(KauśS_1,1.1) atha vidhiṃ vakṣyāmaḥ (KauśS_1,1.2) sa punar āmnāyapratyayaḥ (KauśS_1,1.3) āmnāyaḥ punar mantrāś ca brāhmaṇāni ca (KauśS_1,1.4) tad yathābrāhmaṇaṃ vidhir evaṃ karmaliṅgā mantrāḥ (KauśS_1,1.5) tathānyārthaḥ (KauśS_1,1.6) tathā brāhmaṇaliṅgā mantrāḥ (KauśS_1,1.7) tadabhāve saṃpradāyaḥ (KauśS_1,1.8) pramuktatvād brāhmaṇānām (KauśS_1,1.9) yajñaṃ vyākhyāsyāmaḥ (KauśS_1,1.10) devānāṃ pitṝṇāṃ ca (KauśS_1,1.11) prāṅmukha upāṃśu karoti (KauśS_1,1.12) yajñopavītī devānām (KauśS_1,1.13) prācīnavītī pitṝṇām (KauśS_1,1.14) prāg udag vā devānām (KauśS_1,1.15) dakṣiṇā pitṝṇām (KauśS_1,1.16) prāgudag apavargaṃ devānām (KauśS_1,1.17) dakṣiṇāpratyag apavargaṃ pitṝṇām (KauśS_1,1.18) sakṛt karma pitṝṇām (KauśS_1,1.19) tryavarārdhaṃ devānām (KauśS_1,1.20) yathādiṣṭaṃ vā (KauśS_1,1.21) abhidakṣiṇam ācāro devānām (KauśS_1,1.22) prasavyaṃ pitṝṇām (KauśS_1,1.23) svāhākāravaṣṭkārapradānā devāḥ (KauśS_1,1.24) svadhākāranamaskārapradānā pitaraḥ (KauśS_1,1.25) upamūlalūnaṃ barhiḥ pitṝṇām (KauśS_1,1.26) parvasu devānām (KauśS_1,1.27) iti darbhāhārāya dātraṃ prayachati (KauśS_1,1.28) iti_upari parvaṇāṃ lūtvā tūṣṇīm āhṛtya_uttarato_agner upasādayati (KauśS_1,1.29) nāgniṃ viparyāvarteta (KauśS_1,1.30) nāntarā yajñāṅgāni vyaveyāt (KauśS_1,1.31) dakṣiṇaṃ jānu prabhujya juhoti (KauśS_1,1.32) yā pūrvā paurṇamāsī sānumatir yā_uttarā sā rākā [cf. AitB 7.11.2] (KauśS_1,1.33) yā pūrvāmāvāsyā sā sinīvālī yā_uttarā sā kuhūḥ [cf. AitB 7.11.2] (KauśS_1,1.34) adya_upavasatha iti_upavatsyadbhaktam aśnāti (KauśS_1,1.35) madhulavaṇamāṃsamāṣavarjam (KauśS_1,1.36) iti samidha ādhāya vratam upaiti (KauśS_1,1.37) iti vā (KauśS_1,1.38) brahmacārī vratī (KauśS_1,1.39) adhaḥ śayīta (KauśS_1,1.40) prātarhute_agnau iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute (KauśS_1,1.41) darbhau_aprachinnāntau prakṣālyānulomam anumārṣṭi iti (KauśS_1,2.1) iti pavitre antardhāya havir nirvapati iti (KauśS_1,2.2) evam iti (KauśS_1,2.3) iti_amāvāsyāyām (KauśS_1,2.4) nityaṃ pūrvam āgneyam (KauśS_1,2.5) niruptaṃ pavitrābhyāṃ prokṣati yathādevatam (KauśS_1,2.6) ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇi_ādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati iti (KauśS_1,2.7) +avahatya [ed. apahatya] suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān iti carum adhidadhāti (KauśS_1,2.8) <śuddhāḥ pūtāḥ [11.1.17]> iti_udakam āsiñcati (KauśS_1,2.9) iti taṇḍulān (KauśS_1,2.10) iti triḥ paryagni karoti (KauśS_1,2.11) nekṣaṇena triḥ pradakṣiṇam udāyauti (KauśS_1,2.12) ata ūrdhvaṃ yathākāmam (KauśS_1,2.13) uttarato_agner upasādayatīdhmam (KauśS_1,2.14) uttaraṃ barhiḥ (KauśS_1,2.15) itīdhmam (KauśS_1,2.16) iti barhiḥ (KauśS_1,2.17) darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti <ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ [corrupt: cf. i.a. KS 1.11:6.2-3]> iti (KauśS_1,2.18) darbhāṇām apādāya <ṛṣīṇāṃ prastaro_asi [16.2.6]> iti dakṣiṇato_agner brahmāsanaṃ nidadhāti (KauśS_1,2.19) purastād agner āstīrya teṣāṃ mūlāni_apareṣāṃ prāntair avachādayan parisarpati dakṣiṇenāgnim ā paścārdhāt (KauśS_1,2.20) iti saṃpreṣyati (KauśS_1,2.21) iti (KauśS_1,2.22) evam uttarato_ayujo dhātūn kurvan (KauśS_1,2.23) yatra samāgachanti tad dakṣiṇottaraṃ kṛṇoti (KauśS_1,2.24) stīrṇaṃ prokṣati iti (KauśS_1,2.25) nānabhyukṣitaṃ saṃstīrṇam upayogaṃ labheta (KauśS_1,2.26) naidho_abhyādānam (KauśS_1,2.27) nānutpūtaṃ haviḥ (KauśS_1,2.28) nāprokṣitaṃ yajñāṅgam (KauśS_1,2.29) tasmin prakṣālitopavātāni nidadhāti (KauśS_1,2.30) sruvam ājyadhānīṃ ca (KauśS_1,2.31) vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvā_udag udvāsya paścād agner upasādya_udagagrābhyāṃ pavitrābhyām utpunāti (KauśS_1,2.32) (KauśS_1,2.33) (KauśS_1,2.34) iti tṛtīyam (KauśS_1,2.35) tūṣṇīṃ caturtham (KauśS_1,2.36) śṛtaṃ havir abhighārayati iti (KauśS_1,2.37) abhighārya_udañcam udvāsayati iti (KauśS_1,2.38) paścād ājyasya nidhāyālaṃkṛtya samānena_utpunāti (KauśS_1,2.39) iti_avekṣate (KauśS_1,2.40) iti_aindram (KauśS_1,2.41) iti tisṛbhir upasamādadhāti iti vā (KauśS_1,3.1) iti (KauśS_1,3.2) dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate iti (KauśS_1,3.3) atha_udakam āsiñcati iti (KauśS_1,3.4) <ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ [cf. VaitS 7.4, TB 2.1.11.1 etc.]> iti saha havirbhiḥ paryukṣya jīvābhir <[19.69.1-4]> ācamya_utthāya vedaprapadbhiḥ prapadyate_ iti (KauśS_1,3.5) prapadya paścāt stīrṇasya darbhān āstīrya _iti brahmāsanam anvīkṣate (KauśS_1,3.6) _iti dakṣiṇā tṛṇaṃ nirasyati (cf. 139.38ff.) (KauśS_1,3.7) tad anvālabhya japati (KauśS_1,3.8) _ity upaviśyāsanīyaṃ brahmajapaṃ japati iti (KauśS_1,3.9) darbhaiḥ sruvaṃ nirmṛjya iti pratapya mūle sruvaṃ gṛhītvā japati iti (KauśS_1,3.10) iti prathamaṃ grahaṃ gṛhṇāti (KauśS_1,3.11) iti dvitīyam (KauśS_1,3.12) iti tṛtīyam (KauśS_1,3.13) iti caturtham (KauśS_1,3.14) rājakarmābhicārikeṣu iti pañcamam (KauśS_1,3.15) iti juhoti (KauśS_1,3.16) paścād agner madhyadeśe samānatra purastāddhomān (KauśS_1,3.17) dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati (KauśS_1,3.18) purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānām (KauśS_1,3.19) iti_etau_ājyabhāgau (KauśS_1,4.1) iti_uttarapūrvārdhe_āgneyam ājyabhāgaṃ juhoti (KauśS_1,4.2) dakṣiṇapūrvārdhe somāya iti (KauśS_1,4.3) madhye haviḥ (KauśS_1,4.4) upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo_avadyati madhyāt pūrvārdhāt_ca (KauśS_1,4.5) avattam abhighārya dvir haviḥ pratyabhighārayati (KauśS_1,4.6) yato yato_avadyati tad anupūrvam (KauśS_1,4.7) evaṃ sarvāṇi_avadānāni (KauśS_1,4.8) anyatra sauviṣṭakṛtāt (KauśS_1,4.9) iti purastāddhomasaṃhatāṃ pūrvām (KauśS_1,4.10) evaṃ pūrvāṃpūrvāṃ saṃhatāṃ juhoti (KauśS_1,4.11) svāhāntābhiḥ pratyṛcaṃ homāḥ (KauśS_1,4.12) yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā (KauśS_1,4.13) tasmād antarā hotavyā devaloke_eva hūyante (KauśS_1,4.14) yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati (KauśS_1,4.15) yāṃ parāṃparāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati (KauśS_1,4.16) yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so_andhaṃbhāvuko yajamāno bhavati (KauśS_1,4.17) yāṃ dhūme juhoti sā tamasi hūyate so_arocako yajamāno bhavati (KauśS_1,4.18) yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmāt_jyotiṣmati hotavyam (KauśS_1,4.19) evam iti_agniṣomīyasya (KauśS_1,5.1) (KauśS_1,5.2) <śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || [RV 6.60.1]> iti (KauśS_1,5.3) aindrāgnasya haviṣo_amāvāsyāyām (KauśS_1,5.4) prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca (KauśS_1,5.5) iti paurṇamāsyām (KauśS_1,5.6) ity amāvāsyāyām (KauśS_1,5.7) <ākūtyai tvā svāhā | kāmāya tvā svāhā | samṛdhe tvā svāhā | ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā | [cf. TS 3.4.2.1 etc.]> <ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ | bṛhad gāyatravartani || [TS 3.1.10.1 etc.]> (KauśS_1,5.8) iti saṃnatibhiś ca iti ca (KauśS_1,5.9) upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati (KauśS_1,5.10) na havīṃṣi (KauśS_1,5.11) <ā devānām api panthām aganma yac chaknavāma tad anupravoḍhum | agnir vidvān sa yajāt sa id dhotā so 'dhvarān sa ṛtūn kalpayāti || [sakala PS 19.47.6 = ;SS 19.59.3, RV 10.2.3 etc.]> ity uttarapūrvārdhe_avayutaṃ hutvā sarvaprāyaścittīyān homān_juhoti (KauśS_1,5.12) iti | iti (KauśS_1,6.1) iti (KauśS_1,6.2) iti ca skannāsmṛtihomau (KauśS_1,6.3) iti saṣthitahomāḥ (KauśS_1,6.4) iti uttamaṃ caturgṛhītena (KauśS_1,6.5) barhir ājyaśeṣe_anakti [śeṣeṇānakti?] (KauśS_1,6.6) iti mūlam iti madhyaṃ iti agram evaṃ triḥ (KauśS_1,6.7) ity anupraharati yathādevatam (KauśS_1,6.8) sruvam agnau dhārayati (KauśS_1,6.9) yad ājyadhānyāṃ tat saṃsrāvayati iti (KauśS_1,6.10) iti sruvaṃ prāgdaṇḍaṃ nidadhāti (KauśS_1,6.11) iti samidham ādadhāti (KauśS_1,6.12) iti dvitīyāṃ iti tṛtīyam (KauśS_1,6.13) iti mukhaṃ vimārṣṭi (KauśS_1,6.14) dakṣiṇenāgniṃ trīn viṣṇukramān kramate iti dakṣiṇena pādenānusaṃharati savyam (KauśS_1,6.15) ity abhidakṣiṇam āvartate (KauśS_1,6.16) ity ādityam īkṣate (KauśS_1,6.17) ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim <āpo hi ṣṭhā mayobhuvaḥ [1.5.1-5?]> iti mārjayitvā barhiṣi patnyāñjalau ninayati iti iti vā (KauśS_1,6.18) iti mukhaṃ vimārṣṭi (KauśS_1,6.19) iti samidham ādadhāti (KauśS_1,6.20) iti pariṣicya_udañci havirucchiṣṭāny udvāsayati (KauśS_1,6.21) pūrṇapātraṃ dakṣiṇā (KauśS_1,6.22) iti brāhmaṇam (KauśS_1,6.23) (KauśS_1,6.26) <īḍyā vā anye devāḥ saparyeṇyā anye | devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ (KauśS_1,6.27) yajñena_eva_īḍyān prīṇāti anvāhāryeṇa saparyeṇyān (KauśS_1,6.28) te_asya_ubhe prītā yajñe bhavantīti [cf. KS 8.13:97.11ff.]> (KauśS_1,6.29) imau darśapūrṇamāsau vyākhyātau (KauśS_1,6.30) darśapūrṇamāsābhyāṃ pākayajñāḥ (KauśS_1,6.32) kumbhīpākād eva vyuddhāraṃ juhuyāt (KauśS_1,6.33) adhiśrayaṇa_paryagnikaraṇa_abhighāraṇa_udvāsana_alaṃkaraṇa_utpavanaiḥ saṃskṛtya (KauśS_1,6.34) athāpi ślokau bhavataḥ <ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha | havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ [-, attributed to GB by Sāyaṇa I, p. 349] ||> (KauśS_1,6.35) etena_evāmāvāsyo vyākhyātaḥ (KauśS_1,6.36) aindrāgno_atra dvitīyo bhavati (KauśS_1,6.37) tayor vyatikrame iti śāntāḥ (KauśS_1,7.1) aśnāty anādeśe sthālīpākaḥ (KauśS_1,7.2) puṣṭikarmasu sārūpavatse (KauśS_1,7.3) ājyaṃ juhoti (KauśS_1,7.4) samidham ādadhāti (KauśS_1,7.5) āvapati vrīhiyavatilān (KauśS_1,7.6) bhakṣayati kṣīraudanapuroḍāśarasān (KauśS_1,7.7) mantha_odanau prayachati (KauśS_1,7.8) pūrvaṃ triṣaptīyam (KauśS_1,7.9) udakacodanāyām udapātraṃ pratīyāt (KauśS_1,7.10) purastād_uttarataḥ saṃbhāram āharati (KauśS_1,7.11) gor anabhiprāpād vanaspatīnām (KauśS_1,7.12) sūryodayanataḥ (KauśS_1,7.13) purastād_uttarato_araṇye karmaṇāṃ prayogaḥ (KauśS_1,7.14) uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti (KauśS_1,7.15) āśyabandhyāplavanayānabhakṣāṇi saṃpātavanti (KauśS_1,7.16) sarvāṇy abhimantryāṇi (KauśS_1,7.17) strīvyādhitāv āplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi (KauśS_1,7.18) pūrvaṃ prapādya prayachati (KauśS_1,7.19) trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti (KauśS_1,7.20) āśayati (KauśS_1,7.21) anvārabdhāyābhimantraṇahomāḥ (KauśS_1,7.22) paścād agneś carmaṇi haviṣāṃ saṃskāraḥ (KauśS_1,7.23) ānaḍuhaḥ śakṛtpiṇḍaḥ (KauśS_1,7.24) jīvaghātyaṃ carma (KauśS_1,7.25) akarṇo_aśmā (KauśS_1,7.26) āplavanāvasecanānām ācāmayati ca (KauśS_1,7.27) saṃpātavatām aśnāti nyaṅkte vā (KauśS_1,7.28) abhyādheyānāṃ dhūmaṃ niyachati (KauśS_1,7.29) śucinā karmaprayogaḥ (KauśS_1,8.1) purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayaty upavatsyadbhaktam aśitvā snāto_ahatavasanaḥ prayuṅkte (KauśS_1,8.2) svastyayaneṣu ca (KauśS_1,8.3) ījyānāṃ diśyān balīn harati (KauśS_1,8.4) pratidiśam upatiṣṭhate (KauśS_1,8.5) sarvatrādhikaraṇam kartur dakṣiṇā (KauśS_1,8.6) trir udakakriyā (KauśS_1,8.7) anantarāṇi samānāni yuktāni (KauśS_1,8.8) śāntaṃ saṃbhāram (KauśS_1,8.9) adhikṛtasya sarvam (KauśS_1,8.10) viṣaye [ed. viśaye; see Caland, AZ, aḷ.; Speijer Museum 9 249 disagrees] yathāntaram (KauśS_1,8.11) iti darbhalavanaṃ prayachati (KauśS_1,8.12) iti takṣati (KauśS_1,8.13) iti prakṣālayati (KauśS_1,8.14) iti mantroktam (KauśS_1,8.15) palāśa_udumbara_jambu_kāmpīla_srag_vaṅgha_śirīṣa_sraktya_varaṇa_bilva_jaṅgiḍa_kuṭaka_garhya_galāvala_vetasa_śimbala_sipuna_syandana_araṇikā_aśmayokta_tunyu_pūtudāravaḥ śāntāḥ (KauśS_1,8.16) citi_prāyaścitti_śamī_śamakā_savaṃśā_śāmyavākā_talāśa_palāśa_vāśā_śiṃśapā_śimbala_sipuna_darbha_apāmārga_ākṛtiloṣṭa_valmīkavapā_dūrvāprānta_vrīhi_yavāḥ śāntāḥ (KauśS_1,8.17) pramanda_uśīra_śalalī_upadhāna_śakadhūmā jarantaḥ (KauśS_1,8.18) sīsa_nadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīnāni (KauśS_1,8.19) dadhi ghṛtaṃ madhūdakam iti rasāḥ (KauśS_1,8.20) vrīhi_yavā_godhūma_upavāka_tila_priyaṅgu_śyāmākā iti miśradhānyāni (KauśS_1,8.21) grahaṇam ā grahaṇāt (KauśS_1,8.22) yathārtham udarkān yojayet (KauśS_1,8.23) ity anuvāko vāstoṣpatīyāni (KauśS_1,8.24) iti mātṛnāmāni (KauśS_1,8.25) <śaṃ no devī pṛśniparṇī [2.25]> <ā paśyati [4.20]> iti anuvākaś cātanāni (KauśS_1,9.1) <śaṃbhumayobhū [1.5-6]> ity ekā mṛgārasūktāny uttamaṃ varjayitvā [4.23-29] <śaṃ ca no mayaś ca naḥ [6.57.3]> <śivā naḥ [7.68.3]> <śaṃ no vāto vātu [7.69]> iti (KauśS_1,9.2) iti triḥ pratyāsiñcati (KauśS_1,9.3) <śaṃbhumayobhū [1.5-6]> śaṃtatīyaṃ ca [4.13] <śivā naḥ [7.68.3]> <śaṃ no vāto vātu [7.69]> iti (KauśS_1,9.4) iti triḥ pratyāsiñcati (KauśS_1,9.5) iti śāntiyuktāni (KauśS_1,9.6) ubhayataḥ sāvitry ubhayataḥ <śaṃ no devī [1.6]> (KauśS_1,9.7) ahatavāsaḥ kaṃse śāntyudakaṃ karoti (KauśS_1,9.8) ity apo_atisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ity ākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpya_oṃ savitṛprasūtaḥ kurutāṃ bhavān ity anujñātaḥ kurvīta (KauśS_1,9.9) pūrvayā kurvīteti gārgya_pārthaśravasa_bhāgāli_kāṅkāyana_uparibabhrava_kauśika_jāṭikāyana_kaurupathayaḥ (KauśS_1,9.10) anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ (KauśS 1 Colophon) iti atharvavede kauśikasūtre prathamo 'dhyāyaḥ samāptaḥ (KauśS_2,1[10].1) pūrvasya medhājananāni (KauśS_2,1[10].2) śukasārikṛśānāṃ jihvā badhnāti (KauśS_2,1[10].3) āśayati (KauśS_2,1[10].4) audumbarapalāśakarkandhūnām ādadhāti (KauśS_2,1[10].5) āvapati (KauśS_2,1[10].6) bhakṣayati (KauśS_2,1[10].7) upādhyāyāya bhaikṣam prayachati (KauśS_2,1[10].8) suptasya karṇam anumantrayate (KauśS_2,1[10].9) upasīdañ japati (KauśS_2,1[10].10) dhānāḥ sarpirmiśrāḥ sarvahutāḥ (KauśS_2,1[10].11) tilamiśrā hutvā prāśnāti (KauśS_2,1[10].12) purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate (KauśS_2,1[10].13) sūktasya pāraṃ gatvā prayachati (KauśS_2,1[10].14) sakṛj juhoti (KauśS_2,1[10].15) daṇḍadhānājinaṃ dadāti (KauśS_2,1[10].16) iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati (KauśS_2,1[10].17) prathamapravadasya mātur upasthe tālūni saṃpātān ānayati (KauśS_2,1[10].18) dadhimadhv āśayati (KauśS_2,1[10].19) upanītaṃ vācayati vārṣaśatikaṃ karma (KauśS_2,1[10].20) iti bhakṣayati (KauśS_2,1[10].21) ādityam upatiṣṭhate (KauśS_2,1[10].22) ity āgrahāyaṇyāṃ bhakṣayati (KauśS_2,1[10].23) agnim upatiṣṭhate (KauśS_2,1[10].24) iti saṃhāya mukhaṃ vimārṣṭi (KauśS_2,2[11].1) pūrvasya brahmacārisāṃpadāni (KauśS_2,2[11].2) audumbaryādayaḥ (KauśS_2,2[11].3) brahmacāryāvasathād upastaraṇāny ādadhāti (KauśS_2,2[11].4) pipīlikodvāpe medomadhuśyāmākeṣīkatūlāny ājyaṃ juhoti (KauśS_2,2[11].5) ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān (KauśS_2,2[11].6) brahmacāribhyo_annaṃ dhānās tilamiśrāḥ prayachati (KauśS_2,2[11].7) etāni grāmasā.padāni (KauśS_2,2[11].8) vikāra sthūṇāmūlāvatakṣaṇāni sabhānām upastaraṇāni (KauśS_2,2[11].9) grāmīṇebhyo_annam (KauśS_2,2[11].10) surāṃ surāpebhyaḥ (KauśS_2,2[11].11) audumbarādīny bhakṣaṇāntāni sarvasāṃpadāni (KauśS_2,2[11].12) trir jyotiḥ kurute (KauśS_2,2[11].13) upatiṣṭhate (KauśS_2,2[11].14) savyāt pāṇihṛdayāl lohitaṃ rasamiśram aśnāti (KauśS_2,2[11].15) pṛśnimanthaḥ (KauśS_2,2[11].16) jihvāyā utsādyam akṣyoḥ +paristaraṇaṃ mastṛhaṇaṃ [ed. paristaraṇamastṛhaṇaṃ; see MSS 34 (1976), p. 23f.] hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati (KauśS_2,2[11].17) cūrṇāni karoti (KauśS_2,2[11].18) maiśradhānye mantha opya dadhimadhumiśram aśnāti (KauśS_2,2[11].19) iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti (KauśS_2,2[11].20) sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kṛtvānabhimukhan aśnāti (KauśS_2,3[12].1) iti mādānakaśṛtaṃ kṣīraudanam aśnāti (KauśS_2,3[12].2) camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati (KauśS_2,3[12].3) iti juhoti (KauśS_2,3[12].4) iti manthāntāni (KauśS_2,3[12].5) iti sāṃmanasyāni (KauśS_2,3[12].6) udakūlijaṃ saṃpātavantaṃ grāmaṃ parihṛtya madhye ninayati (KauśS_2,3[12].7) evaṃ surākūlijam (KauśS_2,3[12].8) trihāyaṇyā vatsataryāḥ śuktyāni [see Caland, ZR] piśitāny āśayati (KauśS_2,3[12].9) bhaktaṃ surāṃ prapāṃ saṃpātavat karoti (KauśS_2,3[12].10) pūrvasya iti varcasyāni (KauśS_2,3[12].11) audumbaryādīni trīṇi (KauśS_2,3[12].12) kumāryā dakṣiṇam ūrum abhimantrayate (KauśS_2,3[12].13) vapāṃ juhoti (KauśS_2,3[12].14) agnim upatiṣṭhate (KauśS_2,3[12].15) iti dadhimadhv āśayati (KauśS_2,3[12].16) kīlālamiśraṃ kṣatriyaṃ kīlālam itarān (KauśS_2,4[13].1) iti hastinam (KauśS_2,4[13].2) hāstidantaṃ badhnāti (KauśS_2,4[13].3) lomāni jatunā saṃdihya jātarūpeṇāpidhāpya (KauśS_2,4[13].4) iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni (KauśS_2,4[13].5) daśānāṃ śāntavṛkṣāṇāṃ śakalāni (KauśS_2,4[13].6) etayoḥ iti sapta marmāṇi sthālīpāke pṛktāny aśnāti (KauśS_2,4[13].7) akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ (KauśS_2,4[13].8) ukto lomamaṇiḥ (KauśS_2,4[13].9) sarvair āplāvayati (KauśS_2,4[13].10) avasiñcati (KauśS_2,4[13].11) caturaṅgulaṃ tṛṇaṃ rajoharaṇabindunā_ [see Caland, ZR] _abhiścotya_upamathya (KauśS_2,4[13].12) śuni kilāsam aje palitaṃ tṛṇe jvaro yo_asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃ kurute (KauśS_2,5[14].1) pūrvasya hastitrasanāni (KauśS_2,5[14].2) rathacakreṇa saṃpātavatā pratipravartayati (KauśS_2,5[14].3) yānenābhiyāti (KauśS_2,5[14].4) vāditraiḥ (KauśS_2,5[14].5) dṛtivastyor opya śarkarāḥ (KauśS_2,5[14].6) tottreṇa nagnaprachannaḥ (KauśS_2,5[14].7) iti sāṃgrāmikāni (KauśS_2,5[14].8) ājyasaktūñ juhoti (KauśS_2,5[14].9) dhanuridhme dhanuḥ samidham ādadhāti (KauśS_2,5[14].10) evam iṣvidhme (KauśS_2,5[14].11) dhanuḥ saṃpātavad vimṛjya prayachati (KauśS_2,5[14].12) prathamasya_iṣuparyayaṇāni (KauśS_2,5[14].13) drughnyārtnījyāpāśatṛṇamūlāni badhnāti (KauśS_2,5[14].14) <āre asāv [1.26]> ity apanodanāni (KauśS_2,5[14].15) phalīkaraṇatuṣabusāvatakṣaṇāny āvapati (KauśS_2,5[14].16) anvāha (KauśS_2,5[14].17) agnir no dūtaḥ [3.2]> iti mohanāni (KauśS_2,5[14].18) odanena_upayamya phalīkaraṇān ulūkhalena juhoti (KauśS_2,5[14].19) evam aṇūn (KauśS_2,5[14].20) ekaviṃśatyā śarkarābhiḥ pratiniṣpunāti (KauśS_2,5[14].21) apvāṃ yajate (KauśS_2,5[14].22) iti śitipadīṃ saṃpātavatīm avasṛjati (KauśS_2,5[14].23) udvṛdhatsu [Caland: uddhṛṣyatsu?] yojayet (KauśS_2,5[14].24) iti yuktayoḥ pradānāntāni (KauśS_2,5[14].25) digyuktābhyāṃ [3.26 & 3.27] iti upatiṣṭhate (KauśS_2,5[14].26) iti saṃrambhaṇāni (KauśS_2,5[14].27) sene samīkṣamāṇo japati (KauśS_2,5[14].28) bhāṅgamauñjān pāśan iṅgiḍālaṃkṛtān saṃpātavato_anūktān senākrameṣu vapati (KauśS_2,5[14].29) evam āmapātrāṇi (KauśS_2,5[14].30) iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati (KauśS_2,5[14].31) yāṃ dhūmo_avatanoti tāṃ jayanti (KauśS_2,6[15].1) <ṛdhaṅ mantras [5.1]> ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati (KauśS_2,6[15].2) +varāhavihatād [ed. varāhavihitād; Caland, Kl.Schr. p. 70] rājāno vediṃ kurvanti (KauśS_2,6[15].3) tasyāṃ pradānāntāni (KauśS_2,6[15].4) ekeṣvā hatasyādahane_upasamādhāya dīrghadaṇḍeṇa sruveṇa rathcakrasya khena samayā juhoti (KauśS_2,6[15].5) yojanīyaṃ śrutvā yojayet (KauśS_2,6[15].6) ity anvāha (KauśS_2,6[15].7) vaiśyāya pradānāntāni (KauśS_2,6[15].8) iti āyudhigrāmaṇye (KauśS_2,6[15].9) _iti rājñodapātraṃ dvaudvau_avekṣayet (KauśS_2,6[15].10) +yaṃ [ed.: yan; Caland, Kl.Schr. p. 57] na paśyed na yudhyeta (KauśS_2,6[15].11) iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati (KauśS_2,6[15].12) iti jīvitavijñānam (KauśS_2,6[15].13) tisraḥ snāvarajjūr aṅgāreṣu_avadhāya (KauśS_2,6[15].14) utkucatīṣu kalyāṇam (KauśS_2,6[15].15) sāṃgrāmikam etā vyādiśati madhye mṛtyur itare sene (KauśS_2,6[15].16) parājeṣyamāṇān mṛtyur ativartate jyeṣyanto mṛtyum [note conj. Speijer Museum 9 249] (KauśS_2,6[15].17) agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣu_avare (KauśS_2,6[15].18) evam iṣīkāḥ (KauśS_2,7[16].1) iti sarvavāditrāṇi prakṣālya tagara_uśīreṇa saṃdhāvya saṃpātavanti trir āhatya prayachati (KauśS_2,7[16].2) ity uccaistarāṃ (?) hutvā sruvam udvartayan (KauśS_2,7[16].3) somāṃśuṃ hariṇacarmaṇi_utsīvya kṣatriyāya badhnāti (KauśS_2,7[16].4) iti rājā triḥ senāṃ pariyāti (KauśS_2,7[16].5) uktaḥ pūrvasya somāṃśuḥ (KauśS_2,7[16].6) <ādānena [6.104]> iti pāśair ādānasaṃdānāni (KauśS_2,7[16].7) iti kṣatriyaṃ saṃnāhayati (KauśS_2,7[16].8) abhayānām apyayaḥ (KauśS_2,7[16].9) iti (KauśS_2,7[16].10) iti pūtirajjum avadhāya (KauśS_2,7[16].11) aśvatthabadhakayor agniṃ manthati (KauśS_2,7[16].12) iti dhūmam anumantrayate (KauśS_2,7[16].13) ity agnim (KauśS_2,7[16].14) tasminn araṇye sapatnakṣayaṇīr ādadhāty aśvattha_badhaka_tājadbhaṅga_āhva_khadira_śarāṇām (KauśS_2,7[16].15) uktāḥ pāśāḥ (KauśS_2,7[16].16) āśvatthāni kūṭāni bhāṅgāni jālāni (KauśS_2,7[16].17) bādhakadaṇḍāni (KauśS_2,7[16].18) iti mitrebhyo juhoti (KauśS_2,7[16].19) iti savyena_iṅgiḍam amitrebhyo bādhake (KauśS_2,7[16].20) uttarato_agner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya iti dakṣiṇā prahāpayati (KauśS_2,7[16].21) iti yathāliṅgaṃ saṃpreṣyati (KauśS_2,7[16].22) homārthe pṛṣadājyam (KauśS_2,7[16].23) pradānāntāni vāpyāni (KauśS_2,7[16].24) vāpyais triṣandhīni vajrarūpāṇy arbudirūpāṇi (KauśS_2,7[16].25) śitipadīṃ saṃpātavatīṃ darbharajjvā kṣatriyāya_upasaṅgadaṇḍe badhnāti (KauśS_2,7[16].26) dvitīyām asyati (KauśS_2,7[16].27) iti rāṣṭrāvagamanam (KauśS_2,7[16].28) ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati (KauśS_2,7[16].29) iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvarttottamābhyām ācṛtati (KauśS_2,7[16].30) <ā tvā gan [3.4]> iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati (KauśS_2,7[16].31) tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti (KauśS_2,7[16].32) yato loṣṭas tataḥ saṃbhārāḥ (KauśS_2,7[16].33) tisṛṇāṃ prātaraśite puroḍāśe hvayante (KauśS_2,8[17].1) iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām (KauśS_2,8[17].2) sthālīpākaṃ śrapayitvā dakṣiṇataḥ parigṛhyāyā darbheṣu tiṣṭhantam abhiṣiñcati (KauśS_2,8[17].3) talpārṣabhaṃ carmārohayati (KauśS_2,8[17].4) udapātraṃ samāsiñcete (KauśS_2,8[17].5) viparidadhāne (KauśS_2,8[17].6) sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt (KauśS_2,8[17].7) yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti (KauśS_2,8[17].8) āśayati (KauśS_2,8[17].9) aśvam ārohyāparājitāṃ pratipādayati (KauśS_2,8[17].10) sahasraṃ grāmavaro dakṣiṇā (KauśS_2,8[17].11) viparidhānāntam ekarājena vyākhyātam (KauśS_2,8[17].12) talpe darbheṣv abhiśiñcati (KauśS_2,8[17].13) varṣīyasi vaiyāghraṃ carmārohayati (KauśS_2,8[17].14) catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti (KauśS_2,8[17].15) dāsaḥ pādau prakṣālayati (KauśS_2,8[17].16) mahāśūdra upasiñcati (KauśS_2,8[17].17) kṛtasaṃpannān akṣān ā tṛtīyaṃ vicinoti (KauśS_2,8[17].18) vaiśyaḥ sarvasvajainam upatiṣṭhate_utsṛjāyuṣmann iti (KauśS_2,8[17].19) utsṛjāmi brāhmaṇāya_utsṛjāmi kṣatriyāya_utsṛjāmi vaiśyāya dharmo me janapade caryatām iti (KauśS_2,8[17].20) pratipadyate (KauśS_2,8[17].21) āśayati (KauśS_2,8[17].22) aśvam ārohyāparājitāṃ pratipādayati (KauśS_2,8[17].23) sabhām udāyāti (KauśS_2,8[17].24) madhumiśraṃ brāhmaṇān bhojayati (KauśS_2,8[17].25) rasān āśayati (KauśS_2,8[17].26) māhiṣāṇy upayāti (KauśS_2,8[17].27) kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ (KauśS_2,8[17].28) iti kṣatriyaṃ prātaḥ_prātar abhimantrayate (KauśS_2,8[17].29) uktaṃ samāsecanaṃ viparidhānam (KauśS_2,8[17].30) iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya (KauśS_2,8[17].31) iti kṣatriyam upanayīta (KauśS_2,8[17].32) tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti (KauśS_2,8[17].33) kathaṃ nu tam upanayīta yan na vācayed (KauśS_2,8[17].34) vācayed eva vācayed eva (KauśS 2 Colophon) iti atharvavede kauśikasūtre dvitīyo 'dhyāyaḥ samāptaḥ (KauśS_3,1[18].1) pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte (KauśS_3,1[18].2) nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet (KauśS_3,1[18].3) apāṃ sūktair avasiñcati (KauśS_3,1[18].4) apsu kṛṣṇaṃ jahāti (KauśS_3,1[18].5) ahatavasana upamucya_upānahau jīvaghātyāyā udāvrajati (KauśS_3,1[18].6) proṣya tām uttarasyāṃ sāṃpadaṃ kurute (KauśS_3,1[18].7) śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti (KauśS_3,1[18].8) aśnāti (KauśS_3,1[18].9) ādhāya kṛṣṇaṃ pravāhayati (KauśS_3,1[18].10) upamucya jaradupānahau savyena jarat_chattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati (KauśS_3,1[18].11) anāvṛtam āvṛtya sakṛj juhoti (KauśS_3,1[18].12) savyaṃ praharaty upānahau ca (KauśS_3,1[18].13) jīrṇe vīriṇa upasamādhāya iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati (KauśS_3,1[18].14) <ā no bhara [5.7]> iti dhānāḥ (KauśS_3,1[18].15) yuktābhyāṃ saha koṣṭhābhyāṃ tṛṭīyām (KauśS_3,1[18].16) kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ iti anāvṛtaṃ prapādayati (KauśS_3,1[18].17) nīlaṃ saṃdhāya lohitam āchādya śuklaṃ pariṇahya dvitīyayā_uṣṇīṣam aṅkena_upasādya savyena sahāṅkenāvāṅ apsu_apavidhyati (KauśS_3,1[18].18) tṛtīyayā channaṃ caturthyā saṃvītam (KauśS_3,1[18].19) pūrvasya citrākarma (KauśS_3,1[18].20) kulāyaśṛtaṃ [ed. kulāya ś-, but cf. Caland Kl. Schr. 58] haritabarhiṣam aśnāti (KauśS_3,1[18].21) anvaktāḥ prādeśamātrīr ādadhāti (KauśS_3,1[18].22) nāvyayoḥ sāṃvaidye paścād agner bhūmiparilekhe kīlālaṃ mukhenāśnāti (KauśS_3,1[18].23) tejovrataṃ trirātram aśnāti (KauśS_3,1[18].24) tadbhakṣaḥ (KauśS_3,1[18].25) śaṃbhumayobhubhyāṃ [1.5 + 1.6]> iti salilaiḥ kṣīraudanam aśnāti (KauśS_3,1[18].26) manthāntāni (KauśS_3,1[18].27) dvitīyena pravatsyan haviṣām upadadhīta (KauśS_3,1[18].28) atha pratyetya (KauśS_3,1[18].29) atha pratyetya (KauśS_3,1[18].30) atha prārthayamāṇaḥ (KauśS_3,1[18].31) atha prārthayamāṇaḥ (KauśS_3,1[18].32) catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti (KauśS_3,1[18].33) darbhāṇām upolavānāṃ catvāraḥ (KauśS_3,1[18].34) taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike_agnau_ādhāyājyenābhijuhuyāt (KauśS_3,1[18].35) dhūmaṃ niyacheta (KauśS_3,1[18].36) lepaṃ prāśnīyāt (KauśS_3,1[18].37) tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā (KauśS_3,1[18].38) samudra ity ācakṣate karma (KauśS_3,2[19].1) śaṃbhumayobhubhyāṃ [1.5 + 1.6] <ā gāvo [4.21.1]> iti gā lavaṇaṃ pāyayaty upatāpinīḥ (KauśS_3,2[19].2) prajananakāmāḥ (KauśS_3,2[19].3) prapām avaruṇaddhi (KauśS_3,2[19].4) iti nāvyābhyām udakam āharataḥ sarvata upāsecam (KauśS_3,2[19].5) tasmin maiśradhānyaṃ śṛtam aśnāti (KauśS_3,2[19].6) manthaṃ vā dadhimadhumiśram (KauśS_3,2[19].7) yasya śriyaṃ kāmayate tato vrīhi_ājyapaya āhārya kṣīraudanam aśnāti (KauśS_3,2[19].8) tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti (KauśS_3,2[19].9) <śerabhaka [2.24.1]> iti sāmudram apsu karma vyākhyātam (KauśS_3,2[19].10) anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti (KauśS_3,2[19].11) etāvad upaiti (KauśS_3,2[19].12) tṛṇānāṃ granthīn udgrathnann apakrāmati (KauśS_3,2[19].13) tān udāvrajann udapātrasya_udapātreṇābhiplāvayati mukhaṃ vimārṣṭi [note conj. Speijer Museum 9 250] (KauśS_3,2[19].14) iti goṣṭhakarmāṇi (KauśS_3,2[19].15) gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti (KauśS_3,2[19].16) gāṃ dadāti (KauśS_3,2[19].17) udapātraṃ ninayati (KauśS_3,2[19].18) samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati (KauśS_3,2[19].19) sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati (KauśS_3,2[19].20) tisṛṇāṃ prātar aśnāti (KauśS_3,2[19].21) vikṛte saṃpannam (KauśS_3,2[19].22) <āyam agan [3.5.1]> iti mantroktān vāsitān badhnāti (KauśS_3,2[19].23) uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati (KauśS_3,2[19].24) ity upasamādhāya (KauśS_3,2[19].25) iti vāsitam ullupya iti badhnāti (KauśS_3,2[19].26) iti mantroktam (KauśS_3,2[19].27) iti yavamaṇim (KauśS_3,2[19].28) ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti (KauśS_3,2[19].29) samavattānāṃ sthālīpākasya (KauśS_3,2[19].30) sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati (KauśS_3,2[19].31) mahābhūtānāṃ kīrtayan saṃjihīte (KauśS_3,3[20].1) iti yugalāṅgalaṃ pratanoti (KauśS_3,3[20].2) dakṣiṇam uṣṭāraṃ prathamaṃ yunakti (KauśS_3,3[20].3) _ity uttaram (KauśS_3,3[20].4) kīnāśā itarān (KauśS_3,3[20].5) iti phālam atikarṣati (KauśS_3,3[20].6) iti pratimimīte (KauśS_3,3[20].7) ity apūpaiḥ pratihatya kṛṣati (KauśS_3,3[20].8) sūktasya pāraṃ gatvā prayachati (KauśS_3,3[20].9) tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ (KauśS_3,3[20].10) ity āvartayitvā_uttarasmin sītānte puroḍāśena_indraṃ yajate (KauśS_3,3[20].11) aśvinau sthālīpākena (KauśS_3,3[20].12) sītāyāṃ saṃpātān ānayanti (KauśS_3,3[20].13) udapātre_uttarān (KauśS_3,3[20].14) śaṣpahaviṣām avadhāya (KauśS_3,3[20].15) sarvam anakti (KauśS_3,3[20].16) yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛchaty akṛkṣata_iti (KauśS_3,3[20].17) akṛkṣāma_iti (KauśS_3,3[20].18) kim āhārṣīr iti (KauśS_3,3[20].19) iti (KauśS_3,3[20].20) uttarato madhyamāyāṃ nivapati (KauśS_3,3[20].21) abhyajya_uttaraphālaṃ prātar āyojanāya nidadhāti (KauśS_3,3[20].22) sītāśiraḥsu darbhān āstīrya plakṣa_udumbarasya trīṃs_trīṃś camasān nidadhāti (KauśS_3,3[20].23) rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare (KauśS_3,3[20].24) darbhān pratyavabhujya saṃvapati (KauśS_3,3[20].25) sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti (KauśS_3,3[20].26) anaḍutsāṃpadam (KauśS_3,4[21].1) iti sphātikaraṇam (KauśS_3,4[21].2) śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti (KauśS_3,4[21].3) sāyaṃ bhuñjate (KauśS_3,4[21].4) pratyāvapanti śeṣam (KauśS_3,4[21].5) ā bhaktayātanāt (KauśS_3,4[21].6) anumantrayate (KauśS_3,4[21].7) iti palye_aśmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati (KauśS_3,4[21].8) <ā gāvo [4.21]> iti gā āyatīḥ pratyuttiṣṭhati (KauśS_3,4[21].9) prāvṛṣi prathamadhārasya_indrāya trir juhoti (KauśS_3,4[21].10) iti pratiṣṭhamānā anumantrayate (KauśS_3,4[21].11) karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām iti mantroktam (KauśS_3,4[21].12) iti vastrasāṃpadī (KauśS_3,4[21].13) tisraḥ kūdīmayīr ūrṇanābhikulāya parihitā anvaktā ādadhāti (KauśS_3,4[21].14) atyanteṣīkāmauñjaparihitā [thus with Caland, AZ p. 55, n. 5] madhunā pralipya cikkaśeṣu paryasya (KauśS_3,4[21].15) iti jyeṣṭhaṃ putram avasāyayati (KauśS_3,4[21].16) mitaśaraṇaḥ sāṃpadaṃ kurute (KauśS_3,4[21].17) ity ārdrapāṇir asaṃjñātvā [so Caland; ed. ārdrapāṇī rasaṃ jñātvā] prayachati (KauśS_3,4[21].18) śāntaśākhayā prāgbhāgam apākṛtya (KauśS_3,4[21].19) pratyagni paricṛtati (KauśS_3,4[21].20) tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti (KauśS_3,4[21].21) iti rasaprāśanī (KauśS_3,4[21].22) rasakarmāṇi kurute (KauśS_3,4[21].23) iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe_adhyadhi dīpaṃ dhārayaṃs trir juhoti (KauśS_3,4[21].24) taṇḍulasaṃpātān ānīya rasair upasicyāśnāti (KauśS_3,4[21].25) evaṃ paurṇamāsyām ājya_ūtān (KauśS_3,5[22].1) <ṛdhaṅmantro [5.1]> iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti (KauśS_3,5[22].2) abhṛṣṭaṃ plakṣa_udumbarasya_uttarato_agnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe (KauśS_3,5[22].3) madhyandinasya tejasā madhyam annasya prāśi.am iti madhyandine (KauśS_3,5[22].4) aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe (KauśS_3,5[22].5) ṛtumatyā striyā aṅgulibhyāṃ lohitam (KauśS_3,5[22].6) yat kṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram (KauśS_3,5[22].7) saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam (KauśS_3,5[22].8) dvādaśīm amāvāsyā_iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtre_udakadadhimadhupalpūlanāni_āsicya (KauśS_3,5[22].9) iti (KauśS_3,5[22].10) niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ (KauśS_3,5[22].11) evaṃ yavān ubhayān samopya (KauśS_3,5[22].12) trivṛti gomayaparicaye śṛtam aśnāti (KauśS_3,5[22].13) samṛddham iti kāṅkāyanaḥ (KauśS_3,5[22].14) iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe_aśnāti (KauśS_3,5[22].15) evaṃ pūrvasminn aparayor upasaṃhṛtya (KauśS_3,5[22].16) evaṃ droṇakalaśe rasān uktam (KauśS_3,6[23].1) iti navaśālāyāṃ sarpir madhumiśram aśnāti [but Caland: juhoti] (KauśS_3,6[23].2) iti dvitīyām (KauśS_3,6[23].3) yuktābhyāṃ tṛtīyām (KauśS_3,6[23].4) ānumatīṃ caturthīm (KauśS_3,6[23].5) śālām aṅgulibhyāṃ saṃprokṣya gṛhapatnyāsāda upaviśya_udapātraṃ ninayati (KauśS_3,6[23].6) iti vācaṃ visṛjate (KauśS_3,6[23].7) <ūrdhvā asya [5.27]> iti vārṣmaṇam audumbaraṃ manthapratirūpam abhijuhoti (KauśS_3,6[23].8) asaṃkhyātā adhiśṛtya saptāgamaśaṣkulīḥ (KauśS_3,6[23].9) iti prātar +vibhakṣyamāṇo [so Caland; ed. vibhuṅkṣyamāṇo]_aśnāti (KauśS_3,6[23].10) jyājuṃ badnāti (KauśS_3,6[23].11) daṇḍaṃ saṃpātavantaṃ vimṛjya dhārayati (KauśS_3,6[23].12) iti yuktayoś citrākarma niśāyāṃ saṃbhārān saṃpātavataḥ karoti (KauśS_3,6[23].13) aparedyur iti śākhayā_udakadhārayā gāḥ parikrāmati (KauśS_3,6[23].14) prathamajasya śakalam avadhāya_audumbareṇāsinā iti mantroktam (KauśS_3,6[23].15) itīkṣukāśakāṇḍyā lohitaṃ nirmṛjya rasamiśram aśnāti (KauśS_3,6[23].16) sarvam audumbaram (KauśS_3,6[23].17) ity āyojanānām apyayaḥ (KauśS_3,7[24].1) iti bījopaharaṇam (KauśS_3,7[24].2) ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālena_uduhyānvṛcaṃ kāśīn ninayati nivapati (KauśS_3,7[24].3) iti mahāvakāśe_araṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati (KauśS_3,7[24].4) kṛṣṇājine somāṃśūn vicinoti (KauśS_3,7[24].5) somamiśreṇa saṃpātavantam aśnāti (KauśS_3,7[24].6) ādīpte saṃpannam (KauśS_3,7[24].7) iti gṛṣṭidāma badhnāti (KauśS_3,7[24].8) iti sarvodake maiśradhānyam (KauśS_3,7[24].9) ity ṛṣabhadaṇḍino vapayā_indraṃ yajate (KauśS_3,7[24].10) anubaddhaśiraḥpādena gośālāṃ carmaṇāvachādyāvadānakṛtaṃ brāhmaṇān bhojayati (KauśS_3,7[24].11) proṣya samidha ādāya_ <ūrjaṃ bibhrad [7.60]> iti gṛhasaṃkāśe japati (KauśS_3,7[24].12) savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati (KauśS_3,7[24].13) ativrajya samidha ādhāya iti sthūṇe gṛhṇāty upatiṣṭhate (KauśS_3,7[24].14) iti mantroktam (KauśS_3,7[24].15) gṛhapatnyāsāde_upaviśya_udapātraṃ ninayati (KauśS_3,7[24].16) iti pravatsyann avekṣate (KauśS_3,7[24].17) sūyavase paśūn niṣṭhāpayati (KauśS_3,7[24].18) dūrvāgrair añjalau_apa ānīya darśaṃ dārśībhir upatiṣṭhate (KauśS_3,7[24].19) ity ṛṣabhaṃ saṃpātavantam atisṛjati (KauśS_3,7[24].20) retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapos.āyai tvātisṛjāmi (KauśS_3,7[24].21) iti purāṇaṃ pravṛtya navam utsṛjate saṃprokṣati (KauśS_3,7[24].22) uttareṇa puṣṭikāma ṛṣabheṇa_indraṃ yajate (KauśS_3,7[24].23) saṃpatkāmaḥ śvetena paurṇamāsyām (KauśS_3,7[24].24) ity āgrahāyaṇyām (KauśS_3,7[24].25) paścād agner darbheṣu khadāyāṃ sarvahutam (KauśS_3,7[24].26) dvitīyaṃ saṃpātavantam aśnāti (KauśS_3,7[24].27) tṛtīyasyāditiḥ saptabhir iti trir juhoti (KauśS_3,7[24].28) paścād agner darbheṣu kaśipu_āstīrya ity upaviśati (KauśS_3,7[24].29) iti saṃviśati (KauśS_3,7[24].30) iti paryāvartate (KauśS_3,7[24].31) navabhiḥ <śantivā [12.1.59]> iti daśamyā_ ity upottiṣṭhati (KauśS_3,7[24].32) ity utkrāmati (KauśS_3,7[24].33) iti trīṇi padāni prāṅ vā_udaṅ vā bāhyena_upaniṣkramya iti vīkṣate (KauśS_3,7[24].34) unnatāc ca (KauśS_3,7[24].35) purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati (KauśS_3,7[24].36) āyojanānām apyayaḥ (KauśS_3,7[24].37) iti juhoti varo ma āgamiṣyatīti (KauśS_3,7[24].38) ity upatiṣṭhate (KauśS_3,7[24].39) iti maṇiṃ hiraṇyakāmaḥ (KauśS_3,7[24].40) evaṃ vittvā (KauśS_3,7[24].41) iti vārṣakṛtasyācamati śirasy ānayate (KauśS_3,7[24].42) iti dyauḥ pṛṣaty ādityo rohitaḥ (KauśS_3,7[24].43) pṛṣatīṃ gāṃ dadāti (KauśS_3,7[24].44) pṛṣatyā kṣīraudanaṃ sarvahutam (KauśS_3,7[24].45) puṣṭikarmaṇām upadhānopasthānam (KauśS_3,7[24].46) salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ (KauśS 3 Colophon) iti atharvavede kauśikasūtre tṛtīyo 'dhyāyaḥ samāptaḥ (KauśS_4,1[25].1) atha bhaiṣajyāni (KauśS_4,1[25].2) liṅgyupatāpo +bhiṣajyam [cf. Caland, AZ, p. 67, n.2 but also Speijer Museum 9 250] (KauśS_4,1[25].3) vacanād anyat (KauśS_4,1[25].4) pūrvasya_udapātreṇa saṃpātavatāṅkte (KauśS_4,1[25].5) valīr vimārṣṭi (KauśS_4,1[25].6) _ iti muñjaśiro rajjvā badhnāti (KauśS_4,1[25].7) ākṛtiloṣṭavalmīkau parilikhya pāyayati (KauśS_4,1[25].8) sarpiṣālimpati (KauśS_4,1[25].9) apidhamati (KauśS_4,1[25].10) _iti pramehaṇaṃ badhnāti (KauśS_4,1[25].11) ākhukiripūtīkamathitajaratpramandasāvraskān pāyayati (KauśS_4,1[25].12) uttamābhyām āsthāpayati (KauśS_4,1[25].13) yānam ārohayati (KauśS_4,1[25].14) iṣuṃ visṛjati (KauśS_4,1[25].15) vastiṃ viṣyati (KauśS_4,1[25].16) vartiṃ bibhetti (KauśS_4,1[25].17) ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato_avasiñcati (KauśS_4,1[25].18) ālabisolaṃ phāṇṭaṃ pāyayati (KauśS_4,1[25].19) udāvartine ca (KauśS_4,1[25].20) _ iti ca śāntāḥ (KauśS_4,1[25].21) uttarasya sasomāḥ (KauśS_4,1[25].22) cātanānām apanodanena vyākhyātam (KauśS_4,1[25].23) trapusamusalakhadiratārṣṭāghānām ādadhāti (KauśS_4,1[25].24) ayugmān khādirān_śaṅkūn iti paścād agneḥ samaṃbhūmi nihanti (KauśS_4,1[25].25) evam āyasalohān (KauśS_4,1[25].26) taptaśarkarābhiḥ śayanaṃ rāśipalyāṇi parikirati (KauśS_4,1[25].27) amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati (KauśS_4,1[25].28) ya āgachet taṃ brūyāt_śaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskanda_iti (KauśS_4,1[25].29) tathākurvann anādye hnuvāne (KauśS_4,1[25].30) vīriṇatūlamiśram iṅgiḍaṃ prapuṭe juhoti (KauśS_4,1[25].31) idhmābarhiḥ śālāyām āsajati (KauśS_4,1[25].32) aparedyur vikṛte piśācato rujati (KauśS_4,1[25].33) ukto homaḥ (KauśS_4,1[25].34) vaiśravaṇāyāñjaliṃ kṛtvā japann ācamayati_abhyukṣati (KauśS_4,1[25].35) niśi_ulmuke saṃkarṣati (KauśS_4,1[25].36) svastyādyaṃ kurute (KauśS_4,1[25].37) iti_ekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro_avasiñcati (KauśS_4,2[26].1) iti medo madhu sarpis tailaṃ pāyayati (KauśS_4,2[26].2) mauñjapraśnena śirasi_apihitaḥ savyena tita-uni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati (KauśS_4,2[26].3) savyena tita-upraśnau dakṣiṇena jyāṃ drughnīm (KauśS_4,2[26].4) praiṣakṛd agrataḥ (KauśS_4,2[26].5) yatra_enaṃ vyādhir gṛhṇāti tatra tita-upraśnau nidadhāti (KauśS_4,2[26].6) jyāṃ ca (KauśS_4,2[26].7) āvrajanam (KauśS_4,2[26].8) ghṛtam nastaḥ (KauśS_4,2[26].9) pañcaparvaṇā lalāṭaṃ saṃstabhya japati_ iti (KauśS_4,2[26].10) pañcaparvaṇā pāṃsusikatābhiḥ parikirati (KauśS_4,2[26].11) armakapālikāṃ badhnāti (KauśS_4,2[26].12) pāyayati (KauśS_4,2[26].13) caturbhir dūrvāgrair dadhipalalaṃ pāyayati (KauśS_4,2[26].14) iti mantroktasya lomamiśram ācamayati (KauśS_4,2[26].15) pṛṣṭhe cānīya (KauśS_4,2[26].16) śaṅkudhānaṃ carmaṇi_āsīnāya dugdhe saṃpātavantaṃ badhnāti (KauśS_4,2[26].17) pāyayati (KauśS_4,2[26].18) haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati (KauśS_4,2[26].19) prapādayati (KauśS_4,2[26].20) vadata upasthāpayati (KauśS_4,2[26].21) kroḍalomāni jatunā saṃdihya jātarūpeṇāpidhāpya (KauśS_4,2[26].22) iti mantroktaṃ śakṛdā(see Caland, Kl.Schr., p. 59)_ālohitaṃ praghṛṣyālimpati (KauśS_4,2[26].23) palitāni_āchidya (KauśS_4,2[26].24) mārutāni_apihitaḥ (KauśS_4,2[26].25) iti paraśuṃ japan_tāpayati kvāthayati_avasiñcati (KauśS_4,2[26].26) iti_udvijamānasya śuklaprasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayataḥ pratyuṣṭaṃ badhnāti (KauśS_4,2[26].27) trividagdhaṃ kāṇḍamaṇim (KauśS_4,2[26].28) ulmuke svastyādyam (KauśS_4,2[26].29) mātṛnāmnoḥ sarvasurabhicūrṇāni_anvaktāni hutvā śeṣeṇa pralimpati (KauśS_4,2[26].30) catuṣpathe ca śirasi darbheṇḍve_aṅgārakapāle_anvaktāni (KauśS_4,2[26].31) tita-uni pratīpaṃ gāhamāno vapatītaro_avasiñcati paścāt (KauśS_4,2[26].32) āmapātre_opyāsicya mauñje tripāde vayoniveśane prabadhnāti (KauśS_4,2[26].33) <śaṃ no devī [2.25.1]> _ _iti (KauśS_4,2[26].34) upottamena palāśasya caturaṅgulenālimpati (KauśS_4,2[26].35) prathamena mantroktaṃ badhnāti (KauśS_4,2[26].36) dvitīyena mantroktasya saṃpātavatānulimpati [note Speijer Museum 9 250] (KauśS_4,2[26].37) tṛtīyena mantroktaṃ badhnāti (KauśS_4,2[26].38) caturthenāśayati (KauśS_4,2[26].39) pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati (KauśS_4,2[26].40) uttamena śākalam (KauśS_4,2[26].41) _iti_āplāvayati bahiḥ (KauśS_4,2[26].42) _iti vyuchantyām (KauśS_4,2[26].43) iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti (KauśS_4,3[27].1) _iti sīrayogam adhiśiro_avasiñcati (KauśS_4,3[27].2) _iti śūnyaśālāyām apsu saṃpātān ānayati (KauśS_4,3[27].3) uttaraṃ jaratkhāte saśālātṛṇe (KauśS_4,3[27].4) tasminn ācamayati āplāvayati (KauśS_4,3[27].5) _iti śākalaḥ (KauśS_4,3[27].6) daśa suhṛdo japanto_abhimṛśanti (KauśS_4,3[27].7) _iti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati (KauśS_4,3[27].8) avasiñcati (KauśS_4,3[27].9) _iti_udyati pṛṣṭhasaṃhitau_upaveśayati (KauśS_4,3[27].10) prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camase_upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayachati (KauśS_4,3[27].11) tasmin_tṛṇāṃ saṃnayati (KauśS_4,3[27].12) uddhṛtam udakam pāyayati (KauśS_4,3[27].13) _iti mantroktam (KauśS_4,3[27].14) _iti khalvaṅgān alāṇḍūn hananān ghṛtamiśrān_juhoti (KauśS_4,3[27].15) bālān kalmāṣe kāṇḍe savyaṃ pariveṣṭya saṃbhinatti (KauśS_4,3[27].16) pratapati (KauśS_4,3[27].17) ādadhāti (KauśS_4,3[27].18) savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati (KauśS_4,3[27].19) saṃmṛdnāti (KauśS_4,3[27].20) ādadhāti (KauśS_4,3[27].21) _iti_udyati gonāma_iti_āhāsau_iti (KauśS_4,3[27].22) sūktānte te hatā iti (KauśS_4,3[27].23) darbhair abhyasyati (KauśS_4,3[27].24) madhyandine ca (KauśS_4,3[27].25) pratīcīm aparāhṇe (KauśS_4,3[27].26) bālastukām āchidya khalvādīni (KauśS_4,3[27].27) _iti vībarham (KauśS_4,3[27].28) udapātreṇa saṃpātavatāvasiñcati (KauśS_4,3[27].29) _iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre_avasiñcati (KauśS_4,3[27].30) amitamātrāyāḥ sakṛdgṛhītān yavān āvapati (KauśS_4,3[27].31) bhaktaṃ prayachati (KauśS_4,3[27].32) _iti grāmye pūtiśapharībhir odanam (KauśS_4,3[27].33) araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre_avasiñcati (KauśS_4,3[27].34) mṛgārair muñca_iti_āplāvayati (KauśS_4,4[28].1) _iti takṣakāyāñjaliṃ kṛtvā japann ācamayati_abhyuks.ati (KauśS_4,4[28].2) kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena (KauśS_4,4[28].3) saṃpātavati_udapātre_ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate (KauśS_4,4[28].4) haridrāṃ sarpiṣi pāyayati (KauśS_4,4[28].5) _iti_avanakṣatre_avasiñcati (KauśS_4,4[28].6) pṛṣātakaṃ pāyayati_abhyanakti (KauśS_4,4[28].7) <ā paśyati [4.20.1]>_iti sadaṃpuṣpāmaṇiṃ badhnāti (KauśS_4,4[28].8) _iti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati (KauśS_4,4[28].9) iti kośena śamīcūrṇāni bhakte (KauśS_4,4[28].10) alaṃkāre (KauśS_4,4[28].11) śālāṃ paritanoti (KauśS_4,4[28].12) iti_amatigṛhītasya bhaktaṃ prayachati (KauśS_4,4[28].13) kuṣṭhaliṅgābhir navanītamiśreṇāpratīhāraṃ pralimpati (KauśS_4,4[28].14) lākṣāliṅgābhir dugdhe phāṇṭān pāyayati (KauśS_4,4[28].15) iti sūtikāriṣṭakau prapādayati (KauśS_4,4[28].16) manthācamana_upasthānam ādityasya (KauśS_4,4[28].17) _ iti catura udapātre saṃpātān ānayati (KauśS_4,4[28].18) dvau pṛthivyām (KauśS_4,4[28].19) tau pratyāhṛtyāplāvayati (KauśS_4,4[28].20) sayave ca_uttareṇa yavaṃ badhnāti (KauśS_4,5[29].1) _iti takṣakāya_iti_uktam (KauśS_4,5[29].2) dvitīyayā grahaṇī (KauśS_4,5[29].3) savyaṃ parikrāmati (KauśS_4,5[29].4) śikhāsici stambān udgrathnāti (KauśS_4,5[29].5) tṛtīyayā prasarjanī (KauśS_4,5[29].6) caturthyā dakṣiṇam _iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati (KauśS_4,5[29].7) yato daṣṭaḥ (KauśS_4,5[29].8) pañcamyā valīkapalalajvālena (KauśS_4,5[29].9) ṣaṣṭhyārtnījyāpāśena (KauśS_4,5[29].10) dvābhyāṃ madhūdvāpān pāyayati (KauśS_4,5[29].11) navamyā śvāvitpurīṣam (KauśS_4,5[29].12) triḥśuklayā māṃsaṃ prāśayati (KauśS_4,5[29].13) daśamyālābunācamayati (KauśS_4,5[29].14) ekādaśyā nābhiṃ badhnāti (KauśS_4,5[29].15) madhulāvṛṣaliṅgābhiḥ khalatulaparṇīṃ saṃkṣudya madhumanthe pāyayati (KauśS_4,5[29].16) uttarābhir bhuṅkte (KauśS_4,5[29].17) dvāraṃ sṛjati (KauśS_4,5[29].18) iti lājān pāyayati (KauśS_4,5[29].19) dāve lohitapātreṇa mūrdhni saṃpātān ānayati (KauśS_4,5[29].20) _iti karīramūlaṃ kāṇḍena_ekadeśam (KauśS_4,5[29].21) grāmāt pāṃsūn (KauśS_4,5[29].22) paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati (KauśS_4,5[29].23) śigrubhir navanītamiśraiḥ pradegdhi (KauśS_4,5[29].24) ekaviṃśatim uśīrāṇi _iti mantroktam (KauśS_4,5[29].25) uśīrāṇi prayachati (KauśS_4,5[29].26) ekaviṃśatyā sahāplāvayati (KauśS_4,5[29].27) <ā yaṃ viśanti [6.2.2]>_iti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti (KauśS_4,5[29].28) _iti madhuśībhaṃ pāyayati (KauśS_4,5[29].29) japan_ca (KauśS_4,5[29].30) _iti śakalenāpsu_iṭe saṃpātavatāvasiñcati (KauśS_4,6[30].1) <ābayo [6.16.1]> iti sārṣapaṃ tailasaṃpātaṃ badhnāti (KauśS_4,6[30].2) kāṇḍaṃ pralipya (KauśS_4,6[30].3) pṛktaṃ śākaṃ prayachati (KauśS_4,6[30].4) catvāri śākaphalāni prayachati (KauśS_4,6[30].5) kṣīraleham āṅkte (KauśS_4,6[30].6) aśnāti (KauśS_4,6[30].7) _iti_uktaṃ dāve (KauśS_4,6[30].8) _iti vṛkṣabhūmau jātājvālenāvasiñcati (KauśS_4,6[30].9) śīrṣaphāṇṭākṣaiḥ (KauśS_4,6[30].10) nikaṭābhyām (KauśS_4,6[30].11) _iti_oṣadhyābhiścotayate (KauśS_4,6[30].12) mārutānām apyayaḥ (KauśS_4,6[30].13) _iti +syandamānā [ed.: syandamānād; Caland, Kl. Schr., p. 59] anvīpam āhārya valīkaiḥ (KauśS_4,6[30].14) _iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati (KauśS_4,6[30].15) kapāle praśṛtaṃ kāṣṭhenālimpati (KauśS_4,6[30].16) kiṃstyaśvajāmbīlodakarakṣikāmaśakādībhyāṃ daṃśayati (KauśS_4,6[30].17) niśy _iti tita-uni pūlyāni_avasicyāpavidhya (KauśS_4,6[30].18) aparedyuḥ sahasrākṣāyāpsu balīn_trīn puroḍāśasaṃvartān_catuṣpathe_avakṣipyāvakirati (KauśS_4,7[31].1) _iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati (KauśS_4,7[31].2) adhiśiraḥ (KauśS_4,7[31].3) _iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japan_triḥ parikramya puroḍāśaṃ juhoti (KauśS_4,7[31].4) _upadadhīta (KauśS_4,7[31].5) vaiśvānarībhyāṃ pāyanāni (KauśS_4,7[31].6) ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan (KauśS_4,7[31].7) iti śūline śūlam (KauśS_4,7[31].8) _iti śamībimbaśīrṇaparṇyau_adhi (or: -śīrṇaparṇyāvadhi) (KauśS_4,7[31].9) ity abhyajyāvamārṣṭi (KauśS_4,7[31].10) sthūṇāyāṃ nikarṣati (KauśS_4,7[31].11) ity akṣataṃ mūtraphenenābhyudya (KauśS_4,7[31].12) prakṣipati (KauśS_4,7[31].13) prakṣālayati (KauśS_4,7[31].14) dantarajasāvadegdhi (KauśS_4,7[31].15) stambarajasā (KauśS_4,7[31].16) _<ā susrasaḥ [7.76.1]>_iti kiṃstyādīni (KauśS_4,7[31].17) lohitalavaṇaṃ saṃkṣudyābhiniṣṭhīvati (KauśS_4,7[31].18) _iti pakṣahataṃ mantroktaṃ caṅkramayā (KauśS_4,7[31].19) kīṭena dhūpayati (KauśS_4,7[31].20) ity akṣatena (KauśS_4,7[31].21) ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā (KauśS_4,7[31].22) _iti mantroktasya_oṣadhībhir dhūpayati (KauśS_4,7[31].23) madhūdaśvit pāyayati (KauśS_4,7[31].24) kṣīrodaśvit (KauśS_4,7[31].25) ubhayaṃ ca (KauśS_4,7[31].26) _iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa (KauśS_4,7[31].27) __ity ariṣṭena (KauśS_4,7[31].28) _ iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre_avasiñcati (KauśS_4,8[32].1) _iti jambhagṛhītāya stanaṃ prayachati (KauśS_4,8[32].2) priyaṅgutaṇḍulān abhyavadugdhān pāyayati (KauśS_4,8[32].3) <śumbhanī [7.112.1]> iti mauñjaiḥ parvasu baddhvā piñjulībhir āplāvayati (KauśS_4,8[32].4) avasiñcati (KauśS_4,8[32].5) iti mantroktam (KauśS_4,8[32].6) ākṛtiloṣṭavalmīkau parilikhya (KauśS_4,8[32].7) pāyanāni (KauśS_4,8[32].8) _iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam (KauśS_4,8[32].9) caturthyābhinidhāyābhividhyati (KauśS_4,8[32].10) jyāstukājvālena (KauśS_4,8[32].11) _iti piśīlavīṇātantrīṃ badhnāti (KauśS_4,8[32].12) tantryā kṣitikāṃ (KauśS_4,8[32].13) vīriṇavadhrīṃ svayaṃmlānaṃ triḥ samasya (KauśS_4,8[32].14) _iti vahantyor madhye vimite piñjūlībhir āplāvayati (KauśS_4,8[32].15) avasiñcati (KauśS_4,8[32].16) uṣṇāḥ saṃpātavatīr asaṃpātāḥ (KauśS_4,8[32].17) _iti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā (KauśS_4,8[32].18) <śīrṣaktiṃ [9.8.1]>_ity abhimṛśati (KauśS_4,8[32].19) uttamābhyām ādityam upatiṣṭhate (KauśS_4,8[32].20) _iti takṣakāya_ity uktam (KauśS_4,8[32].21) paidvaṃ prakarṣya dakṣiṇenāṅguṣṭhena dakṣiṇasyāṃ nastaḥ (KauśS_4,8[32].22) ahibhaye sici_avagūhayati (KauśS_4,8[32].23) _ity ā prapadāt (KauśS_4,8[32].24) daṃśmottamayā nitāpyāhim abhinirasyati (KauśS_4,8[32].25) yato daṣṭaḥ (KauśS_4,8[32].26) oṣadhivanaspatīnām anūktāni_apratiṣiddhāni bhaiṣajyānām (KauśS_4,8[32].27) aṃholiṅgābhiḥ (KauśS_4,8[32].28) pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro_avasiñcati (KauśS_4,8[32].29) āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayachati (KauśS_4,9[33].1) iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ (KauśS_4,9[33].2) pratīcīr iṣīkāḥ (KauśS_4,9[33].3) chidyamānāsu saṃśayaḥ (KauśS_4,9[33].4) uṣṇenāplāvayati dakṣiṇāt keśastukāt (KauśS_4,9[33].5) śālān granthīn vicṛtati (KauśS_4,9[33].6) ubhayataḥ pāśaṃ yoktram ābadhnāti (KauśS_4,9[33].7) _ity ekaviṃśatyā yavaiḥ srajaṃ parikirati (KauśS_4,9[33].8) iti saṃnayati (KauśS_4,9[33].9) ity astamite chattreṇa vāntardhāya [ed. cāntar-, see Caland, Kl. Schr. p. 70] phālena khanati (KauśS_4,9[33].10) ity agram avadadhāti (KauśS_4,9[33].11) _iti mūlam upayachati (KauśS_4,9[33].12) ekasare_anupalīḍhe kumāraḥ (KauśS_4,9[33].13) darbheṇa pariveṣṭya keśeṣūpacṛtati (KauśS_4,9[33].14) evaṃ ha vibṛhaśākavṛṣe (KauśS_4,9[33].15) avapanne jarāyuṇi_upoddharanti (KauśS_4,9[33].16) srajena_oṣadhikhananaṃ vyākhyātam (KauśS_4,9[33].17) catvāri_umāphalāni pāṇau_adbhiḥ ścotayate (KauśS_4,9[33].18) saṃvartamāneṣu kumāraḥ (KauśS_4,9[33].19) brāhmaṇāyano_aṅgāni_abhimṛśati (KauśS_4,9[33].20) puṃnāmadheye kumāraḥ (KauśS_4,10[34].1) _ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro_avasiñcati (KauśS_4,10[34].2) āvrajitāyai (KauśS_4,10[34].3) ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣu_apsu saṃpātān ānayati (KauśS_4,10[34].4) palāśe sīseṣūttarān (KauśS_4,10[34].5) sīsāni_adhiṣṭhāpyāplāvayati (KauśS_4,10[34].6) nidhāya kṛṣṇaṃ vrajati (KauśS_4,10[34].7) ādīpya brahmā (KauśS_4,10[34].8) evaṃ pūrvayoḥ pṛthaksaṃbhārye (KauśS_4,10[34].9) śākhāsūktam (KauśS_4,10[34].10) paścād agner abhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīr ādhāpayati (KauśS_4,10[34].11) uttamāvrajitāyai (KauśS_4,10[34].12) pativedanāni (KauśS_4,10[34].13) <ā no agne [2.36.1]>_ity āgamakṛśaram āśayati (KauśS_4,10[34].14) mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayachati (KauśS_4,10[34].15) udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati (KauśS_4,10[34].16) paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ iti mantroktam (KauśS_4,10[34].17) saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān +pracṛtantī +vahati [ed.: pracṛtanto vahanti; Caland, AZ, p. 113, n. 11] (KauśS_4,10[34].18) ahatena saṃpātavatā ṛṣabha abhyasyati (KauśS_4,10[34].19) udardayati yāṃ diśam (KauśS_4,10[34].20) jāmyai _ity āgamakṛśaram (KauśS_4,10[34].21) _iti svasre (KauśS_4,10[34].22) _iti purā kākasaṃpātād aryamṇe juhoti (KauśS_4,10[34].23) antaḥsrāktiṣu balīn haranti (KauśS_4,10[34].24) āpatanti yataḥ (KauśS_4,11[35].1) puṃsavanāni (KauśS_4,11[35].2) raja-udvāsāyāḥ puṃnakṣatre (KauśS_4,11[35].3) iti bāṇaṃ mūrdhni vibṛhati badhnāti (KauśS_4,11[35].4) phālacamase sarūpavatsāyā dudghe vrīhiyavau_avadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva (KauśS_4,11[35].5) _ity āgamakṛśaram āśayati (KauśS_4,11[35].6) yugatardmanā saṃpātavantaṃ dvitīyam (KauśS_4,11[35].7) khe lūnān_ca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati (KauśS_4,11[35].8) <śamīm aśvattha [6.11.1]> iti mantrokte_agniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva (KauśS_4,11[35].9) madhumanthe pāyayati (KauśS_4,11[35].10) kṛṣṇorṇābhiḥ pariveṣṭyā badhnāti (KauśS_4,11[35].11) _iti mantroktaṃ badhnāti (KauśS_4,11[35].12) <ṛdhaṅmantro [5.1.1]>_ity ekā __iti garbhadṛṃhaṇāni (KauśS_4,11[35].13) jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti (KauśS_4,11[35].14) loṣṭān anvṛcaṃ prāśayati (KauśS_4,11[35].15) śyāmasikatābhiḥ śayanaṃ parikirati (KauśS_4,11[35].16) yām iched vīraṃ janayed iti +dhātṛvyābhir (ed.: dhātar-; cf. Caland, Kl. Schr., p. 60) udaram abhimantrayate (KauśS_4,11[35].17) iti prajākāmāyā upasthe juhoti (KauśS_4,11[35].18) lohitājāpiśitāni_āśayati (KauśS_4,11[35].19) prapāntāni [ed. vrap-] (KauśS_4,11[35].20) _iti mantroktau badhnāti (KauśS_4,11[35].21) <+vāñcha me [6.9.1]> _iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati (KauśS_4,11[35].22) _ity aṅgulyā_upanudati (KauśS_4,11[35].23) ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti (KauśS_4,11[35].24) kūdīprāntāni sasūtrāṇi (KauśS_4,11[35].25) navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre (KauśS_4,11[35].26) dīrghotpale_avagṛhya saṃviśati (KauśS_4,11[35].27) uṣṇodakaṃ tripāde pattaḥ +prabadhya_(ed.: prabaddhā; Bloomfield, SBE 42, p. 358, n. 3]_aṅguṣṭhābhyām ardayan_śete (ed. misprint: ardayañ chate; see Caland, Kl. Schr., p. 51) (KauśS_4,11[35].28) pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayā_ulūkapattrayāsitālakāṇḍayā hṛdaye vidhyati (KauśS_4,12[36].1) _iti svāpanam (KauśS_4,12[36].2) udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati (KauśS_4,12[36].3) evaṃ nagnaḥ (KauśS_4,12[36].4) ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate (KauśS_4,12[36].5) iti niveṣṭanam (KauśS_4,12[36].6) āveṣṭanena vaṃśāgram avabadhya madhyamāyāṃ badhnāti (KauśS_4,12[36].7) śayanapādam utpale ca (KauśS_4,12[36].8) ākṛṣte ca (KauśS_4,12[36].9) ākarṣeṇa tilān_juhoti (KauśS_4,12[36].10) _iti śiraḥkarṇam abhimantrayate (KauśS_4,12[36].11) keśān dhārayati (KauśS_4,12[36].12) __iti sauvarcalam oṣadhivat_śuklaprasūnaṃ śirasi_upacṛtya grāmaṃ praviśati (KauśS_4,12[36].13) _iti māṣasmarān nivapati (KauśS_4,12[36].14) śarabhṛṣṭīr ādīptāḥ pratidiśam abhyasyati_arvācyā āvalekhanyāḥ (KauśS_4,12[36].15) iti mālāniṣpramandadantadhāvanakeśamīśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati (KauśS_4,12[36].16) mālām upamathyānvāha (KauśS_4,12[36].17) trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile_aśmottarāṇi vyatyāsam (KauśS_4,12[36].18) athāsyai bhagam utkhanati _iti (KauśS_4,12[36].19) _iti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati (KauśS_4,12[36].20) _ity adhastāt palāśam upacṛtati (KauśS_4,12[36].21) _ity upari_upāsyati (KauśS_4,12[36].22) kāmaṃ vineṣyamāṇo_apāghenāsaṃkhyātāḥ śarkarāḥ parikiran vrajati (KauśS_4,12[36].23) saṃmṛdnan_japati (KauśS_4,12[36].24) asaṃmṛdnan (KauśS_4,12[36].25) <īrṣyāyā dhrājiṃ [6.18.1]> _iti pratijāpaḥ pradānābhimarśanāni (KauśS_4,12[36].26) prathamena vakṣaṇāsu mantroktam (KauśS_4,12[36].27) _iti paraśuphāṇṭam (KauśS_4,12[36].28) _iti dṛṣṭvāśmānam ādatte (KauśS_4,12[36].29) dvitīyayābhinidadhāti (KauśS_4,12[36].30) tṛtīyayābhiniṣṭhīvati (KauśS_4,12[36].31) chāyāyāṃ sajyaṃ karoti (KauśS_4,12[36].32) _ity oṣadhivat (KauśS_4,12[36].33) iti na vīraṃ janayet iti na vijāyeta_ity aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte_alaṃkāre (KauśS_4,12[36].34) sīmantam anvīkṣate (KauśS_4,12[36].35) _iti jāyāyai jāram anvāha (KauśS_4,12[36].36) klībapade bādhakaṃ dhanur vṛścati (KauśS_4,12[36].37) āśaye_aśmānaṃ praharati (KauśS_4,12[36].38) _iti bāṇāparṇīm (KauśS_4,12[36].39) <ā te dade [7.114.1]>_iti mantroktāni saṃspṛśati (KauśS_4,12[36].40) api cānvāhāpi cānvāha (KauśS 4 Colophon) iti atharvavede kauśikasūtre caturtho 'dhyāyaḥ samāptaḥ (KauśS_5,1[37].1) _iti kṣīraudana_utkucastambapāṭāvijñānāni (KauśS_5,1[37].2) sāṃgrāmikaṃ vedivijñānam (KauśS_5,1[37].3) _iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyuga_idhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsu_īkṣate (KauśS_5,1[37].4) kumbhamahatena pariveṣṭyādhāya śayane vikṛte saṃpātān atinayati (KauśS_5,1[37].5) anatīkāśam avachādyārajovitte kumāryau yena haretāṃ tato naṣṭam (KauśS_5,1[37].6) evaṃ sīre sākṣe (KauśS_5,1[37].7) loṣṭānāṃ kumārīm āha yam ichasi tam ādatsva_iti (KauśS_5,1[37].8) ākṛtiloṣṭavalmīkau kalyāṇam (KauśS_5,1[37].9) catuṣpathād bahucāriṇī (KauśS_5,1[37].10) śmaśānāt_na ciraṃ jīvati (KauśS_5,1[37].11) udakāñjaliṃ ninaya_ity āha (KauśS_5,1[37].12) prācīnam apakṣipantyāṃ kalyāṇam (KauśS_5,2[38].1) _iti durdinam āyan pratyuttiṣṭhati (KauśS_5,2[38].2) anvṛcam udavajraiḥ (KauśS_5,2[38].3) asi_ulmukakiṣkurūn ādāya (KauśS_5,2[38].4) nagno lalāṭam unmṛjānaḥ (KauśS_5,2[38].5) utsādya bāhyato_aṅgārakapāle śigruśarkarā juhoti (KauśS_5,2[38].6) kerārkau_ādadhāti (KauśS_5,2[38].7) varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati (KauśS_5,2[38].8) ity aśaniyuktam apādāya (KauśS_5,2[38].9) prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasi_urvarāmadhye nikhanati (KauśS_5,2[38].10) dadhi navenāśnāti_ā saṃharaṇāt (KauśS_5,2[38].11) āśāpālīyaṃ tṛtīyāvarjaṃ dṛṃhaṇāni (KauśS_5,2[38].12) bhaumasya dṛtikarmāṇi (KauśS_5,2[38].13) puroḍāśān aśmottarān antaḥsraktiṣu nidadhāti (KauśS_5,2[38].14) ubhayān saṃpātavataḥ (KauśS_5,2[38].15) sabhābhāgadhāneṣu ca (KauśS_5,2[38].16) asaṃtāpe jyotirāyatanasya_ekato_anyaṃ śayāno bhaumaṃ japati (KauśS_5,2[38].17) _iti madughaṃ khādann aparājitāt pariṣadam āvrajati (KauśS_5,2[38].18) _iti pāṭāmūlaṃ pratiprāśitam (KauśS_5,2[38].19) anvāha (KauśS_5,2[38].20) badhnāti (KauśS_5,2[38].21) mālāṃ saptapalāśīṃ dhārayati (KauśS_5,2[38].22) _iti pariṣadi_ekabhaktam anvīkṣamāṇo bhuṅkte (KauśS_5,2[38].23) _ity adhyāyān upākariṣyann abhivyāhārayati (KauśS_5,2[38].24) prāśam ākhyāsyan (KauśS_5,2[38].25) brahmodyaṃ vadiṣyan (KauśS_5,2[38].26) _iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti (KauśS_5,2[38].27) _iti bhakṣayati (KauśS_5,2[38].28) sthūṇe gṛhṇāti_upatiṣṭhate (KauśS_5,2[38].29) _iti mantroktam (KauśS_5,2[38].30) _ity aparājitāt pariṣadam āvrajati (KauśS_5,3[39].1) _iti srāktyaṃ badhnāti (KauśS_5,3[39].2) purastād agneḥ piśaṅgaṃ gāṃ kārayati (KauśS_5,3[39].3) paścād agner lohitājam (KauśS_5,3[39].4) yūṣapiśitārtham (KauśS_5,3[39].5) mantroktāḥ (KauśS_5,3[39].6) vāśākāmpīlasitīvārasadaṃpuṣpā avadhāya (KauśS_5,3[39].7) _<īśānāṃ tvā [4.17.1]> ___ _iti mahāśāntim āvapate (KauśS_5,3[39].8) niśi_avamucya_uṣṇīṣī_agrataḥ prokṣan vrajati (KauśS_5,3[39].9) yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme [ed.: +susīme]_ahaṃ vāmābhūr iti (KauśS_5,3[39].10) abhāvād apavidhyati (KauśS_5,3[39].11) kṛtyayāmitracakṣuṣā samīkṣan [note Speijer Museum 9 251: conj. samakṣaṃ] _ity avaliptaṃ kṛtyayā vidhyati (KauśS_5,3[39].12) uktāvalekhanīm (KauśS_5,3[39].13) _iti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati (KauśS_5,3[39].14) śakalenāvasicya yūṣapiśitāni_āśayati (KauśS_5,3[39].15) yaṣṭibhis_carma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena (KauśS_5,3[39].16) anyatpārśvīṃ saṃveśayati (KauśS_5,3[39].17) śakalenoktam (KauśS_5,3[39].18) _iti navanītena mantroktam (KauśS_5,3[39].19) darbharajjvā saṃnahya__ity utthāpayati (KauśS_5,3[39].20) savyena dīpaṃ dakṣiṇena_udakālābu_ādāya vāgyatāḥ (KauśS_5,3[39].21) praiṣakṛd agrataḥ (KauśS_5,3[39].22) anāvṛtam (KauśS_5,3[39].23) agoṣpadam (KauśS_5,3[39].24) anudakakhātam (KauśS_5,3[39].25) dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte vā_iriṇe_anyāśāyāṃ vā nidadhāti (KauśS_5,3[39].26) alābunā dīpam avasicya _ity āvṛtyāvrajati (KauśS_5,3[39].27) tiṣṭhan_tiṣṭhantīṃ mahāśāntim uccair abhinigadati (KauśS_5,3[39].28) marmāṇi saṃprokṣante (KauśS_5,3[39].29) kṛṣṇasīreṇa karṣati (KauśS_5,3[39].30) adhi sīrebhyo daśa dakṣiṇā (KauśS_5,3[39].31) abhicāradeśā mantreṣu vijñāyante tāni marmāṇi (KauśS_5,4[40].1) iti yena_ichet_nadī pratipadyeta_iti prasiñcan vrajati (KauśS_5,4[40].2) kāśadividhuvakavetasān niminoti (KauśS_5,4[40].3) _iti hiraṇyam adhidadhāti (KauśS_5,4[40].4) itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā (KauśS_5,4[40].5) ity avakayā prachādayati (KauśS_5,4[40].6) _iti ninayati (KauśS_5,4[40].7) mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti (KauśS_5,4[40].8) uktam upamanthanam (KauśS_5,4[40].9) dadhimanthaṃ baliṃ hṛtvā saṃprokṣaṇībhyāṃ prasiñcan vrajati (KauśS_5,4[40].10) pāṇinā vetreṇa vā pratyāhatya_upari nipadyate (KauśS_5,4[40].11) ity araṇyor agniṃ samāropayati (KauśS_5,4[40].12) ātmani vā (KauśS_5,4[40].13) _ity upāvarohayati (KauśS_5,4[40].14) _ity ucchuṣmāparivyādhāv āyasena khanati (KauśS_5,4[40].15) dugdhe phāṇṭau_+adhijyam upastha+ (ed.: adijyopastha; cf. Bloomfield, SBE 42, p. 369, n. 2) ādhāya pibati (KauśS_5,4[40].16) mayūkhe musale vāsīno _ity ekārkasūtram ārkaṃ badhnāti (KauśS_5,4[40].17) _ity asitaskandham asitavālena (KauśS_5,4[40].18) <ā vṛṣāyasva [6.101.1]>_ity ubhayam apyeti (KauśS_5,5[41].1) _iti varṣakāmo dvādaśarātram anuśuṣyet (KauśS_5,5[41].2) sarvavrata upaśrāmyati (KauśS_5,5[41].3) maruto yajate yathā varuṇaṃ juhoti (KauśS_5,5[41].4) oṣadhīḥ saṃpātavatīḥ praveśyābhinyubjati (KauśS_5,5[41].5) viplāvayeta (KauśS_5,5[41].6) śvaśira-eṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati (KauśS_5,5[41].7) udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde_aśmānam avadhāyāpsu nidadhāti (KauśS_5,5[41].8) <ā no bhara [5.7.1]> _ity artham utthāsyann upadadhīta (KauśS_5,5[41].9) japati (KauśS_5,5[41].10) pūrvāsu_aṣāḍhāsu gartaṃ khanati (KauśS_5,5[41].11) uttarāsu saṃcinoti (KauśS_5,5[41].12) ādevanaṃ saṃstīrya (KauśS_5,5[41].13) _ _iti vāsitān akṣān nivapati (KauśS_5,5[41].14) _śaṃbhumayobhū [1.5, 1.6] _ _ <śaṃ ca no mayaś ca no [6.57.3]>_ ity abhivarṣaṇāvasecanānām (KauśS_5,5[41].15) uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate (KauśS_5,5[41].16) snāto_ahatavasano niktvāhatam āchādayati (KauśS_5,5[41].17) dadāti (KauśS_5,5[41].18) iti vacanam (KauśS_5,5[41].19) vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīya_upacṛtati (KauśS_5,5[41].20) śiraḥkarṇam abhimantrayate (KauśS_5,5[41].21) iti snāte_aśve saṃpātān abhyatinayati (KauśS_5,5[41].22) palāśe cūrṇeṣūttarān (KauśS_5,5[41].23) ācamayati (KauśS_5,5[41].24) āplāvayati (KauśS_5,5[41].25) cūrṇair avakirati (KauśS_5,5[41].26) trir _iti (KauśS_5,6[42].1) _iti pravatsyann upadadhīta (KauśS_5,6[42].2) japati (KauśS_5,6[42].3) yānaṃ saṃprokṣya vimocayati (KauśS_5,6[42].4) dravyaṃ saṃpātavad utthāpayati (KauśS_5,6[42].5) nirmṛjya_upayachati (KauśS_5,6[42].6) ity ārdrapādābhyāṃ sāṃmanasyam (KauśS_5,6[42].7) yānena pratyañcau grāmān pratipādya prayachati (KauśS_5,6[42].8) āyātaḥ samidha ādāya_<ūrjaṃ bibhrad [7.60.1]> ity asaṃkalpayann etya sakṛd ādadhāti (KauśS_5,6[42].9) <ṛcaṃ sāma [7.54.1]>_ity anupravacanīyasya juhoti (KauśS_5,6[42].10) yuktābhyāṃ tṛtīyām (KauśS_5,6[42].11) ānumatīṃ caturthīm (KauśS_5,6[42].12) samāvartanīyasamāpanīyayos_ca_eṣā_ijyā (KauśS_5,6[42].13) <āpo divyā [7.89.1/10.5.46]> iti paryavetavrata udakānte śāntyudakam abhimantrayate (KauśS_5,6[42].14) astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti (KauśS_5,6[42].15) _iti vratavisarjanam ājyaṃ juhuyāt (KauśS_5,6[42].16) samidho_abhyādadhyāt (KauśS_5,6[42].17) _iti vratasamāpanīr ādadhāti (KauśS_5,6[42].18) trirātram arasāśī snātavrataṃ carati (KauśS_5,6[42].19) _iti pāpalakṣaṇāyā mukham ukṣati_anvṛcaṃ dakṣiṇāt keśastukāt (KauśS_5,6[42].20) palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati (KauśS_5,6[42].21) phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti (KauśS_5,6[42].22) apanodanāpāghābhyām anvīkṣaṃ pratijapati (KauśS_5,6[42].23) _iti mantroktaṃ badhnāti (KauśS_5,7[43].1) _iti piśaṅgasūtram araludaṇḍaṃ yad āyudham (KauśS_5,7[43].2) phalīkaraṇair dhūpayati (KauśS_5,7[43].3) _ity avasānaniveśanānucaraṇātinayana+_ijyā [ed.: caraṇāni ninayannejyā; cf. Caland, AZ, p. 147, n. 2; but Bloomfield GGA 1902 512!] (KauśS_5,7[43].4) vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato_agneḥ saṃbhāram āharati (KauśS_5,7[43].5) vāstoṣpatyādīni mahāśāntim āvapate (KauśS_5,7[43].6) madhyame garte darbheṣu vrīhiyavam āvapati (KauśS_5,7[43].7) śāntyudakaśaṣpaśarkaram anyeṣu (KauśS_5,7[43].8) _ity mīyamānām ucchrīyamāṇām anumantrayate (KauśS_5,7[43].9) abhyajya_<ṛtena [3.12.6]>_iti mantroktam (KauśS_5,7[43].10) _ity udakumbham agnim ādāya prapadyante (KauśS_5,7[43].11) dhruvābhyāṃ dṛṃhayati (KauśS_5,7[43].12) śaṃbhumayobhubhyāṃ viṣyandayati (KauśS_5,7[43].13) _iti vāstoṣpataye kṣīraudanasya juhoti (KauśS_5,7[43].14) sarvānnāni brāhmaṇān bhojayati (KauśS_5,7[43].15) maṅgalyāni (KauśS_5,7[43].16) _iti kravyādanupahata iti palāśaṃ badhnāti (KauśS_5,7[43].17) juhoti (KauśS_5,7[43].18) ādadhāti (KauśS_5,7[43].19) udañcanena_udapātryāṃ yavān adbhir ānīya_ullopam (KauśS_5,7[43].20) _iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām (KauśS_5,7[43].21) śamanaṃ ca (KauśS_5,8[44].1) iti vaśāśamanam (KauśS_5,8[44].2) purastād agneḥ pratīcīṃ dhārayati (KauśS_5,8[44].3) paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti (KauśS_5,8[44].4) tatra_etat sūktam anuyojayati (KauśS_5,8[44].5) tena_enām ācāmayati ca saṃprokṣati ca (KauśS_5,8[44].6) tiṣṭhan_tiṣṭhantīṃ mahāśāntim uccair abhinigadati (KauśS_5,8[44].7) iti hutvā vaśām anakti śirasi kakude jaghanadeśe (KauśS_5,8[44].8) anyatarāṃ svadhitidhārām anakti (KauśS_5,8[44].9) aktayā vapām utkhanati (KauśS_5,8[44].10) dakṣiṇe pārśve darbhābhyām adhikṣipati_amuṣmai tvā juṣṭam iti yathādevatam (KauśS_5,8[44].11) ity ulmukena triḥ prasavyaṃ pariharati_anabhipariharan ātmānam (KauśS_5,8[44].12) darbhābhyām anvārabhate (KauśS_5,8[44].13) paścād uttarato_agneḥ pratyakśīrṣīm udakpādīṃ nividhyati (KauśS_5,8[44].14) _ity anyataraṃ darbham avāsyati (KauśS_5,8[44].15) atha prāṇān āsthāpayati _iti (KauśS_5,8[44].16) dakṣiṇatas tiṣṭhan rakṣohaṇaṃ japati (KauśS_5,8[44].17) saṃjñaptāyāṃ juhoti _iti (KauśS_5,8[44].18) udapātreṇa patnī_abhivrajya mukhādīni gātrāṇi prakṣālayate (KauśS_5,8[44].19) mukhaṃ śundhasva devajyāyā iti (KauśS_5,8[44].20) prāṇān iti nāsike (KauśS_5,8[44].21) cakṣur iti cakṣuṣī (KauśS_5,8[44].22) śrotram iti karṇau (KauśS_5,8[44].23) _iti samantaṃ rajjudhānam (KauśS_5,8[44].24) caritrāṇīti pādāt samāhṛtya (KauśS_5,8[44].25) nābhim iti nābhim (KauśS_5,8[44].26) meḍhram iti meḍhram (KauśS_5,8[44].27) pāyum iti pāyum (KauśS_5,8[44].28) _iti avaśiṣṭāḥ pārśvadeśe_avasicya yathārthaṃ vrajati (KauśS_5,8[44].29) vapāśrapaṇyau_ājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajya_uttānāṃ +parivartyānulomaṃ (ed.: parivartmā-; see Caland, Kl. Schr., p. 61) nābhideśe darbham āstṛṇāti (KauśS_5,8[44].30) _iti śastraṃ prayachati (KauśS_5,8[44].31) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakṛntāmīty apakṛtya (KauśS_5,8[44].32) adharapravraskena lohitasyāpahatya (KauśS_5,8[44].33) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmīty āsye nikhanati (KauśS_5,8[44].34) iti vapāśrapaṇyau vapayā prachādya (KauśS_5,8[44].35) svadhitinā prakṛtya_utkṛtya (KauśS_5,8[44].36) āvraskam abhighārya (KauśS_5,8[44].37) iti darbhāgraṃ prāsyati (KauśS_5,8[44].38) _iti carum aṅgāre nidadhāti (KauśS_5,8[44].39) _iti śrapayati (KauśS_5,8[44].40) suśṛtāṃ karoti (KauśS_5,9[45].1) yadi_aṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā iti khadāyāṃ tryaratnau_agnau sakṛt_juhoti (KauśS_5,9[45].2) viśasya samavattāni_avadyet (KauśS_5,9[45].3) (KauśS_5,9[45].4) (KauśS_5,9[45].5) tad avadya prajñātāni śrapayet (KauśS_5,9[45].6) hoṣyan dvirdvir devatānām avadyet (KauśS_5,9[45].7) sakṛtsakṛt sauviṣṭakṛtānām (KauśS_5,9[45].8) vapāyāḥ _<ūrdhvā asya [5.27.1]>_iti juhoti (KauśS_5,9[45].9) yuktābhyāṃ tṛtīyām (KauśS_5,9[45].10) ānumatīṃ caturthīm (KauśS_5,9[45].11) (KauśS_5,9[45].12) ūrdhvanabhasaṃ [em. Bloomfield GGA 1902 514 -- ed. ūrdhvaṃ nabhasaṃ] gachatam iti vapāśrapaṇyau_anupraharati (KauśS_5,9[45].13) prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām (KauśS_5,9[45].14) _iti vapāyās trir juhoti (KauśS_5,9[45].15) samavattānām (KauśS_5,9[45].16) sthālīpākasya _iti juhoti (KauśS_5,9[45].17) __iti pratigṛhṇāti (KauśS_5,9[45].18) uttamā sarvakāmā (KauśS_5,9[45].19) vaśayā pākayajñā vyākhyātāḥ (KauśS_5,10[46].1) _<śivās ta [7.43.1]> ity abhyākhyātāya prayachati (KauśS_5,10[46].2) drughaṇaśiro rajjvā badhnāti (KauśS_5,10[46].3) pratirūpaṃ palāśāyolohahiraṇyānām (KauśS_5,10[46].4) _iti yājayiṣyan sārūpavatsam aśnāti (KauśS_5,10[46].5) nidhane yajate (KauśS_5,10[46].6) __iti yāciṣyan (KauśS_5,10[46].7) mantroktāni patitebhyo <ṛcā kapotaṃ [6.28.1]>__iti mahāśāntim āvapate (KauśS_5,10[46].8) ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati (KauśS_5,10[46].9) _iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi (KauśS_5,10[46].10) atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśam anyāśāyāṃ vā nidadhāti (KauśS_5,10[46].11) _iti paryāvartate (KauśS_5,10[46].12) _iti aśitvā vīkṣate (KauśS_5,10[46].13) _iti sarveṣām apyayaḥ (KauśS_5,10[46].14) _iti brahmacārī_ācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti (KauśS_5,10[46].15) trirātram aparyāvartamānaḥ śayīta (KauśS_5,10[46].16) na_upaśayīta_iti kauśikaḥ (KauśS_5,10[46].17) snānīyābhiḥ snāyāt (KauśS_5,10[46].18) aparyavetavrataḥ pratyupeyāt (KauśS_5,10[46].19) avakīrṇine darbhaśulbam āsajya _iti āvapati (KauśS_5,10[46].20) evaṃ saṃpātavatā_udapātreṇāvasicya (KauśS_5,10[46].21) mantroktaṃ śāntyudakena saṃprokṣya (KauśS_5,10[46].22) iti svayaṃprajvalite_agnau (KauśS_5,10[46].23) _iti sedhantam (KauśS_5,10[46].24) _iti saṃdeśam aparyāpya (KauśS_5,10[46].25) _iti pāpanakṣatre jātāya mūlena (KauśS_5,10[46].26) iti parivittiparivividānau_udakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati (KauśS_5,10[46].27) avasiñcati (KauśS_5,10[46].28) pheneṣūttarān pāśān ādhāya iti praplāvayati (KauśS_5,10[46].29) sarvais_ca praviśyāpāṃ sūktaiḥ (KauśS_5,10[46].30) devaheḍanena mantroktam (KauśS_5,10[46].31) ācāryāya (KauśS_5,10[46].32) upadadhīta (KauśS_5,10[46].33) khadāśayasyāvapate (KauśS_5,10[46].34) vaivasvataṃ yajate (KauśS_5,10[46].35) catuḥśarāvaṃ dadāti (KauśS_5,10[46].36) uttamarṇe mṛte tadapatyāya prayachati (KauśS_5,10[46].37) sagotrāya (KauśS_5,10[46].38) śmaśāne nivapati (KauśS_5,10[46].39) catuṣpathe ca (KauśS_5,10[46].40) kakṣān ādīpayati (KauśS_5,10[46].41) iti vīdhrabindūn prakṣālayati (KauśS_5,10[46].42) mantroktaiḥ spṛśati (KauśS_5,10[46].43) yasya_uttamadantau pūrvau jāyete ity āvapati (KauśS_5,10[46].44) mantroktān daṃśayati (KauśS_5,10[46].45) śāntyudakaśṛtam ādiṣṭānām āśayati (KauśS_5,10[46].46) pitarau ca (KauśS_5,10[46].47) _iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati (KauśS_5,10[46].48) upamṛṣṭaṃ paryagni karoti (KauśS_5,10[46].49) _ity apāmārgedhme_apamārgīr ādadhāti (KauśS_5,10[46].50) _ity ācāmati (KauśS_5,10[46].51) _iti vikhanati (KauśS_5,10[46].52) _iti saṃvapati (KauśS_5,10[46].53) _iti kāpiñjalāni svastyayanāni bhavanti (KauśS_5,10[46].54) <āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ | yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ || [.RV 2.43.3]> _iti kāpiñjalāni svastyayanāni bhavanti (KauśS_5,10[46].55) _ity abhyavakāśe saṃviśati_abhyavakāśe saṃviśati (KauśS 5 Colophon) iti atharvavede kauśikasūtre pañcamo 'dhyāyaḥ samāptaḥ (KauśS_6,1[47].1) ubhayataḥ parichinnaṃ śaramayaṃ barhir ābhicārikeṣu (KauśS_6,1[47].2) dakṣiṇataḥ saṃbhāram āharati_āṅgirasam (KauśS_6,1[47].3) iṅgiḍam ājyam (KauśS_6,1[47].4) savyāni (KauśS_6,1[47].5) dakṣiṇāpavargāṇi (KauśS_6,1[47].6) dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte (KauśS_6,1[47].7) sāgnīni (KauśS_6,1[47].8) _iti purastāddhomāḥ (KauśS_6,1[47].9) _ity ājyabhāgau (KauśS_6,1[47].10) iti saṃsthitahomāḥ (KauśS_6,1[47].11) kṛttikārokārodhāvāpyeṣu (KauśS_6,1[47].12) bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati (KauśS_6,1[47].13) _iti bādhakīm ādadhāti (KauśS_6,1[47].14) __iti dviguṇām ekavīrān saṃnahya (saṃvyūhya? See Caland, AZ, aḷ.) pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat (KauśS_6,1[47].15) pūrvābhir badhnīte (KauśS_6,1[47].16) iti daṇḍam ādatte (KauśS_6,1[47].17) bhaktasyāhutena mekhalāyā granthim ālimpati (KauśS_6,1[47].18) _iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti (KauśS_6,1[47].19) antar upaspṛśet (KauśS_6,1[47].20) _iti mantroktam (KauśS_6,1[47].21) yat pātram āhanti _iti (KauśS_6,1[47].22) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apy āyachāmīty āyachati (KauśS_6,1[47].23) _iti saṃnahya sīsacūrṇāni bhakte_alaṃkāre (KauśS_6,1[47].24) parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti (KauśS_6,1[47].25) iti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati (KauśS_6,1[47].26) anvak tris tiryak triḥ (KauśS_6,1[47].27) akṣṇayā saṃsthāpya (KauśS_6,1[47].28) +āvraskāt pāṃsūn+ (ed.: āvraskānyāṃśūn; see Caland, AZ, aḷ.) palāśam upanahya bhraṣṭre_abhyasyati (KauśS_6,1[47].29) sphoṭatsu stṛtaḥ (KauśS_6,1[47].30) paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta (KauśS_6,1[47].31) tata utthāya trir ahna udavajrān praharati (KauśS_6,1[47].32) nadyā anāmasaṃpannāyā aśmānaṃ prāsyati (KauśS_6,1[47].33) uṣṇe_akṣatasaktūn anūpamathitān anucchvasan pibati (KauśS_6,1[47].34) kathaṃ trīṃstrīn kāśīn_trirātram (KauśS_6,1[47].35) dvaudvau trirātram (KauśS_6,1[47].36) ekaikaṃ ṣaḍrātram (KauśS_6,1[47].37) dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvā_ucchiṣṭān ucchiṣṭaṃ bahumatsye prakirati (KauśS_6,1[47].38) saṃdhāvatsu stṛtaḥ (KauśS_6,1[47].39) lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane (KauśS_6,1[47].40) lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati (KauśS_6,1[47].41) ekapadābhir anyo_anutiṣṭhati (KauśS_6,1[47].42) aṅgaśaḥ sarvahutam anyam (KauśS_6,1[47].43) paścād agneḥ śarabhṛṣṭīr nidhāya_udag vrajati_ā svedajananāt (KauśS_6,1[47].44) nivṛtya svedālaṃkṛtā juhoti (KauśS_6,1[47].45) kośa uraḥśiro_avadhāya padāt pāṃsūn (KauśS_6,1[47].46) paścād agner lavaṇamṛḍīcīs tisro_aśītīr vikarṇīḥ śarkarāṇām (KauśS_6,1[47].47) viṣaṃ śirasi (KauśS_6,1[47].48) bādhakena avāgagreṇa praṇayann anvāha (KauśS_6,1[47].49) iti kośe granthīn udgrathnāti (KauśS_6,1[47].50) <āmuṃ [2.12.4d]>_ity ādatte (KauśS_6,1[47].51) marmaṇi khādireṇa sruveṇa gartaṃ khanati (KauśS_6,1[47].52) bāhumātram _iti śarair avajvālayati (KauśS_6,1[47].53) avadhāya saṃcitya loṣṭaṃ sruveṇa samopya (KauśS_6,1[47].54) amum unnaiṣam ity uktāvalekhanīm (KauśS_6,1[47].55) chāyāṃ vā (KauśS_6,1[47].56) upaninayate (KauśS_6,1[47].57) anvāha (KauśS_6,2[48].1) _ity araṇye sapatnakṣayaṇīr ādadhāti (KauśS_6,2[48].2) grāmam etyāvapati (KauśS_6,2[48].3) _iti mantroktam abhihutālaṃkṛtaṃ badhnāti (KauśS_6,2[48].4) yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato_anūktān sasūtrān_camvā marmaṇi nikhanati (KauśS_6,2[48].5) nāvi _iti mantroktaṃ śākhayā praṇudati (KauśS_6,2[48].6) _iti praplāvayati (KauśS_6,2[48].7) ity āyantaṃ śapyamānam anvāha (KauśS_6,2[48].8) _iti mantroktam (KauśS_6,2[48].9) _iti sāgnīni (KauśS_6,2[48].10) deśakapaṭu prakṣiṇāti (KauśS_6,2[48].11) _iti netṝṇāṃ padaṃ vṛścati (KauśS_6,2[48].12) anvāha (KauśS_6,2[48].13) brahmagavībhyām anvāha (KauśS_6,2[48].14) ceṣṭām (KauśS_6,2[48].15) vicṛtati (KauśS_6,2[48].16) ūbadhye (KauśS_6,2[48].17) śmaśāne (KauśS_6,2[48].18) trir amūn harasva_ity āha (KauśS_6,2[48].19) dvitīyayāśmānam ūbadhyagūhe [em. Caland, AZ p. 168 n. 9 -- ed.: ūbadhye gūhayati] (KauśS_6,2[48].20) dvāśarātraṃ sarvavrata upaśrāmyati (KauśS_6,2[48].21) dvir udite stṛtaḥ (KauśS_6,2[48].22) avāgagreṇa nivartayati (KauśS_6,2[48].23) _iti śune piṇḍaṃ pāṇḍuṃ prayachati (KauśS_6,2[48].24) tārchaṃ badhnāti (KauśS_6,2[48].25) juhoti (KauśS_6,2[48].26) ādadhāti (KauśS_6,2[48].27) __ity āhitāgniṃ pratinirvapati (KauśS_6,2[48].28) madhyamapalāśena phalīkaraṇān_juhoti (KauśS_6,2[48].29) _ity aṅguṣṭhena trir anuprastṛṇāti (KauśS_6,2[48].30) śaraṃ kadvindukoṣṭhair anunirvapati (KauśS_6,2[48].31) lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti (KauśS_6,2[48].32) _iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya saṃpiṣya nikhanati (KauśS_6,2[48].33) śepyānaḍe (KauśS_6,2[48].34) śepyāyām (KauśS_6,2[48].35) _ity anvāha (KauśS_6,2[48].36) uttarayā yān_tān paśyati (KauśS_6,2[48].37) iti vaidyuddhatīḥ (KauśS_6,2[48].38) ity ūrdhvaśuṣīḥ (KauśS_6,2[48].39) ghraṃsaśṛtaṃ puroḍāśam ghraṃsavilīnena sarvahutam (KauśS_6,2[48].40) _itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā_uṣṇodake vyādāya pratyāhuti maṇḍūkam apanudati_abhinyubjati (KauśS_6,2[48].41) upadhāvantam _iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam (KauśS_6,2[48].42) aśiśiṣoḥ kṣīraudanam (KauśS_6,2[48].43) āmapātram abhyavanenekti (KauśS_6,3[49].1) ity ṛṣabhaṃ saṃpātavantam atisṛjati (KauśS_6,3[49].2) āśvatthīr avapannāḥ (KauśS_6,3[49].3) svayam iti prakṣālayati (KauśS_6,3[49].4) _ity apo yunakti (KauśS_6,3[49].5) vātasya raṃhitasyāmṛtasya yonir iti pratigṛhṇāti (KauśS_6,3[49].6) uttamāḥ pratāpyādharāḥ pradāya_enam enān adharācaḥ parāco_avācas tamasas [em. Bloomfield GGA 1902 514 -- ed. tapasas] tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati (KauśS_6,3[49].7) idam ahaṃ tasya_imau prāṇāpānau_apakrāmāmi brahmaṇā (KauśS_6,3[49].8) dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāya ūrdhvāyāḥ (KauśS_6,3[49].9) idam aham ity _iti (KauśS_6,3[49].10) evam abhiṣṭhānāpohananiveṣṭanāni (see Caland, Kl. Schr., p. 50, on the reading and sūtra division) (KauśS_6,3[49].11) sarvāṇi khalu śaśvad bhūtāni (KauśS_6,3[49].12) brāhmaṇād vajram udyachamānāt_śaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo_abhayaṃ vadet_śam agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti (KauśS_6,3[49].13) __ity anvṛcam udavajrān (KauśS_6,3[49].14) _iti viṣṇukramān (KauśS_6,3[49].15) _iti bṛhaspatiśirasaṃ pṛṣātakena_upasicyābhimantrya_upanidadhāti (KauśS_6,3[49].16) pratijānan nānuvyāharet (KauśS_6,3[49].17) uttamena_upadraṣṭāram (KauśS_6,3[49].18) _ity ardharcena nāvaṃ majjatīm (KauśS_6,3[49].19) _ _ity adhipāśān ādadhāti (KauśS_6,3[49].20) padepade pāśān vṛścati (KauśS_6,3[49].21) adhipāśān bādhakān_śaṅkūn_tān saṃkṣudya saṃnahya bhraṣṭre_adhyasyati (KauśS_6,3[49].22) aśiśiṣoḥ kṣīraudanādīni trīṇi (KauśS_6,3[49].23) gartedhmau_antareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati (KauśS_6,3[49].24) ṣaṣṭhyā_udavajrān praharati (KauśS_6,3[49].25) saptamyācāmati (KauśS_6,3[49].26) _ity anvāha (KauśS_6,3[49].27) iti saṃdhāvyābhimṛśati (KauśS 6 Colophon) iti atharvavede kauśikasūtre ṣaṣṭho 'dhyāyaḥ samāptaḥ (KauśS_7,1[50].1) _ity adhvānaṃ dakṣiṇena prakrāmati (KauśS_7,1[50].2) vyudasyati_asaṃkhyātāḥ śarkarāḥ (KauśS_7,1[50].3) tṛṇāni chitvā_upatiṣṭhate (KauśS_7,1[50].4) <āre [1.26.1]>_ _ yad āyudhaṃ daṇḍena vyākhyātam (KauśS_7,1[50].5) diṣṭyā mukhaṃ vimāya saṃviśati (KauśS_7,1[50].6) trīṇi padāni pramāya_uttiṣṭhati (KauśS_7,1[50].7) tisro diṣṭīḥ (KauśS_7,1[50].8) _ity +avasasya (ed.: avaśasya; see Caland, Kl. Schr., p. 61) (KauśS_7,1[50].9) pāyayati (KauśS_7,1[50].10) _iti trīṇi_opyātikrāmati (KauśS_7,1[50].11) iti niśi_upatiṣṭhate (KauśS_7,1[50].12) _iti paṇyaṃ saṃpātavad utthāpayati (KauśS_7,1[50].13) nimṛjya digyuktābhyāṃ iti pañca__ _<śakadhūmaṃ [6.128.1]> _ity upadadhīta (KauśS_7,1[50].14) uttamena sārūpavatsasya rudrāya trir juhoti (KauśS_7,1[50].15) upa_uttamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasu_ādhāya śakadhūmaṃ kim adyāhar iti pṛchati (KauśS_7,1[50].16) bhadraṃ sumaṅgalim iti pratipadyate (KauśS_7,1[50].17) yuktayor _iti śayanaśālā_urvarāḥ parilikhati (KauśS_7,1[50].18) tṛṇāni yugatardmanā saṃpātavanti dvāre pracṛtati (KauśS_7,1[50].19) ūbadhyaṃ saṃbhinatti (KauśS_7,1[50].20) nikhanati (KauśS_7,1[50].21) ādadhāti (KauśS_7,1[50].22) apāmārgaprasūnān kudrīcīśaphān parīcīnamūlān (KauśS_7,2[51].1) _iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan gā anuvrajati (KauśS_7,2[51].2) ninayanaṃ samuhya cāre sārūpavatsasya_indrāya trir juhoti (KauśS_7,2[51].3) diśyān balīn harati (KauśS_7,2[51].4) pratidiśam upatiṣṭhate (KauśS_7,2[51].5) madhye pañcamam anirdiṣṭam (KauśS_7,2[51].6) śeṣaṃ ninayati (KauśS_7,2[51].7) __ity āsannam araṇye parvataṃ yajate (KauśS_7,2[51].8) anyasmin bhavaśarvapaśupati_ugrarudramahādeva_īśānānāṃ pṛthag āhutīḥ (KauśS_7,2[51].9) goṣṭhe ca dvitīyam aśnāti (KauśS_7,2[51].10) darbhān ādhāya dhūpayati (KauśS_7,2[51].11) bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti (KauśS_7,2[51].12) tisro naladaśākhā vatsān pāyayati (KauśS_7,2[51].13) śākhayā_udakadhārayā gāḥ parikrāmati (KauśS_7,2[51].14) _iti ṣaḍ aśmanaḥ saṃpātavataḥ +sraktiṣūpari_(ed.: sraktiṣu pary; see Caland, Kl. Schr., p. 61)_adhastān nikhanati (KauśS_7,2[51].15) _ity ālabheṣajam (KauśS_7,2[51].16) trīṇi silāñjālāgrāṇi_urvarāmadhye nikhanati (KauśS_7,2[51].17) _iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati (KauśS_7,2[51].18) aśmano_avakirati (KauśS_7,2[51].19) tardam avaśirasaṃ vadanāt keśena samuhya_urvarāmadhye nikhanati (KauśS_7,2[51].20) uktaṃ cāre (KauśS_7,2[51].21) balīn harati_āśāyā āśāpataye_aśvibhyāṃ kṣetrapataye (KauśS_7,2[51].22) yadā_etebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayād (KauśS_7,3[52].1) _iti parītya_upadadhīta (KauśS_7,3[52].2) prayachati (KauśS_7,3[52].3) ity unmocanapratirūpaṃ saṃpātavantaṃ karoti (KauśS_7,3[52].4) vācā baddhāya bhūmiparilekham (KauśS_7,3[52].5) <āyane [6.106.1]>_iti śamanam antarā hradaṃ karoti (KauśS_7,3[52].6) śāle ca (KauśS_7,3[52].7) avakayā śālāṃ paritanoti (KauśS_7,3[52].8) śapyamānāya prayachati (KauśS_7,3[52].9) nidagdhaṃ prakṣālayati (KauśS_7,3[52].10) _iti taraṇāni_ālambhayati (KauśS_7,3[52].11) dūrāt_nāvaṃ saṃpātavatīṃ naimaṇiṃ badhnāti (KauśS_7,3[52].12) _iti naṣṭa_eṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjya_utthāpayati (KauśS_7,3[52].13) evaṃ saṃpātavataḥ (KauśS_7,3[52].14) nimṛjya_ekaviṃśatiṃ śarkarās_catuṣpathe_avakṣipyāvakirati (KauśS_7,3[52].15) _iti mantroktam (KauśS_7,3[52].16) aṃholiṅgānām āpo bhojanahavīṃṣi_abhimarśana_upasthānam ādityasya (KauśS_7,3[52].17) svayaṃ haviṣāṃ bhojanam (KauśS_7,3[52].18) _ity āyuṣyāṇi (KauśS_7,3[52].19) sthālīpāke ghṛtapiṇḍān pratinīyāśnāti (KauśS_7,3[52].20) iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāke_ādhāya badhnāti (KauśS_7,3[52].21) āśayati (KauśS_7,4[53].1) <āyurdā [2.13.1]> iti godānaṃ kārayiṣyan saṃbhārān saṃbharati (KauśS_7,4[53].2) amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham (KauśS_7,4[53].3) bāhyataḥ śāntavṛkṣasya_idhmaṃ prāñcam upasamādhāya (KauśS_7,4[53].4) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya (KauśS_7,4[53].5) nityān purastāddhomān hutvājyabhāgau ca (KauśS_7,4[53].6) paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti (KauśS_7,4[53].7) tatra_etat sūktam anuyojayati (KauśS_7,4[53].8) trir evāgniṃ saṃprokṣati triḥ paryukṣati (KauśS_7,4[53].9) triḥ kārayamāṇam ācāmayati ca saṃprokṣati ca (KauśS_7,4[53].10) śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayachati (KauśS_7,4[53].11) tat suhṛd dakṣiṇato_agner udaṅmukha āsīno dhārayati (KauśS_7,4[53].12) athāsmai_anvārabdhāya karoti (KauśS_7,4[53].13) <āyurdā [2.13.1]> ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati (KauśS_7,4[53].14) dakṣiṇe pāṇau_aśmamaṇḍale_udapātre_uttarasaṃpātān sthālarūpa ānayati (KauśS_7,4[53].15) amamrim ojomānīṃ ca_udapātre_avadhāya (KauśS_7,4[53].16) sthālarūpe dūrvāṃ śāntyudakam uṣṇodakaṃ ca_ekadhābhisamāsicya (KauśS_7,4[53].17) <āyam agan savitā kṣureṇa [6.68.1]>_ity udapātram anumantrayate (KauśS_7,4[53].18) _ity undati (KauśS_7,4[53].19) _ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi (KauśS_7,4[53].20) _iti dakṣiṇasya keśapakṣasya darbhapiñjulyā keśān abhinidhāya prachidya sthālarūpe karoti (KauśS_7,4[53].21) evam eva dvitīyaṃ karoti (KauśS_7,4[53].22) evaṃ tṛtīyam (KauśS_7,4[53].23) evam eva_uttarasya keśapakṣasya karoti (KauśS_7,5[54].1) atha nāpitaṃ samādiśati_akṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kuru_iti (KauśS_7,5[54].2) _iti trir nimṛjya (KauśS_7,5[54].3) tvayi mahimānaṃ sādayāmīty antato yojayet (KauśS_7,5[54].4) atha_enam uptakeśaśmaśruṃ kṛtanakham (ed.: kṛttanakhaṃ; see Caland, Kl. Schr., p. 61) āplāvayati (KauśS_7,5[54].5) _ity etena sūktena gandhapravādābhir alaṃkṛtya (KauśS_7,5[54].6) _ity ānakti (KauśS_7,5[54].7) atha_enam ahatena vasanena paridhāpayati _iti dvābhyām (KauśS_7,5[54].8) _iti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya (KauśS_7,5[54].9) athāsya vāso nirmuṣṇāti _ity anayā (KauśS_7,5[54].10) atha_enam apareṇāhatena vasanenāchādayati_ iti pañcabhiḥ (KauśS_7,5[54].11) _ iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakena_upasicyābhimantrya prāśayati (KauśS_7,5[54].12) _ity upadadhīta (KauśS_7,5[54].13) _iti kumāraṃ mātāpitarau triḥ saṃprayachete (KauśS_7,5[54].14) ghṛtapiṇḍāan āśayataḥ (KauśS_7,5[54].15) cūḍākaraṇam ca godānena vyākhyātam (KauśS_7,5[54].16) paridhāpanāśmamaṇḍalavarjam (KauśS_7,5[54].17) <śive te stāṃ [8.2.14]>_iti paridānāntāni (KauśS_7,5[54].18) _iti catasraḥ sarvāṇi_apiyanti (KauśS_7,5[54].19) amamrim ojomānīṃ ca dūrvāṃ ca keśān_ca śakṛtpiṇḍaṃ ca_ekadhābdisamāhṛtya (KauśS_7,5[54].20) śāntavṛkṣasya_upari_ādadhāti (KauśS_7,5[54].21) adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā (KauśS_7,5[54].22) brāhmaṇān bhaktena_upepsanti (KauśS_7,6[55].1) upanayanam (KauśS_7,6[55].2) <āyam agan [6.68.1]>_iti mantroktam (KauśS_7,6[55].3) _ity uktam (KauśS_7,6[55].4) _iti śakṛd apiñjūli (KauśS_7,6[55].5) laukikaṃ ca samānām ā paridhānāt (KauśS_7,6[55].6) upetapūrvasya niyataṃ savān dāsyato_agnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām (ed.: ādhāsyamānaḥ pary-; see Caland, Kl. Schr., p. 61) (KauśS_7,6[55].7) soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya (KauśS_7,6[55].8) āha brūhi (KauśS_7,6[55].9) brahmacaryam āgam upa mā nayasva_iti (KauśS_7,6[55].10) ko nāmāsi kiṃgotra ity asau_iti yathā nāmagotre bhavatas tathā prabrūhi (KauśS_7,6[55].11) ārṣeyaṃ mā kṛtvā bandhum antam upanaya (KauśS_7,6[55].12) ārṣeyaṃ tvā kṛtvā bandhum antam upanayāmīti (KauśS_7,6[55].13) oṃ bhūr bhuvaḥ svar janad om ity añjalau_udakam āsiñcati (KauśS_7,6[55].14) uttaro 'asāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti (KauśS_7,6[55].15) eṣa ma ādityaputras tan me gopāyasva_ity ādityena samīkṣate (KauśS_7,6[55].16) ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe_abhisaṃstabhya japati (KauśS_7,6[55].17) __<ā yatu mitra [3.8.1]>_ _<ā rabhasva [8.2.1]>_ ity abhimantrayate (KauśS_7,6[55].18) athāpi paritvaramāṇa <ā yātu mitra [3.8.1]>_ity api khalu_etavatā_eva_upanīto bhavati (KauśS_7,6[55].19) prachādya trīn prāṇāyāmān kṛtvāvachādya vatsatarīm udapātre samavekṣayet (KauśS_7,6[55].20) __iti dvābhyām utsṛjanti gām (KauśS_7,7[56].1) <śraddhāyā duhitā [6.133.4]>_iti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti (KauśS_7,7[56].2) mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayachāmīti pālāśaṃ daṇḍaṃ prayachati (KauśS_7,7[56].3) mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi | suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti (KauśS_7,7[56].4) <śyeno 'si [6.48.1]>_iti ca (KauśS_7,7[56].5) atha_enaṃ vratādānīyāḥ samidha ādhāpayati (KauśS_7,7[56].6) (KauśS_7,7[56].7) (KauśS_7,7[56].8) atha_enaṃ baddhamekhalam āhitasamitkaṃ sāvitrīṃ vācayati (KauśS_7,7[56].9) pacchaḥ prathamam (KauśS_7,7[56].10) tato_ardharcaśaḥ (KauśS_7,7[56].11) tataḥ saṃhitām (KauśS_7,7[56].12) atha_enaṃ saṃśāsti_ (KauśS_7,7[56].13) atha_enaṃ bhūtebhyaḥ paridadāti_ (KauśS_7,7[56].14) _iti _ity anugṛhṇīyāt (KauśS_7,7[56].15) nānupraṇudet (KauśS_7,7[56].16) _ity abhyātmam āvartayati (KauśS_7,7[56].17) svāhā_ity ācāryaḥ samidham ādadhāti (KauśS_7,8[57].1) <śraddhāyā [ed. misprint: śrādhayā; see Caland, Kl. Schr., p. 51, Bloomfield GGA 1902 514] duhitā [6.133.4]>_iti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti (KauśS_7,8[57].2) maurvīṃ kṣatriyāya dhanurjyāṃ vā (KauśS_7,8[57].3) kṣaumikīṃ vaiśyāya (KauśS_7,8[57].4) mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayachāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayachati (KauśS_7,8[57].5) āśvatthaṃ kṣatriyāya (KauśS_7,8[57].6) nyagrodhāvarohaṃ vaiśyāya (KauśS_7,8[57].7) yadi_asya daṇḍo bhajyeta _ity etayālabhyābhimantrayate (KauśS_7,8[57].8) sarvatra śīrṇe bhinne naṣṭe_anyaṃ kṛtvā _ity ādadhīta (KauśS_7,8[57].9) atha vāsāṃsi (KauśS_7,8[57].10) aiṇeyahāriṇāni brāhmaṇasya (KauśS_7,8[57].11) rauravapārṣatāni kṣatriyasya (KauśS_7,8[57].12) ājāvikāni vaiśyasya (KauśS_7,8[57].13) sarveṣāṃ kṣaumaśāṇakambalavastram (KauśS_7,8[57].14) kāṣāyāṇi (KauśS_7,8[57].15) vastraṃ cāpi_akāṣāyam (KauśS_7,8[57].16) bhavati bhikṣāṃ dehīti brāhmaṇaś caret (KauśS_7,8[57].17) bhikṣāṃ bhavatī dadātv iti kṣatriyaḥ (KauśS_7,8[57].18) dehi bhikṣāṃ bhavatīt vaiśyaḥ (KauśS_7,8[57].19) sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ (KauśS_7,8[57].20) sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam (KauśS_7,8[57].21) _iti pañcapraśnena juhoti (KauśS_7,8[57].22) _iti triḥ paryukṣati (KauśS_7,8[57].23) _ iti dvābhyāṃ parisamūhayati (KauśS_7,8[57].24) _iti pāṇī praksālayate (KauśS_7,8[57].25) _iti triḥ paryukṣati (KauśS_7,8[57].26) _ity ādadhāti catasraḥ (KauśS_7,8[57].27) _ity ūṣmabhakṣaṃ bhakṣayati_ā nidhanāt (KauśS_7,8[57].28) _ity upatiṣṭhate (KauśS_7,8[57].29) iti tisṛbhir bhaikṣasya juhoti (KauśS_7,8[57].30) aharahaḥ samidha āhṛtya_evaṃ sāyaṃprātar abhyādadhyāt (KauśS_7,8[57].31) medhājanana āyuṣyair juhuyāt (KauśS_7,8[57].32) yathākāmaṃ dvādaśarātram arasāśī bhavati (KauśS_7,9[58].1) _iti karṇaṃ krośantam anumantrayate (KauśS_7,9[58].2) akṣi vā sphurat (KauśS_7,9[58].3) _ <āvatas ta [5.30.1]> __<ā rabhasva [8.2.1]> _ity abhimantrayate (KauśS_7,9[58].4) brāhmaṇoktam ṛṣihastaś ca (KauśS_7,9[58].5) iti pāṇī prakṣālya (KauśS_7,9[58].6) iti saṃdhāvya (KauśS_7,9[58].7) <śuddhā na āpas [12.1.30]>_iti niṣṭhīvya jīvābhir ācamya (KauśS_7,9[58].8) _ity āñjanamaṇiṃ badhnāti (KauśS_7,9[58].9) _iti kṛśanam (KauśS_7,9[58].10) iti mantroktam (KauśS_7,9[58].11) <ā tvā cṛtatv [5.28.12]> <ṛtubhiṣ ṭvā [5.28.13]> [cf. PS 2.59.10-12] _ <āvatas ta [5.30.1]> __<ā rabhasva [8.2.1]> _ity abhimantrayate (KauśS_7,9[58].12) iti sarvasurabhicūrṇair araṇye_apratīhāraṃ pralimpati (KauśS_7,9[58].13) atha nāmakaraṇam (KauśS_7,9[58].14) <ā rabhasvemām [8.2.1]> ity avichinnām udakadhārām ālambhayati (KauśS_7,9[58].15) pūtudāruṃ badhnāti (KauśS_7,9[58].16) pāyayati (KauśS_7,9[58].17) _ity ahatena_uttarasicā prachādayati (KauśS_7,9[58].18) <śive te stāṃ [8.2.14]>_iti kumāraṃ prathamaṃ nirṇayati (KauśS_7,9[58].19) <śivau te stāṃ [8.2.18]>_iti vrīhiyavau prāśayati (KauśS_7,9[58].20) _ity ahorātrābhyāṃ paridadāti (KauśS_7,9[58].21) <śarade tvā [8.2.22]>_ity ṛtubhyaḥ (KauśS_7,9[58].22) ity udyantam upatiṣṭhate (KauśS_7,9[58].23) madhyaṃdine_astaṃ yantaṃ sakṛt paryāyābhyām (KauśS_7,9[58].24) aṃholiṅgānām āpo bhojanahavīṃṣi_uktāni (KauśS_7,9[58].25) uttamāsu iti sarvāsāṃ dvitīyā (KauśS_7,10[59].1) iti viśvān āyuṣkāmo yajate (KauśS_7,10[59].2) upatiṣṭhate (KauśS_7,10[59].3) iti dyāvāpṛthivyai puṣṭikāmaḥ (KauśS_7,10[59].4) saṃpatkāmaḥ (KauśS_7,10[59].5) _itīndraṃ balakāmaḥ (KauśS_7,10[59].6) _iti paṇyakāmaḥ (KauśS_7,10[59].7) _iti grāmakāmaḥ (KauśS_7,10[59].8) grāmasāṃpadānām apyayaḥ (KauśS_7,10[59].9) _iti yaśaskāmaḥ (KauśS_7,10[59].10) _iti vyacaskāmaḥ (KauśS_7,10[59].11) <āgachata [6.82.1]> iti jāyākāmaḥ (KauśS_7,10[59].12) _iti vṛṣakāmaḥ (KauśS_7,10[59].13) <ā tvāhārṣam [6.87.1]> iti dhrauvyakāmaḥ (KauśS_7,10[59].14) <ā mandrair [7.117.1]> iti svastyayanakāmaḥ (KauśS_7,10[59].15) __ity agniṃ saṃpatkāmaḥ (KauśS_7,10[59].16) iti mantroktam (KauśS_7,10[59].17) _itīndrāgnī (KauśS_7,10[59].18) __ _ ity abhyuditaṃ brahmacāriṇaṃ bodhayati (KauśS_7,10[59].19) _ _ _ __ _iti prajāpatim (KauśS_7,10[59].20) _iti mantroktān sarvakāmaḥ (KauśS_7,10[59].21) _itīndrāgnī lokakāmaḥ (KauśS_7,10[59].22) annaṃ dadāti prathamam (KauśS_7,10[59].23) paśūpākaraṇam uttamam (KauśS_7,10[59].24) savapurastāddhomā yujyante (KauśS_7,10[59].25) _ity atharvāṇaṃ samāvṛtyāśnāti (KauśS_7,10[59].26) <śyeno 'si [6.48.1]>_iti pratidiśaṃ saptarṣīn abhayakāmaḥ (KauśS_7,10[59].27) uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ (KauśS_7,10[59].28) iti dyāvāpṛthivyai viriṣyati (KauśS_7,10[59].29) _iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ (KauśS 7 Colophon) iti atharvavede kauśikasūtre saptamo 'dhyāyaḥ samāptaḥ (KauśS_8,1[60].1) agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brahmaudanikam agniṃ dīpayati (KauśS_8,1[60].2) ahorātrau vā (KauśS_8,1[60].3) yāthākāmī vā (KauśS_8,1[60].4) saṃvatsaraṃ tu praśastam (KauśS_8,1[60].5) savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ (KauśS_8,1[60].6) aupāsanau ca_ubhau hi vijñāyete (KauśS_8,1[60].7) tasmin devaheḍanenājyaṃ juhuyāt (KauśS_8,1[60].8) samidho_abhyādadhyāt (KauśS_8,1[60].9) śakalān vā (KauśS_8,1[60].10) tasmin yathākāmaṃ savān dadāti_ekaṃ dvau sarvān vā (KauśS_8,1[60].11) api vā_ekaikam ātmāśiṣo dātāraṃ vācayati (KauśS_8,1[60].12) parāśiṣo_anumantraṇam anirdiṣṭāśiṣaś ca (KauśS_8,1[60].13) dātārau karmāṇi kurutaḥ (KauśS_8,1[60].14) tau yathāliṅgam anumantrayate (KauśS_8,1[60].15) ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm (KauśS_8,1[60].16) udahṛtsaṃpraiṣavarjam (KauśS_8,1[60].17) atha devayajanam (KauśS_8,1[60].18) tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām (KauśS_8,1[60].19) _iti manthantau_anumantrayate (KauśS_8,1[60].20) patnī mantraṃ saṃnamayati (KauśS_8,1[60].21) yajamānaś ca [em. Caland, Kl. Schr. p. 89, Bloomfield GGA 1902 514] (KauśS_8,1[60].22) _iti dhūmam (KauśS_8,1[60].23) iti jātam (KauśS_8,1[60].24) _iti samidhyamānam (KauśS_8,1[60].25) _ity udahṛtaṃ saṃpreṣyati_anuguptām alaṃkṛtām (KauśS_8,1[60].26) ity āyatīm anumantrayate (KauśS_8,1[60].27) _iti patnīṃ saṃpreṣyati (KauśS_8,1[60].28) _iti pratigṛhṇāti (KauśS_8,1[60].29) <ūrjo bhāgo [11.1.15]>_iti nidadhāti (KauśS_8,1[60].30) _iti carmāstṛṇāti prāggrīvam uttaraloma (KauśS_8,1[60].31) _iti carmārohayati (KauśS_8,1[60].32) patnī hvayamānam (KauśS_8,1[60].33) tṛtīyasyām apatyam anvāhvayati (KauśS_8,1[60].34) <ṛṣipraśiṣṭā [11.1.15b]>_ity udapātraṃ carmaṇi nidadhāti (KauśS_8,1[60].35) tad <āpas putrāso [12.3.4]>_iti sāpatyau_anunipadyete (KauśS_8,2[61].1) _iti mantroktam (KauśS_8,2[61].2) catasṛbhir udapātram anupariyanti (KauśS_8,2[61].3) pratidiśaṃ _ity upatiṣṭhante (KauśS_8,2[61].4) ity avarohya bhūmiṃ tena_udakārthān kurvanti (KauśS_8,2[61].5) pavitraiḥ saṃprokṣante (KauśS_8,2[61].6) darbhāgrābhyāṃ carmahaviḥ saṃprokṣati (KauśS_8,2[61].7) ādiṣṭānāṃ sānajānatyai prayachati (KauśS_8,2[61].8) tān__iti vrīhir āśiṣu nidadhāti (KauśS_8,2[61].9) teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti (KauśS_8,2[61].10) yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati (KauśS_8,2[61].11) yo devānāṃ tam iti dakṣiṇaṃ jānu_ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati (KauśS_8,2[61].12) kumbhyā vā catuḥ (KauśS_8,2[61].13) tān iti sāpatyau_abhimṛśataḥ (KauśS_8,2[61].14) iti mantroktam (KauśS_8,2[61].15) iti trīn varān vṛṇīṣva_iti (KauśS_8,2[61].16) anena karmaṇā dhruvān iti prathamaṃ vṛṇīte (KauśS_8,2[61].17) yau_aparau tau_eva patnī (KauśS_8,2[61].18) __ity ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇi_ādhāya (KauśS_8,2[61].19) _ity ubhayaṃ gṛhṇāti (KauśS_8,2[61].20) _iti vrīhīn ulūkhala āvapati (KauśS_8,2[61].21) _iti musalam ucchrayati (KauśS_8,2[61].22) ity avahanti (KauśS_8,2[61].23) iti śūrpaṃ gṛhṇāti (KauśS_8,2[61].24) <ūrdhvaṃ prajām [11.1.9d]>_ ity udūhantīm (KauśS_8,2[61].25) iti niṣpunatīm (KauśS_8,2[61].26) _ity avakṣiṇatīm (KauśS_8,2[61].27) _ity avakṣīṇān abhimṛśataḥ (KauśS_8,2[61].28) ity udvapati (KauśS_8,2[61].29) _ity apavevekti (KauśS_8,2[61].30) iti kumbhīm ālimpati (KauśS_8,2[61].31) _ity adhiśrayati (KauśS_8,2[61].32) _iti paryādadhāti (KauśS_8,2[61].33) <ṛṣipraśiṣṭā [11.1.15b]>_ity udakam apakarṣati (KauśS_8,2[61].34) <śuddhāḥ pūtāḥ [11.1.17]> _iti pavitre antardhāya (KauśS_8,2[61].35) udakam āsiñcati (KauśS_8,2[61].36) _ity āpas tāsu niktvā taṇḍulān āvapati (KauśS_8,2[61].37) _ śrapayati (KauśS_8,2[61].38) _iti darbhāhārāya dātraṃ prayachati (KauśS_8,2[61].39) _ity upari parvaṇāṃ lunāti (KauśS_8,2[61].40) iti barhi stṛṇāti (KauśS_8,2[61].41) _ity udvāsayati (KauśS_8,2[61].42) _iti kumbhīṃ pradakṣiṇam āvartayati (KauśS_8,2[61].43) iti barhiṣi pātrīṃ nidadhāti (KauśS_8,2[61].44) _ity upadadhāti (KauśS_8,2[61].45) _ity ājyena_upastṛṇāti (KauśS_8,2[61].46) ity upastīrṇām anumantrayate (KauśS_8,3[62].1) iti mantroktam (KauśS_8,3[62].2) tata udakam ādāya pātryām ānayati (KauśS_8,3[62].3) darvyā kumbhyāṃ (KauśS_8,3[62].4) darvikṛte tatra_eva pratyānayati (KauśS_8,3[62].5) darvyā_uttamam apādāya tatsuhṛd dakṣiṇato_agner udaṅmukha āsīno dhārayati (KauśS_8,3[62].6) atha_uddharati (KauśS_8,3[62].7) uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti (KauśS_8,3[62].8) anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana eva_odanaḥ (KauśS_8,3[62].9) <ṣaṣṭhyāṃ śaratsu [12.3.34]>_iti paścād agner upasādayati (KauśS_8,3[62].10) iti trīṇi kāṇḍāni karoti (KauśS_8,3[62].11) _iti mantroktam (KauśS_8,3[62].12) sā patyau_anvārabhate (KauśS_8,3[62].13) anvārabdheṣu_ata ūrdhvaṃ karoti (KauśS_8,3[62].14) _iti paryagni karoti (KauśS_8,3[62].15) ity upari_āpānaṃ karoti (KauśS_8,3[62].16) iti brūyād anadhvaryum (KauśS_8,3[62].17) _<ā siñca sarpir [12.3.45c]> iti sarpiṣā viṣyandayati (KauśS_8,3[62].18) <ādityebhyo aṅgirobhyo [12.3.44]>_iti rasair upasiñcati (KauśS_8,3[62].19) _ity uttarato_agner dhenvādīni_anumantrayate (KauśS_8,3[62].20) tām _iti yathoktaṃ dohayitvā_upasiñcati (KauśS_8,3[62].21) iti (KauśS_8,3[62].22) __iti hiraṇyam adhidadhāti (KauśS_8,3[62].23) _ity amā_ūtaṃ vāso_agrataḥ sahiraṇyaṃ nidadhāti (KauśS_8,4[63].1) _iti samānavasanau bhavataḥ (KauśS_8,4[63].2) dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyāndhamāya dadyād ity eke (KauśS_8,4[63].3) <śṛtaṃ tvā havyam [11.1.25]> iti vatura ārṣeyān bhṛgvaṅgirovid upasādayati (KauśS_8,4[63].4) <śuddhāḥ pūtā [11.1.27]> iti mantroktam (KauśS_8,4[63].5) __ity apakarṣati (KauśS_8,4[63].6) iti tuṣān āvapati (KauśS_8,4[63].7) iti savyena pādena phalīkaraṇān apohati (KauśS_8,4[63].8) _ity anyān āvapati (KauśS_8,4[63].9) __ity ājyaṃ juhuyāt (KauśS_8,4[63].10) eṣa savānāṃ saṃskāraḥ (KauśS_8,4[63].11) arthaluptāni nivartante (KauśS_8,4[63].12) yathāsavaṃ mantraṃ saṃnamayati (KauśS_8,4[63].13) liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta (KauśS_8,4[63].14) liṅgena vā (KauśS_8,4[63].15) karmotpattyānupūrvaṃ praśastam (KauśS_8,4[63].16) atathā_utpatter yathāliṅgam (KauśS_8,4[63].17) samuccayas tulyārthānāṃ vikalpo vā (KauśS_8,4[63].18) atha_etayor vibhāgaḥ (KauśS_8,4[63].19) sūktena pūrvaṃ saṃpātavantaṃ karoti (KauśS_8,4[63].20) <śrāmyataḥ [11.1.30]>_itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ (KauśS_8,4[63].21) anuvākena_uttaraṃ saṃpātavantaṃ karoti (KauśS_8,4[63].22) _itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ (KauśS_8,4[63].23) yathāsavam anyān pṛthag vā_iti prakṛtiḥ (KauśS_8,4[63].24) sarve yathotpattyācāryāṇāṃ pañcaudanavarjam (KauśS_8,4[63].25) prayuktānāṃ punar aprayogam (KauśS_8,4[63].26) eke sahiraṇyāṃ dhenuṃ dakṣiṇāṃ (KauśS_8,4[63].27) godakṣiṇāṃ vā kaurupathiḥ (KauśS_8,4[63].28) saṃpātavato_abhimantryābhinigadya dadyād dātā vācyamānaḥ (KauśS_8,4[63].29) ___iti saṃsthitahomāḥ (KauśS_8,4[63].30) āvapate (KauśS_8,4[63].31) anumantraṇaṃ ca (KauśS_8,5[64].1) <āśānām [1.31.1]> iti catuḥśarāvam (KauśS_8,5[64].2) _ity avekṣati (KauśS_8,5[64].3) padasnātasya pṛthakpādeṣu_apūpān nidadhāti (KauśS_8,5[64].4) nābhyāṃ pañcamam (KauśS_8,5[64].5) unnahyan vasanena sahiraṇyaṃ saṃpātavantam (KauśS_8,5[64].6) <ā nayaitam [9.5.1]> ity aparājitād ajamānīyamānam anumantrayate (KauśS_8,5[64].7) _iti agniṃ pariṇīyamānam (KauśS_8,5[64].8) _iti saṃjñapyamānam (KauśS_8,5[64].9) _iti padaḥ prakṣālayantam (KauśS_8,5[64].10) _iti yathāparu viśantam (KauśS_8,5[64].11) <ṛcā kumbhīm [9.5.5]> ity adhiśrayantam (KauśS_8,5[64].12) <ā siñca [9.5.5b]>_ity āsiñcantam (KauśS_8,5[64].13) _ity avadadhatam (KauśS_8,5[64].14) _iti paryādadhatam (KauśS_8,5[64].15) <śṛto gachatu [9.5.5d]>_ity udvāsayantam (KauśS_8,5[64].16) _iti paścād agner darbheṣūddharantam (KauśS_8,5[64].17) uddhṛtam _ity ājyenānakti (KauśS_8,5[64].18) _iti mantroktam (KauśS_8,5[64].19) odanān pṛthakpādeṣu nidadhāti (KauśS_8,5[64].20) madhye pañcamam (KauśS_8,5[64].21) dakṣiṇaṃ paścārdhaṃ yūpena_upasicya (KauśS_8,5[64].22) <śṛtam ajaṃ [4.14.9]>_ity anubaddhaśiraḥpādaṃ tu_etasya carma (KauśS_8,5[64].23) _iti sūktena saṃpātavantaṃ yathoktam (KauśS_8,5[64].24) uttaro_amotaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti (KauśS_8,5[64].25) _iti mantroktam (KauśS_8,5[64].26) dhenvādīni_uttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca (KauśS_8,5[64].27) <ā nayaitam [9.5.1]> iti sūktena saṃpātavantam (KauśS_8,5[64].28) āñjanāntaṃ śataudanāyāḥ pañcaudena vyākhyātam (KauśS_8,6[65].1) ity atra mukham apinahyamānam anumantrayate (KauśS_8,6[65].2) __iti nipatantam (KauśS_8,6[65].3) _iti mantroktam āstṛṇāti (KauśS_8,6[65].4) viṃśatyodanāsu śrayaṇīṣu śatam avadānāni vadhrīsaṃnaddhāni pṛthagodaneṣūpary ādadhati (KauśS_8,6[65].5) madhyamāyāḥ prathame randhriṇyāmikṣāṃ daśame_abhitaḥ saptasaptāpūpān pariśrayati (KauśS_8,6[65].6) pañcadaśe puroḍāśau (KauśS_8,6[65].7) agre hiraṇyam (KauśS_8,6[65].8) _ity agrata udakumbhān (KauśS_8,6[65].9) _iti sūktena saṃpātavatīm (KauśS_8,6[65].10) pradakṣiṇam agnim anupariṇīya_upaveśanaprakṣālanācamanam uktam (KauśS_8,6[65].11) pāṇau_udakam ānīya (KauśS_8,6[65].12) athāmuṣya_odanasyāvadānānāṃ ca madhyāt pūrvārdhāt_ca dvir avadāya_upariṣṭād udakenābhighārya juhoti <ārṣeyeṣu ni dadha odana tvā [11.1.33a]>_iti (KauśS_8,6[65].13) atha prāśnāti (KauśS_8,6[65].14) iti prāśitam anumantrayate (KauśS_8,6[65].15) iti dātāraṃ vācayati (KauśS_8,6[65].16) vīkṣaṇāntam śataudanāyāḥ prātarjapena vyākhyātam (KauśS_8,7[66].1) _iti mantroktāni_abhimantrayate (KauśS_8,7[66].2) _iti pratimantrayate (KauśS_8,7[66].3) pratimantrite vyavadāyāśnanti (KauśS_8,7[66].4) śataudanāyāṃ dvādaśaṃ śataṃ dakṣiṇāḥ (KauśS_8,7[66].5) adhikaṃ dadataḥ kāmapraṃ saṃpadyate (KauśS_8,7[66].6) _ity odane hradān pratidiśaṃ karoti (KauśS_8,7[66].7) upari_āpānam (KauśS_8,7[66].8) tadabhitaś catasro diśyāḥ kulyāḥ (KauśS_8,7[66].9) tā rasaiḥ pūrayati (KauśS_8,7[66].10) pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya (KauśS_8,7[66].11) _ity atimṛtyum (KauśS_8,7[66].12) ity anaḍvāham (KauśS_8,7[66].13) iti karkīṃ sānūbandhyāṃ dadāti (KauśS_8,7[66].14) <āyaṃ gauḥ pṛśnir [6.31.1]> iti pṛśnim gām (KauśS_8,7[66].15) iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam (KauśS_8,7[66].16) _iti pavitraṃ kṛśaram (KauśS_8,7[66].17) _ity urvarām (KauśS_8,7[66].18) _ity ṛṣabham (KauśS_8,7[66].19) _ity anaḍvāham (KauśS_8,7[66].20) _iti vaśām udapātreṇa saṃpātavatā saṃprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ (KauśS_8,7[66].21) _ity enāṃ pratigṛhṇāti (KauśS_8,7[66].22) _iti yat_śālayā saha dāsyan bhavati tad antar bhavati_apihitam (KauśS_8,7[66].23) mantroktaṃ tu praśastam (KauśS_8,7[66].24) _iti dvāram avasārayati (KauśS_8,7[66].25) _ity udapātram agnim ādāya prapadyante (KauśS_8,7[66].26) tad antar eva sūktena saṃpātavat karoti (KauśS_8,7[66].27) udapātreṇa saṃpātavatā śālāṃ saṃprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ (KauśS_8,7[66].28) _ity enāṃ pratigṛhṇāti (KauśS_8,7[66].29) _iti mantroktāni pracṛtati (KauśS_8,7[66].30) _ity abhimantrya dhārayati (KauśS_8,7[66].31) _iti yathoktam (KauśS_8,7[66].32) _ity adbhiḥ pūrṇe garte pravidhya saṃvapati (KauśS_8,7[66].33) śataudanāṃ ca (KauśS_8,8[67].1) saṃbhṛteṣu sāvikeṣu saṃbhāreṣu brāhmaṇam ṛtvijaṃ vṛṇīta (KauśS_8,8[67].2) ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam (KauśS_8,8[67].3) eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasaṃpannāḥ (KauśS_8,8[67].4) udagayana ity eke (KauśS_8,8[67].5) athāta odanasavānām upācārakalpaṃ vyākhyāsyāmaḥ (KauśS_8,8[67].6) savān dattvāgnīn ādadhīta (KauśS_8,8[67].7) sārvavaidika ity eke (KauśS_8,8[67].8) sarve vedā dvikalpāḥ (KauśS_8,8[67].9) māsaparārdhyā dīkṣā dvādaśarātro vā (KauśS_8,8[67].10) trirātra ity eke (KauśS_8,8[67].11) haviṣyabhakṣā syur brahmacāriṇaḥ (KauśS_8,8[67].12) adhaḥ śayīran (KauśS_8,8[67].13) kartṛdātārau_ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ (KauśS_8,8[67].14) ahani samāptam ity eke (KauśS_8,8[67].15) yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta (KauśS_8,8[67].16) keśavarjaṃ patnī (KauśS_8,8[67].17) snātāvahatavasanau surabhiṇau vratavantau karmaṇyau_upavasataḥ (KauśS_8,8[67].18) śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca saṃprokṣya brahmaudanikam agniṃ mathitvā (KauśS_8,8[67].19) <'pamityam apratīttaṃ [6.117.1]>_ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt (KauśS_8,8[67].20) pūrvāhṇe bāhyataḥ śāntavṛkṣasya_idhmaṃ prāñcam upasamādhāya (KauśS_8,8[67].21) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya (KauśS_8,8[67].22) nityān purastāddhomān hutvājyabhāgau ca (KauśS_8,8[67].23) paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya (KauśS_8,8[67].24) pavitre kurute (KauśS_8,8[67].25) darbhau_aprachinnaprāntau prakṣālyānulomam anumārṣṭi (KauśS_8,8[67].26) dakṣiṇaṃ jānu_ācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham (KauśS_8,8[67].27) śarāveṇa catuḥśarāvaṃ _<ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi [cf. PS 16.70.2]> (KauśS_8,9[68].1) iti dātāraṃ vācayati (KauśS_8,9[68].2) iti dātāraṃ vācayati (KauśS_8,9[68].3) niruptaṃ sūktenābhimṛśati (KauśS_8,9[68].4) svargabrahmaudanau tantram (KauśS_8,9[68].5) saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam (KauśS_8,9[68].6) yāvantas taṇḍulāḥ syur nāvasiñcet_na pratiṣiñcet (KauśS_8,9[68].7) yadi_avasiñcet__iti brahmā yajamānaṃ vācayati (KauśS_8,9[68].8) atha pratiṣiñcet (KauśS_8,9[68].9) <ā pyāyasva [PS 20.55.4, .RV 1.19.16 etc.]> _iti dvābhyāṃ pratiṣiñcet (KauśS_8,9[68].10) <ā pyāyasva sam etu te visvataḥ soma vṛṣṇyam | bhavā vājasya saṃgathe || saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva || [PS 20.55.4+6, .RV 1.91.16+18]>_iti (KauśS_8,9[68].11) tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tena_evāsya tad vṛthānnaṃ saṃpadyate (KauśS_8,9[68].12) ahataṃ vāso dakṣiṇata upaśete (KauśS_8,9[68].13) tat sahiraṇyam (KauśS_8,9[68].14) tatra dve udapātre nihite bhavataḥ (KauśS_8,9[68].15) dakṣiṇam anyad antaram anyat (KauśS_8,9[68].16) antaraṃ yato_adhicariṣyan bhavati (KauśS_8,9[68].17) bāhyaṃ jāṅmāyanam (KauśS_8,9[68].18) tata udakam ādāya pātryām ānayati (KauśS_8,9[68].19) darvyā kumbhyām (KauśS_8,9[68].20) darvikṛte tatra_eva pratyānayati (KauśS_8,9[68].21) darvyā_uttamam apādāya tatsuhṛd dakṣiṇato_agner udaṅmukha āsīno dhārayati (KauśS_8,9[68].22) atha_uddharati (KauśS_8,9[68].23) uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātā_upavahati (KauśS_8,9[68].24) tasminn anvārabdhaṃ dātāraṃ vācayati (KauśS_8,9[68].25) tantraṃ sūktaṃ pacchaḥ snātena (KauśS_8,9[68].26) (KauśS_8,9[68].27) __ ___iti tisraḥ _iti sārdham etayā (KauśS_8,9[68].28) ata ūrdhvaṃ vācite hute saṃsthite_amūṃ te dadāmīti nāmagrāham upaspṛśet (KauśS_8,9[68].29) sadakṣiṇaṃ ity uktam (KauśS_8,9[68].30) _iti purastāddhomāḥ (KauśS_8,9[68].31) _ity ājyabhāgau (KauśS_8,9[68].32) pāṇau_udakam ānīya_ity uktam (KauśS_8,9[68].33) pratimantraṇāntam (KauśS_8,9[68].34) pratimantrite vyavadāyāśnanti (KauśS_8,9[68].35) _iti vratavisarjanam ājyaṃ juhuyāt (KauśS_8,9[68].36) samidho_abhyādhyāt (KauśS_8,9[68].37) tatra ślokau | yajuṣā mathite agnau yajuṣopasamāhite | savān dattvā savāgnes tu katham utsarjanaṃ bhavet || vācayitvā savān sarvān pratigṛhya yathāvidhi | hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt (KauśS_8,9[68].38) prāñco_aparājitāṃ vā diśam avabhṛthāya vrajanti (KauśS_8,9[68].39) apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti (KauśS_8,9[68].40) brāhmaṇān bhaktena_upepsanti (KauśS_8,9[68].41) yathoktā dakṣiṇā yathoktā dakṣiṇā (KauśS 8 Colophon) iti atharvavede kauśikasūtre 'ṣṭamo 'dhyāyaḥ samāptaḥ (KauśS_9,1[69].1) pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan (KauśS_9,1[69].2) amāvāsyāyaṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati (KauśS_9,1[69].3) niśi śāmūlaparihito jyeṣṭho_anvālabhate (KauśS_9,1[69].4) patnī_ahatavasanā jyeṣṭham (KauśS_9,1[69].5) patnīm anvañca itare (KauśS_9,1[69].6) atha_enān abhivyāhārayati_ iti triḥ (KauśS_9,1[69].7) _ity anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate (KauśS_9,1[69].8) iti bhraṣṭād dīpaṃ dhārayati (KauśS_9,1[69].9) bhūmeś ca_upadagdhaṃ samutkhāya (KauśS_9,1[69].10) ākṛtiloṣṭavalmīkenāstīrya (KauśS_9,1[69].11) śakṛtpiṇḍenābhilipya (KauśS_9,1[69].12) sikatābhiḥ prakīryābhyukṣya (KauśS_9,1[69].13) lakṣaṇaṃ kṛtvā (KauśS_9,1[69].14) punar abhyukṣya (KauśS_9,1[69].15) paścāl lakṣaṇasyābhimanthanaṃ nidhāya (KauśS_9,1[69].16) go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti (KauśS_9,1[69].17) _ity abhipāṇyāraṇyau (KauśS_9,1[69].18) tayor upari_adharāraṇim (KauśS_9,1[69].19) dakṣiṇato mūlān (KauśS_9,1[69].20) paścāt prajananām _ity <āyur asi [TS 1.3.7.1 etc.]>_iti (KauśS_9,1[69].21) mūlata uttarāraṇim upasaṃdhāya (KauśS_9,1[69].22) _ity āhūya (KauśS_9,1[69].23) abhidakṣiṇaṃ jyeṣṭhas trir abhimanthati_ iti (KauśS_9,1[69].24) ata ūrdhvaṃ yathākāmaṃ (KauśS_9,2[70].1) _iti (KauśS_9,2[70].2) prathamayā manthati (KauśS_9,2[70].3) dvitīyayā jātam anumantrayate (KauśS_9,2[70].4) tṛtīyayā_uddīpayati (KauśS_9,2[70].5) caturthyā_upasamādadhāti (KauśS_9,2[70].6) _iti ca_ ity | iti (KauśS_9,2[70].7) lakṣaṇe pratiṣṭhāpya_upotthāya (KauśS_9,2[70].8) atha_upatiṣṭhate (KauśS_9,2[70].9) _iti (KauśS_9,2[70].10) _iti gārhapatyakravyādau samīkṣate (KauśS_9,2[70].11) śāntam ājyaṃ gārhapatyāya_upanidadhāti (KauśS_9,2[70].12) māṣamanthaṃ kravyādam (KauśS_9,2[70].13) _iti puro'nuvākyā (KauśS_9,2[70].14) _iti pūrṇāhutiṃ juhoti (KauśS_9,2[70].15) _iti saha kartrā hṛdayāni_abhimṛśante (KauśS_9,3[71].1) _iti vibhāgaṃ japati (KauśS_9,3[71].2) _iti dakṣiṇena gārhapatye samidham ādadhāti (KauśS_9,3[71].3) iti savyena naḍamayīṃ kravyādi (KauśS_9,3[71].4) _iti mantroktaṃ bāhyato nidhāya (KauśS_9,3[71].5) ___ity upasamādadhāti (KauśS_9,3[71].6) __ iti śuktyā māṣapiṣṭāni juhoti (KauśS_9,3[71].7) sīsaṃ darvyām avadhāya_udgrathya manthaṃ juhvan_śamayet (KauśS_9,3[71].8) _iti catasro_ _ _iti śamayati (KauśS_9,3[71].9) dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati (KauśS_9,3[71].10) śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya (KauśS_9,3[71].11) ity utthāpayati (KauśS_9,3[71].12) iti tisṛbhir hrīyamāṇam anumantrayate (KauśS_9,3[71].13) dīpādi_ābhinigadanāt pratiharaṇena vyākhyātam (KauśS_9,3[71].14) _iti nidadhāti (KauśS_9,3[71].15) uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni (KauśS_9,3[71].16) _ity abhyavanejayati (KauśS_9,3[71].17) kṛṣṇorṇayā pāṇipādān nimṛjya (KauśS_9,3[71].18) _iti mantroktam (KauśS_9,3[71].19) _iti kūdyā padāni lopayitvā [ed. yopayitvā -- corrigenda ed. p. 424] nadībhyaḥ (KauśS_9,3[71].20) _iti dvitīyayā nāvaḥ (KauśS_9,3[71].21) iti prāgdakṣiṇam kūdīṃ pravidhya (KauśS_9,3[71].22) sapta nadīrūpāṇi kārayitvā_udakena pūrayitvā (KauśS_9,3[71].23) <ā rohata savitur nāvam etāṃ [12.2.48c]> _iti sahiraṇyāṃ sayavāṃ nāvam ārohayati (KauśS_9,3[71].24) __ity udīcas tārayati (KauśS_9,4[72].1) uttarato garta udakprasravaṇe_aśmāna nidadhāty antaśchinnam (KauśS_9,4[72].2) _ity aśmānam atikrāmati (KauśS_9,4[72].3) ity anumantrayate (KauśS_9,4[72].4) iti śālāniveśanaṃ saṃprokṣya (KauśS_9,4[72].5) <ūrjaṃ bibhrad [7.60.1]> iti prapādayati (KauśS_9,4[72].6) _iti vatsatarīm ālambhayati (KauśS_9,4[72].7) ity vṛṣam (KauśS_9,4[72].8) iti talpam ālambhayati (KauśS_9,4[72].9) <ā rohatāyur [12.2.24]> ity ārohati (KauśS_9,4[72].10) <āsīnā [12.2.30c]> ity āsīnām anumantrayate (KauśS_9,4[72].11) piñjūlīr āñjanaṃ sarpiṣi paryasya_ iti strībhyaḥ prayachati (KauśS_9,4[72].12) iti puṃbhya eka_ekasmai tisrastisras tā adhyadhy udadhānaṃ paricṛtya prayachati (KauśS_9,4[72].13) _<ā rohata [12.2.24(48)]>__ _ _iti (KauśS_9,4[72].14) (KauśS_9,4[72].15) śarkarān svayamātṛṇān_śaṇarajjubhyāṃ vibadhya dhārayati (KauśS_9,4[72].16) samayā khena juhoti (KauśS_9,4[72].17) iti dvāre nidadhāti (KauśS_9,4[72].18) juhoti_etayā_ṛcā | <āyurdāvā dhanadhāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā []>_iti (KauśS_9,4[72].19) ṣaṭsaṃpātaṃ mātā putrān āśayate (KauśS_9,4[72].20) ucchiṣṭaṃ jāyām (KauśS_9,4[72].21) saṃvatsaram agniṃ na_udvāyāt_na haret_nāhareyuḥ (KauśS_9,4[72].22) dvāsaśarātra ity eke (KauśS_9,4[72].23) daśa dakṣiṇā (KauśS_9,4[72].24) paścād agner vāgyataḥ saṃviśati (KauśS_9,4[72].25) aparedyur ca_indrāgnī ca yajeta (KauśS_9,4[72].26) sthālīpākābhyām agniṃ cāgniṣomau ca paurṇamāsyām (KauśS_9,4[72].27) sāyaṃprātar vrīhīn āvaped yavān vā__iti sāyam [sūtra-division with Caland, Kl. Schr., p. 30] (KauśS_9,4[72].28) _iti prātaḥ [sūtra-division with Caland, Kl. Schr., p. 30] (KauśS_9,4[72].29) dvādaśarātre_agniṃ paśunā yajeta (KauśS_9,4[72].30) sthālīpākena vā_ubhayor viriṣyati (KauśS_9,4[72].31) saṃvatsaratamyāṃ śāntyudakaṃ kṛtvā (KauśS_9,4[72].32) _iti catura udapātre saṃpātān ānīya (KauśS_9,4[72].33) tān +ullupya [ed.: ullapya] (KauśS_9,4[72].34) purastād agneḥ pratyaṅ āsīno juhoti | _iti (KauśS_9,4[72].35) yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvā_uddīpya (KauśS_9,4[72].36) pūrṇahomaṃ hutvā (KauśS_9,4[72].37) saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā (KauśS_9,4[72].38) saṃsṛṣṭe caivaṃ juhuyāt (KauśS_9,4[72].39) agnau_anugate jāyamāne (KauśS_9,4[72].40) ānaḍuhena śakṛtpiṇḍenāgnyāyatāni parilipya (KauśS_9,4[72].41) homyam upasādya (KauśS_9,4[72].42) _ity ātmani_eva juhuyāt (KauśS_9,4[72].43) atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt (KauśS_9,4[72].44) sāyāmāśaprātrāśau yajñau_ṛtvijau (KauśS_9,5[73].1) (KauśS_9,5[73].2) (KauśS_9,5[73].3) (KauśS_9,5[73].4) (KauśS_9,5[73].5) _iti prācīnaṃ tad udakaṃ ninīyate (KauśS_9,5[73].6) _iti dakṣiṇataḥ (KauśS_9,5[73].7) iti paścāt (KauśS_9,5[73].8) _iti uttarataḥ (KauśS_9,5[73].9) (KauśS_9,5[73].10) (KauśS_9,5[73].11) (KauśS_9,5[73].12) (KauśS_9,5[73].13) (KauśS_9,5[73].14) yathāśakti yathābalaṃ [sūtra division emended!] (KauśS_9,5[73].15) (KauśS_9,5[73].16) (KauśS_9,5[73].17) (KauśS_9,5[73].18) (KauśS_9,5[73].19) (KauśS_9,6[74].1) tayor baliharaṇam (KauśS_9,6[74].2) _iti hutvā (KauśS_9,6[74].3) niṣkramya bahiḥ pracīnaṃ _iti bahuśo baliṃ haret (KauśS_9,6[74].4) dviḥ prokṣan pradakṣiṇam āvṛtyāntarupātītya dvāre (KauśS_9,6[74].5) dvāryayor (KauśS_9,6[74].6) udadhāne dhanvantaraye iti (KauśS_9,6[74].7) sthūṇāvaṃśayor _iti (KauśS_9,6[74].8) sraktiṣu iti (KauśS_9,6[74].9) samantam agner <āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyai>_iti (KauśS_9,6[74].10) prācīnaṃ agneḥ _iti (KauśS_9,6[74].11) bhūyo_abhyuddhṛtya brāhmaṇān bhojayet (KauśS_9,6[74].12) tad api śloko vadati | _iti (KauśS_9,6[74].13) āgrayaṇe śāntyudakaṃ kṛtvā yathartu taṇḍulān upasādya (KauśS_9,6[74].14) apsu sthālīpākaṃ śrapayitvā payasi vā (KauśS_9,6[74].15) _ity ekahavir vā syāt_nānāhavīṃṣi vā (KauśS_9,6[74].16) saumyaṃ tanvat_śyāmākaṃ śaradi (KauśS_9,6[74].17) atha yajamānaḥ prāśitraṃ gṛhṇīte (KauśS_9,6[74].18) _iti (KauśS_9,6[74].19) atha prāśnāti | _iti (KauśS_9,6[74].20) prāśitam anumantrayate | iti (KauśS_9,6[74].21) vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā (KauśS_9,6[74].22) śaktyā vā dakṣiṇāṃ dadyāt (KauśS_9,6[74].23) nātiśaktir vidhīyate nātiśaktir vidhīyata iti (KauśS 9 Colophon) iti atharvavede kauśikasūtre navamo 'dhyāyaḥ samāptaḥ (KauśS_10,1[75].1) atha vivāhaḥ (KauśS_10,1[75].2) ūrdhvaṃ kārttikyā ā vaiśākhyāḥ (KauśS_10,1[75].3) yāthākāmī vā (KauśS_10,1[75].4) citrāpakṣaṃ tu varjayet (KauśS_10,1[75].5) _iti vijñāyate maṅgalaṃ ca (KauśS_10,1[75].6) _ity upadadhīta (KauśS_10,1[75].7) pativedanaṃ ca (KauśS_10,1[75].8) _iti saṃbhalaṃ sānucaraṃ prahiṇoti (KauśS_10,1[75].9) _iti brahmāṇam (KauśS_10,1[75].10) tad vivṛhāt_śaṅkamāno niśi kumārīkulād valīkāni_ādīpya (KauśS_10,1[75].11) _iti pañcabhiḥ sakṛt pūlyāni_āvāpayati (KauśS_10,1[75].12) iti kumārīpālaṃ prahiṇoti (KauśS_10,1[75].13) udāhārasya pratihiteṣur agrato jaghanato brahmā (KauśS_10,1[75].14) _ity apsu logaṃ pravidhyati (KauśS_10,1[75].15) _ity apohya (KauśS_10,1[75].16) _ity anvīpam udacya (KauśS_10,1[75].17) <āsyai brāhmaṇāḥ [14.1.39a]>_iti prayachati (KauśS_10,1[75].18) āvrajatām agrato brahmā jaghanato_adhijyadhanvā (KauśS_10,1[75].19) bāhyataḥ plakṣodumbarasya_uttarato_agneḥ śākhāyām āsajati (KauśS_10,1[75].20) tena_udakārthān kurvanti (KauśS_10,1[75].21) tataś cānvāsecanam anyena (KauśS_10,1[75].22) antarupātītya__iti juhoti (KauśS_10,1[75].23) _iti veṣṭaṃ vicṛtati (KauśS_10,1[75].24) _ity etayā trir ādhāpayati (KauśS_10,1[75].25) saptabhir uṣṇāḥ saṃpātavatīḥ karoti (KauśS_10,1[75].26) iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati (KauśS_10,1[75].27) ity utkrāntām anyenāvasiñcati (KauśS_10,2[76].1) _iti vāsasāṅgāni pramṛjya kumārīpālāya prayachati (KauśS_10,2[76].2) tumbaradaṇḍena pratipādya nirvrajet (KauśS_10,2[76].3) tad vana āsajati (KauśS_10,2[76].4) _ity ahatenāchāyati (KauśS_10,2[76].5) _iti śatadatā_iṣīkeṇa kaṅkatena sakṛt pralikhya (KauśS_10,2[76].6) kṛtayāmam ity avasṛjati (KauśS_10,2[76].7) <āśāsānā [14.1.42]> ity ubhayataḥ pāśena yoktreṇa (ed. misprint: yoktrena; see Caland, Kl. Schr., p. 51) saṃnahyati (KauśS_10,2[76].8) iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti (KauśS_10,2[76].9) antato ha maṇir bhavati bāhyo granthiḥ (KauśS_10,2[76].10) _iti hastegṛhya nirṇayati (KauśS_10,2[76].11) śākhāyāṃ yugam ādhāya dakṣiṇato_anyo dhārayati (KauśS_10,2[76].12) dakṣiṇasyāṃ yugadhuri_uttarasmin yugatardmani darbheṇa vigrathya <śaṃ te [14.1.40]>_iti lalāṭe hiraṇyaṃ saṃstabhya japati (KauśS_10,2[76].13) tardma samayāvasiñcati (KauśS_10,2[76].14) upagṛhya_uttarato_agner iti ninayati (KauśS_10,2[76].15) _iti śakṛtpiṇḍe_aśmānaṃ nidadhāti (KauśS_10,2[76].16) _ity āsthāpya (KauśS_10,2[76].17) _iti dhruvāṃ tiṣṭhantīṃ pūlyāni_āvāpayati (KauśS_10,2[76].18) trir avichindatīṃ caturthīṃ kāmāya (KauśS_10,2[76].19) iti pāṇiṃ grāhayati (KauśS_10,2[76].20) _ity agniṃ triḥ pariṇayati (KauśS_10,2[76].21) _ity uttarato_agneḥ sapta lekhā likhati prācyaḥ (KauśS_10,2[76].22) tāsu padāni_utkrāmayati (KauśS_10,2[76].23) iṣe tvā sumaṅgali prajāvati suśīma [ed.: +susīma] iti prathamam (KauśS_10,2[76].24) ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma [ed.: +susīma] iti saptamaṃ sakhā saptapadī bhava_iti (KauśS_10,2[76].25) <ā roha talpaṃ [14.2.31]> _iti talpa upaveśayati (KauśS_10,2[76].26) upaviṣṭāyāḥ suhṛtpādau prakṣālayati (KauśS_10,2[76].27) prakṣālyamānau_anumantrayate | iti (KauśS_10,2[76].28) _iti yoktraṃ vicṛtati (KauśS_10,2[76].29) aparasmin bhṛtyāḥ saṃrabhante (KauśS_10,2[76].30) ye jayanti te balīyāṃsa eva manyante (KauśS_10,2[76].31) _iti sarvasurabhicūrṇāni_ṛcarcā kāmpīlapalāśena mūrdhni_āvapati (KauśS_10,2[76].32) ___ity eka_ekayā_utthāpayati (KauśS_10,2[76].33) _iti pratiṣṭhāpayati (KauśS_10,3[77].1) _iti yānam ārohayati (KauśS_10,3[77].2) __ity agrato brahmā prapadyate (KauśS_10,3[77].3) adhvānam ity uktam (KauśS_10,3[77].4) _iti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati (KauśS_10,3[77].5) sa ced ubhayoḥ śubhakāmo bhavati _ity etām ṛcaṃ japati (KauśS_10,3[77].6) _ity atikramayato 'ntarā brahmāṇam (KauśS_10,3[77].7) _iti yānaṃ saṃprokṣya viniṣkārayati (KauśS_10,3[77].8) _iti tīrthe logaṃ pravidhyati (KauśS_10,3[77].9) _iti mahāvṛkṣeṣu japati (KauśS_10,3[77].10) iti vadhvīkṣīḥ prati japati (KauśS_10,3[77].11) _iti mantrokteṣu (KauśS_10,3[77].12) _iti śmaśāneṣu (KauśS_10,3[77].13) _iti suptāṃ prabodhayet (KauśS_10,3[77].14) _iti gṛhasaṃkāśe japati (KauśS_10,3[77].15) _iti yānaṃ saṃprokṣya vimocayati (KauśS_10,3[77].16) _iti patnī śālāṃ saṃprokṣati (KauśS_10,3[77].17) _iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe_aśmānaṃ nidadhāti (KauśS_10,3[77].18) tasya_upari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi (KauśS_10,3[77].19) _ity āsthāpya (KauśS_10,3[77].20) _ _iti pratyṛcaṃ prapādayati (KauśS_10,3[77].21) suhṛtpūrṇakaṃsena pratipādayati (KauśS_10,3[77].22) ity agniṃ triḥ pariṇayati (KauśS_10,3[77].23) __iti mantroktebhyo namaskurvatīm anumantrayate (KauśS_10,4[78].1) <śarma varma [14.2.21]>_iti rohitacarmāharantam (KauśS_10,4[78].2) _ity upastṛṇantam (KauśS_10,4[78].3) _iti balbajaṃ nyasyantam (KauśS_10,4[78].4) _ity upastṛṇantam (KauśS_10,4[78].5) _ity ārohayati (KauśS_10,4[78].6) _ity upaveśayati (KauśS_10,4[78].7) dakṣiṇottaram upasthaṃ kurute (KauśS_10,4[78].8) _iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati (KauśS_10,4[78].9) _iti pramadanaṃ pramāya_utthāpayati (KauśS_10,4[78].10) <śumbhanī [14.2.45]> _iti [ed. ity āgachataḥ: āgachataḥ moved to next sūtra after Bloomfield GGA 1902 514] (KauśS_10,4[78].11) <āgachataḥ [6.82.1]> iti mūrdhnoḥ saṃpātān ānayati [pratīka of 6.82.1 prefixed after Bloomfield GGA 1902 514] (KauśS_10,4[78].12) udapātra uttarān (KauśS_10,4[78].13) śumbhanyāñjalyor ninayati (KauśS_10,4[78].14) _iti samaśanam (KauśS_10,4[78].15) rasān āśayati sthālīpākaṃ ca (KauśS_10,4[78].16) yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti (KauśS_10,5[79].1) _iti tisṛṇāṃ prātar āvapate (KauśS_10,5[79].2) _iti samāñjāte (KauśS_10,5[79].3) _iti talpam ālambhayati (KauśS_10,5[79].4) <ā roha talpaṃ [14.2.31]>_ity ārohayati (KauśS_10,5[79].5) _ity upaveśayati (KauśS_10,5[79].6) _iti saṃveśayati (KauśS_10,5[79].7) _ity abhichādayati (KauśS_10,5[79].8) iti samāveśayati (KauśS_10,5[79].9) iti triḥ saṃnudati (KauśS_10,5[79].10) madughamaṇim aukṣe_apanīya_ iti saṃspṛśataḥ (KauśS_10,5[79].11) _ity aṅguṣṭhena vyacaskaroti (KauśS_10,5[79].12) ity utthāpayati (KauśS_10,5[79].13) paridhāpanīyābhyām ahatenāchādayati (KauśS_10,5[79].14) _iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjulyā sīmantaṃ vicṛtati (KauśS_10,5[79].15) śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste (KauśS_10,5[79].16) anuvākābhyām anvārabdhābhyām upadadhīta (KauśS_10,5[79].17) _ity etayā śulkam apākṛtya (KauśS_10,5[79].18) dvābhyāṃ nivartayatīha mama rādhyatām atra tava_iti (KauśS_10,5[79].19) yathā vā manyante (KauśS_10,5[79].20) _iti vādhūyaṃ dadatam anumantrayate (KauśS_10,5[79].21) _iti pratigṛhṇāti (KauśS_10,5[79].22) iti sthāṇau_āsajati (KauśS_10,5[79].23) iti vrajet (KauśS_10,5[79].24) _iti vṛkṣaṃ pratichādayati (KauśS_10,5[79].25) śumbhanyāplutya (KauśS_10,5[79].26) ity āchādayati (KauśS_10,5[79].27) _ity āvrajati (KauśS_10,5[79].28) yatra nādhigached _iti kuryāt (KauśS_10,5[79].29) gaur dakṣiṇā pratīvāhaḥ (KauśS_10,5[79].30) _iti juhoti (KauśS_10,5[79].31) eṣa sauryo vivāhaḥ (KauśS_10,5[79].32) _iti brāhmyaḥ (KauśS_10,5[79].33) āvṛtaḥ prājāpatyāḥ prājāpatyāḥ (KauśS 10 Colophon) iti atharvavede kauśikasūtre daśamo 'dhyāyaḥ samāptaḥ (KauśS_11,1[80].1) atha pitṛmedhaṃ vyākhyāsyāmaḥ (KauśS_11,1[80].2) dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam (KauśS_11,1[80].3) durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya _ity avarohayati (KauśS_11,1[80].4) mantroktau_anumantrayate (KauśS_11,1[80].5) _ity avadīpayati (KauśS_11,1[80].6) āhitāgnau prete saṃbhārān saṃbharati (KauśS_11,1[80].7) ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca (KauśS_11,1[80].8) vasanaṃ pañcamam (KauśS_11,1[80].9) hiraṇyaṃ ṣaṣṭham (KauśS_11,1[80].10) śarīraṃ nānvālabhate (KauśS_11,1[80].11) anyaṃ ceṣṭantam anumantrayate (KauśS_11,1[80].12) śāntyudakaṃ karoti_asakalaṃ cātanānāṃ cānvāvapate (KauśS_11,1[80].13) śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti (KauśS_11,1[80].14) āplāvayanti (KauśS_11,1[80].15) anulimpanti (KauśS_11,1[80].16) srajo_abhiharanti (KauśS_11,1[80].17) evaṃsnātam alaṃkṛtam ahatenāvāgdaśena vasanena prachādayati__ iti (KauśS_11,1[80].18) _ity agniṣu juhoti (KauśS_11,1[80].19) ukhāḥ kurvanti (KauśS_11,1[80].20) tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti (KauśS_11,1[80].21) tāḥ pṛthag agnibhiḥ saṃtāpayanti_ā śakṛdādīpanāt (KauśS_11,1[80].22) teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam (KauśS_11,1[80].23) atha videśe pretasya_<ā rohata janitrīṃ jātavedasaḥ [18.4.1]>_iti pṛthag araṇīṣu_agnīn samāropayanti (KauśS_11,1[80].24) teṣu yathoktaṃ karoti (KauśS_11,1[80].25) apivānyavatsāyā vā saṃdhinīkṣīreṇa_ekaśalākena vā manthenāgnihotraṃ juhoti_ā dahanāt (KauśS_11,1[80].26) darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ (KauśS_11,1[80].27) palālāni barhiḥ (KauśS_11,1[80].28) tilpiñjyā idhmāḥ (KauśS_11,1[80].29) grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya (KauśS_11,1[80].30) prāṇāpānau_+avarudhyoṃnidhanābhir (ed.: avarudhyai nidhanābhir; see Caland, Kl. Schr., p. 45) juhuyāt (KauśS_11,1[80].31) atha_ubhayor _ity utthāpayati (KauśS_11,1[80].32) _iti triḥ saṃhāpayati yāvatkṛtvaś ca_utthāpayati (KauśS_11,1[80].33) evam eva kūdīṃ jaghane nibadhya (KauśS_11,1[80].34) _iti gāvau yunakti puruṣau vā (KauśS_11,1[80].35) ____ iti hariṇībhir hareyur _ity aṣṭabhiḥ (KauśS_11,1[80].36) ity agnim agrataḥ (KauśS_11,1[80].37) _ity +jaghanyāṃ (ed.: jaghanyaṃ; see Caland, Kl. Schr., p. 4) gām edham agniṃ pariṇīya (KauśS_11,1[80].38) _ity uttarato_agneḥ śarīraṃ nidadhāti (KauśS_11,1[80].39) adhvaryava iṣṭiṃ nirvapanti (KauśS_11,1[80].40) tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya (KauśS_11,1[80].41) prāṇāpānau_+avarudhyoṃnidhanābhir (see sūtra 80.30) juhuyāt (KauśS_11,1[80].42) atha_ubhayor _ity śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ saṃprokṣya (KauśS_11,1[80].43) ity +uddhatya (ed.: uddhṛtya)_abhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti (KauśS_11,1[80].44) _iti patnīm upasaṃveśayati (KauśS_11,1[80].45) _ity utthāpayati (KauśS_11,1[80].46) yad ddhiraṇyaṃ bibharti tad dakṣiṇe pāṇau_+ādhāya (ed.: ādāya)_ājyenābhighārya jyeṣṭhena putreṇādāpayati__iti (KauśS_11,1[80].47) _iti dakṣiṇaṃ hastaṃ nirmārjayati (KauśS_11,1[80].48) iti mantroktaṃ brāhmaṇasyādāpayati (KauśS_11,1[80].49) iti kṣatriyasya (KauśS_11,1[80].50) iti vaiśyasya (KauśS_11,1[80].51) _iti darbhān edhān stṛṇāti (KauśS_11,1[80].52) tatra_enam uttānam ādadhīta_<ījānaś +citam (ed.: cittam; cf. vḷ. in ;SS-edition by ;SPP) ārukṣad agniṃ [18.4.14]>_iti (KauśS_11,1[80].53) _iti pratidiśam (KauśS_11,1[80].54) na_ity uparibabhravaḥ (KauśS_11,1[80].55) anumantrayate (KauśS_11,1[80].56) athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāni_avāsyati__iti (KauśS_11,2[81].1) athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya (KauśS_11,2[81].2) tatra_enam uttānam ādhāya (KauśS_11,2[81].3) athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati (KauśS_11,2[81].4) dakṣiṇe haste juhūm (KauśS_11,2[81].5) savya upabhṛtam (KauśS_11,2[81].6) kaṇṭhe dhruvāṃ mukhe_agnihotrahavanīṃ nāsikayoḥ sruvam (KauśS_11,2[81].7) tāni_anumantrayate __iti (KauśS_11,2[81].8) lalāṭe prāśitraharaṇam (KauśS_11,2[81].9) _iti śirasīḍācamasam (KauśS_11,2[81].10) ity urasi puroḍāśam (KauśS_11,2[81].11) dakṣiṇe pārśve sphyaṃ savya upaveṣam (KauśS_11,2[81].12) udare pātrīṃ (KauśS_11,2[81].13) aṣṭhīvator ulūkhalamusalam (KauśS_11,2[81].14) śroṇyoḥ śakaṭam (KauśS_11,2[81].15) antareṇa_ūrū anyāni yajñapātrāni (KauśS_11,2[81].16) pādayoḥ śūrpam (KauśS_11,2[81].17) apo mṛnmayāni_upaharanti (KauśS_11,2[81].18) ayasmayāni nidadhati (KauśS_11,2[81].19) amā +putrasya (ed.: putrā ca; see Caland, Kl. Schr., p. 4) dṛṣat (KauśS_11,2[81].20) atha_ubhayor _iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate (KauśS_11,2[81].21) tāṃ nairṛtena jaghanatāghnanta upaveśayanti (KauśS_11,2[81].22) tasyāḥ pṛṣṭhato vṛkkau_uddhārya pāṇyor asyādadhati__iti (KauśS_11,2[81].23) dakṣiṇe dakṣiṇaṃ savye savyam (KauśS_11,2[81].24) hṛdaye hṛdayam (KauśS_11,2[81].25) _iti vapayā saptachidrayā mukhaṃ prachādayanti (KauśS_11,2[81].26) yathāgātraṃ gātrāṇi (KauśS_11,2[81].27) dakṣiṇair dakṣiṇāni savyaiḥ savyāni (KauśS_11,2[81].28) anubaddhaśiraḥpādena gośālāṃ carmaṇāvachādya (KauśS_11,2[81].29) __iti dakṣiṇato_ajaṃ badhnāti (KauśS_11,2[81].30) _ity urasi gṛhe juhoti (KauśS_11,2[81].31) tathāgniṣu juhoti__iti (KauśS_11,2[81].32) dakṣiṇāgnau_ity eke (KauśS_11,2[81].33) <śaṃ tapa [18.2.36]> <ā rabhasva [18.3.71 e.a.]> _iti kaniṣṭha ādīpayati (KauśS_11,2[81].34) ādīpte sruveṇa yāmān homān_juhoti (KauśS_11,2[81].35) iti dve prathame (KauśS_11,2[81].36) iti saṃhitāḥ sapta (KauśS_11,2[81].37) ity ekādaśa (KauśS_11,2[81].38) atha sārasvatāḥ (KauśS_11,2[81].39) __ iti (KauśS_11,2[81].40) dakṣiṇato_anyasminn anuṣṭhātā juhoti (KauśS_11,2[81].41) sarvair upatiṣṭhanti trīṇi prabhṛtir vā (KauśS_11,2[81].42) api vānuṣṭhānībhiḥ (KauśS_11,2[81].43) etā anuṣṭhānyaḥ (KauśS_11,2[81].44) _itiprabhṛti__iti varjayitvā _ity ātaḥ (KauśS_11,2[81].45) <ā roha janitrīṃ jātavedasaḥ [18.4.1]>_iti pañcadaśabhir āhitāgnim (KauśS_11,2[81].46) iti pāṇī prakṣālayate (KauśS_11,2[81].47) _ity ācāmati (KauśS_11,2[81].48) _ity uttarato_anyasminn anuṣṭhātā juhoti (KauśS_11,3[82].1) yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtam (KauśS_11,3[82].2) atha_eṣāṃ saptasapta śarkarāḥ pāṇiṣu_+āvapati (ed.: āvapate; thus Caland, Kl. Schr., p. 47) (KauśS_11,3[82].3) tāsām eka_ekāṃ savyenāvācīnahastenāvakiranto_anavekṣamāṇā vrajanti (KauśS_11,3[82].4) apāghenānumantrayate (KauśS_11,3[82].5) sarve_agrato brahmaṇo vrajanti (KauśS_11,3[82].6) _iti japanta udakānte +vyaghāpaghe japati+ (ed.: vyapādye japanti; see Caland, Kl. Schr., p. 71-72) (KauśS_11,3[82].7) paścād avasiñcati (KauśS_11,3[82].8) _iti jyeṣṭhaḥ (KauśS_11,3[82].9) iti brahmā_||_uktāḥ piñjūlīr āvapati (KauśS_11,3[82].10) śāntyudakenācamyābhyukṣya__iti nadīṃ tārayate (KauśS_11,3[82].11) nakṣatraṃ dṛṣṭvā_upatiṣṭhate iti (KauśS_11,3[82].12) śāmyākīḥ samidha +ādāya (ed.: ādhāya; see Caland, Kl. Schr., p. 47)_agrato brahmā japati (KauśS_11,3[82].13) _iti śāntyudakenācamyābhyukṣya (KauśS_11,3[82].14) iti śālāniveśanaṃ saṃprokṣya (KauśS_11,3[82].15) <ūrjaṃ bibhrad [7.60.1]> iti prapādayati (KauśS_11,3[82].16) nadīm ālambhayati gām agnim aśmānaṃ ca (KauśS_11,3[82].17) iti yavān (KauśS_11,3[82].18) _iti khalvān khalakulān_ca (KauśS_11,3[82].19) +vyaghāpaghābhyāṃ (ed.: vyapādyābhyāṃ; Caland, Kl. Schr., p. 71-72) śāmyākīr ādhāpayati (KauśS_11,3[82].20) tāsāṃ dhūmaṃ bhakṣayanti (KauśS_11,3[82].21) yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ | ity agnau sthālīpākaṃ nipṛṇāti (KauśS_11,3[82].22) ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti _iti (KauśS_11,3[82].23) tasyāḥ payasi (KauśS_11,3[82].24) sthālīpaka ity eke (KauśS_11,3[82].25) _iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīni_abhijuhoti (KauśS_11,3[82].26) _<śaṃ te nīhāro [18.3.60]>_iti mantroktāni_avadāya (KauśS_11,3[82].27) kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasya_udakena vaiśyasya (KauśS_11,3[82].28) _ity anumantrayate (KauśS_11,3[82].29) iti saṃcinoti (emended text + sūtra-division [29-30-31] acc. to Caland, Kl. Schr., p. 47) (KauśS_11,3[82].30) +pattaḥ (thus Caland; ed.: pacchaḥ) prathamaṃ śīrṣakapālāni paścāt (KauśS_11,3[82].31) kalaśe samopya sarvasurabhicūrṇair avakīrya_utthāpanībhir utthāpya hariṇībhir hareyuḥ (KauśS_11,3[82].32) _iti vṛkṣamūle nidadhāti (KauśS_11,3[82].33) _iti bhūmau trirātram arasāśinaḥ karmāṇi kurvate (KauśS_11,3[82].34) daśarātra ity eke (KauśS_11,3[82].35) yathākuladharmaṃ vā (KauśS_11,3[82].36) ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā _iti juhoti (KauśS_11,3[82].37) yuktābhyāṃ tṛtīyām (KauśS_11,3[82].38) ānumatīṃ caturthīm (KauśS_11,3[82].39) śeṣaṃ śāntyudakena_upasicyābhimantrya prāśayati (KauśS_11,3[82].40) <ā pra cyavethām [18.4.49]> iti gāvau_upayachati (KauśS_11,3[82].41) iti daśagavāvarārdhyā dakṣiṇā (KauśS_11,3[82].42) dvādaśarātraṃ kartā yamavrataṃ caret (KauśS_11,3[82].43) ekacailas tricailo cā (KauśS_11,3[82].44) haviṣyabhakṣaḥ (KauśS_11,3[82].45) sāyaṃprātar upaspṛśet (KauśS_11,3[82].46) brahmacārī vratī_adhaḥ śayīta (KauśS_11,3[82].47) svastyayanāni prayuñjīta (KauśS_11,4[83].1) pitṝn nidhāsyan saṃbhārān saṃbharati (KauśS_11,4[83].2) ekādaśa +carūn acakrakṛtān+ (ed.: carūñ cakrakṛtān; see Caland, Gebraeuche, p. 134, n. 493) kārayati (KauśS_11,4[83].3) śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam (KauśS_11,4[83].4) dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūn_caturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ (KauśS_11,4[83].5) māghe nidadhyāt_māghaṃ bhūd iti (KauśS_11,4[83].6) śaradi nidadhyāt_śāmyatv agham iti (KauśS_11,4[83].7) nidāghe nidadhyāt_nidahyatām agham iti (KauśS_11,4[83].8) amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti (KauśS_11,4[83].9) athāvasānam (KauśS_11,4[83].10) tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam (KauśS_11,4[83].11) yatrākaṇṭakā vṛkṣāś ca_oṣadhayaś ca (KauśS_11,4[83].12) unnataṃ svargakāmaś ca (KauśS_11,4[83].13) śvo 'māvāsyā_iti gāṃ kārayate (KauśS_11,4[83].14) tasyāḥ savyaṃ cāpaghanaṃ prapākaṃ ca nidhāya (KauśS_11,4[83].15) bhikṣāṃ kārayati (KauśS_11,4[83].16) grāme yāmasārasvatān homān hutvā (KauśS_11,4[83].17) saṃprokṣaṇībhyāṃ kāmpīlaśākhayā niveśanam anucarya (KauśS_11,4[83].18) prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya (KauśS_11,4[83].19) _iti vṛkṣamūlād ādatte (KauśS_11,4[83].20) _iti bhūmer vasane samopya sarvasurabhicūrṇair avakīrya_utthāpanībhir utthāpya hariṇībhir hareyuḥ (KauśS_11,4[83].21) avidanto deśāt pāṃsūn (KauśS_11,4[83].22) api vā_udakānte vasanam āstīryāsau_iti hvayet (KauśS_11,4[83].23) tatra yo jantur nipatet tam utthāpanībhir utthāpya hariṇībhir hareyuḥ (KauśS_11,4[83].24) api vā trīṇi ṣaṣṭiśatāni palāśatsarūṇām (KauśS_11,4[83].25) grāme dakṣiṇodagdvāraṃ vimitaṃ darbhair āstārayati (KauśS_11,4[83].26) uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitṛsaṃcaraḥ (KauśS_11,4[83].27) anastamite_<ā yāta [18.4.62]>_ity āyāpayati (KauśS_11,4[83].28) <ācyā jānu [18.1.52]>_ity upaveśayati (KauśS_11,4[83].29) iti saṃveśayati (KauśS_11,4[83].30) iti trīṇy udakaṃsān ninayati (KauśS_11,4[83].31) trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati (KauśS_11,4[83].32) brahmaṇe madhuparkam āhārayati (KauśS_11,4[83].33) gāṃ vedayante (KauśS_11,4[83].34) kuruta_ity āha (KauśS_11,4[83].35) tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn (KauśS_11,5[84].1) _iti vapāyās trir juhoti (KauśS_11,5[84].2) _iti yamāya caturthīm (KauśS_11,5[84].3) ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati yutam anyat prapākaṃ ca (KauśS_11,5[84].4) sayavasya jīvāḥ prāśnanti (KauśS_11,5[84].5) atha_itarasya piṇḍaṃ nipṛṇāti (KauśS_11,5[84].6) _iti mantroktaṃ vimite nipṛṇāti (KauśS_11,5[84].7) tad udgatoṣma hartāro [ed. -oṣmahart-, Caland Ahnencult p. 264] dāsā bhuñjate (KauśS_11,5[84].8) vīṇā vadantu_ity āha (KauśS_11,5[84].9) mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti (KauśS_11,5[84].10) iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn aghnānāḥ (KauśS_11,5[84].11) evaṃ madhyarātre_aparātre ca (KauśS_11,5[84].12) purā vivāhāt samāṃsaḥ piṇḍapitṛyajñaḥ (KauśS_11,5[84].13) utthāpanībhir utthāpya hariṇībhir hareyuḥ (KauśS_11,5[84].14) atha__iti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo_aparāṇi yavīyasām (KauśS_11,5[84].15) prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti (KauśS_11,5[84].16) yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam (KauśS_11,6[85].1) atha mānāni (KauśS_11,6[85].2) diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ (KauśS_11,6[85].3) prādeśena dhanuṣā ca__iti (KauśS_11,6[85].4) sapta dakṣiṇato mimīte sapta_uttarataḥ pañca purastāt trīṇi paścāt (KauśS_11,6[85].5) nava dakṣiṇato mimīte nava_uttarataḥ sapta purastāt pañca paścāt (KauśS_11,6[85].6) ekādaśa dakṣiṇato mimīta ekādaśa_uttarato nava purastāt sapta paścāt (KauśS_11,6[85].7) ekādaśabhir devadarśinām (KauśS_11,6[85].8) ayugmamānāni parimaṇḍalāni caturasrāṇi vā śaunakinām (KauśS_11,6[85].9) tathā hi dṛśyante (KauśS_11,6[85].10) yāvān puruṣa ūrdhvanāhus tāvān agniś citaḥ (KauśS_11,6[85].11) savyāni dakṣiṇādvārāṇi_ayugmaśilāni_ayugmeṣṭikāni ca (KauśS_11,6[85].12) _iti dakṣiṇataḥ savyarajjuṃ mītvā (KauśS_11,6[85].13) vārayatām agham iti vāraṇaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati (KauśS_11,6[85].14) purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati (KauśS_11,6[85].15) uttarato mītvā śāmyatv agham ity audumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati (KauśS_11,6[85].16) paścān mītvā śāntam agham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati (KauśS_11,6[85].17) _ity anumantrayate (KauśS_11,6[85].18) akṣṇayā lohitasūtreṇa nibadhya (KauśS_11,6[85].19) _iti madhye gartaṃ khātvā pāśisikatā_ūṣa_udumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati (KauśS_11,6[85].20) niḥśīyatām agham iti niḥśīyamānam āstṛṇāti (KauśS_11,6[85].21) asaṃpraty agham (KauśS_11,6[85].22) vi lumpatām agham iti pari cailaṃ dūrśaṃ vilumpati (KauśS_11,6[85].23) ukto homo dakṣiṇata staraṇaṃ ca (KauśS_11,6[85].24) _iti kaniṣṭho nivapati (KauśS_11,6[85].25) iti sthitasūnur yathāparu saṃcinoti (KauśS_11,6[85].26) _ ity āto_anumantrayate (KauśS_11,6[85].27) dhānāḥ saliṅgābhir āvapati (KauśS_11,7[86].1) _iti sajātān avekṣayati (KauśS_11,7[86].2) iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti (KauśS_11,7[86].3) iti mantroktaṃ dikṣu_aṣṭamadeśeṣu nidadhāti (KauśS_11,7[86].4) madhye pacantam (KauśS_11,7[86].5) ity adbhir abhiviṣyandya (KauśS_11,7[86].6) _iti madhyamapalāśair abhinidadhāti (KauśS_11,7[86].7) <ūrjo bhāgo [18.4.54]>_ity aśmabhiḥ (KauśS_11,7[86].8) _iti logān yathāparu (KauśS_11,7[86].9) niḥśīyatām agham iti niḥśīyamānenāvachādya darbhair avastīrya (KauśS_11,7[86].10) __ iti cinvanti (KauśS_11,7[86].11) _iti saṃśritya (KauśS_11,7[86].12) śṛṇātv agham ity upariśira stambam ādadhāti (KauśS_11,7[86].13) pratiṣiddham ekeṣām (KauśS_11,7[86].14) akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati (KauśS_11,7[86].15) prasavyaṃ pariṣicya kumbhān bhindanti (KauśS_11,7[86].16) _iti aparasyāṃ śmaśānasraktyāṃ dhruvanāni_ upayachante (KauśS_11,7[86].17) paścād uttarato_agner _ity ātaḥ (KauśS_11,7[86].18) _iti paścāt saṃkasukam uddīpayati (KauśS_11,7[86].19) _ity abhyavanejayati (KauśS_11,7[86].20) kṛṣṇorṇayā pāṇipādān nimṛjya (KauśS_11,7[86].21) _iti mantroktam (KauśS_11,7[86].22) _iti kūdyā padāni lopayitvā [ed. yopayitvā -- corrigenda ed. p. 424] śmaśānāt (KauśS_11,7[86].23) _iti dvitīyayā nāvaḥ (KauśS_11,7[86].24) iti prāgdakṣiṇam kūdīṃ pravidhya (KauśS_11,7[86].25) sapta nadīrūpāṇi kārayitvā_udakena pūrayitvā (KauśS_11,7[86].26) <ā rohata savitur nāvam etāṃ [12.2.48c]> _iti sahiraṇyāṃ sayavāṃ nāvam ārohayati (KauśS_11,7[86].27) __ity udīcas tārayati (KauśS_11,7[86].28) śarkarādi_ā samidādhānāt (KauśS_11,7[86].29) vaivasvatādi samānam (KauśS_11,7[86].30) prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ (KauśS_11,8[87].1) atha piṇḍapitṛyajñaḥ (KauśS_11,8[87].2) amāvāsyāyāṃ sāyaṃ nyahne_ahani vijñāyate [cf. 18.4.65?] (KauśS_11,8[87].3) iti pāṇī prakṣālayate (KauśS_11,8[87].4) _ity ācāmati (KauśS_11,8[87].5) punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati (KauśS_11,8[87].6) ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hara_iti (KauśS_11,8[87].7) yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati (KauśS_11,8[87].8) idam _itīdaṃ _itīdaṃ _iti trīn avācīnakāśīn nirvapati (KauśS_11,8[87].9) ulūkhala opya trir avahanti__iti (KauśS_11,8[87].10) yathā havis tathā paricarati (KauśS_11,8[87].11) havir hi_eva pitṛyajñaḥ (KauśS_11,8[87].12) praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ (KauśS_11,8[87].13) śirograhaṃ paricakṣate (KauśS_11,8[87].14) bāhyena_upaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim (KauśS_11,8[87].15) avāgaṅguriṃ parvamātrīm ity eke (KauśS_11,8[87].16) _iti prāgdakṣiṇaṃ pāṃsūn udūhati (KauśS_11,8[87].17) karṣūṃ ca pāṇī ca prakṣālya_ iti karṣūm udakena pūrayitvā (KauśS_11,8[87].18) antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya (KauśS_11,8[87].19) dve kāṣṭhe gṛhītvā__ity ādīpayati (KauśS_11,8[87].20) ādīptayor ekaṃ pratinidadhāti (KauśS_11,8[87].21) ity ekaṃ hṛtvā (KauśS_11,8[87].22) pāṃsuṣu_ādhāya_upasamādadhāti _iti (KauśS_11,8[87].23) saṃbhārān upasādayati (KauśS_11,8[87].24) paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti (KauśS_11,8[87].25) yad atra_upasamāhāryaṃ bhavati tad upasamāhṛtya (KauśS_11,8[87].26) ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet (KauśS_11,8[87].27) barhir udakena saṃprokṣya _ _iti prastṛṇāti (KauśS_11,8[87].28) āyāpanādīni trīṇi (KauśS_11,8[87].29) iti tisṛbhir udapātrāṇi_anvṛcaṃ ninayet (KauśS_11,8[87].30) ataḥ pitryupavītī yajñopavītī _ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati (KauśS_11,8[87].31) paryukṣya (KauśS_11,9[88].1) _iti hutvā kumbhīpākam abhighārayati (KauśS_11,9[88].2) _iti juhoti (KauśS_11,9[88].3) yathāniruptaṃ dvitīyām (KauśS_11,9[88].4) iti tṛtīyām (KauśS_11,9[88].5) iti sāyavanān_taṇḍulān (KauśS_11,9[88].6) iti sadarbhān_taṇḍulān paryukṣya (KauśS_11,9[88].7) ato yajñopavītī pitryupavītī darvyā_uddharati (KauśS_11,9[88].8) dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastā_evā [read _evaṃ? ;Srautakośa I Eng. I p. 488] pratatāmahasya_iyaṃ darvir akṣitāparimitānupadastā (KauśS_11,9[88].9) antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastā_evā [read _evaṃ? ;Srautakośa I Eng. I p. 488] tatāmahasya_iyaṃ darvir akṣitāparimitānupadastā (KauśS_11,9[88].10) pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastā_evā [read _evaṃ? ;Srautakośa I Eng. I p. 488] tatasya_iyaṃ darvir akṣitāparimitānupadastā_iti (KauśS_11,9[88].11) uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāti__iti (KauśS_11,9[88].12) dakṣiṇataḥ patnībhyaḥ__iti (KauśS_11,9[88].13) idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ _iti triḥ prasavyaṃ taṇḍulaiḥ parikirati (KauśS_11,9[88].14) piñjūlīr āñjanaṃ sarpiṣi paryasya__iti nyasyati (KauśS_11,9[88].15) _iti sūtrāṇi (KauśS_11,9[88].16) _ity abhyañjanam (KauśS_11,9[88].17) ājyenāvichinnaṃ piṇḍān abhighārayati iti (KauśS_11,9[88].18) iti (KauśS_11,9[88].19) iti (KauśS_11,9[88].20) yo_asau_antaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati (KauśS_11,9[88].21) pratiparyāvṛtya__iti (KauśS_11,9[88].22) _iti (KauśS_11,9[88].23) <āpo agniṃ [18.4.40]>_ity adbhir agnim avasicya (KauśS_11,9[88].24) ity <ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantu [-]>_iti prasavyaṃ pariṣicya (KauśS_11,9[88].25) pitṝn vīrān yācati (KauśS_11,9[88].26) ity upatiṣṭhate (KauśS_11,9[88].27) ity uttarasicam avadhūya (KauśS_11,9[88].28) _iti parāyāpayati (KauśS_11,9[88].29) ataḥ pitryupavītī yajñopavītī _iti mana upāhvayati (KauśS_11,10[89].1) || _iti (KauśS_11,10[89].2) yat_carusthālyām odanāvaśiṣṭaṃ bhavati tasya_ūṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt (KauśS_11,10[89].3) yadi brāhmaṇo na labhyetāpsu_abhyavaharet (KauśS_11,10[89].4) nijāya dāsāya_ity eke (KauśS_11,10[89].5) madhyamapiṇḍaṃ patnyai putrakāmāyai prayachati (KauśS_11,10[89].6) <ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam | yatheha puruṣo 'sat || [VSM 2.33 etc.]> <ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ | ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi | sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatu [-, cf. .RV 9.83.3]>_iti (KauśS_11,10[89].7) yadi_anyā dvitīyā bhavati_aparaṃ tasyai (KauśS_11,10[89].8) prāgratamaṃ śrotriyāya (KauśS_11,10[89].9) atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye_amī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tān_tasyai prayachati (KauśS_11,10[89].10) _iti (KauśS_11,10[89].11) paryukṣaṇīṃ samidhaś cādāya _ity āvrajya_<ūrjaṃ bibhrad [7.60.1]> iti gṛhān upatiṣṭhate (KauśS_11,10[89].12) _iti (KauśS_11,10[89].13) antarupātītya samidho 'bhyādadhāti | _<ā tvāgna indhīmahi [18.4.88]>_iti (KauśS_11,10[89].14) _ity agniṃ pratyānayati (KauśS_11,10[89].15) yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tu_etad āhitāgneḥ (KauśS_11,10[89].16) gṛhye +'pi_anāhitāgneḥ [ed. gṛhyeṣv, cf. Caland Ahnencult p. 15] (KauśS_11,10[89].17) _iti (KauśS_11,10[89].18) yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ (KauśS 11 Colophon) iti atharvavede kauśikasūtre ekādaśo 'dhyāyaḥ samāptaḥ (KauśS_12,1[90].1) madhuparkam āhārayiṣyan darbhān āhārayati (KauśS_12,1[90].2) atha viṣṭarān kārayati (KauśS_12,1[90].3) sa khalu_ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya (KauśS_12,1[90].4) sa yāvato manyeta tāvata upādāya vivicya saṃparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe_abhisaṃnahyati (KauśS_12,1[90].5) <ṛtena tvā satyena tvā tapasā tvā karmaṇā tvā>_iti saṃnahyati (KauśS_12,1[90].6) atha ha sṛjati_ (KauśS_12,1[90].7) asya ca dātur iti dātāram īkṣate (KauśS_12,1[90].8) atha_udakam āhārayati pādyaṃ bho iti (KauśS_12,1[90].9) hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati | mayi brahma ca tapaś ca dhārayāṇīti (KauśS_12,1[90].10) dakṣiṇe prakṣālite savyaṃ prakarṣati | mayi kṣatraṃ ca viśas ca dhārayāṇīti (KauśS_12,1[90].11) prakṣālitau_anumantrayate | (KauśS_12,1[90].12) asya ca dātur iti dātāram īkṣate (KauśS_12,1[90].13) athāsanam āhārayati | saviṣṭaram āsanam bho iti (KauśS_12,1[90].14) tasmin pratyaṅmukha upaviśati (KauśS_12,1[90].15) ity etayā viṣṭare pādau pratiṣṭhāpya_ (KauśS_12,1[90].16) asya ca dātur iti dātāram īkṣate (KauśS_12,1[90].17) atha_udakam āhārayati_arghyaṃ bho iti (KauśS_12,1[90].18) tat pratimantrayate | iti (KauśS_12,1[90].19) tūṣṇīm adhyātmaṃ ninayati (KauśS_12,1[90].20) _iti lalāṭam ālabhate (KauśS_12,1[90].21) atha_udakam āhārayati_ācamanīyaṃ bho iti (KauśS_12,1[90].22) jīvābhir ācamya (KauśS_12,1[90].23) athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti (KauśS_12,1[90].24) dvābhyāṃ śākhābhyām adhastād ekayā_upariṣṭād sāpidhānam (KauśS_12,1[90].25) _ity etābhir evābhimantraṇam (KauśS_12,1[90].26) tathā pratimantraṇam (KauśS_12,2[91].1) (KauśS_12,2[91].2) tat iti pratīkṣate (KauśS_12,2[91].3) _iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti (KauśS_12,2[91].4) _iti bhūmau pratiṣṭhāpya (KauśS_12,2[91].5) dvābhyām aṅgulibhyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭhena ca saṃgṛhya prāśnāti (KauśS_12,2[91].6) _iti prathamam (KauśS_12,2[91].7) _iti dvitīyam (KauśS_12,2[91].8) _iti tṛtīyam (KauśS_12,2[91].9) _iti caturtham (KauśS_12,2[91].10) _iti pañcamam (KauśS_12,2[91].11) _iti ṣaṣṭham (KauśS_12,2[91].12) _iti saptamam (KauśS_12,2[91].13) _ity aṣṭamam (KauśS_12,2[91].14) _iti navamam (KauśS_12,2[91].15) <śaṃ svāhā>_iti daśamam (KauśS_12,2[91].16) iti ekādaśam (KauśS_12,2[91].17) tūṣṇīṃ dvādaśam (KauśS_12,2[91].18) tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayachet (KauśS_12,2[91].19) śrotriyālābhe vṛṣalāya prayachet (KauśS_12,2[91].20) athāpy ayaṃ nigamo bhavati | _iti (KauśS_12,3[92].1) dadhi ca madhu brāhmo madhuparkaḥ (KauśS_12,3[92].2) pāyasa aindro madhuparkaḥ (KauśS_12,3[92].3) madhu cājyaṃ ca saumyo madhuparkaḥ (KauśS_12,3[92].4) manthaś cājyaṃ ca pauṣṇo madhuparkaḥ (KauśS_12,3[92].5) kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ (KauśS_12,3[92].6) surā cājyaṃ ca mausalo madhuparkaḥ (KauśS_12,3[92].7) sa khalu_eṣa dvaye bhavati sautrāmaṇyāṃ ca rājasūye ca (KauśS_12,3[92].8) udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ (KauśS_12,3[92].9) tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ (KauśS_12,3[92].10) tailaś ca piṇḍaś ca pārivrājako madhuparkaḥ (KauśS_12,3[92].11) iti khalu_eṣa navavidho madhuparko bhavati (KauśS_12,3[92].12) athāsmai gāṃ vedayante gaur bho iti (KauśS_12,3[92].13) tān pratimantrayate | iti (KauśS_12,3[92].14) atisṛjati | oṃ tṛṇāni gaur attv iti āha (KauśS_12,3[92].15) iti pratiṣṭhamānām anumantrayate (KauśS_12,3[92].16) nālohito madhuparko bhavati (KauśS_12,3[92].17) nānujñānam adhīmahe_iti kuruta_ity eva brūyāt (KauśS_12,3[92].18) _iti śastraṃ prayachati (KauśS_12,3[92].19) pāpmānaṃ me 'pa jahīti kartāram anumantrayate (KauśS_12,3[92].20) āgneyīṃ vapāṃ kuryuḥ (KauśS_12,3[92].21) api vā brāhmaṇa eva prāśnīyāt tad devataṃ hi tad dhavir bhavati (KauśS_12,3[92].22) athāsmai snānam anulepanaṃ mālābhyañjanam iti (KauśS_12,3[92].23) yad atra_upasamāhāryaṃ bhavati tad upasamāhṛtya (KauśS_12,3[92].24) atha_upāsakāḥ prāya_upāsakāḥ smo bho iti vedayante (KauśS_12,3[92].25) tān pratimantrayate | (KauśS_12,3[92].26) asya ca dātur iti dātāram īkṣate (KauśS_12,3[92].27) athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante (KauśS_12,3[92].28) tān pratimantrayate | (KauśS_12,3[92].29) asya ca dātur iti dātāram īkṣate (KauśS_12,3[92].30) āhṛte_anne juhoti ity etayā (KauśS_12,3[92].31) _iti (KauśS_12,3[92].32) eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo_atithikalpa eṣo 'tithikalpaḥ (KauśS 12 Colophon) iti atharvavede kauśikasūtre dvādaśo 'dhyāyaḥ samāptaḥ (KauśS_13,1[93].1) athādbhutāni (KauśS_13,1[93].2) varṣe (KauśS_13,1[93].3) yakṣeṣu (KauśS_13,1[93].4) gomāyuvadane (KauśS_13,1[93].5) kule kalahini (KauśS_13,1[93].6) bhūmicale (KauśS_13,1[93].7) ādityopaplave (KauśS_13,1[93].8) candramasaś ca (KauśS_13,1[93].9) auṣasyām anudyatyām (KauśS_13,1[93].10) samāyāṃ dāruṇāyām (KauśS_13,1[93].11) upatārakaśaṅkāyām (KauśS_13,1[93].12) brāhmaṇeṣu_āyudhiṣu (KauśS_13,1[93].13) daivateṣu nṛtyatsu cyodatsu hasatsu gāyatsu (KauśS_13,1[93].14) lāṅgalayoḥ saṃsarge (KauśS_13,1[93].15) rajjvos tanvoś ca (KauśS_13,1[93].16) agnisaṃsarge (KauśS_13,1[93].17) yamavatsāyāṃ havi (KauśS_13,1[93].18) vaḍavāgardabhyor mānuṣyāṃ ca (KauśS_13,1[93].19) yatra dhenavo lohitaṃ duhate (KauśS_13,1[93].20) anaḍuhi dhenuṃ dhayati (KauśS_13,1[93].21) dhenau dhenuṃ dhayantyām (KauśS_13,1[93].22) ākāśaphene (KauśS_13,1[93].23) pipīlikānācāre (KauśS_13,1[93].24) nīlamakṣānācāre (KauśS_13,1[93].25) madhumakṣānācāre (KauśS_13,1[93].26) anājñāte (KauśS_13,1[93].27) avadīrṇe (KauśS_13,1[93].28) anudaka udakonmīle (KauśS_13,1[93].29) tileṣu samataileṣu (KauśS_13,1[93].30) haviḥṣu_abhimṛṣṭeṣu (KauśS_13,1[93].31) prasavyeṣu_āvarteṣu (KauśS_13,1[93].32) yūpe virohati (KauśS_13,1[93].33) ulkāyām (KauśS_13,1[93].34) dhūmaketau saptarṣīn upadhūpayati (KauśS_13,1[93].35) nakṣatreṣu patāpateṣu (KauśS_13,1[93].36) māṃsamukhe nipatati (KauśS_13,1[93].37) anagnau_avabhāse (KauśS_13,1[93].38) agnau śvasati (KauśS_13,1[93].39) sarpiṣi taile madhuni ca viṣyande (KauśS_13,1[93].40) grāmye_agnau śālāṃ dahati (KauśS_13,1[93].41) āgantau ca (KauśS_13,1[93].42) vaṃśe sphoṭati (KauśS_13,1[93].43) kumbhodadhāne vikasati_ukhāyāṃ saktudhānyāṃ ca (KauśS_13,2[94].1) atha yatra_etāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yad dhiraṇyaṃ yāni cāpi_anyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā (KauśS_13,2[94].2) tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam ichet (KauśS_13,2[94].3) eṣa ha vai vidvān yad bhṛgvaṅgirovit (KauśS_13,2[94].4) ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ (KauśS_13,2[94].5) sa āha_upakalpayadhvam iti (KauśS_13,2[94].6) tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham (KauśS_13,2[94].7) trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram (KauśS_13,2[94].8) api ced eva yadā kadā ārtāya kuryāt (KauśS_13,2[94].9) snāto_ahatavasanaḥ surabhir vratavān karmaṇya upavasati_ekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā (KauśS_13,2[94].10) dvādaśyāḥ prātar yatra_evādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya (KauśS_13,2[94].11) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya (KauśS_13,2[94].12) nityān purastāddhomān hutvājyabhāgau ca (KauśS_13,2[94].13) atha juhoti (KauśS_13,2[94].14) _iti hutvā (KauśS_13,2[94].15) _iti mātṛnāmabhir juhuyāt (KauśS_13,2[94].16) varam anaḍvāham brāhmaṇaḥ kartre dadyāt (KauśS_13,2[94].17) sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā (KauśS_13,2[94].18) sā tatra prāyaścittiḥ (KauśS_13,3[95].1) atha yatra_etāni yakṣāṇi dṛśyante tad yathā_etat_markaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati (KauśS_13,3[95].2) tatra juhuyāt (KauśS_13,3[95].3) _iti hutvā (KauśS_13,3[95].4) _iti mātṛnāmabhir juhuyāt (KauśS_13,3[95].5) sā tatra prāyaścittiḥ (KauśS_13,4[96].1) atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yat_manyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati (KauśS_13,4[96].2) tatra juhuyāt (KauśS_13,4[96].3) _iti hutvā (KauśS_13,4[96].4) _iti mātṛnāmabhir juhuyāt (KauśS_13,4[96].5) sā tatra prāyaścittiḥ (KauśS_13,5[97].1) atha yatra_etat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate (KauśS_13,5[97].2) tatra juhuyāt (KauśS_13,5[97].3) <ārād arātim [8.2.12]> iti dve (KauśS_13,5[97].4) || _ity agnau hutvā (KauśS_13,5[97].5) tatra_eva_etān homāñ juhuyāt (KauśS_13,5[97].6) <ārād agniṃ kravyādaṃ nirūhañ jivātave te paridhiṃ dadhāmi | indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ || indrāgnibhyāṃ svāhā [8.2.9cd, PS 16.3.8cd; PS 1.83.4cd]>_iti hutvā (KauśS_13,5[97].7) ity anena sūktena juhuyāt (KauśS_13,5[97].8) (KauśS_13,5[97].9) varam anaḍvāham iti samānam (KauśS_13,6[98].1) atha yatra_etad bhūmicalo bhavati tatra juhuyāt (KauśS_13,6[98].2) _iti hutvā (KauśS_13,6[98].3) <ā tvāhārṣam [6.87.1]>__ ity etenānuvākena juhuyāt (KauśS_13,6[98].4) sā tatra prāyaścittiḥ (KauśS_13,7[99].1) atha yatra_etad ādityaṃ tamo gṛhṇāti tatra juhuyāt (KauśS_13,7[99].2) _iti hutvā (KauśS_13,7[99].3) _ity anena sūktena juhuyāt (KauśS_13,7[99].4) rohitair upatiṣṭhate (KauśS_13,7[99].5) sā tatra prāyaścittiḥ (KauśS_13,8[100].1) atha yatra_etat_candramasam upaplavati tatra juhuyāt (KauśS_13,8[100].2) _iti hutvā (KauśS_13,8[100].3) <śakadhūmaṃ nakṣatrāṇi [6.128.1]>_ity etena sūktena juhuyāt (KauśS_13,8[100].4) sā tatra prāyaścittiḥ (KauśS_13,9[101].1) atha yatra_etad auṣasī na_udeti tatra juhuyāt (KauśS_13,9[101].2) _iti hutvā (KauśS_13,9[101].3) _iti mātṛnāmabhir juhuyāt (KauśS_13,9[101].4) sā tatra prāyaścittiḥ (KauśS_13,10[102].1) atha yatra_etat samā dāruṇā bhavati tatra juhuyāt (KauśS_13,10[102].2) iti brūyāt (KauśS_13,10[102].3) <śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāhā [-]>_iti hutvā (KauśS_13,10[102].4) _ity etena sūktena juhuyāt (KauśS_13,10[102].5) sā tatra prāyaścittiḥ (KauśS_13,11[103].1) atha yatra_etad upatārakāḥ śaṅkante tatra juhuyāt (KauśS_13,11[103].2) _iti hutvā (KauśS_13,11[103].3) _iti varṣīr juhuyāt (KauśS_13,11[103].4) sā tatra prāyaścittiḥ (KauśS_13,12[104].1) atha yatra_etad brāhmaṇā āyudhino bhavanti tatra juhuyāt (KauśS_13,12[104].2) _iti hutvā (KauśS_13,12[104].3) _iti etābhyāṃ sūktābhyāṃ juhuyāt (KauśS_13,12[104].4) sā tatra prāyaścittiḥ (KauśS_13,13[105].1) atha yatra_etad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti _iti abhayair juhuyāt (KauśS_13,13[105].2) sā tatra prāyaścittiḥ (KauśS_13,14[106].1) atha yatra_etat_lāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā (KauśS_13,14[106].2) araṇyasyārdham abhivrajya (KauśS_13,14[106].3) prācīṃ sītāṃ sthāpayitvā (KauśS_13,14[106].4) sītāyā madhye prāñcam idhmam upasamādhāya (KauśS_13,14[106].5) parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā (KauśS_13,14[106].6) atha juhoti | (KauśS_13,14[106].7) (KauśS_13,14[106].8) atra śūnāsīrāṇi_anuyojayet (KauśS_13,14[106].9) varam anaḍvāham iti samānam (KauśS_13,15[107].1) atha yatra_etat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato _ity etena sūktena juhuyāt (KauśS_13,15[107].2) (KauśS_13,15[107].3) vāsaḥ kartre dadyāt (KauśS_13,15[107].4) sā tatra prāyaścittiḥ (KauśS_13,16[108].1) atha yatra_etad agnināgniḥ saṃsṛjyate ity etena sūktena juhuyāt (KauśS_13,16[108].2) (KauśS_13,16[108].3) rukmaṃ kartre dadyāt (KauśS_13,16[108].4) sā tatra prāyaścittiḥ (KauśS_13,17[109].1) atha yatra_etad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā (KauśS_13,17[109].2) tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā (KauśS_13,17[109].3) prāñcam idhmam upasamādhāya (KauśS_13,17[109].4) parisamuhya paryukṣya paristīrya barhir udapātram upasādya (KauśS_13,17[109].5) ity etena sūktenājyaṃ juhvan (KauśS_13,17[109].6) udapātre saṃpātān ānayati (KauśS_13,17[109].7) uttamaṃ saṃpātam odane pratyānayati (KauśS_13,17[109].8) tato gāṃ ca prāśayati vatsau ca_udapātrād enān ācāmayati ca saṃprokṣati ca (KauśS_13,17[109].9) tāṃ tasya_eva dadyāt (KauśS_13,17[109].10) sā tatra prāyaścittiḥ (KauśS_13,18[110].1) atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya (KauśS_13,18[110].2) evaṃ paristīrya (KauśS_13,18[110].3) evam upasādya (KauśS_13,18[110].4) etena_eva sūktenājyaṃ juhvan (KauśS_13,18[110].5) udapātre saṃpātān ānayati (KauśS_13,18[110].6) udapātrād enān ācāmayati ca saṃprokṣati ca (KauśS_13,18[110].7) tāṃ tasya_eva dadyāt (KauśS_13,18[110].8) sā tatra prāyaścittiḥ (KauśS_13,19[111].1) atha ced_mānuṣī syād evam eva prāñcam idhmam upasamādhāya (KauśS_13,19[111].2) evaṃ paristīrya (KauśS_13,19[111].3) evam upasādya (KauśS_13,19[111].4) upasthe jātakau_ādhāya (KauśS_13,19[111].5) etena_eva sūktenājyaṃ juhvan (KauśS_13,19[111].6) amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati (KauśS_13,19[111].7) udapātra uttarān saṃpātān (KauśS_13,19[111].8) udapātrād enān ācāmayati ca saṃprokṣati ca (KauśS_13,19[111].9) tāṃ tasya_eva dadyāt (KauśS_13,19[111].10) sā tatra prāyaścittiḥ (KauśS_13,19[111].11) tasyā niṣkrayo yathārhaṃ yathāsaṃpad vā (KauśS_13,20[112].1) atha yatra_etad dhenavo lohitaṃ duhate ity etābhiś catasṛbhir juhuyāt (KauśS_13,20[112].2) varāṃ dhenuṃ kartre dadyāt (KauśS_13,20[112].3) sā tatra prāyaścittiḥ (KauśS_13,21[113].1) atha yatra_etad anaḍvān dhenuṃ dhayati tatra juhuyāt (KauśS_13,21[113].2) _iti hutvā (KauśS_13,21[113].3) _iti etābhyāṃ sūktābhyāṃ juhuyāt (KauśS_13,21[113].4) sā tatra prāyaścittiḥ (KauśS_13,22[114].1) atha yatra_etad dhenur dhenuṃ dhayati tatra juhuyāt (KauśS_13,22[114].2) _iti hutvā (KauśS_13,22[114].3) _iti mātṛnāmabhir juhuyāt (KauśS_13,22[114].4) sā tatra prāyaścittiḥ (KauśS_13,23[115].1) atha yatra_etad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt (KauśS_13,23[115].2) ity etena sūktena juhuyāt (KauśS_13,23[115].3) sā tatra prāyaścittiḥ (KauśS_13,24[116].1) atha yatra_etat pipīlikā anācārarūpā dṛśyante tatra juhuyāt (KauśS_13,24[116].2) (KauśS_13,24[116].3) (KauśS_13,24[116].4) tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādhāya (KauśS_13,24[116].5) śaramayaṃ barhir ubhayataḥ parichinnaṃ prasavyaṃ paristīrya (KauśS_13,24[116].6) viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśena_utpūtaṃ bādhakena sruveṇa juhoti (KauśS_13,24[116].7) _iti (KauśS_13,24[116].8) _iti (KauśS_13,25[117].1) atha yatra_etat_nīlamakṣā anācārarūpā dṛśyante tatra juhuyāt (KauśS_13,25[117].2) _iti hutvā (KauśS_13,25[117].3) _ity etena sūktena juhuyāt (KauśS_13,25[117].4) _ity etena sūktena juhuyāt (KauśS_13,25[117].5) sā tatra prāyaścittiḥ (KauśS_13,26[118].1) atha yatra_etat_madhumakṣikā anācārarūpā dṛśyante ity etena sūktena juhuyāt (KauśS_13,26[118].2) sā tatra prāyaścittiḥ (KauśS_13,27[119].1) atha yatra_etad anājñātam adbhutaṃ dṛśyate tatra juhuyāt (KauśS_13,27[119].2) (KauśS_13,27[119].3) _iti ca (KauśS_13,27[119].4) (KauśS_13,27[119].5) _iti ca (KauśS_13,28[120].1) atha yatra_etad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakḷptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī (KauśS_13,28[120].2) tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti (KauśS_13,28[120].3) dvādaśyāḥ prātar yatra_evādo_avadīrṇaṃ bhavati tata uttaram agnim upasamādhāya (KauśS_13,28[120].4) parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya (KauśS_13,28[120].5) iti tisṛbhir abhimantryālabhya (KauśS_13,28[120].6) atha juhuyāt (KauśS_13,28[120].7) tathā dakṣiṇārdhe (KauśS_13,28[120].8) tathā paścārdhe (KauśS_13,28[120].9) uttarārdhe saṃsthāpya vāstoṣpatyair juhuyāt (KauśS_13,28[120].10) avadīrṇe saṃpātān ānīya saṃsthāpya homān (KauśS_13,28[120].11) avadīrṇaṃ śāntyudakena saṃprokṣya (KauśS_13,28[120].12) tā eva brāhmaṇo dadyāt (KauśS_13,28[120].13) sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā (KauśS_13,28[120].14) sā tatra prāyaścittiḥ (KauśS_13,29[121].1) atha yatra_etad anudaka udakonmīlo bhavati _ity apāṃ sūktair juhuyāt (KauśS_13,29[121].2) sā tatra prāyaścittiḥ (KauśS_13,30[122].1) atha yatra_etat tilāḥ samatailā bhavanti tatra juhuyāt (KauśS_13,30[122].2) (KauśS_13,30[122].3) sa yaṃ dviṣyāt tasyāśāyāṃ _iti dakṣiṇāmukhaḥ prasiñcet (KauśS_13,31[123].1) atha yatra_etad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagacheyur _ity etābhyāṃ sūktābhyāṃ juhuyāt (KauśS_13,31[123].2) sā tatra prāyaścittiḥ (KauśS_13,32[124].1) atha yatra_etat kumārasya kumāryā vā dvau_āvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt (KauśS_13,32[124].2) (KauśS_13,32[124].3) (KauśS_13,32[124].4) (KauśS_13,32[124].5) _iti hutvā (KauśS_13,32[124].6) _ity etena sūktena juhuyāt (KauśS_13,32[124].7) sā tatra prāyaścittiḥ (KauśS_13,33[125].1) atha yatra_etad yūpo virohati tatra juhuyāt (KauśS_13,33[125].2) _iti hutvā (KauśS_13,33[125].3) iti juhuyāt (KauśS_13,33[125].4) sā tatra prāyaścittiḥ (KauśS_13,34[126].1) atha yatra_etad divolkā patati tad ayogakṣemāśaṅkaṃ bhavati_avṛṣṭyāśaṅkaṃ vā (KauśS_13,34[126].2) tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt (KauśS_13,34[126].3) sa vṛto_araṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet (KauśS_13,34[126].4) sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cātha_uttaraṃ trirātraṃ nānyad udakāt (KauśS_13,34[126].5) śvo bhūte sapta dhenava upakḷptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī (KauśS_13,34[126].6) tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti (KauśS_13,34[126].7) dvādaśyāḥ prātar yatra_evāsau patitā bhavati tata uttaram agnim upasamādhāya (KauśS_13,34[126].8) parisamūhya paryukṣya paristīrya barhiḥ (KauśS_13,34[126].9) athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair _etena sūktenājyaṃ juhvan (KauśS_13,34[126].10) avapatite saṃpātān ānīya saṃsthāpya homān (KauśS_13,34[126].11) avapatitaṃ śāntyudakena saṃprokṣya (KauśS_13,34[126].12) tā eva brāhmaṇo dadyāt (KauśS_13,34[126].13) sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā (KauśS_13,34[126].14) sā tatra prāyaścittiḥ (KauśS_13,35[127].1) atha yatra_etad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam (KauśS_13,35[127].2) pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano_apāṃ naptra udraḥ (KauśS_13,35[127].3) iti trir varuṇam abhiṣṭūya (KauśS_13,35[127].4) iti catasṛbhir vāruṇasya juhuyāt (KauśS_13,35[127].5) _iti vāyavyasya (KauśS_13,35[127].6) <āśānām [1.31.1]> iti diśyasya (KauśS_13,35[127].7) _iti mārutasya (KauśS_13,35[127].8) _ity āgneyasya (KauśS_13,35[127].9) _iti prājāpatyasya (KauśS_13,35[127].10) apāṃ sūktair hiraṇyaśakalena saha_udram apsu praveśayet (KauśS_13,35[127].11) pra haiva varṣati (KauśS_13,35[127].12) sarvasvaṃ tatra dakṣiṇā (KauśS_13,35[127].13) tasya niṣkrayo yathārhaṃ yathāsaṃpad vā (KauśS_13,36[128].1) atha yatra_etat_nakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt (KauśS_13,36[128].2) _iti hutvā (KauśS_13,36[128].3) _ity etena sūktena juhuyāt (KauśS_13,36[128].4) (KauśS_13,36[128].5) rukmaṃ kartre dadyāt (KauśS_13,36[128].6) sā tatra prāyaścittiḥ (KauśS_13,37[129].1) atha yatra_etat_māṃsamukho nipatati tatra juhuyāt (KauśS_13,37[129].2) _iti hutvā (KauśS_13,37[129].3) _ity etena sūktena juhuyāt (KauśS_13,37[129].4) sā tatra prāyaścittiḥ (KauśS_13,38[130].1) atha yatra_etad anagnau_avabhāso bhavati tatra juhuyāt (KauśS_13,38[130].2) _iti hutvā (KauśS_13,38[130].3) _iti prāyaścittiḥ (KauśS_13,39[131].1) atha yatra_etad agniḥ śvasatīva tatra juhuyāt (KauśS_13,39[131].2) <śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ | rakṣāṃsi tābhir daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante || agnaye svāhā [-]>_iti hutvā (KauśS_13,39[131].3) _iti prāyaścittiḥ (KauśS_13,40[132].1) atha yatra_etat sarpir vā tailaṃ vā madhu vā viṣyandati _ity etena sūktena juhuyāt (KauśS_13,40[132].2) sā tatra prāyaścittiḥ (KauśS_13,41[133].1) atha yatra_etad grāmyo_agniḥ śālāṃ dahati__ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā (KauśS_13,41[133].2) _ity etābhyāṃ sūktābhyāṃ juhuyāt (KauśS_13,41[133].3) _iti (KauśS_13,41[133].4) araṇī pratāpya sthaṇḍilaṃ parimṛjya (KauśS_13,41[133].5) athāgniṃ janayet (KauśS_13,41[133].6) iti janitvā (KauśS_13,41[133].7) ity etena sūktena juhuyāt (KauśS_13,41[133].8) sā tatra prāyaścittiḥ (KauśS_13,42[134].1) atha ced āgantur dahati_evam eva kuryāt (KauśS_13,42[134].2) sā tatra prāyaścittiḥ (KauśS_13,43[135].1) atha yatra_etad vaṃśa sphoṭati kapāle_aṅgārā bhavanti_udapātraṃ barhir ājyaṃ tad ādāya (KauśS_13,43[135].2) śālāyāḥ pṛṣṭham upasarpati (KauśS_13,43[135].3) tatrāṅgārān vā kapālaṃ vā_upanidadhāti_ā saṃtapanāt (KauśS_13,43[135].4) prāñcam idhmam upasamādhāya (KauśS_13,43[135].5) parisamuhya paryukṣya paristīrya barhir udapātram upasādya (KauśS_13,43[135].6) paricaraṇenājyaṃ paricarya (KauśS_13,43[135].7) nityān purastāddhomān hutvājyabhāgau ca (KauśS_13,43[135].8) atha juhoti (KauśS_13,43[135].9) _iti hutvā (KauśS_13,43[135].10) _ity atra_udapātraṃ ninayati (KauśS_13,43[135].11) kapāle_agniṃ cādāya_upasarpati (KauśS_13,43[135].12) sā tatra prāyaścittiḥ (KauśS_13,44[136].1) atha yatra_etat kumbhodadhānaḥ saktudhānī vā_ukhā vāniṅgitā vikasati tatra juhuyāt (KauśS_13,44[136].2) iti (KauśS_13,44[136].3) sadasi san me bhūyād iti saktūn āvapate (KauśS_13,44[136].4) atha ced odanasya_ iti triḥ prāśya (KauśS_13,44[136].5) atha yathākāmaṃ prāśnīyāt (KauśS_13,44[136].6) atha ced udadhānaḥ syāt _ity etābhyām abhimantrya (KauśS_13,44[136].7) anyaṃ kṛtvā dhruvābhyāṃ dṛṃhayitvā (KauśS_13,44[136].8) tatra _ity udakam āsecayet (KauśS_13,44[136].9) sa khalu_eteṣu karmasu sarvatra śāntyudakaṃ kṛtvā sarvatra cātanāni_anuyojayet_mātṛnāmāni ca (KauśS_13,44[136].10) sarvatra varāṃ dhenuṃ kartre dadyāt (KauśS_13,44[136].11) sarvatra kaṃsavasanaṃ gaur dakṣiṇā (KauśS_13,44[136].12) brāhmaṇān bhaktena_upepsanti (KauśS_13,44[136].13) yathoddiṣṭaṃ cādiṣṭāsu_iti prāyaścittiḥ prāyaścittiḥ (KauśS 13 Colophon) iti atharvavede kauśikasūtre trayodaśo 'dhyāyaḥ samāptaḥ (KauśS_14,1[137].1) yathāvitānaṃ yajñavāstu_adhyavaset (KauśS_14,1[137].2) vedir yajñasyāgner uttaravediḥ (KauśS_14,1[137].3) ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare (KauśS_14,1[137].4) apṛthusaṃmitāṃ vediṃ vidadhyāt (KauśS_14,1[137].5) ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām (KauśS_14,1[137].6) trīn madhye ardhacaturthān agrataḥ (KauśS_14,1[137].7) trayāṇāṃ purastād uttaravediṃ vidadhyāt (KauśS_14,1[137].8) dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām (KauśS_14,1[137].9) _ity upasthāya (KauśS_14,1[137].10) _iti mimānam anumantrayate (KauśS_14,1[137].11) _iti parigṛhṇāti (KauśS_14,1[137].12) _iti vikhanati (KauśS_14,1[137].13) _iti saṃvapati (KauśS_14,1[137].14) iti tatah pāṃsūn anyatodāhārya [-udāhārya] (KauśS_14,1[137].15) _iti uttaravedim opyamānāṇ parigṛhṇāti (KauśS_14,1[137].16) _iti prathayati (KauśS_14,1[137].17) iti caturasrāṃ karoti (KauśS_14,1[137].18) _iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti (KauśS_14,1[137].19) _iti dakṣiṇata ārabhya_uttara ālikhati (KauśS_14,1[137].20) prācīm āvṛtya dakṣiṇataḥ prācīm (KauśS_14,1[137].21) aparās tisro madhye (KauśS_14,1[137].22) tasyāṃ vrīhiyavau_opya (KauśS_14,1[137].23) _ity adbhiḥ saṃprokṣya (KauśS_14,1[137].24) _iti bhūmiṃ namaskṛtya (KauśS_14,1[137].25) athāgniṃ praṇayet | _iti (KauśS_14,1[137].26) bhadraśreyaḥsvastyā vā (KauśS_14,1[137].27) _iti vā (KauśS_14,1[137].28) _iti lakṣaṇe pratiṣṭhāpya (KauśS_14,1[137].29) atha_idhmam upasamādadhāti (KauśS_14,1[137].30) __iti pañcabhi staraṇam (KauśS_14,1[137].31) ata ūrdhvaṃ barhiṣaḥ (KauśS_14,1[137].32) _iti darbhān saṃprokṣya (KauśS_14,1[137].33) <ṛṣīṇāṃ prastaro 'si [16.2.6]>_iti dakṣiṇato_agner brahmāsanaṃ nidadhāti (KauśS_14,1[137].34) purastād agner udak saṃstṛṇāti (KauśS_14,1[137].35) tathā pratyak (KauśS_14,1[137].36) pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā [-uttarasyā] vediśroṇeḥ pūrvottarataḥ saṃsthāpya (KauśS_14,1[137].37) _iti brahmāsanam anvīkṣate (KauśS_14,1[137].38) _iti dakṣiṇā tṛṇaṃ nirasyati (cf. KauśS 3.5ff.) (KauśS_14,1[137].39) tad anvālabhya japati_ (KauśS_14,1[137].40) _ity upaviśyāsanīyaṃ brahmajapaṃ japati (KauśS_14,1[137].41) iti dyāvāpṛthivyau samīkṣate (KauśS_14,1[137].42) iti karmaṇikarmaṇi_abhito_abhyātānair ājyaṃ juhuyāt (KauśS_14,1[137].43) vyākhyātaṃ sarvapākayajñiyaṃ tantram (KauśS_14,2[138].1) aṣṭakāyām aṣṭakāhomāñ juhuyāt (KauśS_14,2[138].2) tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣiraudanas tilaudano yathopapādipaśuḥ (KauśS_14,2[138].3) sarveṣāṃ haviṣāṃ samuddhṛtya (KauśS_14,2[138].4) darvyā juhuyāt _iti pañcabhiḥ (KauśS_14,2[138].5) <āyam āgan saṃvatsara [3.10.8]>_iti catasṛbhir vijñāyate (KauśS_14,2[138].6) <ṛtubhyas tvā [3.10.10]>_iti vigrāham aṣṭau (KauśS_14,2[138].7) ity aṣṭādaśīm (KauśS_14,2[138].8) _ity ūnaviṃśīm (KauśS_14,2[138].9) paśau_upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya (KauśS_14,2[138].10) _iti dvābhyāṃ viṃśīm (KauśS_14,2[138].11) anupadyamāna ājyaṃ juhuyāt (KauśS_14,2[138].12) haviṣāṃ darviṃ pūrayitvā _iti sadarvīm ekaviṃśīm (KauśS_14,2[138].13) ekaviṃśatisaṃstho yajño vijñāyate [cf. GB 1.1.12] (KauśS_14,2[138].14) sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti (KauśS_14,2[138].15) na darvihome na hastahome na pūrṇahome tantraṃ kriyeta_ity eke (KauśS_14,2[138].16) aṣṭakāyāṃ kriyeta_itīṣuphālimāṭharau (KauśS_14,3[139].1) abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati (KauśS_14,3[139].2) dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham (KauśS_14,3[139].3) bāhyataḥ śāntavṛkṣasya_idhmaṃ prāñcam upasamādhāya (KauśS_14,3[139].4) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya (KauśS_14,3[139].5) nityān purastāddhomān hutvājyabhāgau ca (KauśS_14,3[139].6) paścād agner dadhisaktūñ juhoti_agnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya (KauśS_14,3[139].7) tato_abhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt (KauśS_14,3[139].8) __ _<āre 'sāv amad astu [1.26.1]> iti saṃsthāpya homān (KauśS_14,3[139].9) pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamya_udakam upasamārabhante (KauśS_14,3[139].10) _iti japitvā sāvitrīṃ _ity ekāṃ triṣaptīyaṃ ca paccho vācayet (KauśS_14,3[139].11) śeṣam anuvākasya japanti (KauśS_14,3[139].12) yoyo bhogaḥ kartavyo bhavati taṃtaṃ kurvate (KauśS_14,3[139].13) sa khalu_etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt (KauśS_14,3[139].14) dṛṣṭe candramasi phalgunīṣu dvayān rasān upasādayati (KauśS_14,3[139].15) _ _svāhā_ity agnau hutvā (KauśS_14,3[139].16) raseṣu saṃpātān ānīya saṃsthāpya homān (KauśS_14,3[139].17) tata etān prāśayati rasān madhu ghṛtān_śiṣyān (KauśS_14,3[139].18) yoyo bhogaḥ kartavyo bhavati taṭaṃ kurvate (KauśS_14,3[139].19) nānyata āgatān_śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt (KauśS_14,3[139].20) trirātronān_caturo māsān_śiṣyebhyaḥ prabrūyād ardhapañcamān vā (KauśS_14,3[139].21) pādaṃ pūrvarātre_adhīyānaḥ pādam apararātre madhyarātre svapan (KauśS_14,3[139].22) abhuktvā pūrvarātre_adhīyāna ity eke (KauśS_14,3[139].23) yathāśaktyapararātre duṣparimāṇo ha pādaḥ (KauśS_14,3[139].24) pauṣasyāparapakṣe trirātraṃ nādhīyīta (KauśS_14,3[139].25) tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya ity antaḥ (KauśS_14,3[139].26) _iti (KauśS_14,3[139].27) yoyo bhogaḥ kartavyo bhavati taṃtaṃ kurvate (KauśS_14,3[139].28) ye parimokṣaṃ kāmayante te parimucyante (KauśS_14,4[140].1) atha rājñām indramahasya_upācārakalpaṃ vyākhyāsyāmaḥ (KauśS_14,4[140].2) proṣṭhapade śuklapakṣe_aśvayuje vāṣṭamyāṃ praveśaḥ (KauśS_14,4[140].3) śravaṇena_utthāpanam (KauśS_14,4[140].4) saṃbhṛteṣu saṃbhāreṣu brahmā rājā ca_ubhau snātau_ahatavasanau surabhiṇau vratavantau karmaṇyau_upavasataḥ (KauśS_14,4[140].5) śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvā_udakam ācāmataḥ (KauśS_14,4[140].6) _ _ity ājyaṃ hutvā (KauśS_14,4[140].7) atha_indram utthāpayanti (KauśS_14,4[140].8) <ā tvāhārṣam [6.87.1]>_ _iti sarvato_apramattā dhārayeran (KauśS_14,4[140].9) adbhutaṃ hi vimānotthitam upatiṣṭhante (KauśS_14,4[140].10) _ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt (KauśS_14,4[140].11) atha paśūnām upācāram (KauśS_14,4[140].12) indradevatāḥ syuḥ (KauśS_14,4[140].13) ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ (KauśS_14,4[140].14) indraṃ ca_upasadya yajeran_trirātraṃ pañcarātraṃ vā (KauśS_14,4[140].15) trir ayanam ahnām upatiṣṭhante haviṣā ca yajante (KauśS_14,4[140].16) āvṛta _iti (KauśS_14,4[140].17) iti haviṣo hutvā brāhmaṇān paricareyuḥ (KauśS_14,4[140].18) na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ (KauśS_14,4[140].19) indrasyāvabhṛthād indram avabhṛthāya vrajanti (KauśS_14,4[140].20) apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti (KauśS_14,4[140].21) brāhmaṇān bhaktena_upepsanti (KauśS_14,4[140].22) śvaḥśvo_asya rāṣṭraṃ jyāyo bhavati_eko_asyāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṇ veda yaś ca_evaṃ vidvān indramaheṇa carati (KauśS_14,5[141].1) atha vedasyādhyayanavidhiṃ vakṣyāmaḥ (KauśS_14,5[141].2) śrāvaṇyāṃ prauṣṭhapadyāṃ vā_upākṛtyārdhapañcamān māsān adhīyīran (KauśS_14,5[141].3) evaṃ chandāṃsi (KauśS_14,5[141].4) lomnāṃ cānivartanam (KauśS_14,5[141].5) (KauśS_14,5[141].6) athānadhyāyān vakṣyāmaḥ (KauśS_14,5[141].7) brahmajyeṣu nivartate (KauśS_14,5[141].8) śrāddhe (KauśS_14,5[141].9) sūtakotthānachardaneṣu triṣu caraṇam (KauśS_14,5[141].10) ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ (KauśS_14,5[141].11) yathāśrāddhaṃ tathā_eva teṣu (KauśS_14,5[141].12) sarvaṃ ca śrāddhikaṃ dravyamadasāhavyapetaṃ pratigṛhyānadhyāyaḥ (KauśS_14,5[141].13) prāṇi cāprāṇi ca (KauśS_14,5[141].14) dantadhāvane (KauśS_14,5[141].15) kṣurasaṃsparśe (KauśS_14,5[141].16) prāduṣkṛteṣu_agniṣu (KauśS_14,5[141].17) vidyutārdharātre stanite (KauśS_14,5[141].18) saptakṛtvo varṣeṇa virata ā prātarāśam (KauśS_14,5[141].19) vṛṣṭe (KauśS_14,5[141].20) nirghāte (KauśS_14,5[141].21) bhūmicalane (KauśS_14,5[141].22) jyotiṣā_upasarjana ṛtau_api_ā kālam (KauśS_14,5[141].23) viṣame na pravṛttiḥ (KauśS_14,5[141].24) atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ | mārgaśīrṣapauṣamāghāparapakṣeṣu tisro_aṣṭakāḥ (KauśS_14,5[141].25) amāvāsyāyāṃ ca (KauśS_14,5[141].26) trīṇi cānadhyāni (KauśS_14,5[141].27) (KauśS_14,5[141].28) sūtake tu_eko nādhīyīta trirātram upādhyāyaṃ varjayet (KauśS_14,5[141].29) ācāryaputrabhāryāś ca (KauśS_14,5[141].30) atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ ca_upasannam ahorātraṃ varjayet (KauśS_14,5[141].31) tathā sabrahmacāriṇaṃ rājānaṃ ca (KauśS_14,5[141].32) apartudaivam ā kālam (KauśS_14,5[141].33) (KauśS_14,5[141].34) <ṛtāv adhyāyaś chāndasaḥ kālpya āpartukaḥ smṛtaḥ | ṛtāv ūrdhvaṃ prātarāśād yas tu kaś cid anadhyāyaḥ | saṃdhyāṃ prāpnoti paścimām [-]> (KauśS_14,5[141].35) sarveṇa pradoṣo lupyate (KauśS_14,5[141].36) niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta (KauśS_14,5[141].37) (KauśS_14,5[141].38) (KauśS_14,5[141].39) (KauśS_14,5[141].40) (KauśS_14,5[141].41) (KauśS_14,5[141].42) pauṣī pramāṇam abhreṣu_āpartu ced adhīyānām (KauśS_14,5[141].43) varṣaṃ vidyut stanayitnur vā vipadyate (KauśS_14,5[141].44) trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ ca_upayeyuḥ (KauśS_14,5[141].45) sā tatra prāyaścittiḥ sā tatra prāyaścittiḥ (KauśS 14 Colophon) iti atharvavede kauśikasūtre caturdaśo 'dhyāyaḥ samāptaḥ (KauśS Post Colophon) iti kauśikasūtraṃ samāptam