Caryāsaṅgrahapradīpaḥ (Csp) namo lokeśvarāya madādyaśeṣamūḍhānāṃ yasya vacanaraśmibhiḥ / phullatāmeti hṛtpadmaṃ taṃ vande puruṣottamam // Csp_1 // pāramiṃ guhyamantraṃ ca śritvā bodhiḥ prasidhyati / gurubuddhoktitastvevaṃ tadartho likhyate mayā // Csp_2 // guhyamantro 'tra no vācyaḥ pāramīnayacārikāḥ / bodhisattvasya caryāstu samāsena likhāmyaham // Csp_3 // dhīmataḥ saṃvaro grāhyo bodhicittapuraḥ saraḥ / ālokyāśeṣasūtrāṇi śāstraṃ śravyaṃ samastakam // Csp_4 // kāyena manasā vācā yathoktān saṃvarān tribhiḥ / rakṣedakṣuṇṇaśuddhāṃśca śīlāṃśca pariśodhayet // Csp_5 // bhaktamātrāṃ vijānīyād indriyadvāramāvaret / rātreḥ pūrve 'pare bhāge na suptvā yogamācaret // Csp_6 // aṇumātreṣvavadyeṣu hyatimātraṃ bibheti ca / rātrerbhāgatrayaṃ kṛtvā hyantye bhāge tu jāgṛyāt // Csp_7 // prakṣālayenmukhādīn vākṣālanaṃ vāpi yujyate / sukhāsanaṃ samāśritya dharmāṇāṃ dharmatāṃ smaret // Csp_8 // nimittaiḥ kṣobhato 'śakye tūttthāyābhāsavastuṣu / māyāvattvena samprekṣya puṇyayogāṃstadantare // Csp_9 // pūrayeccāpi saptāṅgān vipulāṃ praṇidhiṃ caret / bhāvayed bhāvanāṃ pūrvā kāle 'tha bhojanasya ca // Csp_10 // etanniḥ sārakāyena paraṃ sāraṃ gaveṣayan / kāyaṃ naukādhiyā rakṣed na bhuṅktāṃ sthūlatākṛte // Csp_11 // rasāsaktyā na bhuñjīta caturdhānnaṃ vibhajya ca / devebhyo vinivedyādiṃ dharmapālāya tatparam // Csp_12 // baliṃ suvipulāṃ dadyāt śeṣaṃ svabhuktapītataḥ / dadyācca sarvabhūtebhyaḥ kathātantraṃ tadantare // Csp_13 // kuryādadbhutavārttā ca kiñcidutthāya sañcaret / parikrāmedadhiṣṭhānaṃ japaṃ vā granthavācanam // Csp_14 // sugatapratimāṃ kuryād yāvat svedo na jāyate / kuryāt, pradakṣiṇāṃ tāvad akṣubdhaḥ praṇidhiṃ bahum // Csp_15 // dharmacaryā daśaproktāḥ maitreyeṇa, samāsataḥ / caredakṣiptacittena māyaupamyaṃ ca saṃsmaran // Csp_16 // yadi syāt pūjayet saṅghaṃ kuryād vā bālakotsavam / anāthebhyaḥ sudānaṃ tu yogine puṇyasañcayaḥ // Csp_17 // pūrṇeṣu dinakṛtyeṣu bhāge ca prathame niśaḥ / dharmatā niṣprapañcāpi tathā cittaṃ ca yojayet // Csp_18 // prāptāyāṃ madhyarātrau ca utthānābhāsasañjñayā / siṃhanidrā yathā tadvat śubhanidrāṃ samāśrayet // Csp_19 // prāyo dhyānadṛḍhe citte kāyavākpuṇyagauṇatā / asaṃspṛṣṭe samādhau vā lokakalpapravṛttaye // Csp_20 // kāyapuṇyaṃ yathāśakti, lokacitte 'same sati / dharmo nāyaṃ mamaiveti susadāśayapūrvakam // Csp_21 dharmāśca laukikān pṛcched, nijamitrasamīritaḥ / nepālaviṣaye kṛtavān, ratirmantranaye na ced // Csp_22 // evaṃ sthavira ! karttavyam /23, a / caryāsaṅgrahapradīpo mahāpaṇḍitācārya - dīpaṅkara - śrījñānakṛtaḥ samāptaḥ /