Āryatārāsragdharāstotra oṃ namo bhagavatyai āryatārāyai. bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī- saṃpatsaṃparkarāganāticiraracitālaktakavyaktabhaktī / bhaktyā pādau tavārye karapuṭamukuṭātopabhugnottamāṅgas tāriṇy āpaccharaṇyair navanutikusumasragbhir abhyarcayāmi // Tss_1 durlaṅghe duḥkhavahnau vinipatitatanur durbhagaḥ kāṃdiśīkaḥ kiṃ kiṃ mūḍhaḥ karomīty asakṛd api kṛtārambhavaiyarthyakhinnaḥ / śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmīm ālokāśānibaddhaḥ paragatigamanas tvāṃ śraye pāpahantrīṃ // Tss_2 sarvasmin satvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā tanmadhye tadgraheṇa grahaṇam upagataṃ mādṛśasyāpy avaśyam / sāmarthyaṃ cādvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ duḥkhīvāhaṃ tathāpi pratapati dhig aho duṣkṛtaṃ durvidagdham // Tss_3 dhig dhig māṃ mandabhāgyaṃ divasakararucāpy apraṇuṇṇāndhakāraṃ tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ / ratnadvīpapratolyāvipulamaṇiguhāgehagarbhe daridraṃ nāthīkṛtvāpy ānāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm // Tss_4 mātāpi stanyahetor viruvati bahuśaḥ khedam āyāti putre krodhaṃ dhatte pitāpi pratidivasam asatprārthanāsu prayuktaḥ / tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī sarvebhyo 'bhyārcitārthān visṛjasi na ca te vikriyā jātu kācit // Tss_5 yo yaḥ kleśoghavahnijvalitatanur ahaṃ tāraṇī tasya tasye- tyātmopajñāṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne / vardhante yāvad ante paruṣaparibhavāḥ prāṇināṃ duḥkhavegāḥ samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvad evānukampā // Tss_6 ity uccair ūrdhvabāhau nadati nutipadavyājam ākrandanādaṃ nārhaty anyo 'py upekṣāṃ janani janayituṃ kiṃ punar yādṛśī tvam / tvattaḥ paśyan pareṣām abhimatavibhavaprārthanāḥ prāptakāmā dahye sahyena bhūyastaram aratibhuvā saṃtatāntarjvareṇa // Tss_7 pāpī yady asmi kasmāt tvayi mama mahatī vardhate bhaktir eṣā śrutyā smṛtyā ca nāmno 'py apaharasi haṭhāt pāpam ekā tvam eva / tyaktavyāpārabhārā nudasi mayi kathaṃ kathyatāṃ tathyakathye pathyaṃ glāne mariṣyaty api vipulakṛpaḥ kiṃ bhiṣag rorudhīti // Tss_8 māyāmātsaryamānaprabhṛtibhir adhamais tulyakālaṃ kramāc ca svair doṣair vākyamāno maṭhakarabha ivānekasādhāraṇāṃsaḥ / yuṣmatpādābjapūjāṃ kṣaṇam api na labhe yat tadarthaṃ viśeṣād eṣā kārpaṇyadīnākṣarapadaracanā syān mamāvandhyakāmā // Tss_9 kalpāntabhrāntavātabhramitajalavalallolakallolahelā- saṃkṣobhotkṣiptavelātaṭavikaṭacaṭasphoṭamoṭāṭṭahāsāt / majjadbhir bhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ svacchandaṃ devi sadyas tvadabhibhūtiparais tīram uttīryate 'bdheḥ // Tss_10 dhūmabhrāntābhragarbhodbhavagagaṇagṛhotsaṅgariṅgatsphuliṅga- sphūrjaj jvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ / tvayy ābaddhapraṇamāñjalipuṭamukuṭā gadgadodgītayājñāḥ prodyadvidyudvilāsojjvalajaladajavair āpriyante kṣaṇena // Tss_11 dānāṃbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā- huṃkārāhūyamānapratigajajanitadveṣavahner dvipasya / dantāntottuṅgadolātalatulitatanus tvām anusmṛtya mṛtyuṃ pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ // Tss_12 prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ śūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān / dasyūn dāsye niyuṅkte sabhṛkuṭīkuṭilabhrūkaṭākṣekṣitākṣāṃś cintālekhany akhinnasphuṭalikhitapadaṃ nāmadhāmaśriyāṃ te // Tss_13 vajrakrūraprahāraprakharaṇakhamukhotkhātamattebhakumbhaś cyotatsāndrāsradhautasphuṭavikaṭasaṭāsaṃkaṭaskandhasaṃdhiḥ / krudhyann āpitsur ārād upari mṛgaripus tīkṣṇadāṃṣṭrotkaṭāsyas trasyann āvṛtya yāti tvaducitaracitastotradugdhārthavācaḥ // Tss_14 dhūmāvartāndhakārākṛtivikṛtiphaṇisphāraphūtkārapūra- vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ / pāpāt saṃbhūya bhūyas tava guṇagaṇanā tatparas tvatparātmā dhatte mattālimālāvalayakuvalayasragvibhūṣāṃ vibhūtiṃ // Tss_15 bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśaś cañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ / kṣuttṛṭkṣāmoṣṭhakaṇṭhas tyajati sa sapadi vyāpadaṃ tāṃ durantāṃ yo yāyād āryātārācaraṇaśaraṇatāṃ snigdhavandhūjjhito 'pi // Tss_16 māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā- rūpārambhānurūpapraharaṇakiraṇāḍaṃbaroḍḍāmarāṇi / tvattantroddhāryamantrasmṛtihṛtaduritasyā vahanty apradhṛṣyaṃ pretaprotāntratantrīnicayaviracitasrāñji rakṣāṃsi rakṣāṃ // Tss_17 garjajjīmūtamūrtitrimadamadanadībadhhadhārāndhakāre vidyuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe / ruddhaḥ saṃgrāmakāle prabalabhujabalair vidviṣadbhir dviṣadbhis tvaddattotsāhapuṣṭiḥ prasabham arimahīm ekavīraḥ pinaṣṭi // Tss_18 pāpācārānubandhoddhatagadavigalatpūtipūyāsravisra- tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ / yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ // Tss_19 viśrāntaṃ śrotrapātre gurubhir upahṛtāṃ yāsya nāmnāyaṃ bhaikṣyaṃ vidvadgoṣṭhīṣu yaś ca śrutadhanavirahān mūkatām abhyupaiti / sarvālaṃkārabhūṣāvibhāvasamuditaṃ prāpya vāgīśvaratvaṃ so 'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni // Tss_20 bhūśayyādhūlidhūmrasphuṭitakaṭakaṭīkarpaṭodghāṭitāṅgo yūkāyuṃṣi prapiṃśan parapurapurataḥ karpare tarpaṇārthī / tvām ārādhyādhyavasyanvarayuvativahaccāmarasmeracārvīm urvīṃ dhatte madāndhadvipadaśanaghanām uddhṛtaikātapatrāṃ // Tss_21 sevākarmāntaśilpāpraṇayavinimayopāyaparyāyakhinnaḥ prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittam aprāpnuvantaḥ / daivātikrāmanīṃ tvāṃ kṛpaṇajanajanany artham abhyarthya bhūyo bhūmer nirvāntacāmīkaranikaranidhīn nirddhanā prāpnuvanti // Tss_22 vṛttichede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno dūrād ātmaṃbharitvāt svajanasutasuhṛdbandhubhir varjyamānaḥ / tvayy āvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇām īṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ // Tss_23 cakraṃdikcakracumbi sphuradurukiraṇā lakṣaṇālaṃkṛtāstrī ṣaḍdanto dantimukhyaḥ śikhigalaruciraśyāmaromā varāśvaḥ / bhāsvadbhāsvanmayūkho maṇir amalaguṇaḥ koṣabhṛt pūrṇakoṣaḥ senānīr vīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt // Tss_24 svacchandaś candanāṃbhaḥsurabhimaṇiśilādattasaṃketakāntaḥ kāntākrīḍānurāgād abhinavaracitātithyatathyopacāraḥ / tvadvidyālabdhasiddhir malayamadhuvanaṃ yāti vidyādharendraḥ khaḍgāṃśuśyāmapīnonnatabhujaparigha prollasatpārihāryaḥ // Tss_25 hārākrāntastanāntāḥ śravaṇakuvalayaspardhamānāyatākṣā mandārodāraveṇītaruṇaparimalāmoghamādyaddvirephāḥ / kācīnādānubandhoddhatataracaraṇodāramañjīratūryās tvannāthaṃ prārthayante smaramadamuditāḥ sādarā devakanyāḥ // Tss_26 ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālām unmajjatpārijātadrumadhuramadhūddhūtadhūlīvitānām / vīṇāveṇupravīṇāmarapuraramaṇīdattamādhūryatūryāṃ kṛtvāyuṣmatsaparyām anubhavati ciraṃ nandanodyānayātrām // Tss_27 karpūrailālavaṅgatvagagarunaladakṣogandhodakāyāṃ dāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām / mandākinyām amandacchaṭasalilasaritkrīḍayā sundarībhiḥ krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ // Tss_28 gīrvāṇagrāmaṇībhir vinayabharanamanmaulibhir vanditājñaḥ svargotsaṅge dhirūḍhaḥ surakariṇi raṇadbhūṣaṇodbhāsitāṅge / śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ pūtas tvaddṛṣṭipātair avati suramahīṃ hīrabhinnaprakoṣṭhaḥ // Tss_29 cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ prodyadbālārkakoṭipaṭutarakiraṇāpūryamānatrilokam / prauḍhālīḍhaikapadaṃ kramabharavinamadbrahmarudrendraviṣṇu tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayocchittaye janmabhājām // Tss_30 paśyanty eke sakopaṃ praharaṇakiraṇodgūrṇadordaṇḍakhaṇḍa- vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryām / dviṣṭavyuttrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā- vetālottālatālapramadamadamahākelikolāhalogram // Tss_31 kecit tv ekaikaromodgamagatagagaṇābhogabhūbhūtalastha- svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam / dikcakrākrāmidhāmasthitasugataśatānantanirmāṇacitram citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam // Tss_32 lākṣāsindūrarāgāruṇatarakiraṇādityalauhityam eke śrīmatsāndrendranīlopaladaladalitakṣodanīlaṃ tathānye / kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit tvadrūpaṃ viśvarūpaṃ sphaṭikavad upadhāyuktibhedād vibhinnam // Tss_33 sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī sākṣād vetti tvadīyaṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā / yat tu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo raṭīti vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ // Tss_34 yan me vijñapsyamānaṃ prathamataram adas tvaṃ viśeṣeṇa vettrī tvadvyāhārātirekaśramavidhir abudhasvāntasaṃtoṣahetuḥ / kiṃ tu snigdhasya bandhor viṣaṃ iva purato duḥkham udgīrya vācā jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva // Tss_35 kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ puṣṭiṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntamantaḥ / tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇastotramātraṃ prajānām // Tss_36 saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat / puṇyaṃ puṇyāhavāñchāphalamadhurarasāsvādam āmuktibhogyam / lokas tenāryalokeśvaracaraṇatalasvastikasvasticihnām ahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām // Tss_37