sarvam avidyāmūlaṃ saṃsārataruprakāravaicitryam / jñātum vaktuṃ hantuṃ kaḥ śakto 'nyatra sarvajñāt // KAvk_75.1 // śrāvastyāṃ svastimān pūrvaṃ jino jetavane sthitaḥ / aśeṣadarśī bhagavān bhikṣusaṃgham abhāṣata // KAvk_75.2 // śṛṇuta śreyase jñānālokanirmalamānasāḥ / pratītyasamutpādaṃ vaḥ kathayāmi yathākramam // KAvk_75.3 // avidyāvāsanaiveyaṃ duḥkhaskandhasya bhūyasaḥ / saṃsāraviṣavṛkṣasya mūlabandhavidhāyinī // KAvk_75.4 // tatpratyayas tu saṃskārāḥ kāyavāṅmānasātmakāḥ / saṃskārotthaṃ ca vijñānaṃ manaḥṣaṣṭhendriyātmakamn // KAvk_75.5 // tatpratyayaṃ nāmarūpaṃ saṃjñāsaṃdarśanābhidham / manaḥṣaṣṭhendriyasthānaṃ ṣaḍāyatanam apy ataḥ // KAvk_75.6 // ṣaḍāyatanasaṃśleṣaḥ sparśa ity abhidhīyate / ṣaṭsparśānubhavo yaś ca vedanā sā prakīrtitā // KAvk_75.7 // tayā viṣayasaṃkleśarāgāt tṛṣṇā prajāyate / kāmādiṣu tadudbhūtam upādānaṃ pravartate // KAvk_75.8 // upādānodbhavaḥ kāmarūpārūpyamayo bhavaḥ / nānāyoniparāvṛttyā jātir bhavasamudbhavā // KAvk_75.9 // jarāmaraṇaśokādisaṃtatir jātisaṃśrayā / avidyādinirodhena teṣāṃ vyuparamakramaḥ // KAvk_75.10 // pratītyotpādo 'yaṃ bahugatir avidyākṛtapadaḥ sa cintyo yuṣmābhir vijanavanaviśrāmaśamibhiḥ / parijñātaḥ samyag vrajati kila kālena tanutāṃ tanutvaṃ saṃprāptaḥ sukhataranivāryaś ca bhavati // KAvk_75.11 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pratītyasamutpādāvadānaṃ pañcasaptatitamaḥ pallavaḥ |