Vāmanadatta: Svabodhodayamañjarī samyagbodhavicāreṇa bhāvanām asvabhāvataḥ / labdhabodhadayānandaṃ vande saṃsthānam ātmanaḥ // 1 // rūpādipañcavargo 'yaṃ viśvam etāvad eva hi / gṛhyate pañcabhis tac ca cakṣurādibhir indriyaiḥ // 2 // cakṣuḥ sarvāsv avasthāsu dehināṃ manasi sthitam / tat pralīnaṃ bhaved yasya tasya sarvaṃ pralīyate // 3 // tasyaiva vilayopāyaḥ pradiṣṭo gurubhiḥ purā / tadāgamaparibhraṃśabhayāt spaṣṭīkṛto mayā // 4 // jātyādikalpanārūpavyavahāro manaḥsthitaḥ / vastuto na tu tāḥ santi niścityaitac chamaṃ vrajet // 5 // śukraśonitasaṃśleṣakāle nāsti manaḥ kvacit / na budbude na peṣyāṃ vā na śarīre kvacit sthitam // 6 // śarīraṃ garbhavāsāntaḥ kaumāre yauvane tathā / kṣaṇakṣayi vināśāntaṃ tac ca naivopalabhyate // 7 // pṛthag nāma pṛthag rūpaṃ lomādīnāṃ pṛthak sthitiḥ / pṛthak sarvaṃ yathā dṛṣṭaṃ kva śarīraṃ tadā sthitam // 8 // evam eva vicāryoktā jātis tathaiva bādhyate / na ca sā vastuto yuktā kasyacid vāvabhāsate // 9 // nāma pitrā kṛtaṃ mithyā kriyā na niyatā yataḥ / guṇī yadi bhavet kaścid bhavanti bahavo guṇāḥ // 10 // itthaṃ mithyāvikalpotthavāsanābhir abhiplutam / cañcalaṃ manaso rūpaṃ niścityaitan nirodhayet // 11 // pūrvair nirodho kathito vairāgyābhyāsaypogataḥ / ayatnena nirodho 'yam asmābhir upadiśyate // 12 // grāhyaṃ yac ca bhavet kiñcit tat tal līnaṃ tadā bhavet / anyasyāgrahaṇāc cittaṃ svātmany eva praśāmyati // 13 // yathā ghanasvane sāndre krameṇa vilayaṃ gate / tadāśrayavaśāc cittaṃ tasmin kṣīṇe praśāmyati // 14 // yad yan manoharaṃ kiṃcic chrutigocaram āgatam / ekāgraṃ bhāvayet tāvad yāval līnaṃ nirodhakṛt // 15 // rūpādīnāṃ tathaivetthaṃ bhāvayed ramaṇīyatām / vilīnāni smaret paścād ātamabhāvopabṛṃhitaḥ // 16 // evaṃ grāhyasamāveśān nirodhaḥ kathito mayā / grahaṇād eva pūrvo 'yam idānīṃ sampradṛśyate // 17 // grahaṇānīndriyāṇīha samānīti prabodhayet / samatvaṃ rāgahāneḥ syād dveṣasyopakṣayāt tathā // 18 // sarvarāgāt sahāniḥ syāt sarvadveṣāt tathaiva ca / baddhavat sarvarāgī syāt sarvadveṣṭā ca bhairavaḥ // 19 // agrāhyam indriyaṃ śūnyaṃ svātmany eva pralīyate / pralīnendriyavṛttes tu kaivalyābhyudayodayaḥ // 20 // tasmāc cittaṃ samādāya śūnye saṅkalpavarjite / nistabdhendriyavṛttes tu nirodhaḥ samprajāyate // 21 // jṛmbhamānasya satataṃ kṣudhāviṣṭasya yoginaḥ / dhyāyato vā kim apy antaḥ pratyante kevalaṃ bhavet // 22 // apralīnamanovṛtter nidrām āśrayataḥ śanaiḥ / viṣayāgrahaṇāt sarvanirodhaḥ samprajāyate // 23 // dhāvataḥ padavikṣepaprayatnānavadhāraṇāt / niḥsaṃkalpamanovṛtteḥ paramātmā prakāśate // 24 // āsane 'py upaviṣṭasya kva me cittam avasthitam / vicāryaivaṃ prayatnena nirādhāre praśāmyati // 25 // vayunā spandanādīni śarīrasya karomy aham / na ca citte sthito vāyur na vāyau cittam āsthitam // 26 // evaṃ vimṛśato bhāvān na kvacit saṃsthitaṃ manaḥ / mithaiva vṛttayas tasya sarvathā kevalaṃ sthitam // 27 // yatra yatra bhaved vāñchā bhojanādiṣu vastuṣu / pūrayet tām yathāśakti bhavet pūrṇo nirāśrayaḥ // 28 // vāñchitaṃ gaditaṃ kiñcid akasmād yadi vismṛtam / punas tasyānusandhānāt kṣaṇāt kaivalyam āpnuyāt // 29 // sthānuḥ syāt puruṣo veti dūrād dṛśye vikalpite / suniścitamateḥ kṣipraṃ nirodhaḥ samprajāyate // 30 // dṛśyaiḥ padārthair draṣṭāraṃ paśyed buddhyā yato dṛśaḥ / taṃ dṛṣṭvā mokṣam āpnoti yo na tadvat sa badhyate // 31 // ālambya saṃvidaṃ yatnāt saṃvedyaṃ na svabhāvataḥ / tasmāt saṃviditaṃ sarvam iti saṃvinmayo bhavet // 32 // punar viśed apānena hṛdayaṃ pravikāsayet / tathaiva kṣīṇavṛttiḥ syād apāne vilayaṃ gate // 33 // suṣumṇāpatham āśritya prāsādadhvanibodhatah / binduṣaṭkaparityāgāc chāntabodhaḥ kṣaṇād bhavet // 34 // vāmadakṣiṇasañcārabindudvayanigharṣaṇāt / dvādaśānte mahāśāntiḥ siddhair uktā mukhāgame // 35 // ūrdhvam ākramato vāyor udgatānte śamo bhavet / puryaṣṭakavibhede 'pi tathaiva manaso layaḥ // 36 // vivāryāsyaṃ kṣaṇam sthitvā niḥsandigdham anākulam / stambhitaprāṇavṛttes tu nirodhaḥ samprajāyate // 37 // nābhimedhrāntare cittaṃ suratānte vinikṣipet / līyamāne ratānande nistaraṅgaḥ kṣaṇaṃ bhavet // 38 // dūrāgatasuhṛdbandhupariṣvaṅganiṣevitam / ānandanirbharaṃ cittaṃ nivṛttiṃ labhate kṣaṇāt // 39 // dūrād uccarite śabde śabdārthānavadhāraṇāt / sāvadhānasya tajjñānaṃ kṣīṇarodhaḥ prajāyate // 40 // [...] pādābhyaṅgapariṣvaṅgāc cittarodhaḥ kṣaṇaṃ bhavet // 41 // rucyānāṃ ṣāḍavādīnāṃ svalolāgre sthitiṃ kuru / kṣiyamāṇe rasānande kaivalyam upajāyate // 42 // mālatyādiṣu gandhāṃś ca tathaiva paribhāvayet / tadāśrayavaśāc cittaṃ teṣu līneṣu līyate // 43 // itthaṃ pratikṣaṇaṃ yasya cittam ātmani līyate / sa labdhabodhasadbhāvo jīvanmukto 'bhidhīyate // 44 // mīmāṃsāvanasiṃhasya harṣadattasya sūnunā / kṛtā vāmanadattena svabodhodayamañjarī // 45 //