Mahāpratisarāvidyādhāraṇī Mpv-Dh_130 āryamahāpratisarāvidyādhāraṇī om namo bhagavatyai āryamahāpratisarāyai | namo buddhāya namo dharmāya namaḥ saṃghāya | namaḥ sarvatathāgatebhyo namaḥ sarvabuddhabodhisattvebhyo 'tītānāgatapratyutpannebhyo namaḥ | om vipulagarbha vipulavimale vimalagarbhe vimale jayagarbhe vajrajvālāgarbhe gatigahane gaganaviśodhani sarvapāpaviśodhani | om guṇavati gaganavicāriṇi-gaganavicāriṇi giri-giri giriṇi-giriṇi gabhari-garddhabhari gamari-gamari gabhari-gabhari gaha-gaha gargāri-gargāri gagari-gagari gaṃbhari-gaṃbhari gabhi-gabhi gahi-gahi gamani-gamani guha-guha guru-guru ( Mpv-Dh_131 ) guruṇi cale mucale samucale guhaṇi-guhaṇi guruṇi-guruṇi culu-culu cale-cale mucale jayavijaye jayavati aparājite sarvabhayavigate sarvagarbhasaṃrakṣaṇi siri-siri bhiri-bhiri miri-miri giri-giri piri-piri samantākarṣaṇi sarvaśatrūn pramathani rakṣa-rakṣa māṃ sarvasattvāṃśca sarvadā bhayebhyaḥ sarvopadravebhyaḥ sarvavyādhibhyaḥ cili-cili viri-viri dhiri-dhiri vigatāvaraṇaviśodhani vividhāvaraṇavināśini | muci-muci muri-muri muli-muli kili-kili mili-mili kamale vimale-vimale jayavijayāvahe jayavati viśeṣavati bhagavati ratnamakuṭamālādhari bahuvividhavicitraveśadhāriṇi | bhagavati mahāvidyā devi rakṣa rakṣa māṃ sarvasattvāṃśca samantātsarvapāpaviśodhani | hulu-hulu mulu-mulu rakṣa-rakṣa māṃ sarvasattvānāñcā(ttvāṃścā)nāthānatrāṇāna(nni)rayanānaśaraṇānaparāyaṇān parimocaya sarvaduḥkhebhyaḥ | caṇḍi-caṇḍi caṇḍini-caṇḍini vegavati sarvaduṣṭanivāriṇi vijayavāhini | huru-huru curu-curu turu-turu āyuḥpāla(li)ni suravarapramathani sarvadevagaṇapūjite | ciri-ciri viri-viri samantāvalokite prabhe-prabhe suprabhe suprabhaviśuddhe sarvapāpaviśuddhe sarvapāpaviśodhani dhuru-dhuru dharaṇidhare dhara-dhara sumuja sumuru-sumuru ru ru cale cālaya sarvaduṣṭān pūrayāśān ( Mpv-Dh_132 ) māttaṅgini śrīvapudhare jayakamale kṣiṇi-kṣiṇi varadāṅkuśe | om padmaviśuddhe śodhaya-śodhaya śuddhe-śuddhe bhara-bhara bhiri-bhiri bhuru-bhuru maṅgalaviśuddhe | pavitramukhi khaḍgini-khaḍgini khara-khara jvalitaśikhare-jvalitaśikhare samantāvalokitaprabhe suprabhaviśuddhe samaṃtāt prasāritāvabhāsitaviśuddhe jvala-jvala sarvadevagaṇasamākarṣaṇi satyavrate | om hrīṃṃ traṃ tara-tara tāraya māṃ bhagavati sarvasattvāṃśca nāgavilokite laghu-laghu lahu-lahu hulu-hulu hutu-hutu turu-turu tuhu-tuhu kiṇi-kiṇi kṣiṇi-kṣiṇi sarvagrahabhakṣaṇi piṃgari-piṃgari mucu-4 sumu-sumu suvicale tara-tara nāgavilokini tāraya māṃ bhagavati sarvasattvāṃśca saṃsārārṇavāt bhagavati aṣṭamahādāruṇabhayebhyaḥ | sarvatra samantena diśābandhena vajrapāśabandhane vajrajvālini vajrajvālāviśuddhe | bhuri-bhuri bhara-bhara bhiri-bhiri bhuru-bhuru bhagavati garbhaviśuddhe garvasaṃśodhani kukṣisaṃpūraṇi rakṣa-rakṣaṇi | jvala-jvala cara-cara | om jvālini varṣantu(tu) devaḥ samantena divyodakena amṛtavarṣaṇi devatāvatāriṇi | abhiṣiñcatu māṃ sugatavaravacanāmṛtavapuṣe | rakṣa-rakṣa māṃ sarvasattvāṃśca sarvatra sarvadāsarvabhayebhyaḥ sarvopasargebhyaḥ sarvaduṣṭabhayabhītebhyaḥ sarvakalikalahavivādasarvabhayaviśodhani duḥsvapna-durnimittā-maṅgalapāpaviśodhani kukṣisaṃpūraṇi sarvayakṣarākṣasanāgavidāriṇi bala-bala balavati jaya-jaya vijaya-vijaya jayatu sarvatra sarvakālaṃ siddhayantu(tu) me iyaṃ mahāvidyā sādhaya maṇḍalaṃ ( Mpv-Dh_133 ) ghāṭaya vidhnān jaya-jaya sidhya-sidhya budhya-budhya pūraya-pūraya pūraṇi-pūraṇi pūraya me āśāṃ vidhodgatamūrte jayottari jayakari jayavati tiṣṭha-tiṣṭha bhagavati samayamanupālaya sarvatathāgatahṛdayaviśuddhe vyavalokaya māṃ sarvasattvāṃśca sarvāśāṃ paripūraya sarvasattvānāñca trāyasva māmaṣṭamahādāruṇabhayebhyaḥ sara-sara prasara-prasara sarvāvaraṇaviśodhani samantākāra - viśuddhe vigate-vigate vigatamale sarvamalaviśodhani sarvamaṅgalaviśuddhe | kṣiṇi-kṣiṇi sarvapāpaviśuddhe | malavigate jayavati tejovati vajravati | vajre vajravati | om trailokyādhiṣṭhite svāhā | sarvatathāgatamūrdhābhiṣikte svāhā | sarvatathāgatahṛdayādhiṣṭhite hṛdaya svāhā | sarvatathāgatasamaye siddhe svāhā | indre indravati indravyavalokite svāhā | brahme brahmādhyuṣite svāhā | sarvatathāgatādhiṣṭhite svāhā | viṣṇunamaskṛte svāhā | maheśvaravaṃdita-pūjitāya svāhā | vajradharavajrapāṇibalavīryādhiṣṭhite svāhā | dhṛtarāṣṭrāya svāhā | viruḍhakāya svāhā | virupākṣāya svāhā | vaiśravaṇāya svāhā | caturmahārājanamaskṛtāya svāhā | yamāya svāhā | yamapūjitanamaskṛtāya svāhā | varuṇāya svāhā | vāruṇāya svāhā | mārutāya svāhā | mahāmārutāya svāhā | agnaye svāhā | vāyavye(ve) svāhā | nāgavilokitāya svāhā | devagaṇebhyaḥ svāhā | nāgagaṇebhyaḥ svāhā | yakṣagaṇebhyaḥ svāhā | rākṣasagaṇebhyaḥ svāhā | gandharvagaṇebhyaḥ svāhā | apasmāragaṇebhyaḥ svāhā | asuragaṇebhyaḥ svāhā | garuḍagaṇebhyaḥ svāhā | kinnaragaṇebhyaḥ svāhā | mahoragagaṇebhyaḥ svāhā | manuṣyagaṇebhyaḥ svāhā | amanuṣyagaṇebhyaḥ svāhā | sarvagrahebhyaḥ svāhā | sarvanakṣatrebhyaḥ svāhā | sarvabhūtebhyeḥ svāhā | ( Mpv-Dh_134 ) sarvapretebhyaḥ svāhā | sarvapiśācebhyaḥ svāhā | sarvāpasmārebhyaḥ svāhā | sarvakubhāṇḍebhyaḥ svāhā | sarvapūtanebhyaḥ svāhā | sarvakaṭhapūtanebhyaḥ svāhā | sarvaduṣṭapraduṣṭebhyaḥ svāhā | om dhuru-dhuru svāhā | om turu-turu svāhā | om kuru-kuru svāhā | om curu-curu svāhā | om muru-muru svāhā | om hana-hana sarvaśatrūn svāhā | om daha-daha sarvaduṣṭān svāhā | om paca-paca pratyarthikān pratyamitrān svāhā | ye mamāhitaiṣiṇasteṣāṃ sarveṣāṃ śarīraṃjvālaya-jvālaya sarvaduṣṭacittānāṃ svāhā | vajrajvālāya svāhā | samaṃtajvālāya svāhā | maṇibhadrāya svāhā | pūrṇabhadrāya svāhā | samantabhadrāya svāhā | mahāsamantabhadrāya svāhā | ākāśamātṝṇāṃ svāhā | samudragāminīnāṃ svāhā | rātricarāṇāṃ svāhā | divācarāṇāṃ svāhā | trisandhyācarāṇāṃ svāhā | velācarāṇāṃ svāhā | avelācarāṇāṃ svāhā | garbhaharebhyaḥ svāhā | garbhadharebhyaḥ svāhā | garbhahāriṇībhyaḥ svāhā | garbhasaṃdhāriṇībhyaḥ svāhā | calu-calu svāhā | hulu-hulu svāhā | om svāhā | bhūḥ svāhā | bhuvaḥ svāhā | svaḥ svāhā | bhurbhuva ḥ[sva] svāhā | cili-cili svāhā | dharaṇī svāhā | dhāraṇī svāhā | agneḥ svāhā | tejovāyū svāhā | cili-cili svāhā | sili-sili svāhā | mili-mili svāhā | budhya-budhya svāhā | maṇḍalabandhe svāhā | sīmābandhe svāhā | sarvaśatrūn bhaṃjaya svāhā | jambhaya-jambhaya svāhā | stambhaya-stambhaya svāhā | cchinda-cchinda svāhā | bhinda-bhinda svāhā | bhaṃjaya-bhaṃjaya svāhā | bandha-bandha svāhā | mohaya-mohaya svāhā | maṇiviśuddhe svāhā | sūrye sūryaviśuddhe svāhā | śodhani svāhā | viśodhani svāhā | candre-candre pūrṇacandre ( Mpv-Dh_135 ) svāhā | grahebhyaḥ svāhā | nakṣatrebhyaḥ svāhā | piśācebhyaḥ svāhā | śivebhyaḥ svāhā | viśvebhyaḥ svāhā | śāntibhyaḥ svāhā | puṣṭibhyaḥ svāhā | svastyayanebhyaḥ svāhā | garbhaharebhyaḥ svāhā | śivaṃkari svāhā | śāntikari svāhā | puṣṭikari svāhā | balavarddhani svāhā | śrīkari svāhā | śrīvarddhani svāhā | balavarddhanakari svāhā | śrījvālini svāhā | muci svāhā | namuci svāhā | vegavati svāhā | om svāhā | sarvatathāgatamūrte pravaravigate vigatabhayasva me bhagavati sarvapāpasvastirbhavatu mama sarvasattvānāñca svāhā | om muni-muni vimuni-vimuni dhari-dhari cari-cari valane bhagavati bhayaharaṇi-bhayaharaṇi bodhi-bodhi bodhaya-bodhaya budhiri-budhiri cuṃbili-cuṃbili svāhā | sarvatathāgatahṛdayajuṣṭe svāhā | om muni-muni munivare abhiṣiñca māṃ saparivāraṃ sarvasattvānāñca sarvatathāgatāḥ sarvavidyābhiṣekairmahākavacamudrāmudritaiḥ sarvatathāgatahṛdayādhiṣṭhitaśuddhe mudre vajre svāhā | samantajvālāmālāviśuddhisphuritacintāmaṇirmahāmudrāhṛdayāparājitāmahādhāraṇī | punarevamaparamantrāḥ siddhāḥ sarvakarmakarāḥ śubhāḥ | sarvakāmaṃdadā bhadrāsyaṃprabhāṣe śṛṇuṣva ca || tadyathā om amṛtavare vara-vara pravara viśuddhe hūṃ-hūṃ phaṭ-phaṭ svāhā | om amṛtavilokini garbha saṃrakṣaṇi ākarṣaṇi hūṃ hūṃ phaṭphaṭ svāhā | aparājitāhṛdayam | om vimale vipule jayavare jayavāhini amṛtaviraje hūṃ hūṃ phaṭphaṭ svāhā | om bhara-bhara saṃbhara-saṃbhara indriye balaviśodhani hūṃ hūṃ phaṭphaṭru ru cale svāhā | om maṇidhari vajriṇi mahāpratisare hūṃ hūṃ phaṭphaṭ svāhā | upahṛdayavidyā | Mpv-Dh_136 asyāḥ śravaṇamātreṇa sarvapāpakṣayaṃgatā | yayā yukto vajrakāyo namastasyai namo namaḥ || yāṃsmaran rāhulo rakṣa mātaraṃkukṣisaṃsthitaḥ | prakṣipte yo viṣanadyāṃ namastasyai namo namaḥ || yo rakṣedvaṇijaḥ putraṃ krūrasarpavadhodyatam | viṣadāhamu .... ṣaśca namastasyai namo namaḥ || brahmadatto mahārājo yayā rakṣitamaṣṭakaḥ | ripuṃjitvāvirājo 'bhūnnamastasyai manassadā || bhikṣuduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ | prāṇāmukto yayai svargaṃ namastasyai namo namaḥ || samudre potasaṃkṣubdhe vaṇijānprāṇarakṣakaḥ | yāṃ smaransārthavāho 'bhūnnamastasyai namo namaḥ || yayā pratibaddhāyāṃ bhāryāyāṃ sutamāptavān | prasāritabhujo rājā namastasyai namo namaḥ || daridrāṃyāṃ pratismṛtvā dīnāraṃ pradadau jine | rājājiṣṭa pradātābhūnnamastasyai namo namaḥ || yāṃ prabuddhāsurairbaddho .... cūḍāmaṇau prabhuḥ | labdhavānvijayaṃ vajrī namastasyai namo namaḥ || yasyāvantabalenaiva pūrya pāramitāṣaṭ | mārāñjitvā jinā buddhā namastasyai namo namaḥ || aparādhī vadhārho'pi prakṣiptaḥ sarvasaṃkaṭe | yāṃ smṛtaḥ parimuktobhūnnamastasyai namo namaḥ || Mpv-Dh_137 yayā bandhitakaṇṭhaśca muktopāyasaṃkaṭāt | nagare nāyakobhūnnamastasyai namo namaḥ || yā cāparājitāvijyā(dyā)sarvabuddhaiśca dhāritā | mudritā bhāṣitā nityaṃ paṭhitā paradeśitā || likhitā moditā sattvahitāya pūjitā sadā | smṛtvā kāyagatāṃ kṛtvā namastasyai namo namaḥ || yasyāḥ śravaṇamātraṃca durlabha bhuvanatraye | pāṭhasvādhyayanaṃ vāpi namastasyai namo namaḥ || yā vidyā durlabhā buddhairvyākṛtā saṃpraśaṃsitā | mahatī dhāraṇī khyātā sarvapāpakṣayaṃkarī || mahābalā mahāsarppā mahātejā mahatprabhā | mahāguṇavatī vidyāsarvamāravidāriṇī || pāpasaṃdhisamudghāṭī māramadapramocanī | jananī bodhisattvānāṃ sarvaduṣṭavināśinī || rakṣiṇī poṣiṇī dhātrīparamantravighāṭinī | kākhorddaviṣayogānāṃ vidhvaṃsanakarīśivā || mahāyānaratānāñca gṛhṇatāṃ likhatāṃ tathā | pāṭhādhyayanakṛtāṃ nityaṃ dadhatāṃ śrūyatāṃ tathā || parebhyo diśatāṃ caiva nityaṃ manasi bhāvitām | sapustakagatāṃ kṛtvā pūjyamānyanamaskṛtam || sarvapāpaharī bhadrā bodhisaṃbhārapūraṇī | namastasyai namastasyai namastasyai namo namaḥ || yasyā mantraprabhāveṇa sarvabhaya upadravāḥ | duṣṭāsuramanuṣyāśca daityagandharvarākṣasāḥ || Mpv-Dh_138 grahāḥ skaṃdā apasmārāḥ piśācā yakṣakinnarāḥ | ḍākinyaḥ śākinīsaṃghā nāgāḥ kāṣordda tu vyādhayaḥ | jvarāśca vividhā rogāḥ parakarmakṛtāstathā || viṣāgniśastramantrāṇi vidyutaḥ kālabādhayaḥ | ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca || tathānye 'pyupasargā vā vinaśyanti na saṃśayaḥ | sarvakāryāṇi siddhayanti namastasyai namo namaḥ || yaśca tāṃ dhārayet vidyāṃ kaṇṭhe vāhau ca mastake | nityaṃ rakṣanti devāstaṃdaityā nāgāśca mānuṣāḥ || gandharvā kinnarā yakṣā bhūtapretapiśācakāḥ | ḍākinyo rākṣasādūtyaḥ kumbhāṇḍāḥ kaṭapūtanāḥ || trisandhyaṃ yaḥ paṭhet nityaṃ buddhārakṣanti taṃ sadā | pratyekāḥ śrāvakāścaiva bodhisattvāmaharddhikāḥ || yoginaḥ siddhamantrāśca mahāvīryamaharṣayaḥ | vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha || catvāraśca mahārājā brahmā viṣṇurmaheśvara | nandikeśo mahākālaḥ kārtikeyo gaṇeśvaraḥ || bhairavā mātṛkā durgāstathānye mārakāyikāḥ | vidyādevyo mahāvīryā mahābalaparākramāḥ || māmakī bhṛkuṭītārā cāṅkuśī vajraśṛkhalā | mahāśvetā mahākālī vajradūtīmupāśikā || vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī | vajrāparājitā caṇḍī kālakarṇā mahābalā | tathā dhanyā mahābhāgā padmakuṇḍalireva ca || Mpv-Dh_139 maṇicūḍā puṣpadantī svarṇakeśī ca piṃgalā | ekajaṭā mahādevī dhanyā vidyutsumālinī || kapālinī ca raṃ(laṃ)keśī kṣudrākṣītyekanāyikā | hārīti pāñcikā caiva śaṃkhinīkūṭadantinī | śrī sarasvatī lakṣmīḥ siddheśvarī sadānugā || tamevānye 'pi rakṣanti yasya vidyā kare sthitā | sa bhavet sarvasattvānāṃ mokṣaṇārthaṃ samudyataḥ || rājāno vaśagāstasya puṇyarāśiṃvivardhayet | siddhayante sarvakalpāśca praviṣṭo jinamandire || ante bauddhapadaṃ yāyājjinasya vacanaṃ yathā | yā strī dhārayed vidyāṃ prasūyedgurviṇī sukham || aputrā labhate putraṃ vyādhimuktā sukhāśinī | dhanadhānyairvarairyuktā mānanīyā priyaṃvadā || susvapnānāṃ satyakarī jinakṣetraṃ samāpnuyāt | ityavocad bhagavān sā ca sarvāvatī parṣadabhyanandan || iti || āryamahāpratisarāvidyādhāraṇī samāptā ||