūtaṃ ratnaṃ dakṣiṇake kṣipet // Āk_1,2.90 // svarṇaṃ tadvāmapātre ca tatsamīpe kuśaṃ nyaset / ratnapātrasamīpasthe pātre syādaṣṭagandhakam // Āk_1,2.91 // pratipātre trikoṇaṃ ca likhenmāyāsamanvitam / nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet // Āk_1,2.92 // saptadhā rasapātraṃ ca mūlamantreṇa mantrayet / rasapātrodakenaiva pūjādravyāṇi cātmanaḥ // Āk_1,2.93 // śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam / āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam // Āk_1,2.94 // kūrmarūpī tu bhagavān devatā parikīrtitā / pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā / tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam / anenaiva tu mantreṇa cāsane kusumaṃ kṣipet // Āk_1,2.95 // bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā / kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ // Āk_1,2.96 // dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā / śubhrā vaṃ bījasahitā vicintyā dravarūpikā // Āk_1,2.97 // kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ / raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ // Āk_1,2.98 // hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ / yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ // Āk_1,2.99 // ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari / vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret // Āk_1,2.100 // pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare / melayitvā dvādaśānte sthāpayetparameśvari // Āk_1,2.101 // yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet / ṣaḍādhārāṇi nirbhidya yāvat brahmabilaṃ priye // Āk_1,2.102 // raṃ bījena daheddehaṃ sarvamāplāvayettataḥ / vaṃbījena dravībhūtaṃ brahmarandhrendumaṇḍalāt // Āk_1,2.103 // syandamānāmṛtenaiva tanumāplāvayecchive / ākāśādvāyumādadyāttasmādvahniṃ samāharet // Āk_1,2.104 // vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet / evaṃ pañca ca bhūtāni svasvasthāne niyojayet // Āk_1,2.105 // vāmakukṣisthitaṃ pāpapuruṣaṃ kṛṣṇarūpiṇam / dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param // Āk_1,2.106 // nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu / aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ / raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 / mahākālabhairavāya hṛdayāya namaḥ / pūrvavanmahābalabhairavāya śirase svāhā / pūrvavat aghorabhairavāya śikhāyai vaṣaṭ / pūrvavat vajravīrabhairavāya kavacāya huṃ / pūrvavat krodhabhairavāya netratrayāya vauṣaṭ / pūrvavat kālabhairavāya astrāya phaṭ / evamaṅgulinyāsaḥ / pratibījaiḥ samuccārya caturthaṃ rasāṃkuśam // Āk_1,2.107 // hṛdādipañcasthāneṣu vinyasedbījapañcakam / tataścāstrāya phaḍiti coṭikāṃ dikṣu darśayet // Āk_1,2.108 // mātṛkāṃ ca kalānyāsaṃ pājyonyāsaṃ ca kolakam / prakurvīta tato devi cāntaryajanam ācaret // Āk_1,2.109 // kumbhakena hṛdambhoje samphullaṃ vidadhāti hi / hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet // Āk_1,2.110 // mānasairgandhapuṣpādyairupacāraiḥ prapūjayet / svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham // Āk_1,2.111 // antaryajanamevaṃ syād bahiryajanam ācaret / astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca // Āk_1,2.112 // vastrena toyena pūritāṃ vardhanīṃ priye / dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ // Āk_1,2.113 // pīṭhe sindūrarajasā vidadhyāccaturaśrakam / ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā // Āk_1,2.114 // vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham / caturaśraṃ bahirbhāge dikpālānpūjayetpriye // Āk_1,2.115 // nandinaṃ ca mahākālaṃ bhṛṅgiṃ riṭiṃ mahābalam / kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgakaṃ ca dṛḍhāyudham // Āk_1,2.116 // caturdvāre tu vinyasya dvau dvau prāgādipūjitau / rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ // Āk_1,2.117 // prāgādidvārṣu sampūjya kramāddve dve maheśvari / bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet // Āk_1,2.118 // dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam / paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām // Āk_1,2.119 // yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake / prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām // Āk_1,2.120 // kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam / lepikā kṣepikā caiva krāmikā rañjikā tathā // Āk_1,2.121 // lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī / vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca // Āk_1,2.122 // pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca / māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ // Āk_1,2.123 // gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ / dvitīyavasupatrasya dalāgreṣu prapūjayet // Āk_1,2.124 // aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ / candrārdhaśobhimakuṭāḥ nīlagrīvā vṛṣadhvajāḥ // Āk_1,2.125 // svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te / pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje // Āk_1,2.126 // rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam / ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ // Āk_1,2.127 // vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet // Āk_1,2.128 // hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam / tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam // Āk_1,2.129 // hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam / śilājatvaparā śaktiragnijāraḥ parāparā // Āk_1,2.130 // praṇavādinamo'ntaiśca tattannāmapuraḥsaram / sacaturthyā yajedetānrasāvaraṇasaṃsthitān // Āk_1,2.131 // madhye tu divyaśaktīnāṃ pūjayedrasabhairavam / saptaviṃśatiniṣke tu drāvite śuddhahāṭake // Āk_1,2.132 // navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ / madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe // Āk_1,2.133 // niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive / muhūrtātsvāṅgaśītaṃ taṃ rasaliṅgaṃ payo'ntare // Āk_1,2.134 // sthāpayet punarādāya hyuparisthaṃ malaṃ haret / saṃghṛṣya ca samīkṛtya liṅgaṃ saṃprokṣayettataḥ // Āk_1,2.135 // evaṃ raupyādilohairvā vyastair vātha samastakaiḥ / abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ // Āk_1,2.136 // rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye / pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ // Āk_1,2.137 // bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām / rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ // Āk_1,2.138 // apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ / tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam // Āk_1,2.139 // tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ / kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan // Āk_1,2.140 // vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ / nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ // Āk_1,2.141 // tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ / muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ // Āk_1,2.142 // niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan / uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ // Āk_1,2.143 // pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye / uktānāṃ rasaliṅgānāṃ prāṇasaṃsthāpanaṃ śṛṇu // Āk_1,2.144 // prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive / śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām // Āk_1,2.145 // raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm / vimalendukalājūṭāṃ ravivahnīndulocanām // Āk_1,2.146 // karṇatāṭaṅkakiraṇāruṇīkṛtakapolakām / śrīparṇīkusumākāranāsāvaṃśavirājitām // Āk_1,2.147 // pravālapadmarāgābhabimbādharavirājitām / kuruvindadalākāraślakṣṇadantābhiśobhitām // Āk_1,2.148 // śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām / aṅgulīyakakeyūrakaṭakādivibhūṣitām // Āk_1,2.149 // pāśāṅkuśekṣukodaṇḍapuṣpabāṇābhayapradām / rudhirāpūrṇapātreṇa śobhamānakarāmbujām // Āk_1,2.150 // pīnastanataṭodbhāsihārakuṅkumamaṇḍitām / kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām // Āk_1,2.151 // prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ / sṛṇiṃ mañca pāśaśca haṃsaḥ so'hamiti priye / amuṣya liṅgasya prāṇa iha prāṇaḥ / amuṣya liṅgasya jīva iha sthitaḥ / amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā / yaralavaśaṣasahoṃ / kroṃ hrīṃ āṃ / etanmantraṃ samuccārya prāṇānāvāhayetpriye / asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ / ṛgyajuḥsāmāni chandāṃsi / śrīparāśaktirdevatā / āṃ bījam / hrīṃ śaktiḥ kroṃ kīlakam / amuṣya liṅgasya prāṇapratiṣṭhāyāṃ viniyogaḥ / āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ // Āk_1,2.152 // hāṃ ādhāraśaktyai namaḥ / hrīṃ kūrmāya namaḥ / hrūṃ anantāya namaḥ / hraiṃ pṛthivyai namaḥ / hrauṃ kandāya namaḥ / aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ / hṛdambhojasthitaṃ devaṃ saha devyā maheśvari / āvāhayetsāvaraṇaṃ svāṅgaśaktisamanvitam // Āk_1,2.153 // pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ / pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet // Āk_1,2.154 // ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi / ekādaśena rudreṇa pavamānena pārvati // Āk_1,2.155 // camakaiḥ puruṣasūktaiśca phalaiḥ pañcāmṛtairapi / nālikerekṣusalilaiḥ sugandhodakavāriṇā // Āk_1,2.156 // saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive / liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya / oṃ hrāṃ hṛdayāya namaḥ / oṃ hrīṃ śirase svāhā / oṃ hrūṃ śikhāyai vaṣaṭ / oṃ hraiṃ kavacāya huṃ / oṃ hrauṃ netratrayāya vauṣaṭ / oṃ hraḥ astrāya phaṭ / hrāṃ īśānāya namaḥ / hrīṃ tatpuruṣāya namaḥ / hrūṃ aghorāya namaḥ / hraiṃ vāmadevāya namaḥ / hrauṃ sadyojātāya namaḥ / mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye // Āk_1,2.157 // mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca / liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi // Āk_1,2.158 // brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam / īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam // Āk_1,2.159 // śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā / paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt // Āk_1,2.160 // liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ / mahālakṣmīṃ mahākālīṃ durgāṃ skandavināyakau // Āk_1,2.161 // yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ / oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye // Āk_1,2.162 // kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite / lopāmudrā kubjikā ca kālasaṃkarṣaṇī tathā // Āk_1,2.163 // madhurādirasā gandhāḥ sarvadhānyāni pārvati / divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ // Āk_1,2.164 // indriyāṇi mano buddhirahaṅkāraśca cetanaḥ / śabdādyā viṣayāḥ pūjyā dehāṅgāni ca śāmbhavi // Āk_1,2.165 // liṅgasya paścime bhāge samudrāḥ sarito nadāḥ / parvatā merumukhyāśca bhāskarādyā nava grahāḥ // Āk_1,2.166 // jyotiścakraṃ dhruvaścaiva śiśumāraḥ prajāpatiḥ / kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam // Āk_1,2.167 // rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca / saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive // Āk_1,2.168 // pātālāni ca nāgendrāstathā kālāgnirudrakāḥ / yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā // Āk_1,2.169 // guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ / mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye // Āk_1,2.170 // liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ / siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ // Āk_1,2.171 // vidyādharāḥ kinnarāśca gandharvaścāśvinau tathā / vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava // Āk_1,2.172 // gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa / rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ // Āk_1,2.173 // viśve devāśca pitaro mātaraḥ pitṛdevatāḥ / kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ // Āk_1,2.174 // matsyādidaśajanmāni jino lokāyatastathā / narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ // Āk_1,2.175 // brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ / sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ // Āk_1,2.176 // tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye / devāya vastrayugalam upavītadvayaṃ tathā // Āk_1,2.177 // madhuparkaṃ divyagandhamakṣatān kusumāni ca / sadā kaitakavarjyāni divyāni vidalāni ca // Āk_1,2.178 // tatpuṣpāṇi ca kahlārakamalotpalakairavam / jātīcampakapunnāgapūganāraṅgakaiḥ // Āk_1,2.179 // māgadhīmādhavīmallīyūthikāprabhṛtīni ca / damanī maruvaṃ caiva rasendrāya samarpayet // Āk_1,2.180 // dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam / saṣaḍrasāni śākāni śuddhagandhottamānvitam // Āk_1,2.181 // lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet / hastaprakṣālanaṃ devi dadyādgandhodakena ca // Āk_1,2.182 // suvāsitāni pūgāni ghanasārayutāni ca / avadātāni sāgrāṇi nāgavallīdalāni ca // Āk_1,2.183 // muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet / darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam // Āk_1,2.184 // upacāreṣu sarveṣu dadyādācamanaṃ priye / sarvopacārānmūlena dadyātstotraṃ japecchive // Āk_1,2.185 // rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām / māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet // Āk_1,2.186 // aṅguṣṭhānāmikābhyāṃ ca dadyādgandhottamānvitam / bindumūlena devāya devyai ca gurupaṅktaye // Āk_1,2.187 // kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet / hrīṃ ānandaśivamūrtimārādhayāmi / hrīṃ parānandaśivamūrtimārādhayāmi / hrīṃ parāparānandaśivamūrtimārādhayāmi / hrīṃ ānandasiddhamūrtimārādhayāmi / hrīṃ parānandasiddhamūrtimārādhayāmi / hrīṃ parāparānandasiddhamūrtimārādhayāmi / klīṃ ānandagurumūrtimārādhayāmi / klīṃ parānandagurumūrtimārādhayāmi / klīṃ parāparānandagurumūrtimārādhayāmi / tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam // Āk_1,2.188 // kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam / hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam // Āk_1,2.189 // tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam / tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye // Āk_1,2.190 // svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite / prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ // Āk_1,2.191 // ajñānā [... au3 Zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ / gandhottamaudanaṃ śuddhakṣatajaṃ ca ghṛtaṃ madhu // Āk_1,2.192 // saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca / dakṣiṇottarapūrvāsu paścimāyāṃ ca madhyame // Āk_1,2.193 // tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ / praṇavaṃ māyāṃ kamalāṃ devīṃ putrapradaṃ tataḥ // Āk_1,2.194 // tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ / oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ / oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / baliṃ dadyāditi śive sarvavighnopaśāntaye / tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ // Āk_1,2.195 // tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye / saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave // Āk_1,2.196 // ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ / viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye // Āk_1,2.197 // pāradastvadhiko matto madīyatvācca sārataḥ / rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā // Āk_1,2.198 // pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam / sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ vapuḥ // Āk_1,2.199 // sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam / pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam // Āk_1,2.200 // rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam / caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam // Āk_1,2.201 // sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam / tāmasaṃ kṛṣṇavarṇaṃ ca jvaladūrdhvaśiroruham // Āk_1,2.202 // aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam / sarvasiddhipradaṃ devi sarvakāmaphalapradam // Āk_1,2.203 // smaraṇaṃ rasarājasya sarvopadravanāśanam / hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi // Āk_1,2.204 // darśanaṃ pāradendrasya hanti pāpaṃ trikālajam / setukedāraparyantadivyaliṅgaughadarśane // Āk_1,2.205 // yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet / pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt // Āk_1,2.206 // snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet / gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca // Āk_1,2.207 // brahmahatyāsahasrāṇi naśyanti rasadarśanāt / gavāṃ koṭipradānena svarṇakoṭiśatena ca // Āk_1,2.208 // aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt / rasasya sparśanaṃ hanyādagamyāgamanaṃ priye // Āk_1,2.209 // paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam / saptadvīpe dharaṇyāṃ ca pātāle gagane divi // Āk_1,2.210 // yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā / svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā // Āk_1,2.211 // yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet / yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ // Āk_1,2.212 // tatpadaṃ samavāpnoti rasaliṅgasya pūjayā / kuṃkumāgarukastūrīkarpūrāntargataṃ rasam // Āk_1,2.213 // mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye / bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati // Āk_1,2.214 // anādimāyāmalinamātmānaṃ ca viśoṣayet / bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet // Āk_1,2.215 // rasarājasya dānena caturabdhyantamedinīm / mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet // Āk_1,2.216 // brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ / bhasmīkṛto rudrarūpī baddhaḥ sūtaḥ sadāśivaḥ // Āk_1,2.217 // kāmarūpī jalūkābhaḥ kālarūpī ca doṣavān / mūrchito bhasmito baddhaḥ pāradendro maheśvari // Āk_1,2.218 // vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ / dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ // Āk_1,2.219 // svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida / namaste kālakālāya namaḥ sarvaguṇātmane // Āk_1,2.220 // valīpalitanāśāya mahāvīryapradāyine / namaḥ śastrāstrahantre ca māyāmbhonidhipārada // Āk_1,2.221 // pāradendra namastubhyaṃ kāminīkelimanmatha / sudhārūpa tridoṣaghna namaste ṣaḍrasātmane // Āk_1,2.222 // ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe / tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe // Āk_1,2.223 // sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe / namaste yogayogyāya prasīdāmaravandita // Āk_1,2.224 // vedagodvijarājendraguruvīrādihiṃsayā / sambhūtakṣayakuṣṭhādīnrogānharasi pāvana // Āk_1,2.225 // naṣṭendriyārthānajñānān trātā tvamasi pārada / sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ // Āk_1,2.226 // eko'pi sarvadoṣaghno'rucināśana te namaḥ / tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ // Āk_1,2.227 // candrārkagrahanakṣatraśivabhairavaśaktayaḥ / jñānājñānaguṇā lokā gandharvoragarākṣasāḥ // Āk_1,2.228 // divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi / sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm // Āk_1,2.229 // pratyakṣaśambho sūtendra kimanyairbhavati sthite / aṇimādiguṇopete nānāsiddhipradāyake // Āk_1,2.230 // yogino hemamukhyāni lohānyakṣayatāṃ sadā / amṛtatvaṃ prāpnuvanti sevayā tatra kojvala // Āk_1,2.231 // dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param / yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ // Āk_1,2.232 // gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt / rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ // Āk_1,2.233 // rasendra tava yoge ca śāstre stotre rasāyane / yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ // Āk_1,2.234 // brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada / tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ // Āk_1,2.235 // yastvāṃ nāstīti ca vadet tasya siddhirna kutracit / yastvāmastīti ca vadettasya siddhirbhavetsadā // Āk_1,2.236 // rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ / saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ // Āk_1,2.237 // sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān / sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam // Āk_1,2.238 // tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ / tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā // Āk_1,2.239 // tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā / pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ // Āk_1,2.240 // tvatto dehādi lohāni vajratvaṃ yānti hematām / rasendra tvatprasādena māninyo mṛgalocanāḥ // Āk_1,2.241 // cakravākasamottuṅgapīnavṛttastanojjvalāḥ / cañcalā manmathāsaktā vidrumādharaśobhitāḥ // Āk_1,2.242 // śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ / śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ // Āk_1,2.243 // nimnanābhisamudbhūtaromarājivirājitāḥ / sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca // Āk_1,2.244 // sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet / tathaiva janmadāridryamṛtyuduḥkhamahāmayān // Āk_1,2.245 // jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān / tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset // Āk_1,2.246 // tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ / teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam // Āk_1,2.247 // paramā pāradī vidyā sarvalokeṣu durlabhā / bhogamokṣapradā puṇyā putrārogyapravardhanī // Āk_1,2.248 // ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ / jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ // Āk_1,2.249 // mūkāḥ kubjāḥ paṅgavaśca vyaṅgā vandhyāśca rogiṇaḥ / kaivartāḥ pāpakarmāṇo jāyante'nekajanmasu // Āk_1,2.250 // bhavato nindakaiḥ sārdhaṃ bhāṇḍapakvānnamiśraṇam / yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim // Āk_1,2.251 // sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ / iti stotraṃ mayā proktaṃ pāradendrasya bhairavi // Āk_1,2.252 // yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye / brahmahatyādipāpaiśca pātakairupapātakaiḥ // Āk_1,2.253 // trikarmakalibhirdevi mucyate nātra saṃśayaḥ / ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe // Āk_1,2.254 // nadīprataraṇe devi coravyāghrādisaṅkaṭe / japetstotramidaṃ devi dhyātvā śrīrasabhairavam // Āk_1,2.255 // iti stutvā sūtarājaṃ sarvaṃ karma samarpayet / raso dātā raso bhoktā rasaḥ kartā ca kāraṇam // Āk_1,2.256 // raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā / anenaiva ca mantreṇa rasendrāya samarpayet // Āk_1,2.257 // tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat / saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram // Āk_1,2.258 // hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam / śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ // Āk_1,2.259 // pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca / tato homālayaṃ prāpya samācamya ca deśikaḥ // Āk_1,2.260 // śālāyāmagnidigbhāge yonikuṇḍe trimekhalam / darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi // Āk_1,2.261 // nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca / pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā // Āk_1,2.262 // ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ / vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam // Āk_1,2.263 // raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam / saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam // Āk_1,2.264 // tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam / dhyātvā tasyārghyapādyādi kuryātsarvopacārakam // Āk_1,2.265 // gandhākṣatasupuṣpaiśca pūjayejjātavedasam / tasminnāvāhayeddevaṃ saṃcintya rasabhairavam // Āk_1,2.266 // nyāsaṃ devasya kurvīta mūlamantreṇa homayet / tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye // Āk_1,2.267 // aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet / prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam / evaṃ nityārcanavidhiḥ proktastava surārcite // Āk_1,2.268 // Āk, 1, 3 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm / sā ca pañcavidhā proktā samayādivibhedataḥ // Āk_1,3.1 // samayā prathamā dīkṣā sādhakākhyā dvitīyakā / nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā // Āk_1,3.2 // pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām / pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ // Āk_1,3.3 // guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ / anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum // Āk_1,3.4 // dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet / aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ // Āk_1,3.5 // rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam / maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ // Āk_1,3.6 // tṛtīyā pañcamī caiva saptamī ca caturdaśī / aṣṭamī paurṇamāsī ca daśamī ca trayodaśī // Āk_1,3.7 // etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ / āditya iti vāreṣu rasadīkṣā suśobhanā // Āk_1,3.8 // śuklapakṣe suyoge ca karaviṣṭivivarjite / candratārābalopetaviṣuvāyanasaṃkrame // Āk_1,3.9 // grahaṇe śivarātre ca janmarkṣe sumuhūrtake / śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ // Āk_1,3.10 // rasaśālāṃ praviśyātha sarvopakaraṇojjvalām / puṣpamālāsamākīrṇāmuttoraṇapatākinīm // Āk_1,3.11 // nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet / devasya dakṣiṇe pārśve vistare taṇḍulān śritān // Āk_1,3.12 // caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam / tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam // Āk_1,3.13 // vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam / pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam // Āk_1,3.14 // dūrvāgandhottamatilahemadarbhākṣatānvitam / śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet // Āk_1,3.15 // tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam / śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam // Āk_1,3.16 // paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet / nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam // Āk_1,3.17 // prakṣālya pādau pāṇī ca samācamya gurūttamaḥ / nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā // Āk_1,3.18 // śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye / muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam // Āk_1,3.19 // gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ / śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam // Āk_1,3.20 // rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam / taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite // Āk_1,3.21 // phalaṃ trimadhusaṃyuktaṃ tato gandhottamānvitam / kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam // Āk_1,3.22 // svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ / śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet // Āk_1,3.23 // tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ / yoginīṃ pūjayitvā tu labdhānujño gurustataḥ // Āk_1,3.24 // sa śaktimānandaśivamūrtimārādhayāmi ca / tathā parānandaśivamūrtimārādhayāmi ca // Āk_1,3.25 // evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet / evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet // Āk_1,3.26 // tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret / svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet // Āk_1,3.27 // hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet / svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet // Āk_1,3.28 // mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam / kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā // Āk_1,3.29 // tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet / vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ // Āk_1,3.30 // aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret / śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam // Āk_1,3.31 // pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ / ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam // Āk_1,3.32 // devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca / ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam // Āk_1,3.33 // patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret / pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam // Āk_1,3.34 // gajānanaṃ pravālābhaṃ makuṭendukalādharam / tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // Āk_1,3.35 // daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet / kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam // Āk_1,3.36 // namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca / chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ // Āk_1,3.37 // caturbhujaṃ śūlapātravaradābhayaśobhitam / kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam // Āk_1,3.38 // trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum / daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // Āk_1,3.39 // hunediti samādiśya sāmayācārikaṃ bhajet / devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru // Āk_1,3.40 // atandrito japaṃ kuryāt śāstraśravaṇamādarāt / pūrvoktācāramārgeṇa nirato bhava saṃtatam // Āk_1,3.41 // prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho / dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ // Āk_1,3.42 // iti vijñāpayecchiṣyaḥ samayācārabṛṃhitaḥ / prātastarāṃ samutthāpya gurūṃśca śirasi smaret // Āk_1,3.43 // nivedyāvaśyakaṃ karma snātaḥ saṃdhyāṃ samācaret / nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale // Āk_1,3.44 // upaspṛśya ca saṃkalpya nityatarpaṇamācaret / ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim // Āk_1,3.45 // brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ / bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet // Āk_1,3.46 // ādināthaṃ mīnanāthaṃ gorakṣaṃ koṅkaṇeśvaram / jālandhreśaṃ kandhanīśam oḍḍīśaṃ ciñciṇīśvaram // Āk_1,3.47 // cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ / cauraṅgiṃ carpaṭiṃ ghoḍācūliṃ rāmadvayaṃ tataḥ // Āk_1,3.48 // bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā / koraṇḍaṃ śūrpakarṇaṃ ca muktāyīṃ revaṇaṃ tathā // Āk_1,3.49 // siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam / siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet // Āk_1,3.50 // tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum / ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān // Āk_1,3.51 // tarpayedvidhinācamya devatārādhanaṃ tataḥ / nadyāstīre taṭāke vā goṣṭhe devālaye tathā // Āk_1,3.52 // śucisthale vā saṃstīrya saikataṃ vartulākṛtim / āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam // Āk_1,3.53 // dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param / raktasragambarālepabhūṣāpadmāsanojjvalam // Āk_1,3.54 // dhyātvārcayedraktapuṣpaistato vighneśabhairavau / dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet // Āk_1,3.55 // aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam / punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet // Āk_1,3.56 // ityuktā samayā dīkṣā sādhakā kathyate'dhunā / samayācāranirataṃ sacchiṣyaṃ pakvamānasam // Āk_1,3.57 // dīkṣayetsudine lagne dīkṣayā sādhakākhyayā / kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ // Āk_1,3.58 // svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret / bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet // Āk_1,3.59 // tatropaveśya śiṣyaṃ ca bandhayitvā vilocane / garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // Āk_1,3.60 // jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet / vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā // Āk_1,3.61 // gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet / śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani // Āk_1,3.62 // nidhāya mūlamantraṃ ca pūjayeddaśavārakam / tasya dakṣiṇakarṇe ca upadiśyād daśākṣaram // Āk_1,3.63 // rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām / sa binduhutabhugbījaṃ rasendrasya padaṃ tataḥ // Āk_1,3.64 // bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam / vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret // Āk_1,3.65 // aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ / pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam // Āk_1,3.66 // tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ / pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // Āk_1,3.67 // huneddaśāṃśamājyena satilavrīhibhiḥ priye / dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam // Āk_1,3.68 // pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet / svaśāstrārthāvagamanaṃ kuryātsūtendrasaṃskṛtim // Āk_1,3.69 // gurusevārataṃ nityaṃ śiṣyamājñāpayediti / śiṣyo baddhāñjalir namrastavājñām ācarāmyaham // Āk_1,3.70 // ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate / kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ // Āk_1,3.71 // pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt / svavāme bhasma saṃstīrya ṣaṭkoṇaṃ bhūgṛhaṃ likhet // Āk_1,3.72 // śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ / mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet // Āk_1,3.73 // gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare / kaṅkaṇaṃ caraṇāṅguṣṭhabrahmarandhrāntamānakam // Āk_1,3.74 // sūtraṃ tanmūlamantreṇa mantritaṃ surabhīkṛtam / śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ // Āk_1,3.75 // rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param / rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ // Āk_1,3.76 // ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye / tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat // Āk_1,3.77 // utthāya ca guruṃ natvā bahuśaḥ stotramuccaret / guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra // Āk_1,3.78 // bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām / rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ // Āk_1,3.79 // rudrarūpī bhavān jātaḥ sarvabhūtahito bhava / ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ // Āk_1,3.80 // kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ / iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum // Āk_1,3.81 // proktā nirvāṇadīkṣeyam athācāryābhiṣecanam / <ācāryadīkṣā> nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ // Āk_1,3.82 // ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ / yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet // Āk_1,3.83 // viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam / rūpyagandhādilohāśādivyauṣadhagaṇānvitam // Āk_1,3.84 // śivakumbhavadanyacca sarvamasmin vinikṣipet / gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam // Āk_1,3.85 // gurukumbhamimaṃ viddhi gurumantreṇa pūjayet / āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ // Āk_1,3.86 // śivādipaṅktiṃ tatraiva pūjayedguruṇā saha / yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam // Āk_1,3.87 // pūrvavacchivavardhanyorambunā pariṣecayet / pūrvavacchivahastaṃ ca mūlamantropadeśakam // Āk_1,3.88 // kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā / āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ // Āk_1,3.89 // phalagandhottamopetairnaivedyaiḥ pūjayetkramāt / guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ // Āk_1,3.90 // mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā / tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca // Āk_1,3.91 // śiṣyāya gurubhaktāya śaktiyuktāya dhīmate / hārakeyūrakaṭakamudrikāmakuṭāni ca // Āk_1,3.92 // vāhanāsanasacchatracāmaravyajanāni ca / maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam // Āk_1,3.93 // saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam / yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam // Āk_1,3.94 // dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati / īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava // Āk_1,3.95 // rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit / ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam // Āk_1,3.96 // iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate / navaṃ saptarātraṃ vā pañcarātraṃ trirātrakam // Āk_1,3.97 // vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham / tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ // Āk_1,3.98 // gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ / toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ // Āk_1,3.99 // athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim / spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum // Āk_1,3.100 // vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet / mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam // Āk_1,3.101 // ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret / brahmarandhrāddravībhūtaṃ sakāraṃ somarūpiṇam // Āk_1,3.102 // āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum / ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam // Āk_1,3.103 // jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā / sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam // Āk_1,3.104 // jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param / rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja // Āk_1,3.105 // ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam / pravartitaṃ divārātraṃ manastatra nidhehi ca // Āk_1,3.106 // mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ / raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ // Āk_1,3.107 // rephadīrghayutaṃ kuryātkarāṅganyāsamācaret / dhyāyeddhṛdambuje devi koṭisūryendusannibham // Āk_1,3.108 // śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam / evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet // Āk_1,3.109 // tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ / tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ // Āk_1,3.110 // tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ / tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ // Āk_1,3.111 // tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ / tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ // Āk_1,3.112 // tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ / tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ // Āk_1,3.113 // yena tvamarcyase tena pūjitāḥ sarvadevatāḥ / tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ // Āk_1,3.114 // tvatpādodakapānena sarvatīrthaphalaṃ labhet / yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ // Āk_1,3.115 // yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet / yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate // Āk_1,3.116 // tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ / yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi // Āk_1,3.117 // yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam / sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet // Āk_1,3.118 // evaṃ niścitacittasya siddhasya tava yoginaḥ / varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ // Āk_1,3.119 // pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye / snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam // Āk_1,3.120 // grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate / svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ // Āk_1,3.121 // nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu / evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ // Āk_1,3.122 // adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit / matsamāno'si siddho'si jīvanmukto'si saṃprati // Āk_1,3.123 // ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam / siddhadīkṣeyamākhyātā śivasāyujyadāyinī // Āk_1,3.124 // durlabhā sarvatantreṣu tava prītyā prakāśitā / devītthameva mantavyaṃ durlabhaṃ samayeṣu ca // Āk_1,3.125 // Āk, 1, 4 śrībhairavī / rasasaṃskāramīśa tvaṃ yathāvatkathayasva me / śrībhairavaḥ / aṣṭādaśa syuḥ saṃskārā rasasya parameśvari // Āk_1,4.1 // tānsiddhasādhakābhyarcye yathāvatkathayāmi te / athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye // Āk_1,4.2 // mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive / pañcamaṃ rodhanaṃ ṣaṣṭhaṃ niyāmaṃ saptamaṃ smṛtam // Āk_1,4.3 // dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam / daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam // Āk_1,4.4 // garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī / caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī // Āk_1,4.5 // anusāraṇā ṣoḍaśī ca vikhyātā pratisāraṇā / saptadaśī cāṣṭadaśaṃ vedhanaṃ dehalohayoḥ // Āk_1,4.6 // atha vakṣyāmi saṃskārān rasarājasya pārvati / liṅgasya dakṣiṇe bhāge likhet ṣaṭkoṇamaṇḍale // Āk_1,4.7 // tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam / digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive // Āk_1,4.8 // tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam / tanmadhye rasarājaṃ tu palānāṃ śatamātrakam // Āk_1,4.9 // tadardhaṃ vā tadardhaṃ vā kṣiptvā bhaktyā prapūjayet / sādhako rasarājasya tataḥ saṃskāramācaret // Āk_1,4.10 // yavagodhūmakalamamāṣamudgacaṇādibhiḥ / śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ // Āk_1,4.11 // dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye / prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet // Āk_1,4.12 // tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām / citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm // Āk_1,4.13 // sarpākṣīṃ girikarṇīṃ ca muṇḍīṃ ca sahadevikām / triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet // Āk_1,4.14 // dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam / svedanādiṣu kāryeṣu pāradasya viśiṣyate // Āk_1,4.15 // ātapte kāntaje khalve rasarājaṃ vinikṣipet / cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam // Āk_1,4.16 // dagdhorṇāmiṣṭakāṃ kanyāṃ lavaṇaṃ bṛhatīdvayam / māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā // Āk_1,4.17 // etānkalāṃśānsūtasya tasminkṣiptvā vimardayet / dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam // Āk_1,4.18 // samyak soṣṇāranālena rasaṃ prakṣālayetpriye / paṭuṃ rājīṃ trikaṭukaṃ mūlakaṃ citrakaṃ varām // Āk_1,4.19 // punarnavāṃ meṣaśṛṅgīṃ meghanādaṃ durālabhām / ārdrakaṃ rajanīṃ nāgabalāṃ ca navasārakam // Āk_1,4.20 // samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet / yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet // Āk_1,4.21 // tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite / ghaṭe dolākhyayantre ca svedayettamaharniśam // Āk_1,4.22 // tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake / prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā // Āk_1,4.23 // prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye / athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi // Āk_1,4.24 // cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam / aṅkolaṃ kṛṣṇadhuttūraṃ trikaṭuṃ ca samaṃ samam // Āk_1,4.25 // sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet / mardayet pūrvadhānyāmlair divārātraṃ punaśca tam // Āk_1,4.26 // kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ / mardanaṃ kṣālanaṃ caivamekaviṃśativāsaram // Āk_1,4.27 // evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet / abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate // Āk_1,4.28 // cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ / atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ // Āk_1,4.29 // rājikā meṣaśṛṅgī ca citrakaṃ ca phalatrayam / kṣīrakandaṃ sūraṇaṃ ca sarpākṣī kākamācikā // Āk_1,4.30 // nīlā vacā balā kanyā kṛṣṇonmattastathākulī / śvetāparājitāṅkolaṃ gojihvā garuḍī tathā // Āk_1,4.31 // eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ / vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi // Āk_1,4.32 // mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet / nirudhya bhūdhare yantre vipacettaṃ punaḥ priye // Āk_1,4.33 // rājikādyauṣadhabhavai rasais triḥ saptavāsaram / mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ // Āk_1,4.34 // bhavettadutthānavidhiṃ prakurvīta surārcite / evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca // Āk_1,4.35 // soṣṇena vāriṇā vāpi sūtamutthāpayetpriye / pātanāyantrayoge vā rasasyotthāpanaṃ bhavet // Āk_1,4.36 // pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati / ūrdhvapātamadhaḥpātaṃ tiryakpātanamucyate // Āk_1,4.37 // <ūrdhvapātanavidhiḥ> rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam / śāṅgerī kākamācī ca maṇḍūkī girikarṇikā // Āk_1,4.38 // kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā / bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī // Āk_1,4.39 // ārdrakaṃ devadālī ca tilaparṇī ca nīlikā / āragvadhaḥ kṣīrakandamaṅkolo devadāru ca // Āk_1,4.40 // eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam / mardayettaptakhalve tat śulbaṃ sūtacaturthakam // Āk_1,4.41 // taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam / ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet // Āk_1,4.42 // pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam / pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ // Āk_1,4.43 // ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ / athādhaḥpātanaṃ vakṣye tryūṣaṇaṃ lavaṇaṃ varām // Āk_1,4.44 // citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet / mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // Āk_1,4.45 // tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet / ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ // Āk_1,4.46 // ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ / adhaḥpātanaśuddhasya tiryakpātanamācaret // Āk_1,4.47 // vakṣyāmi tiryakpatanaṃ sūtaṃ dhānyābhrakaṃ samam / dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake // Āk_1,4.48 // caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ / evaṃ tridhā pātitaṃ ca tataḥ sūtaṃ nirodhayet // Āk_1,4.49 // abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi / svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā // Āk_1,4.50 // pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam / pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt // Āk_1,4.51 // yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ / pātane tāmrayogena nāgavaṅgau tyajedrasaḥ // Āk_1,4.52 // athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ / kadarthito bhavetsūtaḥ svedādyaiḥ pañcakarmabhiḥ // Āk_1,4.53 // āpyāyanārthaṃ sūtasya karma kuryānnirodhanam / atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ // Āk_1,4.54 // sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet / kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet // Āk_1,4.55 // kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu / evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye // Āk_1,4.56 // āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ / nirodhakarmasiddho'sau vīryavān suniyamyate // Āk_1,4.57 // atho niyāmanaṃ karma kathayāmi varānane / yavaciñcā kṣīrakandaṃ sarpākṣī paṭu bhṛṅgarāṭ // Āk_1,4.58 // vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam / kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // Āk_1,4.59 // yantre niyāmake saptavāsaraṃ taṃ ca dīpayet / athāto dīpanaṃ karma vadāmi tava pārvati // Āk_1,4.60 // svarṇapuṣpī ca marīcaṃ trikṣāraṃ pañcapuṣpikā / bhūkhagaḥ pañcalavaṇaṃ rājikā śigrumūlakam // Āk_1,4.61 // kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā / kṣīrakandaṃ ca karkoṭī girikarṇī jayā madhu // Āk_1,4.62 // citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca / kalkayetpāradaṃ tena mardayettaddravairapi // Āk_1,4.63 // ḍolāyantre pacedekadinamevaṃ ca saptadhā / mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ // Āk_1,4.64 // evaṃ pradīpitaṃ sūtaṃ śuddhaṃ tamanuvāsayet / athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam // Āk_1,4.65 // kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet / evaṃ saptadinaṃ kuryāttataścāraṇamācaret // Āk_1,4.66 // navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye / pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ // Āk_1,4.67 // śrībhairavī / svedanādīni karmāṇi śrutāni vada śaṅkara / tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam // Āk_1,4.68 // śrībhairavaḥ / sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam / athābhracāraṇaṃ karma vakṣyāmi parameśvari // Āk_1,4.69 // samukhe vā nirmukhe vā rase vā vāsanāmukhe / gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt // Āk_1,4.70 // atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam / samukho grasati grāsaṃ nirmukho grasanākṣamaḥ // Āk_1,4.71 // tasmātparaṃ rasendrasya mukhīkaraṇamācaret / iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam // Āk_1,4.72 // gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam / nirundhyātsvacchavastreṇa rasasya daśamāṃśakam // Āk_1,4.73 // gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet / tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ // Āk_1,4.74 // kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti / caturguṇe sāndravastre gālayettaṃ raseśvaram // Āk_1,4.75 // veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite / bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake // Āk_1,4.76 // jambīramātuluṅgāmlavetasair bhūkhagais tryaham / bhūnāgaiśca tryahaṃ mardyaṃ taṃ paścādiṣṭakodare // Āk_1,4.77 // ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā / pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam // Āk_1,4.78 // anena lepayed gartadvayam ekeṣṭakāntare / garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ // Āk_1,4.79 // aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā / dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi // Āk_1,4.80 // iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam / kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam // Āk_1,4.81 // evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam / punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam // Āk_1,4.82 // rasendraṃ jīvibhūnāgasamaṃ saṃmardayettryaham / tatkṣipet bhūlatāliptamūṣāyāṃ saṃniveśayet // Āk_1,4.83 // tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet / ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet // Āk_1,4.84 // tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā / dinānte tatsamuddhṛtya pūrvavanmardayetpacet // Āk_1,4.85 // triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ / grasate guhyasūto'yaṃ sarvasiddhiprado bhavet // Āk_1,4.86 // punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam / gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam // Āk_1,4.87 // triḥ saptavāraṃ samyakca randhritaṃ veṇunālake / mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane // Āk_1,4.88 // iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam / daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam // Āk_1,4.89 // jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca / gartadvayaṃ samāṃśena liptvā garte vinikṣipet // Āk_1,4.90 // vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ / iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham // Āk_1,4.91 // lepayedatha dīpāgnimadhaḥ prajvālayetpriye / anusyūtaṃ saptarātraṃ svāṅgaśītaṃ samuddharet // Āk_1,4.92 // kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam / kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam // Āk_1,4.93 // divyauṣadhiprabhāvena rasaścarati nirmukhaḥ / athavā vajravaikrāntasparśād abhrādikaṃ caret // Āk_1,4.94 // pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca / caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ // Āk_1,4.95 // sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret / gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite // Āk_1,4.96 // yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ / cāraṇārhābhrakasyāham abhiṣekaṃ vadāmi te // Āk_1,4.97 // mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api / sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ // Āk_1,4.98 // saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // Āk_1,4.99 // punarnavā meghanādo yavaciñcā ca śigrukaḥ / sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye // Āk_1,4.100 // saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / śulvapātre tu lavaṇasarjiṭaṅkaṇabhūkhagān // Āk_1,4.101 // kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā / tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye // Āk_1,4.102 // raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam / saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 // dhānyābhramarkakṣīreṇa mardayedekavāsaram / nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // Āk_1,4.104 // caturvāraṃ puṭedevaṃ mardayecca punastathā / rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā // Āk_1,4.105 // kākamācī meghanādo matsyākṣī ca punarnavā / apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // Āk_1,4.106 // caturvāraṃ pacedevaṃ mardayecca punastathā / etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak // Āk_1,4.107 // tadabhrakaṃ bhāvayecca musalī yavaciñcikāḥ / taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā // Āk_1,4.108 // ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak / tadabhrakaṃ pāradendraścaratyeva surārcite // Āk_1,4.109 // dhānyābhraṃ ravidugdhena mardayedyāmamātrakam / tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet // Āk_1,4.110 // vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ / nāgavallī ca musalī kuberākṣī ca śigrukaḥ // Āk_1,4.111 // tumbī tumburur aṅkolabalāpāmārgakāḥ priye / gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam // Āk_1,4.112 // bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham / pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet // Āk_1,4.113 // ṭaṅkaṇaṃ tuvarī sindhukāsīsaṃ ca samaṃ samam / abhrakasya daśāṃśaṃ tu sarvametadvimardayet // Āk_1,4.114 // tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / <ṣaṣṭaḥ prakāraḥ> muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet // Āk_1,4.115 // taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 // ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ / tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt // Āk_1,4.117 // prāguktamuṇḍīsvarasair bījapūrarasena ca / stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ // Āk_1,4.118 // evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca / svarṇādisarvalohāni satvāni vividhāni ca // Āk_1,4.119 // dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam / tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ // Āk_1,4.120 // tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā / saptadhā bhāvayedasya mardanena ca pāradaḥ // Āk_1,4.121 // piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt / trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsaṭaṅkaṇam // Āk_1,4.122 // bhūkhagaṃ hemamākṣīkaṃ saurāṣṭrī vatsanābhakam / tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam // Āk_1,4.123 // tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam / arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 // mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / apāmārgastālamūlī vidārī taṇḍulī muniḥ // Āk_1,4.125 // mīnākṣī śigru bṛhatī kumārī yavaciñcikā / balā tumbī kuberākṣī vyoṣaṃ tumburupīlunī // Āk_1,4.126 // aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam / saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe // Āk_1,4.127 // drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ / kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham // Āk_1,4.128 // kapotākhye puṭe pacyādevaṃ viṃśativārakam / tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ // Āk_1,4.129 // sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram / etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // Āk_1,4.130 // dvaṃdvitaṃ vyomasatvaṃ ca bījāni vividhāni ca / hemādisarvalohāni ratnāni vividhāni ca // Āk_1,4.131 // dvaṃdvitaṃ vajrabījaṃ ca cāraṇāyāṃ vidhīyate / samastametatpūrvoktaprakāreṇaiva kārayet // Āk_1,4.132 // tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ / pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam // Āk_1,4.133 // kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet / divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim // Āk_1,4.134 // vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet / varī punarnavā raṃbhā gavākṣī yavaciñcikā // Āk_1,4.135 // śigrukā meghanādaśca rasaireṣāṃ vibhāvayet / vajrābhrakaṃ krameṇaiva saptāhaṃ suravandite // Āk_1,4.136 // tadabhrakaṃ nāgavallyā koberyā śigrukasya vā / bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā // Āk_1,4.137 // alambuṣāhimarucāmusalītumburor api / athavā kharamañjaryāstiktaśākasya vā priye // Āk_1,4.138 // ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam / svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam // Āk_1,4.139 // kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ / etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // Āk_1,4.140 // tadabhrakaprabhāvena golakaḥ siddhido bhavet / dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam // Āk_1,4.141 // tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet / munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // Āk_1,4.142 // matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā / apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // Āk_1,4.143 // ekaikena punardadyādekaikaṃ pūrvamabhrakam / ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet // Āk_1,4.144 // tataśchāyāgate śuṣke ghane'sminnavasārakam / nimbaṃ vacāṃ ca kāsīsaṃ caṇakāmlaṃ pṛthakpṛthak // Āk_1,4.145 // abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane / gharṣayettaccaretsūto lohapātrasya yogataḥ // Āk_1,4.146 // dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham / puṭedevaṃ tridhā paścāt somavallyā rasena ca // Āk_1,4.147 // bhāvayetsaptadhā devi rasaścarati tadghanam / sāranāle tu śatadhā niṣicya tamanena ca // Āk_1,4.148 // śatadhā plāvayedabhraṃ tāmravāsanayā saha / khalalyāṃ taccaretsūto nātra kāryā vicāraṇā // Āk_1,4.149 // cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati / saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca // Āk_1,4.150 // mardayecchigrutoyena gandhakaṃ tena bhāvayet / saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca // Āk_1,4.151 // rāgaṃ dhatte rasendrasya bījānāṃ pākajāraṇe / pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi // Āk_1,4.152 // palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ / viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram // Āk_1,4.153 // taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ / athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te // Āk_1,4.154 // vajrī raṃbhā haṃsapadī ciñcikā vyāghrapādikā / maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā // Āk_1,4.155 // sarpākṣī cāgnidhamanī śaṅkhapuṣpīndravāruṇī / ṣaṇḍajārī ca karkoṭī vikhyātā divyamūlikā // Āk_1,4.156 // athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ / dhānyābhrakaṃ drute gandhe samaṃ kṣiptvā niyojayet // Āk_1,4.157 // khyāto gandhābhrayogo'yaṃ śreṣṭhaścāraṇakarmaṇi / samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam // Āk_1,4.158 // gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā / taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet // Āk_1,4.159 // hemakarmaṇi vaṅgasya piṣṭyā rajatakarmaṇi / tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari // Āk_1,4.160 // tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam / tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ // Āk_1,4.161 // taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām / tridinaṃ vidrute gandhe vipacetpātayedadhaḥ // Āk_1,4.162 // taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet / bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam // Āk_1,4.163 // tatkṣipeccāraṇāyantre jambīrarasasaṃyute / tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam // Āk_1,4.164 // evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam / pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam // Āk_1,4.165 // evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari / rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam // Āk_1,4.166 // dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam / aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt // Āk_1,4.167 // dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam / dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt // Āk_1,4.168 // pakṣacchedastvadoṣatvaṃ laghutā grāsayogyatā / mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā // Āk_1,4.169 // rasendrasyānavasthatvaṃ ca bhavedabhrakacāraṇāt / yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe // Āk_1,4.170 // matirbhavenna sandeho jāraṇā bhuktimuktidā / durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate // Āk_1,4.171 // jāraṇā dvividhā bālajāraṇā vṛddhajāraṇā / gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param // Āk_1,4.172 // dvaṃdvāni sarvalohāni pakvabījāni bhairavi / padmarāgādiratnāni jārayecca yathākramam // Āk_1,4.173 // jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate / dhānyābhrakaṃ ca vidhivanmārayedvajrasaṃjñakam // Āk_1,4.174 // abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam / pañcamāhiṣagavyaśca mardayetkarṣasannibhāḥ // Āk_1,4.175 // kurvīta vaṭikāḥ koṣṭhīyantre satvaṃ vipātayet / satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet // Āk_1,4.176 // evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe / rasāyane ca bhaiṣajye śreṣṭhaṃ sakalakarmaṇi // Āk_1,4.177 // mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam / pañcabhirmāhiṣairgavyaiḥ pātayetsattvamujjvalam // Āk_1,4.178 // tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām / dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham // Āk_1,4.179 // evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ / mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu // Āk_1,4.180 // tatsamaṃ tālakaṃ kṣiptvā pañcamāhiṣagavyataḥ / sattvaṃ nipātayettacca caturthaṃ haritālakam // Āk_1,4.181 // kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ / vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam // Āk_1,4.182 // kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet / tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam // Āk_1,4.183 // piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ / dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ // Āk_1,4.184 // tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam / rasendraṃ ṭaṅkaṇaṃ tāpyaṃ bhāgaikaikaṃ pṛthakpṛthak // Āk_1,4.185 // tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam / yavakṣāraṃ ca dagdhorṇāṃ sarjakṣāraṃ ca guggulum // Āk_1,4.186 // ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam / mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam // Āk_1,4.187 // dvandvamelāpane mūṣālepaṃ vakṣyāmi pārvati // Āk_1,4.188 // meṣaśṛṅgaṃ khuraṃ guñjā ṭaṅkaṇaṃ ca viṣaṃ samam / sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet // Āk_1,4.189 // milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca / gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam // Āk_1,4.190 // stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam / aśmabhedī lāṅgalī ca bhūlatā ca marīcakaḥ // Āk_1,4.191 // kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet / nārīstanyena tenaiva mūṣāmantaḥ pralepayet // Āk_1,4.192 // tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ / hemamukhyāni lohāni caṇḍāgnidhamanena ca // Āk_1,4.193 // cucundaryāśca piśitaṃ ṭaṅkaṇaṃ ca viṣaṃ samam / mardayitvā ca mūṣāntarlepayettatra nikṣipet // Āk_1,4.194 // dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet / bhasmīkṛtamapāmārgaṃ kaṅguṇītailamarditam // Āk_1,4.195 // mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet / milettīvrāgnidhamanāttattanmārakavāpanāt // Āk_1,4.196 // ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu / varṣābhūkadalīkandakākamācīpunarnavam // Āk_1,4.197 // svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam / satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt // Āk_1,4.198 // abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / kapitthatoyasaṃyuktaṃ sūtaṭaṅkaṇasaṃyutam // Āk_1,4.199 // vaṅgapatrāntare nyastaṃ dhmātaṃ vaṅgābhrakaṃ milet / āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet // Āk_1,4.200 // hemābhraṃ nāgatāpyena tārābhraṃ haritālakāt / gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt // Āk_1,4.201 // vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet / lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam // Āk_1,4.202 // bhūlatā cāśmadamanī strīstanyaṃ suragopakaḥ / dvandve praliptamūṣāyāṃ sudhmātāstīvravahninā // Āk_1,4.203 // kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt / atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam // Āk_1,4.204 // mūṣāpralepātkurute sarvadvandveṣu melanam / jaurabhramaraśṛṅgaṃ ca maṇḍūkasya vasāmiṣam // Āk_1,4.205 // guñjāṭaṅkaṇalepena sarvasatveṣu melanam / ṭaṅkaṇorṇāgirijatukarṇākṣīmalakarkaṭaiḥ // Āk_1,4.206 // milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ / dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ // Āk_1,4.207 // strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane / sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam // Āk_1,4.208 // andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt / vāpitaṃ tāpyarasakasasyakairdaradena ca // Āk_1,4.209 // sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ / rasoparasalohāni sarvāṇyekatra melayet // Āk_1,4.210 // anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā / vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam // Āk_1,4.211 // dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet / dvandvamelanamūṣāyāṃ dhamanānmelanaṃ bhavet // Āk_1,4.212 // mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet / mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye // Āk_1,4.213 // vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam / piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet // Āk_1,4.214 // vaṅgaśvetābhrasatvaṃ ca cūrṇayitvā kṣipeddhamet / asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi // Āk_1,4.215 // śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam / sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ // Āk_1,4.216 // dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet / śvetābhrasatvatulyena liptamūṣāgataṃ dhamet // Āk_1,4.217 // bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi / athāto vajrakanakadvandvamelāpralepanam // Āk_1,4.218 // guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim / stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā // Āk_1,4.219 // melayedvajramelāpo'yaṃ kathito mayā / śilādhātuḥ kāntamukhaṃ śaśadantāśca gandhakaḥ // Āk_1,4.220 // amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet / hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ // Āk_1,4.221 // kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam / ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // Āk_1,4.222 // anena lepayenmūṣāṃ hemavajraṃ milatyalam / kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca // Āk_1,4.223 // manuṣyacikurāsthīni strīstanyena vimardayet / anena liptamūṣāyāṃ hemavajraṃ mileddhruvam // Āk_1,4.224 // tāpyaṭaṅkaṇabhūnāgakāntakācamadhūni ca / kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam // Āk_1,4.225 // stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet / mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ // Āk_1,4.226 // vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet / dhamettīvrāgninā hemavajramelāpanaṃ bhavet // Āk_1,4.227 // athāto melanaṃ vakṣye vajrahemnoḥ sureśvari / svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam // Āk_1,4.228 // rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam / etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake // Āk_1,4.229 // uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet / haṭhāttacca milatyetannātra kāryā vicāraṇā // Āk_1,4.230 // bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ / mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam // Āk_1,4.231 // tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam / amlena mardayetpiṣṭiṃ kṛtvā tadgolakam // Āk_1,4.232 // tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet / pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ // Āk_1,4.233 // dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā / vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet // Āk_1,4.234 // tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam / cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet // Āk_1,4.235 // nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ / kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā // Āk_1,4.236 // saptadhaivaṃ milatyeva punarevaṃ vidhīyate / asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet // Āk_1,4.237 // pūrvavalliptamūṣāyāṃ kācaṃ vā nṛkapālakam / kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam // Āk_1,4.238 // evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam / athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam // Āk_1,4.239 // kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā / kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet // Āk_1,4.240 // tatkalkam ātape tāmrapātre saṃsthāpayettryaham / tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam // Āk_1,4.241 // tāmrapātrasthasauvīrair bhāvayecchatavārakam / dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam // Āk_1,4.242 // rūpyakarmaṇi vaṅgaṃ syānnāgaṃ syāddhemakarmaṇi / athātaḥ sampravakṣyāmi pakvabījaṃ surārcite // Āk_1,4.243 // suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye / vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet // Āk_1,4.244 // pakvabījam idaṃ khyātaṃ jārayetpārade kramāt / pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet // Āk_1,4.245 // vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet / punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ // Āk_1,4.246 // svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet / nāgārkavyomarasakaṃ catustrirdvyekabhāgikam // Āk_1,4.247 // cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham / mākṣikeṇa ca tatkhoṭaṃ saṃpeṣyāmlaiḥ puṭe pacet // Āk_1,4.248 // punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet / evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet // Āk_1,4.249 // dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam / athātaḥ sampravakṣyāmi caturbījaṃ varānane // Āk_1,4.250 // hematārāhikuṭilabījānyetāni tattvataḥ / hemabījaṃ nāgabījaṃ śasyate hemakarmaṇi // Āk_1,4.251 // tārabījaṃ vaṅgabījaṃ kathite rūpyakarmaṇi / hemabījaṃ tārabījaṃ bhavetāṃ ca rasāyane // Āk_1,4.252 // nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi / catvāryetāni bījāni bhaveyū rogaśāntaye // Āk_1,4.253 // anyathā naiva yojyāni bījānyetāni śāmbhavi / gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam // Āk_1,4.254 // śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā / kharparaṃ vā kāntamukhaṃ vā cūrṇayitvā samāṃśakam // Āk_1,4.255 // śatavārāndrute hemni vāhayecca punaḥ punaḥ / sūtahiṃgulakaṃkuṣṭhalohaparpaṭikābhrakam // Āk_1,4.256 // mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān / etānnāgakalābhāgān snuhyarkapayasā priye // Āk_1,4.257 // mardayettena patrāṇi śuddhanāgasya lepayet / puṭeddvātriṃśatipuṭe nāgo bhasmati tadvahet // Āk_1,4.258 // samaṃ samaṃ ca śatadhā vidrute pūrvavāhite / suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham // Āk_1,4.259 // athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ / ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ // Āk_1,4.260 // puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet / athavā mārayecchulbamūrdhvādho gandhakaṃ samam // Āk_1,4.261 // kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet / athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam // Āk_1,4.262 // strīstanyair mardayitvā tu puṭedatha kalāṃśakam / tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt // Āk_1,4.263 // evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet / śatadhā hema tadiśaṃ vidrute hemni vāhayet // Āk_1,4.264 // <ṣaṣṭhaṃ hemabījam> taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham / taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // Āk_1,4.265 // tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman / tadeva jāyate divyaṃ sarvasiddhipradāyakam // Āk_1,4.266 // hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim // Āk_1,4.267 // tīkṣṇaṃ ca cūrṇayelliptamūṣāyāṃ cāndhritaṃ dhamet / punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati // Āk_1,4.268 // mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ / yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet // Āk_1,4.269 // svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt / vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam // Āk_1,4.270 // hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham // Āk_1,4.271 // abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt / mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // Āk_1,4.272 // mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham / pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet // Āk_1,4.273 // evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute / yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet // Āk_1,4.274 // tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 // tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam / etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // Āk_1,4.276 // tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye / mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham // Āk_1,4.277 // mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ / taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ // Āk_1,4.278 // yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan / dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 // nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam / mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // Āk_1,4.280 // taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ / svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 // tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ / yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman // Āk_1,4.282 // tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam / svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // Āk_1,4.283 // bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam / tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 // tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 // evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute / sahasraguṇitaṃ hemni yāvatsvarṇāvaśeṣitam // Āk_1,4.286 // tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam / bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam // Āk_1,4.287 // cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 // tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / pūrvavanmākṣike kṣiptvā mardayetpātayetpriye // Āk_1,4.289 // evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye / svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // Āk_1,4.290 // mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane // Āk_1,4.291 // rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet / lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ // Āk_1,4.292 // mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ / nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ // Āk_1,4.293 // rasatālakaśuddhaciṃcākṣāraistathā trapu / mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca vā mṛtam // Āk_1,4.294 // ekaikam uttame hemni vāhayetsuravandite / niruddhe pannage hemni nirvyūḍhe śatasaṃguṇaiḥ // Āk_1,4.295 // nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam / tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham // Āk_1,4.296 // śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā / kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam // Āk_1,4.297 // dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ / tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ // Āk_1,4.298 // tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / yathā tāpyena kuṭilaṃ tathā tāpyena mārayet // Āk_1,4.299 // tadbhāgaṃ ca samaṃ tālaṃ tatsamaṃ rajate drute / triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca // Āk_1,4.300 // tārabījamidaṃ khyātaṃ pārade tacca jārayet / tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye // Āk_1,4.301 // dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 // pañcavāraṃ prakurvīta bhasma tajjāyate priye / tadbhasma vidrute tāre vāhayecca samaṃ samam // Āk_1,4.303 // dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi / tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe // Āk_1,4.304 // śvetābhrasatvaṃ kuṭilaṃ tāramākṣīkasatvakam / trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // Āk_1,4.305 // taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet / yāvaddaśaguṇaṃ tāvat tāramākṣīkavāpataḥ // Āk_1,4.306 // tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt // Āk_1,4.307 // cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 // saptadhā taddrute tāre vāhyaṃ daśaguṇaṃ tataḥ / kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet // Āk_1,4.309 // tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / <ṣaṣṭhaṃ tārabījam> kharparī tālaśubhrābhrasattvakaṃ tāramākṣikam // Āk_1,4.310 // tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 // taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman / tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam // Āk_1,4.312 // śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat / taccūrṇe tālakaṃ dattvā pādamamlairvimardayet // Āk_1,4.313 // puṭettasminkṣipettālaṃ pūrvavanmardanaṃ puṭam / evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute // Āk_1,4.314 // rajate dvādaśaguṇaṃ tadbhavettārabījakam / śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam // Āk_1,4.315 // tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 // pañcavāraṃ punastacca vāhayedrajate drute / yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet // Āk_1,4.317 // tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam / tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu // Āk_1,4.318 // svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam / ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham // Āk_1,4.319 // dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam / tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham // Āk_1,4.320 // abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam / dhamayeccūrṇayettacca mākṣikeṇa ca mārayet // Āk_1,4.321 // etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet / taddhametsadṛśe hemni vidrute śatadhā priye // Āk_1,4.322 // nāgabījamidaṃ proktametatsūte tu jārayet / nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe // Āk_1,4.323 // rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ / mākṣikeṇa hataṃ tacca bījaṃ nirvāhayetpriye // Āk_1,4.324 // dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet / triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam // Āk_1,4.325 // bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam / samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 // mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ / tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca // Āk_1,4.327 // tattāre tālakaṃ devi dvātriṃśadguṇamāvahet / vaṅgabījamidaṃ jñeyametatsūte tu jārayet // Āk_1,4.328 // viḍayogānpravakṣyāmi jāraṇārhān surārcite / <1. vaḍavānalaviḍaḥ> sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam // Āk_1,4.329 // sauvarcalaṃ sarjikā ca mālatītīrasambhavam / śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram // Āk_1,4.330 // biḍo'yaṃ jāraṇe śreṣṭho nāmnā ca vaḍabānalaḥ / <2. vaiśvānaraviḍaḥ> arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye // Āk_1,4.331 // śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān / <3. jvālāmukhabiḍaḥ> gandhakaṃ śaṅkhacūrṇaṃ ca saindhavaṃ ca viṣaṃ samam // Āk_1,4.332 // śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā / bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ // Āk_1,4.333 // <4. agnijihvakabiḍaḥ> palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye / lohānāṃ jāraṇe śreṣṭho biḍo nāmnāgnijihvakaḥ // Āk_1,4.334 // <5 vaḍabābiḍaḥ> kāntāsyaṃ gandhakaṃ cūlī caikaikaṃ lohajārakam / cūlīgandhakasindhūtthatālabhūkhagaṭaṅkaṇān // Āk_1,4.335 // sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ / <6. mahāvaiśvānaro viḍaḥ> devadāliṃ mokṣakaṃ ca niculaṃ ca punarnavām // Āk_1,4.336 // palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam / kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet // Āk_1,4.337 // mūtravarge cāṣṭaguṇe prakṣipettadanantaram / samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // Āk_1,4.338 // kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare / ātape tadvastrapūtaṃ lohapātre dravaṃ pacet // Āk_1,4.339 // bahavo budbudā bāṣpā udbhavanti yadā yadā / trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam // Āk_1,4.340 // saurāṣṭrīṃ rāmaṭhaṃ cūliṃ samaṃ cūrṇīkṛtaṃ kṣipet / pracālayellohadarvyā guḍapāko yathā bhavet // Āk_1,4.341 // samuttārya kṣipellohasaṃpuṭe saptavāsaram / bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ // Āk_1,4.342 // saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ / <7. vahnibiḍaḥ> jambīrāmlena śatadhā vanaśigrurasena ca // Āk_1,4.343 // gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ / navasāro'pi ca tathā gandhavatsa biḍo bhavet // Āk_1,4.344 // <8. citrabhānubiḍaḥ> gandhakaṃ niculakṣāraṃ guṃjābījaṃ ca ṭaṅkaṇam / mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet // Āk_1,4.345 // tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā / biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe // Āk_1,4.346 // <9. mahābiḍaḥ> mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam / gomūtre nikṣipettacca vastrapūtaṃ ca kārayet // Āk_1,4.347 // anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ / <10. anyo mahābiḍaḥ> tālaṃ śilā ṭaṅkaṇaṃ ca śaṅkhaṃ lavaṇaśuktike // Āk_1,4.348 // mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān / <11. vajrānalabiḍaḥ> arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ // Āk_1,4.349 // mardayitvāmlavargeṇa ruddhvā pañcapuṭaiḥ pacet / tatsamaṃ ṭaṅkaṇakṣāraṃ kṣiptvāmlagaṇabhāvitam // Āk_1,4.350 // kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ / nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye // Āk_1,4.351 // bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ / nāmnā vajrānalaḥ proktaḥ khoṭaḥ sūtasya jāraṇe // Āk_1,4.352 // dvandvamelāpamūṣāyāṃ sāraṇe yojayetsadā / pāradastu kṣaṇādeva vajrādīnyapi jārayet // Āk_1,4.353 // <12. anyo viḍaḥ> nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam / puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ // Āk_1,4.354 // <13. baḍabāmukho biḍaḥ> śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ / nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam // Āk_1,4.355 // śataśo viṣasindhūtthasaṃyutaṃ vaḍabāmukhaḥ / <14. sarvajārakabiḍaḥ> gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ // Āk_1,4.356 // dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ / <15. anyo biḍaḥ> tāmravallīdalarasaiḥ plāvayed gandhasaindhavam // Āk_1,4.357 // saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe / <16. siddhabiḍaḥ> saindhavaṃ kunaṭī gandhaṃ pratyekaṃ ca palaṃ palam // Āk_1,4.358 // bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet / evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ // Āk_1,4.359 // athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati / taptakhalve catuḥṣaṣṭiniṣkasūtaṃ sucāritam // Āk_1,4.360 // bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet / trikṣāraṃ pañcalavaṇaṃ bhūkhagāmlajavetasān // Āk_1,4.361 // ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā / mardayedyāmamātraṃ tu kūrmayantre viḍānvite // Āk_1,4.362 // paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ / etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam // Āk_1,4.363 // iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu / etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam // Āk_1,4.364 // caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam / amlavargeṇa bharite ḍolāyantre paceddinam // Āk_1,4.365 // pratigrāse tvidaṃ kuryātpunargrāsam apekṣate / grāso 'jīrṇo yadi bhavetpācyaḥ kacchapayantrake // Āk_1,4.366 // evaṃ grāsakrameṇaiva jārayedgaganādikam / catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi // Āk_1,4.367 // rasendre jārayedgrāsaṃ dattvā dattvā punaḥ / catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite // Āk_1,4.368 // daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake / ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake // Āk_1,4.369 // dadhimaṇḍasamo devi caturthāṃśe tu jārite / navanītasamo dvyaṃśe golābho jārito bhavet // Āk_1,4.370 // abhrake samajīrṇe tu śatavedhī bhavedrasaḥ / ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet // Āk_1,4.371 // caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye / gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ // Āk_1,4.372 // viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ / dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ // Āk_1,4.373 // catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ / abhrake samajīrṇe tu raso doṣānvimuñcati // Āk_1,4.374 // jahāti svagatānsarvān sarvalohāni bhakṣayet / yantrādadho na patati naivotpatati cordhvataḥ // Āk_1,4.375 // nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ / vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ // Āk_1,4.376 // samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ / vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ // Āk_1,4.377 // bālo vidhyati kalkena yuvā patrapralepataḥ / jāritastu rasendro'yaṃ vṛddho lohāni vidhyati // Āk_1,4.378 // bālaḥ sūto rujaṃ hanti na samartho rasāyane / yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ // Āk_1,4.379 // abhāve ghanasatvasya kāntasatvaṃ pradīyate / tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet // Āk_1,4.380 // ghanajīrṇasya sūtasya tato dvandvāni jārayet / rasendro dvandvarahitaṃ na caredabhrasatvakam // Āk_1,4.381 // tasmāddhemādilohena yuktamabhraṃ careddhruvam / nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite // Āk_1,4.382 // tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet / ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet // Āk_1,4.383 // dvandvabījarasasyātha pakvabījāni jārayet / khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate // Āk_1,4.384 // mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate / kṣīyamāṇe pātakaughe sulabhā rasajāraṇā // Āk_1,4.385 // jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet / tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām // Āk_1,4.386 // jāraṇā sādhakendrasya muktivyaktikarā priye / jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate // Āk_1,4.387 // śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam / dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam // Āk_1,4.388 // kṣīyante tasya pāpāni bahujanmārjitāni ca / suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ // Āk_1,4.389 // asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ / caturguṇena vastreṇa pīḍito nirmalaśca saḥ // Āk_1,4.390 // gālanakriyayā grāse sati niḥśeṣanirgate / sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ // Āk_1,4.391 // hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā / garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca / garbhadrāvaṇayogyāni bījāni śṛṇu bhairavi // Āk_1,4.392 // nāgabhasma ca mākṣīkaṃ gandhakaṃ ca samaṃ samam / cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman // Āk_1,4.393 // pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt / svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan // Āk_1,4.394 // nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam / svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ // Āk_1,4.395 // etadbījaṃ dravatyeva rasagarbhe tu mardanāt / suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet // Āk_1,4.396 // tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan / mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ // Āk_1,4.397 // etadbījaṃ rasendrasya garbhe dravati mardanāt / suvarṇasya samaṃ tāpyasatvamāvartayettataḥ // Āk_1,4.398 // kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet / lavaṇenāmlapiṣṭena gandhatulyena pārvati // Āk_1,4.399 // tāni patrāṇi ca puṭe paceddhemāvaśeṣitam / etadbījaṃ rasendrasya garbhe dravati mardanāt // Āk_1,4.400 // tāpyatulyaṃ ca sindhūtthaṃ mardayedamlakena ca / tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet // Āk_1,4.401 // punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam / bhasma saṃmardayedamlairanena svarṇapatrakam // Āk_1,4.402 // liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ / drutaṃ taṃ vāpayetpūrvaṃ kalkitaiḥ saptavārakam // Āk_1,4.403 // etadbījaṃ rasendrasya garbhe dravati mardanāt / <ṣaṣṭhaḥ prakāraḥ> kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām // Āk_1,4.404 // tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi / etadbījaṃ rasendrasya garbhe dravati mardanāt // Āk_1,4.405 // suvarcalaṃ ca kāsīsaṃ yavakṣāraṃ ca ṭaṅkaṇam / mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā // Āk_1,4.406 // tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam / anena lepayenmūṣāṃ biḍenāṃgulamātrakam // Āk_1,4.407 // mūṣāyantramidaṃ śreṣṭhaṃ garbhadrāvaṇakarmaṇi / svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam // Āk_1,4.408 // garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham / drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman // Āk_1,4.409 // yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari / etadbījaṃ rasendrasya garbhe dravati mardanāt // Āk_1,4.410 // hema gandhahataṃ nāgaṃ pakvabījasya sādhanam / taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham // Āk_1,4.411 // taccūrṇam abhiṣiktaṃ ca rasagarbhe dravatyalam / suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ // Āk_1,4.412 // vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye / mahārasānanurasānkṣīṇalohāni cākṣaye // Āk_1,4.413 // samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ / śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam // Āk_1,4.414 // samāṃśaṃ rasarājasya garbhe dravati niścitam / jāritasya rasendrasya catuḥṣaṣṭitamāṃśakam // Āk_1,4.415 // garbhadrāvaṇabījaṃ ca taptakhalve vinikṣipet / śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ // Āk_1,4.416 // mardayeccaṇakāmlena sarvametaddināvadhi / rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet // Āk_1,4.417 // mucyate yatra yatraiva tat tad dravati tatkṣaṇāt / <ṣaṣṭhaḥ prakāraḥ> apāmārgapalāśotthabhasmakṣāraṃ samāharet // Āk_1,4.418 // ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam / sāmudraṃ saindhavaṃ rājīṃ mākṣikaṃ navasārakam // Āk_1,4.419 // karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam / mūṣālepamanenaiva kṛtvā kuryādbiḍena ca // Āk_1,4.420 // lepam aṅgulamānena prāksūtaṃ cātra nikṣipet / ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam // Āk_1,4.421 // ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam / <13. bāhyadrutiḥ> śive vakṣyāmi te bāhyadrutikarma yathākramam // Āk_1,4.422 // yenopāyenābhrakādidrutir bhavati tacchṛṇu / athābhrakadrutiṃ vakṣye kañcukīkandameva ca // Āk_1,4.423 // kapitindau keśataile pratyekaṃ tu tridhā vapet / mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet // Āk_1,4.424 // phalapāṃśur devadālyāḥ śakagopo 'śvalālakāḥ / ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye // Āk_1,4.425 // drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ / trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam // Āk_1,4.426 // tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca / piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam // Āk_1,4.427 // nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet / evaṃ kṛte hīrakasya drutir bhavati sūtavat // Āk_1,4.428 // padmarāgādiratnānāṃ drutireva kṛte bhavet / drutīnāṃ melanaṃ vakṣye śṛṇu bhairavi tattvataḥ // Āk_1,4.429 // kṛṣṇāgaruśca kastūrī brahmabījaṃ ca mākṣikam / nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā // Āk_1,4.430 // etaiḥ samaṃ drutiṃ sūtaṃ taptakhalve vimardayet / pāṭhā vandhyā tālamūlī nīlī trividhacitrakam // Āk_1,4.431 // padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam / aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam // Āk_1,4.432 // eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam / etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet // Āk_1,4.433 // milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ / drutayo militā yena yantraṃ tenaiva kacchapam // Āk_1,4.434 // limpecca biḍayogena melayejjārayetkramāt / ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim // Āk_1,4.435 // <14. rañjanam> drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati / tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te // Āk_1,4.436 // palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam / puṣpaṃ ca khadiraṃ raktacandanaṃ kukkuṭī tathā // Āk_1,4.437 // niśādvayaṃ ca saralaṃ devadāruṃ japāsumam / anyāni raktapuṣpāṇi lākṣātoyena mardayet // Āk_1,4.438 // etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam / dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet // Āk_1,4.439 // tasmin niṣecayed bījam ekaviṃśativārakam / rañjayetpakvabījāni sarvāṇyevaṃ surārcite // Āk_1,4.440 // kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ / palāśaparṇabījāni kṣipettasminpracālayet // Āk_1,4.441 // palāśadaṇḍenāmardyaṃ caturyāmena bhasmati / tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet // Āk_1,4.442 // ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet / taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet // Āk_1,4.443 // evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam / vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca // Āk_1,4.444 // śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm / ahimāraṃ kumārīṃ ca nāgakanyāṃ ca cūrṇayet // Āk_1,4.445 // etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām / bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe // Āk_1,4.446 // pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan / cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram // Āk_1,4.447 // idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā / rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane // Āk_1,4.448 // tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam / tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet // Āk_1,4.449 // triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari / kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam // Āk_1,4.450 // raktavargasya gomūtre peṣitasya rase priye / peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet // Āk_1,4.451 // dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham / jyotiṣmatītailayukte raktavarge niṣecayet // Āk_1,4.452 // punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye / secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam // Āk_1,4.453 // tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ / saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā // Āk_1,4.454 // tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā / kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam // Āk_1,4.455 // ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet / kharpare raktavargaṃ ca mākṣikaṃ gairikaṃ śilām // Āk_1,4.456 // samaṃ saṃcūrṇayet tasmin vāpayecca samaṃ samam / daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam // Āk_1,4.457 // yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / viṃśadvāraṃ prayatnena tena kalkena lepayet // Āk_1,4.458 // nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam / rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca // Āk_1,4.459 // śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam / secayenmātuluṅgāmlaiḥ tena kalkena lepayet // Āk_1,4.460 // mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ / drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet // Āk_1,4.461 // ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam // Āk_1,4.462 // dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / anena dvandvayogena vāpo deyo drutasya ca // Āk_1,4.463 // pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham / athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati // Āk_1,4.464 // nānābhūruhasambhūtaśvetapuṣparase priye / caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet // Āk_1,4.465 // tailāvaśeṣaṃ vipacettārabījāni tatra vai / bhūyo bhūyo drāvayitvā secayedekaviṃśatim // Āk_1,4.466 // bījāni rañjitānyevaṃ bhaveyū rasarañjane / evaṃ vaṅgasya bījāni rañjayet parameśvari // Āk_1,4.467 // drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam / nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi // Āk_1,4.468 // mardayet taptakhalve tu pacet kacchapayantrake / evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye // Āk_1,4.469 // <15. - 17. sāraṇatrayam; sāraṇārthe vajrabījasādhanam; prathamaḥ prakāraḥ> rañjitasya rasendrasya pravakṣye sāraṇātrayam / sāraṇā yogyabījāni divyāni ca surārcite // Āk_1,4.470 // svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam / rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim // Āk_1,4.471 // etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake / uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet // Āk_1,4.472 // haṭhāttacca milatyeva vajrabījam idaṃ priye / bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ // Āk_1,4.473 // mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam / tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam // Āk_1,4.474 // amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam / tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet // Āk_1,4.475 // pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye / dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet // Āk_1,4.476 // vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet / tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam // Āk_1,4.477 // cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet / nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ // Āk_1,4.478 // kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā / saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet // Āk_1,4.479 // ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam / jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam // Āk_1,4.480 // tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam / jalūkābhekajātā ca vasā grāhyā vidhānataḥ // Āk_1,4.481 // raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ / puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret // Āk_1,4.482 // pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā / ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ // Āk_1,4.483 // dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi / sarvaṃ tāmramaye pātre mṛdunā vahninā pacet // Āk_1,4.484 // tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam / vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe // Āk_1,4.485 // rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam / nikṣipetsāraṇāyantre nālamūṣāṃ gataṃ drutam // Āk_1,4.486 // bījaṃ tu ḍhālayetsūte catuḥṣaṣṭitamāṃśakam / uddhṛtya taptakhalve tu paṭvamlair mardayeddinam // Āk_1,4.487 // tataḥ kacchapayantre tu savivye pācayed dinam / ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ // Āk_1,4.488 // evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ / tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ // Āk_1,4.489 // <18. vedhaḥ> sāritasya rasendrasya haritālaṃ samāṃśakam / mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ // Āk_1,4.490 // tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam / karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye // Āk_1,4.491 // anena karmaṇā devi sūto baddhamukho bhavet / baddhavaktrasya sūtasya bhāgamekaṃ surārcite // Āk_1,4.492 // sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam / sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ // Āk_1,4.493 // madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam / nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_1,4.494 // sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ / tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman // Āk_1,4.495 // taṃ rasaṃ yojayed dehe lohe roge ca pārvati / dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye // Āk_1,4.496 // pācanasnehanasvedavamanārecanaiḥ kramāt / śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ // Āk_1,4.497 // tatastvāroṭakaṃ sūtaṃ bhakṣayet parameśvari / kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet // Āk_1,4.498 // śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam / daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam // Āk_1,4.499 // vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite / gandhakena yutaṃ sūtaṃ krameṇānena suvrate // Āk_1,4.500 // sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi / rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ // Āk_1,4.501 // tābhiryukto rasendrastu dehe saṃkramate priye / krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān // Āk_1,4.502 // khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu / dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva // Āk_1,4.503 // viṣṇuriva pālanārthe saṃhartā rudradevavatsatkalam / krāmaṇaṃ lohavedhasya vakṣyāmi śṛṇu bhairavi // Āk_1,4.504 // daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam / rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye // Āk_1,4.505 // gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam / daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam // Āk_1,4.506 // malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ / anena veṣṭayet siddhasūtaṃ loheṣu vedhayet // Āk_1,4.507 // tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ / śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ // Āk_1,4.508 // vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam / jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet // Āk_1,4.509 // <1. krāmaṇayogaḥ> mākṣikaṃ bhūlatāṃ sūtaṃ kunaṭīṃ ṭaṅkaṇaṃ tathā / strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // Āk_1,4.510 // <2. krāmaṇayogaḥ> hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā / mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ // Āk_1,4.511 // <3. krāmaṇayogaḥ> gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam / rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam // Āk_1,4.512 // <4. krāmaṇayogaḥ> rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā / sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam // Āk_1,4.513 // <5. krāmaṇayogaḥ> viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam / bhūlatā kākaviṣṭhā ca lāṅgalī dvipadīrajaḥ // Āk_1,4.514 // nararaktaṃ brahmasomā surasā śailajaṃ priye / śṛṅgī ca lakṣmaṇā gṛdhrakarṇī ca krāmaṇaṃ param // Āk_1,4.515 // <6. krāmaṇayogaḥ> śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / goghṛtena samāyukto lohe saṃkrāmate rasaḥ // Āk_1,4.516 // <7. krāmaṇayogaḥ> paramaṃ krāmaṇaṃ vaṅgaṃ mṛganābhaṃ ca pārvati / mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ // Āk_1,4.517 // tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param / krāmaṇaṃ rasarājasya vedhakāle pradāpayet // Āk_1,4.518 // Āk, 1, 5 śrībhairavī / sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva / viśeṣajāraṇaṃ brūhi yathā jānāmyahaṃ prabho // Āk_1,5.1 // śrībhairavaḥ / śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam / kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet // Āk_1,5.2 // śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate / gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // Āk_1,5.3 // hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ // Āk_1,5.4 // hemni jīrṇe tato'rdhena mṛtalohena rañjayet / gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam // Āk_1,5.5 // puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam / sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam // Āk_1,5.6 // baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ / sāraṇāyantramadhyasthaṃ tenaiva saha sārayet // Āk_1,5.7 // tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet / jāritaḥ sāritaścaiva punarjāritasāritaḥ // Āk_1,5.8 // saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ / bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // Āk_1,5.9 // hīnarāgāni ratnāni rasocchiṣṭāni kārayet / kaṭutuṃbasya bījāni tasyārdhena tu dāpayet // Āk_1,5.10 // mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ / vajramūṣāmukhe caiva tanmadhye sthāpayed rasam // Āk_1,5.11 // katakaṃ kanakaṃ caivam ekīkṛtya vimardayet / padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet // Āk_1,5.12 // bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / sarvasiddhān namaskṛtya devatāśca viśeṣataḥ // Āk_1,5.13 // mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / ātmānamutthitaṃ paśyed divyadeho mahābalaḥ // Āk_1,5.14 // śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / icchayā vicarellokān kāmarūpī vimānagaḥ // Āk_1,5.15 // devā vai yatra līyante siddhastatraiva līyate / punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam // Āk_1,5.16 // sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / śākapallavasāreṇa viṣṇukrāntārasena ca // Āk_1,5.17 // pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // Āk_1,5.18 // tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet / kāñcanaṃ jārayet paścād biḍayogena pārvati // Āk_1,5.19 // tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet / karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // Āk_1,5.20 // ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam / bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ // Āk_1,5.21 // ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ / ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ // Āk_1,5.22 // bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet / ahorātreṇa tadbījaṃ sūtako grasati priye // Āk_1,5.23 // samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ / tato yantre vinikṣipya divārātraṃ dṛḍhāgninā // Āk_1,5.24 // taptaṃ samuddhṛtaṃ yantrāt taptakhalve vimardayet / mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet // Āk_1,5.25 // tato garbhe patatyāśu jarate tatsukhena tu / ḍolāyantre tato dadyād ārdrapiṇḍena saṃyutam // Āk_1,5.26 // tṛtīyadivase sūto jarate grasate tataḥ / samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ // Āk_1,5.27 // paścātkacchapayantreṇa samajīrṇaṃ tu pārvati / tāmrāṃśadvādaśāṃśena kacchapena tu jārayet // Āk_1,5.28 // prāgvad ārdrakayogaṃ ca garbhadrāvaṇam eva ca / paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ // Āk_1,5.29 // aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / kandodare sūraṇasya taṃ vinikṣipya sūtakam // Āk_1,5.30 // puṭayedvārtikastāvat yāvat kando na dahyate / pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate // Āk_1,5.31 // pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca / evaṃ caturguṇe jīrṇe sūtako balavān bhavet // Āk_1,5.32 // tataḥ śalākayā grāsamagnistho grasate rasaḥ / tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // Āk_1,5.33 // abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / rasānuparasāndattvā mahājārasamanvitam // Āk_1,5.34 // vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam / kaṭutumbasya bījāni mṛtalohāni pācayet // Āk_1,5.35 // sarvāṇi samabhāgāni śikhiśoṇitamarditam / tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet // Āk_1,5.36 // mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha / tanmadhye sthāpayetsūtamadhovātena dhāmayet // Āk_1,5.37 // ādau tāvatprakartavyaṃ vajramauṣadhalepitam / gṛhyate nātra sandeho yathā tīvrahutāśane // Āk_1,5.38 // kuliśādi bhaved dagdhaṃ karīṣā tena mardayet / yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ // Āk_1,5.39 // saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā / muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // Āk_1,5.40 // anena kramayogena hyekādaśaguṇaṃ bhavet / kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // Āk_1,5.41 // nīlotpalāni liptāni nikṣiptāni tu sūtake / rasaḥ pibenmahārāgān hīnarāgān parityajet // Āk_1,5.42 // ratnāni śikhipittaṃ ca mahāratnasamanvitam / sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ // Āk_1,5.43 // rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam / jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // Āk_1,5.44 // bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate / rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ // Āk_1,5.45 // śuddhāni hemapatrāṇi śatāṃśenānulepayet / puṭena mārayedetadindragopanibhaṃ bhavet // Āk_1,5.46 // saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye / tribhāgaṃ sūtakendrasya teneva saha kārayet // Āk_1,5.47 // mūṣāmadhye sthite tasmin punastenaiva jārayet / dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ // Āk_1,5.48 // anena kramayogena yadi jīrṇā triśṛṅkhalā / vedhayennātra sandeho giripāṣāṇabhūtalam // Āk_1,5.49 // pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai / bhūcaraṃ taṃ vijānīyād rasendraṃ nātra saṃśayaḥ // Āk_1,5.50 // tenāśrāntagatir devi yojanānāṃ śataṃ vrajet / divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // Āk_1,5.51 // sarvarogavinirmukto jīveccandrārkatārakam / tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // Āk_1,5.52 // samajīrṇena vajreṇa hemnā ca sahitena ca / agnistho jārayellohān bandham āyāti sūtakaḥ // Āk_1,5.53 // sārayettena bījena sahasramapi vedhayet / sāritaṃ jārayetpaścāt lepyaṃ kṣepyaṃ sahasrataḥ // Āk_1,5.54 // sārayettena bījena lakṣavedham avāpnuyāt / anena kramayogena koṭivedhī bhavedrasaḥ // Āk_1,5.55 // kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet / baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // Āk_1,5.56 // agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / haṭhāgninā dhāmyamāno grasate sarvamādarāt // Āk_1,5.57 // grasate jarate sūtam āyurdravyapradāyakaḥ / mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet // Āk_1,5.58 // jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // Āk_1,5.59 // lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā / dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ // Āk_1,5.60 // ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase / samaṃ hemadaśāṃśena vajraratnāni jārayet // Āk_1,5.61 // samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ / krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate // Āk_1,5.62 // same tu pannage jīrṇe daśavedhī bhavedrasaḥ / dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet // Āk_1,5.63 // caturguṇe'yutaṃ devi krameṇānena vardhayet / uttarottaravṛddhyā tu jārayet tatra pannagam // Āk_1,5.64 // kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu / dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ // Āk_1,5.65 // gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate / rogahartā rasaḥ syāttu samukhe tavadā bhavet // Āk_1,5.66 // tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet / abhrakādimapāṣāṇasattvānyātmasamaṃ grasan // Āk_1,5.67 // rugjarā maraṇaṃ jitvā śatavedhī raso bhavet / śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ // Āk_1,5.68 // caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ / rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ // Āk_1,5.69 // brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ / dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ // Āk_1,5.70 // viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ / catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ // Āk_1,5.71 // <ṣaḍguṇābhrakajāraṇena sarvadoṣanāśaḥ> rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu / jīrṇena nāśam āyānti nātra kāryā vicāraṇā // Āk_1,5.72 // tadā grasati lohāni tyajecca gatim ātmanaḥ / dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // Āk_1,5.73 // sakampaśca vikampaśca pañcāvasthā rasasya tu / samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ // Āk_1,5.74 // vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ / gandhakaṃ jārayedādau sarvasattvānyataḥ param // Āk_1,5.75 // tataḥ sarvāṇi lohāni dvandvāni vividhāni ca / pakvabījāni ratnāni drutisattve ca jārayet // Āk_1,5.76 // catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ / tṛtīyaḥ ṣoḍaśāṃśe tu caturthaścāṣṭamena ca // Āk_1,5.77 // pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ / śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu // Āk_1,5.78 // catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ / jalūkābho dvitīye tu grāsayoge sureśvari // Āk_1,5.79 // grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet / caturtho golakākāraḥ pañcame dahanaprabhaḥ // Āk_1,5.80 // ṣaṣṭhe sūryaprabhaḥ sūtastejaḥpuñjaśca saptame / rasarājasya deveśi kramājjīrṇasya lakṣaṇam // Āk_1,5.81 // samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam / tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam // Āk_1,5.82 // dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt / tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt // Āk_1,5.83 // mūrchanād doṣarāhityam utthānāt pūtināśanam / rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet // Āk_1,5.84 // acāpalyaṃ niyamanād dīpanātsamukho jvalet / vāsanād yogasāṃgatyaṃ cāraṇādbalacāritā // Āk_1,5.85 // jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt / raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt // Āk_1,5.86 // krāmitvaṃ krāmaṇād dehaloheṣvapi ca vedhanāt // Āk_1,5.87 // Āk, 1, 6 praṇamya śirasā śambhuṃ papraccha girijātmajā / śrībhairavī / dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho // Āk_1,6.1 // taṃ dehavedham ācakṣva samyak jānāmyahaṃ yathā / śrībhairavaḥ / devi pravakṣyāmi devānāmapi durlabham // Āk_1,6.2 // yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari / pācanādi prakurvīta pañcakarmavidhānataḥ // Āk_1,6.3 // lavaṇādisamutkliṣṭān doṣān saṃśodhayet kramāt / tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari // Āk_1,6.4 // laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram / etattrayaṃ palonmeyam udakeṣvavaloḍayet // Āk_1,6.5 // aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham / anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet // Āk_1,6.6 // iti pācanam ātanyād atha snehanam ācaret / <2. snehanam> ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā // Āk_1,6.7 // ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ / rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam // Āk_1,6.8 // niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam / bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet // Āk_1,6.9 // evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam / <3. svedanam> matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ // Āk_1,6.10 // sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā / rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā // Āk_1,6.11 // sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam / dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ // Āk_1,6.12 // kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi / evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam // Āk_1,6.13 // <4 vamanam> madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam / pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite // Āk_1,6.14 // pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam / nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā // Āk_1,6.15 // <5. virecanam> sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam / etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet // Āk_1,6.16 // guñjādvitayamātraṃ tu guḍena saha bhakṣayet / virecanam iti proktaṃ sarvavyādhivināśanam // Āk_1,6.17 // pañcakarmeti kathitaṃ kramāt kuryād virecane / ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet // Āk_1,6.18 // saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt / salile ṣoḍaśapale triphalaikapalaṃ kṣipet // Āk_1,6.19 // kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam / pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param // Āk_1,6.20 // viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam / kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet // Āk_1,6.21 // athavā tintriṇīkṣārasalilaṃ palamātrakam / yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet // Āk_1,6.22 // amladoṣavināśo 'yaṃ kathitaśca rasāyane / vacābiḍālapālāśabījajantughnakarṣakam // Āk_1,6.23 // karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca / pibet prātastridivasaṃ bhavet tat krimipātanam // Āk_1,6.24 // śyāmāvahniviḍaṅgāni vāśā tryūṣaṃ phalatrayam / saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam // Āk_1,6.25 // ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit / evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam // Āk_1,6.26 // samyagjātabalo bhūtvā tataḥ kuryād rasāyanam / kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam // Āk_1,6.27 // tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet / māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ // Āk_1,6.28 // dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam / tena śāmyanti doṣāśca vikārā netrasambhavāḥ // Āk_1,6.29 // punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam / tenāmaravapur bhūyānmahātejā bhaved dhruvam // Āk_1,6.30 // <āroṭarasasevākramaḥ> athāroṭarasaḥ sevyaḥ krameṇa parameśvari / ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt // Āk_1,6.31 // ayamāroṭakaraso dehasiddhikaraḥ paraḥ / svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ // Āk_1,6.32 // mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ / rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ // Āk_1,6.33 // kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam / madhvājyatriphalābhiśca māsamekaṃ bhajediti // Āk_1,6.34 // evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt / evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam // Āk_1,6.35 // āroṭakarase cetthaṃ kuryānmatprāṇavallabhe / valīpalitanirmukto jīvecca śaradaḥ śatam // Āk_1,6.36 // <āroṭarasaḥ> kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā / sarvametat samīkṛtya bhajed āroṭakaṃ tathā // Āk_1,6.37 // kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam / abhūmau yojitaḥ sūto na prarohati kutracit // Āk_1,6.38 // tasmātkṣetramakṛtvaiva yojayed yastu sūtakam / na prarohedasya śubhaṃ bījam ivoṣare // Āk_1,6.39 // pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam / krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam // Āk_1,6.40 // śṛṇu pārvati yatnena tvatprītyā kathayāmyaham / kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param // Āk_1,6.41 // krāmaṇena vinā sūto na sidhyed dehalohayoḥ / guñjāmātraṃ khoṭabaddhaṃ krāmaṇakṣaudrasaṃyutam // Āk_1,6.42 // māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai / māsaṣoḍaśaparyantaṃ yathāroṭarasastathā // Āk_1,6.43 // sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ / palamātropayogena vyādhibhir nābhibhūyate // Āk_1,6.44 // dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet / caturthe palitaṃ hanti valiṃ jayati pañcame // Āk_1,6.45 // ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt / aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ // Āk_1,6.46 // upayuñjyānnavapalaṃ siddhimelāpakaṃ bhavet / viniyuñjyād daśapalaṃ dvitīyaḥ śaṅkaro bhavet // Āk_1,6.47 // sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ / ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye // Āk_1,6.48 // lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ / koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam // Āk_1,6.49 // etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet / sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ // Āk_1,6.50 // ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca / lakṣāyuṣyakaraḥ sūto rudratvam upapādayet // Āk_1,6.51 // koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca / mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai // Āk_1,6.52 // indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet / brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ // Āk_1,6.53 // rudratā hemajīrṇe syādīśatvaṃ vajrajārite / sadāśivatvaṃ ca dadetpārado drutijāritaḥ // Āk_1,6.54 // saccidānandarūpatvaṃ sūtako bījajāritaḥ / sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ // Āk_1,6.55 // evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam / jalena jalarūpī syātsthalena sthalatāṃ vrajet // Āk_1,6.56 // tejastvaṃ tejasā devi vāyunā vāyurūpabhāk / kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ // Āk_1,6.57 // yatra mūtrapurīṣaṃ tu sādhakastu parityajet / pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam // Āk_1,6.58 // prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet / tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale // Āk_1,6.59 // athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam / śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet // Āk_1,6.60 // athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam / mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām // Āk_1,6.61 // ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ / guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet // Āk_1,6.62 // dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam / tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet // Āk_1,6.63 // vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam / nāgavaṅgavasākīṭaviṣopaviṣasaṃyutam // Āk_1,6.64 // mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane / hematārapraveśena jāto yo'gnisahaḥ kramāt // Āk_1,6.65 // baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet / vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanam // Āk_1,6.66 // etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane / ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane // Āk_1,6.67 // bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet / daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati // Āk_1,6.68 // evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet / evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet // Āk_1,6.69 // bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam / dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu // Āk_1,6.70 // caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ / hemajīrṇe bhasmasūte tripale bhakṣite kramāt // Āk_1,6.71 // aṣṭāśītisahasrāṇi yoginyo madadarpitāḥ / tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ // Āk_1,6.72 // yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet / yatra yatra vilīyante siddhistatraiva līyate // Āk_1,6.73 // mite pale dvādaśabhir hemabhasmani bhakṣite / guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam // Āk_1,6.74 // ghṛtena madhunā cādyāt tāmbūlaṃ kāminīṃ bhajet / eko hi doṣaḥ sūkṣmo'pi bhakṣite bhasmasūtake // Āk_1,6.75 // triḥsaptāhādvarārohe kāmāndho jāyate naraḥ / kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare // Āk_1,6.76 // nārīsaṅgād varārohe dehe krāmati sūtakaḥ / nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate // Āk_1,6.77 // maithunāccalite śukle trisaptāhād adhaḥ kṛtāt / jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet // Āk_1,6.78 // yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam / yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe // Āk_1,6.79 // yathā tathā hlādayate sustrīrūpanirīkṣaṇam / tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt // Āk_1,6.80 // aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ / tādṛśastu bhago devi bhājane tu rasāyane // Āk_1,6.81 // nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā / duḥkhadāridryakartāraṃ varjayettaṃ rasāyane // Āk_1,6.82 // pakṣe śukle śubhadine candratārābalānvite / sumuhūrte cintya śivānalavipragurūndvijaḥ // Āk_1,6.83 // saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam / payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam // Āk_1,6.84 // hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param / ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam // Āk_1,6.85 // raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam // Āk_1,6.86 // haṃsodakaṃ vāstukaṃ ca meghanādaḥ punarnavā / paṭolālābukadalīdhānyakekṣukadāḍimam // Āk_1,6.87 // nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam / gandhasāraṃ kuṅkumaṃ ca mṛganābhiṃ vilepayet // Āk_1,6.88 // surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ / śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā // Āk_1,6.89 // divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam / mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā // Āk_1,6.90 // nartanālokanaṃ gītaśravaṇaṃ śivapūjanam / devāgniguruviprāṇāṃ vandanaṃ śrutipālanam // Āk_1,6.91 // samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam / vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī // Āk_1,6.92 // etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye / ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye // Āk_1,6.93 // atyaśanaṃ cātipānam atinidrātijāgaram / akāle bhojanaṃ strīṇāmatisaṅgo'pyasaṅgitā // Āk_1,6.94 // asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā / bahujalpo jalakrīḍā duḥkham atyantacintanam // Āk_1,6.95 // kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā / kākamācī kulatthaṃ ca kārkoṭī ca kusumbhikā // Āk_1,6.96 // tilātasītailamāṣakapotakamasūrakāḥ / takrabhaktaṃ ca sauvīraṃ tiktakaṭvamlalāvaṇam // Āk_1,6.97 // kṣāraṃ kṣaudraṃ picchilaṃ ca pittalaṃ ca parūṣakam / māhiṣīḥ kṣīravikṛtīr vidaraṃ sahakārakam // Āk_1,6.98 // nāraṅgabilvalikucaśigrunaivedyabhojanam / agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ // Āk_1,6.99 // kumārībālaturagapaśvādīnāṃ ca tāḍanam / pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api // Āk_1,6.100 // akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ / liṅgastrīnarakhaṭvānāṃ tathā dvīpivibhītayoḥ // Āk_1,6.101 // catuṣpathātinirviktasthāne viṇmūtramocanam / śivadvijagurustrīṇāṃ vīrayoniyatātmanām // Āk_1,6.102 // samayaśrutisūtānāṃ nadītīrthāmbhasāṃ nṛṇām / palāṇḍuhiṅgulaśunarājikābṛhatīdvayam // Āk_1,6.103 // niṣpāvalaṅghanodvartiniśāśābharaṇanditā / suptir madyāsavau tāmracūḍaśca jalajāmiṣam // Āk_1,6.104 // tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu / kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam // Āk_1,6.105 // etāni dravyajālāni niṣiddhāni rasāyane / seveta cetpramādena vikṛtirjāyate kṣaṇāt // Āk_1,6.106 // rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ / klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ // Āk_1,6.107 // anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ / arocakātisāraśca liṅgastambho 'kṣikukṣiṣu // Āk_1,6.108 // vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu / dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai // Āk_1,6.109 // rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā / rājakośātakī puṅkhā garuḍī kāravallikā // Āk_1,6.110 // kārkoṭī kākamācī ca devadālī parājitā / sarvam etaccaikapalaṃ gomūtre tu catuṣpale // Āk_1,6.111 // kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam / nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram // Āk_1,6.112 // sukhībhavet tridivase rasasya krāmaṇaṃ bhavet / raso vyathayate tattadaṅgaṃ saṃparimardayet // Āk_1,6.113 // vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ / tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ // Āk_1,6.114 // tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ / asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet // Āk_1,6.115 // saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ / navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ // Āk_1,6.116 // rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ / trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam // Āk_1,6.117 // medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ / rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam // Āk_1,6.118 // śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye / vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ // Āk_1,6.119 // hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye / medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ // Āk_1,6.120 // śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ / tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ // Āk_1,6.121 // rajatenendusaṃkāśo hemnā kāñcanasaprabhaḥ / dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet // Āk_1,6.122 // sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ / śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt // Āk_1,6.123 // pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ / sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ // Āk_1,6.124 // tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā / lepāddhematvam āyānti yāni lohāni bhūtale // Āk_1,6.125 // catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu / dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet // Āk_1,6.126 // sarvarogair vinirmukto valīpalitavarjitaḥ / nāsau chidyeta śastraiśca pāvakena na dahyate // Āk_1,6.127 // vāyuvegī mahātejāḥ kāmadeva ivāparaḥ / icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate // Āk_1,6.128 // yasya saṃsparśamātreṇa sarvalohāni kāñcanam / tasminnekārṇave ghore naṣṭe sthāvarajaṅgame // Āk_1,6.129 // devā yatra vilīyante siddhastatraiva līyate // Āk_1,6.130 // Āk, 1, 7 purā kailāsaśikhare gahvare'drisuteśvarau / ciramāstāṃ krīḍamānau jigūṣū tau parasparam // Āk_1,7.1 // tadā retaḥ sūtarūpapravāho'bhūttayormahān / tatpravāhaprabhāvena vedhitā dṛṣado'bhavan // Āk_1,7.2 // padmarāgādimaṇayo lohā hemādayastathā / gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ // Āk_1,7.3 // nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ / pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat // Āk_1,7.4 // tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam / kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye // Āk_1,7.5 // dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt / śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā // Āk_1,7.6 // strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye / śuklāḥ phalakasampūrṇā jyotiṣmanto mahattarāḥ // Āk_1,7.7 // pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ / balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ // Āk_1,7.8 // rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ / rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ // Āk_1,7.9 // ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ / dehajyotiḥprajananā bhogakāntisukhapradāḥ // Āk_1,7.10 // dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ / kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike // Āk_1,7.11 // klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ / jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam // Āk_1,7.12 // yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ / valīpalitarogaghnāḥ kṣatriyā mṛtyuhāriṇaḥ // Āk_1,7.13 // dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ / vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ // Āk_1,7.14 // vajrasaṃskāramadhunā kathayāmi śṛṇu priye / śyāmā śamī meghanādā varṣābhūdhūrtakodravāḥ // Āk_1,7.15 // meṣaśṛṅgyākhukarṇī ca kulutthaṃ cāmlavetasaḥ / madanāgastyanirguṇḍī caiteṣāṃ svarasairyute // Āk_1,7.16 // ḍolāyantre pācayecca vyāghrīkandagataṃ dinam / uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā // Āk_1,7.17 // dahedrātrau caturyāmaṃ rātryante pariṣecayet / hayamūtrasnuhīkṣīrakulatthakarasaistathā // Āk_1,7.18 // pācayeddāhayedevaṃ secayetsaptavārakam / evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ // Āk_1,7.19 // rasāyanārhaṃ vakṣyāmi vajrabhasma sureśvari / vaikrāntatāpyagandhāśmaśilāmākṣikatālakam // Āk_1,7.20 // kāntāsyaṭaṅkaṇakṣārakulīrāsthīni peṣayet / stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ // Āk_1,7.21 // dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet / tadeva vajramādāya tasminṣoḍaśamātrake // Āk_1,7.22 // ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam / stanyena mardayettau dvau punar gajapuṭe pacet // Āk_1,7.23 // evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam / dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam // Āk_1,7.24 // śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam / pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim // Āk_1,7.25 // śubharkṣe sumuhūrte ca candratārābalānvite / śivāgnigurugoviprabhiṣajaḥ pūjayetpurā // Āk_1,7.26 // tataḥ seveta tadbhasma yavamātraṃ varānane / kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam // Āk_1,7.27 // triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet / evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam // Āk_1,7.28 // pratimāsaṃ vardhayitvā yāvadyāvakaṣoḍaśam / kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā // Āk_1,7.29 // dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham / pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe // Āk_1,7.30 // sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt / valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca // Āk_1,7.31 // dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā / catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam // Āk_1,7.32 // koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam / brahmāyuṣyaṃ cāṣṭapalaṃ viṣṇutvaṃ navamaṃ palam // Āk_1,7.33 // rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param / sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam // Āk_1,7.34 // sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā / vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param // Āk_1,7.35 // pūrvavacchodhite vajre mṛdukarma samārabhet / mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam // Āk_1,7.36 // tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet / kulatthatriphalānīrakodraveṣu pṛthakpṛthak // Āk_1,7.37 // tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ / trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā // Āk_1,7.38 // ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu / vajraudanam idaṃ proktaṃ vajradrutir athocyate // Āk_1,7.39 // trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam / jvālāmukhī cekṣurakaṃ sthalakumbhīrasena ca // Āk_1,7.40 // piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam / nikṣipettacca jambīre dolāyantre tryahaṃ pacet // Āk_1,7.41 // evaṃ kṛte hīrakasya drutir bhavati sūtavat / padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet // Āk_1,7.42 // abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam / dravanti rasaratnāni mauktikaṃ cāmlavetasam // Āk_1,7.43 // saptāhaṃ bhāvayed gharme kṣipejjambīrake tataḥ / dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam // Āk_1,7.44 // vajrabhasma yathā tadvad drutimārdavayorapi / bhaved bhasma varārohe jarādāridryamṛtyujit // Āk_1,7.45 // rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam / rasāyane tu strīpuṃsau krāmaṇe tu napuṃsakaḥ // Āk_1,7.46 // ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam / sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam // Āk_1,7.47 // vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam / saundaryaṃ balamāyuṣyaṃ grahālakṣmīvināśanam // Āk_1,7.48 // śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat / atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam // Āk_1,7.49 // hemotpattiḥ purā proktā tathāpi trividhā bhavet / rasavedhād bhaveccaikam itaratkṣetrasambhavam // Āk_1,7.50 // lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ / krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ // Āk_1,7.51 // nikarṣachedadāheṣu kuṅkumaśvetaśoṇitam / divyam evaṃvidhaṃ svarṇaṃ paṭṭakaṃ kaṇaśaḥ kṛtam // Āk_1,7.52 // halinīkañcukīkandasnuhyarkāgnikarañjakam / dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ // Āk_1,7.53 // piṣṭvendravāruṇī caiṣā mūlāni mathitena vai / lepayetsvarṇapaṭṭāni tāpayejjātavedasi // Āk_1,7.54 // mūtre mathite taile kulutthāmbhasi kāñjike / jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet // Āk_1,7.55 // lepayettāpayetsiñcyādbhūyo bhūyo'pi saptadhā / valmīkamṛddhūmasāram iṣṭakāpaṭugairikam // Āk_1,7.56 // piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam / caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām // Āk_1,7.57 // kāntakaṅkuṣṭharasakavimalāsūtabhūlatāḥ / piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari // Āk_1,7.58 // palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt / puṭitaṃ hema śulbaṃ ca drāvayecca samīkṛtam // Āk_1,7.59 // tanmadhye taddravībhūte caikaikāṃ vaṭikāṃ kṣipet / svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt // Āk_1,7.60 // yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ / śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt // Āk_1,7.61 // ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam / ekāntaṃ mardayed amlais tatpiṣṭim api lepayet // Āk_1,7.62 // samagandhakatāpyābhyāṃ piṣṭiṃ mūṣāgatāṃ dhamet / ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet // Āk_1,7.63 // amlena mardayed gāḍhaṃ pacet tadbhūdhare puṭe / evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet // Āk_1,7.64 // nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam / virekavamanādyaiśca śuddhadehaḥ śubhe dine // Āk_1,7.65 // arcayedīśaviprāgniguruvaidyapuraḥsarān / seveta śuddhahṛdayo divyaṃ hemarasāyanam // Āk_1,7.66 // kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam / māṣonmitaṃ hemabhasma varāmadhvājyayuglihet // Āk_1,7.67 // pūrvoktavad vajramāsaṣoḍaśikāvadhi / pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī // Āk_1,7.68 // śṛṇu citrāṃ girisute sevāṃ hemarasāyane / palamātropayogena sarvarogavivarjitaḥ // Āk_1,7.69 // tato dvipalayogena valīpalitavarjitaḥ / vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye // Āk_1,7.70 // catuḥpalopayogena viṣavyāghrāhibhīrna hi / tathā pañcapalenaiva divyātmajñānitā bhavet // Āk_1,7.71 // devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet / tathā saptapalenāpi vidyādharapadaṃ bhavet // Āk_1,7.72 // tathāṣṭapalayogena svecchāviharaṇe paṭuḥ / palena navamenāpi cāṣṭaiśvaryaguṇānvitaḥ // Āk_1,7.73 // tathā daśapalenāpi mahendratvam avāpnuyāt / ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ // Āk_1,7.74 // dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca / trayodaśapalenāpi raudraṃ padam avāpnuyāt // Āk_1,7.75 // tathā caturdaśapalair aiśvaraṃ labhate padam / palaiḥ pañcadaśair eti sadāśivapadaṃ param // Āk_1,7.76 // tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ / sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ // Āk_1,7.77 // hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati / phalapāṃśur devadālyāḥ śakragopo'śvalālikā // Āk_1,7.78 // ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye / drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ // Āk_1,7.79 // imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet / svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam // Āk_1,7.80 // hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam / dhṛtismṛtyāyurārogyanayavāksiddhidāyakam // Āk_1,7.81 // kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt / snigdhaṃ rucyaṃ dīptiṃ vīryakṛdbalavardhanam // Āk_1,7.82 // atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam / divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ // Āk_1,7.83 // tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham / kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam // Āk_1,7.84 // uccaṇḍaṃ vyatanottatra saṃjātāḥ svedabindavaḥ / tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ // Āk_1,7.85 // jāṅgale bahavo jātā deśe sādhāraṇe kvacit / jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ // Āk_1,7.86 // bhrāmakaṃ cumbakaṃ devi karṣakaṃ drāvakaṃ tathā / romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ // Āk_1,7.87 // teṣāṃ pañcavidhānāṃ tu pītaṃ kṛṣṇaṃ ca śoṇitam / miśraṃ pṛthakpṛthakteṣāṃ kramātsyuradhidevatāḥ // Āk_1,7.88 // brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ / pītavarṇaṃ sparśavedhi kṛṣṇaṃ śreṣṭhaṃ rasāyane // Āk_1,7.89 // rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham / romakaṃ grahabhītighnaṃ drāvakaṃ cottamottamam // Āk_1,7.90 // uttamaṃ madhyamaṃ nīcaṃ karṣakaṃ cumbakaṃ kramāt / bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ // Āk_1,7.91 // tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam / karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ // Āk_1,7.92 // sphuṭanādromajananaṃ tadromakamudāhṛtam / atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam // Āk_1,7.93 // madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet / bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam // Āk_1,7.94 // karṣakaṃ drāvakaṃ śreṣṭhaṃ rasayoge rasāyane / rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye // Āk_1,7.95 // samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana / hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane // Āk_1,7.96 // ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye / tīvrāgninā dahetkāntaṃ secayettriphalāmbunā // Āk_1,7.97 // tatkāntaṃ cūrṇayetsūkṣmaṃ kācasāmudraṭaṅkaṇaiḥ / lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ // Āk_1,7.98 // śaśāsthikṣudramīnaiśca bhallātatilakalkakaiḥ / sarjakṣārayavakṣārarālaiś ciragulais tathā // Āk_1,7.99 // nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ / etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet // Āk_1,7.100 // melayet pañcamāhiṣyair dadhyādyair gomayāntakaiḥ / ślakṣṇaṃ piṣṭvā vaṭīḥ kuryāt karṣamātrāḥ sureśvari // Āk_1,7.101 // koṣṭhīyantre vaṅkanāle khadirāṅgārakair dṛḍham / pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ // Āk_1,7.102 // triyāmamathanādeva kāntātsatvaṃ patecchuci / tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ // Āk_1,7.103 // mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye / evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet // Āk_1,7.104 // kāntalohasya pātrasthajale tailasya bindavaḥ / na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ // Āk_1,7.105 // ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ / na kadācid bhuvi patecchivā muñcati tiktatām // Āk_1,7.106 // tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt / ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt // Āk_1,7.107 // triphalā ṣoḍaśapalā taccaturguṇamambu ca / kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet // Āk_1,7.108 // śaśaraktapraliptāni śoṣayedātape punaḥ / tāpitāni punastakratailasauvīrasarpīṃṣi // Āk_1,7.109 // kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi / lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye // Āk_1,7.110 // pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ / ādau mantrastataḥ karma kartavyo mantra ucyate // Āk_1,7.111 // udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ / svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // Āk_1,7.112 // oṃ amṛtodbhavodbhavāya svāhā / rakṣāyai lohanarayorayamekodbhavo manuḥ / vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret // Āk_1,7.113 // oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi / tataḥ paraṃ mahāyakṣasenādhipataye namaḥ // Āk_1,7.114 // dviruktaṃ suruśabdasya mahāvidyābalāya ca / tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ // Āk_1,7.115 // oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā / etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ / ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ // Āk_1,7.116 // secayettadayodarvyā cālayanpācayediti / piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe // Āk_1,7.117 // saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake / nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet // Āk_1,7.118 // ahorātraṃ prakurvīta vātātapavivarjitam / punaḥ prātaḥ samādāya varākvāthena mardayet // Āk_1,7.119 // sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt / evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam // Āk_1,7.120 // lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet / sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa // Āk_1,7.121 // nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane / yāvatsyāttriphalā tasmād bhavedvāri caturguṇam // Āk_1,7.122 // aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam / ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye // Āk_1,7.123 // lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ / tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet // Āk_1,7.124 // amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param / lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye // Āk_1,7.125 // mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ / madhyamaḥ piṇḍasadṛśo vālukāsadṛśaḥ kharaḥ // Āk_1,7.126 // atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ / sumuhūrte śubhadine pūjiteśādidevataḥ // Āk_1,7.127 // seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam / śuddhadeho virekādyairabhrabhasma purā priye // Āk_1,7.128 // māsamekaṃ tu seveta tasmācchuddhavapurbhavet / māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca // Āk_1,7.129 // dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam / lihet prātar viśuddhātmā snānadānādikarmabhiḥ // Āk_1,7.130 // anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ / dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam // Āk_1,7.131 // yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye / tadasātmye varākvāthaṃ guḍūcyā vā kaṣāyakam // Āk_1,7.132 // ityekamāsaṃ seveta kramāddvitricatuṣṭayam / pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ // Āk_1,7.133 // evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ / pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt // Āk_1,7.134 // asya vatsarayogena kṣudrāmayavināśanam / etaddvivarṣayogena mahārogapraṇāśanam // Āk_1,7.135 // trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret / pañcamādapamṛtyughnaṃ ṣaṣṭhe syādāyuṣaḥ śatam // Āk_1,7.136 // saptābde sūryavaddīptiṃ daśame siddhimelanam / vaidyādharaṃ samāpnoti varṣe caikādaśe priye // Āk_1,7.137 // trayodaśābde devatvam indratvaṃ ca caturdaśe / tathā pañcadaśābde ca sarvalokapriyo bhavet // Āk_1,7.138 // ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari / suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye // Āk_1,7.139 // kāntadrutirbhavedbhasma kāntalohasya bhasmavat / kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram // Āk_1,7.140 // guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt / śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam // Āk_1,7.141 // tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam / kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci // Āk_1,7.142 // sthairyaṃ dārḍhyaṃ ca dhātūnāṃ balavacca rasāyanam / athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt // Āk_1,7.143 // purādiśaktir bhavatī śvetadvīpe manorame / indrāṇīkamalāvāṇīgāyatrīpramukhaiḥ saha // Āk_1,7.144 // arundhatīmukhair divyamunidāraiśca saṃyutā / saṃcikrīḍe mahāmāyā citsadānandarūpiṇī // Āk_1,7.145 // ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ / tadā ṛtumatī jātā tataḥ svādu saritpateḥ // Āk_1,7.146 // tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau / vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā // Āk_1,7.147 // devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā / samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam // Āk_1,7.148 // kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt / raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi // Āk_1,7.149 // caturvidhaṃ tadālokya rasabandhanakāraṇam / rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam // Āk_1,7.150 // ityūcire surāḥ sarve sākṣādamṛtasaṃmitam / śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake // Āk_1,7.151 // sarvaṃ rasāyane yojyaṃ raktapītasitāsitam / śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam // Āk_1,7.152 // pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane / pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt // Āk_1,7.153 // pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet // Āk_1,7.154 // pinākamagninikṣiptaṃ muñcate dalasaṃcayam / tatsevitaṃ malaṃ baddhvā mārayedrogakāraṇam // Āk_1,7.155 // darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam / tadutpādayate rogamaśmaryākhyam asādhyakam // Āk_1,7.156 // nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat / tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam // Āk_1,7.157 // etattritayasevābhirjāyate rogasaṃcayaḥ / vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit // Āk_1,7.158 // tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit / rājahastātparaṃ grāhyaṃ khanitrena tadākarāt // Āk_1,7.159 // bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham / kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana // Āk_1,7.160 // pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham / arkakṣīrāranāle ca gomūtre triphalārase // Āk_1,7.161 // meghanādarase cetthaṃ nikṣipetteṣu tattridhā / samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ // Āk_1,7.162 // bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake / nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ // Āk_1,7.163 // karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet / tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam // Āk_1,7.164 // kāntavatsatvapatanamabhrakasya bhavetpriye / hema rūpyaṃ mākṣikaṃ ca vaikrāntaṃ madhu ṭaṅkaṇam // Āk_1,7.165 // guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam / piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ // Āk_1,7.166 // śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet / ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ // Āk_1,7.167 // yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ / idam abhrakasattvaṃ tu devayogyaṃ rasāyanam // Āk_1,7.168 // cūrṇīkṛtyābhrasattvaṃ tanmeghanādaḥ punarnavā / sūraṇo'rkadalaṃ mustā jambīrastālamūlikā // Āk_1,7.169 // triphalā vajravallī ca śāṅgerī maricaṃ tathā / amlavargo vaṭajaṭā kārpāsamuniśigrukam // Āk_1,7.170 // ekavīrā kokilākṣī sarpākṣī tulasī vacā / peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak // Āk_1,7.171 // mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / ekaikāhaṃ prakurvīta tato daradamākṣike // Āk_1,7.172 // satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ / puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi // Āk_1,7.173 // pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat / nirutthaṃ bhasma bhavati cāyurārogyadāyakam // Āk_1,7.174 // atha sevāṃ pravakṣyāmi ghanasatvarasāyane / vamanādiviśuddhātmā pūjitasveṣṭadevataḥ // Āk_1,7.175 // guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ / madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti // Āk_1,7.176 // evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai / guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam // Āk_1,7.177 // pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari / varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ // Āk_1,7.178 // trivatsarānmahāroganāśanaṃ bhavati dhruvam / caturvarṣān mahākāntibalavīryapravardhanam // Āk_1,7.179 // pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi / saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam // Āk_1,7.180 // navābde siddhatāmeti tato vidyādharo bhavet / ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet // Āk_1,7.181 // trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe / īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ // Āk_1,7.182 // aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet / athābhrakadrutiṃ vakṣye kañcukīkanda eva ca // Āk_1,7.183 // kapitindau keśataile pratyekaṃ tu tridhā vapet / mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet // Āk_1,7.184 // bhasmīkuryātprayatnena drutimabhrakasatvavat / ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ // Āk_1,7.185 // vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ / vapurdārḍhyasthairyayukto valīpalitamṛtyuhā // Āk_1,7.186 // rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam / abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam // Āk_1,7.187 // pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ / abhrasya patraṃ rogaghnaṃ tacca satvaṃ dṛḍhaṃkaram // Āk_1,7.188 // cetasatvaṃ mṛdu hareddrutistāṃśca daridratām // Āk_1,7.189 // Āk, 1, 8 sūto vajraṃ suvarṇaṃ ca kāntalohaṃ tathābhrakam / pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā // Āk_1,8.1 // mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ / ahaṃ raso rasaścāhamāvayorantaraṃ na hi // Āk_1,8.2 // tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ / puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati // Āk_1,8.3 // strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam / bālāḥ pañcadaśābdā ye kumārāṃstriṃśadabdakāḥ // Āk_1,8.4 // pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ / ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane // Āk_1,8.5 // yathoktakāle siddhiḥ syātkumārasya rasāyanāt / tasmāddviguṇakālena yūnaḥ siddhirbhaveddhruvam // Āk_1,8.6 // tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt / jñātavyāḥ kramaśo devi hyuttamo madhyamo'dhamaḥ // Āk_1,8.7 // pūrvam abhrakamaśnīyāttataḥ kāntarasāyanam / atha kāntābhrakaṃ devi paścāddhemarasāyanam // Āk_1,8.8 // athābhrakaṃ svarṇayogaṃ kāntahemarasāyanam / ghanakāntasvarṇayogaṃ tato vajrarasāyanam // Āk_1,8.9 // athābhravajrasevāṃ ca kāntavajramataḥ param / ghanāyaskāntahīraṃ ca hemavajraṃ tato bhavet // Āk_1,8.10 // paścādabhrasvarṇavajraṃ kāntāṣṭāpadavajrakam / ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam // Āk_1,8.11 // tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet / ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet // Āk_1,8.12 // ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ / ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet // Āk_1,8.13 // ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ / ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ // Āk_1,8.14 // ghanahemapavīsūtaṃ kāntahemapavīrasam / ghanakāntasvarṇavajrarasam asmātparaṃ na hi // Āk_1,8.15 // uttarottarataḥ sarve caite sarvaguṇottarāḥ / rasāyanāni pañca syurekaikāni varānane // Āk_1,8.16 // rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa / catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ // Āk_1,8.17 // ekatriṃśadvarārohe rasāyanamiti priye / ghanaṃ kāntaṃ hema vajraṃ pāradaścetaram // Āk_1,8.18 // pūrvottarottaraguṇā bhavanti prāṇavallabhe / rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet // Āk_1,8.19 // vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye / hemnaḥ kāntabhavaṃ yojyaṃ kāntasya krāmaṇaṃ ghanam // Āk_1,8.20 // abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ / ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet // Āk_1,8.21 // yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi / triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet // Āk_1,8.22 // Āk, 1, 9 śrībhairavī / rasāyanārhāṃ sūtasya saṃskṛtiṃ vada me vibho / śrībhairavaḥ / śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam // Āk_1,9.1 // punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam / taptakhalve dinaṃ devi vajramūṣāgataṃ rasam // Āk_1,9.2 // pacedbhūdharayantre ca punaḥ saṃmardayecca tam / pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ // Āk_1,9.3 // kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake / śuddhaḥ syātpārado devi yojyo yoge rasāyane // Āk_1,9.4 // daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet / varājambīrakanyāgnidravairyāmaṃ vimardayet // Āk_1,9.5 // pātayetpātanāyantre kuryādevaṃ tu saptadhā / sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye // Āk_1,9.6 // śuddhaḥ syātpārado devi yogyo yoge rasāyane / tilatailair māhiṣikair mūtrair mardyāmlakena ca // Āk_1,9.7 // gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā / saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ // Āk_1,9.8 // sārdramāyūrapittena bhāvayedātape dinam / pācayetpātanāyantre daradaṃ kharavahninā // Āk_1,9.9 // śuddho bhaveccaturyāmātpāradaḥ syādrasāyane / ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam // Āk_1,9.10 // nikṣipetpakvamūṣāyāṃ garte dvābhyāṃ caturguṇam / kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā // Āk_1,9.11 // pacedguṇḍakayantrasthāṃ mūṣāṃ yāmacatuṣṭayam / bhasmasājjāyate sūto yojayettu rasāyane // Āk_1,9.12 // jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet / dinaṃ tato garbhayantre puṭe bhasmati pūrvavat // Āk_1,9.13 // khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam / guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet // Āk_1,9.14 // andhritaṃ vajramūṣāyāṃ dhamedbhasmati pāradaḥ / ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet // Āk_1,9.15 // ahimāryā rasairvātha hyajāmāryā rasena vā / rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā // Āk_1,9.16 // divārātraṃ karīṣāgnau mṛṇmaye saṃpuṭe dahet / tuṣāgninā vā tridinādbhasmībhavati pāradaḥ // Āk_1,9.17 // taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham / haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ // Āk_1,9.18 // lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet / tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ // Āk_1,9.19 // mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet / bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ // Āk_1,9.20 // atha vakṣyāmi deveśi jāritaṃ rasamāraṇam / prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike // Āk_1,9.21 // ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi / mama drohī sa pāpiṣṭho mahāpātakavān bhavet // Āk_1,9.22 // bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ / tasmātsarvaprayatnena kuryājjāraṇapūrvakam // Āk_1,9.23 // māraṇaṃ rasarājasya mama bījasya pārvati / dharāyāṃ gomayaṃ devi sthāpayitvā tata upari // Āk_1,9.24 // pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam / tailaṃ nidhāya sūtaṃ ca nikṣipecca tata upari // Āk_1,9.25 // kākamācīraso deyastailatulyo varānane / śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet // Āk_1,9.26 // tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset / jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam // Āk_1,9.27 // kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ / adhastādgomayaṃ sāndramupariṣṭācca pāvakam // Āk_1,9.28 // kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam / jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ // Āk_1,9.29 // dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ / catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam // Āk_1,9.30 // mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam / abhāve tailapittasya cūlikālavaṇaṃ balim // Āk_1,9.31 // jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam / pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ // Āk_1,9.32 // sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ / dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari // Āk_1,9.33 // mardayejjārayedevaṃ tataḥ sūtasya māraṇam / samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet // Āk_1,9.34 // dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ / saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān // Āk_1,9.35 // cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ / akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ // Āk_1,9.36 // vāsitaṃ pāradaṃ karṣamaṣṭaguñjāḥ suvarṇakam / mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ // Āk_1,9.37 // taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet / pacedbhūdharayantre ca punarādāya taṃ rasam // Āk_1,9.38 // haṃsapādīdravairmardyaṃ taptakhalve dinatrayam / pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ // Āk_1,9.39 // evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam / etāni rasabhasmāni śastāni ca rasāyane // Āk_1,9.40 // ekadvitricatuḥpañcayogayuktaṃ rasāyanam / kramādvakṣyāmi deveśi tatrāpyabhrakasevanam // Āk_1,9.41 // vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ / pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ // Āk_1,9.42 // triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet / sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet // Āk_1,9.43 // dvātriṃśadguñjakā vṛddhiḥ krāmaṇaṃ karṣamātrakam / eṣa ṣoḍaśamāsānte sarvarogādvimucyate // Āk_1,9.44 // sa bhavetkāntasevārhastvevamabhrakasevayā / pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ // Āk_1,9.45 // rasaistrisaptavārāṇi mardayedbhāvayetkramāt / kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam // Āk_1,9.46 // anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ / madhvājyābhyāṃ karṣamātraṃ śuddhāṅgo vamanādibhiḥ // Āk_1,9.47 // dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari / bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ // Āk_1,9.48 // kāntasya sevayā paścādbhavetkāntābhrakārhakaḥ / mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ // Āk_1,9.49 // dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet / śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ // Āk_1,9.50 // bhṛṅgāmalakavarṣābhūcūrṇaṃ krāmaṇamuttamam / madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi // Āk_1,9.51 // māsaṣoḍaśayogena valīpalitajidbalī / kāntābhrasatvabhajanāddhemasevārhako bhavet // Āk_1,9.52 // pūrvavadbhasmayetsvarṇaṃ daśamūlakaṣāyataḥ / ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye // Āk_1,9.53 // madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ / guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ // Āk_1,9.54 // aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ / tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ // Āk_1,9.55 // valīpalitanirmuktastrikālaviṣajidbhavet / pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam // Āk_1,9.56 // daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā / prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet // Āk_1,9.57 // palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati / caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ // Āk_1,9.58 // māsaṣoḍaśayogena divyatejā mahābalaḥ / ghanakāñcanayogena svarṇakāntārhako bhavet // Āk_1,9.59 // pūrvavanmārayetsvarṇaṃ kāntaṃ svarṇadvibhāgakam / dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt // Āk_1,9.60 // saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu / dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari // Āk_1,9.61 // caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ / māsaṣoḍaśayogena valīpalitavarjitaḥ // Āk_1,9.62 // taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ / hemakāntāsvādanena kāntābhrakanakārhakaḥ // Āk_1,9.63 // pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam / samāni trīṇi caitāni bhāvayecca trisaptakam // Āk_1,9.64 // muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati / māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam // Āk_1,9.65 // muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu / gokṣīraṃ palamātraṃ ca pibettadanu pārvati // Āk_1,9.66 // valladvādaśasaṃkhyātā parā vṛddhir bhavet priye / māsaṣoḍaśayoge divyakāyo bhavennaraḥ // Āk_1,9.67 // hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe / pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet // Āk_1,9.68 // bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye / ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam // Āk_1,9.69 // vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ / cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ // Āk_1,9.70 // vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe / pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam // Āk_1,9.71 // ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā / yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu // Āk_1,9.72 // dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam / caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ // Āk_1,9.73 // vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ / sevayā ghanavajrasya kāntavajrārhako bhavet // Āk_1,9.74 // pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam / kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ // Āk_1,9.75 // yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye / aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet // Āk_1,9.76 // caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ / māsaṣoḍaśayogena bālasūryasamadyutiḥ // Āk_1,9.77 // mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet / sevayā vajrakāntasya vajrakāntābhrakārhakaḥ // Āk_1,9.78 // pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt / caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ // Āk_1,9.79 // rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye / samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam // Āk_1,9.80 // palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ / māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ // Āk_1,9.81 // avyāhatagatirdhīraḥ siddhasaṃghena vartate / kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ // Āk_1,9.82 // pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam / suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā // Āk_1,9.83 // vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām / karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari // Āk_1,9.84 // dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ / cirakālaṃ bhavejjīvī valīpalitavarjitaḥ // Āk_1,9.85 // vajrahemopayogena svarṇābhrakuliśārhakaḥ / pūrvavadbhasmayeddhemaghanavajrāṇi pārvati // Āk_1,9.86 // hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam / musalīkandasāreṇa bhāvanīyaṃ trisaptadhā // Āk_1,9.87 // yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu / karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam // Āk_1,9.88 // caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ / mṛtyuṃ jayejjarāhīno vajrakāyo mahābalaḥ // Āk_1,9.89 // etasya sevayā vajrahemakāntārhako bhavet / vajrakāntasuvarṇāni pūrvavanmāritāni ca // Āk_1,9.90 // vajrātsuvarṇaṃ dviguṇaṃ svarṇātkāntaṃ dvibhāgakam / dhātrībhṛṅgarasairmardyamekaviṃśativārakam // Āk_1,9.91 // yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu / dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam // Āk_1,9.92 // guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ / valīpalitanirmukto divyatejā mahābalaḥ // Āk_1,9.93 // etasya sevayā kāntasvarṇavajrābhrakārhakaḥ / bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat // Āk_1,9.94 // jyotiṣmatīrasair bhāvyamekaviṃśativārakam / yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // Āk_1,9.95 // aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam / guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari // Āk_1,9.96 // māsaṣoḍaśayogena sākṣādindrasamo bhavet / etasya sevayā devi rasaṃ sevitum arhati // Āk_1,9.97 // dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam / triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ // Āk_1,9.98 // punarnavāgnijaṃbīrabhavair nīrair vimardayet / pātayetpātanāyantre tvevaṃ mardanapātanam // Āk_1,9.99 // kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ / niyāmakairmardayettaṃ mūṣālepaṃ niyāmakaiḥ // Āk_1,9.100 // kṛtvā taṃ marditaṃ sūtaṃ mūṣāyāṃ nikṣipetsudhīḥ / andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari // Āk_1,9.101 // evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam / rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane // Āk_1,9.102 // <āroṭakarasāḥ; abhrakajīrṇarasabhasma> atha cāroṭakarasaṃ dehasiddhyekakāraṇam / māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha // Āk_1,9.103 // dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye / aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam // Āk_1,9.104 // valīpalitanirmukto jīvedācandratārakam / etasya sevayā devi hyabhrasūtārhako bhavet // Āk_1,9.105 // mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake / abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ // Āk_1,9.106 // taptakhalve mardayecca dinaṃ kacchapayantrake / sabiḍaṃ ca pacetpaścāttamādāya vimardayet // Āk_1,9.107 // abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati / taptakhalve kacchapākhye yantre pacanakarma ca // Āk_1,9.108 // tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt / aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane // Āk_1,9.109 // ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam / sattvaṃ saptame syātsamameva hi pārvati // Āk_1,9.110 // pārade'bhrakasatvasya jāraṇā bhavati priye / evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat // Āk_1,9.111 // palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam / bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham // Āk_1,9.112 // kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet / triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā // Āk_1,9.113 // madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ / pibedanu varākvāthaṃ palaṃ niyatamānasaḥ // Āk_1,9.114 // guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ / ācandratārakaṃ jīvedvalīpalitavarjitaḥ // Āk_1,9.115 // etasya sevayā kāntasūtasevārhako bhavet / mukhīkṛte sūtarāje yathābhūdabhrajāraṇā // Āk_1,9.116 // tathaiva kāntasatvasya jāraṇā bhavati priye / mārayet pūrvavatsūtaṃ kāntasatvena jāritam // Āk_1,9.117 // evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ / caturbhāgaṃ kāntabhasma mardayettriphalāmbunā // Āk_1,9.118 // mūṣāyām andhrayet paścātpacetkaukkuṭike puṭe / tamādāya varānīrair bhāvayecca trisaptadhā // Āk_1,9.119 // madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ / anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari // Āk_1,9.120 // guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ / divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam // Āk_1,9.121 // etasya sevayā sūtaghanakāntārhako bhavet / mukhīkṛtarase kuryātpūrvavadvyomajāraṇam // Āk_1,9.122 // samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ / pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā // Āk_1,9.123 // kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi / sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ // Āk_1,9.124 // taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam / palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam // Āk_1,9.125 // bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā / bhṛṅgadhātrīphalarase tato laghupuṭe pacet // Āk_1,9.126 // bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam / triphalāmadhusarpirbhir guñjāmātraṃ lihedanu // Āk_1,9.127 // pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā / māsaṣoḍaśayogena jīvedācandratārakam // Āk_1,9.128 // etasya sevayā sūtasvarṇasevārhako bhavet / hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat // Āk_1,9.129 // evaṃvidhaṃ sūtabhasma palaṃ svarṇapaladvayam / bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā // Āk_1,9.130 // ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet / punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet // Āk_1,9.131 // māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam / anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam // Āk_1,9.132 // māsaṣoḍaśayogena devatulyaścirāyuṣaḥ / sevayā svarṇasūtasya ghanahemarasārhakaḥ // Āk_1,9.133 // mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā / tataḥ svarṇaṃ samaṃ jāryaṃ taṃ sūtaṃ bhasmayettataḥ // Āk_1,9.134 // pūrvoktavatsūtabhasma palaṃ svarṇapaladvayam / catuṣpalaṃ vyomasatvabhasma caikatra yojayet // Āk_1,9.135 // nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye / ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ // Āk_1,9.136 // nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā / guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu // Āk_1,9.137 // palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā / māsaṣoḍaśayogena jīvedācandratārakam // Āk_1,9.138 // etasya sevayā kāntahemasūtārhako bhavet / samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat // Āk_1,9.139 // jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam / vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam // Āk_1,9.140 // taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam / calaṃ kāntasatvabhasma yuñjyādyathāvidhi // Āk_1,9.141 // śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe / ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam // Āk_1,9.142 // triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ / guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu // Āk_1,9.143 // śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari / guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ // Āk_1,9.144 // valīpalitanirmuktaḥ pralayāntaṃ ca jīvati / etasya sevayā svarṇakāntābhrarasabhug bhavet // Āk_1,9.145 // ghanakāntasuvarṇāni caikaikāni samāni vai / mukhīkṛtasya sūtasya jārayetkramaśaḥ priye // Āk_1,9.146 // ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ / tasmādbhasmīkṛtāt sūtād dviguṇaṃ hemabhasma ca // Āk_1,9.147 // hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam / etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 // mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet // Āk_1,9.149 // triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet / śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ // Āk_1,9.150 // guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ / valīpalitanirmukto jīvedācandratārakam // Āk_1,9.151 // etasya sevayā sūtavajrasevārhako bhavet / samukhe pārade kuryātpūrvavadvajrajāraṇām // Āk_1,9.152 // vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat / bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye // Āk_1,9.153 // kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe / kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet // Āk_1,9.154 // kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā / yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // Āk_1,9.155 // gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam / māsaṣoḍaśayogena jīvedācandratārakam // Āk_1,9.156 // etasya sevayā vajrasūtavyomārhako bhavet / ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ // Āk_1,9.157 // bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca / caturguṇaṃ ca tatsarvamekīkṛtya vimardayet // Āk_1,9.158 // varākvāthe rasairdinaṃ saṃpuṭake pacet / kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ // Āk_1,9.159 // trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu / gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ // Āk_1,9.160 // evaṃ ṣoḍaśamāsena jīvedācandratārakam / etasya sevayā kāntavajrasūtārhako bhavet // Āk_1,9.161 // kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye / kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ // Āk_1,9.162 // pūrvoktavidhinā kānte etatpāradabhasma ca / pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam // Āk_1,9.163 // palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe / ruddhvā kukkuṭake paścāttamādāyātha bhāvayet // Āk_1,9.164 // palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā / samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ // Āk_1,9.165 // aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ / valīpalitanirmukto jīvedācandratārakam // Āk_1,9.166 // etasya sevayā vajrarasakāntābhrakārhakaḥ / samukhe pārade vyomakāntavajrāṇi ca kramāt // Āk_1,9.167 // samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam / pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam // Āk_1,9.168 // kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet / triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet // Āk_1,9.169 // laghunāgnipuṭenaiva tamādāyātha bhāvayet / varābhṛṅgarasair ekaviṃśatiṃ vāramātape // Āk_1,9.170 // māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ / anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet // Āk_1,9.171 // māsaṣoḍaśayogena jīvedācandratārakam / etasya sevayā hemavajrasūtārhako bhavet // Āk_1,9.172 // samukhe pārade tulye hema vajraṃ ca jārayet / taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam // Āk_1,9.173 // tayoḥ samaṃ mṛtaṃ hema varākvāthena mardayet / tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet // Āk_1,9.174 // tamādāya varākvāthairbhāvayecca trisaptadhā / māṣamātraṃ lihetprātastilājyamadhusaṃyutam // Āk_1,9.175 // gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt / māsaṣoḍaśaparyantaṃ jīyād ācandratārakam // Āk_1,9.176 // etasya sevayā vyomahemavajrarasārhakaḥ / samukhe pārade vyomahemavajrāṇi jārayet // Āk_1,9.177 // pāradasya samāṃśāni tataḥ sūtaṃ vimārayet / rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam // Āk_1,9.178 // sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ / tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe // Āk_1,9.179 // taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ / taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam // Āk_1,9.180 // karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi / māsaṣoḍaśayogena siddho bhavati śāśvataḥ // Āk_1,9.181 // etasya sevayā kāntahemavajrarasārhakaḥ / mukhīkṛte sūtarāje kāntaṃ svarṇaṃ samaṃ samam // Āk_1,9.182 // jārayedbhasmayettaṃ ca tatsamaṃ vajrabhasma ca / tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye // Āk_1,9.183 // varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet / tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ // Āk_1,9.184 // varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ / gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā // Āk_1,9.185 // māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ / etasya sevayā vyomakāntahemapavīrasam // Āk_1,9.186 // sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ / ghanakāntasvarṇavajraṃ jārayet samukhe rase // Āk_1,9.187 // pratyekaṃ pāradasamameva kāryaṃ sureśvari / tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim // Āk_1,9.188 // tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam / ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ // Āk_1,9.189 // tailaistataḥ saṃpuṭe ca kṣiptvā bhūdharake pacet / guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ // Āk_1,9.190 // devadārujatailena karṣamātraṃ tu pārvati / dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye // Āk_1,9.191 // guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ / ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā // Āk_1,9.192 // vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk / sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ // Āk_1,9.193 // viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam / vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ // Āk_1,9.194 // kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt / saccidānandarūpo'yaṃ rasasevī bhaveddhruvam // Āk_1,9.195 // ghanādipañcayogotthamekatriṃśadrasāyanam / bhavatsnehena kathitaṃ rahasyaṃ devadurlabham // Āk_1,9.196 // Āk, 1, 10 praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam / uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī // Āk_1,10.1 // śrībhairavī / devadeva kṛpāmūrte sarvānugrāhaka prabho / tvatprasādānmayā jñātaṃ rahasyam atidurlabham // Āk_1,10.2 // kāntābhrahemakuliśarasabhasma rasāyanam / ataḥ paraṃ mahādeva śrotumicchāmi bhairava // Āk_1,10.3 // etair ghanādyai racitaghuṭikānāṃ rasāyanam / śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ // Āk_1,10.4 // sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam / śrībhairavaḥ / <1. sañjīvanī ghuṭikā> śṛṇu pārvati yatnena sāvadhānena sāmpratam // Āk_1,10.5 // prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam / tasmājjāraṇabījāni ghanādīnāṃ vadāmi te // Āk_1,10.6 // gandhatālaśilātutthakharparīhiṅgulāmalāḥ / bhūnāgatāpyakāsīsanṛpāvartābhragairikam // Āk_1,10.7 // kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ / siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi // Āk_1,10.8 // dvandvamelopaliptāyāṃ mūṣāyāṃ nikṣipetpriye / kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam // Āk_1,10.9 // samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ / ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane // Āk_1,10.10 // ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā / kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane // Āk_1,10.11 // samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet / taptakhalve'mlavargeṇa mardayed divasatrayam // Āk_1,10.12 // taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye / tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu // Āk_1,10.13 // aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam / pārade jārayedevaṃ kramādbījaṃ sureśvari // Āk_1,10.14 // sūtamevaṃvidhaṃ vyomasatvaṃ bījasamaṃ priye / taptakhalve'mlavargeṇa mardayedekavāsaram // Āk_1,10.15 // piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet / dolāyantre'mlayukte taṃ vipacetsaptavāsaram // Āk_1,10.16 // tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati / tatastaṃ bhūdhare yantre pacellaghupuṭena ca // Āk_1,10.17 // yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ / dolāpākaṃ siddhacūrṇalepaṃ bhūdharake puṭam // Āk_1,10.18 // mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā / vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // Āk_1,10.19 // hemnā suveṣṭitā samyagvalīpalitanāśinī / vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī // Āk_1,10.20 // śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet / anena kramaṇenaiva sūtaḥ saṃkramate tanum // Āk_1,10.21 // <2. divyā ghuṭikā> kāntamlecchamukhaṃ rūpyaṃ liptamūṣāntare samam / drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ // Āk_1,10.22 // vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate / kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane // Āk_1,10.23 // samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat / catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai // Āk_1,10.24 // evaṃvidhaṃ sūtarājaṃ kāntabījaṃ dvayaṃ samam / mardayettaptakhalve ca sāmlavarge dinatrayam // Āk_1,10.25 // piṣṭībhūtaṃ ca jambīre kṣiptvāmlagaṇapūrite / dolāyantre pacetsamyagevam ā saptavārakam // Āk_1,10.26 // tamādāya lihedbāhye siddhacūrṇena bhairavi / tato divyauṣadhairlipte saṃpuṭe bhūdhare pacet // Āk_1,10.27 // yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca / dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // Āk_1,10.28 // puṭe tau jārayed divyanāmnātha parameśvari / vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // Āk_1,10.29 // hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam / pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ // Āk_1,10.30 // pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ / <3. kāmeśvarī ghuṭikā> samukhe pārade vyomakāntabījaṃ ca mārayet // Āk_1,10.31 // pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ / catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase // Āk_1,10.32 // asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam / taptakhalve'mlavargeṇa mardayedvāsaratrayam // Āk_1,10.33 // piṣṭīkṛtaṃ ca jambīre kṣiptvā dolāgataṃ pacet / punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet // Āk_1,10.34 // divyauṣadhigaṇairlipte saṃpuṭe bhūdhare pacet / yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu // Āk_1,10.35 // dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam / kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // Āk_1,10.36 // pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum / <4. hemasundarī ghuṭikā> svarṇaṃ rūpyaṃ mlecchamukhaṃ kāntasatvābhrasatvakam // Āk_1,10.37 // dvandvamelopaliptāyāṃ mūṣāyāṃ tadvinikṣipet / tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet // Āk_1,10.38 // yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ / hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane // Āk_1,10.39 // samukhe pārade devi bījaṃ rasasamaṃ kramāt / jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam // Āk_1,10.40 // etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite / mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ // Āk_1,10.41 // piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite / ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam // Āk_1,10.42 // tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam / yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat // Āk_1,10.43 // iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī / vaktrasthā siddhidā nḥṇāṃ jarāmṛtyuviṣāpahā // Āk_1,10.44 // pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ / <5. madanasundarī ghuṭikā> mukhīkṛte rase vyomabījaṃ hāṭakabījakam // Āk_1,10.45 // samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam / ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ // Āk_1,10.46 // mardayet pāradasamaṃ taptakhalve'mlavargataḥ / tridinājjāyate piṣṭiḥ punar jambīragām kuru // Āk_1,10.47 // dolāyantre'mlabharite pacettāṃ saptavāsaram / lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam // Āk_1,10.48 // tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet / siddhidā ghuṭikā hyeṣā nāmnā madanasundarī // Āk_1,10.49 // āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ / vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi // Āk_1,10.50 // pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ / <6. khecarī ghuṭikā> mukhīkṛte rase kāntahemabījaṃ samaṃ samam // Āk_1,10.51 // rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam / itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam // Āk_1,10.52 // pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam / yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ // Āk_1,10.53 // ghuṭikā jāyate nāmnā khecarī sarvasiddhidā / pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet // Āk_1,10.54 // tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ / <7. vajreśvarī ghuṭikā> samukhe pārade vyomakāntahemnāṃ samaṃ samam // Āk_1,10.55 // bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam / itthaṃbhūtasya sūtasya samaṃ vyomādibījakam // Āk_1,10.56 // trayaṃ tāpitakhalvena tryahamamlena mardayet / sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye // Āk_1,10.57 // dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ // Āk_1,10.58 // vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā / pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ // Āk_1,10.59 // <8. mahāvajreśvarī ghuṭikā> śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam / etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet // Āk_1,10.60 // dvandvamelopaliptāyāṃ punarādāya taṃ priye / ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ // Āk_1,10.61 // dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet / vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet // Āk_1,10.62 // etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat / dvandvamelopaliptāyām andhrayitvā dṛḍhaṃ dhamet // Āk_1,10.63 // ekībhūtaṃ samādāya mūṣāyāṃ prakaṭaṃ dhamet / hemavajrāvaśeṣaṃ syād yāvat tat punarāharet // Āk_1,10.64 // vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ / pūrvavat kramayogena mākṣikaṃ dhautasattvakam // Āk_1,10.65 // muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam / vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane // Āk_1,10.66 // samukhe pārade jāryaṃ vajrabījaṃ rasonmitam / catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye // Āk_1,10.67 // itthaṃ jāritasūtasya samaṃ kuliśabījakam / taptakhalve'mlavargeṇa mardayed divasatrayam // Āk_1,10.68 // sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet / dolāpākaḥ siddhacūrṇalepaḥ sampuṭabhūdharam // Āk_1,10.69 // kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet / mahāvajreśvarī nāmnā ghuṭikā siddhidāyinī // Āk_1,10.70 // vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ / <9. vajrakhecarī ghuṭikā> mukhīkṛte rase vyomavajrabījaṃ rasonmitam // Āk_1,10.71 // pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam / amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam // Āk_1,10.72 // taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham / sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye // Āk_1,10.73 // dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ // Āk_1,10.74 // ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī / vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye // Āk_1,10.75 // <10. kālavidhvaṃsinī ghuṭikā> mukhīkṛte rase kāntavajrabījaṃ rasonmitam / pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam // Āk_1,10.76 // asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ / bījaṃ saṃtaptakhalve 'mlavarge mardyaṃ dinatrayam // Āk_1,10.77 // piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet / dolāsvedaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // Āk_1,10.78 // yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ / kālavidhvaṃsinī nāmnā ghuṭikā jāyate śubhā // Āk_1,10.79 // mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet / <11. gaganeśvarī ghuṭikā> mukhīkṛte sūtarāje vajrakāntābhrabījakam // Āk_1,10.80 // pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam / rasasya tasya sadṛśaṃ vajrabījābhrabījakam // Āk_1,10.81 // taptakhalve'mlavargeṇa tryahāt piṣṭiḥ sumardanāt / dolāpākaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // Āk_1,10.82 // yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ / gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // Āk_1,10.83 // pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ / <12. vajraghaṇṭeśvarī ghuṭikā> mukhīkṛte sūtarāje bījaṃ vajrasuvarṇayoḥ // Āk_1,10.84 // pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam / asya sūtasya sadṛśaṃ hemno vajrasya bījakam // Āk_1,10.85 // taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ / tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet // Āk_1,10.86 // dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ // Āk_1,10.87 // vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī / mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet // Āk_1,10.88 // <13. vajrabhairavī ghuṭikā> mukhīkṛte sūtarāje hemavajrābhrabījakam / pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // Āk_1,10.89 // asya sūtasya sadṛśaṃ hemavajrābhrabījakam / mardayed amlavargeṇa taptakhalve dinatrayam // Āk_1,10.90 // piṣṭirbhavet punastāṃ ca samādāya tataḥ priye / dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // Āk_1,10.91 // yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ / ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī // Āk_1,10.92 // mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye / <14. tripurabhairavī ghuṭikā> mukhīkṛte rase kāntavajrahāṭakabījakam // Āk_1,10.93 // jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam / jīrṇasūtasamaṃ kāntavajrakāñcanabījakam // Āk_1,10.94 // taptakhalve'mlavargeṇa mardayeddivasatrayam / jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet // Āk_1,10.95 // dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ // Āk_1,10.96 // ghuṭikā jāyate divyā nāmnā tripurabhairavī / mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye // Āk_1,10.97 // <15. mahābhairavī ghuṭikā> mukhīkṛte rase kāntavajrābhrasvarṇabījakam / pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // Āk_1,10.98 // asya sūtasya jīrṇasya samaṃ vyomādibījakam / mardayed amlavargeṇa taptakhalve dinatrayam // Āk_1,10.99 // piṣṭir bhavati sūtendrastāṃ piṣṭiṃ punarāharet / dolāpākaṃ siddhacūrṇalepaṃ saṃpuṭabhūdhare // Āk_1,10.100 // yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ / nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā // Āk_1,10.101 // dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet / triphalā musalī muṇḍī bhṛṅgarājaśca vākucī // Āk_1,10.102 // nīlī kanyā kākamācī hayagandhā śatāvarī / uttarā vāruṇī devadālī citrā punarnavā // Āk_1,10.103 // nirguṇḍī sahadevī ca rudantī gajakarṇikā / bhūtāvarātabhallātakākatuṇḍāmṛtālatāḥ // Āk_1,10.104 // palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ / palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca // Āk_1,10.105 // bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam / etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi // Āk_1,10.106 // ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ / rasabhasmaprayoge ca ghuṭikānāṃ rasāyane // Āk_1,10.107 // priye pañcadaśānāṃ ca ghuṭikānāṃ phalaṃ śṛṇu / abhrabījena racitaghuṭikā rasasaṃyutā // Āk_1,10.108 // mukhasthitā dvādaśābdaṃ sarvarogavināśanī / sa jīvedvatsaraśataṃ pumāṃśca parameśvari // Āk_1,10.109 // kāntabījena racitā ghuṭikā rasasaṃyutā / āsyasthā sarvarogaghnī dvādaśābdaṃ varānane // Āk_1,10.110 // dhātudārḍhyaprajananī sahasrāyuṣyadāyinī / kāntābhrabījaracitā rasayugghuṭikā śubhā // Āk_1,10.111 // dvādaśābdaṃ mukhāntasthā jarāmayavināśinī / ayutāyuṣyadā divyā mahābalavivardhinī // Āk_1,10.112 // hemabījayutā sūtaghuṭikā mukhamadhyagā / ā dvādaśābdaṃ dehasya valīpalitarogahā // Āk_1,10.113 // āyuṣyapradā puṇyā nāgāyutabalapradā / hemābhrabījaghaṭitā ghuṭikā yuktapāradā // Āk_1,10.114 // vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā / divyabuddhiprajananī divyasatvapradāyinī // Āk_1,10.115 // kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā / dvādaśābdaṃ mukhāntā koṭyāyuṣyavivardhinī // Āk_1,10.116 // mahātejaḥprajananī bilanidhyādidarśinī / kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā // Āk_1,10.117 // mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā / hālāhalādisaṃvartakhecaratvapradāyinī // Āk_1,10.118 // nirmuktavajrabījena rasayugghuṭikā śubhā / mukhasthā dvādaśābdāntaṃ sarvalokagatipradā // Āk_1,10.119 // yāvadbhūmiḥ sthiratarā tāvadāyuḥpravardhinī / taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ // Āk_1,10.120 // vajrābhrabījaracitā ghuṭikā rasagarbhitā / ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā // Āk_1,10.121 // brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ / pūjyate brahmavaddevair vedavedāṅgapāragaḥ // Āk_1,10.122 // sarasvatyā ca sāvitryā sevyate sarvalokagaḥ / aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari // Āk_1,10.123 // vajrakāñcanabījena sasūtā ghuṭikā kṛtā / mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām // Āk_1,10.124 // sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ / sevyate sanakādyaiśca śriyā yukto mahābalaḥ // Āk_1,10.125 // svecchāgatir mahendrādyair nirjaraiḥ sevyate sadā / hemābhravajrabījena racitā ghuṭikā priye // Āk_1,10.126 // sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane / rudrāyuṣpradā nḥṇāṃ rudratvaṃ sā dadāti hi // Āk_1,10.127 // saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate / aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ // Āk_1,10.128 // sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ / yogīndrair dhyāyate dhīro mahātejā mahābalaḥ // Āk_1,10.129 // kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā / ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām // Āk_1,10.130 // īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ / tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ // Āk_1,10.131 // koṭisūryapratīkāśo mahāmārutasattvavān / mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam // Āk_1,10.132 // yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ / kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā // Āk_1,10.133 // ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi / sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ // Āk_1,10.134 // sadāśivatvam āpnoti devānāmadhipastathā / vahnau vahnir jale vāri mārute mārutātmakaḥ // Āk_1,10.135 // pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet / tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ // Āk_1,10.136 // gāyakā nāradādyāśca nartakyaścāpsaro'ṅganāḥ / tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ // Āk_1,10.137 // saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ / parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param // Āk_1,10.138 // evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye / śastrastambhakaraścāsāṃ sarvāsām api vidyate // Āk_1,10.139 // rasāyanasya sarvasya siddhido'yaṃ maheśvari / vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ // Āk_1,10.140 // aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ / sauḥ klīṃ śrīṃ hrīṃ aiṃ huṃ phaṭ svāhā / sauḥ klīṃ śrīṃ hrīṃ aiṃ / pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt // Āk_1,10.141 // Āk, 1, 11 śrībhairavī / devadeva mahādeva kathitāni tvayādhunā / rasāyanāni divyāni siddhidāni maheśvara // Āk_1,11.1 // cirakālena dehānāṃ kalpānāṃ siddhidāni hi / sadyaḥ siddhiryathā deva jāyate parameśvara // Āk_1,11.2 // tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api / atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām // Āk_1,11.3 // andhapaṅgvabalānāṃ ca jarājarjaritātmanām / sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām // Āk_1,11.4 // bhūtapretapiśācāpasmāronmattayujāmapi / pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām // Āk_1,11.5 // śrībhairavaḥ / śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye / tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane // Āk_1,11.6 // pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye / jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk // Āk_1,11.7 // kāle tu yā kanyā kuryātsaṃbhogamāyatam / tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam // Āk_1,11.8 // tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam / tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam // Āk_1,11.9 // tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam / tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate // Āk_1,11.10 // sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye / koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet // Āk_1,11.11 // ekaikatattvamadhye tu prasekaṃ tāni mardayet / teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak // Āk_1,11.12 // nṛmānamunnataṃ kāyamāyāmaṃ tu tadardhakam / kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam // Āk_1,11.13 // caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam / dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye // Āk_1,11.14 // goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam / arcayeddaśadikpālān yoginīśca kumārikām // Āk_1,11.15 // śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā / gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā // Āk_1,11.16 // navagrahāgniviprāṃśca daivajñān bhiṣaguttamān / tathāntarāyakartḥṃśca bhūtapretapiśācakān // Āk_1,11.17 // yakṣarākṣasagandharvānmantrajñānsvajanānapi / tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ // Āk_1,11.18 // tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet / caturbhirvaṅkanālaiśca dhamayetkhadirāgninā // Āk_1,11.19 // phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet / śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ // Āk_1,11.20 // bhuvanāni namaskṛtya kaṭāhe nikṣipettanum / jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet // Āk_1,11.21 // dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet / tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet // Āk_1,11.22 // tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet / nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet // Āk_1,11.23 // śubhravarṇatvamāpnoti tataścākāśatattvakam / nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati // Āk_1,11.24 // rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet / sajīvo jāyate siddho huṃkāratrayam uccaret // Āk_1,11.25 // yathodito bhānubimbo mahābuddhiparākramaḥ / mahāvapurmahātejā nāgāyutamahābalaḥ // Āk_1,11.26 // manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ / buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ // Āk_1,11.27 // tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ / sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ // Āk_1,11.28 // divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam / ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam // Āk_1,11.29 // caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam / hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam // Āk_1,11.30 // divyadīptamahānādiśaṅkhakāhalasaṃkulam / vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam // Āk_1,11.31 // tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam / gāyatkinnaragandharvaistathā kiṃpuruṣairyutam // Āk_1,11.32 // lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ / kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ // Āk_1,11.33 // divyamālāpariṣkārā divyagandhānulepanāḥ / divyāmbarāścārurūpā mattamanmathavihvalāḥ // Āk_1,11.34 // divyāṅganāstadā cainaṃ samāśritya bruvanti ca / kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām // Āk_1,11.35 // upāsate siddhakanyāḥ paraḥ śatasahasrakam / yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ // Āk_1,11.36 // divyālayāṃśca vividhānhemamāṇikyamaṇḍitān / divyāni snānapānāni svīkurvāṇo muhurmuhuḥ // Āk_1,11.37 // vajryādisarvalokeṣu svecchayā viharatyasau / pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā // Āk_1,11.38 // bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ / yoginīśatasāhasraṃ bhoktā saṃcintayan sukham // Āk_1,11.39 // mahākalpāntakāle'pi prakṣīṇe'sminvarānane / līyate parame vyomni līyante yatra devatāḥ // Āk_1,11.40 // bhūtakālāntako nāma rasasyāsya prabhāvataḥ / abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye // Āk_1,11.41 // rasāyanasya sarvasya siddhido'yaṃ maheśvari / vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ // Āk_1,11.42 // aiṃ hrīṃ śrīṃ klīṃ sauḥ śrībhairava // Āk_1,11.43 // Āk, 1, 12 <śrīśaile siddhilābhaḥ> śrībhairavī / śrīśaile vividhā siddhiḥ sadyaḥ pratyayakāriṇī / sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho // Āk_1,12.1 // śrībhairavaḥ / vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye / kailāsānmandarānmerorvindhyādreśca himālayāt // Āk_1,12.2 // mahendrānmalayādreśca sahyādṛśyagirerapi / śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ // Āk_1,12.3 // tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye / siddhipradāni liṅgāni latāpāṣāṇapādapāḥ // Āk_1,12.4 // mṛttikākandatoyāni patrapuṣpaphalāni ca / evamādīni vidyante sarvasiddhikarāṇi ca // Āk_1,12.5 // śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ / sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam // Āk_1,12.6 // asminyadasti nānyatra yadanyatra sthitaṃ ca tat / divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam // Āk_1,12.7 // śrīmallikārjunamiti prakhyātaṃ parameśvari / vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ // Āk_1,12.8 // ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate / upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ // Āk_1,12.9 // niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam / ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye // Āk_1,12.10 // ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye / ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim // Āk_1,12.11 // ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye / jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā // Āk_1,12.12 // mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye / kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet // Āk_1,12.13 // śrīgirīśasya purato gajākārā mahāśilā / sravatyeva divārātraṃ divyagandhaṃ suguggulum // Āk_1,12.14 // taṃ gṛhṇīyātpalāśasya darvyālābukapātrake / prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam // Āk_1,12.15 // pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt / sadānando yuvā dhīro jīvedācandratārakam // Āk_1,12.16 // vidrute mlecchavadane gugguluṃ taṃ vinikṣipet / koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam // Āk_1,12.17 // mallikārjunadevasya candravāpyasti paścime / vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ // Āk_1,12.18 // nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ / japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ // Āk_1,12.19 // niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā / tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ // Āk_1,12.20 // spṛṣṭvā candro yadā gacchettadā tattoyamāharet / pibecca sahasā dhīro jīvedācandratārakam // Āk_1,12.21 // vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ / pūrvadvāre śrīgirestu vidyate tripurāntakaḥ // Āk_1,12.22 // devasya nikaṭe deśe cottare tintriṇītaruḥ / dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ // Āk_1,12.23 // nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā / taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam // Āk_1,12.24 // tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet / kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca // Āk_1,12.25 // gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ / teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet // Āk_1,12.26 // bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā / kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate // Āk_1,12.27 // vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam / paścime tripurāntasya gavyūtidvayamātrake // Āk_1,12.28 // maṇipalliriti grāmastasya paścimabhāgataḥ / vidyate kaścana giristatpaścādekavāṭakam // Āk_1,12.29 // dṛśyate praviśettatra pūrvāsyaśca tato vrajet / dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam // Āk_1,12.30 // tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān / gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet // Āk_1,12.31 // pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet / tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ // Āk_1,12.32 // saptāhājjāyate siddhirvajrakāyo mahābalaḥ / jīved ācandratāraṃ ca ā kalpamavilpakam // Āk_1,12.33 // tripurāntasyodagbhāge kokilābilam uttamam / jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam // Āk_1,12.34 // sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ / daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ // Āk_1,12.35 // santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca / ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam // Āk_1,12.36 // dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet / tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet // Āk_1,12.37 // brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ / vege samīrasadṛśaśchidraṃ paśyati bhūtale // Āk_1,12.38 // tripurāntasya pūrvasyāṃ diśi yojanamātrake / asti svargapurīnātho devastasyāgrataḥ khanet // Āk_1,12.39 // jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ / sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane // Āk_1,12.40 // tripurāntakadevasya paścime'rdhārdhayojane / asti divyabiladvāraṃ tatra cāpatrayāntaram // Āk_1,12.41 // vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ / tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam // Āk_1,12.42 // prabuddho'sau bhavetsiddho jīved ā candrabhāskaram / śrīgirer dakṣiṇadvāre vajreśvarasureśvarau // Āk_1,12.43 // tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ / pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari // Āk_1,12.44 // tatra rāmeśvarākhyo'sti nikhanettasya sannidhau / rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te // Āk_1,12.45 // <āvartaka> jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ / tiṣṭhatyāvartako nāma tadāsanne tu paścime // Āk_1,12.46 // parvato vidyate tatra khanettālaphalopamāḥ / pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet // Āk_1,12.47 // tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ / tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet // Āk_1,12.48 // raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ / puruṣeśvaradevasya samīpe kuṇḍamasti hi // Āk_1,12.49 // guñjāriḍḍhau ca vidyete vṛkṣau tatpattram aśnīyāt / saptāhājjāyate siddho jarāmaraṇavarjitaḥ // Āk_1,12.50 // tatra hastiśilā dakṣe khaneddhastapramāṇataḥ / tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ // Āk_1,12.51 // khyātā hastiśironāmnā khyātā hastiśileti sā / ekayojanamātre tu tasyā dakṣiṇabhāgataḥ // Āk_1,12.52 // śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate / vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet // Āk_1,12.53 // na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt / yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye // Āk_1,12.54 // siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ / kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ // Āk_1,12.55 // amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet / tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum // Āk_1,12.56 // japenniveśayettatra chāyāchattreṇa tena ca / vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā // Āk_1,12.57 // vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet / śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam // Āk_1,12.58 // chāyāchattre nivasyaitattābhyāṃ netre samañjayet / nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā // Āk_1,12.59 // vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet / mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare // Āk_1,12.60 // trailokyavijayī dhīro bhavedvīro jagattraye / vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet // Āk_1,12.61 // lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet / srotoñjanāñjane tadvacchāyācchatre niveśayet // Āk_1,12.62 // tenāñjanenāñjito'sau devairapi na dṛśyate / pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet // Āk_1,12.63 // pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati / prayātuṃ tatra tatraiva nayatastaṃ ca pāduke // Āk_1,12.64 // pūrvavad raktavastraṃ ca chāyācchatre niveśayet / āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt // Āk_1,12.65 // samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ / kāntaṃ vyoma hema sūtamekīkṛtya vimardayet // Āk_1,12.66 // golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ / chāyācchatre sthāpayettatkālīmantreṇa mantrayet // Āk_1,12.67 // sparśavedhī bhavedetatsatyaṃ satyaṃ varānane / śrīśailapaścimadvāre devo brahmeśvaraḥ sthitaḥ // Āk_1,12.68 // durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat / tuṅgabhadrāyāṃ ca nadyāṃ tato brahmeśvarasya ca // Āk_1,12.69 // dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī / ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi // Āk_1,12.70 // kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā / ekapādena satataṃ tacciñcāphalam āharet // Āk_1,12.71 // vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret / snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi // Āk_1,12.72 // tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet / dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam // Āk_1,12.73 // tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt / divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale // Āk_1,12.74 // jarāmaraṇanirmukto hyabadhyo nirjarairapi / alampurottare grāmo vidyate bhīmapādukaḥ // Āk_1,12.75 // pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet / pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te // Āk_1,12.76 // yogīśvarīti devyasti tatrālaṃpuradevatā / tasyāgrato ramyaguhā tasyā madhye khanedbhuvam // Āk_1,12.77 // pāṣāṇā bhedasaṃkāśā grāhyā mārjālaviṣṭhayā / saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet // Āk_1,12.78 // madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ / divyo bhavati siddho'yaṃ valīpalitamṛtyujit // Āk_1,12.79 // śrīparvatottaradvāre devo nāmnā maheśvaraḥ / tiṣṭhati bhramarāmraśca tatra tatphalamāharet // Āk_1,12.80 // sphoṭayecca tadantasthā niryānti bhramarāstathā / sajīvā atha tānsarvānbhramarāṃstānvivarjayet // Āk_1,12.81 // tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet / kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet // Āk_1,12.82 // evaṃ kuryātprayatnena caikaviṃśativāsaram / tena vajraśarīraḥ syādvalīpalitavarjitaḥ // Āk_1,12.83 // vedavedāṅgatattvajño jīvedādityatārakam / tarasā vāyunā tulyastatkṣaṇādbhavati priye // Āk_1,12.84 // tadāmrasya phalenaiva tyaktabhramarakena ca / vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet // Āk_1,12.85 // randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet / tanmadhye nikṣipetsūtaṃ karṣaṃ kṛṣṇābhrasatvakam // Āk_1,12.86 // nirudhya vaktraṃ samṛdā gomayena ca lepayet / chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet // Āk_1,12.87 // svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ / khecaratvamavāpnoti valīpalitavarjitaḥ // Āk_1,12.88 // jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam / sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet // Āk_1,12.89 // pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ / svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet // Āk_1,12.90 // guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ / navanāgopamaḥ satve jīved brahmaikavāsaram // Āk_1,12.91 // uttare śrīgirīśasya vidyate śuklaparvate / pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ // Āk_1,12.92 // oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ / paśyetpaścimadigbhāgam antarikṣe vimānakam // Āk_1,12.93 // divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam / tataḥ paścimadigbhāge vrajettīrtvā mahānadīm // Āk_1,12.94 // dṛśyate ca guhā tatra praviśetpaścimānanaḥ / triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ // Āk_1,12.95 // kadalīkānanaṃ tatra dṛśyate pañcayojanam / acchodapūrṇā sarasī tanmadhye bhadrapīṭhakam // Āk_1,12.96 // tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham / uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet // Āk_1,12.97 // oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā / tatra snātvā japenmantraṃ lakṣamekaṃ varānane / kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye // Āk_1,12.98 // siṃhāsanāntare devaṃ paśyetsphaṭikasannibham / caturbhujaṃ triṇetraṃ ca viśadendukalādharam // Āk_1,12.99 // nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham / varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam // Āk_1,12.100 // namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ / tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam // Āk_1,12.101 // śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā / ārāmāścāpi tāvanti nandanāni vanāni ca // Āk_1,12.102 // vāpyo navaśataṃ santi vivaraṃ caiva tatsamam / kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ // Āk_1,12.103 // tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā / brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi // Āk_1,12.104 // devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā / kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet // Āk_1,12.105 // sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama / dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat // Āk_1,12.106 // visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā / evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet // Āk_1,12.107 // vrajedudīcīdigbhāge tatsaro yojanārdhake / tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari // Āk_1,12.108 // tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate / bhakṣayedathavā tasya phalamekaṃ yathocitam // Āk_1,12.109 // vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ / sarodakṣiṇadigbhāge gacchedyojanapādakam // Āk_1,12.110 // nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam / tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam // Āk_1,12.111 // tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam / gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam // Āk_1,12.112 // aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam / sarasastasya bhāge ca paścime yojanaṃ vrajet // Āk_1,12.113 // tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam / adyate tatphalaṃ yena jīvaty ācandratārakam // Āk_1,12.114 // tatraiva nandanavane liṅgaṃ syānnīlavarṇakam / tasyodagdvāramārgeṇa viśennāgo mahābalaḥ // Āk_1,12.115 // tatra saptaphaṇopetastūgrabhītikaro mahān / evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ // Āk_1,12.116 // namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā / vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te // Āk_1,12.117 // yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai / samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ // Āk_1,12.118 // dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca / hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet // Āk_1,12.119 // tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param / tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram // Āk_1,12.120 // gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam / vandeta mantramuccārya stotrairvighnanivāraṇam // Āk_1,12.121 // hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca / kṣetrapālo'pyanenaiva mantreṇāśu prasīdati // Āk_1,12.122 // svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi / atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam // Āk_1,12.123 // sthitaṃ prapūjayettatra praviśetsādhakottamaḥ / dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ // Āk_1,12.124 // oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram / upavāsena tatraiva divārātraṃ japetsudhīḥ // Āk_1,12.125 // pratyakṣo bhavatīśāno dadāti hi varaṃ param / ityevamādayaḥ santi siddhayaḥ kadalīvane // Āk_1,12.126 // tatraiva sarasaḥ pūrvabhāge yojanamātrake / akṣarairlikhitaṃ dvāri tatra padmāvatībilam // Āk_1,12.127 // vamanādyairviśuddhātmā praviśettatra sādhakaḥ / tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam // Āk_1,12.128 // ālokya vādayettaṃ ca taddhvaniśravaṇāttadā / padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca // Āk_1,12.129 // tasya pānena siddho'yamamaratvaṃ labheta ca / tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam // Āk_1,12.130 // samāgacchālaye divye kanyāpañcaśatākule / sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho // Āk_1,12.131 // tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ / tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate // Āk_1,12.132 // kadambeśvaradevo'pi vṛkṣaḥ kādambako'grataḥ / tatra patrāṇi cādāya kaṭutailena lepayet // Āk_1,12.133 // tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ / tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet // Āk_1,12.134 // varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet / tatsevayā bhavetsiddho rudratulyo mahābalaḥ // Āk_1,12.135 // tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau / vidyate pūrvavadyuktyā siddhirbhavati nānyathā // Āk_1,12.136 // astyuttare puṣpagiriḥ kapoteśaśca vidyate / triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet // Āk_1,12.137 // khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ / tasya pūrvottare bhāge chedikīdvārakaṃ sthitam // Āk_1,12.138 // udaṅmukhaṃ viśettatra tricāpāntaramādarāt / mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ // Āk_1,12.139 // kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam / vedhayet sarvalohāni sparśamātrānna saṃśayaḥ // Āk_1,12.140 // upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt / vidyate devatāyugmaṃ kapoteśvaradakṣiṇe // Āk_1,12.141 // ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ / gorocanopamāstatra pāṣāṇāḥ santi tānharet // Āk_1,12.142 // piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet / kapoteśasya vāyavye nikhaneddhastamātrakam // Āk_1,12.143 // tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ / devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet // Āk_1,12.144 // aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam / tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet // Āk_1,12.145 // gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā / tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam // Āk_1,12.146 // tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe / viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī // Āk_1,12.147 // bhṛgupātanaśailāgrāt krośe dadhikavāṭakam / acchatailagirir nāmnā tadagre vidyate sadā // Āk_1,12.148 // bilaṃ tatpaścime hyasti tanmadhye cāpapañcake / gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam // Āk_1,12.149 // alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ / prākāraścandraguptasya śrīgirīśasya paścime // Āk_1,12.150 // tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam / caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā // Āk_1,12.151 // tatrāste mohano dantī tamāruhya samāhitaḥ / pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet // Āk_1,12.152 // tadgajasyottare pārśve jānudaghnāṃ khaneddharām / jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te // Āk_1,12.153 // kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ / lakṣavedhakarā siddhā trikoṇe ghuṭikā parā // Āk_1,12.154 // mallināthasya vāyavye natvā devahradaḥ paraḥ / tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ // Āk_1,12.155 // liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye / pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet // Āk_1,12.156 // tasmādgavyūtiyugalātsmṛtā nīlavanī parā / tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate // Āk_1,12.157 // aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ / devālayāntarnikhanejjānumātrāntarāddharām // Āk_1,12.158 // mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te / śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā // Āk_1,12.159 // tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet / tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param // Āk_1,12.160 // tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ / tathā tambīpure cāsti tīrthe ca vipule śubham // Āk_1,12.161 // sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ / śrīgirer nairṛte bhāge mahānandeti viśrutaḥ // Āk_1,12.162 // vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ / tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam // Āk_1,12.163 // tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate / bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ // Āk_1,12.164 // aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ / tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ // Āk_1,12.165 // tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ / tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret // Āk_1,12.166 // akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt / ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet // Āk_1,12.167 // jīvetkalpāyutaṃ siddho mahābalaparākramaḥ / ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ // Āk_1,12.168 // puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet / tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ // Āk_1,12.169 // tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ / tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam // Āk_1,12.170 // gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ / prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā // Āk_1,12.171 // pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam / loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake // Āk_1,12.172 // tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param / śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ // Āk_1,12.173 // karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam / valīpalitajinmāsājjīvedācandratārakam // Āk_1,12.174 // śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ / tasya pūrvottare bhāge pañcaviṃśaticāpake // Āk_1,12.175 // dvihastamātrordhvaśilā khanettatra dvihastakam / śarāvasaṃpuṭākārān dṛṣadas tānsamāharet // Āk_1,12.176 // kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ / tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam // Āk_1,12.177 // bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet / divā naktaṃ bhavenmūrcchā vinidro bhavati svayam // Āk_1,12.178 // valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ / sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye // Āk_1,12.179 // taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ / sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet // Āk_1,12.180 // prācyāṃ hi tasya devasya samīpe kūpamasti ca / maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ // Āk_1,12.181 // tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān / taduttarasyāṃ diśyasti taṭinī pūrvavāhinī // Āk_1,12.182 // taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi / pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam // Āk_1,12.183 // dviyojane maheśasya dakṣiṇe caṇḍikā sthitā / piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ // Āk_1,12.184 // andhurasti hi tanmadhye mudgavarṇāstathopalāḥ / kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ // Āk_1,12.185 // atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate / yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi // Āk_1,12.186 // kuryātsarvāṇi lohāni tasyāmāvartayet priye / tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam // Āk_1,12.187 // sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet / tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi // Āk_1,12.188 // vāyavyāṃ mallināthasya tīrthe sarveśvarākhyakam / tasya dakṣiṇadigbhāge rājamārge dviyojane // Āk_1,12.189 // gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani / kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet // Āk_1,12.190 // saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ / jarāmaraṇanirmukto jīvetkalpaśatatrayam // Āk_1,12.191 // tasmācca dakṣiṇe bhāge kākalārīmahāvane / tatrāste stambakadalī praviśettatra sādhakaḥ // Āk_1,12.192 // krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate / alābupātre saṃsthāpya koṭivedhī bhavettu saḥ // Āk_1,12.193 // śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate / tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam // Āk_1,12.194 // śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet / patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ // Āk_1,12.195 // tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret / madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt // Āk_1,12.196 // kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam / śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ // Āk_1,12.197 // asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ / badarākārapāṣāṇā vidyante khagatipradāḥ // Āk_1,12.198 // ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ / śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate // Āk_1,12.199 // mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum / aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt // Āk_1,12.200 // oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ / oṃ hrīṃ jyeṣṭhāyai śirase svāhā / oṃ hrīṃ raudryai śikhāyai vaṣaṭ / oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ / oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ / oṃ hrīṃ mālinyai astrāya phaṭ / oṃ huṃ śivāya namaḥ pādayornyaset / oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ / oṃ paṃ padminyai namaḥ guhye / oṃ kāṃ kanyākumāryai namaḥ nābhau / oṃ glauṃ namaḥ kukṣau / oṃ drāṃ hrīṃ durgāyai namaḥ urasi / oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle / oṃ laṃ namaḥ grīvāyām / oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ / oṃ huṃ sarvatomukhinyai namaḥ mukhe / oṃ prakāśikāyai namaḥ netrayoḥ / oṃ mahiṣamardinyai namaḥ karṇayoḥ / oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset / evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet / oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā / anena mantreṇa devatāmāvāhayet / oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā / anena mantreṇa tatkṣetradevatāṃ pūjayet / oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin / oṃ sudhāvarṣiṇyai namaḥ āgneye / oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe / oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye / oṃ khaṃ raktaparvatavarṇinī / mahāmahiṣāsuramardinyai namaḥ paścime / oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye / oṃ sihmavāhinyai namaḥ uttare / oṃ śivāśivāśivātriśūlahastāyai namaḥ aiśānye / oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe / oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle / oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā / madhye ca pūjayet / evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet / tataḥ siddhimavāpnoti / mantraṃ yathā / oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ / amuṃ mantraṃ lakṣaṃ japet / tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti // Āk_1,12.201 // Āk, 1, 13 śrībhairavī / praṇamya śirasā śambhumastauṣītparameśvarī / śrutaṃ tava prasādena divyaṃ sarvarasāyanam // Āk_1,13.1 // utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā / sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara // Āk_1,13.2 // śrībhairavaḥ / devi śṛṇu pravakṣyāmi gandhakasya rasāyanam / śvetadvīpe purā devi latākalpadrumojjvale // Āk_1,13.3 // nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule / siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ // Āk_1,13.4 // anekanirjarastrībhiḥ krīḍantī tvaṃ madollasā / veṇuvīṇāvinodena vādyanādairmanoharaiḥ // Āk_1,13.5 // tālair jhallarikāḍhakkāninādaiḥ karatālakaiḥ / atyānandena deveśi nṛtyantī tvaṃ surārcite // Āk_1,13.6 // tadā ṛtumatī jātā susrāva ca rajo mahat / sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau // Āk_1,13.7 // vihāya tadraktavastraṃ snātvā kṣīramahodadhau / anekāmarakāntābhir vṛtā kailāsamāvrajaḥ // Āk_1,13.8 // vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau / magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari // Āk_1,13.9 // mathyamānānmahāmbhodher amṛtena sahodbhavam / ślāghyena nijagandhena modayannasurānsurān // Āk_1,13.10 // tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ / gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye // Āk_1,13.11 // caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param / samartho'yaṃ gandhakastu rasabandhe ca jāraṇe // Āk_1,13.12 // rasendre ye guṇāḥ santi te guṇāḥ santi gandhake / ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ // Āk_1,13.13 // tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye / japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye // Āk_1,13.14 // pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ / kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ // Āk_1,13.15 // raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam / śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane // Āk_1,13.16 // atha vakṣye gandhakasya śodhanaṃ siddhidāyakam / tilaparṇyajamodāśca brāhmī bhṛṅgī ca dhutturaḥ // Āk_1,13.17 // eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam / kāntapātre vinikṣipya samāṃśājyena pācayet // Āk_1,13.18 // mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet / gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet // Āk_1,13.19 // svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet / tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare // Āk_1,13.20 // vanotpalair mṛdupuṭaṃ dattvā dravati gandhakam / punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā // Āk_1,13.21 // drāvayettatsamādāya matsyapittena saptadhā / bhāvayejjālinībījacūrṇais tat paripeṣayet // Āk_1,13.22 // tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare / jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet // Āk_1,13.23 // mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ / bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet // Āk_1,13.24 // rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet / pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ // Āk_1,13.25 // sumuhūrte sunakṣatre pūjayitvā paraṃ śivam / gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt // Āk_1,13.26 // niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum / guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ // Āk_1,13.27 // guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram / dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam // Āk_1,13.28 // tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram / guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param // Āk_1,13.29 // etasmādadhikā vṛddhirna kāryā siddhilipsunā / evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret // Āk_1,13.30 // tathā pramehān gulmāni kāsaśvāsakṣayajvarān / vraṇānbhagandarādīṃścāśītivātodbhavāngadān // Āk_1,13.31 // māsadvayaprayogeṇa bahukāntiṃ prayacchati / sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye // Āk_1,13.32 // tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt / evamabdaprayogeṇa siddho bhavati śāmbhavi // Āk_1,13.33 // tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet / vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ // Āk_1,13.34 // rasādi puṇyamamalaṃ yaḥ seveta rasāyanam / sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate // Āk_1,13.35 // sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ / aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt // Āk_1,13.36 // dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ / sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ // Āk_1,13.37 // śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ / tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet // Āk_1,13.38 // Āk, 1, 14 śrībhairavī / śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam // Āk_1,14.1 // śrībhairavaḥ / kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ / siddhakinnaraguhyendrapiśācoragarākṣasaiḥ // Āk_1,14.2 // brahmādyairakhilair devairekato danujādhipaiḥ / daityairanyatra vipulairmahābalaparākramaiḥ // Āk_1,14.3 // tato jātāni ratnāni kaustubhādīni kāmagauḥ / kalpavṛkṣo mahālakṣmīr airāvatamahāgajaḥ // Āk_1,14.4 // uccaiḥśravāstathā cendurdhanvantaribhiṣagvaraḥ / amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ // Āk_1,14.5 // mandarabhramaṇaśrāntanāgarājamukhāt tataḥ / viṣajvālā samutpannā tīvrā lokabhayaṃkarī // Āk_1,14.6 // mamajja kṣīrajaladhāvatyantamathanātpunaḥ / kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham // Āk_1,14.7 // saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā / mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ // Āk_1,14.8 // svāminsarvottama trāhi śaraṇāgatapālaka / ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ // Āk_1,14.9 // ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam / tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi // Āk_1,14.10 // kvacinmūlasvarūpeṇa kvāpi tvagrūpataḥ priye / kutrāpi parṇarūpeṇa toyarūpeṇa kutracit // Āk_1,14.11 // evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam / teṣāṃ śreṣṭhaṃ kandaviṣamaṣṭādaśaviṣaṃ priye // Āk_1,14.12 // kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram / hālāhalaṃ meṣaśṛṅgaṃ mohadaṃ granthi karkaṭam // Āk_1,14.13 // raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam / ete daśavidhāḥ kṣveḍā na prayojyā rasāyane // Āk_1,14.14 // śvetaśṛṅgī vatsanābhaṃ sarṣapaṃ śṛṅgi vālukam / mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet // Āk_1,14.15 // rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ / kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham // Āk_1,14.16 // darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam / meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ // Āk_1,14.17 // raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam / karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam // Āk_1,14.18 // kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam / kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti // Āk_1,14.19 // śvetaśṛṅgībhadantābhaṃ vatsanābhaṃ ca pāṇḍuram / sarṣapākṛtibhiryuktaṃ bindubhiḥ sarṣapaṃ bhavet // Āk_1,14.20 // śṛṅgī śṛṅgākṛtirjñeyo vālukaṃ vālukākṛti / mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam // Āk_1,14.21 // madhūcchiṣṭākṛtirdevi kardamaṃ viṣamuttamam / viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ // Āk_1,14.22 // śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt / śvetā rasāyane raktā vaśye pāradakarmaṇi // Āk_1,14.23 // kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe / viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet // Āk_1,14.24 // tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana / rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam // Āk_1,14.25 // raktasarṣapatailena lipte vastre ca bandhayet / tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam // Āk_1,14.26 // mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati / roge rasāyane yojyaṃ siddhidaṃ syādvarānane // Āk_1,14.27 // śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet / krameṇa sevanīyaṃ tatsarṣapaṃ rājasarṣapam // Āk_1,14.28 // mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ / śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet // Āk_1,14.29 // kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ / tailasarṣapakhādyāśca varjyā viṣarasāyane // Āk_1,14.30 // gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā / sevyā svādurasadravyā nocedvikṛtikāraṇam // Āk_1,14.31 // mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye / atimātraṃ yadi bhavedamṛtaṃ ca viṣāyate // Āk_1,14.32 // pramādādatimātraṃ cet tadā vegā bhavanti ca / kaṣṭaṃ prathamavege syādvepathuśca dvitīyake // Āk_1,14.33 // tṛtīye ca tṛṣā dāhaś caturthe gatibhañjanam / phenilāsyaḥ pañcame syātṣaṣṭhe kandharabhañjanam // Āk_1,14.34 // saptame ca nirutthānaṃ maraṇaṃ cāṣṭame bhavet / tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane // Āk_1,14.35 // kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat / bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param // Āk_1,14.36 // svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā / karṇarukśvāsakāsādīn anyān vātodbhavān gadān // Āk_1,14.37 // yadātimātraṃ cihnāni dṛśyante vapuṣi priye / tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam // Āk_1,14.38 // peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam / majjāṃ vā putrajīvasya phalānniṣkaṃ jalānvitam // Āk_1,14.39 // tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam / vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm // Āk_1,14.40 // paṭolīṃ giriparṇīṃ nṛmūtrairviṣajitpṛthak / lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam // Āk_1,14.41 // stambhastobhananirvāhanirviṣīkaraṇaṃ tathā / lāṃ proṃ lāṃ anena mantreṇa stambhanam / śītajalaghaṭam abhimantrya viṣāturasya mastake jalaṃ ḍhālayet / viṣaṃ nākrāmati / yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet / vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet / hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati / jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye // Āk_1,14.42 // āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk / seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet // Āk_1,14.43 // pūrvoktamātrāsevī yo mahāvyādhervimucyate / devi ṣaṇmāsayogena jarāpalitakhaṇḍanam // Āk_1,14.44 // saṃvatsaropayogena jīveccandrārkatārakam / himaśītavasanteṣu yojyaṃ viṣarasāyanam // Āk_1,14.45 // grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana / vātasthaviragarbhiṇyaḥ kṣuttṛḍgharmādhvapīḍitāḥ // Āk_1,14.46 // napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā / yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane // Āk_1,14.47 // Āk, 1, 15 śrībhairavī / malamāyāvihīneśa jarājanmagadāpaha / tvatprasādena viditaṃ rasādīnāṃ rasāyanam // Āk_1,15.1 // itaḥparamapi svāmin śuśrūṣe kimapi prabho / sukhopāyopayogyaṃ ca divyauṣadhirasāyanam // Āk_1,15.2 // brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam / śrībhairavaḥ / <1. brahmakalpaḥ; brahmavṛkṣatailakalpaḥ> vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam // Āk_1,15.3 // tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam / brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca // Āk_1,15.4 // pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet / dhātrīphalena saptāhaṃ bhāvayetpayasāthavā // Āk_1,15.5 // cakrayantre kṣipettāni tatastattailamāharet / itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam // Āk_1,15.6 // brahmabījajatailasya prasthamājyaṃ ca tatsamam / nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet // Āk_1,15.7 // māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet / śuddhadeho virekādyairarcitāgnigurudvijaḥ // Āk_1,15.8 // dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam / saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ // Āk_1,15.9 // evaṃ dvitīye'pi dine hyekāhāntarite kramāt / niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam // Āk_1,15.10 // etattailasya paramā mātrā hyasyaivam īritā / pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham // Āk_1,15.11 // prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam / evaṃ tailopayogena māsājjñānī bhavennaraḥ // Āk_1,15.12 // sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ / dvitīye nāgabalavān sarvavyādhivivarjitaḥ // Āk_1,15.13 // indropamabalo dhīraścaturthe māsi ca kramāt / vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet // Āk_1,15.14 // aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ / ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat // Āk_1,15.15 // varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ / yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ // Āk_1,15.16 // vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam / prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam // Āk_1,15.17 // kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet / tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam // Āk_1,15.18 // saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ / nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ // Āk_1,15.19 // taile jīrṇe samāpanne saṃjñā bhavati bhairavi / gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram // Āk_1,15.20 // sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā / kṣīrāhārī bhavennityamekaviṃśativāsaram // Āk_1,15.21 // vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt / dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ // Āk_1,15.22 // puṇyarkṣe brahmavṛkṣasya pallavāni samāharet / krimikīṭavihīnāni komalāni śubhāni ca // Āk_1,15.23 // ātape śoṣayettīvre cūrṇitaṃ vastragālitam / kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ // Āk_1,15.24 // vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ / kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ // Āk_1,15.25 // koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet / karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam // Āk_1,15.26 // dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt / evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet // Āk_1,15.27 // evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ / mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ // Āk_1,15.28 // brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ / cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet // Āk_1,15.29 // viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam / palamekatra saṃmiśraṃ dhānyarāśau niveśayet // Āk_1,15.30 // taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa / ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet // Āk_1,15.31 // bhuñjīta śulbapātre ca lavaṇāmlādivarjitam / pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet // Āk_1,15.32 // trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ / nāgāyutabalo dhīro vāyuvegagatirbhavet // Āk_1,15.33 // asya varṣopayogena purīṣamapi mūtrakam / vedhayetsarvalohāni kāñcanāni ca kārayet // Āk_1,15.34 // jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate / brahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe // Āk_1,15.35 // madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet / māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam // Āk_1,15.36 // upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu / yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi // Āk_1,15.37 // evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā / jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ // Āk_1,15.38 // sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam / bhāvayedgavyapayasā palaṃ cānudinaṃ pibet // Āk_1,15.39 // jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ / daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam // Āk_1,15.40 // brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam / samabhāgāni seveta palaṃ cānupibetpayaḥ // Āk_1,15.41 // evamekābdayogena śubhaṃyudarśanaḥ śuciḥ / jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ // Āk_1,15.42 // pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet / chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam // Āk_1,15.43 // karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye / valīpalitanirmukto vatsarājjāyate naraḥ // Āk_1,15.44 // atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham / mūle trihastaśeṣaṃ ca tadagre gartam āracet // Āk_1,15.45 // dhātrīphalāni pakvāni tatra sampūrayetpriye / tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet // Āk_1,15.46 // kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet / mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet // Āk_1,15.47 // punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ / samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet // Āk_1,15.48 // dahettaṃ śītalībhūte sāndraṃ tatphalamāharet / bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat // Āk_1,15.49 // bhūgṛhe vā nivāte vā pradeśe ca vasansukhī / yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ // Āk_1,15.50 // ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale / tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ // Āk_1,15.51 // <2. śvetabrahmavṛkṣakalpaḥ; śvetabrahmavṛkṣapañcāṅgakalpaḥ> cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye / chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye // Āk_1,15.52 // karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ / saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet // Āk_1,15.53 // <śvetabrahmabījakalpaḥ> śvetapālāśabījāni caikaikāni samāharet / ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet // Āk_1,15.54 // saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ / ye proktā raktapālāśatailatvakparṇakādiṣu // Āk_1,15.55 // te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ / vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum // Āk_1,15.56 // oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ / pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret / sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ // Āk_1,15.57 // bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm / grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam // Āk_1,15.58 // candrasūryoparāgādikāleṣvaṣṭasahasrakam / mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi // Āk_1,15.59 // samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ / <3. muṇḍīkalpaḥ> atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm // Āk_1,15.60 // caturvidhā bhavet ca raktā pītā sitāsitā / puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā // Āk_1,15.61 // uparāgādikāle vā siddhayogeṣu vā haret / kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam // Āk_1,15.62 // samāharetkṛtasnāno maunī mantraṃ samuccaran / oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ / mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret // Āk_1,15.63 // mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam / sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā // Āk_1,15.64 // prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ / vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt // Āk_1,15.65 // viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha / pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ // Āk_1,15.66 // tato bhuñjīta lavaṇatailāmlādivivarjitam / ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam // Āk_1,15.67 // ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet / palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ // Āk_1,15.68 // mattanāgabalo dhīro yuvā darpavigrahaḥ / saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ // Āk_1,15.69 // ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet / <4. devadālīkalpaḥ> atha vakṣyāmyahaṃ devi devadālīrasāyanam // Āk_1,15.70 // śvetā kṛṣṇā ca pītā ca devadālī tridhā matā / śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ // Āk_1,15.71 // rasāyane ca phaladā lohakarmaṇi pārvati / candrasūryoparāgeṣu pūrṇimāyāṃ surārcite // Āk_1,15.72 // trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi / śubhāhe śubhanakṣatre cāharenmantrapūrvakam // Āk_1,15.73 // oṃ amṛtagaṇarudragaṇāntāya svāhā / aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet / oṃ namo bhagavate rudrāya phaṭ svāhā / sādhakasya śikhābandhanamantraḥ / devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ // Āk_1,15.74 // vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet / pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ // Āk_1,15.75 // madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram / tasya divyā bhavetprajñā rogahṛnmāsasevayā // Āk_1,15.76 // dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam / dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam // Āk_1,15.77 // pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu / ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ // Āk_1,15.78 // pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet / śivāmbunā vā payasā gomūtrairvā pibetsadā // Āk_1,15.79 // pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī / kāmilāplīhapavanaśūlaṃ hanti bhagandarān // Āk_1,15.80 // tadraso gandhakopetaḥ sarvalohaṃ vilāpayet / badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt // Āk_1,15.81 // gandharvalajjāgāndhārīdevadālīrasastathā / lepanaṃ meṣatailena stambhayedagnimujjvalam // Āk_1,15.82 // bījāni devadālyāśca saguḍāni ca mardayet / tena vartiṃ prakurvīta arśoghnī syādgudāṅkure // Āk_1,15.83 // rasena devadālyāśca nayanaṃ tvañjayennaraḥ / paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati // Āk_1,15.84 // ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu / rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet // Āk_1,15.85 // tridinam ṛtukāle tu strīṇāṃ putrapradāyakam / devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet // Āk_1,15.86 // puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet / bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam // Āk_1,15.87 // śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari / dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet // Āk_1,15.88 // punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet / śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet // Āk_1,15.89 // pūrvavajjāyate siddhiḥ śīghrameva varānane / śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet // Āk_1,15.90 // saṃvatsarājjarāṃ hanyājjīvedācandratārakam / oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā / etanmantraṃ japedādau devadālyupayogake // Āk_1,15.91 // <5. śvetārkakalpaḥ; śvetārkamūlakalpaḥ> atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu / śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam // Āk_1,15.92 // śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam / cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha // Āk_1,15.93 // paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret / saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ // Āk_1,15.94 // <śvetārkaparṇakalpaḥ> śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam / ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt // Āk_1,15.95 // caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā / yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam // Āk_1,15.96 // gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt / oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ / <6. hastikarṇīkalpaḥ; hastikarṇīpatrakalpaḥ> athenduvārasaṃyuktatrayodaśyāṃ samāharet // Āk_1,15.97 // hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet / palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet // Āk_1,15.98 // jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ / pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam // Āk_1,15.99 // māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt / sauvīradadhidugdhājyatakrakṣaudrairyathākramam // Āk_1,15.100 // ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati / jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ // Āk_1,15.101 // oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā / ayaṃ grahaṇamantraḥ / amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā / anena mantreṇa pūjayet / oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ / ayaṃ bhakṣaṇamantraḥ / <7. rudantīkalpaḥ> atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam / caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ // Āk_1,15.102 // rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / roditīva janāndṛṣṭvā mriyamāṇāngadākulān // Āk_1,15.103 // caturvidhā ca sā jñeyā pītā raktā sitāsitā / śuklapakṣe śubhadine rudantīṃ tāṃ samāharet // Āk_1,15.104 // samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām / viśuddhadehaḥ seveta biḍālapadamātrakam // Āk_1,15.105 // kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā / jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ // Āk_1,15.106 // paramāyurbhavenmartyo jarāvyādhivivarjitaḥ / tailaṃ katakamūlotthaṃ kuryātpātālayantrake // Āk_1,15.107 // garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā / nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam // Āk_1,15.108 // pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet / tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam // Āk_1,15.109 // etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ / lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi // Āk_1,15.110 // saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam / <8. nirguṇḍīkalpaḥ; nirguṇḍīmūlakalpaḥ> atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam // Āk_1,15.111 // prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā / tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam // Āk_1,15.112 // palamātrājamūtreṇa pibecchuddho 'nuvāsaram / ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ // Āk_1,15.113 // madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake / pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet // Āk_1,15.114 // māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā / seveta varṣaparyantaṃ jīvedācandratārakam // Āk_1,15.115 // athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet / pūrvavajjāyate siddhirjarārogavivarjitaḥ // Āk_1,15.116 // vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ / eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ // Āk_1,15.117 // kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam / āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam // Āk_1,15.118 // nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam / palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ // Āk_1,15.119 // valīpalitanirmukto nirgadaḥ syāttrimāsataḥ / nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet // Āk_1,15.120 // guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam / dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet // Āk_1,15.121 // tena vāntirvirekaḥ syānniryānti krimayaḥ param / apānato dehagatā mukhanāsākṣikarṇataḥ // Āk_1,15.122 // kṣayakuṣṭhādirogāśca naśyanti munivāsarāt / māsatraye jarāṃ hanti jīvedvarṣaśatatrayam // Āk_1,15.123 // pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam / niṣkādipalaparyantaṃ trimāsena jarāṃ jayet // Āk_1,15.124 // aśītiṃ vātajānrogān kuṣṭhānapi galāmayān / āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt // Āk_1,15.125 // sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam / palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ // Āk_1,15.126 // pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca / nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt // Āk_1,15.127 // siddhadehasya pūrveṇa mriyete viṣapāradau / kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt // Āk_1,15.128 // chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam / snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ // Āk_1,15.129 // niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ / sarvavyādhivinirmukto jarāmaraṇavarjitaḥ // Āk_1,15.130 // oṃ namo māyāgaṇapataye kuberāya svāhā / ayaṃ bhakṣaṇamantraḥ / <9. śunakaśālmalīkalpaḥ> atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ / aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ // Āk_1,15.131 // āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim / tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam // Āk_1,15.132 // <9. śunakaśālmalīmūlakalpaḥ> tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ / cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam // Āk_1,15.133 // varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam / <śunakaśālmalīpuṣpakalpaḥ> tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet // Āk_1,15.134 // puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram / māsena divyadehaḥ syājjīved brahmadinatrayam // Āk_1,15.135 // <śunakaśālmalīphalakalpaḥ> tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake / phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam // Āk_1,15.136 // māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ / jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ // Āk_1,15.137 // tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam / <10. pathyākalpaḥ; pathyotpattiḥ> athātaḥ sampravakṣyāmi pathyākalpam anūpamam // Āk_1,15.138 // yena rogā vinaśyanti sidhyanti ca manorathāḥ / pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat // Āk_1,15.139 // tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ / saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ // Āk_1,15.140 // te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ / vindhyadeśe kānyakubje saurāṣṭre himavadgirau // Āk_1,15.141 // gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam / vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā // Āk_1,15.142 // jīvantī tvabhayā jātā deśe deśe yathākramam / uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ // Āk_1,15.143 // harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ / svādvamlatiktakaṭukatuvarāśca yathākramam // Āk_1,15.144 // syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ / alābukarṇī vṛttā ca caturaṅgyalpacarmakā // Āk_1,15.145 // pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt / yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ // Āk_1,15.146 // dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā / ardhakarṣā bhavennīcā pathyā phalamudāhṛtam // Āk_1,15.147 // krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā / sphuṭitā coṣarasthā ca varjanīyā harītakī // Āk_1,15.148 // śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ / gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ // Āk_1,15.149 // gāyatrīśatam āvṛttya pathyāmevaṃ samāharet / śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām // Āk_1,15.150 // seveta dīpanaṃ tena karotyāmavināśanam / kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā // Āk_1,15.151 // saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram / dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ // Āk_1,15.152 // dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca / lolayitvā goghṛtena kāntapātre ca lepayet // Āk_1,15.153 // adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam / prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ // Āk_1,15.154 // śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ / ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham // Āk_1,15.155 // seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi / <11. āmalakīkalpaḥ> atha vakṣyāmi deveśi kalpamāmalakībhavam // Āk_1,15.156 // caitrādau grāhayeddhātryāḥ supakvāni phalāni ca / harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet // Āk_1,15.157 // karṣaṃ jalena vājyena madhunā vā phalaṃ niśi / vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt // Āk_1,15.158 // dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet / valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ // Āk_1,15.159 // kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ / dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet // Āk_1,15.160 // valīpalitanirmukto vatsarādbhavati dhruvam / niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet // Āk_1,15.161 // pūrvavacca phalaṃ devi nātra kāryā vicāraṇā / <12. triphalākalpaḥ> atha bravīmi te devi triphalāyā rasāyanam // Āk_1,15.162 // ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam / caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet // Āk_1,15.163 // pippalyā vā tugākṣīryā saindhavairmadhukena vā / kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā // Āk_1,15.164 // suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ / saṃyuktā triphalā līḍhā jarāmaraṇanāśinī // Āk_1,15.165 // triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ / pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate // Āk_1,15.166 // sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet / paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam // Āk_1,15.167 // cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam / evaṃ yas triphalāsevī jīvedācandratārakam // Āk_1,15.168 // ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam / caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ // Āk_1,15.169 // sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ / annodakena saṃpeṣya kāntapātre lihenniśi // Āk_1,15.170 // sakṣaudraṃ tallihetprātarāyurārogyavardhanam / triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ // Āk_1,15.171 // triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām / sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet // Āk_1,15.172 // viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak / pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye // Āk_1,15.173 // bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ / triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā // Āk_1,15.174 // triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam / palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam // Āk_1,15.175 // varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram / mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ // Āk_1,15.176 // yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet / <13. śuṇṭhīkalpaḥ> atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam // Āk_1,15.177 // śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam / guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca // Āk_1,15.178 // snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam / dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare // Āk_1,15.179 // karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ / ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam // Āk_1,15.180 // buddhyā vācaspatisamaḥ purāṇāgamaśāstravit / mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt // Āk_1,15.181 // <14. pippalīkalpaḥ> atha priye pravakṣyāmi pippalīnāṃ rasāyanam / pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā // Āk_1,15.182 // saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam / tataḥ seveta śuddhāṅgaḥ pañcāṣṭau daśa saptadhā // Āk_1,15.183 // varṣamekaṃ tu madhvājyai rogāstasya na santi ca / valīpalitanirmukto jīvecca śaradaḥ śatam // Āk_1,15.184 // prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ / varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt // Āk_1,15.185 // ekadvitrikrameṇaiva vardhayeddaśavāsaram / hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ // Āk_1,15.186 // gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam / tāvatseveta śuddhāṅgo jarārogavivarjitaḥ // Āk_1,15.187 // ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā / kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ // Āk_1,15.188 // yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam / kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ // Āk_1,15.189 // mehārśograhaṇīśophahidhmavamigalagrahāḥ / rasāyanena pippalyā naśyanti viṣamajvarāḥ // Āk_1,15.190 // jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ / <15. citrakakalpaḥ> atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati // Āk_1,15.191 // citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive / kṛṣṇo rasāyane rakto lohe roge sito bhavet // Āk_1,15.192 // śreṣṭhamadhyakanīyāṃso na hemante samāharet / vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ // Āk_1,15.193 // kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ / pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim // Āk_1,15.194 // prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret / na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet // Āk_1,15.195 // kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati / raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt // Āk_1,15.196 // evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ / kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet // Āk_1,15.197 // saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt / saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ // Āk_1,15.198 // eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet / tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam // Āk_1,15.199 // bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam / dantakeśanakhā yānti patanaṃ ca punarbhavam // Āk_1,15.200 // valīpalitanirmukto jīvecca śaradaḥ śatam / evaṃ ca raktacitrasya yojanā ca phalaṃ tathā // Āk_1,15.201 // <16. bhallātakīkalpaḥ> atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati / pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret // Āk_1,15.202 // gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ / madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet // Āk_1,15.203 // ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim / phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye // Āk_1,15.204 // sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ / <17. bhūmikadambakalpaḥ> atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati // Āk_1,15.205 // trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ / śuklapakṣe ca puṣyārke vidhivattaṃ samāharet // Āk_1,15.206 // samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ / taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye // Āk_1,15.207 // tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ / naśyanti valayastasya ṣaṇmāsātpalitāni ca // Āk_1,15.208 // saṃvatsaraprayogeṇa jīvedvarṣaśatatrayam / <18. punarnavākalpaḥ> divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati // Āk_1,15.209 // punarnavākhyā dvividhā lohitā dhavalā tathā / rase rasāyane śvetā roge raktā praśasyate // Āk_1,15.210 // puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ / chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam // Āk_1,15.211 // palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi / yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam // Āk_1,15.212 // gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye / cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam // Āk_1,15.213 // goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet / palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ // Āk_1,15.214 // saṃvatsaraprayogeṇa valīpalitavarjitaḥ / tatsevakasya naśyanti viṣāṇi vividhāni ca // Āk_1,15.215 // tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ / naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ // Āk_1,15.216 // puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām / khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām // Āk_1,15.217 // pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ / ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet // Āk_1,15.218 // <19. bhṛṅgarājakalpaḥ> atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari / samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet // Āk_1,15.219 // chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam / prātaḥ pibecchuddhadeho māsādrogānvyapohati // Āk_1,15.220 // tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam / ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam // Āk_1,15.221 // yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam / upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam // Āk_1,15.222 // bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet / etaccūrṇasya sadṛśāṃścitrādyānparikalpayet // Āk_1,15.223 // citraviśvakaṇābilvapathyādhātrīviḍaṅgakam / marīcaṃ vyādhighātaṃ ca cakramardasya bījakam // Āk_1,15.224 // lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ / ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet // Āk_1,15.225 // saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye / karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye // Āk_1,15.226 // ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ / pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati // Āk_1,15.227 // oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā / ayaṃ grahaṇamantraḥ / oṃ namo rudrāya amṛtātmane svāhā / ayam āloḍanamantraḥ / oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā / ayaṃ bhakṣaṇamantraḥ / <20. kumārīkalpaḥ> atha vakṣyāmyahaṃ devi kumārīkalpamuttamam / nadītīre'thavā grāme nagare'bdhitaṭe'thavā // Āk_1,15.228 // mṛdukarṇakapatrāṇi pītānyahisamāni ca / pravālasamapuṣpāṇi sakledahastīni ca // Āk_1,15.229 // yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate / śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet // Āk_1,15.230 // arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm / śuddhakoṣṭhaḥ prage khādeccaturaṅgulamātrataḥ // Āk_1,15.231 // evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ / atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā // Āk_1,15.232 // svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān / snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā // Āk_1,15.233 // haratyakhilarogāṃśca rājayakṣmādikānpriye / kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ // Āk_1,15.234 // snigdhakeśaśca matimān bālādityasamaprabhaḥ / daśanāgabalopetaḥ samīrasadṛśo gatau // Āk_1,15.235 // valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet / evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ // Āk_1,15.236 // yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ / mahoragairavadhyaśca triṃśannāgabalānvitaḥ // Āk_1,15.237 // mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ / vidyādharo bhavenmartyo nātra kāryā vicāraṇā // Āk_1,15.238 // kumāryā dalamādāya hastarkṣe sādhake'hani / prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā // Āk_1,15.239 // tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām / māsaṃ seveta niyamātsarvarogaiḥ pramucyate // Āk_1,15.240 // ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ / tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam // Āk_1,15.241 // svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ / māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ // Āk_1,15.242 // divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet / ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari // Āk_1,15.243 // evaṃ varṣopayogena jīveddviśatavatsaram / tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān // Āk_1,15.244 // valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ / <21. nīlīkalpaḥ> atha devi pravakṣyāmi mahānīlīrasāyanam // Āk_1,15.245 // puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ / mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye // Āk_1,15.246 // paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet / sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet // Āk_1,15.247 // dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye / śuddhakoṣṭho lihetprātarbiḍālapadamātrakam // Āk_1,15.248 // ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ / mahānīlīṃ ca kṛṣṇābhraṃ musalīmamṛtālatām // Āk_1,15.249 // samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet / evaṃ varṣopayogena jīrṇo'pi taruṇāyate // Āk_1,15.250 // balavānmatimāndhīro jīvedvarṣaśatadvayam / abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm // Āk_1,15.251 // etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake / madhunā sahitaṃ saptarātryante ca samuddharet // Āk_1,15.252 // karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet / <22. musalīkalpaḥ> atha bravīmi deveśi musalīkalpamuttamam // Āk_1,15.253 // svarṇapuṣpī ca kharjūrapatravat patraśobhitā / antaḥ śvetā ca nārācamūlā sā musalī smṛtā // Āk_1,15.254 // tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet / karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet // Āk_1,15.255 // jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye / ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān // Āk_1,15.256 // payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ / varṣād yauvanam āpnoti śatastrīgamane paṭuḥ // Āk_1,15.257 // <23. indravallīkalpaḥ> athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati / mayoditā surendrasya daityānāṃ vijayāya ca // Āk_1,15.258 // tadā prabhṛti lokeṣu khyātā sā cendravallikā / tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam // Āk_1,15.259 // samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet / taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam // Āk_1,15.260 // vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam / ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet // Āk_1,15.261 // karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā / ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam // Āk_1,15.262 // bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet / <24. jyotirdrumakalpaḥ> atha jyotirdrumasyāpi pañcāṅgānyāharet priye // Āk_1,15.263 // triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike / bhakṣayedroganirmuktastejasvī dehasiddhibhāk // Āk_1,15.264 // <25. aśvagandhākalpaḥ> athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam / cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ // Āk_1,15.265 // saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ / <26. jyotiṣmatīkalpaḥ> atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati // Āk_1,15.266 // divyā jyotiṣmatī vallī taptakāñcanasannibhā / bahupratānā svarṇābhā phalabījā śubhapradā // Āk_1,15.267 // āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare / kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet // Āk_1,15.268 // raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca / raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ // Āk_1,15.269 // tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ / abhīṣṭadevatāmantraistārāmantreṇa vārcayet // Āk_1,15.270 // abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye / pakvabījāni gṛhṇīyādātape śoṣayettataḥ // Āk_1,15.271 // tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ / tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ // Āk_1,15.272 // pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ / tasminkarpūratakkolatvagjātīphalameva ca // Āk_1,15.273 // etāni samabhāgāni cūrṇayitvā ca kovidaḥ / tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam // Āk_1,15.274 // ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet / triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet // Āk_1,15.275 // daśāhamathavā triṃśatṣaṣṭirvā navatistathā / adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet // Āk_1,15.276 // śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ / sūryodaye pibeddhīro binduvṛddhyā kramātpriye // Āk_1,15.277 // palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate / mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati // Āk_1,15.278 // rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ / gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase // Āk_1,15.279 // kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ / ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam // Āk_1,15.280 // evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram / māsātsūryasamaḥ sākṣāttejasā mantraśāstravit // Āk_1,15.281 // sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ / madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam // Āk_1,15.282 // vainateyasamā dṛṣṭirdivā paśyati tārakāḥ / annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim // Āk_1,15.283 // aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet / phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi // Āk_1,15.284 // gandharvoragarakṣobhiḥ sevyate tailasevakaḥ / mahāpātakakartāro devatāpitṛnindakāḥ // Āk_1,15.285 // samayācārarahitās ta ete muktakilbiṣāḥ / amuṣya sevayā muktāḥ prayānti paramāṃ gatim // Āk_1,15.286 // phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate / devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ // Āk_1,15.287 // amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā / tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam // Āk_1,15.288 // tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet / caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam // Āk_1,15.289 // adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī / daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ // Āk_1,15.290 // tanmūtramalagharmāmbūdvartanais tāmralepanam / kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet // Āk_1,15.291 // atha pañcamamāse tu sadehaḥ khecaro bhavet / sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam // Āk_1,15.292 // mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā / vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ // Āk_1,15.293 // atha saptamamāsasya phalaṃ kalyāṇi vakṣyate / jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ // Āk_1,15.294 // viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ / vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ // Āk_1,15.295 // aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale / matpriyo divyakarmā ca sarvajño muktimāpnuyāt // Āk_1,15.296 // phalaṃ navamamāsasya śṛṇu kātyāyani priye / dvitīyacintāmaṇivad vīro'sau kāmarūpavān // Āk_1,15.297 // brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ / manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ // Āk_1,15.298 // etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam / puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye // Āk_1,15.299 // etasya sadṛśaṃ nāsti devānāmapi durlabham / bahunātra kimuktena tvatpriyārthaṃ mayoditam // Āk_1,15.300 // rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ / ajñānopahatāḥ kecit kecin nāstīti śaṅkayā // Āk_1,15.301 // antarāyeṇa kecic ca tadalābhena kecana / tatkalpājñānataḥ kecitkecid guruvivarjitāḥ // Āk_1,15.302 // kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ / yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā // Āk_1,15.303 // tatraiva sarvatīrthāni siddhayo vividhā api / jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam // Āk_1,15.304 // <27. guggulukalpaḥ> atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā / caturvidho gugguluḥ syātkumudaḥ padmakastathā // Āk_1,15.305 // mahiṣākṣaṃ ca hemākhyas tattadvarṇasamujjvalaḥ / hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam // Āk_1,15.306 // kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet / ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat // Āk_1,15.307 // pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak / samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram // Āk_1,15.308 // śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam / lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet // Āk_1,15.309 // evaṃ varṣaprayogeṇa śītavātavraṇāstathā / piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ // Āk_1,15.310 // dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ / yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet // Āk_1,15.311 // yasya yasya ca rogasya yadyadbheṣajamīritam / taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet // Āk_1,15.312 // <28. vijayākalpaḥ; vijayotpattiḥ> śrībhairavī / devadeva jagannātha surāsuranamaskṛta / pañcakṛtyapradhāneśa namastubhyaṃ parātpara // Āk_1,15.313 // sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā / āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam // Āk_1,15.314 // sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim / asmatsāyujyadaṃ brūhi prītyā mama rasāyanam // Āk_1,15.315 // tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ / śrībhairavaḥ / devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ // Āk_1,15.316 // siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ / bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ // Āk_1,15.317 // śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā / āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye // Āk_1,15.318 // agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ / asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā // Āk_1,15.319 // atīva mathanāttatra devyāgneyo mamāṃśakaḥ / jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam // Āk_1,15.320 // tena vyākulitā mlānā gatavegāḥ surāsurāḥ / kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam // Āk_1,15.321 // tato devā ditisutā mamanthurhṛṣṭamānasāḥ / tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam // Āk_1,15.322 // tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam / tadā tadā mahāviṣṇurmama hastāmbuje'rpayat // Āk_1,15.323 // trivāraṃ bindavo dattāḥ parasmai paramātmane / parāśaktiyuje paścāttubhyaṃ datte mayā priye // Āk_1,15.324 // pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca / svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam // Āk_1,15.325 // sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā / patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ // Āk_1,15.326 // tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan / matkarāṃbujanītena pīyūṣeṇa vivardhitam // Āk_1,15.327 // tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu / tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā // Āk_1,15.328 // kadācidbhairavo dṛṣṭvā hṛṣṭastāṃ prārthayanmayā / dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat // Āk_1,15.329 // tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te / ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām // Āk_1,15.330 // śrībhairavī / kiṃnāmnī sā kathaṃvīryā sevanīyā kathaṃ prabho / kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā // Āk_1,15.331 // kathaṃ vā siddhidā sā syātkramānme brūhi vallabha / śrībhairavaḥ / atha tasyāścaturvarṇā yugadharmāśritāḥ priye // Āk_1,15.332 // śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā / dvāpare pītavarṇā ca nīlavarṇā kalau yuge // Āk_1,15.333 // ekaparṇā triparṇā ca pañcaparṇā municchadā / daśaparṇā rudraparṇā trayodaśadalānvitā // Āk_1,15.334 // navaparṇeti vijñeyā bhedā hyete sureśvari / strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ // Āk_1,15.335 // saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca / yogavāhā tiktarasā sā kaṭuś cūgragandhinī // Āk_1,15.336 // śivamūlī ca vijayā bhaṅgī gañjā vimardinī / divyā siddhā siddhidā ca siddhamūlī manonmanī // Āk_1,15.337 // madhudravā cidāhlādā paśupāśavināśinī / kālaghnī sarvarogaghnī nāmānyetāni pārvati // Āk_1,15.338 // śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate / trilokān ariṣaḍvargān vijayākhyā jayediti // Āk_1,15.339 // tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā / gañjeti mādayatyeṣā madirāsthānakāriṇī // Āk_1,15.340 // sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī / krīḍāmodadyutimadakāntidatvācca divyakā // Āk_1,15.341 // svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā / siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā // Āk_1,15.342 // manaścintitakāryāṇāṃ sādhanācca manonmanā / saṃvidānandadatvācca cidāhlādeti kīrtitā // Āk_1,15.343 // brahmarandhrasthitasudhādrāvaṇācca madhudravā / jantūnāṃ pāśanāśatvātpaśupāśavināśinī // Āk_1,15.344 // mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā / vardhanakramamācakṣe śṛṇu lokaśivaṃkari // Āk_1,15.345 // śilāloṣṭādito varjyā vālukāśarkarāditaḥ / bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā // Āk_1,15.346 // bhujaṅgamāṃsasahitā tatra bījāni vāpayet / ahivaktreṣu satvañci snigdhāni ca gurūṇi ca // Āk_1,15.347 // puṣyārke siddhayoge vā śravaṇe śuklapakṣake / snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ // Āk_1,15.348 // udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām / sakṣīrāṅkolatailena jalena pariṣecayet // Āk_1,15.349 // aṅkure ca samutpanne siñcetsaghṛtavāriṇā / parṇe kīṭe samutpanne sāmudraṃ vāri secayet // Āk_1,15.350 // tato'syāṃ vitatāyāṃ ca śiraśchittvā ca randhrayet / tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt // Āk_1,15.351 // nirodhayettanmukhāni kauśikena prayatnataḥ / puṣpite phalite madyamāṃsāmbu ca niṣecayet // Āk_1,15.352 // ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet / asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet // Āk_1,15.353 // śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ / ādau vā paramaṃ mantraṃ paścāt sevanamantrakam // Āk_1,15.354 // oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā / ayaṃ sthāpanamantraḥ / oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā / ayaṃ sevanamantraḥ / phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ / snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ // Āk_1,15.355 // arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca / madyamāṃsopahāreṇa raktapītasitāsitaiḥ // Āk_1,15.356 // tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate / oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā / ayaṃ tantubandhanamantraḥ / sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam // Āk_1,15.357 // evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm / dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām // Āk_1,15.358 // sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām / dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ // Āk_1,15.359 // tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm / tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam // Āk_1,15.360 // snigdhāni ca sabījāni saparṇāni samāharet / oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā / ayaṃ lāvanamantraḥ / mandātape śuddhadeśe śoṣayetsaptavāsaram // Āk_1,15.361 // nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet / sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet // Āk_1,15.362 // tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ / yāvatsupākatāṃ yāti tajjñastāvadvipācayet // Āk_1,15.363 // guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ / sthālyau pṛthakpṛthak devi saptadhā saptadhā priye // Āk_1,15.364 // muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam / sugandhikā kramājjñeyā caikaikapalamānataḥ // Āk_1,15.365 // yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ / sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet // Āk_1,15.366 // kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak / muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet // Āk_1,15.367 // lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam / nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet // Āk_1,15.368 // pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet / sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam // Āk_1,15.369 // hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ / ayam agnipākamantraḥ / māsāduddhṛtya vidhivad grasedāmalakopamam / nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ // Āk_1,15.370 // gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret / dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt // Āk_1,15.371 // evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ / bhūcarīsiddhim āpnoti jīvettriśatavatsaram // Āk_1,15.372 // vārāhī triphalā citramaśvagandhā krameṇa ca / evaṃ dvitricaturbhāgam aśvagandhādi yojayet // Āk_1,15.373 // etatsamā ca vijayā madhunā lolayetsukham / ātape pakṣaparyantaṃ sthāpayet pratitāpayet // Āk_1,15.374 // dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ / sādhako jāyate varṣājjarāmaraṇavarjitaḥ // Āk_1,15.375 // japanmantram imaṃ bhaktyā dehasiddhyai sureśvari / hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ / iti sūryapākamantraḥ / palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam // Āk_1,15.376 // palamelābhadracūrṇaṃ citramūlaṃ palārdhakam / śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā // Āk_1,15.377 // svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam / sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ // Āk_1,15.378 // śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā / vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye // Āk_1,15.379 // asya mantraṃ punarvacmi sarvasiddhipradāyakam / hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ / iti candrapākamantraḥ / evaṃvidhasya kalpasya trividhaṃ mantramīritam // Āk_1,15.380 // ekaikamantramayutaṃ puraścaraṇamācaret / vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate // Āk_1,15.381 // phālgunādau prakurvīta ravipākaṃ sureśvari / kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ // Āk_1,15.382 // muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī / brāhmī kumāryā yuktā cedam apasmāravināśinī // Āk_1,15.383 // jayā varāvyoṣayutā kṣayasya kṣayakāriṇī / jayā kārpāsamatsyākṣīpatrayuktā ca pittanut // Āk_1,15.384 // snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt / vacādūrvārajoyuktā jñānavṛddhipradāyinī // Āk_1,15.385 // yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī / śālmalīpicchasaṃyuktā sasitā vīryavardhinī // Āk_1,15.386 // pāṭhātiktātrikaṭukairyuktā kaphagadāpahā / śuklaguñjāyutā nḥṇāṃ mahāviṣavināśinī // Āk_1,15.387 // vyāghātacūrṇasahitā kuṣṭharogavināśinī / āraṇyamaricairaṇḍayuktā vātavināśinī // Āk_1,15.388 // ete dvādaśayogāśca māseṣu dvādaśeṣu ca / mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ // Āk_1,15.389 // sādhako'nena yogena jarāmaraṇavarjitaḥ / bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane // Āk_1,15.390 // rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca / jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet // Āk_1,15.391 // bhūdhare saṃpuṭe yantre puṭayeccūrṇayettataḥ / etaccaturguṇajayā śarkarāghṛtasaṃyutā // Āk_1,15.392 // sevyā niṣkapramāṇena prātaḥ sāyantane'thavā / mahāvaṭukamantraṃ ca japellakṣāvadhi priye // Āk_1,15.393 // ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ / varṣānmanojavagatir nāgāyutabalo bhavet // Āk_1,15.394 // vajrakāyaśca siddho'sau jīvedācandratārakam / vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā // Āk_1,15.395 // tripakṣātsevitajayā sarvalokavaśaṃkarī / apāmārgarajoyuktā jayā ghṛtasamanvitā // Āk_1,15.396 // mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet / varā sitajayā citrastrivṛtā trikaṭurvṛṣā // Āk_1,15.397 // dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam / karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ // Āk_1,15.398 // madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet / karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet // Āk_1,15.399 // syādvarṣāddevasadṛśo jīveddevadinatrayam / aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam // Āk_1,15.400 // lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ / gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā // Āk_1,15.401 // brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā / dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā // Āk_1,15.402 // bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca / rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca // Āk_1,15.403 // tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam / madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet // Āk_1,15.404 // saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam / niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ // Āk_1,15.405 // maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk / ardhavarṣādbhairavaḥ syājjīvedācandratārakam // Āk_1,15.406 // trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā / madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī // Āk_1,15.407 // madhuraprāyabhojī cetsakāsaśvāsarogajit / haridrayā ca sahitā sarvamehavināśinī // Āk_1,15.408 // maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā / drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā // Āk_1,15.409 // sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ / nārikelodakairyuktā karpūrasurabhīkṛtā // Āk_1,15.410 // sarvasvāduyutā siddhā pittaghnī vīryavardhanī / svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet // Āk_1,15.411 // tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet / elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ // Āk_1,15.412 // śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam / samāmbupayasi kṣiptvā jayābījaṃ savastrakam // Āk_1,15.413 // avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye / tad dadhīkṛtya vidhivanmanthayettata uddharet // Āk_1,15.414 // navanītaṃ kṣipettatra karpūrailā sitā madhu / puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam // Āk_1,15.415 // śatadhā stanyadhautaṃ tacchatadhautamitīritam / nāgakesarakacchūralavaṅgailāgaruṃ tathā // Āk_1,15.416 // karpūracandanamṛganābhitakkolakuṅkumam / etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet // Āk_1,15.417 // niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ / supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet // Āk_1,15.418 // prasekamukhavairasyamalapūtiharī śuciḥ / saugandhyavaiśadyakarī cittaharṣapradāyinī // Āk_1,15.419 // gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet / jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām // Āk_1,15.420 // kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam / siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ // Āk_1,15.421 // ajamodayutā vāpi niśārajoyutāthavā / tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī // Āk_1,15.422 // jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā / kaṇḍūpraśamanī jñeyā vijayā śilayā yutā // Āk_1,15.423 // tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite / sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā // Āk_1,15.424 // sākṣātparyāyamadano'nekayoṣitsukhapradaḥ / pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ // Āk_1,15.425 // tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān / yavānī jīrakayugamajamodā samāṃśinaḥ // Āk_1,15.426 // etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ / sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām // Āk_1,15.427 // śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām / kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ // Āk_1,15.428 // hṛdrogaplīhajaṭharabhagandaranikṛntanīm / sacitrakā vahnikarī savarā śūlabhañjinī // Āk_1,15.429 // savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā / śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ // Āk_1,15.430 // nasyenāpasmṛtiharā bhūtapretādibhañjanī / jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam // Āk_1,15.431 // vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param / madhunājyena vā dhātryā mustayā svarasena vā // Āk_1,15.432 // upayuktā jayā rātrau dṛkprasādakarī nṛṇām / yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet // Āk_1,15.433 // guḍo 'bhayā ca vijayā durnāmakulabhañjanī / jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt // Āk_1,15.434 // tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi / jihvāpūtimalān hanyād yathārthā syādrasajñatā // Āk_1,15.435 // nālikerabhavakṣīre pacenmṛdvagninā jayām / trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet // Āk_1,15.436 // śuṇṭhī harītakī tulye tatsamā ca jayā tathā / sarvatulyā sitā yojyā yogas trailokyamohanam // Āk_1,15.437 // tryūṣaṇaṃ madhukaṃ cavyaṃ cāturjātaṃ phalaṃ varā / gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet // Āk_1,15.438 // priyālamajjā taistulyā caitatsarvasamā jayā / triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive // Āk_1,15.439 // āloḍya modakānkuryātkāmī kandarpamodakān / sarvarogopaśamanāṃstridoṣaghnānbalapradān // Āk_1,15.440 // vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram / bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī // Āk_1,15.441 // sadaivamupayuñjāno jarāmaraṇavarjitaḥ / marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam // Āk_1,15.442 // etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ / dviguṇena guḍenaiva modakānparikalpayet // Āk_1,15.443 // karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ / balapuṣṭiyuto varṣādvalīpalitavarjitaḥ // Āk_1,15.444 // caṇakairmāṣakairmudgair āḍhakairvā tilaistathā / niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ // Āk_1,15.445 // satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ / saṃyojya vijayāṃ kuryānmodakān karṣamātrakān // Āk_1,15.446 // ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ / sarvarogaharān vṛṣyān buddhīndriyabalapradān // Āk_1,15.447 // takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram / elālavaṅgamadhukaṃ pippalī maricaṃ tathā // Āk_1,15.448 // sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā / pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham // Āk_1,15.449 // dvādaśābdopayogena valīpalitahā bhavet / varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam // Āk_1,15.450 // etaiḥ samā siddhamūlī sarvatulyā ca śarkarā / madhunā lolitā līḍhā dīpanī dehasiddhidā // Āk_1,15.451 // śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ / jayā samā samasitā vṛṣyāyuṣyabalapradā // Āk_1,15.452 // āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā / kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā // Āk_1,15.453 // madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā / balapuṣṭikarā siddhā rasāyanamidaṃ param // Āk_1,15.454 // nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā / kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt // Āk_1,15.455 // vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ / kāntapātre pratirasaiḥ saptadhā saptadhātape // Āk_1,15.456 // kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām / madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī // Āk_1,15.457 // pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ / madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam // Āk_1,15.458 // atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam / anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām // Āk_1,15.459 // madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet / ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet // Āk_1,15.460 // pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam / kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam // Āk_1,15.461 // madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam / bālārkābhaśca matimān pikālāpo balānvitaḥ // Āk_1,15.462 // śatayojanaparyantaṃ dinenaikena gacchati / muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam // Āk_1,15.463 // karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt / dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam // Āk_1,15.464 // gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam / bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān // Āk_1,15.465 // patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet / chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ // Āk_1,15.466 // madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt / jayābījāni ca tilānbharjayetsaguḍānpriye // Āk_1,15.467 // vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān / manaḥsaṃmohanakarān kāntāsaṅgamasādhakān // Āk_1,15.468 // pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet / bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ // Āk_1,15.469 // saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ / taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ // Āk_1,15.470 // surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet / bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā // Āk_1,15.471 // pācayennālikerasthaṃ samajjaṃ tatsamāharet / madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam // Āk_1,15.472 // mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ / gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet // Āk_1,15.473 // ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale / vārāhīmarkaṭībījakarpūrailālavaṅgakam // Āk_1,15.474 // trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ / ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ // Āk_1,15.475 // vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ / kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu // Āk_1,15.476 // rasenottamakanyāyāḥ kāṃsyapātre pralepayet / tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet // Āk_1,15.477 // snehāntarayujā tena nasyakarma samācaret / jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet // Āk_1,15.478 // yasya yasya ca rogasya vihitaṃ yadyadauṣadham / tena tena yutā siddhā tattadrogaharā bhavet // Āk_1,15.479 // guṇā mayā ca kathyante tān śṛṇuṣva maheśvari / jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā // Āk_1,15.480 // vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ / snānadhyānārcanaparo madhurāsvādalolupaḥ // Āk_1,15.481 // mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ / yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ // Āk_1,15.482 // sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ / kavitākhyānavijñānopanyāsaikaparāyaṇaḥ // Āk_1,15.483 // vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare / anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ // Āk_1,15.484 // etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati / jāyante hi vikārāśca śṛṇu tānparameśvari // Āk_1,15.485 // āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ / prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ // Āk_1,15.486 // dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ / tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ // Āk_1,15.487 // caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ / pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt // Āk_1,15.488 // ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam / saptame karasādaśca dehe ca rucirāyate // Āk_1,15.489 // mahormaya ivollāsā jāyante ca punaḥ punaḥ / aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam // Āk_1,15.490 // navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ / udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam // Āk_1,15.491 // anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca / duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye // Āk_1,15.492 // anye vikārā bahavaḥ santi teṣāṃ cikitsanam / vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ // Āk_1,15.493 // candanośīrakarpūrahimāmbuparilepanam / sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ // Āk_1,15.494 // mallikājāticāmpeyakamalotpaladhāriṇā / mṛṇālavalayodbhāsiśayyā ca kadalīdalam // Āk_1,15.495 // karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam / carvayet saha tāmbūlaṃ tālavṛntena vījanam // Āk_1,15.496 // sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet / kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam // Āk_1,15.497 // pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ / śayīta śarkarākṣīraghṛtamāṃsarasādikam // Āk_1,15.498 // pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu / kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat // Āk_1,15.499 // <29. kañcukīkalpaḥ> atha vakṣyāmi deveśi kañcukīkalpamuttamam / saptāṣṭacchadasaṃyuktā mūlakopamakandukā // Āk_1,15.500 // kṣīrānvitā meṣaśabdājjāyante pallavānyapi / sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye // Āk_1,15.501 // āṣāḍhe kārttike māse caityadeśe prarohati / piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam // Āk_1,15.502 // kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet / jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām // Āk_1,15.503 // stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam / evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet // Āk_1,15.504 // tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ / tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā // Āk_1,15.505 // tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi / jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ // Āk_1,15.506 // cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam / karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet // Āk_1,15.507 // nakhakeśāsthidantasthān rogānpānena nāśayet / kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam // Āk_1,15.508 // cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet / sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi // Āk_1,15.509 // mahāgajabalopeto dviraṣṭavayasojjvalaḥ / jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ // Āk_1,15.510 // <30. kukkuṭīkalpaḥ> atha vakṣyāmi te devi kukkuṭīkalpamuttamam / surāsurair mathyamānādabdheramṛtabindavaḥ // Āk_1,15.511 // patitāstebhya utpannā kukkuṭī nirjaratvadā / pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ // Āk_1,15.512 // kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ / lakṣitā kukkuṭī jñeyā mahārogaharā parā // Āk_1,15.513 // viśeṣādvātarogāṃśca gudakīlaviṣāṇi ca / ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet // Āk_1,15.514 // guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet / jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ // Āk_1,15.515 // yathābalaṃ pratidinaṃ vardhayenmaṇḍalāvadhi / jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet // Āk_1,15.516 // sthirakeśadvijanakho valīpalitavarjitaḥ / jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ // Āk_1,15.517 // śuklapratipadārabhya caikaikaṃ ghṛtavarjitam / kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam // Āk_1,15.518 // tathaivāsitapakṣādi nūnaṃ kuryāddināddinam / bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet // Āk_1,15.519 // darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ / trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam // Āk_1,15.520 // kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam / jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate // Āk_1,15.521 // nānāvidhagadānhanti jīvedvarṣaśatadvayam / <31. somalatākalpaḥ> atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari // Āk_1,15.522 // somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam / pratipede ca tannāmnā khyātā somalatā bhuvi // Āk_1,15.523 // caturviṃśatidhā proktā sthānanāmādibhedataḥ / pūrvapratipadārabhya pūrṇāntaṃ prativāsaram // Āk_1,15.524 // ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake / patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate // Āk_1,15.525 // pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet / nānāvidhadalopetāś chadapañcadaśātmikāḥ // Āk_1,15.526 // kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ / tuṣārādrāvarbude ca sahye devagirau tathā // Āk_1,15.527 // śrīparvate ca malaye mahendre pāriyātrake / vindhye devasahe'drau ca devasūtahṛde tathā // Āk_1,15.528 // vitastottaratīre'sti prabhāsākhyo mahīdharaḥ / sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca // Āk_1,15.529 // tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān / divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam // Āk_1,15.530 // auṣṇik traiṣṭubhagāyatro jāgatas tryaiṣṭubhas tathā / anyāśca pañca santyatra mṛgāṅkābhāsavallikāḥ // Āk_1,15.531 // bhāgyahīnā na paśyanti devāgnidvijanindakāḥ / sarvasomalatānāṃ ca vidhireka upāsane // Āk_1,15.532 // candramāḥ svarṇasacchāyo viśado rajataprabhaḥ / tau raṃbhākṛtikandau tu candramāstu jalecaraḥ // Āk_1,15.533 // laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ / śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā // Āk_1,15.534 // lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam / aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ // Āk_1,15.535 // dūrvāsomau jāgrataśca kanyābhāsaśca śākvaraḥ / karavīrastālavṛntaḥ pratānaśca gavīnasaḥ // Āk_1,15.536 // pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ / ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā // Āk_1,15.537 // aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate / etadrasāyanajñaiśca prītairmantraviduttamaiḥ // Āk_1,15.538 // bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān / kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare // Āk_1,15.539 // pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn / yoginīśca kumārīśca bālakān siddhasantatim // Āk_1,15.540 // gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet / bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ // Āk_1,15.541 // kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt / hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet // Āk_1,15.542 // sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet / divā suhṛdbhir viharedvāgyataśca vaśī bhavet // Āk_1,15.543 // dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ / upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ // Āk_1,15.544 // prasupyād darbhaśayane kṛṣṇājinatirohite / pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet // Āk_1,15.545 // prabhāte ca samutthāya kṛtaprāgetanakramaḥ / vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam // Āk_1,15.546 // pittāvasānaṃ sakṛmi vamanaṃ bhavati priye / śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ // Āk_1,15.547 // vireko jāyate tasya tṛtīyadivase mahān / tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ // Āk_1,15.548 // snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ / darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ // Āk_1,15.549 // tataścaturthe divase śvayathustasya jāyate / aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine // Āk_1,15.550 // goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ / adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet // Āk_1,15.551 // sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ / yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ // Āk_1,15.552 // ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ / saptame divase dehastvagasthisnāyuśeṣitaḥ // Āk_1,15.553 // māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ / sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham // Āk_1,15.554 // śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet / kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ // Āk_1,15.555 // aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api / patanti sadyojātasya dehavajjāyate vapuḥ // Āk_1,15.556 // kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret / snāyātsomalatākalpaṃ kvathitena jalena ca // Āk_1,15.557 // tatastu navame tvakca sthiratāṃ pratiyāti ca / tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam // Āk_1,15.558 // abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam / dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi // Āk_1,15.559 // sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ / sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ // Āk_1,15.560 // pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam / bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ // Āk_1,15.561 // tvagasya jāyate snigdhā nīlotpalasamadyutiḥ / sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā // Āk_1,15.562 // māsād anantaraṃ kuryāttilośīrakacandanaiḥ / piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā // Āk_1,15.563 // rohanti cikurāstasya bhramarāñjanasannibhāḥ / māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ // Āk_1,15.564 // punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam / kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam // Āk_1,15.565 // kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam / karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet // Āk_1,15.566 // ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca / candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ // Āk_1,15.567 // yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ / ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ // Āk_1,15.568 // divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ / madhye madhye ca seveta tathaiva daśavāsaram // Āk_1,15.569 // soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet / ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut // Āk_1,15.570 // tato dvāviṃśatidine dehasiddhiḥ prajāyate / bahirnirgatya ca tadā pūjayedbhairavaṃ purā // Āk_1,15.571 // gurvagnidvijasiddhānāṃ cetāṃsi parimodayan / sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ // Āk_1,15.572 // varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat / balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ // Āk_1,15.573 // viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi / brahmalokādilokeṣu vicaret svecchayā sadā // Āk_1,15.574 // kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ / sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān // Āk_1,15.575 // vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ / hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet // Āk_1,15.576 // kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi / raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā // Āk_1,15.577 // somavallīrasaṃ tadvanmelayitvā pibettataḥ / kuṭīpraveśaḥ pathyaṃ ca pūrvavatsamudāhṛtam // Āk_1,15.578 // aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet / <32. guḍūcīkalpaḥ> athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi // Āk_1,15.579 // sākṣātsudhāmṛtalatā vyādhijanmajarāpahā / amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam // Āk_1,15.580 // cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi / sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam // Āk_1,15.581 // atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā / dviguṇā ca tavakṣīrī cātmaguptāśvagandhikā // Āk_1,15.582 // punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye / mṛdvīkāṣṭapalā yaṣṭī tataḥ pañcapalā tathā // Āk_1,15.583 // ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet / pakṣamekaṃ dhānyarāśau nidhāya prativāsaram // Āk_1,15.584 // palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ / ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam // Āk_1,15.585 // amṛtāyāḥ śatapalaṃ cūrṇaṃ ṣaṣṭipalaṃ madhu / catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam // Āk_1,15.586 // pratyahaṃ palamātrāśī māsātsarvagadānharet / divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ // Āk_1,15.587 // <33. tuvarakakalpaḥ> atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca / vṛkṣāḥ paścimavārīśataṭe tiṣṭhanti saṃtatam // Āk_1,15.588 // taraṅgānilasaṃkṣubdhaśīkārārdritapallavāḥ / varṣartau ca supakvāni tatphalāni samāharet // Āk_1,15.589 // śoṣayitvātha saṃcūrṇya tilavattailamāharet / athavairaṇḍavattailaṃ prayatnena samāharet // Āk_1,15.590 // punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet / tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ // Āk_1,15.591 // caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye / śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ // Āk_1,15.592 // mantreṇānena seveta sarvo doṣo vinaśyati / evaṃ pañcadinaṃ sevyamahitāni ca varjayet // Āk_1,15.593 // māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ / tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi // Āk_1,15.594 // valīpalitahīnaśca jīvedvarṣaśatadvayam / tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ // Āk_1,15.595 // valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān / jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ // Āk_1,15.596 // <34. somarājīkalpaḥ> atha vakṣyāmyahaṃ devi somarājīrasāyanam / saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ // Āk_1,15.597 // cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye / tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage // Āk_1,15.598 // māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt / <35. vṛddhadārukakalpaḥ> atha bravīmi deveśi vṛddhadārukakalpakam // Āk_1,15.599 // nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ / patrairyutāpi saphalā raktapuṣpā pratānikā // Āk_1,15.600 // tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā / tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam // Āk_1,15.601 // dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam / anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam // Āk_1,15.602 // vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ / evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ // Āk_1,15.603 // jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ / vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam // Āk_1,15.604 // vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ / āloḍya bhakṣayetkarṣaṃ sa jīveccharadāṃ śatam // Āk_1,15.605 // turaṃgamasamo vege bale dantābalopamaḥ / kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ // Āk_1,15.606 // śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ / samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet // Āk_1,15.607 // saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet / vṛddhadārukamūlaṃ ca varīsvarasapeṣitam // Āk_1,15.608 // karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam / vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam // Āk_1,15.609 // ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam / lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam // Āk_1,15.610 // yovasāpastadhā jīvennīrujaḥ sa mahānbhavet / godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam // Āk_1,15.611 // pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam / tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt // Āk_1,15.612 // punarnavā varī śuṇṭhī māgadhī rajanīdvayam / etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam // Āk_1,15.613 // palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret / māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet // Āk_1,15.614 // dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam / etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet // Āk_1,15.615 // kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati / tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam // Āk_1,15.616 // pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam / māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam // Āk_1,15.617 // cūrṇaṃ vellarikāmūlaṃ phalaṃ pippalikābhavam / samavellarikāmūlaphalajaiśca rasaistathā // Āk_1,15.618 // guḍūcīsvarasenāpi bhāvayedekaviṃśatim / śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ // Āk_1,15.619 // trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ / varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ // Āk_1,15.620 // <36. vajravallīkalpaḥ> atha vyākhyāmyahaṃ devi vajravallīrasāyanam / vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet // Āk_1,15.621 // varā vraṇārimūlaṃ ca pratyekaṃ bhāskaraṃ palam / rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet // Āk_1,15.622 // dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet / <37. tilakṣīriṇikākalpaḥ> tilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi // Āk_1,15.623 // tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ / koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet // Āk_1,15.624 // giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ / krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk // Āk_1,15.625 // daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit / ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā // Āk_1,15.626 // <38. brāhmīkalpaḥ> atha vakṣyāmi deveśi brāhmīkalpamanuttamam / samūlāmuddhared brāhmīṃ prakṣālya salilena ca // Āk_1,15.627 // ulūkhale kuṭṭayitvā pātre tatra samāharet / juhuyācchāradāmantraistadrasaiśca sahasrakam // Āk_1,15.628 // arcayitvā gurūnviprānprāśnīta hutaśeṣakam / palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam // Āk_1,15.629 // evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ / medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate // Āk_1,15.630 // ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api / vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet // Āk_1,15.631 // dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet / sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet // Āk_1,15.632 // evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ / dehād alakṣmīrniryāti vāṇī viśati śāśvatī // Āk_1,15.633 // bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī / vedavedāntaviddhīmāñjīvet pañcaśatābdakam // Āk_1,15.634 // Āk, 1, 16 <1. aṅkolakalpaḥ> atha bravīmyahaṃ devi kalpamaṅkolabījakam / caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ // Āk_1,16.1 // samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat / aṅkolamūlaṃ vitṛṇaṃ kṛtvā saṃmārjya śodhanam // Āk_1,16.2 // tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam / ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye // Āk_1,16.3 // gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet / pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi // Āk_1,16.4 // gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ / yoginībhairavīprītyai mahāpūjāṃ vidhāya ca // Āk_1,16.5 // ānīya tadghaṭaṃ gehe śoṣayedātape phalam / vituṣāṇi ca bījāni kuryāt tanmukhagharṣaṇam // Āk_1,16.6 // kuryāttato viśālāsye pātre mṛccūrṇalepanam / ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti // Āk_1,16.7 // tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet / tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham // Āk_1,16.8 // ātape dhārayeddhīmānpalalaiśca tirodadhet / dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam // Āk_1,16.9 // tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam / ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam // Āk_1,16.10 // nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam / sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ // Āk_1,16.11 // rogādijalapāśādyair bhramādyaiśca viṣeṇa ca / gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam // Āk_1,16.12 // mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ / mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe // Āk_1,16.13 // elābhayā vacā kākatuṇḍīphalamaruṣkaraḥ / sahadevī nimbapatraṃ lāṅgalīkandameva ca // Āk_1,16.14 // samāṃśaṃ śoṣayedyantre pātāle tailamāharet / tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye // Āk_1,16.15 // evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ / nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet // Āk_1,16.16 // vatsarājjāyate siddho valīpalitavarjitaḥ / jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ // Āk_1,16.17 // bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet / nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet // Āk_1,16.18 // tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ / tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati // Āk_1,16.19 // ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca / tailapramāṇamityuktam abdāñjīvecchatatrayam // Āk_1,16.20 // iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet / vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ // Āk_1,16.21 // sarpākṣī kākamācī ca sahadevī ca bhṛṅgarāṭ / kākatuṇḍīphalaṃ nimbaṃ parṇaṃ vākucibījakam // Āk_1,16.22 // samūlāṃ devadālīṃ ca brāhmīmūlaṃ phalatrayam / mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam // Āk_1,16.23 // samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet / saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam // Āk_1,16.24 // dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet / ā candratārakaṃ jīvenmahābalayutaḥ sukham // Āk_1,16.25 // cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam / kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam // Āk_1,16.26 // raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā / picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam // Āk_1,16.27 // pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā / jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ // Āk_1,16.28 // puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam / prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ // Āk_1,16.29 // saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ / vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ // Āk_1,16.30 // vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam / yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ // Āk_1,16.31 // rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam / durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt // Āk_1,16.32 // kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi / śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham // Āk_1,16.33 // mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ / eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ // Āk_1,16.34 // guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam / kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ // Āk_1,16.35 // rasābhralohayogena sadyaḥ siddhimavāpnuyāt / jīvahīno yathā deho gandhahīnaṃ prasūnakam // Āk_1,16.36 // tathaiva mūlikākalpā rasahīnā na siddhidāḥ / tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ // Āk_1,16.37 // mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye / dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam // Āk_1,16.38 // prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ / āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam // Āk_1,16.39 // tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam / piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye // Āk_1,16.40 // tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet / tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret // Āk_1,16.41 // pratyahaṃ karṇapūraṃ ca evaṃ kuryādrasāyanam / keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam // Āk_1,16.42 // jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet / candanāgarukarpūrakastūrīkuṅkumaṃ tathā // Āk_1,16.43 // uśīradvayakaṅkolajātīphalalavaṅgakam / nalikānaladāspṛkkāturuṣkasthāṇulocanam // Āk_1,16.44 // hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā / naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam // Āk_1,16.45 // prapauṇḍarīkaṃ kharjūraṃ padmakaṃ jātipattrikā / śaileyaṃ dhātakīpuṣpaṃ saralaṃ cailavālukam // Āk_1,16.46 // pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye / ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ // Āk_1,16.47 // āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet / tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet // Āk_1,16.48 // pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ / tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam // Āk_1,16.49 // aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ / kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān // Āk_1,16.50 // yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam / athodvartanamākhyāmi valīpalitabhañjanam // Āk_1,16.51 // sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ / muṇḍikā meghanādaśca viṣṇukrāntā munistathā // Āk_1,16.52 // sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet / etaddaśaguṇaṃ kṣārastilasya ca yavasya ca // Āk_1,16.53 // etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ / valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ // Āk_1,16.54 // jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ / sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet // Āk_1,16.55 // ātmīyaśivatoyena tataścāṅgaṃ vimardayet / vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ // Āk_1,16.56 // śivāṃbhasā ca sūtendraṃ brahmadaṇḍīyamūlakam / mardayetsaptadivasaṃ samyagdevi vimardayet // Āk_1,16.57 // vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ / kaṭutailena surabhiṃ bhāvayeddinasaptakam // Āk_1,16.58 // palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet / triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ // Āk_1,16.59 // samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ / śatapuṣpasugandhāṅgo jīvedvalivivarjitaḥ // Āk_1,16.60 // kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam / āloḍya bhāṇḍe nikṣipya māsaṃ dhānyamaye kṣipet // Āk_1,16.61 // uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet / tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam // Āk_1,16.62 // harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam / palamekaṃ nāgacūrṇamamladadhnā pramardayet // Āk_1,16.63 // abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam / eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet // Āk_1,16.64 // snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam / samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam // Āk_1,16.65 // cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet / snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam // Āk_1,16.66 // nistvagguñjāphalaṃ cailā devadāru ca kuṣṭhakam / samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye // Āk_1,16.67 // anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ / yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ // Āk_1,16.68 // hastidantasya dagdhasya samabhāgaṃ rasāñjanam / chāgīdugdhena saṃpeṣya lepanātkeśarañjanam // Āk_1,16.69 // kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam / āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet // Āk_1,16.70 // tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ / dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani // Āk_1,16.71 // lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ / cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ // Āk_1,16.72 // piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam / gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā // Āk_1,16.73 // kākamācīmidaṃ sarvamayaḥpātre vimardayet / tenaiva divasādūrdhvaṃ keśarañjanamuttamam // Āk_1,16.74 // cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ / nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam // Āk_1,16.75 // kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā / rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet // Āk_1,16.76 // dinaikalepanāttena keśānāṃ rañjanaṃ bhavet / kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā // Āk_1,16.77 // samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam / nāgadaṇḍena patrāṇi koraṇṭasya ca mardayet // Āk_1,16.78 // dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ / varā bhṛṅgī cūtabījaṃ mṛṇālaṃ ca priyaṅgukam // Āk_1,16.79 // nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ / kāntapātre loḍayitvā māsamekaṃ vibhāvayet // Āk_1,16.80 // tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ / tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ // Āk_1,16.81 // tattailayantrato grāhyaṃ tena syātkeśarañjanam / karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret // Āk_1,16.82 // tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam / bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam // Āk_1,16.83 // tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ / mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet // Āk_1,16.84 // snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet / tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā // Āk_1,16.85 // veṣṭayettattu vastreṇa nivāte kṣīrabhojanam / kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye // Āk_1,16.86 // kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ / śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ // Āk_1,16.87 // japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam / pātālayantre tattailaṃ pātayettena lepanam // Āk_1,16.88 // kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet / vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ // Āk_1,16.89 // kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti / keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ // Āk_1,16.90 // jalamaṇḍanikākākamācībhṛṅgāḥ samāḥ samāḥ / piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet // Āk_1,16.91 // mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam / snānabhojanaśayyāṃ ca pūrvavatparikalpayet // Āk_1,16.92 // varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet / avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ // Āk_1,16.93 // punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā / ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt // Āk_1,16.94 // garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham / gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ // Āk_1,16.95 // ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet / śiromadhye kṣipet karṣaṃ pūrvavad veṣṭanādikam // Āk_1,16.96 // ā janma rañjayetkeśāṃstacca kāpālarañjanam / bhṛṅgī nīlī varā kṛṣṇāyasaṃ madanabījakam // Āk_1,16.97 // koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam / ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam // Āk_1,16.98 // lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet / haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam // Āk_1,16.99 // tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ / varākvāthaḥ sarvamidaṃ mandavahnau vipācayet // Āk_1,16.100 // tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake / nikṣipecca parīkṣārthaṃ kākapakṣaṃ vilepayet // Āk_1,16.101 // tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet / sādhako māsam ekaṃ tu tasminpātre vipācitam // Āk_1,16.102 // tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ / ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ // Āk_1,16.103 // drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet / tāvat pacennāgabhasma palaṃ lohasya cūrṇakam // Āk_1,16.104 // dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ / palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane // Āk_1,16.105 // loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake / ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam // Āk_1,16.106 // ekaviṃśaddinaṃ bhāvyaṃ bhūyo bhūyo dravaṃ dravam / tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ // Āk_1,16.107 // kacarañjanayogeṣu kathitākathiteṣu ca / niśi lepaṃ tathairaṇḍapatraiśca pariveṣṭanam // Āk_1,16.108 // prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam / śmaśāne salile mārge gṛhe devālaye tathā // Āk_1,16.109 // malamūtrayutasthāne grāme goṣṭhe taroradhaḥ / chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite // Āk_1,16.110 // evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā / araṇye parvate tīre nadyā tapavane śucau // Āk_1,16.111 // śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi / śrīparvate himagirau taṭāke vijane hrade // Āk_1,16.112 // gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ / sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi // Āk_1,16.113 // khananeṣūtpāṭaneṣu grahaṇeṣu krameṇa vai / kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ // Āk_1,16.114 // pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ / anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ // Āk_1,16.115 // maunī gandhākṣatopeto rakṣābandhanasūtritām / pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām // Āk_1,16.116 // vitṛṇaṃ paritaḥ kṛtvā khātvāmbu pariṣecayet / gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet // Āk_1,16.117 // samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ / atraiva tiṣṭha kalyāṇi mama kāryakarī bhava // Āk_1,16.118 // mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi / oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ / hrīṃ phaṭ / anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam // Āk_1,16.119 // rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam / tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ // Āk_1,16.120 // mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ / sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām // Āk_1,16.121 // samantrakaṃ khaneddhīmānmantro 'yamapi kathyate / yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ // Āk_1,16.122 // yenendro varuṇo viṣṇustena tvāmupacakrame / tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā // Āk_1,16.123 // evaṃ samprārthayitvādau paścānmantraṃ samuccaret / oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ / anenaiva tu mantreṇa nikhanet siddhimūlikām // Āk_1,16.124 // atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti / mā utpate mā nipate mā ca te cānyathā bhavet / oṃ hrīṃ caṇḍa huṃ phaṭ svāhā / utpāṭayedanenaiva mantreṇa parameśvari / acchinnamūlāmādāya śuddhavastrābhiveṣṭitām // Āk_1,16.125 // kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale / nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ // Āk_1,16.126 // oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ / anenaiva tu mantreṇa gṛhītvā gṛhamānayet // Āk_1,16.127 // Āk, 1, 17 atha prītamanā devī papraccha parameśvarī / śrībhairavī / ādibhairava deveśa sṛṣṭisthityantakāraṇa // Āk_1,17.1 // sarvajña śiva lokeśa tvatprasādānmayā vibho / rasāyanāni divyāni śrutāni vividhāni ca // Āk_1,17.2 // susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam / bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ // Āk_1,17.3 // yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe / tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ // Āk_1,17.4 // śrībhairavaḥ / śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram / pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam // Āk_1,17.5 // yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi / trāyate viśvamakhilaṃ sarvadevātmakaṃ priye // Āk_1,17.6 // tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam / ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam // Āk_1,17.7 // jīvanaṃ ca balaṃ prāyaḥ prāṇināmagnimūlakam / tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ // Āk_1,17.8 // vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ / abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi // Āk_1,17.9 // tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam / pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ // Āk_1,17.10 // gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ / kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ // Āk_1,17.11 // tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ / naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam // Āk_1,17.12 // elośīrakakarpūracandanairadhivāsitam / pāṭalīketakījātimallikotpalavāsitam // Āk_1,17.13 // uśīratālavṛntena toyasiktena mandrataḥ / muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam // Āk_1,17.14 // anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam / pibettoyaṃ tataḥ kuryānmalamūtravisarjanam // Āk_1,17.15 // sandhyāvandanakarmādi kurvansvecchāśano bhavet / ekābdabālako nityaṃ pibettoyaṃ palaṃ palam // Āk_1,17.16 // evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam / vardhayet kramaśo dhīmānpalaṣoḍaśikāvadhi // Āk_1,17.17 // ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam / evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram // Āk_1,17.18 // anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ / jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ // Āk_1,17.19 // prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca / yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt // Āk_1,17.20 // saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā / punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ // Āk_1,17.21 // ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param / yathā yathāmbuno vṛddhistathā doṣaḥ praśāmyati // Āk_1,17.22 // ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam / yathā vṛddhistathā hrāso yāvacculukamātrakam // Āk_1,17.23 // upavāsaṃ divā rātrau pathyāśī tatparityajet / ātyantike ca vyāyāme sati vāñjalimātrakam // Āk_1,17.24 // pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet / madhvājyatailadugdhājyajalādyanyatamair yutam // Āk_1,17.25 // hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ / tattadrogopaśamanaṃ bhakṣayitvā ca bheṣajam // Āk_1,17.26 // tato jalaṃ vā prapibenmuhūrte vā gate sati / jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi // Āk_1,17.27 // jvarādiroge saṃjāta upavāso bhavedyadi / pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham // Āk_1,17.28 // upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi / rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati // Āk_1,17.29 // ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ / sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ // Āk_1,17.30 // viṇmūtrotsarjanaṃ brāhmānmuhūrtātpūrvato yadi / tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet // Āk_1,17.31 // vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam / ajñātavele rātrau cetpibettoyaṃ punaḥ prage // Āk_1,17.32 // pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam / godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam // Āk_1,17.33 // gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam / madhvikṣudāḍimadrākṣāmocakharjūraśarkarāḥ // Āk_1,17.34 // sahakāraphalaṃ dhātrī nālikerajalaṃ navam / kūṣmāṇḍālāburunimbapatraphalāni ca // Āk_1,17.35 // patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau / suniṣaṇṇakagoraṇṭī jīvantīdvayakaṃ tathā // Āk_1,17.36 // rājavṛkṣakaśothaghnī cillī vāpi laghucchadā / śatāvarī taṇḍulī ca matsyākṣī ca vidārikā // Āk_1,17.37 // upodakī ca vārttākī kāravallīphalāni ca / laghukośātakī lakṣmī paṭolaṃ tālamūlakam // Āk_1,17.38 // mocāyāḥ kusumaṃ daṇḍaphalāni kṣudradantikā / sadāphalaṃ ca matsyāṇḍī śṛṅgaveraṃ ca saindhavam // Āk_1,17.39 // phalapūrāmlakaṃ pakvadhātrīphalam alarkakaḥ / vāyasī kuntalī caiva vasukanyālikā tathā // Āk_1,17.40 // kustumbarī ca sarasī śārṅgerī cakramardakaḥ / maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā // Āk_1,17.41 // ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā / saṃskārārthaṃ ca kaiḍaryasaindhavoṣaṇajārakāḥ // Āk_1,17.42 // sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ / katakasya ca pathyāyāḥ śalāṭuṃ lavaṇāktakam // Āk_1,17.43 // nīlotpalābjayor nālapuṣpaśālūkakesarāḥ / snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ // Āk_1,17.44 // kastūrīcandanahimakarpūrair anulepanam / mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam // Āk_1,17.45 // pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam / ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ // Āk_1,17.46 // tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam / nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram // Āk_1,17.47 // śālmalī tūlaśayyā ca niśi nidrā yathāsukham / ūnātimātraviṣṭambhivibandhyuṣṇakharāṇi ca // Āk_1,17.48 // rūkṣāhṛdyasthiragurupicchilākālabhojanam / kulmāṣabṛhatīcoṣadvayālābunirūḍhakam // Āk_1,17.49 // kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā / palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā // Āk_1,17.50 // ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam / anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam // Āk_1,17.51 // sarvakṣīrayutānsarvānrasānamadhurānapi / tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham // Āk_1,17.52 // bahubhāṣyātapachāyāsamacintādhvaroṣaṇam / śokavāhanabhītiś cālasyātyantarataṃ tathā // Āk_1,17.53 // mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam / vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā // Āk_1,17.54 // purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā / dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam // Āk_1,17.55 // agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam / kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam // Āk_1,17.56 // uṣṇālayakṣārakūpasalilaṃ kaṭutiktakau / amlaḥ kaṣāyatiktaśca rāmaṭhaṃ ca virūkṣakam // Āk_1,17.57 // madirā ca vasā majjā mūtraṃ duṣṭajalāni ca / madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam // Āk_1,17.58 // abhyaṅgaṃ kāñjikaṃ śītaṃ rogābhāve kaṣāyakam / vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ // Āk_1,17.59 // kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet / svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ // Āk_1,17.60 // visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet / yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā // Āk_1,17.61 // jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā / nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ // Āk_1,17.62 // nirgate pītasalile niḥśeṣe kṣutprajāyate / tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret // Āk_1,17.63 // parihāraṃ vinā rogā jāyante nāvicārataḥ / śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ // Āk_1,17.64 // salilastambhaśoṣau cābhiṣyando vegarodhanam / gulmodāvartakau vahnisadanaṃ gātrabhañjanam // Āk_1,17.65 // todo bastau mehane ca vakṣaṇe hṛdi locane / jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ // Āk_1,17.66 // aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ / sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ // Āk_1,17.67 // sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi / prapīte salile stabdhe cikitsātra vidhīyate // Āk_1,17.68 // kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ / mūtramocanakṛllepaṃ vidadhyājjalamuktaye // Āk_1,17.69 // yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam / saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam // Āk_1,17.70 // nālikerodakairvāpi sasitorvārubījakam / kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet // Āk_1,17.71 // yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ / yadvā stabdhe jale pīte svāduśītairviśodhayet // Āk_1,17.72 // kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet / pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet // Āk_1,17.73 // yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ / trivṛtsarvasamā yojyā hyetatsarvasamā sitā // Āk_1,17.74 // sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye / rātrau varā sevitā cetsarvadoṣavināśinī // Āk_1,17.75 // nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet / avagāhena śītāmbho mūrdhni vā śītavāri ca // Āk_1,17.76 // nikṣipedathavā sārdrasikatātalpaśobhite / dhārāgṛhe vā cāsīta trapusorvārubījakam // Āk_1,17.77 // varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam / drākṣārasena vā peyaṃ karkaṭībījakāni ca // Āk_1,17.78 // taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām / sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ // Āk_1,17.79 // yadvā dhātrīphalarasairgostanīṃ śarkarānvitām / varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha // Āk_1,17.80 // jalena vā guḍaṃ peyaṃ nālikerajalena vā / tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam // Āk_1,17.81 // kalpaṃ vā tāmalakyāśca mūlaṃ vā yaṣṭikalkakam / piśācakadalīpakvaphalaṃ kṣaudrasitānvitam // Āk_1,17.82 // nālikerajalairvāpi takrairvā mastunāpi vā / rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ // Āk_1,17.83 // yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā / dāḍimasya rasairvāpi tvabhīrośca rasaistathā // Āk_1,17.84 // alābośca rasairvāpi pibedelāṃ saśarkarām / kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ // Āk_1,17.85 // tṛṇapañcakamūlāni śukrā caiva śatāvarī / eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam // Āk_1,17.86 // sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye / evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam // Āk_1,17.87 // doṣān aśeṣān śamayed rogānapi vināśayet / raktavātaṃ ca vātāṃśca hṛdrogaṃ śvāsakāsakam // Āk_1,17.88 // raktapittaṃ ca pittāni grahaṇīchardyarocakān / kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān // Āk_1,17.89 // gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ / krimiṃ pāṇḍuṃ kāmilāṃ ca halīmakavisarpakāḥ // Āk_1,17.90 // vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam / jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam // Āk_1,17.91 // jvarān ādhmānajaṭharamūtrāghātagudāṅkurān / valīpalitanirmukto jīvettriśatavatsaram // Āk_1,17.92 // sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ / nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ // Āk_1,17.93 // śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ / indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam // Āk_1,17.94 // śatāyuṣyam avāpnoti nāsārandhrarasāyanam // Āk_1,17.95 // Āk, 1, 19 <ṛtucaryā, kālavibhāgaḥ> śrībhairavī / bhagavan tvatprasādena nityācārakramaḥ śrutaḥ / svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada // Āk_1,19.1 // śrībhairavaḥ / tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim / kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā // Āk_1,19.2 // anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ / brahmādayaśca sūryādyā mahābhūtādayaḥ pare // Āk_1,19.3 // kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ / kālādeva hi jāyante līyante tatra sarvadā // Āk_1,19.4 // yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī / tasmājjanmabhṛtāṃ janmanidhanāya nivedyate // Āk_1,19.5 // avibhājyo hi kālo'yaṃ tathāpi pravibhajyate / tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate // Āk_1,19.6 // sa kālo lava ityuktastruṭī triṃśallavair bhavet / tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā // Āk_1,19.7 // dṛkpakṣmaṇoḥ parikṣepaḥ sa tu mātrā praśasyate / mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā // Āk_1,19.8 // kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā / nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ // Āk_1,19.9 // yāmaiścaturbhir divasastathā rātrirbhavetpriye / evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ // Āk_1,19.10 // madhyāhne daśa nāḍī syādaparāhṇastathaiva ca / pūrvarātraṃ cārdharātraṃ tathaivāpararātrakam // Āk_1,19.11 // divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ / dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate // Āk_1,19.12 // māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ / ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet // Āk_1,19.13 // aṣṭādaśaprakāreṇa kālastasmādvibhajyate / māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ // Āk_1,19.14 // śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ / ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye // Āk_1,19.15 // tatra sūryo diśaścaiva himānīkaluṣīkṛtāḥ / dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ // Āk_1,19.16 // romāñcakārī kaubero lavalyaḥ puṣpitāstadā / puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ // Āk_1,19.17 // gajavājīgomahiṣīkākājādyāśca garvitāḥ / saritprāleyapaṭalasaṃchannaśakunādayaḥ // Āk_1,19.18 // soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau / <śiśirartusvarūpam> evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ // Āk_1,19.19 // vasante vimalā dikkāḥ sūryaścāruṇadīdhitaḥ / malayānilasañcāro navapallavaśobhitāḥ // Āk_1,19.20 // navīnatvakpalāśāḍhyā vṛkṣāḥ sarvatra puṣpitāḥ / sahakāśokabakulamādhavīcampakodbhavaiḥ // Āk_1,19.21 // palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī / bhramadbhramaranidhvānakokilālāpasaṃkulā // Āk_1,19.22 // śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam / grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ // Āk_1,19.23 // saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ / dāvāgninātijvalitā diśo bhūmiśca dhūsarāḥ // Āk_1,19.24 // nairṛto vāyuratyugro vātyā cogrāsukhā bhavet / ātapasvedapavanaiḥ prāṇino jvaritā iva // Āk_1,19.25 // saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ / caṇḍāśukiraṇottaptaśuṣkasvalpajalānvitāḥ // Āk_1,19.26 // kallolitāstaṭākādyāḥ saṃtaptajalajantavaḥ / jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ // Āk_1,19.27 // soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam / śuṣkapatralatāgulmāḥ śirīṣāḥ kusumojjvalāḥ // Āk_1,19.28 // śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet / varṣartau paścimo vāyurmahī navatṛṇāvṛtā // Āk_1,19.29 // bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā / śakragopāvṛtā pṛthvī sarvasasyamanoharā // Āk_1,19.30 // bhūlatānivahacchannā jalaklinnā ca paṅkilā / mattakekikulakrīḍānṛttavistīrṇapiñchakā // Āk_1,19.31 // bhekabhīkaranidhvānabadhirīkṛtadiṅmukhā / kadambakadalījātikuṭajāmodamedurā // Āk_1,19.32 // dhārādharāmbudhārābhighātanaṣṭasaroruhā / prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam // Āk_1,19.33 // patisaṃyogasadṛśamahākārā mahājalāḥ / pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ // Āk_1,19.34 // nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam / anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram // Āk_1,19.35 // indracāpalasanmeghacchāditārkendumaṇḍalam / vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam // Āk_1,19.36 // śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā / <śaradṛtusvarūpam> śaradi sphuritābhāśca bhānostīkṣṇā marīcayaḥ // Āk_1,19.37 // prakṣīṇavārivimalavāridonmuktamārgakāḥ / jyotsnāmṛtarasāsiktamoditākhilajantavaḥ // Āk_1,19.38 // sphuritoḍukulākīrṇā rātrayaśca manoharāḥ / vimalākāśarucirāḥ kāmalīlotsavapradāḥ // Āk_1,19.39 // mahī cāśyānapaṅkā ca kaṇikāpūrṇaśālikā / sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ // Āk_1,19.40 // prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ / amalāmbusarākīrṇāḥ snānapānahitapradāḥ // Āk_1,19.41 // diśaḥ praphullarucirakāśacāmaraśobhitāḥ / vimalāmoditakroñcamallikāparimaṇḍitāḥ // Āk_1,19.42 // saptacchadarajoyogadṛptadantikulaṃ vanam / prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati // Āk_1,19.43 // <ādānavisargakālasvarūpam> divāniśādimadhyānte śleṣmapittasamīraṇāḥ / kupyanti ṛtavaḥ sarve pravartante kramācchive // Āk_1,19.44 // dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet / dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau // Āk_1,19.45 // tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau / prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate // Āk_1,19.46 // ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam / tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye // Āk_1,19.47 // sūryānilau svabhāvena bhūmisaumyarasāpahau / kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau // Āk_1,19.48 // ādadāte balaṃ tejaḥ prāṇināṃ prativāsaram / tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram // Āk_1,19.49 // prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam / etatsomātmakaṃ viddhi visargākhyamiti smṛtam // Āk_1,19.50 // prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param / balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet // Āk_1,19.51 // gate bhūtalatāpe'smin prāṇināṃ prativāsaram / kālo balaṃ visṛjati prabalāḥ syuryathottaram // Āk_1,19.52 // atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi / hemante śiśire pūrṇaṃ madhau śaradi madhyamam // Āk_1,19.53 // grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam / rasasya balinaḥ śītasaṃvṛtatvāddhimāgame // Āk_1,19.54 // koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ / tato balīyān koṣṭhāgnis tasmin svalpāśano yadi // Āk_1,19.55 // vāyunā dīpyate vahniḥ paceddhātūn rasādikān / tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ // Āk_1,19.56 // atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet / dinacaryāprakāreṇa visṛjanmalamūtrakam // Āk_1,19.57 // dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari / tato mūrdhārhavātaghnatailenābhyaṅgam ācaret // Āk_1,19.58 // gātrābhyaṅgaṃ mardanaṃ ca yāvacchakyaṃ ca yathāsukham / kuśalair bāhuyuddhaṃ ca yāvacchakyaṃ bhajettataḥ // Āk_1,19.59 // godhūmacaṇakair mudgair hṛtatailo yathāvidhi / snātvā kauśeyeke rakte laghunyuṣṇe susāndrake // Āk_1,19.60 // vāsasī paridhāyaiva kastūryā kuṅkumena ca / kālāgarudraveṇaiva carcāṃ kurvīta vigrahe // Āk_1,19.61 // dhūpayeddehacikurānkālāgarujadhūpataḥ / campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam // Āk_1,19.62 // javādyairupaliptāni kṛtvā śirasi dhārayet / guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram // Āk_1,19.63 // snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān / ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam // Āk_1,19.64 // śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram / śayanaṃ kauthakaślakṣṇamṛdulājinakambalaiḥ // Āk_1,19.65 // prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam / bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi // Āk_1,19.66 // svedaṃ copānahaṃ nityaṃ hasantītīvratāpite / garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ // Āk_1,19.67 // rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ / madyapānamadonmattā vastrasraggandhaśobhitāḥ // Āk_1,19.68 // priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā / kastūrī kuṅkumaṃ candraṃ lavaṅgaṃ jātikāphalam // Āk_1,19.69 // pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ / yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā // Āk_1,19.70 // gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm / vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā // Āk_1,19.71 // guṭyanvitaṃ ca tāmbūlaṃ yatheṣṭaṃ bhakṣayetsadā / evaṃ hemantacaryā syāt śiśire 'pyamumācaret // Āk_1,19.72 // śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim / atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ // Āk_1,19.73 // śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ / nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ // Āk_1,19.74 // janayedrogamakhilaṃ tasmācchīghraṃ kaphaṃ jayet / atha vāsantikāṃ caryāṃ kathayāmi mama priye // Āk_1,19.75 // tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi / pādābhyāṃ mardanenoṣmavārisnānena taṃ haret // Āk_1,19.76 // kāṣāyaraktakausumbhakauśeyavasanāni ca / paridhāya sakarpūrāgaruṇāṅgāni dhūpayet // Āk_1,19.77 // kastūrīkuṅkumahimaiścandanairlepayet tanum / cūtacampakapunnāgapūgakesarapāṭalam // Āk_1,19.78 // mādhavīketakīmallikāśokanavamālikāḥ / javādyairlepitāḥ kṛtvā vahetkalhāramutpalam // Āk_1,19.79 // madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param / mādhavāriṣṭamārdvīkāsavaśīthur itīritāḥ // Āk_1,19.80 // kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ / ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi // Āk_1,19.81 // ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ / āsavo madakṛddravyasavanādvā samudbhavaḥ // Āk_1,19.82 // śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ / kāminīvadanāmbhojavāsitāś cittahāriṇaḥ // Āk_1,19.83 // puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ / purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ // Āk_1,19.84 // mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ / suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam // Āk_1,19.85 // jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam / purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān // Āk_1,19.86 // bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā / amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā // Āk_1,19.87 // khadirāsanasārotthakvathitaṃ vāri vā pibet / udyāne saudhakācādyairmaṇinīkāśarocibhiḥ // Āk_1,19.88 // kuṭṭimair maṇḍite cārumaṇḍape suratocite / kokilālāparucire sugandhikusumojjvale // Āk_1,19.89 // bahupādapasacchāyāvāritoṣṇāśudīdhitau / samantāt salilāpūrṇakulyābhiḥ śītalīkṛte // Āk_1,19.90 // malayānilasañcāraśamitaśramavāriṇi / nānāprasūnasubhagaśākhinīnālanandite // Āk_1,19.91 // lambamānasugandhasraṅmakarandābhiṣecite / uśīrapāṭalīpaṅktiśobhite bisavistṛte // Āk_1,19.92 // puṣpair ākīrṇite mandatālavṛntānilojjvale / samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ // Āk_1,19.93 // kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ / taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ // Āk_1,19.94 // suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī / atiśītagurusnigdhasvādvamlalavaṇāni ca // Āk_1,19.95 // tilekṣukṣīravikṛtidivāsvapnātipicchilam / matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau // Āk_1,19.96 // grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān / snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet // Āk_1,19.97 // tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ / candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ // Āk_1,19.98 // prasūnairvividhaiḥ phullairvāsite mallikādibhiḥ / kāminīpīnavakṣojadaghnāmbuni suśodhite // Āk_1,19.99 // hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi / ā karṇapūrṇanayanavirājitamukhendubhiḥ // Āk_1,19.100 // mṛṇālabhūṣaṇodbhāsiśirīṣamṛdubāhubhiḥ / karpūramuktākusumamālāmalayajojjvalaiḥ // Āk_1,19.101 // sūkṣmakausumbhavasanabaddhamadhyanitambibhiḥ / svanūpuraravākṛṣṭasārasārāvarañjitaiḥ // Āk_1,19.102 // jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ / saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ // Āk_1,19.103 // drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ / tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ // Āk_1,19.104 // uttīrya ca vapurvastrair udvartya cikurānsukham / svacche sūkṣme kaṣāye ca vasane dhārayettataḥ // Āk_1,19.105 // candanāgarukarpūrairdhūpayetkeśavigrahau / śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ // Āk_1,19.106 // nepālamālatīmallīpāṭalīśatapatrakāḥ / saugandhikaṃ maruvakaṃ hrīveraṃ ca mṛgāṇḍajaiḥ // Āk_1,19.107 // sugandhatailairliptāni dhārayet kusumāni ca / atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ // Āk_1,19.108 // svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ / svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham // Āk_1,19.109 // tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk / śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye // Āk_1,19.110 // madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet / sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam // Āk_1,19.111 // ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet / pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam // Āk_1,19.112 // śarkarāmaricopetaṃ dadhi hastaviloḍitam / etadrasālā vikhyātā rambhāpanasacūtajaiḥ // Āk_1,19.113 // phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam / īṣadamlamiti khyātaṃ pānakaṃ taddhitaṃkaram // Āk_1,19.114 // mṛdvīkārājakharjūramadhūkakusumāni ca / śrīparṇīkṣudrakharjūrīparipakvaphalāni ca // Āk_1,19.115 // saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet / saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam // Āk_1,19.116 // pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ / sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat // Āk_1,19.117 // svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ / ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ // Āk_1,19.118 // sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate / etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ // Āk_1,19.119 // elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave / uśīratālavṛntasya vāyunā śītalīkṛtam // Āk_1,19.120 // mocacocadalopetameṣā sāmānyasaṃskṛtiḥ / atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam // Āk_1,19.121 // pāṭalīketakīpuṣpakarpūrasurabhīkṛtam / sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam // Āk_1,19.122 // pibejjalaṃ tālasālapūgakharjūrapādapaiḥ / nālikerāmrapanasajambūpunnāgacampakaiḥ // Āk_1,19.123 // karapraceyavyālambiphalapuṣpakagucchakaiḥ / drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ // Āk_1,19.124 // mādhavīstabakālīnabhṛṅgagītābhinanditaiḥ / nānāsugandhitarubhir vāryamāṇārkadīdhitau // Āk_1,19.125 // haṃsasārasakāraṇḍaśobhamānasarovare / paritaḥ pravahatkulyātaraṅgānilaśītale // Āk_1,19.126 // nṛtyatkekikalākīrṇakokilālāpaśobhite / śārikāśukasaṃlāpamuhyanmānavatījane // Āk_1,19.127 // udyāne bālakośīravṛtau salilasecite / mṛṇālapadmakalhārotpalapallavanirmite // Āk_1,19.128 // sugandhipuṣpamālābhirlambamāne suśītale / ārdrāmbaraiśca racitacchāyānavapaṭālike // Āk_1,19.129 // mādhavīmaṇḍape ramye sarvasantāpahāriṇi / kadalīmṛṇālakusumapallavaiḥ parikalpitām // Āk_1,19.130 // cārūttamacchadapaṭāṃ himāmbupariṣecitām / śayyāmatyantamṛdulāṃ santāpaśramahāriṇīm // Āk_1,19.131 // tuṣāraśītalataraiścarmavastrābhipūritaiḥ / sūkṣmair jalalavaiḥ siktaḥ savayobhiḥ samanvitaḥ // Āk_1,19.132 // madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā / dīvyan pustamayīkāntāstanahastamukhacyutaiḥ // Āk_1,19.133 // bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake / karpūracandanālipte luṭhaṃstāpapraśāntaye // Āk_1,19.134 // pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ / mṛṇālacandanālepā mṛṇālavalayānvitāḥ // Āk_1,19.135 // svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ / cumbanāliṅganasparśais toṣayan parihāsayan // Āk_1,19.136 // puṣpamālāviracitavitānapariśobhite / śītāṃśukiraṇasparśadravaccandropalojjvale // Āk_1,19.137 // candrikākāntilasite mandānilavirājite / saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān // Āk_1,19.138 // bhakṣānaśnīta tārendukiraṇaiḥ śītalīkṛtam / saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam // Āk_1,19.139 // nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ / svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ // Āk_1,19.140 // jalārdrāṃśukavātena tālavṛntānilena ca / vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ // Āk_1,19.141 // mayūratālavṛntaiśca tathā ca haricandanaiḥ / karpūramallikāmuktāmālābhir madhuraiḥ priye // Āk_1,19.142 // śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ / phullakalhārakamalanīlotpalavirājitaiḥ // Āk_1,19.143 // karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ / tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ // Āk_1,19.144 // saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet / athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi // Āk_1,19.145 // ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ / kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram // Āk_1,19.146 // savārivāridavrātatirohitadivākare / vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā // Āk_1,19.147 // vātaḥ syātkupito'tyantaṃ prataptāyā nidāghataḥ / bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ // Āk_1,19.148 // amlapākaiśca lūtādimalinaiḥ salilaistathā / pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ // Āk_1,19.149 // vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ / evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ // Āk_1,19.150 // mardanaṃ ca śiro'bhyaṅgaṃ tailairnārāyaṇairbhajet / uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum // Āk_1,19.151 // raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet / sāndreṇāgarudhūpena śarīraṃ dhūpayecchive // Āk_1,19.152 // kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam / kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam // Āk_1,19.153 // snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api / mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam // Āk_1,19.154 // ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet / sauvarcalayutaṃ mastu pañcakolarajoyutam // Āk_1,19.155 // bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ / kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet // Āk_1,19.156 // divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham / atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam // Āk_1,19.157 // madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca / vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet // Āk_1,19.158 // yathāsukhaṃ ca tāmbūlaṃ kastūrīphalasaṃyutam / netevanīsyād agarudhūpitāmbaramāvahet // Āk_1,19.159 // sugandhāvayavastiṣṭhetsaudhe bhūbāṣpavarjite / tuṣāraśītarahite suramye'garudhūpite // Āk_1,19.160 // divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam / vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet // Āk_1,19.161 // <śaradṛtucaryā> athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi / varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ // Āk_1,19.162 // taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade / sutarāṃ kupyati tadā tasmātpittāpanuttaye // Āk_1,19.163 // pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet / sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram // Āk_1,19.164 // dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet / bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca // Āk_1,19.165 // campakāmbujapatrāṇi vahenmṛgamadānvitam / virecanaṃ sirāmokṣaṃ tiktājyāsvādanaṃ bhajet // Āk_1,19.166 // śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ / jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet // Āk_1,19.167 // bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ / pānakaṃ yāvasaṃ cekṣunālikerodakaṃ navam // Āk_1,19.168 // agastyodayasaṃśuddhanirviṣaṃ laghu śītalam / arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet // Āk_1,19.169 // maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ / sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī // Āk_1,19.170 // muktāmālāpariṣkāraḥ sugandhośīralepitaḥ / ramyārāmāparivṛte harmye jyotsnātisundare // Āk_1,19.171 // samāsīnaścandrapādān seveta taruṇīyutaḥ / svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi // Āk_1,19.172 // pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam / yavakṣārādikān kṣārān himam ātṛpti bhojanam // Āk_1,19.173 // tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi / tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt // Āk_1,19.174 // atha sādhāraṇī caryā saṃkṣepādvakṣyate śive / svādvamlalavaṇānprāyo himavarṣāgame bhajet // Āk_1,19.175 // tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet / nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ // Āk_1,19.176 // tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt / madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam // Āk_1,19.177 // prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet / meghātyaye rūkṣaśītaṃ vidhinānena sevayet // Āk_1,19.178 // tattadṛtūktān adhikān rasān seveta cānvaham / anyānapi rasānsarvānalpamātraṃ yathāruci // Āk_1,19.179 // ekasyāntyaṃ ca saptāhamanyasya dinasaptakam / evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ // Āk_1,19.180 // vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet / āgāmina ṛtoścaryām ṛtusaṃdhau bhajet kramāt // Āk_1,19.181 // sātmyadravyavisargācca hyasātmyadravyasevanāt / rogā bhavanti tasmāttacchīlatyāgau śanairvrajet // Āk_1,19.182 // ṛtucaryāmiti bhajannāyurārogyam āpnuyāt / annapākakramaṃ vakṣye samāsena surārcite // Āk_1,19.183 // bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā / āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ // Āk_1,19.184 // snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet / samānavāyunoddīpto jāṭharastu yathā bahiḥ // Āk_1,19.185 // sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ / bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate // Āk_1,19.186 // pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ / phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ // Āk_1,19.187 // āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam / pakvāśayamanuprāptamagninā pariśoṣitam // Āk_1,19.188 // piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ / pārthivaścāpya āgneyo vāyavyaśceti nābhasaḥ // Āk_1,19.189 // pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca / pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi // Āk_1,19.190 // pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham / bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt // Āk_1,19.191 // pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ / kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet // Āk_1,19.192 // punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ / dhātugāstu tato devi rasādraktaṃ bhavettataḥ // Āk_1,19.193 // māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate / asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye // Āk_1,19.194 // prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ / sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet // Āk_1,19.195 // medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param / rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca // Āk_1,19.196 // māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca / asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām // Āk_1,19.197 // snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ / kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ // Āk_1,19.198 // itaretarasaṃstambhā dhātusnehaparamparā / āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ // Āk_1,19.199 // tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ / narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā // Āk_1,19.200 // puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase / patisaṅge tu tacchuklaṃ sravanti smaramandire // Āk_1,19.201 // taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet / bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat // Āk_1,19.202 // saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat / evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike // Āk_1,19.203 // vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate / caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet // Āk_1,19.204 // jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ / eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate // Āk_1,19.205 // sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ / tadvṛddhau ca bhavedvṛddhistanmūlaṃ jīvitaṃ balam // Āk_1,19.206 // devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ / pālayettaṃ prayatnena tadāyattā hyarogatā // Āk_1,19.207 // caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ / pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ // Āk_1,19.208 // asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān / rogānkuryāttu mandāgniḥ samāne kaphapīḍite // Āk_1,19.209 // samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet / vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam // Āk_1,19.210 // āṭopamasakṛtkuryācchleṣmajān āmayānapi / svasthānasthe samāne tu samo'gnirabhidhīyate // Āk_1,19.211 // samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet / asamo'gnir amārgasthe samāne syātsubhojanam // Āk_1,19.212 // cirātpacettu durbhuktam acirād vātajān gadān / kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye // Āk_1,19.213 // yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ / kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham // Āk_1,19.214 // asamāgniḥ kadācit tu śīghraṃ vā mandameva vā / nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi // Āk_1,19.215 // gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ / paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet // Āk_1,19.216 // gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ / kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ // Āk_1,19.217 // pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ / annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ // Āk_1,19.218 // dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param // Āk_1,19.219 // Āk, 1, 20 śrībhairavī / devadeva kṛpāmbhodhe kālakandarpanāśana / aṣṭamūrte mahāmūrte pañcakṛtyaparāyaṇa // Āk_1,20.1 // prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka / jaṭākalitabhogīndraphūtkāraklāntacandramaḥ // Āk_1,20.2 // sūryenduvahninayana smerapañcānana prabho / kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ // Āk_1,20.3 // kundāgradantasubhagapallavādharaśobhita / hālāhalāsitagala saptabhogīndrabhūṣaṇa // Āk_1,20.4 // mahāhivalayaprodyadaṣṭādaśabhujojjvala / sarvadivyāyudhopeta varavyāghrājināṃbara // Āk_1,20.5 // namatsurāsurādhīśamakuṭotpalaraśmibhiḥ / nīrājitapadadvandva yogijanmajarāpaha // Āk_1,20.6 // saccidānandavibhava prasanna karuṇāmbudhe / oṅkāragamya vimalātarkyācintyāprameya bhoḥ // Āk_1,20.7 // stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ / sarvo'pi hi tvamevāsi prasīda parameśvara // Āk_1,20.8 // tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā / tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī // Āk_1,20.9 // ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā / puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ // Āk_1,20.10 // rasāyanaṃ ca sakalamākhyātuṃ ca savistaram / ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho // Āk_1,20.11 // jīvanmuktiḥ kathaṃ nātha yogarūpaṃ ca kīdṛśam / anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham // Āk_1,20.12 // śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā / uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm // Āk_1,20.13 // śrībhairavaḥ / sādhu sādhu mahāmāye sarvaṃ vetsi sanātane / tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā // Āk_1,20.14 // pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye / tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe // Āk_1,20.15 // śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam / kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram // Āk_1,20.16 // mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām / avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam // Āk_1,20.17 // vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam / tāpatrayaṃ putramitrakalatrādīni yastyajet // Āk_1,20.18 // na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ / padmapatram ivāmbhobhir nirliptahṛdayo bhavet // Āk_1,20.19 // maitrīkṛtātaṭopekṣāmadaitair maṇḍitāśayaḥ / aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ // Āk_1,20.20 // nityānityavivekajño hyantaḥkaraṇanigrahaḥ / jarāmaraṇahīnaśca śivasāmarasātmavān // Āk_1,20.21 // jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ / devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ // Āk_1,20.22 // yathāhaṃ sarvalokeṣu pūjanīyo maheśvari / tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā // Āk_1,20.23 // dehānteṣu tu muktiryā prāṇināṃ sāprayojanā / dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ // Āk_1,20.24 // bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ / pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike // Āk_1,20.25 // retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye / kapiśca sūkarādyāśca kathaṃ muktā bhavanti te // Āk_1,20.26 // na kevalāmaratvācca na śivatvādbhavettathā / taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā // Āk_1,20.27 // sarvasminsamaye śāstre muktirastyantakālajā / na dṛśyate karāntasthamaṇivatsā ca śāmbhavi // Āk_1,20.28 // atigopyamavācyaṃ yaddevānāmapi durlabham / kathayiṣyāmi deveśi dehasthairyaṃ sadātanam // Āk_1,20.29 // śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham / dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam // Āk_1,20.30 // tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā / dehapāte dharmanāśo dharmanāśe kriyācyutiḥ // Āk_1,20.31 // kriyācyutau kuto yogo yogabhraṃśe na cidbhavet / cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana // Āk_1,20.32 // anyopāyaśatenāpi na deho dhāryate sadā / pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ // Āk_1,20.33 // saṃmūrchitau mṛtau baddhāvubhau pavanapāradau / kramādrogaharau nityaṃ mṛtyughnau khecarapradau // Āk_1,20.34 // rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate / vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate // Āk_1,20.35 // sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ / parasmādakṣarāttasmādākāśaṃ samabhūttataḥ // Āk_1,20.36 // vāyustasmācca dahanastasmādāpastato mahī / eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param // Āk_1,20.37 // vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet / vahniḥ śabdasparśarūpamayaḥ salilamucyate // Āk_1,20.38 // śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ / śabdarūparasasparśagandharūpā bhavet priye // Āk_1,20.39 // bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ / brahmā viṣṇuśca rudraśca maheśvarasadāśivau // Āk_1,20.40 // bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā / sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati // Āk_1,20.41 // vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te / antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam // Āk_1,20.42 // ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam / jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam // Āk_1,20.43 // niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ / anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam // Āk_1,20.44 // tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate / sudhātaraṅganikaraplāvyamānamahītalam // Āk_1,20.45 // aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate / abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam // Āk_1,20.46 // hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam / yadyadbhāvayate citte tattadrūpam avāpnuyāt // Āk_1,20.47 // yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā / āsanaṃ prāṇaniyamaḥ pratyāhāraśca dhāraṇā // Āk_1,20.48 // dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca / <1. āsanavidhiḥ> caturaśītilakṣāṇi hyāsanāni bhavanti hi // Āk_1,20.49 // teṣu mukhyāsane dve ca siddhapadmāsane smṛte / svayoniṃ pādamūlena caikena ghaṭayed dṛḍham // Āk_1,20.50 // anyaccaraṇamūlaṃ ca mehanopari vinyaset / avakrāṅgaḥ samāsīno vaśībhūtendriyaḥ priye // Āk_1,20.51 // niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ / siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam // Āk_1,20.52 // dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam / vinyasya karayugmena pṛṣṭhabhāgagatena ca // Āk_1,20.53 // viparītena cāṅguṣṭhaṃ vāmaṃ vāmakareṇa ca / dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi // Āk_1,20.54 // vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ / etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam // Āk_1,20.55 // <2. prāṇāyāmaḥ; ajapāmudrā> ādhāraṃ tu gudasthāne caturdalasaroruham / vādisāntākṣaropetaṃ bālāruṇasamaprabham // Āk_1,20.56 // svādhiṣṭhānaṃ ṣaḍdalābjaṃ bādilāntākṣarānvitam / vidyutprabhaṃ tato devi ratnābhaṃ maṇipūrakam // Āk_1,20.57 // ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam / anāhataṃ suvarṇābhaṃ dvādaśacchadapaṅkajam // Āk_1,20.58 // hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate / ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam // Āk_1,20.59 // ājñācakraṃ dvayadalaṃ padmahastavirājitam / śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam // Āk_1,20.60 // nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate / vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ // Āk_1,20.61 // saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ / iḍā ca prathamā nāḍī piṅgalā ca dvitīyakā // Āk_1,20.62 // suṣumnā ca tṛtīyā syādgāndhārī ca caturthikā / pañcamī hastijihvā syātṣaṣṭhī pūṣā tarasvinī // Āk_1,20.63 // saptamyalambuṣā nāḍī cāṣṭamī ca kuhūḥ smṛtā / navamī śaṅkhinī caiva daśamī ca krameṇa hi // Āk_1,20.64 // etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ / prāṇāpānau tathā vyānodānau caiva samānakaḥ // Āk_1,20.65 // nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ / sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ // Āk_1,20.66 // vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ / prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate // Āk_1,20.67 // hastābhyāmāhato bhūmau kanduko na sthiro yathā / prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ // Āk_1,20.68 // prāṇāpānasamākarṣe tathā prāṇamapānataḥ / bahirgacchaddhakāreṇa sakāreṇāntarāviśet // Āk_1,20.69 // haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye / ekaviṃśatsahasraṃ ca ṣaṭśatādhikamīśvari // Āk_1,20.70 // haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā / haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ // Āk_1,20.71 // japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī / etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana // Āk_1,20.72 // anuccāryā hyavarṇā ca kuṇḍalinyāḥ samudbhavā / prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā // Āk_1,20.73 // mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā / aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ // Āk_1,20.74 // brahmadvāramukhaṃ sā tu svamukhena pidhāya ca / tāṃ ca prabodhayedādau vahniyogena pārvati // Āk_1,20.75 // vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive / haṭhādākuñcanād brahmadvāram udghāṭayettu sā // Āk_1,20.76 // yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā / sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye // Āk_1,20.77 // aṅkamadhye nidhāyaiva cubukaṃ vakṣasi nyaset / dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam // Āk_1,20.78 // muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye / prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam // Āk_1,20.79 // upaiti satprabodhaṃ ca devānāmapi durlabham / tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet // Āk_1,20.80 // kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet / jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ // Āk_1,20.81 // evamabhyāsanirato vatsarātsiddhimeti saḥ / jālandharaṃ mūlabandham oḍḍīyāṇaṃ ca khecarīm // Āk_1,20.82 // mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk / eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi // Āk_1,20.83 // jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam / kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ // Āk_1,20.84 // nabhastaḥ syandamānā ca sudhā dogdhau patenna ca / na dhāvati maruttatra karṇasaṃkocane kṛte // Āk_1,20.85 // karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet / mūlabandhaṃ pārṣṇibhāgādyonisthānaṃ prapīḍayet // Āk_1,20.86 // gudamākuñcayedyogī nayedūrdhvam apānakam / evaṃ kṛte mūlabandhe kṣīyate malamūlakam // Āk_1,20.87 // prāṇāpānau ca saṃyuktau syātāṃ vṛddho'pi yauvanam / prāpnuyānmūlabandhena mṛtyuthopi vivasvatām // Āk_1,20.88 // oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham / ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā // Āk_1,20.89 // viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ / mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ // Āk_1,20.90 // āsyāntarvivare jihvāṃ tālurandhre praveśayet / viparītāṃ bhruvormadhye paśyenniścalayā dṛśā // Āk_1,20.91 // eṣā hi khecarī mudrā gopanīyātidurlabhā / jihvā tu khagatā yasmānmanaścarati khe tataḥ // Āk_1,20.92 // khecarīti prasiddheyaṃ mṛtyurogajarāpahā / nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca // Āk_1,20.93 // mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi / ramaṇyā saṃgatasyāpi reto na patati dhruvam // Āk_1,20.94 // yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi / yena baddhā nabhomudrā bījastasya na gacchati // Āk_1,20.95 // yadi gacchettasya bījo hutāśanamupaiti hi / sa bījaścordhvamāyāti śaktyā pratihataḥ svayam // Āk_1,20.96 // yonimudrānibaddhaḥ sansā mudrā tena durlabhā / bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ // Āk_1,20.97 // śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ / śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam // Āk_1,20.98 // śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam / śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ // Āk_1,20.99 // marutā śakticāreṇa rajaścordhvaṃ praṇīyate / aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet // Āk_1,20.100 // vāmāṅghrimūlabhāgena yonisthānaṃ prapīḍayet / dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet // Āk_1,20.101 // hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ / āpūrya recayeddevi sthitvā baddhāsano yamī // Āk_1,20.102 // eṣā khyātā mahāmudrā malasaṃśodhanī varā / sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī // Āk_1,20.103 // tathā dakṣiṇapādena yonisthānaṃ prapīḍayet / vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye // Āk_1,20.104 // śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ / bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet // Āk_1,20.105 // tasya pathyamapathyaṃ ca ṣaḍrasā nīrasā api / ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate // Āk_1,20.106 // gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam / siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam // Āk_1,20.107 // na prakāśyā na deyā ca yasmai kasmaicana priye / <3. pratyāhāraḥ> muktāsanasthito yogī ṛjvaṅgagrīvamastakaḥ // Āk_1,20.108 // ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet / trilokaśca trikālaśca tridevāstrīśvarā api // Āk_1,20.109 // trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ / śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī // Āk_1,20.110 // varṇatrayaṃ ca bhāsante yatra tajjyotiromiti / tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ // Āk_1,20.111 // dhyāyejjapedabhyasecca sa mukto bhavabandhanāt / gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi // Āk_1,20.112 // na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā / vāyau calati sarve'pi calantīndriyadhātavaḥ // Āk_1,20.113 // sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi / tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ // Āk_1,20.114 // sthire manasi jīvaśca sthiro bhavati bhairavi / yāvatsaṃyamito vāyuryāvacceto'pi susthiram // Āk_1,20.115 // bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi / ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ // Āk_1,20.116 // baddhapadmāsane sthitvā ṛjvaṅgaḥ sthiramānasaḥ / vāmanāsāpuṭenaiva pūrayetprāṇamārutam // Āk_1,20.117 // yāvatṣoḍaśamātraṃ ca kumbhayed dvādaśa priye / recayeddaśamātraṃ ca dakṣanāsāpuṭena ca // Āk_1,20.118 // punaśca sūryamārgeṇa pūrayet pūrvavatpriye / kumbhayitvā recayecca vāmanāsāpuṭena ca // Āk_1,20.119 // prāṇāyāmavidhiḥ proktastrividho yogivandite / adhamo madhyamo devi hyuttamo'pi yathākramam // Āk_1,20.120 // prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ / uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari // Āk_1,20.121 // yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram / dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham // Āk_1,20.122 // yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram / jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā // Āk_1,20.123 // evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca / pūrayedyastu matimānnāḍīśuddhirato bhavet // Āk_1,20.124 // evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam / pradīpto jāṭharo vahnirnādavyaktiśca jāyate // Āk_1,20.125 // ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ / prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ // Āk_1,20.126 // uttiṣṭhati tṛtīye tu baddhapadmāsanasthiteḥ / prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive // Āk_1,20.127 // taddviṣaṭkena vidhinā dhāraṇā tu praśasyate / dhāraṇādvādaśena syāddhyānaṃ taddvādaśātmakaḥ // Āk_1,20.128 // samādhiḥ kathyate devi tena dṛśyaṃ parātparam / tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ // Āk_1,20.129 // janmamṛtyū na bhavato jarārogaśca naśyati / yuktiyuktena yogena cirāyuśca sukhī bhavet // Āk_1,20.130 // ayuktyābhyāsanāddhikkākarṇarogaśirovyathā / śvāsakāsādayo rogā doṣāḥ syurbahavastathā // Āk_1,20.131 // saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate / tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ // Āk_1,20.132 // prajvalajjvalanākāro nābhimadhye sthito raviḥ / tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ // Āk_1,20.133 // tāṃ grasatyūrdhvavadano bhāskaraḥ kiraṇatviṣā / etasya viparītaṃ yatkaraṇaṃ viparītakam // Āk_1,20.134 // kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam / ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet // Āk_1,20.135 // śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt / amṛtaṃ śītalaṃ tasya pibataśca jarā na hi // Āk_1,20.136 // jihvayā tālumūlena prāṇaṃ yaḥ pibati priye / tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ // Āk_1,20.137 // rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye / siddhirmāsārdha āyāti rogāstasya na santi hi // Āk_1,20.138 // jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat / dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ // Āk_1,20.139 // amṛtāplāvitatanor yogino vatsaratrayāt / retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ // Āk_1,20.140 // trividhaṃ garalaṃ tasya śarīre ca na saṃkramet / jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā // Āk_1,20.141 // <4. dhāraṇam> uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā / pratyāhāraprasannaḥ sannabhyaseddhāraṇaṃ tataḥ // Āk_1,20.142 // cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive / pṛthvyādipañcabhūtānāṃ yā pṛthagdhāraṇā hṛdi // Āk_1,20.143 // caturaśrā suvarṇā salakārā ca hṛdi sthitā / brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ // Āk_1,20.144 // prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi / eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt // Āk_1,20.145 // ardhacandrapratīkāśaṃ karpūrahimanirmalam / kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk // Āk_1,20.146 // jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet / prāṇaṃ cittena sahitaṃ dhyātavyaṃ pañcanāḍikāḥ // Āk_1,20.147 // eṣā hi vāruṇī vidyā viṣapittajvarāpahā / grasane kālakūṭasya mayaiva parikalpitā // Āk_1,20.148 // trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam / tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham // Āk_1,20.149 // tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha / dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā // Āk_1,20.150 // viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt / vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam // Āk_1,20.151 // sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam / tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha // Āk_1,20.152 // dhārayedvāyavīyaiṣā vidyā khagatidāyinī / mṛgatṛṣṇāmbusaṅkāśaṃ hakāreṇa samanvitam // Āk_1,20.153 // sadāśivādidaivaṃ ca brahmarandhragataṃ sadā / vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye // Āk_1,20.154 // tatra prāṇaṃ ca saṃyamya manasā saha dhārayet / yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari // Āk_1,20.155 // kathitā mokṣadā devi yogināṃ duḥkhahāriṇī / stambhanī pārthivī vidyā plāvanī vāruṇī matā // Āk_1,20.156 // tato vaiśvānarī vidyā dāhinīti prakīrtitā / vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī // Āk_1,20.157 // kramaśaḥ pañcavidyāśca dhāraṇīyāḥ pṛthakpṛthak / svanāmakarmasadṛśaṃ phalaṃ dadati yoginām // Āk_1,20.158 // eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā / <5. dhyānam> tattveṣu niścalā cintā yā taddhyānaṃ prakīrtyate // Āk_1,20.159 // dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye / saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam // Āk_1,20.160 // lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam / sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm // Āk_1,20.161 // pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ / dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ // Āk_1,20.162 // mūlādhāre suvarṇābhe cakre'sminprathame priye / dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam // Āk_1,20.163 // svādhiṣṭhāne ca ratnābhe hyātmānaṃ paricintayet / nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ // Āk_1,20.164 // bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake / smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī // Āk_1,20.165 // vidyunmālānibhe cakre'nāhate hṛdayasthale / prāṇāyāmena bahudhā sādhite parameśvari // Āk_1,20.166 // ātmānaṃ cintayedyastu nāsāgragatalocanaḥ / bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye // Āk_1,20.167 // ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe / ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // Āk_1,20.168 // lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite / nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // Āk_1,20.169 // bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari / jitaprāṇo bhavedyogī yogānandamayo bhavet // Āk_1,20.170 // nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam / viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ // Āk_1,20.171 // brahmānandamayo yogī bhavatyeva na saṃśayaḥ / ājñācakramiti khyātaṃ pare vyomni nirāmaye // Āk_1,20.172 // śivam ātmānamācintya bhavejjñānamayo vaśī / gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham // Āk_1,20.173 // dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī / apānameḍhrau nābhiśca hṛdayaṃ ghaṇṭikā tathā // Āk_1,20.174 // lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam / tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām // Āk_1,20.175 // dhāraṇā pañcaghaṭikā ṣaṇṇāḍī dhyānamucyate / samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye // Āk_1,20.176 // <6. samādhiḥ> jalasaindhavayoryogādekatvaṃ ca yathā bhavet / cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate // Āk_1,20.177 // manaḥ pralīyate cānte yadā prāṇakṣayo bhavet / sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate // Āk_1,20.178 // praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā / yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate // Āk_1,20.179 // parāpekṣojjhitaṃ cittamindriyeṣu pravartate / yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ // Āk_1,20.180 // śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā / ātmānaṃ ca sukhaṃ duḥkhaṃ mānāmānaṃ priyāpriye // Āk_1,20.181 // śītāśītaṃ tathā vātamātapaṃ yo na vetti ca / na bādhyate svakarmaughairna kaiścidapi bādhyate // Āk_1,20.182 // na śastrairbādhyate mantrairyantraistantrairna gṛhyate / nāgninā na jalenāpi vāyunā na ca pīḍyate // Āk_1,20.183 // avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi / āhāre ca vihāre ca nidrāyām avabodhane // Āk_1,20.184 // sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini / nirālambaṃ nirākāramanādyantaṃ nirāśrayam // Āk_1,20.185 // anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat / niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam // Āk_1,20.186 // sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam / etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini // Āk_1,20.187 // anāmaye nirālambe nirātaṅke mahādyutau / nirābhāse pare tattve yogayuktaḥ pralīyate // Āk_1,20.188 // dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam / kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate // Āk_1,20.189 // mayoditamidaṃ sarvaṃ divyavāyurasāyanam / yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye // Āk_1,20.190 // sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake / sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ // Āk_1,20.191 // sa eva siddhaḥ śuddhaśca mama tulyo varānane / tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ // Āk_1,20.192 // saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam / tatpadanyāsamātreṇa dharitrī pāvanīkṛtā // Āk_1,20.193 // yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī / dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye // Āk_1,20.194 // taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ / tadvākyenaiva sarve'pi labhante'pi śubhāśubham // Āk_1,20.195 // tanmūtramalasaṃsparśāllohā yānti suvarṇatām / kiṃ punaḥ kathyate devi mama tulyaparākramaḥ // Āk_1,20.196 // Āk, 1, 21 śrībhairavī / kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī / tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho // Āk_1,21.1 // śrībhairavaḥ / vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari / medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye // Āk_1,21.2 // staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn / tulā upari cāropya dārūṇi sudṛḍhāni ca // Āk_1,21.3 // sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet / parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām // Āk_1,21.4 // kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ / nikhaneccaturaśraṃ ca daśaprādeśamātrakam // Āk_1,21.5 // pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ / evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām // Āk_1,21.6 // prāgdvāraṃ bāhyavalaye dvitīye valaye śive / yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate // Āk_1,21.7 // dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate / sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam // Āk_1,21.8 // sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam / dakṣiṇe cottare caiva kuṭyantarvedikādvayam // Āk_1,21.9 // sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa / prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam // Āk_1,21.10 // tatra gomayasambhūtaṃ bhasma vastreṇa gālitam / pūrayecca kuṭībhittau citraṃ bahu suvistaram // Āk_1,21.11 // bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham / phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam // Āk_1,21.12 // nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam / digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham // Āk_1,21.13 // hārakeyūrakaṭakamudrikādivibhūṣitam / daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam // Āk_1,21.14 // varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām / madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ // Āk_1,21.15 // kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam / vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam // Āk_1,21.16 // tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye / pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam // Āk_1,21.17 // kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam / bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam // Āk_1,21.18 // śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ / daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam // Āk_1,21.19 // māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret / āpaduddhāraṇāyeti likhetpañcākṣaradvayam // Āk_1,21.20 // vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ / mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite // Āk_1,21.21 // mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet / ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt // Āk_1,21.22 // karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam / aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake // Āk_1,21.23 // bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān / dvātriṃśaddalake kādisāntadvātriṃśadakṣarān // Āk_1,21.24 // anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ / āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam // Āk_1,21.25 // rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi / strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam // Āk_1,21.26 // nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham / hārakeyūraruciraṃ kāntyā viśvavimohanam // Āk_1,21.27 // mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet / evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca // Āk_1,21.28 // svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ / rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ // Āk_1,21.29 // pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet / tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet // Āk_1,21.30 // āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet / bāhye bhūpuramālikhya dikṣu sāndraṃ samālikhet // Āk_1,21.31 // catuṣkoṇe ṭhakāraṃ ca yantraṃ mṛtyuñjayātmakam / apamṛtyujvaravyādhikṣvelamohavināśanam // Āk_1,21.32 // tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet / nīlapravālaruciraṃ triṇetraṃ rucirānanam // Āk_1,21.33 // pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau / dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram // Āk_1,21.34 // vahniprathamavargādiṣamarephāḥ kramāttataḥ / prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ // Āk_1,21.35 // idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham / ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam // Āk_1,21.36 // ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham / tataśca śāradādevīm ālikhet siddhidāyinīm // Āk_1,21.37 // śaṅkhakundendudhavalāṃ makuṭendukalādharām / sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ // Āk_1,21.38 // bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām / vāgbījaṃ bhuvaneśīṃ ca vadavākyadvayaṃ tataḥ // Āk_1,21.39 // vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret / eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ // Āk_1,21.40 // ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret / daśārṇaśāradāmantro vāgvilāsapradāyakaḥ // Āk_1,21.41 // viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam / karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi // Āk_1,21.42 // aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ / kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ // Āk_1,21.43 // likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset / idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham // Āk_1,21.44 // aghoraṃ vilikheddevi nīlajīmūtasannibham / krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam // Āk_1,21.45 // raktāṅgarāgavasanaṃ raktamālāvirājitam / paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ // Āk_1,21.46 // triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ / bhuvaneśīṃ sphuradvandvaṃ tataḥ prasphuravīpsitam // Āk_1,21.47 // ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam / prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ // Āk_1,21.48 // vamaśabdadvayaṃ devi bandhaśabdaṃ ca vīpsitam / ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam // Āk_1,21.49 // ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ / vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam // Āk_1,21.50 // muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham / sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye // Āk_1,21.51 // māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam / tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam // Āk_1,21.52 // tatastvaṣṭadale mantravarṇānguṇamitān likhet / agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau // Āk_1,21.53 // tadbahirbhūpuraṃ lekhyam enadāghorayantrakam / sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ // Āk_1,21.54 // ṣaṭkoṇe prasphurayugaṃ tataścāṣṭadale kramāt / ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ // Āk_1,21.55 // ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ / ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam // Āk_1,21.56 // bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye / vyālāricorakṣudrāpasmārabhūtagrahāpaham // Āk_1,21.57 // atho mahāgaṇapatiṃ likhedvidrumasannibham / koṭīracandraśakalaṃ gajāsyaṃ locanatrayam // Āk_1,21.58 // tundilaṃ raktavasanaṃ raktamālānulepanam / daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam // Āk_1,21.59 // hārakeyūrakaṭakamudrikākuṇḍalojjvalam / phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam // Āk_1,21.60 // cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm / svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ // Āk_1,21.61 // bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā / āliṅgitaṃ bhaktalokacintitārthasuradrumam // Āk_1,21.62 // praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām / kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ // Āk_1,21.63 // caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā / tataḥ sarvajanaṃ me ca vaśamānaya śabdakam // Āk_1,21.64 // agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam / mantraṃ mahāgaṇapater mṛtyudāridryanāśanam // Āk_1,21.65 // trikoṇe bījamālikhya satāre ca gaṇeśituḥ / dikṣu śrīśaktimadanabhūbījāni bahirlikhet // Āk_1,21.66 // ṣaṭkoṇe bījaṣaṭkaṃ ca tatsaṃdhiṣvaṅgamantrakam / tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet // Āk_1,21.67 // antyākṣare cāntyadale mātṛkāmanulomataḥ / lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ // Āk_1,21.68 // bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham / gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam // Āk_1,21.69 // etāni yantrajālāni kuṭyantardevatā likhet / kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet // Āk_1,21.70 // asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam / kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt // Āk_1,21.71 // dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt / rudrāṃstrilocanāṃścandrakalājūṭajaṭān likhet // Āk_1,21.72 // tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa / sanatkumārasanakasanandādīn likhettataḥ // Āk_1,21.73 // tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ / catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi // Āk_1,21.74 // tadbhittibāhye devendramukhā dikpatayaḥ kramāt / grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ // Āk_1,21.75 // meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ / kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet // Āk_1,21.76 // dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau / garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca // Āk_1,21.77 // dvārasya pārśvayordevi vilikhedbhayabhañjanau / yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ // Āk_1,21.78 // deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam / tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ // Āk_1,21.79 // rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham / ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam // Āk_1,21.80 // taskaropadravavyāghrasarpādibhayavarjitam / tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca // Āk_1,21.81 // indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ / yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ // Āk_1,21.82 // tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ / sambhaveccakravartitvaṃ punarnityotsavojjvalam // Āk_1,21.83 // vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet / kuṣṭhāpasmārabhūtādimahāvyādhivināśanam // Āk_1,21.84 // kuṭīgatā bhaveyuste ye sevante rasāyanam / siddhiṃ yānti sukhenaiva devānāmapi durlabhām // Āk_1,21.85 // devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam / amarīkalpamanaghaṃ sulabhaṃ nijadehajam // Āk_1,21.86 // aṇimādyaṣṭakaiśvaryadehalohādisiddhidam / vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ // Āk_1,21.87 // kuṭīgatastu deveśi śivatoyamudāradhīḥ / sthūlasya katakasyaiva dāruṇā pānapātrakam // Āk_1,21.88 // kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare / karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye // Āk_1,21.89 // sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet / madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ // Āk_1,21.90 // loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā / iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ // Āk_1,21.91 // mitāhāro yuktaceṣṭo vātātapavivarjitaḥ / ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet // Āk_1,21.92 // maṇḍalena dvitīyena sarvakuṣṭhavināśanam / maṇḍalena tṛtīyena caturvidhaviṣāpaham // Āk_1,21.93 // maṇḍalena caturthena nālikerāmbuvad bhavet / ātmatoyaṃ pañcamena maladaurgandhyanāśanam // Āk_1,21.94 // ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam / saptamaṇḍalayogena bhavedindriyapāṭavam // Āk_1,21.95 // tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk / seveta śivatoyaṃ ca yāvaddviḥ saptamaṇḍalam // Āk_1,21.96 // valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ / maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau // Āk_1,21.97 // śivatoyena sammiśraṃ prapibedekaviṃśatim / maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ // Āk_1,21.98 // dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam / evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam // Āk_1,21.99 // mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ / ekonatriṃśati prāpte maṇḍale varayā yutām // Āk_1,21.100 // sakāntacūrṇavimalāṃ godhāmapi pibet priye / pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ // Āk_1,21.101 // ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam / ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam // Āk_1,21.102 // catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet / tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam // Āk_1,21.103 // varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ / aṇimādiguṇopeto vajrakāyaśca khecaraḥ // Āk_1,21.104 // siddhair yukto nirātaṅko nirapāyo nirañjanaḥ / yadṛcchayā sarvaloke viharatyeva sarvadā // Āk_1,21.105 // ārabhya prathamaṃ devi maṇḍalānnityamācaret / ātmatoyena dhuttūrarasena pariloḍayet // Āk_1,21.106 // bhasma tenaiva sarvāṅgamasakṛtparimardayet / anyakālasamāyātam ātmatoyaṃ viśeṣataḥ // Āk_1,21.107 // mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye / śīlayetsatataṃ devi śuddhadeho bhavennaraḥ // Āk_1,21.108 // kadācidapyātmagodhāṃ bhūmau na visṛjetpriye / amarīsevinaḥ puṃsaḥ śivatoyena jāyate // Āk_1,21.109 // sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham / vijayāsahitāṃ godhāṃ prativāsaramāpibet // Āk_1,21.110 // Āk, 1, 22 vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ / kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ // Āk_1,22.1 // strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān / vandākaḥ pādaparuhaḥ śikharī tarurohiṇī // Āk_1,22.2 // vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam / vandākastiktatuvaraḥ kaphapittaśramāpahaḥ // Āk_1,22.3 // vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam / kṛtopavāsaḥ susnāto raktamālyānulepanaḥ // Āk_1,22.4 // muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ / vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ // Āk_1,22.5 // pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret / cintāmaṇiṃ nṛsiṃhaṃ ca manumaṣṭottaraṃ śatam // Āk_1,22.6 // japtvā khaḍgena saṃchidya vandākaṃ vidhināharet / vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ // Āk_1,22.7 // aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam / kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet // Āk_1,22.8 // tathaivāśvatthavandākamuparāge'rkacandrayoḥ / nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet // Āk_1,22.9 // ghṛṣṭvāṃbhasā prakoṣṭheṇa liptvā gorocanānvitam / vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam // Āk_1,22.10 // nyagrodhasya tu vandākamaśvinyāṃ vidhināharet / sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ // Āk_1,22.11 // sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet / aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet // Āk_1,22.12 // sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam / aśvinyāmāhareddhīmān palāśasya tu bandhakam // Āk_1,22.13 // haste baddhvā spṛśedyastu sā nārī vaśagā bhavet / aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ // Āk_1,22.14 // bharaṇyāṃ kuśavandākaṃ gṛhītvā śubhayogataḥ / badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ // Āk_1,22.15 // bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet / tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā // Āk_1,22.16 // bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet / bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam // Āk_1,22.17 // kṛttikāyāṃ tu katakavandākaṃ vidhināharet / vartimadhye kṣipettaṃ ca tena saṃgṛhya kajjalam // Āk_1,22.18 // strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam / kṛttikāyāṃ śucirbhūtvā jambūvandākam āharet // Āk_1,22.19 // kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate / rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet // Āk_1,22.20 // baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ / timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt // Āk_1,22.21 // kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam / bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt / tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti // Āk_1,22.22 // aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet // Āk_1,22.23 // gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate / katakasya tu vandākaṃ rohiṇyāṃ vidhināharet // Āk_1,22.24 // añjane netrayugale nidhiṃ paśyati niścitam / tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam // Āk_1,22.25 // udumbarasya vandākaṃ rohiṇyāṃ vidhināharet / haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye // Āk_1,22.26 // rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet / dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param // Āk_1,22.27 // rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ / mṛgaśīrṣe śirīṣasya vandākaṃ samyagāhṛtam // Āk_1,22.28 // haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam / mṛgaśīrṣe tu vandākaṃ tintriṇīvṛkṣasambhavam // Āk_1,22.29 // kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ / taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet // Āk_1,22.30 // mahiṣītakrapiṣṭena tena sarvāṅgalepanam / kṛtvā vahnigato yastu vahninā ca na dahyate // Āk_1,22.31 // tintriṇīkasya vandākaṃ gṛhe yasya pratiṣṭhitam / tasya corabhayaṃ nāsti kare dyūtajayo bhavet // Āk_1,22.32 // udumbarasya vandākaṃ mṛgaśīrṣe samāharet / haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet // Āk_1,22.33 // strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet / jāyate cānnavṛddhistu nātra kāryā vicāraṇā // Āk_1,22.34 // nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet / badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam // Āk_1,22.35 // ādāya māṭarūṣasya vandākaṃ samudāhṛtam / baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ // Āk_1,22.36 // ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret / kṣīreṇa prapibedyastu tasya syāllohamoṭanam // Āk_1,22.37 // ārdrārke vā puṣyaravau vandākaṃ tumburorharet / badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate // Āk_1,22.38 // punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam / pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn // Āk_1,22.39 // naktamālasya vandākamāharecca punarvasau / kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam // Āk_1,22.40 // taccūrṇasya mātreṇa naśyanti graharākṣasāḥ / puṣye bandhūkavandākaṃ gṛhītvā taṃ nidhāpayet // Āk_1,22.41 // kṣetramadhye ripostatra sasyanāśaśca jāyate / āśleṣāyāṃ karṇikāravandākaṃ samyagāhṛtam // Āk_1,22.42 // baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt / madhūkasya ca vandākamāśleṣāyāṃ samāharet // Āk_1,22.43 // bandhayeddakṣiṇe haste vyāghrādibhayanāśanam / maghāsu mucukundasya vandākaṃ vidhināhṛtam // Āk_1,22.44 // nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet / vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam // Āk_1,22.45 // sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet / phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ // Āk_1,22.46 // śākavṛkṣasya vandākaṃ maghāyāṃ vidhināharet / dhānyasaṃcayakṛddvāre dhānyavṛddhiśca jāyate // Āk_1,22.47 // mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet / śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt // Āk_1,22.48 // palāśasya tu vandākaṃ hastarkṣe vidhināharet / kare śirasi badhnīyādvyāghrādigrahahṛdbhavet // Āk_1,22.49 // tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā / baddhvā haste samastānāṃ sadhvadho bhavati dviṣām // Āk_1,22.50 // kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet / badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet // Āk_1,22.51 // svātyāṃ likucavandākaṃ gṛhītvā yatra vastuni / nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ // Āk_1,22.52 // babbūlabandhakaṃ svātyāṃ badaryāstvanurādhake / badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet // Āk_1,22.53 // āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi / śuktakārasya bhavane viruddhasya nidhāpayet // Āk_1,22.54 // sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte / anurādhāsu vidhinā aindrīvandākamāhṛtam // Āk_1,22.55 // dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet / jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet // Āk_1,22.56 // sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate / mūle khadiravandākaṃ gṛhītvā vidhipūrvakam // Āk_1,22.57 // baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet / tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam // Āk_1,22.58 // mūlārke goṭṭikāyāśca vandākaṃ vidhināharet / dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam // Āk_1,22.59 // tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam / karavīrasya vandākaṃ pūrvāṣāḍhāsu sādhitam // Āk_1,22.60 // dhārayecchirasā yuddhe sa bhavedaparājitaḥ / pūrvāṣāḍhāsu vandākaṃ badarīvṛkṣasambhavam // Āk_1,22.61 // pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet / kuravasya tu vandākaṃ pūrvāṣāḍhārkavārake // Āk_1,22.62 // bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ / uttarāṣāḍhanakṣatre grāhyaṃ mandārabandhakam // Āk_1,22.63 // palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram / śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu // Āk_1,22.64 // kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet / puṭapākavidhānena tatsvarṇaṃ bhavati dhruvam // Āk_1,22.65 // eraṇḍasya tu vandākaṃ śravaṇārke samāharet / bandhayeddakṣiṇe haste sadā dyūtajayo bhavet // Āk_1,22.66 // dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam / baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam // Āk_1,22.67 // hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi / kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet // Āk_1,22.68 // naktamālasya vandākaṃ maghārke vidhināharet / vidhinā dhārayedbāhau piśācānāṃ ca darśanam // Āk_1,22.69 // tintriṇīkasya vandākaṃ punnarkṣe vidhināharet / bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet // Āk_1,22.70 // punnarkṣe vaṃśavandākamadṛśyo jāyate kare / śirīṣasya tu vandākamuttare vidhināharet // Āk_1,22.71 // kare śirasi badhnīyādvyāghrādigrahahṛdbhavet / maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam // Āk_1,22.72 // pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam / palāśasya tu vandākaṃ hastarkṣe vidhināharet // Āk_1,22.73 // liṅgalepaṃ prakurvīta vīryastambho bhaveddhruvam / kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet // Āk_1,22.74 // vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet / palāśasya tu vandākaṃ hastarkṣe vidhināharet // Āk_1,22.75 // kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ / tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā // Āk_1,22.76 // baddhvā haste samastānāmavadhyo bhavati dviṣām / harītakyāstu vandākaṃ pūrvabhādrapadāhṛtam // Āk_1,22.77 // kṣīreṇa kalkitaṃ pītvā caredvararuceḥ samaḥ / uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat // Āk_1,22.78 // pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam / revatyāṃ bodhivandākalatayā kṛtakautukā // Āk_1,22.79 // vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat / revatyāṃ vaṭavandākaṃ valmīkamadhugharṣitam // Āk_1,22.80 // akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu / revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje // Āk_1,22.81 // mahānāgabalopeto mahāgaṇaśca jāyate / samuddhṛtaṃ viśākhāyāṃ vandākaṃ rājavṛkṣakam // Āk_1,22.82 // nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe / rohiṇyāṃ vaṭavandākaṃ kaṭisthaṃ vīryavardhanam // Āk_1,22.83 // aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam / viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi // Āk_1,22.84 // praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam / cullikāntargataṃ kuryātsabhaktāṃ pānasantatim // Āk_1,22.85 // dyūte jāmbavavandākaṃ revatyāṃ jayakārakam / kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam // Āk_1,22.86 // madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam / palāśataruvandākaṃ vākpradaṃ kṣīrasevitam // Āk_1,22.87 // veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi / vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam // Āk_1,22.88 // Āk, 1, 23 śrībhairavī / śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / śaṃbho tava prasādena kṛpāṃbhodhe sureśvara // Āk_1,23.1 // vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram / vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi // Āk_1,23.2 // rasāyaneṣvaśaktānāṃ kathaṃ saukhyaṃ bhavetprabho / sarvānugrāhaka śrīman tadājñāpaya bhairava // Āk_1,23.3 // śrutvā devyāḥ stutiparaṃ sarvalokahitapradam / śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ // Āk_1,23.4 // śrībhairavaḥ / sādhu sādhu mahābhāge lokānāṃ jananī yataḥ / tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari // Āk_1,23.5 // rasādisaṃskāravidhiṃ sarvaroganibarhaṇam / yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ // Āk_1,23.6 // rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ / śivabījaṃ śivo jaitro rasaloho mahārasaḥ // Āk_1,23.7 // rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ / dhutturo lokanāthaśca prabhurindro bhavastathā // Āk_1,23.8 // rudratejāḥ khecaraśca rasadhāturacintyajaḥ / amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ // Āk_1,23.9 // devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ / proktā divyarasāścaiva trayastriṃśacca nāma ca // Āk_1,23.10 // doṣayuktaḥ sūtarājo viṣameva varānane / doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ // Āk_1,23.11 // tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati / rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit // Āk_1,23.12 // śubharkṣe śubhalagneṣu sumuhūrte suvāsare / pūrvoktavatsūtapūjāṃ kuryādādau śucisthale // Āk_1,23.13 // śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ / daśa vā pañca vā devi naitasmādūnamiṣyate // Āk_1,23.14 // lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet / kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ // Āk_1,23.15 // jambīrāmlena saṃmardya taptakhalve dinaṃ priye / kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati // Āk_1,23.16 // aṅkolenendravāruṇyā vaṅgadoṣo vinaśyati / āragvadhena ca malaṃ citrake nāgadūṣaṇam // Āk_1,23.17 // kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret / giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ // Āk_1,23.18 // vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram / tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ // Āk_1,23.19 // mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ / pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ // Āk_1,23.20 // vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā / devadārumalayajajayāvāyasatuṇḍikā // Āk_1,23.21 // kumārīmusalīvandhyākarkoṭīrasasaṃyutam / sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake // Āk_1,23.22 // pātayedyojayetsūtaṃ śuddhaṃ vaidyasya karmaṇi / dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam // Āk_1,23.23 // mardayeddinamekaṃ ca pūrvayantre ca pātayet / evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi // Āk_1,23.24 // daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye / athavā jambīrarasairmardayitvā tu pācayet // Āk_1,23.25 // yantre pātanake devi doṣakañcukavarjitaḥ / punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam // Āk_1,23.26 // taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam / pacedbhūdharayantre ca punaḥ saṃmardayecca tam // Āk_1,23.27 // pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ / kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake // Āk_1,23.28 // śuddhaḥ syātpārado devi yojyo yoge rasāyane / <ṣaṣṭhaḥ prakāraḥ> daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet // Āk_1,23.29 // varājambīrakanyāgnidravairyāmaṃ vimardayet / pātayetpātanāyantre kuryādevaṃ tu saptadhā // Āk_1,23.30 // sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye / śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi // Āk_1,23.31 // tilatailair māhiṣikair mūtrair madyāmlakena ca / gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā // Āk_1,23.32 // saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ / sārdraṃ mayūrapittena bhāvayedātape dinam // Āk_1,23.33 // pātayetpātanāyantre daradaṃ kharavahninā / śuddho bhaveccaturyāmātpārado yogavāhakaḥ // Āk_1,23.34 // śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye / cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam // Āk_1,23.35 // kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet / dinaṃ jambīrakarasairātape cātitīvrake // Āk_1,23.36 // caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam / yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane // Āk_1,23.37 // naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām / yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // Āk_1,23.38 // tintriṇīkṣārakāsīsasarjakṣārāḥ śilājatu / jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak // Āk_1,23.39 // jepālaṃ tattvacāhīnaṃ mūlakakṣārasaindhavam / guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak // Āk_1,23.40 // jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa / sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam // Āk_1,23.41 // rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ / suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā // Āk_1,23.42 // abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ / śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam // Āk_1,23.43 // piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet / samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe // Āk_1,23.44 // nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye / ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ // Āk_1,23.45 // bhasmībhavetsūtarājo yojyo yoge rasāyane / chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca // Āk_1,23.46 // mardayedarkapayasā tena mūṣodaraṃ lipet / agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ // Āk_1,23.47 // mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ / kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ // Āk_1,23.48 // vandhyā kārkoṭakī kākatuṇḍī ca kaṭutumbikā / kañcukī nalikā kākamācī vai kālamañjarī // Āk_1,23.49 // kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet / pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam // Āk_1,23.50 // tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare / pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam // Āk_1,23.51 // mardanaṃ dhamanaṃ kuryād bhūyo bhūyaḥ sureśvari / mṛto bhavati sūtendro yogyo roge rasāyane // Āk_1,23.52 // niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham / dviguṇe gandhataile ca śanairmandāgninā pacet // Āk_1,23.53 // yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam / tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ // Āk_1,23.54 // pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet / tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet // Āk_1,23.55 // sa nāgo dravate yāvattāvadevaṃ dhametpriye / yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ // Āk_1,23.56 // punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ / triyāmadhamanādevaṃ bhasmībhavati pāradaḥ // Āk_1,23.57 // bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ / dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi // Āk_1,23.58 // dviguṇe gandhataile ca śuddhaṃ sūtaṃ vimardayet / ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi // Āk_1,23.59 // viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet / pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye // Āk_1,23.60 // kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ / <ṣaṣṭhaḥ prakāraḥ> śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ // Āk_1,23.61 // mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake / pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ // Āk_1,23.62 // viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet / tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ // Āk_1,23.63 // taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ / dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ // Āk_1,23.64 // kākoduṃbarikākṣīrair bhāvayet somarāmaṭham / punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ // Āk_1,23.65 // kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet / yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet // Āk_1,23.66 // tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet / bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // Āk_1,23.67 // puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet / urubūkasya bījāni tathāpāmārgajāni ca // Āk_1,23.68 // pūrṇayet tacca mūṣāyāṃ kṣiptvā sūtaṃ tataḥ kṣipet / tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet // Āk_1,23.69 // pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet / kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute // Āk_1,23.70 // rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ / taṃ gomayaiḥ samālipya svedayedgomayāgninā // Āk_1,23.71 // evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt / aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam // Āk_1,23.72 // dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet / puṭedbhūdharayantre ca dinānte bhasma jāyate // Āk_1,23.73 // sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ / mardayed dinamekaṃ tu tatkalkairvastralepanam // Āk_1,23.74 // tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet / taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet // Āk_1,23.75 // tatpunarmārakairmardyaṃ pātanāyantrake pacet / mṛto bhaveddinaikena tadbhasmākhilarogahṛt // Āk_1,23.76 // kāladhuttūratailena mardanīyaśca pāradaḥ / tato niyāmakairmardyāddinaikaṃ kūrmayantrake // Āk_1,23.77 // pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā / śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet // Āk_1,23.78 // mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet / yantre bhūdharasaṃjñe ca dinenaikena bhasmati // Āk_1,23.79 // sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye / mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet // Āk_1,23.80 // bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ / <ṣoḍaśaḥ prakāraḥ> mukhīkṛte vāsite ca pārade samakāñcanam // Āk_1,23.81 // jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet / divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam // Āk_1,23.82 // divānaktaṃ karīṣāgnau pacedvā tuṣavahninā / svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ // Āk_1,23.83 // bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari / vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ // Āk_1,23.84 // tadbhasma divyaṃ yuñjīta sadā roge rasāyane / svajīrṇe pārade svarṇaṃ samamamlena mardayet // Āk_1,23.85 // piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ / piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet // Āk_1,23.86 // sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam / mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ // Āk_1,23.87 // paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ / samādāya vicūrṇyaiva dattvā tatsamagandhakam // Āk_1,23.88 // garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā / raso bhasma bhaveddevi nirutthaḥ syādrasāyanam // Āk_1,23.89 // karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye / amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet // Āk_1,23.90 // piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam / mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ // Āk_1,23.91 // tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake / tuṣāgninā paceddevi tridinaṃ vā divāniśam // Āk_1,23.92 // karīṣāgnau bhavetsūtabhasma rogajarāpaham / sūtaṃ svarṇaṃ vyomasatvaṃ samaṃ svarṇasamaṃ biḍam // Āk_1,23.93 // rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam / tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam // Āk_1,23.94 // saha saṃmardayed rambhātoyais tad garbhayantrake / pūrvakrameṇa vipacedrasabhasma bhavecchubham // Āk_1,23.95 // jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam / rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam // Āk_1,23.96 // sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet / kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet // Āk_1,23.97 // śoṣayedvālukāyantre dinaṃ mandāgninā pacet / rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham // Āk_1,23.98 // karṣadvayaṃ rasendraṃ ca tadardhaṃ śuddhagandhakam / mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam // Āk_1,23.99 // nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye / mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet // Āk_1,23.100 // tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam / rasabhasma bhaveddivyaṃ sindūrāruṇasannibham // Āk_1,23.101 // jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham / pakvamūṣodare tulyagandhakāntaritaṃ rasam // Āk_1,23.102 // tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ / ācchādya gaḍḍukāyantre tāṃ nidhāya pacetkramāt // Āk_1,23.103 // mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam / tataśca sarvarogaghnaṃ rasabhasma bhavecchubham // Āk_1,23.104 // snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ / amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam // Āk_1,23.105 // garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ / mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet // Āk_1,23.106 // guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ / bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet // Āk_1,23.107 // chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā / ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ // Āk_1,23.108 // samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ / ajamāryahimāryorvā śvetāṅkolarasena vā // Āk_1,23.109 // mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ / dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam // Āk_1,23.110 // pacettataḥ sūtabhasma jāyate rugjarāpaham / <ṣaḍviṃśaḥ prakāraḥ> tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye // Āk_1,23.111 // vajrabhasma samaṃ haṃsapādīdrāvairvimardayet / divyauṣadhibhavair bījair vajramūṣāntaraṃ lipet // Āk_1,23.112 // tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet / tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam // Āk_1,23.113 // haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ / pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ // Āk_1,23.114 // jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ / vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam // Āk_1,23.115 // mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ / taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet // Āk_1,23.116 // paced bhūdharayantre ca punarādāya taṃ rasam / haṃsapādīdravairmardyaṃ taptakhalve dinatrayam // Āk_1,23.117 // pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ / evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam // Āk_1,23.118 // jarāmaraṇadāridryanāśanaṃ bhavanāśanam / yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam // Āk_1,23.119 // amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām / tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ // Āk_1,23.120 // mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake / nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari // Āk_1,23.121 // divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ / mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam // Āk_1,23.122 // raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam / tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam // Āk_1,23.123 // garbhayantre pacetpaścātkarīṣāgnau mṛto bhavet / khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ // Āk_1,23.124 // mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet / sikatāyantrake pacyāccaturyāmena bhasmitaḥ // Āk_1,23.125 // tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam / sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ // Āk_1,23.126 // vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake / pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā // Āk_1,23.127 // akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā / mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ // Āk_1,23.128 // <1. gandhapiṣṭī; prathamaḥ prakāraḥ> saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca / saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā // Āk_1,23.129 // tathā mānavapittena lolayedgandhakaṃ punaḥ / palamekaṃ śuddharasaṃ karpare cātape nyaset // Āk_1,23.130 // tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam / kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ // Āk_1,23.131 // gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca / saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt // Āk_1,23.132 // mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet / suvarṇaniṣkagulikāṃ mūṣāyāṃ nikṣipettataḥ // Āk_1,23.133 // tatra nārīrajomūtramalamātraṃ vinikṣipet / vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive // Āk_1,23.134 // alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet / mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate // Āk_1,23.135 // avatārya svāṅgaśītamāharetsvarṇagolakam / svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī // Āk_1,23.136 // bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam / chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet // Āk_1,23.137 // kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam / jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam // Āk_1,23.138 // yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet / divyā sā sarvakarmārhā devānāmapi durlabhā // Āk_1,23.139 // śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca / jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca // Āk_1,23.140 // saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak / śvetādrikarṇikātoyair ātape ca trivārakam // Āk_1,23.141 // dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet / tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet // Āk_1,23.142 // tadūrdhvaṃ ca palaṃ sūtaṃ nikṣipettasya pṛṣṭhataḥ / pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam // Āk_1,23.143 // gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca / śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca // Āk_1,23.144 // ācchādya taccharāveṇa rodhayetpācayetkramāt / jālikāyantramadhye ca divyaṃ paścāttamuddharet // Āk_1,23.145 // evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam / snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset // Āk_1,23.146 // karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet / karāṅgulyā khare gharme mardayet piṣṭikā bhavet // Āk_1,23.147 // <ṣaṣṭhaḥ prakāraḥ> tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet / mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet // Āk_1,23.148 // gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā / piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam // Āk_1,23.149 // bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ / kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham // Āk_1,23.150 // vandhyākande'thavā kṣīrakande vā sūraṇodbhave / kande vā vajrakande vā kande vā kuḍuhuñcije // Āk_1,23.151 // tāṃ piṣṭiṃ nikṣipettattanmajjayā rodhayenmukham / tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake // Āk_1,23.152 // divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam / yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ // Āk_1,23.153 // atha piṣṭiṃ samānīyād bhavetsā stambhitā priye / piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive // Āk_1,23.154 // stanayantre lohakṛte gandhakaṃ piṣṭitulyakam / kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām // Āk_1,23.155 // tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / nirudhya bhūdhare yantre pācayejjārayetkramāt // Āk_1,23.156 // gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye / jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet // Āk_1,23.157 // sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam / jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam // Āk_1,23.158 // taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām / divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam // Āk_1,23.159 // divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ / svarasair vajramūṣāntar lepayetpūrvagolakam // Āk_1,23.160 // kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake / pravartayaṃścordhvamadho dinamekaṃ punaḥ priye // Āk_1,23.161 // samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet / puṭayetpūrvavaddevi daśavāramiti kramāt // Āk_1,23.162 // asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt / gandhapiṣṭikramāj jātarasabhasmāni bhairavi // Āk_1,23.163 // sarvakarmasu mukhyāni viśeṣādvādakarmaṇi / vakṣyāmi rasabandhāni śṛṇu bhairavi samprati // Āk_1,23.164 // śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet / niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet // Āk_1,23.165 // kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake / kṣīrakande'thavā vandhyākande vā kuḍuhuñcije // Āk_1,23.166 // kande vā nikṣipetpakve śubhe gandhakapiṣṭikām / niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ // Āk_1,23.167 // tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ / limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ // Āk_1,23.168 // aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe / karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye // Āk_1,23.169 // adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam / evamekadinaṃ paścātpacedyugakarīṣakaiḥ // Āk_1,23.170 // pakvadāḍimabījābho baddho bhavati pāradaḥ / vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ // Āk_1,23.171 // pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe / lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam // Āk_1,23.172 // nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake / yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca // Āk_1,23.173 // eva ṣaḍguṇagandhastu jāraṇīyo maheśvari / evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ // Āk_1,23.174 // ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā / pakvamūṣā dṛḍhatarā vālukāyantramadhyataḥ // Āk_1,23.175 // tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām / tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari // Āk_1,23.176 // sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam / nikṣipettanmukhaṃ samyagrodhayenmandavahninā // Āk_1,23.177 // pacennirdhūmatā yāvattāvaddhūme gate punaḥ / kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate // Āk_1,23.178 // rasena nāgavallyāśca pūraṇīyā punaḥ priye / unmattakarasaiḥ pūryā śanairmandāgninā pacet // Āk_1,23.179 // gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ / dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ // Āk_1,23.180 // nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet / pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ // Āk_1,23.181 // saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam / yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā // Āk_1,23.182 // gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ / stanākāre lohamaye saṃpuṭe vastrabandhitām // Āk_1,23.183 // kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam / sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ // Āk_1,23.184 // pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ / ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet // Āk_1,23.185 // samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ / niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ // Āk_1,23.186 // evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet / tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet // Āk_1,23.187 // kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam / tataṣṭaṅkaṇakairliptvā paścānmṛllavaṇaiḥ kramāt // Āk_1,23.188 // ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam / pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet // Āk_1,23.189 // vaṅkanālena tīvreṇa vahninā praharaṃ bhavet / udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam // Āk_1,23.190 // gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā / athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam // Āk_1,23.191 // tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham / puṭettadbhūdhare tāvadyāvajjīryati gandhakam // Āk_1,23.192 // evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam / ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit // Āk_1,23.193 // <ṣaṣṭhaḥ prakāraḥ mūlikābandhaḥ> kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam / markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam // Āk_1,23.194 // taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet / jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ // Āk_1,23.195 // arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet / tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet // Āk_1,23.196 // mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / pacedgajapuṭe paścātpārado bandhamāpnuyāt // Āk_1,23.197 // jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam / jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // Āk_1,23.198 // ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet // Āk_1,23.199 // tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ / ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam // Āk_1,23.200 // ekavīrākandakalkairvajramūṣāṃ pralepayet / tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ // Āk_1,23.201 // āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ / tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham // Āk_1,23.202 // kṣīrakandasya kalkena vajramūṣāṃ pralepayet / tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ // Āk_1,23.203 // arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet / tanmadhye nikṣipenmūṣāṃ puṅkhāmūlavinirmitām // Āk_1,23.204 // tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ / pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham // Āk_1,23.205 // evamandhīkṛtāṃ mūṣāṃ kṣipetsampuṭamadhyataḥ / tatastaṃ lepayedyatnāllavaṇena mṛdā tathā // Āk_1,23.206 // tato'sau puṭayogena sūto bandhamavāpnuyāt / rājikādvayamātreṇa citrakadravasaindhavaiḥ // Āk_1,23.207 // cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ / kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet // Āk_1,23.208 // anyasyām andhamūṣāyāṃ sūtamūṣāṃ nirodhayet / tathā dhamettato mūṣāṃ yathā sindūravad bhavet // Āk_1,23.209 // evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ / mūlikābandhanaṃ hyetadrasendrasya prakīrtitam // Āk_1,23.210 // ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ / pratyekaṃ yojitāstatra prayogairyogavāhinaḥ // Āk_1,23.211 // atha śuddhasya sūtasya mūrcchanāvidhirucyate / meghanādavacāhiṅgulaśunair mardayedrasam // Āk_1,23.212 // dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ / pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // Āk_1,23.213 // ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet / ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet // Āk_1,23.214 // jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam / ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // Āk_1,23.215 // gandhakaṃ dhūmasāraṃ ca śuddhaṃ sūtaṃ samaṃ samam / yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet // Āk_1,23.216 // ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet / sphoṭayet svāṃgaśītaṃ tamūrdhvasthaṃ gandhakaṃ tyajet // Āk_1,23.217 // adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet / śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet // Āk_1,23.218 // dravaiḥ sitajayantyāśca mardayeddivasatrayam / kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet // Āk_1,23.219 // śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet / tasmādrasaṃ samuddhṛtya trikandarasabhāvitam // Āk_1,23.220 // yojayet sarvarogeṣu dhamedvā bhūdhare pacet / rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // Āk_1,23.221 // kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet / gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam // Āk_1,23.222 // śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham / śuṣkaṃ nirudhya mūṣāyāṃ pacedatha tuṣāgninā // Āk_1,23.223 // ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam / ityādiparivartena svedayeddivasatrayam // Āk_1,23.224 // paścāduddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham / sadyojātasya bālasya viṣṭhāṃ pālāśabījakam // Āk_1,23.225 // caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam / jayantyā mardayed drāvairdinamekaṃ tu golakam // Āk_1,23.226 // piṣṭayā sahadevyātha lepayettāmrasampuṭam / tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu // Āk_1,23.227 // vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ / citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ // Āk_1,23.228 // sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet / taṃ ruddhvā cānyamūṣāyāṃ dhmāte sampuṭamāharet // Āk_1,23.229 // sūkṣmacūrṇaṃ haredrogānyogavāho mahārasaḥ / sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // Āk_1,23.230 // dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam / andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt // Āk_1,23.231 // <ṣaṣṭhaḥ prakāraḥ> kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām / mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ // Āk_1,23.232 // tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet // Āk_1,23.233 // saptāhānte samuddhṛtya yojayettaṃ jarāpaham / kuraṇḍakarasaiḥ sāndramātape mardayedrasam // Āk_1,23.234 // latākarañjapatrotthaiḥ pādāṃguṣṭhena mardayet / dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet // Āk_1,23.235 // kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet / kāsīsasyāpyabhāve tu dātavyā phullatūrikā // Āk_1,23.236 // stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet / pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // Āk_1,23.237 // sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham // Āk_1,23.238 // atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ / sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // Āk_1,23.239 // ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe / dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ // Āk_1,23.240 // śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ / punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ // Āk_1,23.241 // śrībhairavī / kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā / kena vā bhasma sūtaśca kena vā khoṭabandhanam // Āk_1,23.242 // śrībhairavaḥ / śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam / brahmaviṣṇusurendrādyairna jñātaṃ suravandite // Āk_1,23.243 // gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ / tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ // Āk_1,23.244 // niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ / tato nipīḍyate devi raso bhavati cottamaḥ // Āk_1,23.245 // rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ / āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet // Āk_1,23.246 // tena patrarasenaiva sādhayedgandhakaṃ punaḥ / saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ // Āk_1,23.247 // yantre vidyādhare devi gaganaṃ tatra jārayet / māsamātreṇa deveśi jīryate tu samaṃ samam // Āk_1,23.248 // samajīrṇe tu gagane śatavedhī bhavedrasaḥ / niśācararase devi gandhakaṃ bhāvayettataḥ // Āk_1,23.249 // bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu / tārasya patralepena ardhārdhe kāñcanottamam // Āk_1,23.250 // gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ / niśācararasairbhāvyaṃ saptavāraṃ tu tālakam // Āk_1,23.251 // tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet / tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet // Āk_1,23.252 // catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet / tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // Āk_1,23.253 // niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / palāni daśacūrṇasya rasairdhātryāstu bhāvayet // Āk_1,23.254 // ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet / dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari // Āk_1,23.255 // tena bhakṣitamātreṇa valīpalitavarjitaḥ / valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet // Āk_1,23.256 // ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye / tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam // Āk_1,23.257 // māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet / grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake // Āk_1,23.258 // tena tailena deveśi rasaṃ saṃkocayed budhaḥ / tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ // Āk_1,23.259 // kaṭakaṃ kaṅkaṇaṃ kāryaṃ rasaliṅgaṃ varānane / saṃkocamaraṇaṃ tena kartavyaṃ paramādbhutam // Āk_1,23.260 // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / trailokyajananī yā sā oṣadhī aṅganāyikā // Āk_1,23.261 // tayā saṃparkamātreṇa baddhastiṣṭhati pāradaḥ / saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ // Āk_1,23.262 // śatāṃśenaiva vedhena kurute divyakāñcanam / triḥ saptāhaṃ rase tasyā mardanādvaravarṇini // Āk_1,23.263 // lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati / trisaptāhena deveśi daśalakṣāṇi vidhyati // Āk_1,23.264 // caturthe caiva saptāhe koṭivedhī bhavedrasaḥ / svedatāpanigharṣeṇa mahauṣadhyā rasena tu // Āk_1,23.265 // dadāti khecarīṃ siddhimanivāritagocaraḥ / kāmayetkāminīnāṃ tu sahasraṃ divasāntare // Āk_1,23.266 // naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau / mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet // Āk_1,23.267 // anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye / mṛtasya dāpayennasyaṃ hastau pādau tu mardayet // Āk_1,23.268 // tasya tu praviśejjīvo mṛtasyāpi varānane / punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Āk_1,23.269 // narasārasparśanena kṣaṇādbadhyeta sūtakaḥ / narasārarasaṃ dattvā dvipadīrajasā rase // Āk_1,23.270 // dinānte bandhamāyāti sarvalohāni rañjati / narasārarasenaiva bhāvayettu manaḥśilām // Āk_1,23.271 // nirgandhā jāyate sā tu ghātayettena pannagam / dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet // Āk_1,23.272 // narasārarasenaiva jīrṇe ṣaḍguṇapannage / tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // Āk_1,23.273 // narasārarase stanye bhāvitaṃ saptadhā pṛthak / rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye // Āk_1,23.274 // jīryate gaganaṃ devi nirmukhe ca varānane / narasāraraseneśi kīṭanārīrasena ca // Āk_1,23.275 // drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam / narasāraraseneśi hanumatyā rasena ca // Āk_1,23.276 // jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye / narasārarase dattvā mañjiṣṭhāṃ raktacandanam // Āk_1,23.277 // svarasairmadayantyāśca pannagaṃ devi secayet / tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam // Āk_1,23.278 // aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham / narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam // Āk_1,23.279 // tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt / tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet // Āk_1,23.280 // tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam / tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet // Āk_1,23.281 // narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / narasārarasenaiva rasendraṃ saptavārataḥ // Āk_1,23.282 // taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam / narasārarasenaiva tenaikatra vimardayet // Āk_1,23.283 // tatkṣaṇājjāyate baddho rasasya rasakasya ca / tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet // Āk_1,23.284 // haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham / punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Āk_1,23.285 // kaṅkālakhecarī nāmnā oṣadhī parameśvari / tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam // Āk_1,23.286 // sthāpayeddinamekaṃ tu pātre bhāskaranirmite / dvitīye vāsare prāpte vajraratnaṃ tu ghātayet // Āk_1,23.287 // anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham / sabījā cauṣadhī grāhyā kācidgulmalatā priye // Āk_1,23.288 // mantrasiṃhāsanī nāma tṛtīyā devi khecarī / pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // Āk_1,23.289 // tasya tailasya madhye tu prakṣipetkhecarīrasam / medinīyantramadhye tu sthāpayecca varānane // Āk_1,23.290 // pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale / rase māsaṃ tato dattvā mardanād golakaṃ kuru // Āk_1,23.291 // baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye / same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ // Āk_1,23.292 // bhastrāphūtkārayuktena dhāmyamāno na naśyati / kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // Āk_1,23.293 // dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet / punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Āk_1,23.294 // śivadehātsamutpannā oṣadhī tu irindirī / jārayedgandhakaṃ sā tu jārayetsāpi tālakam // Āk_1,23.295 // kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet / pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā // Āk_1,23.296 // vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet / jārayetsarvalohāni satvānyapi ca jārayet // Āk_1,23.297 // irindirīrase nyasya gośṛṅge tu varānane / dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ // Āk_1,23.298 // divyauṣadhyā rasenaiva rasendraḥ suravandite / same tu kanake jīrṇe daśakoṭiṃ tu vedhayet // Āk_1,23.299 // pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ / saptame dhūpavedhī syādaṣṭame tvavalokataḥ // Āk_1,23.300 // navame śabdavedhī syādata ūrdhvaṃ na vidyate / bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // Āk_1,23.301 // tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate / tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // Āk_1,23.302 // divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ / naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ // Āk_1,23.303 // adivyāstu tṛṇauṣadhyo jāyante girigahvare / tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana // Āk_1,23.304 // akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ / kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye // Āk_1,23.305 // sa rasastu varārohe vahnimadhye na tiṣṭhati / na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ // Āk_1,23.306 // kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati / patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // Āk_1,23.307 // na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye / yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam // Āk_1,23.308 // dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye / śrībhairavī / nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ // Āk_1,23.309 // nirjīvena tu nirjīvaṃ kathaṃ jīvati śaṃkaraḥ / śrībhairavaḥ / divyauṣadhyā yadā devi rasendro mardito bhavet // Āk_1,23.310 // kālikārahitaḥ sūtastadā bhavati pārvati / parasya harate kālaṃ kālikārahito rasaḥ // Āk_1,23.311 // aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt / mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam // Āk_1,23.312 // divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ / pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // Āk_1,23.313 // punaranyaṃ pravakṣyāmi rasabandhanamīśvari / kṣmāpālena haredvajram anenaiva tu kāñcanam // Āk_1,23.314 // vajrabhasma hemabhasma tadvā ekatra bandhayet / niśācararase jāryaṃ narajīvena jārayet // Āk_1,23.315 // taṃ sūtaṃ mārayedbhadre jāgarir divya oṣadhiḥ / bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ // Āk_1,23.316 // bhakṣite tolakaikena sparśavedhī bhavennaraḥ / prasvedāttasya gātrasya aṣṭau lohāni kāñcanam // Āk_1,23.317 // lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ / prasvedāttasya gātrasya rasarājaśca badhyate // Āk_1,23.318 // ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam / jāgarīsparśanāddevi kṣmāpālena ca badhyate // Āk_1,23.319 // turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye / jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // Āk_1,23.320 // drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam / ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam // Āk_1,23.321 // karṣaikaṃ nāgapatrāṇi rasakalkena lepayet / veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ // Āk_1,23.322 // mārayetpannagaṃ devi śakragopanibhaṃ bhavet / karṣaikaṃ tāraparṇāni mṛtanāgena lepayet // Āk_1,23.323 // lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ / tattāraṃ mriyate devi sindūrāruṇasannibham // Āk_1,23.324 // sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet / jāyate kanakaṃ divyaṃ devābharabhūṣaṇam // Āk_1,23.325 // kṣīrayuktā bahuphalā granthiyuktā ca pārvati / nāmnā vartulapattrāṇi śasyate rasabandhane // Āk_1,23.326 // ekavāraṃ kandakalke mūkamūṣāgataṃ rasam / dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // Āk_1,23.327 // raktakañcukikandaṃ tu strīstanyena tu peṣitam / mūṣāyāṃ pūrvayogena kurute sūtabandhanam // Āk_1,23.328 // vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / dhamayet pūrvavatsūtaṃ bhakṣaṇārthāya vārtikaḥ // Āk_1,23.329 // vajrakandaṃ samādāya rasaṃ madhye vinikṣipet / gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet // Āk_1,23.330 // bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet / lāṅgalīkandamādāya karkoṭīkandam eva ca // Āk_1,23.331 // rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ / mriyate nātra sandeho dhmātastīvrānalena tu // Āk_1,23.332 // śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ / śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet // Āk_1,23.333 // haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet / gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ // Āk_1,23.334 // sahasravedhakartā ca jāyate nātra saṃśayaḥ / haṃsāṅghriṃ śukacañcuṃ ca gṛhītvā mardayedrasam // Āk_1,23.335 // krauñcapādodare kṣiptvā tato dadyātpuṭatrayam / mriyate nātra sandeho lakṣavedhī mahārasaḥ // Āk_1,23.336 // tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye / niśā tu prajvalennityaṃ nāhnā jvalati pārvati // Āk_1,23.337 // tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt / tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ // Āk_1,23.338 // śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt / tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari // Āk_1,23.339 // mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt / athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye // Āk_1,23.340 // ekameva bhavennālaṃ tasyā romapraveṣṭanam / tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham // Āk_1,23.341 // tatpatrāṇi ca deveśi śukapiñchanibhāni ca / tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham // Āk_1,23.342 // jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati / vedhayetsarvalohāni kāñcanāni bhavanti ca // Āk_1,23.343 // rasatālakatutthāni mardayeduccaṭārasaiḥ / ātape mriyate tapto raso divyauṣadhībalāt // Āk_1,23.344 // vedhayetsarvalohāni lakṣāṃśena varānane / āvartitaṃ bhavedyāvajjāyate'rkasamaprabham // Āk_1,23.345 // rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / daradaṃ caiva lohāni sahasrāṃśena vedhayet // Āk_1,23.346 // snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet / guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // Āk_1,23.347 // athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu / padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // Āk_1,23.348 // bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā / ākramya vāmapādena paśyedgaganamaṇḍalam // Āk_1,23.349 // paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / lakṣayojanato devi sā jñeyā sthalapadminī // Āk_1,23.350 // tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // Āk_1,23.351 // mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet / sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // Āk_1,23.352 // tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet // Āk_1,23.353 // mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / tenaiva sarvalohāni sahasrāṃśena vedhayet // Āk_1,23.354 // citrakasya yathā guhyaṃ kathayāmi samāsataḥ / trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam // Āk_1,23.355 // śuklo vyādhipraśamanaḥ śreṣṭhamadhyakanīyasāḥ / kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // Āk_1,23.356 // kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari / kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // Āk_1,23.357 // tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Āk_1,23.358 // raktāṃbaradharo bhūtvā raktamālyānulepanaḥ / kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu // Āk_1,23.359 // baliṃ dattvā mahādevi raktacitrakamuddharet / raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ // Āk_1,23.360 // sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt / tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt // Āk_1,23.361 // ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati / raktacitrakabhallātatailaliptaṃ puṭena tu // Āk_1,23.362 // candrārkapatraṃ deveśi jāyate divyakāñcanam / nāginīkandasūtendraraktacitrasaṃyutam // Āk_1,23.363 // patralepapratīvāpaiścandrārkaṃ kāñcanaṃ bhavet / jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // Āk_1,23.364 // jyotiṣmatī nāma latā yā ca kāñcanasannibhā / vallīvitānabahulā hemavarṇaphalā śubhā // Āk_1,23.365 // āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam / tilavatkvāthayitvā vā hastapādairathāpi vā // Āk_1,23.366 // tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet / sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā // Āk_1,23.367 // ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet / tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam // Āk_1,23.368 // prativāpena siñcet taddhema tāmrasamaṃ bhavet / tathā ca śatavedhī syādvidyāratnam anuttamam // Āk_1,23.369 // dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye / sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī // Āk_1,23.370 // śaśvacchinnā mahādevi dagdhā sā pāvakena tu / prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī // Āk_1,23.371 // raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / caṇakasyeva patrāṇi suprasūtāni lakṣayet // Āk_1,23.372 // sā sthitā gomatītīre gaṅgāyāmarbude girau / ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // Āk_1,23.373 // tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam / tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ // Āk_1,23.374 // sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // Āk_1,23.375 // tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / kaṭutuṃbī tu vikhyātā devi divyauṣadhiṃ śṛṇu // Āk_1,23.376 // tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet / ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca // Āk_1,23.377 // payasā saha tenaiva viśvabheṣajasaṃyutam / bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya piṇḍitaḥ // Āk_1,23.378 // rasaṃ mūrchāpayettena cakramardena mardayet / gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam // Āk_1,23.379 // tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam / meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram // Āk_1,23.380 // lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet / gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam // Āk_1,23.381 // yuktaṃ lohakulenaiva jambīrarasasaṃyutam / sabījaṃ sūtakopetamandhamūṣāniveśitam // Āk_1,23.382 // bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet / dalasya bhāgamekaṃ tu tārapañcāṃśameva ca // Āk_1,23.383 // śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet / ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau // Āk_1,23.384 // sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet / pañcaviṃśaddinānte tu jāyate kanakottamam // Āk_1,23.385 // kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā / caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate // Āk_1,23.386 // bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam / meghānāṃ tu ninādena saṃjātair upaśobhitam // Āk_1,23.387 // patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ / bandhanaṃ rasarājasya sarvasatvavaśaṃkaram // Āk_1,23.388 // tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ / dhameddhaṭhāgninā caiva jāyate hema śobhanam // Āk_1,23.389 // tintriṇīpatraniryāsamīṣattāmrarajoyutam / mardayetpāradaṃ prājño rasabandho bhaviṣyati // Āk_1,23.390 // toyamadhye vinikṣipya gulikā vajravadbhavet / <śākavṛkṣakalpaḥ> śākavṛkṣasya deveśi niṣpīḍya rasamuttamam // Āk_1,23.391 // raktacandanasaṃyuktaṃ sarvalohāni jārayet / milanti sarvalohāni dravanti salilaṃ yathā // Āk_1,23.392 // gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // Āk_1,23.393 // śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet / śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet // Āk_1,23.394 // praliptaśulbapatrāṇi puṭetkṣiptvā vipācayet / taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // Āk_1,23.395 // phalāni śākavṛkṣasya paripakvāni saṃgṛhet / tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet // Āk_1,23.396 // tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam // Āk_1,23.397 // devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param / sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane // Āk_1,23.398 // paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // Āk_1,23.399 // devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam / mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca // Āk_1,23.400 // devadālīphalaṃ mūlamīśvarīrasameva ca / toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // Āk_1,23.401 // <śvetaguñjākalpaḥ> athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye / kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite // Āk_1,23.402 // kapāle mṛttikāṃ nyasya secayetsalilena tu / bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet // Āk_1,23.403 // vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā / oṃ namo bhagavati śvetavalli śvetaparvatavāsini // Āk_1,23.404 // sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā / śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam // Āk_1,23.405 // tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā / sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam // Āk_1,23.406 // brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // Āk_1,23.407 // athātaḥ sampravakṣyāmi kartarīrasabandhanam / asurāṇāṃ samāyoge krodhāviṣṭena cetasā // Āk_1,23.408 // sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā / bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ // Āk_1,23.409 // te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ / rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam // Āk_1,23.410 // cakratulyaṃ bhramatyetadāyudhāni nikṛntati / kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati // Āk_1,23.411 // kartarīdṛṣṭimātreṇa tathānyā śabdakartarī / lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā // Āk_1,23.412 // rasarūpā mahāghorā sā siddhānāṃ tu vedinī / tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā // Āk_1,23.413 // punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ / anulomavilomena dehe'dhiṣṭhāpya kartarīm // Āk_1,23.414 // mudrayā mudrayettāṃ tu aghorāstreṇa yojitām / dīptena rodhayettāṃ tu stambhayed dīpanena tu // Āk_1,23.415 // niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet / atha candrodakeneśi vakṣyāmi rasabandhanam // Āk_1,23.416 // dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ // Āk_1,23.417 // nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate / kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram // Āk_1,23.418 // caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / ahorātroṣito bhūtvā baliṃ tatra nivedayet // Āk_1,23.419 // paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam // Āk_1,23.420 // āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ / pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt // Āk_1,23.421 // candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet / saptarātraprayogeṇa candravannirmalo bhavet // Āk_1,23.422 // ekaviṃśatirātreṇa jīved brahmadinatrayam / ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // Āk_1,23.423 // candrodakena gaganaṃ rasaṃ hema ca mardayet / mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet // Āk_1,23.424 // ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet / tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam // Āk_1,23.425 // catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam / daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ // Āk_1,23.426 // trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet / oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā / iti digbandhamantraḥ / oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā / iti pānamantraḥ / athātaḥ sampravakṣyāmi viṣodarasabandhanam // Āk_1,23.427 // sitapītādivarṇāḍhyaṃ tatra devi rasottamam / tatra gatvācaloddeśe smaredghoraṃ sahasrakam // Āk_1,23.428 // keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate / tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati // Āk_1,23.429 // gandhakasya haredgandhaṃ palalaṃ lavaṇāyate / jñātvā palāśapatreṇa kaṭukālābuke kṣipet // Āk_1,23.430 // viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam / ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet // Āk_1,23.431 // tatpuṭena bhaveddevi sindūrāruṇasannibham / śatāṃśenaiva taddevi sarvalohāni vedhayet // Āk_1,23.432 // anena vidhinā devi nāgaḥ sindūratāṃ vrajet / sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam // Āk_1,23.433 // raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt / triphalākāntapātre vā pātre'lābumaye'pi vā // Āk_1,23.434 // gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ / sthāpayeddhānyamadhye tu divasānekaviṃśatim // Āk_1,23.435 // mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet / pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam // Āk_1,23.436 // yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā / lāṅgalī gṛhadhūmaśca sindūraṃ rajanīdvayam // Āk_1,23.437 // meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam / sabījasūtakaṃ caiva viṣatoyena mardayet // Āk_1,23.438 // viṣatoyena medhāvī saptavārāṇi bhāvayet / athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet // Āk_1,23.439 // tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet / mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet // Āk_1,23.440 // dhūmaṃ pariharettasya aṅgavyādhikaraṃ param / sthāpayennāgasindūraṃ pātre'lābumaye ca tat // Āk_1,23.441 // taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet / viṣapānīyamādāya vaṅgamāvartitaṃ śubham // Āk_1,23.442 // niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam / viṣapānīyamādāya prakṣipecca rasottame // Āk_1,23.443 // kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalīḥ / naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet // Āk_1,23.444 // andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet / oṃ hrīṃ nīlakaṇṭhāya ṭhaḥ ṭhaḥ / asya ayutaṃ japet / iti viṣodakagrahaṇapānamantraḥ / saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // Āk_1,23.445 // śukreṇārādhito devi prāgahaṃ suravandite / dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare // Āk_1,23.446 // mayā saṃjīvanī vidyā dattā codakarūpiṇī / tayā saṃjīvitā daityā ye mṛtā devasaṅgare // Āk_1,23.447 // nikṣiptā martyaloke sā samyak te kathayāmyaham / asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe // Āk_1,23.448 // dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param / tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // Āk_1,23.449 // nāmnā kṛṣṇagiriḥ ceti dṛśyate sarvamaṅgale / suprasiddhāmbikā nāma grāmastasyāsti sannidhau // Āk_1,23.450 // tatrāpyudakamālokya parīkṣeta surārcite / gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ // Āk_1,23.451 // jāyate haritaṃ snigdhamahorātreṇa niścitam / muñcatyaṅkurapatrāni dṛśyate'timanoharam // Āk_1,23.452 // balipuṣpopahāreṇa tato devi samarcayet / kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā // Āk_1,23.453 // oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ / tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān / saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // Āk_1,23.454 // kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ / gṛhītvā tatprayatnena nijaṃ sthānaṃ samāśrayet // Āk_1,23.455 // oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā / saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam // Āk_1,23.456 // mardayettena toyena pibettattu vicakṣaṇaḥ / ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ // Āk_1,23.457 // jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ / yojanānāṃ śataṃ gatvā punareva nivartate // Āk_1,23.458 // avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ / kanakaṃ pāradaṃ vyoma samam ekatra yojayet // Āk_1,23.459 // mardayettena toyena saptāhaṃ svedayettataḥ / sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // Āk_1,23.460 // athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / māsamātraprayogena jīved brahmadināyutam // Āk_1,23.461 // tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam / nirvāte toyamādāya pāradaṃ ca manaḥśilām // Āk_1,23.462 // mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ / svedayetsaptarātraṃ tu trilohena ca veṣṭayet // Āk_1,23.463 // antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet / siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa // Āk_1,23.464 // dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / payasā ca samāyuktaṃ nityamevaṃ ca kārayet // Āk_1,23.465 // uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // Āk_1,23.466 // śarvarīmuṣitāṃ tatra caṇakāstu dine dine / bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam // Āk_1,23.467 // tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam / uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam // Āk_1,23.468 // caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet / śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu // Āk_1,23.469 // tena lepitamātreṇa śulvaṃ bhavati kāñcanam / niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ // Āk_1,23.470 // śulbaṃ ca jāyate hema taruṇādityavarcasam / tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet // Āk_1,23.471 // uṣṇodakena bhallātaṃ tilamuṣṭiṃ ca bhakṣayet / māsadvayaprayogeṇa jīvedvarṣaśatatrayam // Āk_1,23.472 // rasagandhāśmarasakatutthaṃ daradamākṣikam / yāmamuṣṇāmbunā ghṛṣṭvā tārapatrāṇi lepayet // Āk_1,23.473 // vibhrāmya tu dhameddevi syāccaturdaśavarṇakam / krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam // Āk_1,23.474 // ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak / uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet // Āk_1,23.475 // taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ / taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā // Āk_1,23.476 // yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam / uṣṇodapācitān khādet kulutthānkṣīrapo bhavet // Āk_1,23.477 // snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ / kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet // Āk_1,23.478 // pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ / <śailodakakalpaḥ> ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye // Āk_1,23.479 // kardamāpo mahīśailaśilā ceti caturvidham / kānicit kṣaṇavedhīni dinavedhīni kāni ca // Āk_1,23.480 // pakṣamāsādiṣaṇmāsavedhanāni mahītale / kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate // Āk_1,23.481 // bahirantaśca deveśi vedhakaṃ tatprakīrtitam / hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilām // Āk_1,23.482 // eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam / anyathā ceṣṭakaṃ devi tadagrāhyaṃ nirarthakam // Āk_1,23.483 // śrīśaile śrīvanaprānte paryaṅkākhye śilātale / tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe // Āk_1,23.484 // ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam / bhadrāṅge dinavedhi syāttristhalānte trivatsaram // Āk_1,23.485 // dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ / brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram // Āk_1,23.486 // aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ / dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // Āk_1,23.487 // vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca / kiṣkindhe parvate ramye pampātīre kṣaṇodakam // Āk_1,23.488 // tasya paścimato devi yojanadvitaye punaḥ / bhūśailamasti tatraiva tridinaṃ vedaparvate // Āk_1,23.489 // anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam / amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // Āk_1,23.490 // tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ / mahīṃ samuddhṛtavato varāhasya kalevarāt // Āk_1,23.491 // yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param / taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram // Āk_1,23.492 // bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ / ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat // Āk_1,23.493 // aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim / dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // Āk_1,23.494 // śaradgrīṣmavasanteṣu hemante vā surārcite / āyase tāmrapātre vā kāntalohamaye'thavā // Āk_1,23.495 // śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet / kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ // Āk_1,23.496 // jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ / athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam // Āk_1,23.497 // kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam / kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam // Āk_1,23.498 // caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam / lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ // Āk_1,23.499 // dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ / avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā // Āk_1,23.500 // bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ / tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet // Āk_1,23.501 // pāmāvicarcikādadrukuṣṭhāni sahasā jayet / valīpalitanirmuktaḥ sahasrāyuśca jāyate // Āk_1,23.502 // yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ / ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ // Āk_1,23.503 // athavā sūtakaṃ devi vāriṇā saha mardayet / māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati // Āk_1,23.504 // māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ / athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā // Āk_1,23.505 // gulikā sundarī nāma sarvāyudhanivāriṇī / kartā hartā svayaṃ siddho jīveccandrārkatārakam // Āk_1,23.506 // atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / māsamātraprayogeṇa valīpalitavarjitaḥ // Āk_1,23.507 // paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca / madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // Āk_1,23.508 // dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ / valīpalitanirmukto jīvedvarṣasahasrakam // Āk_1,23.509 // śailībhūtaṃ kulutthaṃ vā bhakṣayenmadhusarpiṣā / ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam // Āk_1,23.510 // kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca / jale kṣiptāni lohāni śailabhūtāni bhakṣayet // Āk_1,23.511 // kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ / tenodakena saṃmardyam abhrakaṃ kvāthayetpriye // Āk_1,23.512 // kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam / athavā rasakarṣaikaṃ tajjalena tu marditam // Āk_1,23.513 // iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ / kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // Āk_1,23.514 // ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat / daśanāgasamaprāṇo devaiḥ saha sa modate // Āk_1,23.515 // gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ // Āk_1,23.516 // kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // Āk_1,23.517 // udayādityasaṅkāśo medhāvī priyadarśanaḥ / nīlakuñcitakeśaśca jīveccandrārkatārakam // Āk_1,23.518 // pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca / daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // Āk_1,23.519 // mardayet khalvapāṣāṇe mātuluṅgarasena tu / golakaṃ kārayitvā tu vārimadhye vinikṣipet // Āk_1,23.520 // tena tāraṃ ca śulbaṃ ca kāṃcanaṃ bhavati dhruvam / upayuñjīta māsaikaṃ valīpalitavarjitaḥ // Āk_1,23.521 // sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ / śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ // Āk_1,23.522 // hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ / śailodake vinikṣipya bhūśaile kardame'pi vā // Āk_1,23.523 // jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ / raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam // Āk_1,23.524 // śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam / dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati // Āk_1,23.525 // taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam / nicule kakubhe caiva kiṃśuke madhuke'pi vā // Āk_1,23.526 // iṅgudīphalamadhye vā rajanīdvayamārdrake / amṛte kandake vātha uktakandauṣadhīṣu ca // Āk_1,23.527 // vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet / triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ // Āk_1,23.528 // pādena kanakaṃ dattvā pāradaṃ tatra yojayet / śailodake kṣipettatra gulikā vajravadbhavet // Āk_1,23.529 // pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet / dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // Āk_1,23.530 // dvitīyasāraṇāyogādayutaṃ vedhayettu sā / dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet // Āk_1,23.531 // tṛtīyasāraṇāyogājjāyate lakṣavedhinī / taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // Āk_1,23.532 // caturthī sāraṇā devi koṭivedhī na saṃśayaḥ / koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // Āk_1,23.533 // pañcabhirdaśakoṭiḥ syātṣaḍbhiḥ koṭiśataṃ bhavet / yāvaccandrārkajīvitvam anantabalavīryavān // Āk_1,23.534 // dadāti saptamī cāpi sāraṇā gulikā parā / khecarī nāma vikhyātā bhairaveṇa pracoditā // Āk_1,23.535 // yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ // Āk_1,23.536 // krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet / nānāvidhaphalāścāsyā ghuṭikāṃ śṛṇu sundari // Āk_1,23.537 // śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet / triguṇe gandhake jīrṇe tena hema tu kārayet // Āk_1,23.538 // kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam / tadbhasma sūtake jāryaṃ rasendrasya same samam // Āk_1,23.539 // tena sūtakajīrṇena vajraratnaṃ tu ghātayet / tadvajraṃ jāyate bhasma sindūrāruṇasannibham // Āk_1,23.540 // tadbhasma jārayetsūte triguṇe tu surārcite / hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet // Āk_1,23.541 // trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ // Āk_1,23.542 // lakṣavarṣasahasrāṇi nirvalīpalito bhavet / śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam // Āk_1,23.543 // vaktre kare ca bibhṛyātsarvāyudhanivāraṇam / vyoma mākṣikasatvaṃ ca tāraṃ tāmraṃ surāyudham // Āk_1,23.544 // sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam / ghuṭikā sā varārohe madhuratrayasaṃyutā // Āk_1,23.545 // vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ / śivaḥ śaktiśca deveśi ratnāni sitagonasā // Āk_1,23.546 // hema tāraṃ tathā bhānuḥ samabhāgāni kārayet / strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // Āk_1,23.547 // sitayena tathā veṣṭyaṃ guhyasthāne niveśayet / raṇe rājakule dyūte divye kāme jayo bhavet // Āk_1,23.548 // vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / vibhītakādisambhūtakāṃjikasya samaṃ bhavet // Āk_1,23.549 // samāvartya tataḥ sūte yojayetpādayogataḥ / kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā // Āk_1,23.550 // rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ / pañca tāraṃ varārohe sūtakadvayameva ca // Āk_1,23.551 // trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ / ardhaṃ śulbaṃ vibhāgena gulikāmarasundarī // Āk_1,23.552 // akṣayo hyajaraścaiva bhavettena mahābalaḥ / bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā // Āk_1,23.553 // mākṣikasya palaṃ caiva śilājatu palaṃ tathā / palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā // Āk_1,23.554 // ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet / gulikāḥ kārayettena ṣaṣṭyādhikaśatatrayam // Āk_1,23.555 // ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram / jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ // Āk_1,23.556 // ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param // Āk_1,23.557 // āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / vākucīsamabhāgāni kṣīriṇīrasapeṣitam // Āk_1,23.558 // meghanādarasopetaṃ mūkamūṣāgataṃ pacet / māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu // Āk_1,23.559 // varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt / ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ // Āk_1,23.560 // bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ / kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā // Āk_1,23.561 // yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam / aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ // Āk_1,23.562 // ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate / uttamo mūlabandhastu madhyamaṃ sārabandhanam // Āk_1,23.563 // adhamaḥ pākabandhastu evaṃ trividhabandhanam / śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam / ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // Āk_1,23.564 // giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ / himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham // Āk_1,23.565 // lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ / vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // Āk_1,23.566 // jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī / vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī // Āk_1,23.567 // kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale / śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā // Āk_1,23.568 // kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam / kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam // Āk_1,23.569 // śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ / tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam // Āk_1,23.570 // śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate // Āk_1,23.571 // śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt // Āk_1,23.572 // sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam / hāṭakena samāyuktaṃ gulikā khecarī bhavet // Āk_1,23.573 // karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet / dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati // Āk_1,23.574 // tinduke dvisahasrāyur jambīre trisahasrakam / mātuluṃge ca nāraṅge catuḥpañcasahasrakam // Āk_1,23.575 // rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / vibhītakaphale caiva daśasāhasrasaṃkhyakam // Āk_1,23.576 // nālikere mahābhāge sahasrāṇi caturdaśa / triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ // Āk_1,23.577 // abhrapatrabhavāt kvāthād ahorātraṃ śilodake / badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // Āk_1,23.578 // sāraṇākramayogena vajravajjāyate vapuḥ / rase rasāyane caiva lakṣavedhī na saṃśayaḥ // Āk_1,23.579 // kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam / dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ // Āk_1,23.580 // ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet / srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam // Āk_1,23.581 // tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam / yasya yo vidhirāmnāta udakasya śivāgame // Āk_1,23.582 // śatena bata kālena kuryāddehe rasāyanam / yā pūrvā nirmitā seyamadhamā bālajāraṇā // Āk_1,23.583 // uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā / abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet // Āk_1,23.584 // baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet / samukho durmukhaṃ datte sāmānyottamalakṣaṇam // Āk_1,23.585 // sāmānyo 'gnisahatvena mahāratnādijārakaḥ / sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ // Āk_1,23.586 // vasudehakaro devi sāmānyo hi bhavedayam / grāsahīnastu yo baddho divyasiddhikaro bhavet // Āk_1,23.587 // uttamo mūlabandhastu madhyamaṃ sārabandhanam / adhamaḥ pākabandhastu evaṃ trividhabandhanam // Āk_1,23.588 // mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat / sārabandhastu yo bandho vāsanābandha ucyate // Āk_1,23.589 // syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam / prāṇyaṅgaṃ daityādīnāṃ mūlāṅgaṃ devatāmayam // Āk_1,23.590 // pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam / pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet // Āk_1,23.591 // divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam / drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // Āk_1,23.592 // abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ // Āk_1,23.593 // dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ // Āk_1,23.594 // raktikārdhārdhamātreṇa parvatānapi vedhayet / bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ // Āk_1,23.595 // krīḍate saptalokeṣu śivatulyaparākramaḥ / vajrakandaṃ guḍūcī ca uccaṭādisamanvitam // Āk_1,23.596 // abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ / kṛṣṇāgarunābhisitaiḥ rasonapitarāmaṭhaiḥ // Āk_1,23.597 // nārīkusumapālāśabījatailasamanvitaiḥ / soṣṇairmilanti mṛditā drutayaḥ sakalā rase // Āk_1,23.598 // punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite / gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim // Āk_1,23.599 // tadrajo rasarājasya bandhane jāraṇe hitam / vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ // Āk_1,23.600 // dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam / pādāṃśena suvarṇena pattralepaṃ tu kārayet // Āk_1,23.601 // somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam / dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ // Āk_1,23.602 // naṣṭapiṣṭaṃ ca śuṣkaṃ tadandhayitvā puṭe tataḥ / andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam // Āk_1,23.603 // khoṭastu jāyate devi śatavedhī mahārasaḥ / sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet // Āk_1,23.604 // akṣīṇo milate hemnā samāvartaśca jāyate / ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // Āk_1,23.605 // ekaguṇena sūtena ekā saṅkalikocyate / triguṇena tu sūtena dvitīyā saṃkalocyate // Āk_1,23.606 // ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet / daśaguṇena sūtena caturthī saṅkalī bhavet // Āk_1,23.607 // pañcādaśaguṇeneśi pañcamī saṅkalī bhavet / ekaviṃśadguṇeneśi ṣaṣṭhī saṅkalikā bhavet // Āk_1,23.608 // aṣṭāviṃśadguṇeneśi saptamī saṅkalī smṛtā / ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī // Āk_1,23.609 // pañcacatvāriṃśaguṇe saṅkalī navamī matā / pañcādhyadhikapañcāśad daśasaṅkalikā smṛtā // Āk_1,23.610 // evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā / prathame daśavedhī ca śatavedhī dvitīyake // Āk_1,23.611 // tṛtīye sahasravedhī syāccaturthe'yutavedhikaḥ / pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake // Āk_1,23.612 // saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame / dhūmavedhī tu navame daśame śabdavedhakaḥ // Āk_1,23.613 // saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet / daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ // Āk_1,23.614 // yathā lohe tathā dehe krāmate nātra saṃśayaḥ / vedhayettatpramāṇena dhātūṃścaiva śarīrakam // Āk_1,23.615 // kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ / mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ // Āk_1,23.616 // oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani / hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me / śrīṃ hrīṃ aiṃ // Āk_1,23.617 // pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm // Āk_1,23.618 // śatavedhena yā baddhā rasena ghuṭikā priye / māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ // Āk_1,23.619 // tathā sahasravedhena baddhā yā ghuṭikā śubhā / māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // Āk_1,23.620 // daśasahasravedhena baddhā yā ghuṭikā yadi / śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate // Āk_1,23.621 // lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī / caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati // Āk_1,23.622 // daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī / saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam // Āk_1,23.623 // koṭivedhena yā baddhā ghuṭikā divyarūpiṇī / ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet // Āk_1,23.624 // daśakoṭiprabhedena ghuṭikā divyarūpiṇī / saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // Āk_1,23.625 // kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ / sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ // Āk_1,23.626 // icchayā kurute sṛṣṭimicchayā saṃharejjagat / svacchandagamano bhūtvā śivarūpo bhavennaraḥ // Āk_1,23.627 // pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ / punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // Āk_1,23.628 // samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet / mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ // Āk_1,23.629 // prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet / vajrabandho bhavetsiddho devadānavadurjayaḥ // Āk_1,23.630 // caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān / vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimarditam // Āk_1,23.631 // puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet / dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ // Āk_1,23.632 // yāvacchukrodayaprakhyo jāyate ca rasaḥ priye / vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet // Āk_1,23.633 // amaratvamavāpnoti vaktrasthena surādhipe / jārayitvā rasaṃ taddhi punastenaiva jārayet // Āk_1,23.634 // koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param / vedhayettatpramāṇena dhātūṃścaiva śarīrakam // Āk_1,23.635 // kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane / anena kramayogena yāvacchakyaṃ tu mārayet // Āk_1,23.636 // tadbhasma sūtakaṃ devi sarvaroganibarhaṇam / hemnā ca sārayitvā tu candrārkaṃ lepayettataḥ // Āk_1,23.637 // dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet / badarāsthipramāṇena kārayedgulikāṃ budhaḥ // Āk_1,23.638 // yathā lohe tathā dehe kramate nānyathā kvacit / vajreṇa dvaṃdvitaṃ hema kāntaśulbakapālinā // Āk_1,23.639 // rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam / bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam // Āk_1,23.640 // drutasūtena saṃyuktaṃ baddhvā vastreṇa poṭṭalīm / svedayeddevadeveśi yāvadbhavati golakaḥ // Āk_1,23.641 // lāṅgalī jīvanī caiva gandhāryuttaravāruṇī / eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet // Āk_1,23.642 // mūṣāmadhye vinikṣipya saṃdhayitvā prayatnataḥ / bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // Āk_1,23.643 // anenaiva pratāpena bandhameti mahārasaḥ / golakaṃ dhārayedvaktre varṣamekaṃ yadā priye // Āk_1,23.644 // jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ / varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ // Āk_1,23.645 // gātrasya tasya prasvedādaṣṭau lohāstu kāñcanam / vajrabhasma tathā sūtaṃ kāñcanena samanvitam // Āk_1,23.646 // vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ / kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam // Āk_1,23.647 // mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.648 // taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golayet / mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam // Āk_1,23.649 // mardayettaptakhalvena bhasmībhavati sūtakaḥ / mārayedbhūdhare yantre saptasaṅkalikākramāt // Āk_1,23.650 // guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet / saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ // Āk_1,23.651 // valīpalitanirmukto mahābalaparākramaḥ / tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca // Āk_1,23.652 // andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ // Āk_1,23.653 // tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam / tatkhoṭaṃ rañjayet paścād vaṅgābhrakakapālinā // Āk_1,23.654 // rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ / hemnā saha samāvartya sāraṇātrayasāritam // Āk_1,23.655 // śatāṃśena tu tenaiva śulbamadhye pradāpayet / jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Āk_1,23.656 // baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // Āk_1,23.657 // anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam / anena kramayogena vahannāgaṃ ca ṣaḍguṇam // Āk_1,23.658 // tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā / pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam // Āk_1,23.659 // mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt / mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // Āk_1,23.660 // mardayet taptakhalvena bhasmībhavati sūtakaḥ / mārayedbhūdhare yantre saptasaṃkalikākramāt // Āk_1,23.661 // tadbhasma tu punaḥ paścānmadhyamāmlena mardayet / puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam // Āk_1,23.662 // tadbhasma jāyate divyaṃ sindūrāruṇasannibham / tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam // Āk_1,23.663 // mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam / devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt // Āk_1,23.664 // mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt / pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati // Āk_1,23.665 // īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet / tadbhasma palamekaṃ tu palamekaṃ ca gandhakam // Āk_1,23.666 // andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ // Āk_1,23.667 // sāraṇātrayayogena śulbavedhaṃ pradāpayet / bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca // Āk_1,23.668 // kāntapātreṇa taṃ kṛtvā mardayellohamuṣṭinā / mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam // Āk_1,23.669 // puṭena jāyate bhasma sindūrāruṇasaprabham / tadbhasma tu punaḥ paścādgopittena tu mardayet // Āk_1,23.670 // taccaturdaśavārāṃstu puṭayedbhasmayettataḥ / tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam // Āk_1,23.671 // ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ / tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam // Āk_1,23.672 // anena kramayogena vaṅgabhasma prajāyate / sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Āk_1,23.673 // tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham / śvetābhrakaṃ ca sattvaṃ ca kāṅkṣī kāntaṃ tathāyasam // Āk_1,23.674 // vaṅgaṃ kāntaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam / andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham // Āk_1,23.675 // taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam / mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ // Āk_1,23.676 // mardayettaptakhalvena bhasmībhavati sūtakaḥ / mārayedbhūdhare yantre saptasaṅkalikākramāt // Āk_1,23.677 // tataśca jāyate bhasma śaṅkhakundendusannibham / tadbhasma palamekaṃ tu palamekaṃ tu gandhakam // Āk_1,23.678 // andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ / tāreṇa ca samāvartya sāraṇātrayasāritam // Āk_1,23.679 // sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet / tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam // Āk_1,23.680 // mardayettaptakhalvena ṭeṭañcilvīrasena ca / tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam // Āk_1,23.681 // mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam / mardayettaptakhalvena bhasmībhavati tatkṣaṇāt // Āk_1,23.682 // mārayedbhūdhare yantre saptasaṅkalikākramāt / ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // Āk_1,23.683 // tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.684 // tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / dvau bhāgau drutasūtasya sarvamekatra mardayet // Āk_1,23.685 // taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt / mārayedbhūdhare yantre saptasaṅkalikākramāt // Āk_1,23.686 // tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham / tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // Āk_1,23.687 // anena kramayogena saptasaṅkalikākramāt / taṃ khoṭaṃ jārayetpaścātsāraṇātrayasāritam // Āk_1,23.688 // lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet // Āk_1,23.689 // mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // Āk_1,23.690 // dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.691 // palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // Āk_1,23.692 // ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet / mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca // Āk_1,23.693 // sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet / mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // Āk_1,23.694 // mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam / ekatra mardayedbhadre oṣadhīdravasaṃyutam // Āk_1,23.695 // mārayedbhūdhare yantre puṭānāṃ saptakena tu / tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // Āk_1,23.696 // sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet / ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // Āk_1,23.697 // viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham // Āk_1,23.698 // tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // Āk_1,23.699 // anena kramayogena mārayecca pṛthak pṛthak / tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // Āk_1,23.700 // bhasmasūtapalaikaṃ ca vaṅgabhasma paladvayam / dve pale mṛtatārasya sattvabhasma paladvayam // Āk_1,23.701 // śaṅkhacūrṇaṃ palaṃ pañca sāmudrasya palāṣṭakam / ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet // Āk_1,23.702 // vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa / eṣa siddharasaḥ sākṣāddurlabhastridaśairapi // Āk_1,23.703 // vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye / siddhaṃ bhasma bhavellohaśalākena ca cālayet // Āk_1,23.704 // vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet / andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // Āk_1,23.705 // kadācit sphāṭite tāre punarvaṅgaṃ pradāpayet / patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // Āk_1,23.706 // saṃtitaṃ danugolaṃ ca ṣoḍaśāṃśasamanvitam / mṛtavajrasya bhagaikamekatraiva tu kārayet // Āk_1,23.707 // devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet / mārayed bhūdhare yantre puṭānāṃ saptakena tu // Āk_1,23.708 // tadbhasma tu punaḥ paścāddīpayantreṇa pācayet / bhasmasūtapalaikaṃ ca śvetābhrakadaladvayam // Āk_1,23.709 // śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu / ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet // Āk_1,23.710 // araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa / raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // Āk_1,23.711 // kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam / gandhakasya palaikaṃ ca ekīkṛtyātha mardayet // Āk_1,23.712 // mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt / mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // Āk_1,23.713 // mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ / āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare // Āk_1,23.714 // anena kramayogena saptasaṅkalikāṃ kuru / śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet // Āk_1,23.715 // taṃ khoṭaṃ rañjayet paścācchulbābhrakakapālinā / punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā // Āk_1,23.716 // punastaṃ rañjayet paścānnāgābhrakakapālinā / hemnā saha samāvartya sāraṇātrayasāritam // Āk_1,23.717 // sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Āk_1,23.718 // vajravallībhasmasnuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet // Āk_1,23.719 // tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu / tattulyaṃ puṭayennāgam ahimārāṭarūṣakaiḥ // Āk_1,23.720 // hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // Āk_1,23.721 // aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet / puṭayenmārayennāgaṃ sindūrāruṇasannibham // Āk_1,23.722 // tattulyaṃ mārayeddhema kāñcanārarase puṭet / tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca // Āk_1,23.723 // paścādamlena puṭayedyāvatsindūrasannibham / candrārkau rañjayettena śatāṃśena tu pācitam // Āk_1,23.724 // sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ / tadbhasma mardayetpaścāt svarṇapatrarasena ca // Āk_1,23.725 // tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet / vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam // Āk_1,23.726 // rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ / kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam // Āk_1,23.727 // krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam / timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam // Āk_1,23.728 // ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet / vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet // Āk_1,23.729 // kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu / guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // Āk_1,23.730 // tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet / mūṣālepaḥ kṛtaḥ prājño vajramelāpakaḥ sukham // Āk_1,23.731 // haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca / susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca // Āk_1,23.732 // kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate // Āk_1,23.733 // mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet // Āk_1,23.734 // andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet / anena kramayogena saptavārāṃśca dāpayet // Āk_1,23.735 // milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā / cūrṇe narakapālasya mṛtavajraṃ ca dāpayet // Āk_1,23.736 // andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt / bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam // Āk_1,23.737 // bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // Āk_1,23.738 // kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet / hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // Āk_1,23.739 // veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet / dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram // Āk_1,23.740 // uddharettatprayatnena vajrabandhaṃ tu kārayet / drutā vajrāstu sūtena melanīyāstu pārvati // Āk_1,23.741 // drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ / ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi // Āk_1,23.742 // śatasahasravedhī ca dehasiddhipradāyakaḥ / musalī citrakaṃ vandhyā kukkuṭīkandapadminī // Āk_1,23.743 // kañcukī nīlisindūrī pāṭhā nāgabalā yathā / kaṃsapātre rasaścaiva ratnānāṃ drutayastathā // Āk_1,23.744 // ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā / oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ // Āk_1,23.745 // yāmamātraṃ tu gharme ca drutirmilati vai rasam / na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi // Āk_1,23.746 // saindhavaṃ niṃbapatrāṇi vākucī dveṣiṇījake / drutābhrasya rasenaiva melanaṃ paramaṃ matam // Āk_1,23.747 // vajradvandvānam īśāni vajreṇa rasamāraṇam / sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca // Āk_1,23.748 // tanmamācakṣva deveśi kimanyacchrotumarhasi // Āk_1,23.749 // Āk, 1, 24 śrībhairavaḥ / mahārasairuparasair lohaiśca parameśvari / ājñāpaya samastaṃ taṃ rasarājasya bandhanam // Āk_1,24.1 // vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam / kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // Āk_1,24.2 // naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavetpriye / sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // Āk_1,24.3 // samahemni samāvartya mūṣāgataṃ tataḥ / samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // Āk_1,24.4 // vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / daśasaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.5 // punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham / vaikrāntasattvaṃ deveśi pāradena samanvitam // Āk_1,24.6 // jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet / māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ // Āk_1,24.7 // eṣa devi raso divyo dehadravyakaro bhavet / vaikrāntakāstu ye kecit triphalāyā rasena ca // Āk_1,24.8 // ekaikaṃ devi saptāhaṃ sveditā marditāstathā / sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // Āk_1,24.9 // kāntaṃ rūpyaṃ ca kanakaṃ pāradaṃ caiva yojayet / śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam // Āk_1,24.10 // taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet / śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet // Āk_1,24.11 // ādau susvinnamādāya pale palaśataṃ kṣipet / tārasya jāyate bhasma viśuddhasphaṭikākṛti // Āk_1,24.12 // tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ / cārayedrajataṃ sūte hayamūtreṇa mardayet // Āk_1,24.13 // puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā / ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // Āk_1,24.14 // sparśanātsarvalohāni rajataṃ ca kariṣyati / raktasya vakṣyate karma jarādāridryanāśanam // Āk_1,24.15 // saptadhā bhāvayettasya vyāghrīkandāṃbhasā rajaḥ / palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca // Āk_1,24.16 // śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet / tadbhasma jāyate sarvaṃ śuddhahemasamaprabham // Āk_1,24.17 // tadbhasma rasarāje tu punarhemnā tu melayet / bhavedagnisaho devi tato rasavaro bhavet // Āk_1,24.18 // sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ / <ṣaṣṭhaḥ prakāraḥ> raktavaikrāntasattvaṃ tu hemnā tu saha melayet // Āk_1,24.19 // samaṃ tu jārayetsūte sārayitvā samena tu / sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // Āk_1,24.20 // kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam / ekatra mardayet khalve cūrṇaṃ bhavati taddvayam // Āk_1,24.21 // asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / ekatra mardayettāvadyāvadbhasma tu jāyate // Āk_1,24.22 // dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati / samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet // Āk_1,24.23 // vedhayetsarvalohāni sparśamātreṇa hematām / taccūrṇamabhrakaṃ caiva rasena saha mardayet // Āk_1,24.24 // svedayejjārayeccaiva tato vahnisaho bhavet / sa rasaś cāritaścaiva sarvalohāni vidhyati // Āk_1,24.25 // pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ / pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam // Āk_1,24.26 // pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ / svedito marditaścaiva māsādagnisaho bhavet // Āk_1,24.27 // nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam / kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat // Āk_1,24.28 // bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam / yasya yasya hi yo yogastasya tasya prayogataḥ // Āk_1,24.29 // melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam / khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // Āk_1,24.30 // vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam / tāpayed uṣṇatoyena jalena paripūrayet // Āk_1,24.31 // sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam / baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati // Āk_1,24.32 // niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet / dinamekamidaṃ devi mardayitvā mṛto bhavet // Āk_1,24.33 // caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet / mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // Āk_1,24.34 // saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet / śalyāviśalyāmūlasya vāriṇā mardayeddinam // Āk_1,24.35 // bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet / tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam // Āk_1,24.36 // ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ // Āk_1,24.37 // raktavarṇamayaskāntaṃ lākṣārasasamaprabham / bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam // Āk_1,24.38 // mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye / sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet // Āk_1,24.39 // gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam / pītavarṇamayaskāntaṃ bhinnahemasamaprabham // Āk_1,24.40 // vedhayet sparśamātreṇa sa tu lohāni sundari / lāṅgalīṃ karavīraṃ ca citrakaṃ girikarṇikām // Āk_1,24.41 // strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet / capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam // Āk_1,24.42 // naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet / tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ // Āk_1,24.43 // śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate / tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet // Āk_1,24.44 // tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam / capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca // Āk_1,24.45 // aṣṭau kanakabhāgāstu nava bhāgā rasasya ca / triṃśadbhāgā militvā tu bhavanti suravandite // Āk_1,24.46 // citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā / marditaṃ mātuluṅgāmlairmūṣālepaṃ tu kārayet // Āk_1,24.47 // andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / tena khoṭadaśāṃśena viddho nāgo'ruṇo bhavet // Āk_1,24.48 // tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet / tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam // Āk_1,24.49 // hemābhraṃ capalaṃ devi pāradārdhena saṃyutam / pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam // Āk_1,24.50 // lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam / gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // Āk_1,24.51 // tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet // Āk_1,24.52 // sutaptalohapātre ca kṣipeccapalacūrṇakam / sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet // Āk_1,24.53 // lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ / śuddhasūtapalaikaṃ ca palaikaṃ gandhakasya ca // Āk_1,24.54 // ekīkṛtyātha saṃmardya dhuttūrakarasena ca / mārayeccakrayogena bhasmībhavati sūtakaḥ // Āk_1,24.55 // andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ / sitaṃ hema ca nāgaṃ ca candrārkaṃ cāpi vedhayet // Āk_1,24.56 // palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / mardayetsnigdhakhalvena devadālīrasaplutam // Āk_1,24.57 // mardayettu karāṅgulyā gandhapiṣṭistu jāyate / jambīrasya rasenaiva dinamekaṃ tu mardayet // Āk_1,24.58 // pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayecchubhām / palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // Āk_1,24.59 // dhamet khoṭo bhavecchvetakācaṭaṅkaṇayogataḥ / śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet // Āk_1,24.60 // sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ / śataśo rañjayetpaścācchulbābhrakakapālinā // Āk_1,24.61 // śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / gandhakena hate sūte mṛtalohāni vāhayet // Āk_1,24.62 // punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / sāritaḥ śulbatārair ghoṣaṃ vidhyati sūtakaḥ // Āk_1,24.63 // rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // Āk_1,24.64 // naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaḥ khoṭo bhavettataḥ / candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam // Āk_1,24.65 // hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet / kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.66 // yathā hemni tathā tāre vyāṭibījena yojitam / tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam // Āk_1,24.67 // caturguṇena tenaiva sahasrāṃśena kāñcanam / anena kramayogena sapta saṅkalikā yadi // Āk_1,24.68 // kurute kāñcanaṃ divyamaṣṭalohāni pārvati / taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate // Āk_1,24.69 // sarvavyādhijayo devi palaikena subhakṣite / dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet // Āk_1,24.70 // catuṣpale ca pañcatvamīśaḥ pañcapale bhavet / ṣaṭpale bhakṣite devi sadāśivatanurbhavet // Āk_1,24.71 // sūtakaṃ gandhakaṃ tāraṃ meṣavallīvasā samā / tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet // Āk_1,24.72 // andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt / <ṣaṣṭhaḥ prakāraḥ, gandhapiṣṭividhiḥ> cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam // Āk_1,24.73 // bhāvayecchatavārāṇi jīvabhasma tu gacchati / dāpayenmṛṇmaye pātre rasena saha saṃyutam // Āk_1,24.74 // tāpayedravitāpena markaṭīrasasaṃyutam / gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // Āk_1,24.75 // tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ / saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ // Āk_1,24.76 // śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / mūṣāmadhye vinikṣipya narendrīrasasaṃyutam // Āk_1,24.77 // jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ / truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ // Āk_1,24.78 // anena kramayogena jāyate gandhapiṣṭikā / gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu // Āk_1,24.79 // bhāvayetsaptavārāṃstu strīrajena tu saptadhā / śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // Āk_1,24.80 // bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / dolayed ravitāpena piṣṭikā bhavati kṣaṇāt // Āk_1,24.81 // gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati / bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā // Āk_1,24.82 // drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam / dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā // Āk_1,24.83 // kaṭukośātakībījaṃ cāṇḍālīkandameva ca / stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // Āk_1,24.84 // puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / hemasampuṭamadhye tu samāvartaṃ tu kārayet // Āk_1,24.85 // aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // Āk_1,24.86 // gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ // Āk_1,24.87 // āṭarūṣakapiṇḍena nāgapatrāṇi lepayet / āraṇyotpalakairdevi dāpayecca puṭatrayam // Āk_1,24.88 // tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham / tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam // Āk_1,24.89 // vāsakasya rasenaiva praharaikaṃ tu mardayet / mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt // Āk_1,24.90 // ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Āk_1,24.91 // yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet // Āk_1,24.92 // kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ / gandhakaṃ madhusaṃyuktaṃ harabījena marditam // Āk_1,24.93 // bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam / udvartanena tenaiva sarvakuṣṭhavināśanam // Āk_1,24.94 // ghanena saha saṃyuktaṃ vraṇarogavināśanam / saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // Āk_1,24.95 // śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca / ekīkṛtyātha saṃmardya unmattakarasena ca // Āk_1,24.96 // mārayeccakrayantreṇa bhasmībhavati sūtakaḥ / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ // Āk_1,24.97 // vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ / śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca // Āk_1,24.98 // dve pale tālakaṃ caitad unmattarasamarditam / mārayetpātanāyantre dhamanātkhoṭatāṃ nayet // Āk_1,24.99 // śvetābhrakasya sattvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // Āk_1,24.100 // tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca / tālakasya palaṃ sarvamekīkṛtyātha mardayet // Āk_1,24.101 // mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca // Āk_1,24.102 // paladvayaṃ kunaṭyāśca sarvamekatra mardayet / mārayetpātanāyantre dhamanāt khoṭatāṃ nayet // Āk_1,24.103 // hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu / ekīkṛtyātha saṃmardya dhuttūrakarasena ca // Āk_1,24.104 // mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam // Āk_1,24.105 // śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // Āk_1,24.106 // tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / paladvayaṃ kunaṭyāśca sarvamekatra mardayet // Āk_1,24.107 // mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā // Āk_1,24.108 // sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye / unmattakarasenaiva mardayetpraharadvayam // Āk_1,24.109 // mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam / ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet // Āk_1,24.110 // mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ / taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ // Āk_1,24.111 // hemnā saha samāvartya sāraṇātrayasāritam / sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Āk_1,24.112 // anena kramayogena koṭivedhī bhavedrasaḥ / bījadvayaṃ palāśasya palamekaṃ tu sūtakam // Āk_1,24.113 // jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet / tumbīkā meghanādī ca kākajaṅghā ca bhūlikā // Āk_1,24.114 // stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet / dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // Āk_1,24.115 // palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // Āk_1,24.116 // pūrvaśuddhena sūtena samahemnā ca pārvati / golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam // Āk_1,24.117 // brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / yavaciñcā ca vandhyā ca rājikā ca samanvitam // Āk_1,24.118 // sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet // Āk_1,24.119 // bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ / samāvartya tu taṃ sūtaṃ samahemnā niyojitam // Āk_1,24.120 // śatāṃśena tu candrārkaṃ vedhayet suravandite / punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet // Āk_1,24.121 // sārayitvā tato hemnā vedhaścaiva sahasrakaḥ / evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ // Āk_1,24.122 // saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam / varṣeṇaikena sa bhavedvalīpalitavarjitaḥ // Āk_1,24.123 // cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ / mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet // Āk_1,24.124 // nāgavaṅgasamaṃ sūtaṃ hematāramathāpi vā / abhrakaṃ drutisattvaṃ vā mardayetpraharadvayam // Āk_1,24.125 // chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye / dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ // Āk_1,24.126 // raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / dīnārī caiva gorambhā mīnākṣī kākamācikā // Āk_1,24.127 // ebhirmarditasūtasya punarjanma na vidyate / pūrvavat kramayogena khoṭo bhavati śobhanaḥ // Āk_1,24.128 // viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā / mahāsomāhivallī ca sūryāvartaṃ ca sundari // Āk_1,24.129 // ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet / snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca // Āk_1,24.130 // kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā / pālāśamūlatoyaṃ ca mardayettena sūtakam // Āk_1,24.131 // samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ // Āk_1,24.132 // yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ / piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // Āk_1,24.133 // andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet // Āk_1,24.134 // khoṭavajjāyate devi saha hemnā tu dhāmayet / akṣīṇo milate hemni samāvartaśca jāyate // Āk_1,24.135 // tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ / vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ // Āk_1,24.136 // samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ / naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // Āk_1,24.137 // khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ / baddhaḥ saṅkalikāyogād vidhyed daśaguṇottaram // Āk_1,24.138 // athavā cūrṇabaddhastu vidhyeddaśaguṇottaram / mṛgadūrvā candravallī pakvabimbā tathaiva ca // Āk_1,24.139 // kāṅkṣīlā karavīraṃ ca bījaṃ conmattakasya ca / kākāṇḍīpalasaṃyuktaṃ mardayetsurasundari // Āk_1,24.140 // samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / athavā sārayitvā tu samena samasūtakam // Āk_1,24.141 // mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ / yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ // Āk_1,24.142 // andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye // Āk_1,24.143 // mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam / mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // Āk_1,24.144 // samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ / athavā tārapiṣṭiṃ ca samasūtena kārayet // Āk_1,24.145 // pūrvavatkramayogena khoṭo bhavati śobhanaḥ / andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā // Āk_1,24.146 // ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ / taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram // Āk_1,24.147 // śūlinīrasasūtaṃ ca srotoñjanasamanvitam / pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ // Āk_1,24.148 // srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam / bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt // Āk_1,24.149 // hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam / vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet // Āk_1,24.150 // yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // Āk_1,24.151 // ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām / mārayetpūrvavidhinā garbhayantre tuṣāgninā // Āk_1,24.152 // samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / jāyate vividhaḥ khoṭaḥ kāntabaddho mahārasaḥ // Āk_1,24.153 // bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ / khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ // Āk_1,24.154 // ete nigalayogābhyāṃ sarvabandhaphalodayaḥ / snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ // Āk_1,24.155 // saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ / piṣṭikābandhanaṃ kṛtvā kalkenānena sundari // Āk_1,24.156 // bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām / ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // Āk_1,24.157 // mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam / mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ // Āk_1,24.158 // kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet / ukto nigalabandho'yaṃ putrasyāpi na kathyate // Āk_1,24.159 // tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ // Āk_1,24.160 // sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet / sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // Āk_1,24.161 // akṣīṇo milate hemni samāvartaśca jāyate / samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // Āk_1,24.162 // dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet / bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.163 // palāśabījaniryāsaṃ kokilonmattavāruṇī / śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam // Āk_1,24.164 // piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet / abhrakasya tu patreṇa vajrārkakṣīrasindhunā // Āk_1,24.165 // tāpyena lohakiṭṭena sikatāmṛṇmayena ca / ebhistu nigale baddhaḥ pāradīyo mahārasaḥ // Āk_1,24.166 // nātikrāmati maryādā velāmiva mahodadhiḥ / tailārkakṣīrakatakalāṅgalyā nigalottamaḥ // Āk_1,24.167 // kākaviṭ brahmabījāni lāṅgalī nigalo'paraḥ / vākucī brahmabījāni karkaṭāsthīni sundari // Āk_1,24.168 // sāmudraṃ śāmbaraṃ caiva lavaṇaṃ nigalottamaḥ / snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet // Āk_1,24.169 // kanakasya ca bījāni loṇāṣṭena ca mardayet / nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ // Āk_1,24.170 // vākucī brahmabījāni snuhyarkakṣīrasaindhavam / jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // Āk_1,24.171 // lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilātālakagandhakam / tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam // Āk_1,24.172 // snuhyarkapayasā yuktaṃ peṣayennigalottamam / piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu // Āk_1,24.173 // loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet / dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // Āk_1,24.174 // dvipadīrajamūtreṇa saindhavābhraṃ saguggulam / piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // Āk_1,24.175 // tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet // Āk_1,24.176 // vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // Āk_1,24.177 // dvipadīrajasā mūtraṃ suślakṣṇaṃ taṃ ca mardayet / piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet // Āk_1,24.178 // atha mūrcchāṃ pravakṣyāmi rasasya parameśvari / bāhlīkaṃ saindhavaṃ kanyā dhūśaro laśunaṃ vacā // Āk_1,24.179 // meghanādā kākamācī sarvāṃśaṃ mardayedrasam / ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ // Āk_1,24.180 // samena loṇayantrasthaṃ kṛtvā tadvipaceddinam / caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam // Āk_1,24.181 // cūrṇībhūtaṃ samādāya sāndradviguṇavāsasā / baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam // Āk_1,24.182 // dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam / jārayetsa raso devi mūrchitaḥ sarvarogahā // Āk_1,24.183 // gandhakaṃ navasāraṃ ca śuddhasūtasamaṃ samam / yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet // Āk_1,24.184 // saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet / kūpikāṃ vālukāyantre dvādaśapraharaṃ pacet // Āk_1,24.185 // sa raso jāyate devi mūrchito rañjito bhavet / rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape // Āk_1,24.186 // tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham / tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet // Āk_1,24.187 // śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet / taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ // Āk_1,24.188 // mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ / akṣayaśca laghudrāvī tejasvī nirmalo guruḥ // Āk_1,24.189 // sphuṭanaḥ punarāvarto baddhaḥ sūtaḥ sa ucyate / rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā // Āk_1,24.190 // śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam / tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet // Āk_1,24.191 // śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet / jalūkā jāyate yāvattāvanmardyāttataḥ kṣipet // Āk_1,24.192 // karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām / kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ // Āk_1,24.193 // etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake / jalūkā jāyate divyā mardanākhyā surārcite // Āk_1,24.194 // nārīṇāmṛtukāle tu sā yojyā yonigahvare / madadarpaharā tāsāṃ madavihvalakārakā // Āk_1,24.195 // bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā / dvādaśāṅgulikā yojyā pragalbhānāṃ jalūkakā // Āk_1,24.196 // yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet / rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā // Āk_1,24.197 // śālmalītvagghastikandanīlāmūlamunicchadam / eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ // Āk_1,24.198 // śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam / supakvabilvamajjāṃ ca tasminkṣiptvā vimardayet // Āk_1,24.199 // jalūkā jāyate yāvat karpūrādyaṃ ca pūrvavat / tasminkṣiptvā trisaptāhaṃ mardayettaptakhalvake // Āk_1,24.200 // manmathākhyā jalūkā syātpūrvavat phaladāyinī / sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā // Āk_1,24.201 // śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām / mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake // Āk_1,24.202 // jalūkā jāyate yāvatkarpūrādyaṃ ca pūrvavat / ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā // Āk_1,24.203 // kandarpākhyā sureśāni pūrvavatphaladāyinī / tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam // Āk_1,24.204 // tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet / payaścaiva mahāśamyā dātavyaṃ mardanakṣamam // Āk_1,24.205 // jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām / rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā // Āk_1,24.206 // pūrvavatkramayogena vīryastambhakaraṃ bhavet / nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat // Āk_1,24.207 // badhyate sūtako yastu jalūkābandhalakṣaṇam // Āk_1,24.208 // Āk, 1, 25 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ / ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // Āk_1,25.1 // pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca / aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // Āk_1,25.2 // raseśvaraṃ samuddiśya rasavaidyāya dhīmate / rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // Āk_1,25.3 // dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // Āk_1,25.4 // sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // Āk_1,25.5 // khalve vimardya gandhena dugdhena saha pāradam // Āk_1,25.6 // peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // Āk_1,25.7 // bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā / rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // Āk_1,25.8 // samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // Āk_1,25.9 // svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // Āk_1,25.10 // sagandhe likucadrāve nirgataṃ varalohakam / tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // Āk_1,25.11 // nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / tārasya rañjanī cāpi bījarāgavidhāyinī // Āk_1,25.12 // evameva prakartavyā tāraraktī manoharā / rañjanī khalu rūpyasya bījānāmapi rañjanī // Āk_1,25.13 // mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // Āk_1,25.14 // ābhāsamṛtabandhena rasena saha yojitam / sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // Āk_1,25.15 // tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // Āk_1,25.16 // sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // Āk_1,25.17 // rasena sāraṇāyantre tadīyā gulikā kṛtā / sā dhṛtā vadane hanti meharogānaśeṣataḥ // Āk_1,25.18 // kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // Āk_1,25.19 // <śulvanāgam> mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // Āk_1,25.20 // nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // Āk_1,25.21 // sādhitastena sūtendro vadane vidhṛto nṛṇām / nihanti māsamātreṇa mehavyūhamaśeṣataḥ // Āk_1,25.22 // pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // Āk_1,25.23 // lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // Āk_1,25.24 // bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / ekatrāvartitāste tu candrārkamiti kathyate // Āk_1,25.25 // dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // Āk_1,25.26 // kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // Āk_1,25.27 // mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // Āk_1,25.28 // mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // Āk_1,25.29 // na yāti prakṛtiṃ dhmānādapunarbhavamucyate / lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // Āk_1,25.30 // tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // Āk_1,25.31 // tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // Āk_1,25.32 // mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // Āk_1,25.33 // saṃsṛṣṭalohayorekalohasya parināśanam / pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // Āk_1,25.34 // cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / niryātaṃ mardanādvastrāddhānyābhramiti kathyate // Āk_1,25.35 // kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // Āk_1,25.36 // koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / mūṣākarṇam anuprāptair ekakolīśako mataḥ // Āk_1,25.37 // śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // Āk_1,25.38 // drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / durdrāve vaṃśajāpestu svedane bādarāḥ śubhāḥ // Āk_1,25.39 // vidyādharākhyayantrasthād ārdrakadravamarditāt / samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // Āk_1,25.40 // svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // Āk_1,25.41 // palaviṃśati nāgasya śuddhasya kṛtacakrikam / rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // Āk_1,25.42 // śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // Āk_1,25.43 // guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam / mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // Āk_1,25.44 // cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / liptvā limpetsitārkasya payasā śilayāpi ca // Āk_1,25.45 // pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ / puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu // Āk_1,25.46 // nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet / iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam // Āk_1,25.47 // guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // Āk_1,25.48 // svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // Āk_1,25.49 // guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ / tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // Āk_1,25.50 // mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // Āk_1,25.51 // <ḍhālanam> drutadravyasya nikṣepo drave tat ḍhālanaṃ matam / triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // Āk_1,25.52 // vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam / na tatpuṭasahasreṇa kṣayamāyāti sarvadā // Āk_1,25.53 // capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // Āk_1,25.54 // tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / sa raso dhātuvādeṣu śasyate na rasāyane // Āk_1,25.55 // ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // Āk_1,25.56 // kumārīmūlatoyena mardayedekavāsaram / śārṅgerīsvarase vāpi dinamekamanāratam // Āk_1,25.57 // evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / athaikapalanāgena tāvatā trapuṇāpi ca // Āk_1,25.58 // daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret / yojayitvādyakalkena yathāpūrvaṃ vimardayet // Āk_1,25.59 // tataḥ śāṇarasendreṇa sattvena rasakasya ca / piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // Āk_1,25.60 // atha prakṣālya soṣṇena kāñjikena praśoṣayet / palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // Āk_1,25.61 // vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // Āk_1,25.62 // śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // Āk_1,25.63 // dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet / daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca // Āk_1,25.64 // sakāñjikena saṃpeṣya puṭayogena śodhayet / triniṣkapramite tasminpūrvaproktena bhasmanā // Āk_1,25.65 // aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / iyatā pūrvasūto'sau kṣīyate na kathaṃcana // Āk_1,25.66 // capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // Āk_1,25.67 // kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ / bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // Āk_1,25.68 // sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // Āk_1,25.69 // bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // Āk_1,25.70 // dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // Āk_1,25.71 // dalairvā varṇikāgrāso bhañjanī vādinirmitā / pataṅgīkalkato jātā lohe tāratvahematā // Āk_1,25.72 // dināni katicit sthitvā yātyasau phullikā matā / rañjitārdharasāllohādanyadvā cirakālataḥ // Āk_1,25.73 // viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / <āvāpaḥ> drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // Āk_1,25.74 // sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / drute vahnisthite lohe viramyāṣṭanimeṣakam // Āk_1,25.75 // salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // Āk_1,25.76 // uktadravye taddravatāḍanametaddhi so'bhiṣekastu / taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // Āk_1,25.77 // prativāpyādikaṃ kāryaṃ drutalohe sunirmale / <śuddhāvartaḥ> yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // Āk_1,25.78 // śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / drāvyadravyanibhā jvālā dṛśyate dhamane yadā // Āk_1,25.79 // dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // Āk_1,25.80 // agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // Āk_1,25.81 // pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // Āk_1,25.82 // peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // Āk_1,25.83 // tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // Āk_1,25.84 // vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / svedatāpādiyogena svarūpāpādanaṃ punaḥ // Āk_1,25.85 // tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam / uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // Āk_1,25.86 // jalasaindhavayuktasya rasasya divasatrayam // Āk_1,25.87 // sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / rodhanāllabdhavīryasya capalatvanivṛttaye // Āk_1,25.88 // kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // Āk_1,25.89 // grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // Āk_1,25.90 // iyatītyucyate yo'sau grāsamānamitīritam / grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // Āk_1,25.91 // iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // Āk_1,25.92 // samukhā nirmukhā ceti jāraṇā dvividhā matā / nirmukhā jāraṇā proktā bījādānena bhāgataḥ // Āk_1,25.93 // śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // Āk_1,25.94 // evaṃ kṛte raso grāsalolupo mukhavān bhavet / kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // Āk_1,25.95 // iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā / divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // Āk_1,25.96 // bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // Āk_1,25.97 // grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / bahireva drutīkṛtya ghanasatvādikaṃ khalu // Āk_1,25.98 // jāraṇāya rasendrasya sā bāhyadrutir ucyate / nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // Āk_1,25.99 // asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / auṣadhājyādiyogena lohadhātvādikaṃ sadā // Āk_1,25.100 // uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / drutagrāsaparīṇāmo biḍayantrādiyogataḥ // Āk_1,25.101 // jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // Āk_1,25.102 // rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / saṃsiddhabījasattvādijāraṇena rasasya hi // Āk_1,25.103 // pītādirāgajananaṃ rañjanaṃ samudīritam / sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // Āk_1,25.104 // vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // Āk_1,25.105 // vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // Āk_1,25.106 // lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // Āk_1,25.107 // prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // Āk_1,25.108 // suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // Āk_1,25.109 // svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / <śabdavedhaḥ> mukhasthite rase nālyā lohasya dhamanātkhalu // Āk_1,25.110 // svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / piṇḍadravyasya sūtena kāluṣyādinivāraṇam // Āk_1,25.111 // prakāśanaṃ ca varṇasya tadutpāṭanamīritam / kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // Āk_1,25.112 // bhūmau nikhanyate yattatsvedanaṃ samudīritam / rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // Āk_1,25.113 // sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / dvāvetau svedasaṃnyāsau rasarājasya niścitam // Āk_1,25.114 // guṇaprabhāvajananau śīghravyāptikarau tathā // Āk_1,25.115 // Āk, 1, 26 raso niyantryate yena yantraṃ taditi kathyate / <1. khalvayantram> khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // Āk_1,26.1 // khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // Āk_1,26.2 // khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // Āk_1,26.3 // caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // Āk_1,26.4 // khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // Āk_1,26.5 // caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam / mardanī cipiṭādhastāt sugrahā ca śikhopari // Āk_1,26.6 // ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / ayasā kāntalohena lohakhalvamapīdṛśam // Āk_1,26.7 // adhastād droṇikā kāryā vahniprajvālanocitā / utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // Āk_1,26.8 // asminpañcapalaḥ sūto mardanīyo viśuddhaye // Āk_1,26.9 // tattadaucityayogena khalveṣvanyeṣu śodhayet / lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // Āk_1,26.10 // mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam / kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // Āk_1,26.11 // tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet / tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // Āk_1,26.12 // pradravatyativegena sveditā nātra saṃśayaḥ / kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // Āk_1,26.13 // <2. khavalabhīyantram (valabhīyantraṃ vā)> yantre lohamaye pātre pārśvayorvalayadvayam / tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // Āk_1,26.14 // pūrvapātropari nyasya svalpapātropari kṣipet / rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // Āk_1,26.15 // dviyāmaṃ svedayedevaṃ rasotthāpanahetave / tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // Āk_1,26.16 // sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / <3. ūrdhvapātanayantram> aṣṭāṅgulamitā samyak vartulā cipiṭā tale // Āk_1,26.17 // caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / caturaṅgulavistārā nimnayā dṛḍhabaddhayā // Āk_1,26.18 // tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā / navāṅgulakavistārakarṇena ca samanvitā // Āk_1,26.19 // pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm / sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // Āk_1,26.20 // pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / ūrdhvapātanayantraṃ hi nandinā parikīrtitam // Āk_1,26.21 // <4. adhaḥpātanayantram> upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // Āk_1,26.22 // kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / adhaḥpātanayantraṃ hi tadetatparikīrtitam // Āk_1,26.23 // <5. tiryakpātanayantram> kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // Āk_1,26.24 // tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / adhastādrasakumbhasya jvālayettīvrapāvakam // Āk_1,26.25 // itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / tiryakpātanametaddhi vārtikairabhidhīyate // Āk_1,26.26 // pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // Āk_1,26.27 // tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate / dvivibhāgena vipākena dravyān anyonyayogataḥ // Āk_1,26.28 // pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / khaṇḍānyulūkhalāṃbhobhis taṇḍulāsyurjalojjhitāḥ // Āk_1,26.29 // pātanaiva mahāśuddhistaṇḍulī parikīrtitā / <6. kacchapayantram> viśālavadane bhāṇḍe toyapūrṇe niveśayet // Āk_1,26.30 // aparaṃ pṛthulaṃ samyak pratarastasya madhyame / ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // Āk_1,26.31 // ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ / puṭamaucityayogena dīyate tannigadyate // Āk_1,26.32 // yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / <7. āntarālikayantram> kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // Āk_1,26.33 // vitastyā samitāṃ kāntalohena parinirmitām / muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // Āk_1,26.34 // dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam // Āk_1,26.35 // pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam / tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // Āk_1,26.36 // yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // Āk_1,26.37 // evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam / anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // Āk_1,26.38 // <8. tāpikāyantram> tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // Āk_1,26.39 // kāntalohamayīṃ khārīṃ dadyāddravyasya copari / tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // Āk_1,26.40 // tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // Āk_1,26.41 // lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // Āk_1,26.42 // <9. garbhayantram> sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // Āk_1,26.43 // khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // Āk_1,26.44 // kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / <10. pālikāyantram> caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // Āk_1,26.45 // etaddhi pālikāyantraṃ balijāraṇahetave / <11. ghaṭīyantram> catuḥprasthajalādhāraṃ caturaṅgulakānanam // Āk_1,26.46 // ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam / <12. iṣṭikāyantram> vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // Āk_1,26.47 // vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // Āk_1,26.48 // tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // Āk_1,26.49 // mallapālikayormadhye mṛdā samyaṅnirudhya ca / vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // Āk_1,26.50 // iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / <13. vidyādharayantram> sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // Āk_1,26.51 // ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // Āk_1,26.52 // <14. ḍamarukayantram> yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // Āk_1,26.53 // <15. nābhiyantram> mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // Āk_1,26.54 // tataścācchādayetsamyaggostanākāramūṣayā / samyaktoyamṛdā ruddhvā samyagatrocyamānayā // Āk_1,26.55 // lehavat kṛtabarbūrakvāthena parimiśritam / jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // Āk_1,26.56 // iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // Āk_1,26.57 // vahnimṛtsā bhavedghoravahnitāpasahā khalu / etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // Āk_1,26.58 // tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // Āk_1,26.59 // anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / <16. grastayantram> mūṣā mūṣodarāviṣṭā ādyantasamavartulā // Āk_1,26.60 // cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / sūtendrabandhanārthaṃ hi rasavidbhirudīritam // Āk_1,26.61 // <17. tulāyantram> vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu / prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // Āk_1,26.62 // tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam / nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // Āk_1,26.63 // adho'gniṃ jvālayedetattulāyantramudāhṛtam / śilātālakagandhāśmajāraṇāya prakīrtitam // Āk_1,26.64 // <18. sthālīyantram> sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // Āk_1,26.65 // <19 koṣṭhikāyantram> sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / vitastipramitotsedhāṃ tatastatra niveśayet // Āk_1,26.66 // supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām / ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām // Āk_1,26.67 // pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam / na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // Āk_1,26.68 // koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām // Āk_1,26.69 // tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // Āk_1,26.70 // ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ / adhaḥśikhena pūrvoktapidhānena pidhāya ca // Āk_1,26.71 // saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / sandhibandhe viśuṣke ca kṣipedupari vālukām // Āk_1,26.72 // bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // Āk_1,26.73 // pidhānalagnadhūmo'sau galitvā nipatedrase / evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // Āk_1,26.74 // karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / koṣṭhikāyantrametaddhi nandinā parikīrtitam // Āk_1,26.75 // <20. vālukāyantram> pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat // Āk_1,26.76 // <21. lavaṇayantram> evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / <22. dhūpayantram> vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // Āk_1,26.77 // kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // Āk_1,26.78 // tanūni svarṇapatrāṇi tasyāmupari vinyaset / pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // Āk_1,26.79 // tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // Āk_1,26.80 // tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / rasaścarati vegena drutiṃ garbhe dravanti ca // Āk_1,26.81 // gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // Āk_1,26.82 // tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / dhūpayecca yathāyogaṃ rasairuparasairapi // Āk_1,26.83 // dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / <23. kandukayantram> sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // Āk_1,26.84 // tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // Āk_1,26.85 // <24. ḍhekīyantram> bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // Āk_1,26.86 // nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // Āk_1,26.87 // agninā tāpito nālāttoye tasminpatatyadhaḥ / yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi // Āk_1,26.88 // jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet / <25. somānalayantram> ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // Āk_1,26.89 // somānalamidaṃ proktaṃ jārayedgaganādikam / <26. nālikāyantram> lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // Āk_1,26.90 // niruddhaṃ vipacedetannālikāyantramīritam / <27. pātālayantram> susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // Āk_1,26.91 // aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // Āk_1,26.92 // tatra pātālayantre tu sūtakādi nipātayet / <28. dīpikāyantram> kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // Āk_1,26.93 // yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / <29. gaṅgāsāgara(bhaṭṭī)yantram> dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // Āk_1,26.94 // tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham / pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // Āk_1,26.95 // droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam / nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // Āk_1,26.96 // pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // Āk_1,26.97 // cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // Āk_1,26.98 // gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam / guḍapuṣpaphalādīnām āhared drutimuttamām // Āk_1,26.99 // <30. ḍo(do)lāyantram> dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // Āk_1,26.100 // svedayettattalagataṃ ḍolāyantramiti smṛtam / <31. koṣṭhīyantram> cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // Āk_1,26.101 // tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // Āk_1,26.102 // <32. garbhayantram> tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām / mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // Āk_1,26.103 // loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ / suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ // Āk_1,26.104 // mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // Āk_1,26.105 // ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // Āk_1,26.106 // <33. haṃsapākayantram> kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // Āk_1,26.107 // pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ / haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // Āk_1,26.108 // <34. mūṣāyantram> lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // Āk_1,26.109 // ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // Āk_1,26.110 // jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi / mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam // Āk_1,26.111 // <35. stanayantram> kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // Āk_1,26.112 // nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // Āk_1,26.113 // <36. nāgamāyūrayantram> vṛntākamūṣāyugalaṃ padmavartalohena kārayet / ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // Āk_1,26.114 // nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // Āk_1,26.115 // mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // Āk_1,26.116 // salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ / nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // Āk_1,26.117 // <37. cakrayantram> hastamātrāyataṃ gartaṃ vitastidvayanimnakam / koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // Āk_1,26.118 // vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām / vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // Āk_1,26.119 // cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / <38. khecarayantram> susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // Āk_1,26.120 // adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / upariṣṭād adhovaktrāṃ sthālīmanyāṃ susaṃdhitām // Āk_1,26.121 // mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane / rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // Āk_1,26.122 // adho mṛdvagninā pākastvetat khecarayantrakam / prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // Āk_1,26.123 // <39. kāpāliyantram> sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // Āk_1,26.124 // kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / <40. vālukāyantram> sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // Āk_1,26.125 // śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // Āk_1,26.126 // bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet / bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // Āk_1,26.127 // cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / etaddhi vālukāyantraṃ rasagolādikānpacet // Āk_1,26.128 // <41. lavaṇayantram> evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / antaḥkṛtarasālepatāmrapātramukhasya ca // Āk_1,26.129 // liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // Āk_1,26.130 // <42. bhūdharayantram> vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // Āk_1,26.131 // <43. nālikāyantram> kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam / tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // Āk_1,26.132 // chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // Āk_1,26.133 // adho'gniṃ jvālayedetannālikāyantramucyate / <44. puṭayantram> śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // Āk_1,26.134 // paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / <45. pātālayantram> viśālavadanāṃ sthālīṃ garte sajalagomaye // Āk_1,26.135 // vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // Āk_1,26.136 // tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // Āk_1,26.137 // chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet / idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // Āk_1,26.138 // kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / <46. dhūpayantram> sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // Āk_1,26.139 // sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // Āk_1,26.140 // dhūpayantramidaṃ devi nandinā parikīrtitam / <47. adhaḥpātanayantram> vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // Āk_1,26.141 // tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / tanmukhe nikṣipetkeśānvinyasettadadhomukham // Āk_1,26.142 // sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // Āk_1,26.143 // adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane / <48. anyat adhaḥpātanayantram> viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // Āk_1,26.144 // tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // Āk_1,26.145 // vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam / evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // Āk_1,26.146 // uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam / nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // Āk_1,26.147 // adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet / mūṣā hi krauñcikā proktā kumudī karahāṭikā // Āk_1,26.148 // pācanī vahnimitrā ca rasavādibhiriṣyate / muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // Āk_1,26.149 // upādānaṃ bhavettasyā mṛttikā lohameva ca / mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // Āk_1,26.150 // durjanapraṇipātena dhiglakṣamapi māninām / mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // Āk_1,26.151 // andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam / mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // Āk_1,26.152 // cirādhmānasahā sā hi mūṣārthamatiśasyate / tadabhāve ca vālmīkī kaulālī vā samīryate // Āk_1,26.153 // yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // Āk_1,26.154 // śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // Āk_1,26.155 // mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // Āk_1,26.156 // dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / tattadbiḍasamāyuktā tattadbiḍavilepitā // Āk_1,26.157 // tayā yā vihitā mūṣā yogamūṣeti kathyate / anayā sādhitaḥ sūto jāyate guṇavattaraḥ // Āk_1,26.158 // gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // Āk_1,26.159 // krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā / tayā viracitā mūṣā vajradrāvaṇake hitā // Āk_1,26.160 // yāmayugmaparidhmānānnāsau dravati vahninā / dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // Āk_1,26.161 // kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā // Āk_1,26.162 // gārāśca mṛttikā tulyā sarvairetairvinirmitā / vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // Āk_1,26.163 // raktavargarajoyuktā raktavargāmbusādhitā / varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // Āk_1,26.164 // mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / varṇamūṣeti sā proktā varṇotkarṣe niyujyate // Āk_1,26.165 // evaṃ hi śvetavargeṇa rūpyamūṣā samīritā / tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // Āk_1,26.166 // dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // Āk_1,26.167 // dravībhāvam upeyośca mūṣāyāṃ dhmānayogataḥ / kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // Āk_1,26.168 // vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // Āk_1,26.169 // aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // Āk_1,26.170 // mūṣā yā gostanākārā śikhāyuktapidhānakā / sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // Āk_1,26.171 // nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / parpaṭyādirasādīnāṃ svedanāya prakīrtitā // Āk_1,26.172 // kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / pakvamūṣeti sā proktā poṭṭalyādivipācane // Āk_1,26.173 // nirvaktrā golakākārā puṭanadravyagarbhiṇī / golamūṣeti sā proktā gatvaradravyarodhinī // Āk_1,26.174 // tale yā kūrparākārā kramādupari vistṛtā / sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // Āk_1,26.175 // sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / mañjūṣākāramūṣā yā nimnatāyāmavistarā // Āk_1,26.176 // ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // Āk_1,26.177 // mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / mūṣā sā musalākhyā ca cakribaddharase tathā // Āk_1,26.178 // dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā / gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // Āk_1,26.179 // gārā dagdhāstuṣā dagdhā valmīkamṛttikā / śaṇatvak ca samāyuktā mūṣā vajropamā matā // Āk_1,26.180 // prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / prakāśamūṣā vijñeyā śarāvākārasaṃyutā // Āk_1,26.181 // dravyanirvahaṇe sā ca vārtikaistu praśasyate / andhramūṣā ca kartavyā gostanākārasannibhā // Āk_1,26.182 // pidhānena samāyuktā kiṃcid unnatamastakā / patralepe tathā raṅge dvandvamelāpake hitam // Āk_1,26.183 // saiva chidrānvitā nandagambhīrā sāraṇocitā / tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // Āk_1,26.184 // bhasmamūṣeti vijñeyā tārasaṃśodhane hitā / tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā // Āk_1,26.185 // kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā // Āk_1,26.186 // ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate / gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // Āk_1,26.187 // vāśā vajralatā patraṃ valmīkasya mṛdā saha / peṣayedvajratoyena yāvacchuklatvatāṃ gatam // Āk_1,26.188 // mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām / valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // Āk_1,26.189 // ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām / samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // Āk_1,26.190 // yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam / śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // Āk_1,26.191 // vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau // Āk_1,26.192 // yatkṛtau sā tu mūṣā syāduttamā tāraśodhane / raktavargeṇa saṃmiśrā raktavargapariplutā // Āk_1,26.193 // raktavargakṛtālepā samuktā svarṇakarmasu / śuklavargeṇa saṃmiśrā śuklavargapariplutā // Āk_1,26.194 // śuklavargakṛtālepā śuklaśuddhiṣu śasyate / viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā // Āk_1,26.195 // viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe / kṣāravargeṇa saṃmiśrā kṣāravargapariplutā // Āk_1,26.196 // kṣāravargakṛtālepā mūṣā nirvahaṇe hitā / viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // Āk_1,26.197 // prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // Āk_1,26.198 // lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / <āvartitadravyasvarūpam> āvartamāne kanake pītā tāre sitaprabhā // Āk_1,26.199 // śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // Āk_1,26.200 // oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // Āk_1,26.201 // koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / <ākarakoṣṭhī aṅgārakoṣṭhī vā> rājahastasamutsedhā tadardhāyāmavistarā // Āk_1,26.202 // caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / ekabhittau careddvāraṃ vitastyābhogasaṃyutam // Āk_1,26.203 // dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / dohalyadho vidhātavyaṃ dhamanāya yathocitam // Āk_1,26.204 // prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // Āk_1,26.205 // tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // Āk_1,26.206 // śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // Āk_1,26.207 // bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // Āk_1,26.208 // vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / caturaṅgulavistāranimnatvena samanvitam // Āk_1,26.209 // gartāddharaṇiparyantaṃ tiryagdalasamanvitam / kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // Āk_1,26.210 // mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // Āk_1,26.211 // pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / dhmānasādhyapadārthānāṃ nandinā parikīrtitā // Āk_1,26.212 // dvādaśāṅgulanimnā yā prādeśapramitā tathā / caturaṅgulataścordhvaṃ valayena samanvitā // Āk_1,26.213 // bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // Āk_1,26.214 // mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // Āk_1,26.215 // vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // Āk_1,26.216 // koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate / dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā // Āk_1,26.217 // tiryakpradhamanā yā sā mṛdudravyaviśodhanī / rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // Āk_1,26.218 // neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / lohāderapunarbhāvo guṇādhikyaṃ tathogratā // Āk_1,26.219 // anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet / puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // Āk_1,26.220 // jāritādapi sūtendrāllohānāmadhiko guṇaḥ / yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // Āk_1,26.221 // cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // Āk_1,26.222 // ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate / nimnavistarataḥ kuṇḍe dvihaste caturaśrake // Āk_1,26.223 // vanotpalasahasreṇa pūrite puṭanauṣadham / koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // Āk_1,26.224 // vanotpalasahasrārdhaṃ kovikopari nikṣipet / vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // Āk_1,26.225 // rājahastapramāṇena caturaśraṃ ca nimnakam / pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // Āk_1,26.226 // vinyasetkumudīṃ tatra puṭanadravyapūritām / pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // Āk_1,26.227 // etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // Āk_1,26.228 // puṭaṃ bhūmitale yattadvitastidvitayocchrayam / tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // Āk_1,26.229 // yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / tadbālasūtabhasmārthaṃ kapotapuṭamucyate // Āk_1,26.230 // goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // Āk_1,26.231 // gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // Āk_1,26.232 // sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / vahninā vihite pāke tadbhāṇḍapuṭamucyate // Āk_1,26.233 // adhastādupariṣṭācca kovikā chādyate khalu / vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // Āk_1,26.234 // vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ / upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // Āk_1,26.235 // ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // Āk_1,26.236 // anuktapuṭamāne tu sādhyadravyabalābalāt / puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // Āk_1,26.237 // kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam // Āk_1,26.238 // caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā / kañcolī grāhikā ceti nāmānyekārthakāni hi // Āk_1,26.239 // rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // Āk_1,26.240 // garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam / varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // Āk_1,26.241 // śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // Āk_1,26.242 // athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // Āk_1,26.243 // mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // Āk_1,26.244 // karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // Āk_1,26.245 // Āk, 2, 1 śrībhairavī / devadeva cidānanda saccidānandadāyaka / tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam // Āk_2,1.1 // idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // Āk_2,1.2 // padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // Āk_2,1.3 // śrībhairavaḥ / gandhatālaśilātāpyaghanahiṅgulagairikāḥ / capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // Āk_2,1.4 // kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ / kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // Āk_2,1.5 // poddāraśṛṅgī sindūrastuvariśca rasāñjanam / nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // Āk_2,1.6 // puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / sābuṇī ca navakṣāracīnakṣārākhumārakāḥ // Āk_2,1.7 // sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / gorocano'mlavetaśca kācacchagaṇavālukāḥ // Āk_2,1.8 // ete uparasāḥ khyātā rasarājasya karmaṇi / svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // Āk_2,1.9 // bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam / dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // Āk_2,1.10 // māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam / gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // Āk_2,1.11 // sūryakāntaś candrakāntas tārakāntastu kāntakaḥ / vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // Āk_2,1.12 // perojaśca navaitāni hyuparatnāni nirdiśet / utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // Āk_2,1.13 // sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // Āk_2,1.14 // bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // Āk_2,1.15 // kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam / meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // Āk_2,1.16 // eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // Āk_2,1.17 // lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // Āk_2,1.18 // taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat / punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // Āk_2,1.19 // yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā / bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ // Āk_2,1.20 // tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // Āk_2,1.21 // ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ / karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // Āk_2,1.22 // kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // Āk_2,1.23 // taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet / ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // Āk_2,1.24 // drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // Āk_2,1.25 // ādāya matsyapittena saptadhā bhāvyamātape / tataḥ kośātakībījacūrṇena saha peṣayet // Āk_2,1.26 // bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // Āk_2,1.27 // ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // Āk_2,1.28 // gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ / bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā // Āk_2,1.29 // tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // Āk_2,1.30 // evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam // Āk_2,1.31 // mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet / gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // Āk_2,1.32 // ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ / dhuttūratulasīkṛṣṇalaśunaṃ devadālikā // Āk_2,1.33 // śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam / kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam // Āk_2,1.34 // mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / anena lohapātrasthaṃ bhāvayetpūrvagandhakam // Āk_2,1.35 // trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // Āk_2,1.36 // athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // Āk_2,1.37 // tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryādadhomukhīm / tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // Āk_2,1.38 // gandhakastu kuberākṣītailena ciramarditaḥ / dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // Āk_2,1.39 // yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // Āk_2,1.40 // mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // Āk_2,1.41 // gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // Āk_2,1.42 // iti gandhakatattvajñāḥ kecidanye pracakṣate / yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // Āk_2,1.43 // vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // Āk_2,1.44 // saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet / pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // Āk_2,1.45 // gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // Āk_2,1.46 // akṣirogapraśamano vṛṣyo viṣagadārtijit / sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // Āk_2,1.47 // haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / girijālalitaṃ pītam atigandhaṃ biḍālakam // Āk_2,1.48 // haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // Āk_2,1.49 // tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // Āk_2,1.50 // strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / vātaśleṣmapramehādikaram āyurnibarhaṇam // Āk_2,1.51 // tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // Āk_2,1.52 // jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ / vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // Āk_2,1.53 // sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // Āk_2,1.54 // madhutulye ghanībhūte kaṣāye brahmamūlaje / trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // Āk_2,1.55 // utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ / evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // Āk_2,1.56 // tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // Āk_2,1.57 // tilataile pacedyāmaṃ yāmaṃ ca triphalājale / evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // Āk_2,1.58 // lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam / tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // Āk_2,1.59 // puṭetpātālayantreṇa sattvaṃ patati niścayam / tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // Āk_2,1.60 // pūrvavajjanayetsattvaṃ chidramūṣānirodhitam / lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ // Āk_2,1.61 // ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā // Āk_2,1.62 // tena kalkena liptvāntaśchidramūṣāṃ nirodhayet / puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // Āk_2,1.63 // tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam / kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // Āk_2,1.64 // tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat / bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // Āk_2,1.65 // śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / samaṃ snuhyarkapayasā mardayeddivasadvayam // Āk_2,1.66 // tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // Āk_2,1.67 // śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // Āk_2,1.68 // caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // Āk_2,1.69 // ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / <ṣaṣṭhaḥ prakāraḥ> bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // Āk_2,1.70 // tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam / ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // Āk_2,1.71 // bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati / tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // Āk_2,1.72 // saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ // Āk_2,1.73 // nepālikā nāgajihvā kalyāṇī saptanāmakā / manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // Āk_2,1.74 // khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate / śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // Āk_2,1.75 // tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // Āk_2,1.76 // uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // Āk_2,1.77 // karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // Āk_2,1.78 // saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām // Āk_2,1.79 // dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / kṣālayedāranālena sarvayogeṣu yojayet // Āk_2,1.80 // agastyasya rase bhāvyā saptāhācchodhitā śilā / tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // Āk_2,1.81 // gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā / tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // Āk_2,1.82 // dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // Āk_2,1.83 // sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // Āk_2,1.84 // śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // Āk_2,1.85 // svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // Āk_2,1.86 // agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // Āk_2,1.87 // manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // Āk_2,1.88 // mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // Āk_2,1.89 // mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // Āk_2,1.90 // tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat / pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // Āk_2,1.91 // suvarṇākārabhedācca pratyekaṃ tatpunastridhā / kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // Āk_2,1.92 // prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // Āk_2,1.93 // mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ // Āk_2,1.94 // ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ // Āk_2,1.95 // eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet / mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // Āk_2,1.96 // mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / lohapātre pacettāvadyāvatpātraṃ sulohitam // Āk_2,1.97 // tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // Āk_2,1.98 // dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam / tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // Āk_2,1.99 // punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati / kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // Āk_2,1.100 // gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ / sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // Āk_2,1.101 // ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // Āk_2,1.102 // puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram / śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // Āk_2,1.103 // mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ / piṇḍe nikṣipya vipaceddolāyantre kulutthaje // Āk_2,1.104 // kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / <ṣaṣṭhaḥ prakāraḥ> taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // Āk_2,1.105 // mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / kulutthakodravakvāthanaramūtrāmlavetasaiḥ // Āk_2,1.106 // ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā / ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // Āk_2,1.107 // dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam / eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // Āk_2,1.108 // suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // Āk_2,1.109 // saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // Āk_2,1.110 // godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ / mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // Āk_2,1.111 // abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / dolāyantre sāranāle mākṣikaṃ svedayeddinam // Āk_2,1.112 // cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // Āk_2,1.113 // gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam / andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // Āk_2,1.114 // kadalīkandatoyena mākṣikaṃ śatadhātape / bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // Āk_2,1.115 // pūrvavaddhamanāt sattvam indragopasamaṃ bhavet / snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // Āk_2,1.116 // kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam / mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // Āk_2,1.117 // kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt / bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // Āk_2,1.118 // ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham / <ṣaṣṭhaḥ prakāraḥ> mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // Āk_2,1.119 // mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // Āk_2,1.120 // vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet / snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // Āk_2,1.121 // mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet // Āk_2,1.122 // stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // Āk_2,1.123 // bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / mṛdvagninā pacettāvadyāvaddravati golakam // Āk_2,1.124 // sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ // Āk_2,1.125 // saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // Āk_2,1.126 // jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati / yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // Āk_2,1.127 // kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // Āk_2,1.128 // tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // Āk_2,1.129 // dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet / aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // Āk_2,1.130 // vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam / māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // Āk_2,1.131 // phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet / samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // Āk_2,1.132 // kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet / phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // Āk_2,1.133 // puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // Āk_2,1.134 // śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt / itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // Āk_2,1.135 // ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // Āk_2,1.136 // mṛdusattvaṃ nāgasamam indragopakasannibham / patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā // Āk_2,1.137 // śukladīptiraśabdaśca yadā vaiśvānaro bhavet / tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit // Āk_2,1.138 // kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // Āk_2,1.139 // mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // Āk_2,1.140 // utpattyādi ghanasyādau kathitaṃ tadrasāyane / adhunā sampravakṣyāmi tatkriyās tadguṇānapi // Āk_2,1.141 // dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam / śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // Āk_2,1.142 // mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā / kāsamardarasaiḥ pañca varāgomūtrakairapi // Āk_2,1.143 // nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ / ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // Āk_2,1.144 // peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // Āk_2,1.145 // niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // Āk_2,1.146 // niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam / tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // Āk_2,1.147 // yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // Āk_2,1.148 // pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // Āk_2,1.149 // saṃskāraḥ pañcadhā prokto ghanasya parameśvari / dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // Āk_2,1.150 // sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā / māraṇe ghanasattvasya ghanapatrasya māraṇe // Āk_2,1.151 // kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau / mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // Āk_2,1.152 // gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari / kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // Āk_2,1.153 // niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // Āk_2,1.154 // dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_2,1.155 // svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // Āk_2,1.156 // dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // Āk_2,1.157 // viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // Āk_2,1.158 // puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ / taṇḍulaṃ vajravallī ca tālamūlī punarnavā // Āk_2,1.159 // śārṅgerī maricaṃ caiva balā ca payasā saha / pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // Āk_2,1.160 // kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ / evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // Āk_2,1.161 // dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet / peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // Āk_2,1.162 // tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham / ūrdhvapātre nivāryātha siñcedamlena kena tam // Āk_2,1.163 // dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // Āk_2,1.164 // piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet / sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // Āk_2,1.165 // ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ / matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet // Āk_2,1.166 // evaṃ gajapuṭaiḥ pācyaṃ niścandramayate 'bhrakam / pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // Āk_2,1.167 // <ṣaṣṭhaḥ prakāraḥ> dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ / pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ // Āk_2,1.168 // kokilākṣarasaiḥ sapta kumārīsvarasaistathā / śvetadūrvārasaistadvadvyāghrīkandarasaistathā // Āk_2,1.169 // punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ / niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // Āk_2,1.170 // dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ / vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // Āk_2,1.171 // dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // Āk_2,1.172 // ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet / piṣṭvā sāmlāranālena peṭālīmūlajatvacam // Āk_2,1.173 // taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam // Āk_2,1.174 // yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam / dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // Āk_2,1.175 // mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam / dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // Āk_2,1.176 // yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet / evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // Āk_2,1.177 // evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // Āk_2,1.178 // gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // Āk_2,1.179 // sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ / abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // Āk_2,1.180 // patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // Āk_2,1.181 // sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam / hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // Āk_2,1.182 // rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ / hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // Āk_2,1.183 // haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // Āk_2,1.184 // hematārakriyāmārge yojayetparameśvari / haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // Āk_2,1.185 // tasya sattvaṃ sūta eva daradasya tribhedataḥ / <śukatuṇḍa:: phys. properties> hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // Āk_2,1.186 // carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ / japākusumasaṅkāśo haṃsapādo mahottamaḥ // Āk_2,1.187 // rasāyane sarvasūtaharaṇe sarvarañjane / lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // Āk_2,1.188 // rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // Āk_2,1.189 // meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / saptavāraṃ prayatnena śuddhimāyāti niścitam // Āk_2,1.190 // daradaṃ pātanāyantre pātitaṃ ca jalāśaye / sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // Āk_2,1.191 // ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // Āk_2,1.192 // gairikaṃ giridhātuḥ syādraktadhāturgavedhukam / gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // Āk_2,1.193 // pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // Āk_2,1.194 // cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // Āk_2,1.195 // pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / dehavedhī lohavedhī capalā rasabandhinī // Āk_2,1.196 // capalā bahubhedā ca sarvalohasvarūpataḥ / hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk // Āk_2,1.197 // tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / sattvalohasvarūpāste viṣo haritalohabhāk // Āk_2,1.198 // viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // Āk_2,1.199 // naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / aśanāttasya saṃsparśānmriyate sadya eva hi // Āk_2,1.200 // dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ / evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // Āk_2,1.201 // tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt / sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // Āk_2,1.202 // vaṅgastambhe nāgarāje krame vātīva śasyate / sarvalohāni kurvanti suvarṇaṃ tārameva ca // Āk_2,1.203 // yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet // Āk_2,1.204 // vajreṇa rasarājena bījena ca samāśritā / dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // Āk_2,1.205 // niṣpatya tena dehasya capalena mahātmanā / <śilājatu> aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // Āk_2,1.206 // <śilājatu:: subtypes> śilādhāturdvidhā prokto gomūtrādyo rasāyanam / karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // Āk_2,1.207 // sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // Āk_2,1.208 // svarṇarūpyākagarbhebhyaḥ śilādhātur viniḥsaret / <śilājatorguṇāḥ> svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // Āk_2,1.209 // sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // Āk_2,1.210 // śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit / tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // Āk_2,1.211 // śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // Āk_2,1.212 // salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu / gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam / snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // Āk_2,1.213 // sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // Āk_2,1.214 // vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam / kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // Āk_2,1.215 // nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // Āk_2,1.216 // rasoparasasūtendraratnaloheṣu ye guṇāḥ / vasanti te śilādhātau jarāmṛtyujigīṣayā // Āk_2,1.217 // bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ / kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ // Āk_2,1.218 // yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau / saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam / tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // Āk_2,1.219 // sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam // Āk_2,1.220 // rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / suvarṇādīni lohāni raktāni grasati kṣaṇāt // Āk_2,1.221 // raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // Āk_2,1.222 // mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // Āk_2,1.223 // evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // Āk_2,1.224 // ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // Āk_2,1.225 // raktabhūmijabhūnāgān pañjarasthena barhiṇā / bhakṣayettu śaratkāle nityaṃ tanmalamāharet // Āk_2,1.226 // lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam / ūrṇā kṣārāśca paṭavo nīlasarpendragopakau // Āk_2,1.227 // matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // Āk_2,1.228 // sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // Āk_2,1.229 // evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / haridrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ // Āk_2,1.230 // tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // Āk_2,1.231 // vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // Āk_2,1.232 // sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ / saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // Āk_2,1.233 // jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // Āk_2,1.234 // syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // Āk_2,1.235 // agnijāras tridoṣaghno dhanurvātādivātanut / mardano rasavīryasya dīpano jāraṇastathā // Āk_2,1.236 // kharparī rasakaṃ tutthakharparyamṛtasambhavā / rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // Āk_2,1.237 // sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ / sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // Āk_2,1.238 // ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ / acchaṃ kharparavat tuttham uttamaṃ satodaram // Āk_2,1.239 // rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ // Āk_2,1.240 // nāgārjunena nirdiṣṭau rasasya rasakāvubhau / śreṣṭhau siddharasau khyātau dehalohakarau parau // Āk_2,1.241 // rasaśca rasakaś cobhau yenāgnisahanau kṛtau / dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // Āk_2,1.242 // jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam / pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // Āk_2,1.243 // nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // Āk_2,1.244 // rajasvalārajomūtrai rasakaṃ bhāvayeddinam / taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // Āk_2,1.245 // mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca / mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // Āk_2,1.246 // mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / apsu ca plavate kṣiptametanmāyūratutthakam // Āk_2,1.247 // athavā śukapicchābhamantaḥ kāñcanabindubhiḥ / aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // Āk_2,1.248 // bhaved ayastāmranibham etanmāyūratutthakam / viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // Āk_2,1.249 // daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ / puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // Āk_2,1.250 // tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // Āk_2,1.251 // indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ / tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // Āk_2,1.252 // viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam / kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam // Āk_2,1.253 // kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // Āk_2,1.254 // mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ / śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // Āk_2,1.255 // tridoṣaśamanaṃ bhedi rasabandhanakārakam / dehalohakaraṃ netryaṃ girisindūramīritam // Āk_2,1.256 // <ṭaṅkaṇam> ṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ / lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ // Āk_2,1.257 // mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ / aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // Āk_2,1.258 // rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // Āk_2,1.259 // saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī // Āk_2,1.260 // utpatyādi viṣasyādau kathitaṃ hi rasāyanam // Āk_2,1.261 // amṛtaṃ syādvatsanābho viṣam ugraṃ mahauṣadham / garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // Āk_2,1.262 // sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / sannipātādirogāṇāṃ vinivṛttikaraṃ priye // Āk_2,1.263 // kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // Āk_2,1.264 // kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // Āk_2,1.265 // pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // Āk_2,1.266 // vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // Āk_2,1.267 // gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ / rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // Āk_2,1.268 // bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // Āk_2,1.269 // khagastu phaṭakī dugdhapāṣāṇo netrarogahā / karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // Āk_2,1.270 // sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // Āk_2,1.271 // sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham / rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // Āk_2,1.272 // sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // Āk_2,1.273 // saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // Āk_2,1.274 // kilāsaviṣakaṇḍūtivisarpaśamanaṃ param / hiṅgule ye guṇāḥ santi te guṇāstimurau priye // Āk_2,1.275 // rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // Āk_2,1.276 // tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // Āk_2,1.277 // dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // Āk_2,1.278 // kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / raktapittapraśamanaṃ netrarogavināśanam // Āk_2,1.279 // rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // Āk_2,1.280 // nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam // Āk_2,1.281 // śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // Āk_2,1.282 // sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // Āk_2,1.283 // sauvīramañjanaṃ caiva raktapittaharaṃ hitam / viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // Āk_2,1.284 // srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // Āk_2,1.285 // valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // Āk_2,1.286 // sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam / rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // Āk_2,1.287 // sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam / netryaṃ hidhmāvamicchardikaphapittāsrakopanut // Āk_2,1.288 // śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // Āk_2,1.289 // yatra yatra patanti sma prarūḍhā gulmarūpataḥ / teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // Āk_2,1.290 // caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā / dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // Āk_2,1.291 // śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // Āk_2,1.292 // jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // Āk_2,1.293 // aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // Āk_2,1.294 // puṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam / rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam // Āk_2,1.295 // puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / nāśayed viṣakāsārtisarvanetrāmayāpaham // Āk_2,1.296 // <śaṅkha> śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ / kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ // Āk_2,1.297 // sasvano dīrghanādaśca bahunādo harapriyaḥ / kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ // Āk_2,1.298 // śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / gulmaśūlakaphaśvāsanāśano viṣadoṣahā // Āk_2,1.299 // kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / śuktir muktāprasūścaiva mahāśuktiśca śuktikā // Āk_2,1.300 // muktāsphoṭastautikastu mauktikaprasavā ca sā / jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // Āk_2,1.301 // muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / śūlapraśamanī rucyā madhurā dīpanī parā // Āk_2,1.302 // jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā / jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // Āk_2,1.303 // tathā viṣaharā rucyā pācanī baladāyinī / kapardako varāṭaśca kapardaśca varāṭikā // Āk_2,1.304 // carācaraścaro varyo bālakrīḍanakaśca sa / pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // Āk_2,1.305 // rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // Āk_2,1.306 // pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // Āk_2,1.307 // kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / rasendrajāraṇe proktā biḍadravyeṣu śasyate // Āk_2,1.308 // tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // Āk_2,1.309 // gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / sarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ // Āk_2,1.310 // stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ / sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam // Āk_2,1.311 // udāvartakrimighnaṃ ca biḍavadvastraśodhanam / karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // Āk_2,1.312 // kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // Āk_2,1.313 // gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ // Āk_2,1.314 // dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam / <ākhupāṣāṇa> mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // Āk_2,1.315 // ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // Āk_2,1.316 // tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ // Āk_2,1.317 // deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ / rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // Āk_2,1.318 // nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // Āk_2,1.319 // vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // Āk_2,1.320 // marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // Āk_2,1.321 // bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ // Āk_2,1.322 // padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye / mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // Āk_2,1.323 // vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / eraṇḍabījataile vā tilataile'thavā ghṛte // Āk_2,1.324 // pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / dolāyantre pacettāvadyāvannirmalatā bhavet // Āk_2,1.325 // evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet / piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // Āk_2,1.326 // yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ / yavaśūko yavāhvaśca yavapākyo yavārujaḥ // Āk_2,1.327 // yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // Āk_2,1.328 // sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ / sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // Āk_2,1.329 // gulmānāhavamighnaśca mehajāṭhararogahṛt / loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca // Āk_2,1.330 // jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca / loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // Āk_2,1.331 // kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut / vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam // Āk_2,1.332 // sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // Āk_2,1.333 // gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // Āk_2,1.334 // sāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam / vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // Āk_2,1.335 // saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham // Āk_2,1.336 // saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // Āk_2,1.337 // saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam // Āk_2,1.338 // nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam / kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // Āk_2,1.339 // kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā / kuruvindaṃ kācamalaṃ katimaṃ ca caturdaśa // Āk_2,1.340 // kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // Āk_2,1.341 // biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram / supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa // Āk_2,1.342 // biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam / rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // Āk_2,1.343 // sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // Āk_2,1.344 // sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // Āk_2,1.345 // amlo'mlavetaso vedhī rasāmlo vītavetasaḥ / vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ // Āk_2,1.346 // nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ / amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ // Āk_2,1.347 // sahasravedhī vīrāmlo gulmaketur dharākṣidhā / śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ // Āk_2,1.348 // amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit / kaphārśaḥsamagulmāmam arocakaharaṃ param // Āk_2,1.349 // kācas tuṣārasāraśca rasakhoṭamalāpahaḥ / śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // Āk_2,1.350 // piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // Āk_2,1.351 // rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ // Āk_2,1.352 // kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā / sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // Āk_2,1.353 // sā vālukā śramaghnī saṃsekātsannipātaghnī / kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // Āk_2,1.354 // śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // Āk_2,1.355 // godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu / mardayedāyase pātre dinaikaṃ tacca śudhyati // Āk_2,1.356 // meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / saptavāraṃ prayatnena śuddhimāyāti niścayam // Āk_2,1.357 // sūryāvartaṃ vajrakandaṃ kadalī devadālikā / śigruḥ kośātakī vandhyā kākamācī ca vālukā // Āk_2,1.358 // āsāmekarasenaiva trikṣārair lavaṇaiḥ saha / bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // Āk_2,1.359 // sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // Āk_2,1.360 // tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ / śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // Āk_2,1.361 // punarnavāmeghanādakapijambīratindukaiḥ / agastipuṣpakumudayavaciñcāmlavetasaiḥ // Āk_2,1.362 // vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ / kāravallīkṣīrakandaraktotpalaśamīghanaiḥ // Āk_2,1.363 // meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ / tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ // Āk_2,1.364 // etaiḥ samastair vyastairvā ḍolāyantre dinatrayam / abhrapatrādyuparasān śuddhihetoḥ prapācayet // Āk_2,1.365 // Āk, 2, 2 śrībhairavaḥ / svarṇādisarvalohānāmutpattyādikramaṃ bruve / svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi // Āk_2,2.1 // jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / kārtasvarāpiñjaravarṇabhūritejāṃsi dīptāmaladīpipītakāni // Āk_2,2.2 // maṅgalyasaumeravaśātakumbhaśṛṅgāracandrārajajāmbavāni / āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma // Āk_2,2.3 // prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam // Āk_2,2.4 // rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam / brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu // Āk_2,2.5 // tatprākṛtamiti proktaṃ devānāmapi durlabham / brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat // Āk_2,2.6 // visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // Āk_2,2.7 // etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / dhāraṇādeva tatkuryāccharīramajarāmayam // Āk_2,2.8 // girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam / taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // Āk_2,2.9 // rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // Āk_2,2.10 // raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet / dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // Āk_2,2.11 // guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam / hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // Āk_2,2.12 // śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet // Āk_2,2.13 // na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca / saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate // Āk_2,2.14 // valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu / ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ // Āk_2,2.15 // piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare / yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati // Āk_2,2.16 // mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām / sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // Āk_2,2.17 // bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām / saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat // Āk_2,2.18 // taile takre gavāṃ mūtre hyāranāle kulutthake / kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ // Āk_2,2.19 // svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate / drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye // Āk_2,2.20 // suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase / saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam // Āk_2,2.21 // nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam / lepanātpuṭayogācca hemapatrāṇi lepayet // Āk_2,2.22 // mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit / piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet // Āk_2,2.23 // ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam / pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam // Āk_2,2.24 // evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam / śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ // Āk_2,2.25 // aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā / śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam // Āk_2,2.26 // ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca / triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa // Āk_2,2.27 // nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ / svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam // Āk_2,2.28 // kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike / amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // Āk_2,2.29 // gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / hemapatrāṇi kurvīta vilimpedrasabhasmanā // Āk_2,2.30 // amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet / athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām // Āk_2,2.31 // yadvā mṛtena kariṇā śilāyogena bhasmayet / athavā mṛtavajreṇa yoginyaṃśavilepitam // Āk_2,2.32 // bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ / amlapiṣṭair viliptaṃ ca puṭitaṃ yāti bhasmatām // Āk_2,2.33 // svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet / āroṭaṃ mākṣikaṃ kṣiptvā mūṣāyāṃ svarṇatulyakam // Āk_2,2.34 // tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam / deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam // Āk_2,2.35 // sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham / svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam // Āk_2,2.36 // ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet / tritayaṃ madhunājyena melakaṃ golakīkṛtam // Āk_2,2.37 // dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet / nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam // Āk_2,2.38 // nirutthaṃ jāyate bhasma tattadyogeṣu yojayet / hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // Āk_2,2.39 // patre liptvā puṭe pacyādaṣṭabhirmriyate dhruvam / śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī // Āk_2,2.40 // śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam / dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // Āk_2,2.41 // bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet / tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet // Āk_2,2.42 // ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ / yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca // Āk_2,2.43 // liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet / tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ // Āk_2,2.44 // pīlukaṅkuṣṭhabukkāṇasauvarcalam apeṣitam / liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ // Āk_2,2.45 // suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ / viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam // Āk_2,2.46 // hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam / buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam // Āk_2,2.47 // kṣayonmādapraśamanaṃ cakṣuṣyaṃ ca rasāyanam / tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci // Āk_2,2.48 // prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet // Āk_2,2.49 // Āk, 2, 3 śrībhairavaḥ / raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam // Āk_2,3.1 // kaladhautaṃ ca saudhaṃ ca candrahāsaṃ ca tārakam / sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam // Āk_2,3.2 // rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram / kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet // Āk_2,3.3 // tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet / himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat // Āk_2,3.4 // khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam / śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam // Āk_2,3.5 // tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut / ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu // Āk_2,3.6 // varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham / śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // Āk_2,3.7 // dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // Āk_2,3.8 // kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam // Āk_2,3.9 // karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām / na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet // Āk_2,3.10 // nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // Āk_2,3.11 // taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt / piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt // Āk_2,3.12 // rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet / śvetakumbhodbhave nīre ḍhālayetsaptavārakān // Āk_2,3.13 // kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet / tārapatrāṇi liptāni puṭayecca vanotpalaiḥ // Āk_2,3.14 // mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā / amlavargapraliptena pūrvavatpuṭayogataḥ // Āk_2,3.15 // mriyate tālakaṃ sūtaṃ vaṅgamamlena peṣayet / tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet // Āk_2,3.16 // mriyate gandhayogādyair vaiṣṇavena vipadyate / snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet // Āk_2,3.17 // ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ / catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet // Āk_2,3.18 // bhūdhātrīṃ mākṣikaṃ tulyaṃ pippalīṃ saindhavāmlakaiḥ / liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet // Āk_2,3.19 // dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet // Āk_2,3.20 // ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca / svedayed vālukāyantre dinamekaṃ dṛḍhāgninā // Āk_2,3.21 // svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam / puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // Āk_2,3.22 // mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ / triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate // Āk_2,3.23 // rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam // Āk_2,3.24 // mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / śoṣayedandhayettaṃ ca triṃśadvanotpalaiḥ puṭet // Āk_2,3.25 // caturdaśapuṭairevaṃ nirutthaṃ mriyate dhruvam / raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam // Āk_2,3.26 // athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ / ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ // Āk_2,3.27 // mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ / rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam // Āk_2,3.28 // mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ / haridrāgolake kṣiptvā golaṃ hayapurīṣake // Āk_2,3.29 // kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ / tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit // Āk_2,3.30 // puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ / bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram // Āk_2,3.31 // jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ / raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam // Āk_2,3.32 // vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit / vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam // Āk_2,3.33 // Āk, 2, 4 śrībhairavaḥ / tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram / tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam // Āk_2,4.1 // raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā / mlecchaṃ nepālakaṃ ceti tayornepālamuttamam // Āk_2,4.2 // nepālād anyakhanyutthaṃ mlecchamityabhidhīyate / susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru // Āk_2,4.3 // nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate / sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam // Āk_2,4.4 // kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam / pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam // Āk_2,4.5 // rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi / utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste / viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke // Āk_2,4.6 // vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt // Āk_2,4.7 // āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam / nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet // Āk_2,4.8 // tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam / nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam // Āk_2,4.9 // pañcadoṣavinirmuktaṃ saptavāreṇa jāyate / tāmranirdalapattrāṇi liptvā nimbavasindhunā // Āk_2,4.10 // dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ / nimbvambupaṭuliptāni tāpitānyaṣṭavārakam // Āk_2,4.11 // viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt / kumārīpatramadhye tu śulvapatraṃ niveśitam // Āk_2,4.12 // puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate / itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam // Āk_2,4.13 // bhavedrasāyanakaraṃ dehalohakaraṃ param / imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ // Āk_2,4.14 // balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // Āk_2,4.15 // snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam / liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ // Āk_2,4.16 // vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt / khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet // Āk_2,4.17 // tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet / ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye // Āk_2,4.18 // taptāni tāmrapatrāṇi secayettiktakārasaiḥ / liptvāmlatakralavaṇakāñjikena punaḥ punaḥ // Āk_2,4.19 // taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam / gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā // Āk_2,4.20 // śudhyate nātra sandeho māraṇaṃ cāpyathocyate / gandhena tāmratulyena hyamlapiṣṭena lepayet // Āk_2,4.21 // kaṇṭavedhīkṛtaṃ patramandhayitvā puṭe pacet / uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet // Āk_2,4.22 // jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ / piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ // Āk_2,4.23 // mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet / sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet // Āk_2,4.24 // pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam / tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet // Āk_2,4.25 // samāṃśena punargandhaṃ dattvā drāvaiśca lolayet / evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam // Āk_2,4.26 // tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet / ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam // Āk_2,4.27 // tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam // Āk_2,4.28 // ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet / svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam // Āk_2,4.29 // kiṃcidgandhena vāmlena kṣālayettāmrapatrakam / tāmrapādena sūtena sārdraṃ patraṃ pralepayet // Āk_2,4.30 // tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā // Āk_2,4.31 // tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet / yāmaikaṃ tāmrapākena bhasmībhavati niścitam // Āk_2,4.32 // sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet / dvayos tulye tāmrapatre sthālyā garbhe nirodhayet // Āk_2,4.33 // samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet / caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // Āk_2,4.34 // jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / mriyate nātra sandehaḥ sarvayogeṣu yojayet // Āk_2,4.35 // jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet / vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān // Āk_2,4.36 // pratyekaṃ tāmramānena sarvānekatra dhāmayet / vaṅkanālena tāvattadyāvadarko'vaśiṣyate // Āk_2,4.37 // tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare / saptavārāṃśca tanmūlacūrṇamarke pravāpayet // Āk_2,4.38 // tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām / dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam // Āk_2,4.39 // śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ / jambīrajairvā likucanīraiḥ samyak pramardayet // Āk_2,4.40 // tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet / upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca // Āk_2,4.41 // dṛḍhaṃ vilepayetpaścāt kaṭorīṃ mṛṇmayīṃ kṣipet / atiprayatnāllimpet tāṃ yathā vārā na bhidyate // Āk_2,4.42 // adhiculli tato dattvā pūrayitvā jalairadhaḥ / prajvālayedvītihotraṃ mṛdumadhyottamakramāt // Āk_2,4.43 // dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam / nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ // Āk_2,4.44 // tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet / nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam // Āk_2,4.45 // bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam / mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam // Āk_2,4.46 // ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam / nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet // Āk_2,4.47 // athavā māritaṃ tāmram amlenaikena mardayet / tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet // Āk_2,4.48 // śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // Āk_2,4.49 // vilipya likucadrāvapiṣṭagandhāśmapaṅkataḥ / tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca // Āk_2,4.50 // yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet / tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // Āk_2,4.51 // bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / jvaraṃ vināśayennḥṇāṃ śūlādhmānasamanvitam // Āk_2,4.52 // viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam // Āk_2,4.53 // atireke'tivāntau ca samohe cātimātrake / tattadaucityayogena kuryācchītāṃ pratikriyām // Āk_2,4.54 // ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam / yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet // Āk_2,4.55 // barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ / śulbatulyena sūtena balinā tatsamena ca // Āk_2,4.56 // tadardhāṃśena tālena śilayā ca tadardhayā / vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // Āk_2,4.57 // yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet // Āk_2,4.58 // prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet / tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam // Āk_2,4.59 // tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt / ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // Āk_2,4.60 // Āk, 2, 5 śrībhairavaḥ / kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate / devāsurasamūhena mathyamāne mahodadhau // Āk_2,5.1 // samutpannaṃ purā tasminnamṛtaṃ devajīvanam / pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ // Āk_2,5.2 // jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ / lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale // Āk_2,5.3 // pāparogābhibhūtā ye mānavā na bhajantvamūn / ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā // Āk_2,5.4 // teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam / kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ // Āk_2,5.5 // kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā / rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam // Āk_2,5.6 // ayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam / kāntāyasaṃ mahālohaṃ kālalohaṃ ca saptadhā // Āk_2,5.7 // hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā / karoti sevanālloham aśodhitam amāritam // Āk_2,5.8 // tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate / madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate // Āk_2,5.9 // kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā / mārutātapanikṣiptaṃ varjayetsurasundari // Āk_2,5.10 // bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet / chāgaraktapraliptena carmaṇā tatpraveṣṭayet // Āk_2,5.11 // chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau / uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet // Āk_2,5.12 // raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ / pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // Āk_2,5.13 // saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / anena kramayogena drāvakaṃ bhavati priye // Āk_2,5.14 // kāntalohaṃ vinā sūto dehe na krāmati kvacit / na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ // Āk_2,5.15 // kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ / purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi // Āk_2,5.16 // adhunā sampravakṣyāmi kāntasaṃskāratadguṇān / śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam // Āk_2,5.17 // trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet / triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam // Āk_2,5.18 // tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam / kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet // Āk_2,5.19 // eva pralīyate doṣo girijo lohasaṃbhavaḥ / kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet // Āk_2,5.20 // dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt / ratnamālā haṃsapādī gojihvā triphalāmṛtā // Āk_2,5.21 // gopālī tumbururdantī gomūtre peṣayedimāḥ / tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā // Āk_2,5.22 // secayetkāntalohaṃ tu sarvadoṣanivṛttaye / kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam // Āk_2,5.23 // udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam / svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // Āk_2,5.24 // rakṣāyai loharasayorayamevaikamudbhavam / vinā svāheti tasyānte phaḍantaṃ yojayetpriye // Āk_2,5.25 // praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi / tataḥ paraṃ mahāvajrasenādhipataye namaḥ // Āk_2,5.26 // dviruktasaruśabdaḥ syān mahāvidyābalāya ca / tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ // Āk_2,5.27 // anenaiva baliṃ kṛtvā yathoktāmācaretkriyām / stanyena hiṅgulasyātha peṣayetpalapañcakam // Āk_2,5.28 // tenaiva patraṃ kāntasya limpetpañcapalonmitam / ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ // Āk_2,5.29 // jambīrair āranalairvā viṃśatyaṃśena hiṅgulam / piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ // Āk_2,5.30 // ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet / evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ // Āk_2,5.31 // ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam / mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet // Āk_2,5.32 // patraṃ punaḥ punastāvadyāvattarati tatsvayam / mriyate tīvragharmeṇa taccūrṇīkṛtya yojayet // Āk_2,5.33 // kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ / ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ // Āk_2,5.34 // tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam / gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham // Āk_2,5.35 // uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam / ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet // Āk_2,5.36 // sthālyāṃ vā lohapātre vā lohadarvyā vicālayan / pācayettriphalākvāthair dinaṃ lohacūrṇakam // Āk_2,5.37 // tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet // Āk_2,5.38 // evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam / bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam // Āk_2,5.39 // śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi / saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ // Āk_2,5.40 // pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ / bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ // Āk_2,5.41 // brahmabījarasaiḥ śigrukvāthair gopayasāpi ca / pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet // Āk_2,5.42 // bhāvayettaddraveṇaiva puṭānte yāmamātrakam / pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt // Āk_2,5.43 // mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm // Āk_2,5.44 // dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ / yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake // Āk_2,5.45 // ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam / dhānyarāśau nyasetpaścāttridinānte samuddharet // Āk_2,5.46 // saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam // Āk_2,5.47 // svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat / siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam // Āk_2,5.48 // anubhūtaṃ mayā devi sarvarogāpahārakam / nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt // Āk_2,5.49 // arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ / tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet // Āk_2,5.50 // dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ / arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ // Āk_2,5.51 // dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet / dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ // Āk_2,5.52 // vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ / gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet // Āk_2,5.53 // trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ / ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet // Āk_2,5.54 // divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi / ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // Āk_2,5.55 // mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca / piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet // Āk_2,5.56 // saptadhā traiphale kvāthe jalena kṣālayetpunaḥ / kuṭṭayellohadaṇḍena peṣayettraiphale jale // Āk_2,5.57 // ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā / amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet // Āk_2,5.58 // nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam / tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare // Āk_2,5.59 // dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam / lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet // Āk_2,5.60 // triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet / toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam // Āk_2,5.61 // ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam / pācayettāmrapātre tu lohadarvyā vicālayan // Āk_2,5.62 // mṛdvagninā pacedyāvattāvajjīryati taddravam / lohatulyā sitā yojyā supakvāmavatārayet // Āk_2,5.63 // yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam / itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ // Āk_2,5.64 // ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet / jīrṇe ghṛte samādāya sarvayogeṣu yojayet // Āk_2,5.65 // oṃ oṃ amṛtendra bhakṣayāmi namaḥ / pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ / pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // Āk_2,5.66 // lohapākastridhā prokto mṛdumadhyakharātmakaḥ / paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ // Āk_2,5.67 // tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye / pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ // Āk_2,5.68 // uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset / lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ // Āk_2,5.69 // sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ / yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam // Āk_2,5.70 // madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam / andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam // Āk_2,5.71 // lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi / tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // Āk_2,5.72 // gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet / dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // Āk_2,5.73 // ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ / kāntasindūramāyuṣyamārogyaṃ balavīryadam // Āk_2,5.74 // dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam / tridoṣaśamanaṃ rājayakṣmarogavināśanam // Āk_2,5.75 // jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān / yadyadrogaharair yogais tattadrogaharaṃ bhavet // Āk_2,5.76 // tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam // Āk_2,5.77 // ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā / muṇḍaṃ muṇḍāyasaṃ lohaṃ kṛṣṇalauhaṃ śilodbhavam // Āk_2,5.78 // kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ / tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu // Āk_2,5.79 // śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit / pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ // Āk_2,5.80 // cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam / lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut // Āk_2,5.81 // śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit // Āk_2,5.82 // Āk, 2, 6 śrībhairavaḥ / khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam // Āk_2,6.1 // dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam / niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam // Āk_2,6.2 // trapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam / kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam // Āk_2,6.3 // svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu / ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate // Āk_2,6.4 // drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ / viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // Āk_2,6.5 // amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ / kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati // Āk_2,6.6 // satālenārkadugdhena liptvā vaṅgadalānyatha / bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca // Āk_2,6.7 // mardayitvā caredbhasma tadrasādiṣu kīrtitam / nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ // Āk_2,6.8 // tadbhasma haritālaṃ ca tulyamamlena mardayet / palāśotthadravair vātha lolayitvāndhrayetpuṭe // Āk_2,6.9 // uddhṛtya daśamāṃśena tālena saha mardayet / pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet // Āk_2,6.10 // ekaviṃśatpuṭairvaṅgo mṛto bhavati rogahā / śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam // Āk_2,6.11 // sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam / ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā // Āk_2,6.12 // akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet / tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet // Āk_2,6.13 // catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate / vaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam // Āk_2,6.14 // medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam / himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram // Āk_2,6.15 // lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam / sīsakaṃ tu jaḍaṃ śītaṃ yavaneṣṭaṃ bhujaṅgamam // Āk_2,6.16 // yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam / mṛdu kṛṣṇāyasaṃ pakṣmatāraśuddhikaraṃ smṛtam // Āk_2,6.17 // sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa / sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ // Āk_2,6.18 // pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau / mehapāṇḍujvaraśleṣmavātapittapradau smṛtau // Āk_2,6.19 // drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // Āk_2,6.20 // nirguṇḍīmūlacūrṇena sārkadugdhena lepayet / nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet // Āk_2,6.21 // liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye / niśātumburubījāni kokilākṣīkuberakam // Āk_2,6.22 // gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam / yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet // Āk_2,6.23 // tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā / mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt // Āk_2,6.24 // vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ / aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ // Āk_2,6.25 // kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā / yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām // Āk_2,6.26 // jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet / svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake // Āk_2,6.27 // evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ / athavā nāgapatrāṇi cūrṇaliptāni kharpare // Āk_2,6.28 // alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ / bharjayellohapātre tatpārthadaṇḍena cālayan // Āk_2,6.29 // yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ / daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ // Āk_2,6.30 // lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu / ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ // Āk_2,6.31 // apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ / dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet // Āk_2,6.32 // saptabhirdivasaireva mriyate nātra saṃśaya / piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet // Āk_2,6.33 // tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet / vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet // Āk_2,6.34 // yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet / saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam // Āk_2,6.35 // catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet / dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ // Āk_2,6.36 // nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt / atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham // Āk_2,6.37 // pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // Āk_2,6.38 // Āk, 2, 7 śrībhairavaḥ / rītiḥ kṣudrasuvarṇaṃ sitakanakaṃ piṅgalaṃ ca pittalakam / lohitakamārakūṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // Āk_2,7.1 // rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā // Āk_2,7.2 // evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā / gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā // Āk_2,7.3 // susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā / śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī // Āk_2,7.4 // hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā / pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā // Āk_2,7.5 // pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu / rītistiktarasā rūkṣā jantughnī sāsrapittanut // Āk_2,7.6 // kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā / kākatuṇḍī kṛtasnehā rājarītiguṇānugā // Āk_2,7.7 // rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ / rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram // Āk_2,7.8 // śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam / rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī // Āk_2,7.9 // rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā / rājarītiḥ kākatuṇḍī rājaputrī maheśvarī // Āk_2,7.10 // brāhmaṇī brahmarītiśca kapilā piṅgalāpi ca / kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam // Āk_2,7.11 // dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam / aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca // Āk_2,7.12 // vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham / tīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam // Āk_2,7.13 // nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate / śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam // Āk_2,7.14 // ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam / tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham // Āk_2,7.15 // mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet / ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām // Āk_2,7.16 // bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā / kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam // Āk_2,7.17 // kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam / vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaraḥ // Āk_2,7.18 // nīlikā nīlalohaṃ ca lohakaṃ vaṭṭalohakam / kāṃsyārkarītilohāhijātaṃ tadvartalohakam // Āk_2,7.19 // tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam / tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam // Āk_2,7.20 // amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham / drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // Āk_2,7.21 // mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / teṣu teṣu vibhāgeṣu yojanīyaṃ yathāvidhi // Āk_2,7.22 // vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / kaphajitpittaśamanaṃ madhuraṃ dāhamehanut // Āk_2,7.23 // rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam / trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet // Āk_2,7.24 // kāṃsyāraghoṣapatrāṇi tena kalkena lepayet / ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā // Āk_2,7.25 // tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet / mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca / abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // Āk_2,7.26 // nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam / tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena // Āk_2,7.27 // tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ // Āk_2,7.28 // vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi / caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ // Āk_2,7.29 // bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram / dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi // Āk_2,7.30 // tacchlakṣṇaṃ peṣayetpaṭṭe śarāve taṃ nirodhayet / samyak pacedgajapuṭe ravikṣīre pacetpunaḥ // Āk_2,7.31 // mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā / tathā jambīranīre ca niculasya rase tathā // Āk_2,7.32 // etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane / ghanamārakasārair vā vyastair vātha samastakaiḥ // Āk_2,7.33 // piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet / lākṣāgugguludagdhorṇāsarjasarjarasaṃ paṭu // Āk_2,7.34 // śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam / pañcamāhiṣakaṃ cāpi bhallātaṃ ca samaṃ samam // Āk_2,7.35 // sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam / tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ // Āk_2,7.36 // koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ / triyāmadhamanād eva sattvaṃ patati nirmalam // Āk_2,7.37 // kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam / trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane // Āk_2,7.38 // punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari / gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam // Āk_2,7.39 // kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam / bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam // Āk_2,7.40 // dhuttūraṃ lāṅgalī pārā balā gandhakasevakam / gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu // Āk_2,7.41 // ṣaḍbindu kṣudraśaṃbūkamasthīni śaśakasya ca / pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam // Āk_2,7.42 // godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet / evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam // Āk_2,7.43 // asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam / pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet // Āk_2,7.44 // karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ / khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet // Āk_2,7.45 // ghuṭīpañcakapañcaiva vaṅkanāle dhameddṛḍham / mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam // Āk_2,7.46 // trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam / anena kramayogena kāntasasyakamākṣikam // Āk_2,7.47 // kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā / muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak // Āk_2,7.48 // abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam / dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet // Āk_2,7.49 // amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam / kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet // Āk_2,7.50 // mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam / siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam // Āk_2,7.51 // ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam / ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet // Āk_2,7.52 // mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi / ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam // Āk_2,7.53 // kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate / bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam // Āk_2,7.54 // siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam / rasatrigandhamākṣīkaṃ vimalābhūlatādrijam // Āk_2,7.55 // nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā / pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam // Āk_2,7.56 // indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ / sarjakṣāro yavakṣāro matkuṇā navapañcakam // Āk_2,7.57 // kṣudramīnaśaśāsthīni māhiṣaṃ śṛṅgamālakam / pṛthakpṛthakpañcamūlaṃ pañcamāhiṣaṃ mardayet // Āk_2,7.58 // teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā / pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt // Āk_2,7.59 // bījasatvamidaṃ śreṣṭhaṃ vaidye vāde rasāyane / nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati // Āk_2,7.60 // tatsatvaṃ kaṇaśaḥ kṛtvā mitrapañcakasaṃyutam / mūṣāyāṃ tadvinikṣipya kācaṃ tadadharottaram // Āk_2,7.61 // ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ / evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet // Āk_2,7.62 // sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet / mardayet triphalākvāthair yāmaṃ gharme viśoṣayet // Āk_2,7.63 // pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ / catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ // Āk_2,7.64 // pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā / udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam // Āk_2,7.65 // cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam / niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet // Āk_2,7.66 // peṣayeddinamekaṃ tu kumārīrasayogataḥ / yāmaṃ tattāpayed gharme tato gajapuṭe pacet // Āk_2,7.67 // evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ / sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive // Āk_2,7.68 // ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet / śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet // Āk_2,7.69 // arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet / evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe // Āk_2,7.70 // etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam / tatsatvaṃ ravakānhitvā lohakhalve subuddhimān // Āk_2,7.71 // mardayellohadaṇḍena varākvāthasamanvitam / yāmamātraṃ khare gharme sthāpayellohapātragam // Āk_2,7.72 // sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet / evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā // Āk_2,7.73 // kumārīsvarasaistadvaccitramūlarasaistathā / nīlīpatrarasaistadvatpunarnavarasaistathā // Āk_2,7.74 // meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ / evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet // Āk_2,7.75 // mardayedāranālena gharme sthālyāṃ puṭe pacet / evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ // Āk_2,7.76 // kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet / evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet // Āk_2,7.77 // pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret / sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam // Āk_2,7.78 // viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe / ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet // Āk_2,7.79 // evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam / anena kramayogena satvaṃ sindūrasannibham // Āk_2,7.80 // ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate / yadyadrogaharair dravyais tattadrogaharaṃ bhavet // Āk_2,7.81 // ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet / muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet // Āk_2,7.82 // evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā / tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ // Āk_2,7.83 // kakubhasya rasaistadvajjambūtvaksvarasaistathā / evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet // Āk_2,7.84 // viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam / tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu // Āk_2,7.85 // evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam / sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ // Āk_2,7.86 // paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ / tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye // Āk_2,7.87 // sthālīpāko rase yuktaḥ saṃyukto daradena vā / mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ // Āk_2,7.88 // kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ / kharapākaḥ prakartavyo vidhirgajapuṭe pacet // Āk_2,7.89 // sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca / vakṣyāmi paramaṃ guhyamamṛtīkaraṇaṃ śṛṇu // Āk_2,7.90 // triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa / goghṛtasya palānyaṣṭau mṛtābhrakapalāndaśa // Āk_2,7.91 // ekīkṛtvā lohapātre pācayenmṛduvahninā / drave jīrṇe samādāya sarvayogeṣu yojayet // Āk_2,7.92 // anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham / yojayedanupānairvā tattadrogaharaṃ bhavet // Āk_2,7.93 // kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim / indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api // Āk_2,7.94 // mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam / valīpalitadāridryamṛtyughnaṃ surasāyanam // Āk_2,7.95 // tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham / nihanti jvarajālaṃ ca grahaṇīmatisārakam // Āk_2,7.96 // aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam / durnāmamehakuṣṭhāni vātajān pittajānapi // Āk_2,7.97 // kaphajāndustarānrogān vidradhyādivraṇānapi / nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam // Āk_2,7.98 // yadyadrogaharair yogais tattadroganibarhaṇam / pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ // Āk_2,7.99 // akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ // Āk_2,7.100 // maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ // Āk_2,7.101 // lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam / tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet // Āk_2,7.102 // ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // Āk_2,7.103 // kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // Āk_2,7.104 // maṇḍūraṃ pāṇḍuśoṣārśograhaṇīkāmalāpaham / sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam // Āk_2,7.105 // śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam / rasendraṃ śodhayeddevi palānāṃ dvisahasrakam // Āk_2,7.106 // sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam / na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ // Āk_2,7.107 // lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet / arvāk pañcapalāddevi ghanasatvaṃ tathā pacet // Āk_2,7.108 // svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet / tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye // Āk_2,7.109 // lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca / hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ // Āk_2,7.110 // drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ / vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim // Āk_2,7.111 // padmarāgādiratnāni tathā kuryātsureśvari // Āk_2,7.112 // Āk, 2, 8 śrībhairavaḥ / mahāmburāśau sariti parvate kānane'pi vā / ratnānāmākaraṃ devi sthānamādheyagauravāt // Āk_2,8.1 // teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca / prādurbhavanti ratnāni tathaiva viguṇāni ca // Āk_2,8.2 // praduṣṭenopajātāni jantunopahatāni ca / doṣaistānyupacīyante hīyante guṇasaṃpadā // Āk_2,8.3 // māṇikyaṃ śoṇaratnaṃ ca ratnarāṭ raviratnakam / śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // Āk_2,8.4 // rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // Āk_2,8.5 // māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // Āk_2,8.6 // vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭham ucyate / parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhṛtā // Āk_2,8.7 // dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā / tatastu śāstratasteṣāṃ parīkṣādikamucyate // Āk_2,8.8 // yat siṃhalaṃ kālapuram andhraṃ tumburusaṃsthitam / kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave // Āk_2,8.9 // siṃhale tu bhavedraktaṃ padmarāgam anuttamam / pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam // Āk_2,8.10 // aśokapallavacchāyam andhraṃ saugandhikaṃ priye / tumburau chāyamānīlaṃ nīlagandhi ca kīrtitam // Āk_2,8.11 // madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ / māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ // Āk_2,8.12 // snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā / māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt // Āk_2,8.13 // bhūtavetālapāpaghnaṃ karmajavyādhināśanam / māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param // Āk_2,8.14 // sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam / muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca / ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād induratnaṃ valakṣam // Āk_2,8.15 // muktāphalaṃ binduphalaṃ ca muktā śaukteyakaṃ śuktimaṇiḥ śaśipriyam / svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam // Āk_2,8.16 // mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā / chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // Āk_2,8.17 // nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi // Āk_2,8.18 // mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam // Āk_2,8.19 // mauktikaṃ śiśiraṃ snigdhaṃ viśadaṃ kāntivardhanam // Āk_2,8.20 // dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham / cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam / dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate // Āk_2,8.21 // pravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ // Āk_2,8.22 // bhaumaratnaṃ ca raktāṅgo raktāṅkuralatāmaṇiḥ / setau sāgaramadhye yā jāyate vallarī śubhā // Āk_2,8.23 // vidrumākhyā suraktā sā durlabhā dīptarūpiṇī / pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī // Āk_2,8.24 // pravālanāma tadraktaṃ varṇasaubhāgyakāntidam / siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru // Āk_2,8.25 // raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate / pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham // Āk_2,8.26 // śukatuṇḍasamacchāyaṃ pravālam atiśobhanam / śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram // Āk_2,8.27 // viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet / gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet // Āk_2,8.28 // pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam / dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam // Āk_2,8.29 // pravālo madhurāmlaśca kaphapittādidoṣanut / vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // Āk_2,8.30 // marakataṃ rauhiṇeyaṃ gārutmantaṃ harinmaṇiḥ / sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhaje // Āk_2,8.31 // garalārir vāyavīryaṃ gāruḍaṃ rudrasaṃmitam / turuṣkaviṣayāṃbhodhau samīrārohaṇācale // Āk_2,8.32 // tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ / tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam // Āk_2,8.33 // doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ / bhavedaṣṭavidhā chāyā maṇermarakatasya ca // Āk_2,8.34 // asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā / jaṭharaṃ kāntihīnaṃ ca vicchāyaṃ malinaṃ tathā // Āk_2,8.35 // saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam / kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam // Āk_2,8.36 // nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam / snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam // Āk_2,8.37 // surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ / etairyuktaṃ marakataṃ sarvapāpaharaṃ param // Āk_2,8.38 // marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // Āk_2,8.39 // snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham / kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham // Āk_2,8.40 // pītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca / pītāśmā gururatnaṃ pītamaṇiḥ puṣyarāgaśca // Āk_2,8.41 // īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam / puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ // Āk_2,8.42 // hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam / pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate // Āk_2,8.43 // rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram / malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate // Āk_2,8.44 // puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param / āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām // Āk_2,8.45 // puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam / vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam // Āk_2,8.46 // vajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ / abhedyam asiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam // Āk_2,8.47 // svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam / ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet // Āk_2,8.48 // pauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ / peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ // Āk_2,8.49 // śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam / himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram // Āk_2,8.50 // phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam / peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham // Āk_2,8.51 // kaliṅgakosalau deśau mataṅgādrihimālayau / saurāṣṭrapauṇḍrakauverākarasūpārakau tathā // Āk_2,8.52 // kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau / ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam // Āk_2,8.53 // samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike / koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca // Āk_2,8.54 // ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān / malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā // Āk_2,8.55 // ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ / kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam // Āk_2,8.56 // hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate / gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet // Āk_2,8.57 // mahiṣīśakṛdālipya karīṣāgnau vipācayet / ahorātrātsamuddhṛtya hayamūtreṇa secayet // Āk_2,8.58 // evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati / meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ // Āk_2,8.59 // kulutthavetasāgastyasindhuvārākhukarṇikāḥ / eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ // Āk_2,8.60 // jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet / ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt // Āk_2,8.61 // kulutthakodravakvāthairḍolāyantre vipācayet / vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt // Āk_2,8.62 // kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ / kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim // Āk_2,8.63 // ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet / vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet // Āk_2,8.64 // tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt / vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet // Āk_2,8.65 // ahorātrātsamuddhṛtya hayamūtreṇa secayet / vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet // Āk_2,8.66 // vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam / aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca // Āk_2,8.67 // samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet / tanmadhye prakṣipedvajramauṣadhaistaistataḥ param // Āk_2,8.68 // vajramācchādya yatnena tato mūṣāṃ nirodhayet / kuñjarākhyena puṭayetpuṭena mahatā punaḥ // Āk_2,8.69 // viprajātīyakaṃ vajraṃ puṭenaikena sidhyati / karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram // Āk_2,8.70 // arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet / vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam // Āk_2,8.71 // sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam / balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet // Āk_2,8.72 // uttarāvāruṇīdugdhaistatkṛte golake kṣipet / vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet // Āk_2,8.73 // <śūdrajātīyavajramāraṇam> sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam / vaṭakṣīreṇa tatkḷpte golake pūrvavatpacet // Āk_2,8.74 // vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam / strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ // Āk_2,8.75 // caturjātyauṣadhaireva mṛtirvajre napuṃsake / sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ // Āk_2,8.76 // śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ / agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ // Āk_2,8.77 // lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā / tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam // Āk_2,8.78 // ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet / samuddhṛtya punastadvatsaptavārairmṛto bhavet // Āk_2,8.79 // meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam // Āk_2,8.80 // trikṣāraṃ pañcalavaṇaṃ meṣaśṛṅgīndravāruṇī / vajravallī mūṣakarṇī badarī kuḍmalāni ca // Āk_2,8.81 // mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam / pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ // Āk_2,8.82 // peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā / puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca // Āk_2,8.83 // dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam / haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam // Āk_2,8.84 // gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet / etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam // Āk_2,8.85 // tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet / kulutthakodravaṃ piṣṭvā hayamūtre vilolayet // Āk_2,8.86 // tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām / evaṃ punaḥ punaḥ kuryādekaviṃśativārakam // Āk_2,8.87 // ādāya tatpunarvajraṃ tāle matkuṇapeṣite / golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet // Āk_2,8.88 // ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet / anena kramayogena mṛto bhavati niścitam // Āk_2,8.89 // tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ / bhrāmakaṃ ca mṛtaṃ tāpyaṃ peṭālībījaṭaṅkaṇam // Āk_2,8.90 // kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā / ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ // Āk_2,8.91 // pañcāṅgaṃ śarapuṃkhāyāḥ śaśadantaṃ śilājatu / etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet // Āk_2,8.92 // snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet / tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham // Āk_2,8.93 // guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī / kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet // Āk_2,8.94 // taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā / secanāntaṃ tataḥ kuryādekaviṃśativārakam // Āk_2,8.95 // tālakaṃ matkuṇāyoge saptavāraṃ punardhamet / secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam // Āk_2,8.96 // trivarṣīyotthakārpāsamūlamādāya peṣayet / trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet // Āk_2,8.97 // tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet // Āk_2,8.98 // tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca / piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam // Āk_2,8.99 // kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ / vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam // Āk_2,8.100 // tadgole nikṣipedvajramandhamūṣāgataṃ dhamet / secayedaśvamūtreṇa pūrvagole punaḥ kṣipet // Āk_2,8.101 // ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā / mriyate nātra sandehaḥ sarvayogeṣu yojayet // Āk_2,8.102 // uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham / kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam // Āk_2,8.103 // nṛtaile gandhatailena mriyate nātra saṃśayaḥ / bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet // Āk_2,8.104 // tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet / snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet // Āk_2,8.105 // vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet / kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet // Āk_2,8.106 // ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ / piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca // Āk_2,8.107 // dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet / vajraṃ matkuṇaraktena liptvā liptvātape kṣipet // Āk_2,8.108 // śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi / viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ // Āk_2,8.109 // taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet / gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā // Āk_2,8.110 // punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam / secayettāpayedekaviṃśadvārānmṛtaṃ bhavet // Āk_2,8.111 // vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ / snuhyarkottamakanyānāṃ draveṇaikena cātape // Āk_2,8.112 // kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ / bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt // Āk_2,8.113 // raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ / peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // Āk_2,8.114 // mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ / puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet // Āk_2,8.115 // nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam / jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet // Āk_2,8.116 // mātṛvāhakabījasya madhye vajraṃ vinikṣipet / jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // Āk_2,8.117 // kulutthakodravakvāthe traiphale vā kaṣāyake / ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet // Āk_2,8.118 // mātṛvāhakabīje vā pacetprakṣipya pūrvavat / punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // Āk_2,8.119 // badarīvaṭanimbānāmaṅkurāṇi samāharet / piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // Āk_2,8.120 // aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam / dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam // Āk_2,8.121 // pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // Āk_2,8.122 // nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam / māsānte tatsamuddhṛtya limpennāgalatādravaiḥ // Āk_2,8.123 // taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet / kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam // Āk_2,8.124 // sasūtamamlayogena dinamekaṃ vimardayet / tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ // Āk_2,8.125 // patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ / veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet // Āk_2,8.126 // eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / māsamātrātsamuddhṛtya jānumadhye ca pūrvavat // Āk_2,8.127 // komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe // Āk_2,8.128 // atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet // Āk_2,8.129 // maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet / tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam // Āk_2,8.130 // bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet / sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // Āk_2,8.131 // kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam / jvālāmukhīṃ cekṣurakaṃ sthalakumbhīphalāni ca // Āk_2,8.132 // snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet / vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet // Āk_2,8.133 // ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet / vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam // Āk_2,8.134 // amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet / bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam // Āk_2,8.135 // rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ / vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam // Āk_2,8.136 // sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam / vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam // Āk_2,8.137 // āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit / āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca // Āk_2,8.138 // sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ / nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ // Āk_2,8.139 // nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / indranīlamaṇistatra caturdhā jātibhedataḥ // Āk_2,8.140 // sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ / pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ // Āk_2,8.141 // nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā / lavalīpuṣpasaṅkāśā nīlendīvarasaprabhā // Āk_2,8.142 // atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ / kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī // Āk_2,8.143 // mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā / viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā // Āk_2,8.144 // etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ / gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam // Āk_2,8.145 // tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ / na vimlo nirmalo gātro masṛṇo gurudīptikaḥ // Āk_2,8.146 // tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ / indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam // Āk_2,8.147 // āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati / nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ // Āk_2,8.148 // yo dadhāti śarīre'sya saurir maṅgalado bhavet / gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ // Āk_2,8.149 // svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi / gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ // Āk_2,8.150 // madhubindusamacchāyaṃ gomūtrājyasamaprabham // Āk_2,8.151 // hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham / śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam // Āk_2,8.152 // karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet / medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam // Āk_2,8.153 // maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham / gomedako'mlamuṣṇaṃ ca vātakopavikārajit // Āk_2,8.154 // dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ / vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā // Āk_2,8.155 // viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca / kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt / vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam // Āk_2,8.156 // avidūre viḍūrasya girer uttuṅgarodhasaḥ // Āk_2,8.157 // koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ / tatra daityendraninadaṃ prati meghasugarjitaiḥ // Āk_2,8.158 // samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame / sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat // Āk_2,8.159 // vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ / veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti // Āk_2,8.160 // snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam / rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam // Āk_2,8.161 // vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet / vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam // Āk_2,8.162 // maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham / vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam // Āk_2,8.163 // gulmaśūlapraśamanaṃ bhūṣitaṃ ca śubhāvaham / māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā // Āk_2,8.164 // pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham / gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam // Āk_2,8.165 // pañcaratnaiḥ sahaitāni navaratnāni nirdiśet / atha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ / dīptopalo'gnigarbho jvalanāśmārkopalaśca vasunāmā // Āk_2,8.166 // śvetābhrakasamaṃ varṇairhimādrau candrasannibham // Āk_2,8.167 // nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate / himālaye siṃhale ca vindhye revātaṭe tathā // Āk_2,8.168 // padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet / sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam // Āk_2,8.169 // sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt / sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam // Āk_2,8.170 // sūryakānto bhaveduṣṇo nirmalaśca rasāyanam / vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ // Āk_2,8.171 // indukāntaścandrakāntaścandrāśmā saṃsravopalaḥ / śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // Āk_2,8.172 // snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām / yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat // Āk_2,8.173 // candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut / śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ // Āk_2,8.174 // sphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ / śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam // Āk_2,8.175 // purā proktaṃ hi kāntasya mayā te lakṣaṇādikam / vaikrāntaṃ caiva vikrāntaṃ nīlavajraṃ kuvajrakam // Āk_2,8.176 // gonāsaṃ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasam / śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ // Āk_2,8.177 // śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa / vajrābhāve tu vaikrāntaṃ rasavīryādike samam // Āk_2,8.178 // aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // Āk_2,8.179 // kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / trikṣāraiḥ pañcalavaṇairvasāmūtrāmlakodravaiḥ // Āk_2,8.180 // matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ / saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet // Āk_2,8.181 // taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam / hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // Āk_2,8.182 // tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet / ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake // Āk_2,8.183 // kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet / vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca // Āk_2,8.184 // ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam / guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet // Āk_2,8.185 // anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham / śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet // Āk_2,8.186 // vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha / mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam // Āk_2,8.187 // pūrvavaddhamanātsatvamindragopanibhaṃ bhavet / vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam // Āk_2,8.188 // ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet / mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ // Āk_2,8.189 // sattvapātanayogena marditaśca vaṭīkṛtaḥ / mūṣāyāṃ ghaṭikāṃ dhmāto vaikrāntaḥ sattvamutsṛjet // Āk_2,8.190 // śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / saptāhānnātra sandehaḥ khare gharme dravatyalam // Āk_2,8.191 // ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam / indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet // Āk_2,8.192 // saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet / āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī / dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // Āk_2,8.193 // āvartamaṇirāvarto rājāvarto'nalāhvayaḥ // Āk_2,8.194 // rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham / varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ // Āk_2,8.195 // ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ / svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ // Āk_2,8.196 // rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ / nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi // Āk_2,8.197 // sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ / rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ // Āk_2,8.198 // guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ / nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu // Āk_2,8.199 // dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ / luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ // Āk_2,8.200 // puṭanāt saptavāreṇa rājāvarto mṛto bhavet / rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ // Āk_2,8.201 // payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam / rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet // Āk_2,8.202 // khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati / pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ // Āk_2,8.203 // dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ / sasyako garuḍodgāraḥ kālajid viṣasārakaḥ // Āk_2,8.204 // kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / tadā nirgatya taccañcor bahudhā sasyako'bhavat // Āk_2,8.205 // mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ / dhavalo mecakaḥ pīto haritaścātilohitaḥ // Āk_2,8.206 // atisthito vītihotraḥ sarvataḥ sarvarūpabhāk / dhavalo haritaścaiva śasyate tārakarmaṇi // Āk_2,8.207 // lohito mecakaḥ pītaḥ śasyate hemakarmaṇi / sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ // Āk_2,8.208 // vimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ / bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ // Āk_2,8.209 // vimalastrividhaḥ prokto hemādyastārapūrvikaḥ / tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate // Āk_2,8.210 // vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // Āk_2,8.211 // pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi / tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // Āk_2,8.212 // āṭarūṣarase svinno vimalo vimalo bhavet / kadalīkandatoyena vimalaṃ prathamaṃ pacet // Āk_2,8.213 // amlavetasadhānyāmlameṣīmūtre tataḥ pacet / ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā // Āk_2,8.214 // kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam / bhāvayedātape tīvre vimalā śudhyati dhruvam // Āk_2,8.215 // vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ / vajrakandasamāyuktairbhāvayetkadalīrasaiḥ // Āk_2,8.216 // mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet / satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ // Āk_2,8.217 // haritāśmā ca perojo viṣārātirharinmaṇiḥ / rasavīryavipākeṣu sasyakasya guṇānugaḥ // Āk_2,8.218 // Āk, 2, 9 śrībhairavī / kīdṛśī oṣadhī nātha rasakarmakarī śubhā / kena vā bhasma sūtaśca kena vā khoṭabandhanam // Āk_2,9.1 // nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ / nirjīvena tu jīvatvaṃ kathaṃ jīvati śaṅkara // Āk_2,9.2 // etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva / śrībhairavaḥ / śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te // Āk_2,9.3 // brahmaviṣṇusurendrādyairna jñātaṃ vīravandite / valīpalitarogaghnā mṛtyudāridryabhañjanāḥ // Āk_2,9.4 // rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ / bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // Āk_2,9.5 // tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate / tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // Āk_2,9.6 // divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ / naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ // Āk_2,9.7 // adivyāstu tṛṇauṣadhyo jāyante girigahvare / tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana // Āk_2,9.8 // akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam / kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te // Āk_2,9.9 // sa rasastu varārohe vahnimadhye na tiṣṭhati / na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ // Āk_2,9.10 // kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati / patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // Āk_2,9.11 // naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye / yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam // Āk_2,9.12 // dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye / divyauṣadhyā yadā devi rasendro mardito bhavet // Āk_2,9.13 // kālikārahitaḥ sūtaḥ sadā bhavati pārvati / parasya harate kālaṃ kālikārahito rasaḥ // Āk_2,9.14 // aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt / mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam // Āk_2,9.15 // divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ / pañcabhūtātmakaḥ sūtastiṣṭhate ca sadāśivaḥ // Āk_2,9.16 // rasauṣadhyo mahauṣadhyaḥ siddhauṣadhyastathāparāḥ / divyauṣadhya iti proktā mayā proktāścaturvidhāḥ // Āk_2,9.17 // divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ / vṛkṣavallīlatāgulmatṛṇavandānikā iti // Āk_2,9.18 // rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ / somavallī mahāgulmā yakṣaśreṣṭhā dhanurlatā // Āk_2,9.19 // somāhvā gulmavallī ca yajñavallī dvijapriyā / somakṣīrā ca somā ca yajñā divyalatā smṛtā // Āk_2,9.20 // somavallī kaṭuḥ śītā madhurā pittadāhanut / tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī // Āk_2,9.21 // pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā / sā somavallī rasabandhakarma karoti rākādivasopanītā // Āk_2,9.22 // kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt / tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte // Āk_2,9.23 // iyaṃ somalatā nāma vallī paramadurlabhā / anayā baddhasūtendro lakṣavedhī prajāyate // Āk_2,9.24 // caturviṃśatisomānāṃ lakṣma vyaktaṃ rasāyane / karoti somavṛkṣo'pi rasabandhavadhādikam // Āk_2,9.25 // pūrṇimādivasānītastayorvallī guṇādhikā / proktā mahiṣavallī ca pratisomāntravallikā // Āk_2,9.26 // apattravallikā proktā kāṇḍaśākhā payasvinī / rasavīryavipākeṣu somavallīsamā smṛtā // Āk_2,9.27 // athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu / padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // Āk_2,9.28 // bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam / ākramya vāmapādena paśyedgaganamaṇḍalam // Āk_2,9.29 // paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / lakṣayojanato devi sā jñeyā sthalapadminī // Āk_2,9.30 // gonasākāravallī syāccitramaṇḍalamaṇḍitā / jarāruṅmṛtyuśamanī rasabandhavadhakṣamā // Āk_2,9.31 // athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye / ekameva bhavennālaṃ tasyā romapraveṣṭanam // Āk_2,9.32 // tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham / tatpatrāṇi ca deveśi śukapicchanibhāni ca // Āk_2,9.33 // tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham / jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati // Āk_2,9.34 // vedhayetsarvalohāni kāñcanāni bhavanti ca / <īśvarī> īśvarītyucyate kācidīśvarītulyarūpiṇī // Āk_2,9.35 // bhūrikṣīraparisrāvā sabījarasabandhinī / nimbapatrasadṛkpatrā bhūtakeśīti kathyate // Āk_2,9.36 // na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ / bhinnakajjalasaṅkāśā latā kṛṣṇalatetyasau // Āk_2,9.37 // nirbījamapi badhnāti rasaṃ sarvaviṣāpahā / nāmnā laśunavallī ca taddalaiḥ sadṛśacchadā // Āk_2,9.38 // kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ / caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśī // Āk_2,9.39 // rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / rudantīva janāndṛṣṭvā mṛtyudainyajarākulān // Āk_2,9.40 // caturvidhā tu sā jñeyā pītā raktā sitāsitā / jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī // Āk_2,9.41 // musalīkandavatkandā taddalākāravaddalā / sukṣīrā romaśā soktā vārāhī rasabandhanī // Āk_2,9.42 // saptapallavasampūrṇāṃ saptapattrītyasau matā / rasāyanī jarāghnī ca badhyate pāradastayā // Āk_2,9.43 // nāginītyuditā vallī nāgabhogasamāṅgikā / sarpādikaviṣaghnī ca sā svaccharasabandhinī // Āk_2,9.44 // sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā / sakṣīrā snigdhapatrā ca bālapāradabandhinī // Āk_2,9.45 // chatravaddaṇḍapatrā yā nātinīcā na connatā / sukṣīrā chattriṇī nāma rasabandhakarī matā // Āk_2,9.46 // parvate'śmasamudbhūtā gokandākṛtikandayuk / kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī // Āk_2,9.47 // jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā / girau jvalati sā rātrau latāpāradabandhinī // Āk_2,9.48 // raktakṣīradalāṅgā yā nātivistaravallikā / raktavallītyasau divyā nirdiṣṭā rasabandhinī // Āk_2,9.49 // yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ / sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā // Āk_2,9.50 // sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā / rasabandhakarī saiṣā jarāmṛtyuvināśinī // Āk_2,9.51 // cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī / sā ca raktā kṣīrakandā tayā sūto nibadhyate // Āk_2,9.52 // proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ / tripattro'tha catuṣpattraḥ pañcapattraśca bhedataḥ // Āk_2,9.53 // tāmravarṇalatāpatrapuṣpakṣīrasamanvitā / sā tāmravallikā proktā rasalohādisādhanī // Āk_2,9.54 // pītapatralatāpuṣparasayuktātidurlabhā / sā pītavalliketyuktā rasabandhavidhau hitā // Āk_2,9.55 // sitakṣīrāḍhakīpatrachadanā nātivistṛtā / vikhyātā vijayetyeṣā rasabandhavidhau hitā // Āk_2,9.56 // trikoṇakandasaṃyuktā citrakacchadanacchadā / mahauṣadhīti sā proktā rasabandhe paraṃ hitā // Āk_2,9.57 // śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā / devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt // Āk_2,9.58 // navanītakagandhīti tiktā mrakṣaṇagandhinī / sakṣīrā raktapuṣpā ca rasendro badhyate tayā // Āk_2,9.59 // sakṣīrā raktapuṣpā ca badarīdalavaddalā / uktā gāruḍavallīti śīghraṃ badhnāti pāradam // Āk_2,9.60 // tumbinītyuditā vallī tatpatrakusumānvitā / tiktaraktapayoyuktā tatphalā rasabandhinī // Āk_2,9.61 // yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā / nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca // Āk_2,9.62 // eraṇḍapatravatpatrā sakṣīrā nātivistṛtā / gandharvetyuditā sā hi tayā bandhaṃ raso vrajet // Āk_2,9.63 // vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī / vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam // Āk_2,9.64 // saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā / mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca // Āk_2,9.65 // gomārīnāmikā vallī veṇupatrasamacchadā / tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate // Āk_2,9.66 // triśūlākārapatrā yā śamyākaphalavatphalā / triśūlīti samākhyātā vikhyātā rasabandhane // Āk_2,9.67 // rutasīpatravatpatraphalā sā kṣīrakandayuk / rutasī valliketyuktā girijā rasabandhanī // Āk_2,9.68 // supuṣpā tilakopetā raktatyatriphalānvitā / rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā // Āk_2,9.69 // bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā / bhṛṅgavallīti sā proktā prayuktā rasabandhane // Āk_2,9.70 // camarākārapatrāḍhyā kṣīrayukcandradhāriṇī / latā camarikā nāma sā ca badhnāti pāradam // Āk_2,9.71 // hayamārasamākāradalapuṣpavatī latā / karavīralatetyuktā nitarāṃ sūtabandhinī // Āk_2,9.72 // koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā / sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca // Āk_2,9.73 // raktakṣīravatī bilvadalopamadalānvitā / vāravallīti sā sūtabandhanī roganāśinī // Āk_2,9.74 // śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk / sā rohiṇīti nirdiṣṭā rasarājasya bandhanī // Āk_2,9.75 // jyotiṣmatīdalākāravarṇaparṇā yaśasvinī / rasabandhavidhau proktā bilvinīti nigadyate // Āk_2,9.76 // gorocanaprabhāyuktadalavallīsamanvitā / gorocanalatā bhūtamocanī rasabandhanī // Āk_2,9.77 // śrīśailaśikharodbhūtā mārkaṇḍīsadṛśauṣadhī / raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī // Āk_2,9.78 // pattrasīsā pattravatpatrā trivarṣātphaladāyinī / akṣareti samākhyātā rasasyātinibandhinī // Āk_2,9.79 // somavallīva niṣpatrā kajjalābharasānvitā / apattrāsau bhaved vindhye nātyuccā rasabandhinī // Āk_2,9.80 // ādye varṣe bhavedamlā bhavettiktā dvitīyake / tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate // Āk_2,9.81 // pittajvaraharā sadyaḥ supatraphalasaṃyutā / latā kuṭajavallīti tatphalā taddalānvitā // Āk_2,9.82 // madhurā rudhiragranthiḥ sūtarājanibandhinī / mūlakandeti vikhyātā mūlavatphalapattriṇī // Āk_2,9.83 // latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam / pārijātādrijā vallī śatapuṣpadalacchadā // Āk_2,9.84 // kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī / agastipatratatpatrā tadrūpāruṇapuṣpiṇī // Āk_2,9.85 // ghṛtagandhā rasaghnī sā munivallīti kathyate / dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā // Āk_2,9.86 // tanmūlairbadhyate sūtaḥ sā proktā nimbakā latā / tilakandeti vikhyātā mūlavatphalapattriṇī // Āk_2,9.87 // latā kṣīravatī sūtaṃ nibadhnātyātape khare / atasya iva puṣpāṇi phalāni ca dalāni ca // Āk_2,9.88 // atasīvallikā sā hi pāradasya nibandhinī / uktā bodhilatā bodhipattradugdhena saṃyutā // Āk_2,9.89 // badhnāti rasarājaṃ sā dānavendramivācyutaḥ / madyagandheti vikhyātā niṣpatrā phalapatrayuk // Āk_2,9.90 // tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam / uktā kūrmalatā kūrmarūpakandā payo'nvitā // Āk_2,9.91 // mallikopamatatpatraprasavā rasabandhinī / mādhavīmūlavanmūlā nāgavallīdalānvitā // Āk_2,9.92 // mādhavītyuditā vallī tanmūlairbadhyate rasaḥ / śvetapatratayā vallī śvetapuṣpaphalā tathā // Āk_2,9.93 // viśāleti vinirdiṣṭā sāpi pāradabandhinī / nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā // Āk_2,9.94 // mahānāgetyasau vallī vinibadhnāti pāradam / maṇḍūkākāravatkandā maṇḍūkīdalavaddalā // Āk_2,9.95 // maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ / udumbaraphalākāraphalavaddalavaddalā // Āk_2,9.96 // sodumbaralatetyuktā sūtarājasya bandhinī / yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā / sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ // Āk_2,9.97 // catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // Āk_2,9.98 // ābhirbaddho raso nḥṇāṃ dehalohārthasādhakaḥ / somavallī somavṛkṣaḥ sthalapadminikā tataḥ // Āk_2,9.99 // gonasā kāravallī ca uccaṭā īśvarī tataḥ / bhūtakeśī kṛṣṇalatā jñeyā laśunavallarī // Āk_2,9.100 // rudantī caiva vārāhī saptapattrī ca nāginī / sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā // Āk_2,9.101 // jyotirnāmnī tridhā raktavallarī patravallarī / kākinī caiva cāṇḍālī vallarī tāmravallarī // Āk_2,9.102 // pītavallī ca vijayā vijñeyā ca mahauṣadhī / jñātavyā devadālī ca syānnavānītagandhinī // Āk_2,9.103 // jñeyā garuḍavallī ca tumbinī bhūmituṃbinī / gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī // Āk_2,9.104 // gomārī ca triśūlī ca rutasī ca tridaṇḍikā / bhṛṅgavallī camarikā karavīralatā tataḥ // Āk_2,9.105 // vajravallī vāravallī rohiṇī bilvinī tathā / gorocanalatā caiva karīrī cākṣarā tathā // Āk_2,9.106 // apattrī kuṭajā vallī mūlakandā ca brāhmaṇī / ghṛtagandhā nimbavallī tilakandātasī tathā // Āk_2,9.107 // bodhivallī madyagandhā kūrmavallī ca mādhavī / viśālā ca mahānāgā jñeyā maṇḍūkavallī // Āk_2,9.108 // udumbaralatā citravallī caiva surārcite / catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // Āk_2,9.109 // Āk, 2, 10 śrībhairavaḥ / himajā kāñcanakṣīrī yavaciñcā mahādrijā / himāvatī pītadugdhā recanī paṭuparṇikā // Āk_2,10.1 // taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā / tejovatī bahurasā kanakaprabhānyā tīkṣṇāgnigarbhā suravallarī ca // Āk_2,10.2 // himajā kaṭukā tiktā recanī sarvavātanut / kṛmiśoṣodaraghnī ca pittajvaraharā tu sā // Āk_2,10.3 // kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / kāsaśvāsaharā balyā jñeyā rasaniyāmikā // Āk_2,10.4 // kaṭutumbī kaṭuphalā rājaputrī mahatphalā / kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit // Āk_2,10.5 // kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā / tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā // Āk_2,10.6 // tumbī ca kaṭutiktāditumbīparyāyagā smṛtā / jyotiṣmatī nāma latānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā / dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā // Āk_2,10.7 // liṅginī bahuputrī syādīśvarī śaivavallarī // Āk_2,10.8 // svayambhūr liṅgasambhūtā laiṅgī citraphalānvitā / ayaḥstambhakarī liṅgabījā ca śivavallarī // Āk_2,10.9 // liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī / sarvasiddhikarī divyā rasarājaniyāmikā // Āk_2,10.10 // pātālagaruḍī tārkṣī sauvarṇī garuḍī tathā / vatsādanī dīrghakāṇḍā dṛḍhakāṇḍā mahābalā // Āk_2,10.11 // dīrghavallī dṛḍhalatā darśanāmāni pārvati / sarvavaśyakarī saiṣā sarpādiviṣanāśanī // Āk_2,10.12 // girikarṇī ca kaṭabhī gardabhī dadhipuṣpikā / sitapuṣpī viṣaghnī ca śvetāśvakhurapuṣpikā // Āk_2,10.13 // girikarṇī himā tiktā pittopadravanāśinī / cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Āk_2,10.14 // nīlapuṣpā mahānīlā syānnīlagirikarṇikā / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca // Āk_2,10.15 // <ākhukarṇī> ākhukarṇī bhūmicarā dravantī bahupādikā // Āk_2,10.16 // sutaśreṇī dravantī ca nyagrodhā mākṣikāhvayā / citrā mūṣakapucchī ca pratyakśreṇī ca śabarī // Āk_2,10.17 // sutaśreṇī ca cakṣuṣyā kaṭukākhuviṣāpahā / vraṇadoṣaharā caiva netrāmayavināśinī // Āk_2,10.18 // kṛṣṇikā bahuparṇī ca pratyakśoṇī ca śabarī / pūtiparṇī śivā cākhukarṇavat parvaśālinī // Āk_2,10.19 // ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā / ānāhaśūlajūrtyartināśanī pācanī parā // Āk_2,10.20 // vārāhī syāt sūkarī kroḍakanyā gṛṣṭirviṣvaksenakāntā kumārī / kaumārī syād brahmapattrī trinetrā krauḍīkanyā gṛṣṭikā mādhaveṣṭā // Āk_2,10.21 // vārāhī tiktakaṭukā viṣapittakaphāpahā / kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // Āk_2,10.22 // devadālī tridhā proktā śvetā kṛṣṇā ca pītalā / sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane // Āk_2,10.23 // devadālī kośaphalā dālī lomaśapattrikā / kṛṣṇabījā kaṭuphalā vṛttakośāmlavallarī // Āk_2,10.24 // jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā / turaṅgikā jālaphalā garāriḥ sāramūṣikā // Āk_2,10.25 // devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / durnāmaśvāsakāsaghnī kāmilālūtikāpahā // Āk_2,10.26 // sarvalohadrutikarā pīnasāhiviṣāpahā / aindrīndravāruṇyaruṇā mṛgādinī gavādanī kṣudrasahendracidbhaṭā / sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca // Āk_2,10.27 // vṛṣabhākṣī gavākṣī ca pītapuṣpendravallarī // Āk_2,10.28 // hemapuṣpī kṣudraphalā vāruṇī bālakapriyā / raktorvārurviṣalatā cakravallī viṣāpahā // Āk_2,10.29 // amṛtā ca viśālā ca jñeyonatriṃśadāhvayā / indravāruṇikā tiktā kaṭuḥ śītā ca recanī // Āk_2,10.30 // gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā / mahendravāruṇī ramyā cakravallī mahāphalā // Āk_2,10.31 // sā mahendrī vṛttaphalā trapusī trapusā tathā / ātmarakṣā viśālā ca dīrghavallī mahāphalā // Āk_2,10.32 // syādbṛhadvāruṇī saumyā nāmānyasyāścaturdaśa / māhendravāruṇī jñeyā pūrvoktā guṇavāhinī // Āk_2,10.33 // rase vīrye vipāke ca kiṃcideṣā guṇādhikā / gojihvā kṣurapattrī syād adhaḥpuṣpā tvadhomukhī // Āk_2,10.34 // gojihvā kaṭukā tīvrā śītalā pittanāśinī / vraṇapraśamanī caiva saptadantaviṣāpanut // Āk_2,10.35 // kākatuṇḍī kākanāsā kākasiṃhī ca raktalā / kākadantī kākapīlur vṛttaraktaphalā tathā // Āk_2,10.36 // kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 // rasāyanī dārḍhyakarī viśeṣāt palitāpahā / raktapādī śamīpattrapattrā khadirapattrikā // Āk_2,10.38 // saṃkocanī samaṅgā ca namaskārī prasāraṇī / lajjāluḥ saptaparṇī syātkhadirī maṇḍamālikā // Āk_2,10.39 // raktamūlā tāmramūlā svaguptāñjalikārikā / lajjāluśca kaṭuḥ śītā pittātīsāranāśinī // Āk_2,10.40 // śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut / lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāmanut // Āk_2,10.41 // rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ / punarnavā tridhā proktā śvetā raktā ca mecakā // Āk_2,10.42 // punarnavā viṣaharā kaṭhillā netrarogahā / pṛthvīkā sitavarṣābhūr dīrghapattrā sitāṅgakā // Āk_2,10.43 // śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 // punarnavānyā raktākhyā kṛtamaṇḍalapattrikā / vaiśākhī raktasarvāṅgā śophaghnī viṣahā parā // Āk_2,10.45 // punarnavo navo navyā prāvṛṣeṇyā ca sāriṇī / raktā punarnavā tiktā sāraṇī śophanāśinī // Āk_2,10.46 // raktapradaradoṣaghnī pāṇḍupittapramardanī / śyāmākhyā nīlavarṣābhūr dīrghapattrā punarnavā // Āk_2,10.47 // nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Āk_2,10.48 // atyamlaparṇī tīkṣṇāmlā kaṇḍūlā vallisārasā / vanasthāraṇyavāsī ca kandāḍhyā karkaśacchadā // Āk_2,10.49 // atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī / vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā // Āk_2,10.50 // kārkoṭakī dvidhā vandhyā śreṣṭhānyā phalamāriṇī / mṛdukaṇṭakinī vṛttaphalā sā vanavāsinī // Āk_2,10.51 // vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā / pathyā divyā putradātrī trikandā śrīkandā sā kandavallī viṣaghnī // Āk_2,10.52 // yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā / vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // Āk_2,10.53 // sthāvarādiviṣaghnī syādrasabandhe rasāyane / <śarapuṅkhā> śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate // Āk_2,10.54 // śarapuṅkhī tridhā śvetā raktā kṛṣṇā ca kaṇṭakā / śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane // Āk_2,10.55 // anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā / kaṇṭaspṛśeva kuṇḍī kaṇṭakaśarapuṅkhamūlaniryūhaḥ // Āk_2,10.56 // tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca / sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ // Āk_2,10.57 // ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param / mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ // Āk_2,10.58 // pitṛpriyo brahmapattrī keśyaḥ kuntalavardhanaḥ / pīto'nyaḥ svarṇabhṛṅgāro harivāso harapriyaḥ // Āk_2,10.59 //