anastamitabhārūpas tejasāṃ tamasām api | ya eko 'ntar yadantaś ca tejāṃsi ca tamāṃsi ca || sa eva sarvabhūtānāṃ svabhāvaḥ parameśvaraḥ | bhāvajātaṃ hi tasyaiva śaktir īśvaratāmayī || śaktiś ca śaktimadrūpād vyatirekam na vāñchati | tādātmyam anayor nityaṃ vahnidāhikayor iva || sa eva bhairavo devo jagadbharaṇalakṣaṇaḥ | svātmādṛṣe samagraṃ hi yacchaktyā pratibimbitam || tasyaivaiṣā parā devī svarūpāmarśanotsukā | pūrṇatvaṃ sarvabhaveṣu yasyā nālpaṃ na cādhikam || eṣa devo 'nayā devyā nityaṃ krīḍārasotsukaḥ | vicitrān sṛṣṭisaṃhārān vidhatte yugapad vibhuḥ || atidurghaṭakāritvam asyānuttaram eva yat | etad eva svatantratvam aisvaryaṃ bodharūpatā || paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam | jaḍād vilakṣaṇo bodho yato na parimīyate || evam asya svatantrasya nijaśaktyupabhedinaḥ | svātmagāḥ sṛṣṭisaṃhārāḥ svarūpatvena saṃsthitāḥ || teṣu vaicitryam atyantam ūrdhvādhas tiryag eva yat | bhuvanāni tadaṃśāś ca sukhaduḥkhamatiś ca yā || yad etasyāparijñānaṃ tatsvātantryaṃ hi varṇitam | sa eva khalu saṃsāro mūḍānāṃ yo vibhīṣakaḥ || tatprasādarasād eva gurvāgamata eva vā | śāstrād vā parameśasya yasmāt kasmād upāgatam || yat tattvasya parijñānaṃ sa mokṣaḥ parameśataḥ | tat pūrṇatvaṃ prabuddhānāṃ jīvanmuktiś ca sā smṛtā || etau bandhavimokṣau ca parameśasvarūpataḥ | na bhidyete na bhedo hi tattvataḥ parameśvare || ittham icchākalājñānaśaktiśūlāmbujāśritaḥ | bhairavaḥ sarvabhāvānāṃ svabhāvaḥ pariśīlyate || sukumāramatīn śiṣyān prabodhayitum añjasā | ime 'bhinavaguptena ślokāḥ pañcadaśoditāḥ || Gandharva-nagaram / DSO Sanskrit Archive