Aṣṭādaśasāhasrikā Prajñāpāramitā, Parivartas 55 - 70 Parivarta 55. [f. 215b] atha bhagavān ayuṣmantaṃ subhūtim etad avocat: sacet punaḥ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi śrāvakabhūmaye vā pratyekabuddhabhūmaye vā traidhātukāya vā na spṛhayate, na anuśamsācittam utpādayati, svapnopamān eva sarvadharman vyavalokayati, pratiśrutkopamān yāvan nirmitopamān eva sarvadharmān vyavalokayati, na ca sākṣātkaroti. idaṃ subhūte avaivartikasya bodhisattvasya mahāsattvasya-avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte saced bodhisattvo mahāsattvaḥ svapnāntaragato 'py anekaśataparivāram anekasahasraparivāraṃ anekaśatasahasraparivāram anekakoṭīparivāram anekakoṭīsahasraparivāram anekakoṭīśatasahasraparivāram anekakoṭīniyutaśatasahasraparivāraṃ bhikṣubhikṣuṇyupāsakopāsikābhir devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ parivṛtaṃ puraskṛtaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ dharman deśayantaṃ paśyati, sa tan dharmaṃ śrutvā tasya dharmasya artham ājñāsyāmi iti iti, dharmānudharmapratipanno viharati, sāmīcīpratipanno 'nudharmacārī. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasyaiva avaivarkalakṣaṇaṃ veditavyam. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyati, vaihāyasam abhyudgamya bhikṣusaṃghāya dharmaṃ deśayantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ ( AdSPG I 4 ) samanvāgataṃ vyāmaprabhām ṛddhiprātihāryāṇi sandarśayantaṃ nirmitāni ca nirmimāṇaṃ yāni nirmitāny anyeṣu lokadhātuṣu buddhakaryāṇi kurvanti. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte sacet svapnāntaragato bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate, grāmaghāte vā vartamāne nagaraghāte vā vartamāne agnidāhe vā vartamāne, vyādamṛgān vā dṛṣṭvā tadanyāni vā cāṇḍālamṛgajātāni dṛṣṭvā, śirṣacchedaṃ vā pratyupasthitaṃ dṛṣṭvā, yān vā tadanyāṃ bhayabhairavāṃ saṃtrāsāṃ dṛṣṭvā, duḥkhadaurmanasya-upāyāsāṃ dṛṣṭvā, jighatsitaṃ vā pipāsitaṃ vā dṛṣṭvā, mātṛmaraṇaṃ vā pitṛmaraṇaṃ vā bhrātṛmaraṇaṃ vā bhaginīmaraṇaṃ vā dṛṣṭvā, mitrajñātisālohitamaraṇaṃ vā dṛṣṭvā na śokabhayai bhairavaḥ saṃtrāsa utpādyate. tataś ca svapnāt samanantaraprativibuddhasya sata evaṃ bhavati: svapnopamaṃ vatedaṃ sarvatraidhātukaṃ, mayāpy anuttarāṃ samyaksaṃbodhim abhisaṃbudhya svapnopamāḥ sarvatraidhātukadharmā deśayitavyāḥ. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte kathaṃ vijñāyate, yad avaivartikasya bodhisattvasya mahāsattvasya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyanti? sacet svapnāntaragato 'pi bodhisattvo [f. 216a?] mahāsattvo nairayikān vā sattvān dṛṣṭvā tiryagyonikān vā sattvān dṛṣṭvā yamalaukikān vā sattvān dṛṣṭvā evaṃ smṛtiṃ pratilabhate, smṛtipratilabdhasyaivaṃ bhavati tathā kariṣyāmi tathā pratipatsye yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre ( AdSPG I 5 ) sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyanti, tat kasya hetos? tathā hi yaś ca svapno yaś ca svapnāntaḥ sarvam etad advayam advaidhīkāram. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte saced bodhisattvo mahāsattvaḥ svapnāntaragato vā vibuddho vā nagaradāhe vā vartamāne evaṃ samanvāharati: ye mayā svapnānataragatena vā vibuddhena vā ākārā yāni liṅgāni yāni nimittāni dṛṣṭāni, yair ākārair yair liṅgair yair nimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vaivartiko veditavyaḥ, sacet me te ākārās tāni liṅgāni tāni nimittāni saṃvidyante, anena satyena satyavacanena ayaṃ nagaradāha upaśāmyatu śītībhavatv astaṃ gacchatu, sacet pratiśāmyati śītībhavaty astaṃ gacchati, veditavyaṃ subhūte, vyākṛto 'yaṃ bodhisattvo mahāsattvo 'nuttarāyāḥ samyaksaṃbodher avaivartikatāyām. sacet punaḥ subhūte so 'gniskandhas tat satyavacanam atikramya gṛhād gṛhaṃ dahaty, rathyāyā rathyāyāṃ dahaty, anyāni gṛhāni dahaty anyāni gṛhāni na dahaty, anyāḥ rathyā dahaty anyāḥ rathyā na dahati, veditavyaṃ subhūte tena bodhisattvena mahāsattvena dharmapratyākhyānasaṃvartanīyam ebhiḥ sattvaiḥ karmopacitaṃ yenaiṣāṃ sattvānām ekatyāni gṛhāni dahyanta ekatyāni gṛhāni na dahyante. teṣām etad dṛṣṭadhārmikaṃ karma vipacyate. tata evaitad dharmapratyākhyānāt sāvaśeṣaṃ karma vipacyate. ayaṃ subhūte hetur ayaṃ pratyaya avaivartikasya bodhisattvasya mahāsattvasya, yair hetubhir yaiḥ pratyayair avaivartiko bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte yair ākārair yair liṅgair yair nimittair avaivartiko bodhisattvo mahāsattvo veditavyaḥ, tāny ( AdSPG I 6 ) ākārās tāni liṅgāni tani nimittāni deśayiṣyāmi. sacet subhūte kācid eva strī vā puruṣo vā amanuṣyeṇa adhiṣṭhito bhavet, tatra bodhisattvena mahāsattvenaivaṃ samanvāhartavyaṃ: saced ahaṃ vyākṛtas taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau parisamyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau pariśuddho me 'dhyāśayo yathā aham anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmo yathā aham anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmo yathā aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye pariśuddhaś ca me manasikāro 'nuttarāyāṃ samyaksaṃbodhau, apagataṃ me śrāvakacittam apagataṃ me pratyekabuddhacittam, apagataśrāvākapratyekabuddhacittena anuttarā samyaksaṃbodhir abhisaṃboddhavyā, na ahaṃ na anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, abhisaṃbhotsya eva aham anuttarāṃ samyaksaṃbodhim. ye te 'pi te asaṃkhyeya-aprameyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmañ ca deśayanti, na teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ kiṃcid ajñātam adṛṣṭam aviditam asākṣātkṛtam anabhisaṃbuddham. yathā me te buddhā bhagavanto jānanty āśayam iti hi [f. 216b] aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye. anena satyena satyavacanena iyaṃ strī vā puruṣo vā yena amanuṣyeṇa gṛhīto vā viheṭhito vā so 'manuṣyo 'pakrāmatu. sacet subhūte so 'manuṣyas tato na apakrāmati, tasya bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya, veditavyaṃ subhūte na ayaṃ bodhisattvo mahāsattvo vyākṛtas taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau. sacet ( AdSPG I 7 ) punaḥ subhūte bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya so 'manuṣyabhūto 'pakrāmati, veditavyaṃ subhūte vyākṛto vatāyaṃ bodhisattvo mahāsattvas taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarasyāṃ samyaksaṃbodhau. ebhiḥ subhūte ākārair ebhi liṅgair ebhi nimittaiḥ samanvāgato bodhisattvo mahāsattvaḥ avaivartiko veditavyaḥ. punar aparaṃ subhūte bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsv acaritasya, upāyakauśalavirahitasya, acaritāvinaś caturṣu smṛtyupasthāneṣu yāvac chūnyatānimittāpraṇihiteṣu vimokṣamukheṣu, bodhisattvanyāmam anavakrāntasya satyādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati. sacet subhūte bodhisattvo mahāsattvaḥ satyādhiṣṭhānaṃ kariṣyati: yena satyena satyavacanena ahaṃ vyākṛto 'nuttarasyāṃ samyaksaṃbodhau taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, anena satyena satyavacanena ayam amanuṣyabhūto 'pakrāmatu. tatra māraḥ pāpīyān autsukyam āpatsyate, kim ity ayam amanuṣyabhūto 'pakrāmet. tata kasya hetos? tathā hi māraḥ pāpīyān balavattaraṃ ca tejovattaraṃ ca tatra autsukyam āpatsyate, katham ayam amanuṣya ito 'pakrāmed iti. evaṃ sa māra adhiṣṭhānena tato 'pakramiṣyati. evaṃ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati: mamaiṣo 'nubhāvena amanuṣyo 'pakrānto. na punar evaṃ jñāsyati: mārānubhāvenaiṣo 'manuṣyo 'pakrānta iti. sa tena anyān bodhisattvān mahāsattvān avamaṃsyate ullapiṣyati uccagghiṣyati kutsayiṣyati paṃsayiṣyaty: ahaṃ vyākṛto 'nuttarasyāṃ samyaksaṃbodhau taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair, ete punar anye na vyākṛtā anuttarasyāṃ samyaksaṃbodhau, ( AdSPG I 8 ) sa tāvanmātrakeṇa mānaṃ vardhayiṣyati mānam utpādayiṣyati, dūrīkariṣyati sarvākārajñatāṃ dūrīkariṣyaty anuttaraṃ buddhajñānam. sa tathārūpo sattvas tāvatā anupāyakuśalo 'dhimānam utpādayiṣyati, tasya dve bhūmī pratikāṅkṣitavye. katame dve bhūmī? yaduta śrāvakabhūmir vā pratyekabuddhabhūmir vā. evaṃ satyādhiṣṭhānena tasya bodhisattvasy a mahāsattvasya mārakarmotpatsyate. tatra kalyāṇamitrāṇi na seviṣyati na pratiseviṣyati na bhakṣiṣyati na paryupāsiṣyate. tad eva mārabandhanaṃ gāḍhīkariṣyati. tat kasya hetos? tathāpi ca ṣaṭpāramitāsv acaritvāt upāyakauśalena ca aparigṛhītatvāt. evam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam. kathaṃ ca subhūte bodhisattvaṃ ṣaṭpāramitāsv acaritāvinaṃ yāvad anavakrāntanyāmaṃ nāmādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati? iha subhūte māraḥ pāpīyān anyatarānyatareṇa veṣeṇopasaṃkramya bodhisattvam evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena anuttarasyāṃ samyaksaṃbodhau [f. 217a?] idan te nāmadheyam idan te mātur nāmadheyam idan te pitur nāmadheyam idan te bhrātur nāmadheyam idan te bhaginyā nāmadheyam imāni te mitrāmātyajñātisālohitānāṃ nāmadheyāni. yāvad ā saptamasya mātāpitṛyugasya nāmadheyam upadekṣyaty, amuṣmāt tvaṃ janapadād amuṣyā diśo 'muṣmiṃ tvaṃ janapade jāto 'muṣmiṃ nagare vā grāme vā. sa sacet prakṛtyā mṛduko bhaviṣyati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvam evaṃ mṛduko 'bhūḥ. sacet tīkṣṇo bhaviṣyati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvam evaṃ tīkṣṇo 'bhūḥ. saced āraṇyako bhaviṣyati sacet piṇḍapātiko bhaviṣyati ( AdSPG I 9 ) sacet pāṃsukūliko bhaviṣyati sacet khalu paścādbhaktiko bhaviṣyati saced ekāsaniko bhaviṣyati sacet prāptapiṇḍiko bhaviṣyati sacec cchmāśāniko bhaviṣyati saced ābhyavakāśiko bhaviṣyati sacet vṛkṣamūliko bhaviṣyati sacen naiṣadyiko bhaviṣyati saced yāthāsaṃstariko bhaviṣyati sacet traicīvariko bhaviṣyati saced alpecchaḥ sacet saṃtuṣṭaḥ sacet praviviktaḥ yāvat prajñaḥ saced apagatapādamrakṣaṇaḥ sacen mandabhāṣyo bhaviṣati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvaṃ mandabhāṣyo 'bhūḥ. sacen mandamantro bhaviṣyati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvaṃ mandamantro 'bhūḥ. tat kasya hetos? tathā hi te ime evaṃrūpā dhutaguṇāḥ saṃvidyante, niścayena te pūrvāntato 'py eta eva dhutaguṇasaṃlekhā abhūvan, so 'py anena paurvakeṇa nāmāpadeśena gotrāpadeśena anena ca pratyutpannena dhutaguṇasaṃlekhāpadeśena mananām utpādayiṣyati. tam enaṃ māraḥ pāpīyān saṃmūḍham iti viditvā upasaṃkrayaivaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena anuttarasyāḥ samyaksaṃbodher avaivartikatāyām. tathā te guṇāḥ saṃvidyante. sa kadācid bhikṣuveṣeṇopasaṃkramiṣyati, sa kadācid bhikṣuṇīveṣeṇa kadācid gṛhapativeṣeṇa kadācin mātṛveṣeṇa kadācit pitṛveṣeṇopasaṃkramya evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena anuttarasyāṃ samyaksaṃbodhau. tat kasya hetos? tathā hi tavaite guṇāḥ saṃvidyante, ye avaivartikānāṃ bodhisattvānāṃ mahāsattvānām. ye ca te mayā subhūte avaivartikānāṃ bodhisattvānāṃ mahāsattvānām ākārā liṅgāni nimittāny ākhyātāni tāni tasya bodhisattvasya na ( AdSPG I 10 ) saṃvidyante. veditavyaṃ subhūte tad anyair bodhisattvair mahāsattvair mārādhiṣṭhito vatāyaṃ bodhisattvaḥ. tat kasya hetos? tathā hi subhūte yāny ākārā liṅgāni nimittāny avaivartikasya bodhisattvasya mahāsattvasya tāni tasya na saṃvidyante. anena ca nāmāpadeśena tadanyān bodhisattvān mahāsattvān atimaṃsyate uccagghiṣyaty ullapiṣyati kutsayiṣyati paṃsayiṣyati. idam api subhūte nāmādhiṣṭhānena bodhisattvena mahāsattvena mārakarma veditavyam. punar aparaṃ subhūte nāmādhiṣṭhānena bodhisattvena mahāsattvena mārakarma veditavyam. tat kasya hetos? tathā hi subhūte bodhisattvaḥ ṣaṭsu pāramitāsv acaritāvī skandhamāraṃ na jānāti, rūpaṃ na jānāti, vedanāsaṃjñāsaṃskārān vijñanaṃ na jānāti. [f. 217b?] taṃ ca māraḥ pāpīyān nāmādhiṣṭhānena vyākariṣyati: yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyeti idaṃ nāma bhaviṣyati iti. yadi ca tena bodhisattvena nāmadheyam anuvitarkitam anuvicintitam anuvicāritaṃ bhaviṣyati, tatra duṣprajñajātīyasya bodhisattvasya anupāyakuśalasyaivaṃ bhaviṣyati: yat tan mayā nāmadheyaṃ manasā anuvitarkitam anuvincintitam anuvicāritam, idaṃ me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya nāmadheyaṃ bhaviṣyati. yathā yathā māraḥ pāpīyān nirdekṣyati, mārakāyikā devatā mārādhiṣṭhito vā bhikṣus, tathā tathāsyaivaṃ bhaviṣyati: yathā ca me cittotpāda utpanno, yathā ca me nāmadheyam anena bhikṣuṇā nirdiṣṭaṃ sameti nāma nāmnā ahan tena tathāgatena arhatā samyaksaṃbuddhena vyākṛto 'nuttarasyāṃ samyaksaṃbodhāv iti. ye ca te mayā subhūte avaivartikasya bodhisattvasya ( AdSPG I 11 ) mahāsattvasya ākāra liṅgāni nimittāny ākhyātāni tāni tasya bodhisattvasya na saṃvidyante. tena cāsau nāmnā tena ca vyākaraṇāpadeśena anyān bodhisattvān mahāsattvān atimaṃsyate. sa tayā atimananatayā dūribhaviṣyaty anuttarasyāḥ samyaksaṃbodheḥ. tasyopāyakauśalavirahitasya prajñāpāramitāvirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dve bhūmī pratikāṅkṣitavye, yaduta śrāvakabhūmir vā pratyekabuddhabhūmir vā, atha vā ciraṃ suciraṃ saṃdhāvya saṃsṛtya kalyāṇamitrāṇi sevitvā bhajitvā paryupāsya imām eva prajñāpāramitām āgamya anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet punaḥ subhūte bodhisattvaḥ kalyāṇamitrāṇi na abhīkṣṇaṃ lapsyate darśanāya vandanāya paryupāsanāya, sacet tenaiva ca ātmabhāvapratilaṃbhena tān paurvikāṃś cittotpādān na vigarhiṣyati na pratideśayiṣyati, tasya dve bhūmī pratikāṅkṣitavye, yaduta śrāvakabhūmir vā pratyekabuddhabhūmir yā. tadyathāpi nāma subhūte śrāvakayānīyo bhikṣuś catasṛṇāṃ mūlāpattīnām anyatarānyatarām āpattim adhyāpadya abhikṣur bhavaty aśramaṇo bhavaty aśākyaputrīyaḥ so 'bhavyas tenaiva ātmabhāvena caturṇāṃ śrāmaṇyaphalānām anyatarānyatarañc chrāmaṇyaphalam anuprāptum. evam eva subhūte gurutaro 'yaṃ cittotpādo yo nāmāpadeśena bodhisattvasya manyanāsahagataś cittotpāda utpannas, tena ca nāmadheya mātreṇa anyān bodhisattvān mahāsattvān vimaṃsyate avamaṃsyate atimaṃsyate ayan tena gurutaraś cittotpādo veditavyaḥ. ( AdSPG I 12 ) iti hi subhūte imāni nāmavyapadeśena utpatsyante mārakarmāṇi sūkṣmāṇi. tiṣṭhantu subhūte catasro gurukā mūlāpattayaḥ. pañcabhyaḥ ānantaryebhyo gurutaro 'yaṃ cittotpādaḥ yo 'yaṃ bodhisattvasya nāmāpadeśena manyanāsahagataś cittotpāda utpannaḥ. ayan tena gurutaraś cittotpādo veditavyaḥ. punar aparaṃ subhūte vivekaguṇāpadeśena bodhisattvaṃ mahāsattvaṃ māraḥ pāpīyān upasaṃkramiṣyaty upasaṃkramyaivaṃ vakṣyati: vivekasya tathāgato [f. 218a?] varṇavādī na ca ahaṃ subhūte evaṃ vivekaṃ vadāmi bodhisattvasya mahāsattvasya yaduta āraṇyāni vanaprasthāni prāntāni śayyāsanāni. āha: kaḥ punar bhagavaṃ bodhisattvasya mahāsattvasya anyo viveko yadi na āraṇyāni vanaprasthāni prāntāni śayyāsanāni kīdṛgrūpaḥ sa bhagavann anyo viveko bodhisattvasya mahāsattvasya? bhagavān āha: sacet subhūte bodhisattvo mahāsattvo vivikto bhavati śrāvakapratyekabuddhapratisaṃyuktair manasikārair vivikto bhavati bodhisattvo mahāsattvaḥ āraṇyeṣu vanaprastheṣu prānteṣu śayyāsaneṣu viharati vivikta eva viharati bodhisattvo mahāsattvaḥ. ayaṃ subhūte viveko mayā anujñāto bodhisattvasya mahāsattvasya anena ced vivekena rātriṃ divaṃ ca viharati vivikta eva viharati bodhisattvo ( AdSPG I 13 ) mahāsattvaḥ yaś ca mayā subhūte viveko 'nujñāto bodhisattvānāṃ mahāsattvānāṃ, yaṃ ca punar enaṃ māraḥ pāpīyān vivekam upadekṣaty āraṇyeṣu vanaprastheṣu prānteṣu śayyāsaneṣu viharet sa tena vivekena saṃkīrṇa eva san śrāvakapratyekabuddhabhūmipratisaṃyuktair manasikārair avirahita prajñāpāramitā anabhisaṃyukto sarvākārajñatāṃ na paripūrayiṣyati. evaṃ so 'nena vihāreṇa viharan na pariśuddhamanasikāra eva saṃs tadanyān bodhisattvān mahāsattvān atimaṃsyate. ye grāmānte viharanti. pariśuddhacitta manasikārāḥ śrāvakacittena asaṃkīrṇāḥ pratyekabuddhacittena asaṃkīrṇās tadanyair vā pāpakaiś cittotpādair asaṃkīrṇāḥ dhyānavimokṣasamādhisamāpattīnām abhijñāparijñāparipūriṃ gatāḥ. atha ca punaḥ so 'nupāyakuśalo bodhisattvaḥ kiñcāpi yojanaśatikeṣv aṭavīkāntāreṣv anapagatavyāḍamṛgapakṣiṣv anapagatacauracaṇḍāleṣv anapagatadaṃṣṭṛvyāḍarākṣasa-anuvicariteṣu ( AdSPG I 14 ) tatra madhyagataḥ vā saṃkalpayati varṣaṃ vā varṣaśataṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā varṣakoṭīṃ vā varṣakoṭīśataṃ vā varṣakoṭīsahasraṃ va varṣakoṭīśatasahasraṃ vā varṣakoṭīniyutaśatasahasraṃ vā tato vottari imañ ca vivekaṃ na jānīyād yena vivekena bodhisattvā mahāsattvā adhyāśayasaṃprasthitā viharanti, saṃkīrṇa eva viharati bodhisattvo mahāsattvaḥ, saṃkliṣṭha eva tatra viveke niśrita ālīno 'dhyavasito 'idhyavasitavān, na me sa tāvatā cittam abhirādhayati. yaś ca mayā viveka ākhyāto bodhisattvānāṃ mahāsattvānāṃ tena vivekena samanvāgatas tasminn api sa viveke na saṃdṛśyate. tat kasya hetos? tathā hi sa virahitas tena vivekena. tam enaṃ māraḥ pāpīyān upasaṃkramya uparyantarīkṣe sthitvaivaṃ vakṣyati: sādhu sādhu kulaputra eṣa sa bhūto vivekas tathāgatena ākhyātaḥ etena tvaṃ vivekena vihara. evaṃ tvaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. sa tato vivekāt taṃ vivekaṃ pradhānatamaṃ mānyamānaḥ punar api grāmāntam avatīrya tadanyān bodhisattvayānikān bhikṣūn pariśuddhacittamanasikārān yāvat peśalān kalyāṇadharmāṇo 'vamaṃsyate. saṃkīrṇavihāreṇeme āyuṣmanto viharanti, ye te viviktaṃ vihariṣyanti bodhi sattvā mahāsattvā s [f. 218b] tā n saṃkīrṇavihariṇaś codayiṣyaty ākīrṇavihariṇaś codayiṣy aty atimaṃsyate. ye ca te saṃkīrṇavihariṇo vihariṣyanti, tān viviktavihāreṇa samudācariṣyati, tatra ca gauravam utpāda yiṣyati. yatra ca gauravam utpādayitavyaṃ tatra mānam utpādayiṣyati. tat kasya heto? tathā hi sa maṃsyate, aham amanuṣyaiś codye aham amanuṣyaiḥ smārye. AdSPG I 15 eṣa subhūte vihāro yena vihāreṇa ahaṃ viharāmi. ko grāmā ntavihariṇaś codayiṣyati. ko grāmāntavihāriṇa ḥ smārayiṣyati? e vaṃ sa bodhisattvo bodhisattvayānikān kulaputrān atimaṃsyate. ayaṃ subhūte pudgalo bodhisattvaś caṇḍā lo veditavyo bodhisattvadūṣī veditavyo bodhisattvaprativarṇiko veditavyaḥ cauraḥ sadevamānuṣāsure loke cauro veditavyaḥ. sa ca punaḥ bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā tādṛgjātīyaḥ pudgalo na sevitavyo na bhakṣitavyo na paryupāsitavyaḥ. tat kasya hetor? ādhimānikā hi subhūte te tathārūpāḥ pu dgalā veditavya ḥ . yasya khalu punar bodhisattvasya mahāsattvasya aparitya ktā sarvākārajñatā aparityaktā ca anuttarā samyaksaṃbodhis, tena bodhisattvena mahāsattvena adhyāśayena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena, sarvasattvānām arthaṃ kartukāmena tā dṛgjātīyāḥ pudgalā na sevitavyā na bhajitavyā na paryupāsitavyāḥ. api tu khalu svārthayogam anuyuktena bhavitavyam. nityam udvignamānasena. saṃsārād uttrastamānasena. asaṃ sṛṣṭena traidhātuke. tatraiva ca bodhisattvacaṇḍālaiḥ maitry utpādayitavyā tatraiva anukampām upādāya kāruṇyatā utpāda yitavyā. muditopekṣotpādayitavyā. evaṃ ca cittam utpādayitavyaṃ, tathā kariṣyāmi yathaite mama doṣāḥ sarvathā sarvaṃ sarveṇa sarvaṃ na bhaviṣyanti, notpatsyante. saced utpatsyante, kṣi pram etāṃ prahāsyāmi iti śikṣā karaṇīyā. ayaṃ subhūte bodhisattvānāṃ mahāsattvānām svayamabhijñāparākramo veditavyaḥ. punar aparaṃ subhute ( AdSPG I 16 ) bodhisattvena mahāsattvena adhyāśayena anutta rāṃ samyaksaṃbodhim abhisaṃboddhukāmena kalyāṇamitrāṇi sevitavyāni bhajitavyāni paryupā sitavyāni. āha: kāni punar bhagavan bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni? bhagavān āha: buddhā bhagavantaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, bodhisattvā api subhūte mahāsattvā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, śrāvakā api subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavy āni, ye ca ṣaṭpāramitān ākhyāyanti deśayanti prakāśay anti. [f. 219a] pra sth āpayanti vivaranti vibhajanti uttā nīkurvanti saṃprakāśayanti, ime 'pi subhūte bodhi sattvānāṃ mahāsattvānāṃ kaly āṇamitrāṇi veditavyāni. punar aparaṃ subhūte ṣaṭpāramitā bodhisattvānāṃ mahā sattvānāṃ kalyāṇamitrāṇi veditavyāni, catvāri smṛtyupasthānā ni yāvad aṣṭādaśāveṇikā buddhadharmā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, tathatā bhūtakoṭir dharmadhātur bodhi sattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. punar aparaṃ subhūte ṣaṭpāramitā bodhisattvānāṃ mahāsattvānāṃ śāstāro veditavyāḥ, ṣaṭpārami tā mārgaḥ, ṣaṭpāramitā ālokaḥ. ṣaṭpāra mitā ulkā avabhāso buddhir medhā prajñā, ṣaṭpāramitās trāṇaṃ, ṣaṭparamitāḥ śaraṇaṃ, ṣaṭpāramitā parāyaṇaṃ, ṣaṭpāramitā mātā. catvāri smṛtyupasthānāni yāvat sarvākārajñatā sarvavāsanā nusandhi prahāṇāya saṃvartate. tat kasya hetoḥ? tathā hi subhūte ye 'pi te 'bhūvann ( AdSPG I 17 ) atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās, teṣāṃ api buddhānā ṃ bhagavatām ima eva bodhipakṣyā dharmāḥ mātāpitarau bhūvan. ye 'pi te subhūte bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api subhūte buddhānāṃ bhagavatām ima e va bodhipakṣyā dharmāḥ mātāpitarau bhaviṣy anti. ye 'pi te subhūte etarhi daśasu dikṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmañ ca deśayanti, teṣām api buddhā nāṃ bhagavatām ima eva bodhipakṣyā dha rmā mātāpitarau. tat kasya hetoḥ? tathā hi subhūte ato niiyātā atītānāgata pratyutpannā buddhā bhagavantas. tasmāt tarhi subhūte bodhisattvena ma hāsattvena anuttarāṃ samyaksaṃbodhim a bhisaṃboddhukāmena, buddhakṣetraṃ pariśodhayitukāmena, sattvāṃ paripācayitukāmena, caturbhiḥ saṃgrahavastubhiḥ sattvāḥ saṃgṛhīta vyāḥ. katamaiś caturbhir? yaduta dānena priyavacane na arthacaryayā samānārthatayā. imam apy ahaṃ subhūte arthavaśaṃ saṃpaśyann evaṃ vadāmi: ete bodhisattvānāṃ mahāsattvānāṃ śāstāro mā tāpitarau layanaṃ trāṇaṃ dvīpaṃ śaraṇaṃ parāya ṇaṃ yaduteṣā eva bodhipakṣyā dharmā. tasmāt tarhi su bhūte bodhisattvena mahāsattvena aparapraṇeyatāṃ gantukāmena aparapraṇeyatāyāṃ sthātukāmena, sarvasattvānāṃ saṃśayāṃc chetukāme na, buddhakṣetraṃ pariśodhayitu kāmena, sattvāṃś ca paripā cayitukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ te dharmā vistareṇopadiṣṭā yatra bodhisattvena mahāsattvena śikṣitavyam. subhūtir āha: kiṃlakṣaṇā bhagavaṃ prajñāpāramitā? bhagavān āha: ākāśāsaṃgalakṣaṇā ( AdSPG I 18 ) subhūte prajñāparamitā. na subhūte prajñāpāramitā [f. 219b] lakṣaṇaṃ, na prajñāpāramitāyāḥ kiṃ lakṣaṇam. āha: syā d bhagavaṃ paryāyo yena lakṣaṇena prajñā pāramitā saṃvidyate tena lakṣaṇena sarvadharmāḥ saṃvidyeran? bhagavān āha: evam etat subhūte evam etat yena lakṣaṇena prajñāpāramitā saṃ vidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyante. tat kasya hetoḥ? sarvadha rmā hi subhūte viviktasvabhāvāḥ sarvadharmāḥ svabhāvaśūnyāḥ . anena subhūte paryāyeṇa yena lakṣaṇeṇa prajñāpāra mitā saṃvidyate, tena lakṣaṇena sarvadharmāḥ saṃvidyante. yaduta śūnyatāla kṣaṇena viviktalakṣaṇena. āha: yadi bhaga vaṃ sarvadharmāḥ sarvadharmair viviktāḥ sarvadharm āḥ sarvadharmai ḥ śūnyās, tat kathaṃ bhagavaṃ sattvānāṃ saṃkleśavyavadānaṃ prajñāyate. na hi bhagavaṃ viviktam saṃkliśyate na vyavadāyate, na sūnyatā saṃkliśya te na vyavadāyate. na viviktaṃ na? śūnyatā anuttarāṃ samyaksaṃbodh im abhisaṃbudhyate. na viviktena śūnyatāyāṃ kaścid dharma upalabhyate. na viviktena śūnyatāyā ṃ sattva upalabhyate yo bodhim abhisaṃ budhyeta asya bhagavaṃ vayaṃ bhāṣitasya katham arthan ā jānīyāma? bhagavān āha: tat kiṃ manyase subhūte dīrgharātraṃ sattvā ahaṃkāramama kāre caranti? āha: evam etad bh agavann evam etat sugataḥ. dīrgharatraṃ sattvā ahaṃkāramamakāre caranti. bhagavān āha: tat kiṃ manyase subhūte api nv ahaṃkāramamakārau vi viktau śūnyau? aha: śūnyau bhagavaṃc chūnyau sugataḥ. bhagavān āha: tat kiṃ manyase subhūte api nv ahaṃkāramamakāreṇa sattvāḥ saṃsaranti saṃdhāvanti. āha: evam etad bhagavann evam etat su gataḥ. ahaṃkāramamakāreṇa sattvāḥ saṃdhāvanti saṃsaranti. bhagavān āha: evaṃ khalu subhūte sattvasaṃkleśaḥ prajñāyate: yatra na ahaṃkāro na mamakāraḥ tatra nodgrāh aḥ, ( AdSPG I 19 ) nodgrahaḥ na tatra sattvā ḥ sandhāvanti na saṃsaranti, na tatra saṃkleśaḥ. evaṃ khalu subhūte sattvānāṃ vyavadānaṃ prajñāyate. āha: evaṃ caraṃ bhagavaṃ bodhisattvo mahāsattvo na rūpe carali, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati. na caturṣu smṛtyupasthāneṣu carati yāvan na aṣṭādaśeṣv āveṇikeṣu buddharmeṣu carati. tat kasya hetoḥ? tathā hi te dharmā nopa labhyante yaś cared yata vā cared yatra vā cared. evaṃ caraṃ bhagavaṃ bodhisattvo mahāsattvo anavamardanīyo bhavati. sadevamānuṣāsureṇa lokena. evaṃ caraṃ punar bhagavaṃ bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhair na śakyam a bhibhavitum. tat kasya hetoḥ? tathā hi so ' na bhibhūtasthā ne sthito yaduta bodhisattvanyāme, anabhibhūto hi bhagavaṃ bodhisattvo mahā sattva sarvākārajñātāmanasikāreṇa avirahita evaṃ caraṃ bhagavaṃ bodhisattvo mahāsattva sarvākārajñatayā abhyāśī bhavati. bhagavān āha: tat kiṃ manyase subhūte [f. 220a] yāvatyo jāṃb udvī pakā sattvās te sarve mānuṣyakam ātmabhāvaṃ pratilabheran, mānuṣyakam ātmabhāvaṃ pratilabhya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran, tān ca kaścid eva kulaputro vā kula duhitā vā. yā vajjīvaṃ tiṣṭhanto satkuryāt guru kuryāt māna yet pūjayet, tac ca kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, tat kiṃ manyase subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasaved? ahā: bahu bhagavan bahu sugata. bhagavān āha: ataḥ subhūte sa kulaputro ( AdSPG I 20 ) vā kuladuhi tā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaved yaḥ prajñāpāramitāṃ pareṣām ācakṣīta deśayet prakāśayet prasthāpayed vivared vibhajed uttānikuryāt saṃprakāśayet prajñāpāramitāpratisaṃyuktai ś ca manasikārair viharet, evaṃ yāvantas trisāhasramahāsāha sre lokadhātau sattvāṃs te sarve mānuṣyakam ātmabhāvaṃ pratilabheraṃs, tān kaścid eva kulaputro vā kuladu hitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet, catu rṣu dhyāneṣu caturṣu apramāṇeṣu catasriṣv ārūpyasamāpattīṣu yāvat srotaāpattiphale sakṛdāgamīphale anāgāmīpha le arhattve pratyekabodhau pratiṣṭhāpayed, anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayet tāñ ca kuśalamūlān anuttarāyai samyaksaṃbodhaye pariṇāmayet, tat kiṃ manyase subhūte api nu sa kula putro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ pareṣām ācakṣīta deśayet prakāśayet pra sthāpayed vivared vibhajed uttānīkuryāt saṃprakāśayet sarvākārajñatāpratisaṃyuktaiś ca manasikārair viharet, sa subhūte bodhisattvo mahāsattva ḥ sarvasattvānāṃ dakṣiṇīyatāṃ gacchati. tat kasya hetos? tathā hi na kasyacit sattvasya tādṛśo vihāro yādṛśo bodhisattvasya mahāsattvasya, sthāpayitvā tathāgatam arhantaṃ samyaksaṃ buddham. tat kasya heto s ? tathā hi te kulaputrā prajñāpāramitāyāṃ caran to mahāmaitrīm abhinirharanti, sarvasattvān vadhyagatān iva samanupaśyanti, te mahākaruṇām abhinirharanti , te tena vihāreṇa viharaṃto muditayā pramodanto 'bhipramoda nti. te ( AdSPG I 21 ) mahāmuditām abhinirharanti. te tena nimittena sārdhaṃ na saṃvasanti. te mahopekṣāṃ pratilabhante. ayaṃ subhūte bo dhisattvānāṃ mahāsattvanāṃ mahāṃ prajñāloko yaduta dānapā ramitālokaḥ śīlapāramitālokāḥ kṣāntipāramitālokaḥ vīryapāramitālokaḥ dhyānapāramitālokaḥ prajñāpārami tālokaḥ. anabhisaṃbuddhā api te kulaputrāḥ sarvasattvānāṃ dakṣiṇīyatāṃ gacchanti, na ca vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. yasya ca te paribhuñjate cīvarapiṇḍapāta śayyāsanaglānapratyaya bhaiṣajyapari ṣkār ān [f. 220b] te prajñāpāra mitāpratisaṃyuktair manasikārair viharanto dāyakadānapatīnāṃ dakṣiṇāṃ śodhayanti, sarvākārajñatāyāś ca abhyāsī bhavanti. tasmāt tarhi subhūte bodhisattvena mahāsattvena amoghaṃ rāṣṭrapiṇḍaṃ paribhoktukā mena sarvasattvānāṃ mārgam upadeśayitukāmena, vipulam avabhāsaṃ kartukāmena, traidhātukabandhanagatān sattvān parimocayitu kāmena, sarvasattvānām anuttarāṃ prajñācakṣur utpādayitukā mena, prajñāpāramitāpratisaṃyuktair manasikārair satatasamitaṃ vihartavyam. sacet subhūte bodhisattvo mahāsattvaḥ tair prajñāpārami tāpratisamuyktair manasikārair viharet tena prajñāpāramitā pratisaṃyuktā eva kathā kathitavyā. tena prajñāpāramitāpratisaṃyuktān eva kathān kathitvā prajñāpāramitāprati saṃyuktair eva manasikārair vihartavyaṃ. tena prajñāpāramitā pratisaṃyuktamanasikāreṇa viharatā anyeṣāṃ manasikārāṇām avakāśo na dātavyaḥ, tathā ca kartavyaṃ yathā tair eva prajñāpāra mitāpratisaṃyuktair manasikārair rātriṃ divam anikṣiptadhuro ( AdSPG I 22 ) viharet. tadyathāpi nāma subhūte kenacid eva puruṣeṇa maṇiratnam apratilabdhapūrvaṃ bhavet. so yena samayena pratilabheta tan maṇi ratnaṃ pratilabhya udāreṇa prītiprāmodyasaumanasyena samanvāga to bhavet. tasya sahapratilambham eva tan maṇiratnaṃ punaḥ praṇaśyet sa tatonidānaṃ mahatā duḥkhadaurmanasyena saṃ yukto bhavet. sa? tasya satatasamita ṃ ratnapratisaṃyuktā eva manasikārāḥ pravarterann: aho vatāhaṃ tena manoramena maṇiratnena visaṃyukta iti. evam eva subhūte bodhisattvena mahāsattvena ratnam idam iti sarvākārajñatāpratisaṃyuktai r manasikārair avirahitena bhavitavyam. na ca tat sarvākārajñatāratna nāmitavyam eva satataṃ sukhasaumanasya bahulo bhaviṣya ti. āha: yat punar bhagavaṃ sarvamanasikārā svabhāvena virahi tāḥ sarvamanasikārāḥ svabhāvena śūnyā, tat kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikā rair avirahito bhavati? na hi virahite bodhisattva upalabhya te, na manasikāro na sarvākārajñatā. bhagavān āha: sacet punaḥ subhūte bodhisattvo mahāsattva evaṃ jānāti: virahitāḥ sa rvadharmāḥ svabhāvena. te na śrāvākaiḥ kṛtā na pratyekabuddhair kṛtā na ca buddhair bhagavadbhir kṛtā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā tathatā avitathatā ananyatathatā dharmadhātur bhūtakoṭiḥ. avirahito bodhisattvo mahāsa ttvo prajñāpāramitāyā bhavati. tat kasya hetor? [f. 221a] eṣā hi su bhūte prajñāpāramitā svabhāvena viviktā, svabhāvena śūnyā, sā naiva vivardhate na ca parihīyate. āha: saced bhagavan prajñāpāramitā svabhāvena viviktā svabhāvena śū nyā, kathaṃ bodhisattvo ma hāsattva prajñāpāramitāyāṃ samudagamya ( AdSPG I 23 ) anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: na subhūte bodhisattvo mahāsattvo prajñāpāramitāyāṃ samudā gamya vivardhate vā parihīyate vā , na bhūtakoṭir vivardhate vā parihīyate vā, na dharmadhātur vivardhate vā parihīyate vā. tat kasya hetoḥ? na hi prajñāpāramitā ekaṃ na dve, sacet subhūte bodhisattvasya ma hāsattvasya evaṃ bhāṣyamāṇe cittaṃ na avalīyate na saṃlīyate nottrasyati na santrasyati na saṃtrāsam āpadyate, niṣṭhā tatra gantavyās sthito 'yaṃ bodhisattvo mahāsattvaḥ avaivartyadhātau. caraty ayaṃ bo dhisattvo mahāsattvaḥ prajñāpāra mitāyāṃ. subhūtir āha: kiṃ punar bhagavan yeyaṃ prajñāpāramitā śūnyatā riktatā vaśikatā asārakatā sā prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: tato 'nyatra bha gavan prajñāpāramitāyā kaścid dharma upalabhyate yaḥ prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kaccit punar bhagavan prajñāpāramitā prajñāpāramitāyāṃ cara ti? bhagavān āha: no hīdaṃ subhūte. āha: kaccit punar bhagavaṃc chūnyatā śūnyatāyāṃ carati? bhagavān āha : no hīdaṃ subhūte. āha: kaccit pu nar bhagavan anyatra śūnyatāyāḥ śūnyatāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan rūpaṃ prajñāpāramitāyāṃ carati. vedanāsaṃjñāsaṃskāravijñānaṃ pra jñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan ṣaṭpāramitā prajñāpāramitāyāṃ caranti, yāvad aṣṭādaśāveṇikā buddhadharmāḥ prajñāpāra mitāyāṃ caranti? bhagavān āha: no hīdaṃ su bhūte. āha: kiṃ punar bhagavan yā rūpaśūnyatāriktatātucchatā-asārakatātathatā-avitathatā-ananyatathatā, dharmatā dharmadhātu dharmaniyā matā bhūtakoṭiḥ ( AdSPG I 24 ) sā prajñāpāramitāyāṃ carati? bhagavan āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan yāvad aṣṭādaśāveṇikānāṃ buddhadharmāṇāṃ śūnyatāriktatātucchatā-asā rakatātathatā-avitathatā-ananyata thatā dharmatā dharmadhātu dharmaniyāmatā bhūtakoṭiḥ sā prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhū te. āha: sacet punar bhagavann ete dharmā na caranti prajñāpāramitāyāṃ, tat kathaṃ pu nar bodhi sattvo mahāsattvaś ca rati prajñāpāramitāyāṃ? bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yat prajñāpā ramitāyāṃ [f. 221b] carati? āha: no hī daṃ bhagavan. bhaga vān āha: tat kiṃ manyase subhūte samanupaśyasi tvam tāṃ prajñāpāramitāṃ yatra bodhi sattvena caritavyam? āha: no hīdaṃ bhagavan. bhaga vān āha: tat kiṃ manyase subhūte yad dharma yaṃ tvaṃ na samanupaśyasi. kaścit sa dharma upalabhyate? āha: no hīdaṃ bhaga van. bhagavān āha: tat kiṃ manyase subhūte yo dharmo nopalabh yate api nu sa dharma utpatsyate vā nirotsyate vā? āha: no hīdaṃ bhagavan. bhagavān āha: iyaṃ subhūte bodhisattvānāṃ mahāsattvānām anutpattikeṣu dharmeṣu kṣāntiḥ. evaṃrū payā subhūte kṣāntyā samanvāgato. bodhisattvo mahāsattvo vyākṛyate buddhair bhagavadbhir anuttarasyāṃ samyaksaṃbodhau. iyam ucya te subhūte daśabalavaiśāradyapra tisaṃvin mahāmaitryā mahākaruṇā aṣṭādaśāveṇikabuddhadharmā pratisaṃvider tāṃ. yāṃ pratipadyamāno bodhisattvo mahāsattva. evaṃ caran evaṃ ghaṭamāṇaḥ ( AdSPG I 25 ) evaṃ vyāyacchamāno anuttarasamyaksaṃbuddhajñānaṃ mahājñānaṃ sarvākārajñatājñānaṃ nānuprāpsyatīti. nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā. tasya na kadācit teṣāṃ dharmāṇāṃ hānir bhaviṣyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. subhūtir āha: kiṃ punar bhagavan sarvadharmāṇām utpād āya vyākṛyate bodhisattvo mahāsattvo anuttarasyāṃ samyaksaṃbodhau? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan sarvadharmāṇām anutpattikatāya vyākṛyate bodhi sattvo mahāsattvo 'nuttarasyāṃ samyaksaṃbodhau? bhagavān āha: no hīdaṃ subhūte. āha: tat kiṃ bhagavan naivotpattito nānutpattito vyākṛya te bodhisattvo mahāsattvo 'nuttarasyāṃ samyaksaṃbodhau? bhagavān āha: no hīdaṃ subhūte. āha: sacet punar bhagavan naivotpattito nānutpattito bodhisattvo vyākṛyate 'nuttarasyāṃ samyaksaṃbodh au, tat katham idānīṃ vyākaraṇaṃ bhavati bodhi sattvasya mahāsattvasya anuttarasyāṃ samyaksaṃbodhau? bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvaṃ tad dharmaṃ yo vyākṛyate 'nuttarasyāṃ samyaksam bodhau? āha: no hīdaṃ bhagavan. na nahan tad dharmaṃ samanupaśyāmi yo dharmo vyākṛyate 'nuttarasyāṃ samyaksaṃbodhau. tam apy ahaṃ bhagavan dharmaṃ na samanupaśyāmi yo dharmo 'bhisaṃbudhyate yena vā dharmeṇa abhisaṃbudhyate. .... tā. bhagavān āha: evam etat subhūte evam etat. sarvadharmān anupalaṃbhamānasya ( AdSPG I 26 ) bodhisattvasya mahāsattvasya naivaṃ bhavaty. aham abhisaṃbhotsye. anena abhisaṃ bhotsyate idam abhisaṃbhotsyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sa rva ete vikalpā na saṃvidyante. ta t [f. 222a] kasya hetoḥ? avikalpā hi subhūte prajñāpāramitā. [55] AdSPG I 27 parivarta 56. atha śakro devānām indro bhagavantam etad avocat: gaṃbhīrā bhagavan prajñāpāramitā dud ṛśyā duranubodhā atarkyā a tarkā avacarā yāvat sūkṣmā nipuṇā paṇḍitavijñāvedanīyā bhagavan prajñāpāramitā atyantivivikt at ām upādāya. na te bhagavan sattvā avarakeṇa kuśa lamūlena samanvā gatā bhaviṣyanti, ya imāṃ gaṃbhīrāṃ prajñāpāramitāṃ śroṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tathātvāya ca pratipatsyante na ca anyeṣāṃ cittacai tasikānāṃ dharmāṇām avakā śaṃ dāsyanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsjante. bhagavān āha: evam etat kauśika evam etat. na te sattvā avarakeṇa kuśalamūlena samanvā gatā bhaviṣyanti ya imāṃ gaṃbhīrāṃ prajñāpāramitāṃ śroṣyanti dhārayisyanti vācayiṣyanti. tathātvāya ca pratipatsyante na ca anyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti. yāvad anuttarāṃ samyaksaṃbodhim abhi saṃbhotsyante. tat kiṃ manyase kauśika ye ca yāvantyo jāṃbudvīpakā sattvās te sarve daśabhiḥ kuśalai ḥ karmapathai ḥ samanvāgatā bhaveyuś caturbhir dhyānaiś caturbhir apr amāṇaiś ca tasṛbhir ārūpyasamāpattibhiḥ paṃcabhir abhijñābhiḥ, yaś ca kaluputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyāt udgṛhya dhārayitvā vāca yitvā paryavāpya tathātvāya prati padyeta. ( AdSPG I 28 ) asya kauśika kuśalamūlasya etat paurvakaṃ kuśalamūlaṃ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api. koti tamīm api yāvat koṭiniyutaśatasahasratamīm api kalāṃ nopaiti. saṃkhyām a pi kalām api gaṇanām apy upaniśām api na kṣamate. atha anyataro bhikṣu. śakraṃ devānām indram etad avocat: abhibhūtā kaubhikṣu (sic). śakraṃ devānām indram etad avocat: abhibhūtā kauśika tena kulaputreṇa vā kuladuhitrā vā te sarvajāṃcaturdhyānasamanvāgatāś (sic) caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatāḥ paṃcābhi jñāsamanvāgatā ya imāṃ pra jñāpārami tām avi kṣiptena cittena udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati tathātvāyā ca pratipatsyate. na cānyeṣāṃ cittacaitasikānāṃ dharmāṇām ava kāśaṃ dāsyati, yāvad anuttarāṃ samyaksaṃ bodh im abhisaṃbho tsyate. evam ukte śakro devānām indras taṃ bhikṣum etad avocat: ekacittotpādena bhikṣos tena bodhisattvena mahāsattvena te sarvajāṃbudvīpakā sattvā daśakuśalakarmapathasamanvāgatāś caturdhyānasama nvāgatāś caturapramāṇasamanvāgatā ś caturārūpyasamāpattisamanvāgatā ḥ paṃcābhijñāsamanvāgatā abhibhūtāḥ. kaḥ punar vādo ya imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati [f. 222b] paryavāpsyati udgṛhyā dhārayi tvā vācayitvā paryavāpya tathātvāya pratipatsyate. tena sadevamānuṣāsuro loko abhibhūto bhaviṣyati sadevamā nuṣāsuraṃ lokam abhibhavaṃ gamiṣyati. na kevalaṃ sadevamānuṣāsuraṃ lokam abhibhavaṃ gamiṣyati bodhisattva mahāsattvo. ye 'pi te srotaāpannāḥ sakṛdāgāmino 'nāgāmino ( AdSPG I 29 ) 'rhantaḥ pratyekabuddhās tān api sarvān abhibhavaṃ gamiṣyati bodhisattvo mahāsattvaḥ. na kevalaṃ srotaāpannā yāvat pratyekabuddhā, ye 'pi te bodhisattvā mahāsattvā dānapāra mitāyāṃ caraṃty upāyakauśalavirahitā prajñāpāramitāvirahitās tān api sarvān abhibhavaṃ gamiṣyati bodhisattvo mahāsattvaḥ. na kevalaṃ ye dānapāramitāyāṃ caranti, ye 'pi te bodhi sattvā mahāsattvā ḥ śīlapāramitāyāṃ caranty upāyakauśalavirahitāḥ prajñāpāramitā virahitā s tān apy abhibhavaṃ gamiṣyati bodhisattvo mahāsattva. na kevalaṃ ye kṣānti pārami tāyāṃ caranti, ye 'pi te bodhisattvā mahāsattvā vīryapāramitāyāṃ caranty upāyakauśalavira hi tās prajñāpāramitayā virahitās tān apy abhibhavaṃ gamiṣyati bodhisattvo mahāsattva. na kevalaṃ ye vīryapāramitāyāṃ caranti, ye 'pi te bodhisattvā mahāsattvā dhyānapāra mitāyāṃ caranty upāyakauśalavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavaṃ gamiṣyati bodhisattvo mahāsattvāḥ. ye te bodhisattvā mahāsattvā yathopadiṣṭāyāṃ prajñāpāramitāyāṃ caranti, te sadevamā nuṣāsureṇa lokena na śakyam abhibhavitum. prajñāpāramitāyāṃ yaś carati bodhisattvo mahāsattvo yathopadiṣṭāṃ prajñāpāramitām anuvartate, ayaṃ bodhisattvo mahāsa ttvaḥ sarvākārajñātāvaṃśasya anupacchedāya sthi ta ḥ . ayaṃ bodhisattvo mahāsattvas tathāgatā n na dūrīkaroti. ayaṃ bodhisattvo mahāsattvaḥ evaṃ pratipadyamāno na virāgayati bodhimaṇḍam. ayaṃ bodhisattvo mahāsattvaḥ sattvān saṃsīdān uddhartukāmaḥ. ayaṃ bodhisattvo mahāsattvaḥ evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ na śrāvakaśikṣāyāṃ śikṣate. na pratyekabuddhaśikṣāyāṃ śikṣate. evaṃ ( AdSPG I 30 ) śikṣamāṇasya bodhisattvasya mahā sattvasya catvāro maharājāno upasaṃkra mitavyaṃ maṃsyaṃte, upasaṃkramyaivaṃ vakṣyanti: śīghraṃ bho mahāpuruṣa śikṣasva laghu śikṣasva imāni tāni catvāri pātrāṇi yāni tvayā parigṛhītavyāni bodhimaṇḍaniṣaṇṇe 'nuttarāṃ samyaksaṃbodhim abhisaṃ buddhya yāni parigrahītāni paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhai. evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ prajñāparamitāyām upasaṃkramitavyaṃ maṃsyante catvāro mahārājakāyikāḥ devarājā. sārdhaṃ mahārā jakāyikair devaputrai punar trāyastriṃśa devaputrā apy enam upsaṃkramitavyaṃ maṃsyaṃte. sārdhaṃ trāyastriṃśair devaputraiḥ suyāmo 'pi devarājā upasaṃkramitavyaṃ maṃsya ṃ te, sārdhaṃ yāmair devapu trai saṃtuṣito 'pi devarājā upasaṃkra mitavyaṃ maṃsyaṃte, sārdhaṃ tuṣitair devaputraiḥ nirmito 'pi devarājā upasaṃkramitavyaṃ maṃsya ṃ te. sārdhaṃ nirmāṇāratibhir devaputraiḥ vaśavarty api devarājā upasaṃkrami tavyaṃ maṃsyante, sārdhaṃ va śavartibhir devaputraiḥ brahmāpi sahaṃpatir upasaṃkramitavyaṃ maṃsyate. sārdhaṃ brahmakāyikair devaputraiḥ ābhāsvarā api devā upasaṃkramitavyaṃ maṃsya ṃ te. śubhakṛ tsnāḥ bṛhatphalāḥ avṛhāḥ atapāḥ [f. 223a] sudṛśāḥ sudarśanāḥ śuddhāvāsakāyikā devā upasaṃkramitavyaṃ maṃsyante. yo bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭhāyā ṃ ca rati, tathāgatair arhadbhiḥ samyaksaṃbuddhair sa bodhi sattvo mahāsattvo nitya ṃ samanvāhṛto bhaviṣyati ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ cariṣyati. evaṃ carato bodhisattvasya mahāsattvasya iha gaṃbhīrāyāṃ prajñāpārami tāyāṃ yāni kānicil laukikāni duḥkhā ni paropakramāṇi ( AdSPG I 31 ) kāye utpatsyante tāni sarveṇa sarvaṃ kāye notpatsyante. na nipatiṣyanti. ime bhikṣor dṛṣṭadhārmikā guṇā bhaviṣyanti tasya bodhisattvasya mahāsattvasyeha gaṃbhīrāyāṃ prajñāpāramitāyāṃ carataḥ. tasmin samaye yāni tāni sannipātikāni glānyāni, tadyathā cakṣurogaḥ śrotrarogaḥ jihvārogo dantaśūlaṃ kāyaśūlaṃ cittaśūlaṃ yāvat tāni sarvāṇi kāye notpatsyante na nipati ṣyanti. ime bodhisattvasya mahā sattvasya dṛṣṭadhārmikā guṇāḥ pratikāṃkṣitavyā iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ carataḥ. athāyuṣmataḥ ānandasyaitad abhūt: kim ayaṃ śakro devānām indra ā tmīyena svakena pratibhānena prajñāpārami tām upadiśati. prajñāpāramitāyāś ca guṇānuśaṃsāna utāho buddha anubhāvena? atha śakro devānām indra āyuṣmata ānandasya cetasyaiva cetaḥparivitarkam ā jñāya āyuṣmantam ānandam etad avocat: bu ddha anubhāva eṣa bhadanta ānanda veditavyo yo 'haṃ prajñāpāramitām upadiśāmi. prajñāpāramitāyaś ca guṇānuśaṃsāṃ. atha bhagavān āyuṣmantam ā nandam etad avocat: evam etat ānanda eva m etat, tathāgatasyaiṣo 'nubhāva tathāgatasyaitad adhiṣṭhānam. yac chakro devānām indraḥ prajñāpāramitām upadiśati. asyāś ca prajñāpāramitāyā guṇānuśaṃsān. yasmin khalu punar samaye ānanda bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate prajñāpāramitāyāṃ yogam āpadyate prajñāpāramitāṃ bhāvayati, tasmiṃ samaye ye trisāhasramahāsāhasre lokadhātau mārā ḥ pāpīyāṃs te sarve saṃśayaprāptā bhavaṃti: kim ayaṃ bodhisattvo mahāsattvo bhūtakotiṃ sākṣātkṛtya śrotaāpattiphalam anuprāpsyati ( AdSPG I 32 ) sakṛdāgāmipha lam anāgāmiphalam arhatvaṃ pratyekabuddhatva m anuprāpsyati, utāho 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? punar aparam ānanda yasmin samaye bodhisattvo mahāsattva prajñāpāramitāyā avirahito bha vati tasmin samaye māraḥ pāpīyāṃc chokaśa lyaviddho bhavati. punar aparam ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyān ulkapātān avasṛjati. bhayaṃ janayaty apy eva nāma bodhisattv asya mahāsattvasya avalīnatā bhavet romaharṣo vā bhaved avalīnacittatā vā bhaved ekacittavikṣepo vā bhavet sarvākārajñatāmanasikārāt. athāyuṣmān ānando bhagavantam etad avocat: kina punar bhaga van sarvān bodhisattvān mahāsattvān māraḥ pāpīyā n upasaṃkrāmati viheṭhanābhiprāya ḥ ? bhagavān āha: na khalv ānanda sarvāṃ bodhisattvāṃ mahāsattvān māraḥ pāpīyān upasaṃkrāmati viheṭhanābhiprāyaḥ. ānanda āha: kiyadrūpān puruṣān upasaṃkrāmati? [f. 223b] bhagavān āha: yeṣām ānanda bodhisattvānāṃ mahāsattvānāṃ pūrvāntataḥ iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyā ṃ cittaṃ nādhimuktaṃ tāṃ māra pāpīyān upasaṃkrāmati vihe ṭhanābhiprāyaḥ. punar aparam ānanda ya iha gaṃbh īrāyāṃ prajñāpāramitāyām bhāṣyamāṇāyāṃ bodhisattvā saṃśayaprāptā 'bhūvan syād veyaṃ prajñāpāramitā na vā syād iyaṃ prajñāpāramitā, etān ānanda māraḥ pāpīyān upasaṃkrāmati viheṭhanā bhiprāyaḥ. punar ( AdSPG I 33 ) aparam ānanda bodhi sattvaḥ kalyāṇamitravirahito bhavati. so 'paśyaṃ kalyāṇamitram imāṃ gaṃbhīrāṃ prajñāpāramitāṃ na śṛṇoti. aśṛṇvan na jānāti, ajānaṃ na tathātvāyā pratipadyate. kathaṃ prajñāpāramitā bhāvayitavyeti. punar apara m ānanda bodhisattvaḥ prajñāpāramitayā virahitaḥ asaddharmaparigrāhaṃ karoty asyāpy ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyān avakāśaṃ labhate. punar a param ānanda prajñāpāramitayā virahito bo dhisattvo mahāsattva ḥ asaddharmasya varṇāṃ bhāṣate, tatra mārasya pāpīyasa evaṃ bhavati: sahāyako 'yaṃ mama yo asaddharmasya varṇaṃ bhāṣate, bahūnām apy eṣa bodhisat ttvayānikānāṃ sahāyako labdho yo 'sa ddharmasya varṇāṃ bhāṣate. ayaṃ mama abhiprāyaṃ paripūrayiṣyati, yat te bodhisattvayānikā dvayo r bhūmyo sthāsyanti. yaduta śrāvakabhūmau vā pratyekabuddhabūmau vā. punar apa ram ānanda kiyadrūpasya bodhisattva sya māro 'vatāraṃ labhate? yo bodhisattva iha gaṃbhīrāyāṃ prajñāpāramitāyām bhāṣyamaṇāyām evaṃ vadati: gaṃbhīreyaṃ prajñāpāramitā kin te 'nayā gaṃbhīrayā prajñāpāramitayā śrutayā bhāṣitayā dhāritayā vācitayā paryavā ptayā? aham eva tāvad gādhaṃ nopalabhe. kutas tvaṃ lapsyase? asyāpy ānanda bodhisattvasya māraḥ pāpiyān avatāraṃ labhate. punar aparam ānanda yasmiṃ samaye bodhisattvo 'nyatarān bodhisattvān mahā sattvān avamanyate: ahaṃ dānapāramitāyāṃ carāmi yāvad ahaṃ prajñāpāramitāyāṃ carāmi na tvaṃ dānapāramitāyāṃ carasi yāvan na tvaṃ prajñāpāramitāyāṃ carasi, asyāpy ( AdSPG I 34 ) ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate. punar aparam ānanda yasmiṃ samaye bodhisattva ātmānam utkṛṣṭaṃ manyate tasminn ānanda samaye māraḥ pāpīyān tuṣṭo bhavaty udagra āttamanaḥ pramuditaḥ prītisaumanasyajāto bhavati tasyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ labhate. punar aparam ānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaṇaṃ vā gotragrahaṇaṃ vā parikīrtita ṃ bhava ti, sa tena nāmagrahanena vā gotragrahaṇena vā tadanyān bodhisattvā n mahāsattvān peśalān yāvat kalyāṇadharmāṇo 'bhimanyate. ātmānam utkarṣayati. paraṃ paṃsayati. te cāsya guṇā na saṃvidyante, yāny avaivartikānā ṃ bodhisattva nāṃ mahāsattvānām ākārā liṅgāni nimittāni. sa tair ākāraliṅganimittair asaṃvidyamānai kleśam utpādayaty ātmānaṃ cotkarṣayati paraṃ ś ca paṃsayati. evaṃ ca vadati: na tvam atra bodhisattvayāne sandṛśyase na bodhisattvagotre sandṛśya se, yathāham atra bodhisattva yāne bodhisattvagotre sa ṃ dṛśye, sa tena tāṃ bodhisattvayānikā n pudgalāṃ kutsayati paṃsayati. tatra mārasya pāpīyasa evaṃ bhavaty: aśūnyaṃ me bhavanaṃ bhaviṣyaty utsadā bhavi ṣyanti mahānarakās tiryagyonir ya maloka ḥ [f. 224a] pretaviṣayaś ca. tathā tathā ca māraḥ pāpīyāṃs taṃ bodhisattvam adhiṣṭhāsyati. yathā ādeyavacano bhaviṣyati. tasya tayā ādeya vacanatayā bahujanaḥ śrotavyaṃ śra ddhatavyaṃ maṃsyante. tasya te śrutvā dṛṣṭā nugītam āpatsyante. te dṛṣṭānugītam āpadyamānās tathātvāya ( AdSPG I 35 ) śikṣiṣyante: te tathātvāya śikṣamāṇās tathātvāya pratipadyamānā ḥ kleśaṃ vardhayiṣyanti, evaṃ te viparyastayā santatyā yad yad eva ka rma ārapsyante kāyena vā vācā vā manasā vā sarvaṃ tad aniṣṭhatvāya akāntatvāya aman a āpatvāya saṃvartiṣyate. evaṃ te mahānarakā utsadā bhaviṣyanti tiryagyonir yamalokaḥ pretaviṣaya utsado bhaviṣyati. mārabhavanam utsado bha viṣyati. imam ānanda arthavaśaṃ saṃ paśyaṃ māraḥ pāpīyān āttamanā bhaviṣyati, pramudita ḥ prītisaumanasyajātaḥ. punar aparam ānanda saced bodhisattvayānikaḥ pudgalaḥ śrāvakayānikena kulaputreṇa sārdhaṃ vivadati ahaṃ pradhānataro na tvaṃ, tatra mārasya pāpī yasa evaṃ bhavati: dūrīkariṣyati vatāyaṃ kulaputra ḥ sarvākārajñātām. na sa abhyāśi bhaviṣyati sarvākārajñatāyāḥ. tat kasya hetoḥ? naite kalaha bhaṇḍana vigrahavivādā sarvākārajñatāyā mārgaḥ narakamārga eṣa tiryagyonimārga eṣa yamalokamārga eṣa naiṣa mārga ḥ sarvākārajñatāyāḥ. punar aparam ānanda saced bodhisattvayānikaḥ pudgalo 'pareṇa bodhisattvayānikena pudga lena sārdhaṃ kalahabhaṇḍanavigra havivādaṃ karoti tatra mārasya pāpīyasa evaṃ bhavati: ubhāv etau dūrīkarisyata s sarvākārajñatām. ubhāv etau nābhisaṃbhotsyete 'nuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi naiṣa ( AdSPG I 36 ) mārgaḥ naiṣa pratipat sarvākārajñatāyā ya ābhyāṃ kulaputrābhyām ārabdhaḥ, narakatiryagyoniyamalokamārga eṣa ya ābhyāṃ kulaputrābhyām ārabdhaḥ. punar aparam ānanda saced avyākṛto bodhisattvo vyākṛtasya bodhisattvasya antike cittam āghātayet kalahabhaṇḍanavigrahavivādaṃ kuryā t , tena puna r eva tāvata eva kalpān samnāhaḥ sanna ddhavyaḥ yāvanto 'sya te cittotpādāḥ pāpakā utpannā ḥ kalahabhaṇḍanavigrahavivādān kurvataḥ. saced asya sarvākārajñatā aparityaktā bhavati. ānanda āha: a sti punar bhagavann eṣāṃ cittotpādānāṃ niḥsaraṇatā utāho tāvata eva kalpā ṃ s tena saṃnāha ḥ sannaddhavya ḥ ? bhagavān āha: sanni ḥ saraṇo mayā ānanda dharmo deśitaḥ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ bodhi sattvayānikānāṃ ca pudgalānām. tatra ānanda yo 'yaṃ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahet vā vivadeta vā ākrośed vā paribhāṣeta vā kalahitvā vivadya ākruṣya paribhāṣya na pratideśayed anuśayaṃ vahed anubaddho 'nu śayena viharen, na aham ānanda tasya pudgalasya niḥsaraṇaṃ vadāmi, avaśyam eva tena pudgalena tāvata eva kalpāṃ sannāha sannaddhavyaḥ, saced asya aparityaktā bhavati sarvākārajñatā. yaḥ punar ānanda bo dhisattvo mahāsattva ḥ kalahitvā vivadya ākruśya paribhāṣya pratideśayati. nānuśayaṃ vahaty āyatyāṃ saṃvaram āpadyate, durlabdhā me lābhā yan mayā sarvasa ttvānāṃ duḥkham apahartavyaṃ tad ahaṃ mantri te pratimantrayāmi. yan mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyam. so 'haṃ parasya apriyaṃ ( AdSPG I 37 ) vadāmi prativacanaṃ dadāmi. evam api me na kartavyam. jaḍaiḍamūkasadṛśena me bhavitavyaṃ, adhyāśaya ś [f. 224b] ca me na vikopayitavyaḥ, yat mayaite sattvā ḥ parinirvāpayitavyāḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya tad aham atraiva vyāpadye tad aham atraiva kṣubhyāmi na mayātra vyāpattavyaṃ na mayātra kṣubhitavyam. asya ānanda bodhisattvasya mahāsattvasya sanniḥsaraṇaṃ vadāmi, asya bodhisattva sya mahāsattvasya māraḥ pāpīyān avatāraṃ na labhate. punar aparam ānanda bodhisattvena mahāsattvena śrāvakayānikaiḥ pudgalaiḥ sārdhaṃ saṃsargo na ka rtavyam. sacet tiṣṭhante na kasyacid antike vyāpattavyaṃ na kṣubhitavyam. tat kasya hetoḥ? tathā hi naitan mama pratirūpaṃ syād yad aham eṣām antike vyāpadyeya ṃ vā kṣubhyeyaṃ vā. tat kasya hetoḥ? ta thā hy ete mayā anuttarāṃ samyaksaṃbodhim abhi saṃbuddhya sarvaduḥkhebhyaḥ parimocayitavyā ḥ . ānanda āha: kathaṃ bhagavaṃ bodhisattvena mahāsattvena bodhisattvayānikānāṃ pudgalānām antike sthātavyam? bhagavā n āha: tadyathāpi nāma ānanda śāstuḥ. evaṃ bodhisattvena mahāsattvena bodhisattvayānikasya pudgalasya antike sthātavyam. tat kasya hetor? eṣa me sahāyaka ekanau samārūḍho yathaivānena śikṣitavyaṃ tathaiva me śikṣitavyaṃ. yatraiva anena śi kṣitavyaṃ. tatraiva mayā śikṣitavyaṃ. dānapāramitāyāṃ ( AdSPG I 38 ) yāvat sarvākārajñatāyāṃ. evaṃ ca tena cittam utpādayitavyaṃ. saṃbodhimārgadeśaka eṣa me. sacet pu nar eṣa vyavakīrṇe vihared apaga tasarvākārajñatāpratisaṃyuktair manasikārair na mayātra śikṣitavyaṃ. sacet punar eṣa bodhisattvo mahāsattva ḥ avirahito viharet sarvākārajñatāpratisaṃ yuktair manasikārair mayā 'py evaṃ śikṣitavyaṃ. evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ samaśikṣo bhavati. ((56)) AdSPG I 39 parivarta 57. athāyuṣmān subhūtir bhagavantam etad avocat: katamā bhagavaṃ bodhi sattvānāṃ mahāsattvānāṃ sama tā yatra samatāyāṃ bodhisattvena mahāsattvena śikṣitavyaṃ? bhagavān āha: adhyātmaśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, bahirdhāśūnyatā su bhūte bodhisattvānāṃ mahāsattvānāṃ samatā, adhyātmabahirdhāśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā. yāvad abhāvasvabhāvaśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā. rūpaṃ rū peṇa śūnyaṃ vedanāsaṃjñāsaṃskā rā vijñānaṃ vijñānena śūnyaṃ yāvad bodhi r bodhyā śūnyā, iyaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ samatā yatra samatāyāṃ bodhisattvo mahāsattva ḥ sthitvā anuttarāṃ samyaksaṃ bodhim abhisaṃbudhyate. āha: kiṃ punar bhagavaṃ bodhisattvo mahāsattvo yad rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ, yad rūpasya virāgāya śikṣate śikṣate sarvākārajñatāyāṃ. yad rū pasya nirodhāya śikṣate śikṣa te sarvākārajñatāyāṃ. ya d rūpasya anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad bodheḥ kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. evaṃ yāvad bodhe r vi rāgāya nirodhāya anutpādāya [f. 225a] śikṣate śikṣate sarvākārajñātāyāṃ. bhagavān āha: yat subhūti ḥ sthavira evam āha: yad rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad rūpasya anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. yā vad yad vedanāyā ḥ saṃjñā yāḥ saṃskārāṇāṃ vijñānasya ( AdSPG I 40 ) anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ, yāvad yad bodheḥ kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. evaṃ yad bodher virāgā ya nirodhāya anutpādāya śikṣa te śikṣate sarvākārajñatāyāṃ. vistareṇa kartavyaṃ. tat kiṃ manyase subhūte yā rūpasya tathatā yā vedanāyā ḥ saṃjñāyā ḥ saṃskārāṇāṃ vijñānasya tathatā, yāvad yā bodhes tathatā yāvad yā tathāgatasya tathatā yayā tathatayā tathāgata ḥ prajñapyate. api nu sā tathatā kṣīyate vā nirudhyate vā prahīyate vā? āha: no hīdaṃ bhagavaṃ no hīdaṃ sugata. bhagavān āha: evaṃ śikṣa māṇaḥ subhūte bodhisattvo mahā sattvaḥ tathatāyāṃ śikṣate śikṣate sarvākārajñatāyā ṃ . na tathatā kṣīyate vā nirudhyate vā prahīyate vā. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ tathatā yāṃ śikṣate śikṣate sarvākārajña tāyāṃ. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattva ḥ ṣaṭsu pāramitāsu śikṣate. yāvā c caturṣu smṛtyupasthāneṣu, yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śi kṣate śikṣate sarvākārajñatāyāṃ. e vaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāpāramitām anuprāpnoti. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyate mārair vā mārakā yikābhir vā devatābhir dharṣayitum. e vaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattva kṣipram eva avaivartyabhūmim anuprāpnoti. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattva ḥ svake paitṛke tathāgatagocare ( AdSPG I 41 ) carati. evaṃ śikṣamāṇaḥ subhūte bo dhisattvo mahāsattvo nāthakaraṇeṣu dharmeṣu śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo mahāmaitryāṃ śikṣate. mahākaruṇāyāṃ śikṣate. buddhakṣetrapari śodhanāya śikṣate. sattvaparipākāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas triparivartadvādaśākāradharmacakrapravartanāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo sarvasattvān parinirvāpayi ṣyāmi iti śikṣate. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattvas tathāgatavaṃśasya anupacchedāya śikṣate. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahā sattvaḥ amṛtasya dvāraṃ vivariṣyāmīti śikṣa te, asaṃskṛtadhātuṃ san darśayiṣyāmīti śikṣate. na subhūte śakyaṃ hīnasattvair ihodāraśikṣāyāṃ śikṣituṃ. sarvasattvā n saṃsārād uddhartukāmaḥ sa bodhi sattvo mahāsattvaḥ ya iha śikṣāyāṃ śikṣa te. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na narakeṣu upapadyate. na tiryagyonau na yamaloke na pratyaṃtimeṣu janapadeṣu upapadyate na pukkasacaṇḍālakuleṣu upapadyate. na kāṇo bhavati. na kubjo bhavati. na laṃgo bhavati. nonāṇgo bhavati. na badhiro bhavati. na paṅkapatito bhavati. na vikalendriyo bhavati. paripūrṇendriyo bhavati, na aparipūrṇendriyaḥ. na prāṇātipātiko bhavati. nāda ttādāyī [f. 225b] na kāmamithyācā ri ko ( AdSPG I 42 ) na mṛṣāvādī na paiśuniko na pāruṣika ḥ na saṃbhinnapralāpī na abhidhyālur na vyāpannacitto na mithyā dṛṣṭiko bhavati, na mithyājīvikayā jīvitāṃ saṃkalpayati. na abhūta parigrā hako bhavati na duḥśīlaparigrāhako bhavati. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣu upapadyate. tat kasya hetor? asty asyopāyakauśalaṃ yenopāyakauśala samanvāgato bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣu upapadyate. tat puna ḥ katamad? yaduta ihaiva prajñāpāramitāyām upāya kauśalam upadiṣṭaṃ. yena upāyakauśalena samanvāgato dhyānā ni samāpadyate. apramāṇāni samāpadyate. ārūpyasamāpattīś ca samāpadyate, na dhyānānām apramāṇānām ārūpyāsamā pattīnāṃ ca vaśena upapadyate. evaṃ śikṣamāṇaḥ subhūte bodhi sattvo mahāsattva ḥ sarva buddha dharmabalapariśuddhim adhigacchati. yaduta śrāvakapratyekābuddhabhūmipariśuddhita ḥ . āha: yad bhagavaṃ sarvadharmāḥ prakṛtipariśuddhās, tat katamasya dharmasya bodhi sattvo mahāsattvaḥ pariśuddhim adhigacchati? bhagavān āha: evam etat subhāte evam etat tathā yathā vadasi. sarvadharmāḥ subhūte pra kṛtipariśuddhāḥ, evaṃ pariśuddheṣu subhūte sarvadharmeṣu bo dhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yā cittasya asaṃsīdanatā, anavalīnatā, iyaṃ subhūte prajñāpāramitā. tat sarvabālapṛ thagjanā etāṃ dharmatāṃ na jānanti na paśyanti, teṣāṃ ( AdSPG I 43 ) sattvānāṃ kṛte bodhisattvā mahāsattvā dānapāramitāyāṃ caranti yāvat prajñāpāramitāyāṃ caranti yāvat sarvākārajñatāyāṃ caranti. evaṃ śikṣamāṇaḥ su bhūte bodhisattvo mahāsattvāḥ sarvadharmabala vaiśāradyatāṃ pratilabhate na ca śrāvakapratyekabuddhabhūmau patati evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattva ḥ sarvasattvacittacaritavispanditānāṃ pāraṃ gacchati. tadyathāpi nāma subhūte alpakās te mahāpṛthivīprade śā yatra jā ṃ būnadaṃ survarṇaṃ jātarūpam utpadyate. evam eva subhūte alpakās te sattvā ya iha śikṣāyāṃ śikṣante, yaduta prajñāpāramitāśikṣāyāṃ. ato bahutarāḥ te sattvāḥ ye śrāvakabhūmaye vā pra tyekabuddhabhūmaye vā saṃpratiṣṭhante. tadyathāpi nāma subhūte alpakās te sattvā ye cakravartirājasaṃvartanīyaṃ karma samādāya vartante. ato bahutarās te sa ttvā ḥ ye koṭṭa rājasaṃvartanīyaṃ karma samādāya vartante. evam eva subhūte alpakās te sattvā ye imaṃ sarvajñatāmārgaṃ samārohanti. ato bahutarāḥ sattvā ḥ ye śrāvākapratyekabuddhamārgaṃ samāroh anti. ye 'pi te subhūte bodhisattvā mahāsattvā a nuttarasyai samyaksaṃbodhaye saṃprasthitāḥ, ato 'lpatarakās te bodhisattvā mahāsattvā ye tathātvāya pratipadyante, ato bahutarā ye śrāvakatvāya vā pratyekabuddhatvāya vā tiṣṭhanti. ye 'pi te subhūte bo dhisattvayānikā ḥ kulaputrā ḥ prajñāpāramitāyāṃ viharantaḥ niḥsaṃśayena ( AdSPG I 44 ) avaivartikabhūmim ākrāmanti. ataḥ prabhūtatarā ye na avaivartikabhūmim avakrāmanti. tasmāt tarhi su bhūte bodhisattvena mahāsattvena [f. 226a] a vaivartikabhūmim aimprāptukā mena avaivartikabhūmau gaṇanāṃ dāntukāmenehaiva prajñāpāramitāyāṃ śi kṣitavyaṃ . punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpā ramitāyāṃ carata na mātsarya sahagataṃ cittam utpadyate, na dau ḥ śīlyasahagataṃ cittam utpadyate, na kṣobhasahagataṃ cittam utpadyate. na kausīdyasahagataṃ cittam utpadyate. na vikṣepasahagataṃ cittam utpadyate. na dauṣprajñasahagataṃ cittam utpadyate. na rāgasahagataṃ cittam utpadyate. na dveṣasahagataṃ cittam utpadyate. na mohasahagataṃ cittam utpadyate. na khilasahagataṃ cittam utpadyate. na rūpasahaga taṃ cittam utpadyate, na veda nāsaṃjñāsaṃskāravijñānasahagataṃ cittam utpadyate. yāvan na bodhisahagataṃ cittam utpadyate. tat kasya heto s ? tathā hi subhūte bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāra mitāyāṃ caran na kaṃci d dharmam upalabhate. anupalabhamāno na kvacid dharme cittam utpādayati. evaṃ khalu subhūte iha gaṃbhīrāyaṃ prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena sarvaṣaṭpāramitāḥ pari gṛhītā bhavanti sarvaṣaṭpāramitā ḥ samudānitā bhavanti sarvaṣaṭpāramitāḥ anugatā bhavanti . tat kasya hetoḥ? tathā hi subhūte iha gaṃbhīrāyāṃ prajñāpāramitāyām 6arvapāramitā antar gatā bhavanti. tadyathāpi nāma subhūte sa tkāyadṛṣṭau dvāṣaṣṭidṛṣṭigatāny antargatāni bhavanti. ( AdSPG I 45 ) evam eva subhūte iha gaṃbhirāyāṃ prajñāpāramitāyāṃ sarvapāramitā antargatā bhavanti. tadyathāpi nāma subhūte puruṣasya kā lagatasya jīvitendriye niruddhe sarvendriyāṇi ni ru ddhāni bhavanti. evam eva subhūte bodhisattvasya mahāsattvasyaiha gaṃbhīrāyāṃ prajñāpāramitāyāṃ ca rataḥ sarvapāramitā antargatā bhava nti. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvapāramitānāṃ pāraṃgantukāmena iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ. iha punaḥ subhūte gaṃbhīrāyāṃ prajñāpāra mitāyāṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvasattvānām agryatāyāṃ śikṣate. tat kiṃ manyase subhūte ye trisāhasramahāsāhasre lokadhātau sattvāḥ a pi nu te bahavaḥ? āha: bahavo bha gavaṃ bahava ḥ sugata. jāmbūdvīpakā eva tāvad bhagavaṃ sattvā bahavaḥ kaḥ punar vādo ye trisāhasramahāsāhasre lokadhātau sattvā ḥ . bhagavān āha: yā vantaḥ subhūte trisāhasramahāsā hasre lokadhātau sattvās te sarve anupūrvacarama ṃ mānuṣyakam ātmabhāvaṃ pratilabhya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeraṃs. teṣāṃ sarveṣām ekaikaṃ bo dhisattvo mahāsattvo yāvajjīvaṃ tiṣṭhan taṃ cīvara piṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkārair upattiṣṭhet, tat kiṃ manyase subhūte api nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasucīta? āha: bahu bhagavan bahu sugata. bha gavān [f. 226b] āha: ata ḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati ( AdSPG I 46 ) ya imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca ma nasikariṣyati. tathātvāya ca pratipatsyate. tat kasya hetoḥ? evaṃ mahārthikā hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā. anuttarasyāḥ samyaksaṃbodher āhartrī. tasmāt tarhi subhūte bodhi sattvena mahāsattvena sarvasattvānām anuttareṇa. bhavitukāmena sarvasattvānām anāthānāṃ nāthena bhavitukāmena. aśaraṇānāṃ śa ra ṇena bhavitukā mena. aparāyaṇānāṃ parāyaṇe na bhavitukāmena. andhānāṃ cakṣuṣā bhavitukāmena avidyāndhakāraprakṣiptānāṃ dīpena bhavitukāmena. buddhatvam anuprāptukāmena buddhaviṣayam anugantukāme na buddhavikrīḍitaṃ vikrīḍitukāme na. buddhasiṃhanādaṃ naditukāmena buddhabherī ṃ parāhantukāmena buddhaśaṃkhaṃ pravātukāmena buddhasāṃkathyaṃ kartukāmena ihaiva gaṃbhirāyāṃ prajñāpāramitāyāṃ śikṣita vyaṃ. tat kasya hetor? prajñāpāramitāyāṃ subhūte śikṣa māṇo bodhisattvo mahāsattvo na sā kācit saṃpattir yāṃ na pratilabhate. yā anena na pratilabdhavyā. subhūtir āha: śrāvakasaṃpattir api bhagavann anena pratilabhdavyā ḥ , pratyekabuddhasaṃpattir apy anena pratilabdhavyāḥ? bhagavān āha: śrāvakasaṃpattir apy anena subhūte pratilabdhavyā, pratyekabuddhasaṃpattir apy anena pratilabdhavyāḥ, tatra ca na sthātavyaṃ na pratiṣṭhātavyaṃ. jñānena ca darśa nena ca tāṃ dṛṣṭvā atikramitavyā. bodhisattvanyāmo 'vakramitavya ḥ . evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyā ( AdSPG I 47 ) abhyāśī bhavaty anutta rāṃ ca samyaksaṃbodhim abhisaṃbudhyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahasattvaḥ sadevamānuṣāsure loke dakṣiṇīyatāṃ gacchati. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattvo ye tadanye dakṣiṇīyāḥ. śrāvakapratyekabuddhās tān sarvān abhibhūya gacchati. sarvākārajñatāyāś ca abhyāśī bhavaty. evaṃ śikṣamāṇa ḥ subhūte bodhisattvo mahāsattvo na riñcati prajñāpāramitāṃ carati ca pra jñāpāramitāyām avirahitaś ca prajñāpā ramitāyā. evaṃ caran subhūte bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāramitāyām aparihāṇadharma veditavyaḥ sarvākārajñatāyā, dūrīkaro ti śrāvakapratyekabuddhabhūmī abhyāśī bhavaty anuttarasyāḥ samyaksaṃbodheḥ. sacet punar asyaivaṃ bhavati. iyaṃ prajñāpāramitā, iha prajñāpāramitā, anayā prajñāpāramitayā sarvākārajñātām āhariṣyāmi iti, saced evaṃ jā nāti na carati prajñāpāramitāyāṃ. atha tāṃ prajñāpāramitāṃ na jānāti. iyaṃ prajñāpāramitā iha prajñāpāramitā, tam api na jānāti na paśyati. yasya prajñāpāramitā yena vā prajñāpāramitā yo vā prajñāpāramitayā [f. 227a] niryāya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. sacet punar asyaivaṃ bhavati: neyaṃ prajñāpārami tā neha prajñāpāramitā, na anayā prajñāpāramitayā kaścid dharmo niryāti sthitatvād dharma dhātos tathatāyā bhūtakoṭeḥ. evaṃ caran subhūte bodhisattvo mahāsattva ś carati prajñāpāramitāyā ḥ . ((57)) AdSPG I 48 parivarta 58. atha khalu śakrasya devānām indrasyaitad abhūc: carann api iha bodhisattvo mahāsattvaḥ dānapāramitāyāṃ śilapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu sarvasattvān abhibhavati. kaḥ punar vādo 'nuttarāṃ samyaksaṃbodhim abhisaṃbu dhya. sulabdhāḥ taiḥ sattvail lābhāḥ sujīvitāṃ ca teṣāṃ sa ttvānāṃ jīvitaṃ yeṣāṃ sarvākārajñatāyāṃ cittaṃ krāmati. kaḥ punar vādo ye 'nuttarāyai samyaksaṃbodhaye cittam utpādayanti. spṛhaṇīyā s te sattvā yair anuttarasyai samyaksaṃbodhaye cittam u tpāditam utpādayiṣyanti imāṃ ca prajnāpāramitāṃ śṛṇvantaḥ. atha śakro devānām indro māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrānta u pasaṃkramya tair māndāravaiḥ puṣpais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakīrya abhya vakīrya abhiprakīryaivaṃ vacam abhāṣata: ye bodhisattvayānikāḥ pudgalā anuttarāṃ samyaksaṃ bodhim adhyālambante, teṣām anena kuśalamūlena buddhadharmāṇāṃ paripūrir bhavatu sarvākārajñatādharmāṇāṃ paripūrir bhavatu. esām eva svayaṃbhūdharmāṇāṃ paripūrir bhavatu, eṣām eva anā sravadharmāṇāṃ paripūrir bhavatu. na hi me bhagavann ekacittotpādo 'py utpadyate. yad bodhisattvayānikaḥ pudgalo 'nuttarasyai ( AdSPG I 49 ) samyaksaṃbodhaye saṃpra sthito vivarteta. na me bhagavann ekacitt otpādo 'py utpadyate yad bodhisattvo mahāsattvo vivartya śrāvak atv e vā pratyekabodhau vā patet. api tu khalu janayec chandam anuttarasyāṃ samyaksaṃbodhau. bhūya syā mātrayā praṇidhiṃ kuryād anuttara syai samyaksaṃbodhaye. imāni saṃsārāvacarāṇi duḥkhāni dṛṣṭvā arthakāmo hitakāma ḥ sukhakāmo yogakṣemakāma ḥ sadevamānuṣāsura sya lokasyaibhiś cittotpādaiḥ samanvāgato bodhisattvo mahāsattva evaṃ vicunuyāt. kim iti vayaṃ tīrṇā atīrṇān sattvāṃs tārayema, kim iti vayaṃ muktā amuktān sattvān mocayema. kim iti vayam āśvāstā anāśvāstān sattvān āśvāsayema , [f. 227b] kim iti vayaṃ parinirvṛtā aparinirvṛtān sattvān parinirvāpayema. kiyat sa bhagavaṃ kulaputro vā kuladuhitā vā puṇyaṃ prasaved. yaḥ prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahā sattvānāṃ tāṃ ś cittotpādā n a numodeta. ciracaritānām api bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādā n a numodeta avaivartikānām api bodhisattv ānāṃ mahāsattvānāṃ tāṃś cittotpādān anumo deta ekajātipratibaddhānām api bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? evam ukte bhagavāṃc chakraṃ devānām indram etad avocat: syāt kauśika cāturmahādvīpake lokadhāt au palāgrapramāṇena parimāṇāṃ, na tv eva teṣām anumodanāsahagatānāṃś cittotpādānāṃ puṇyasya pramāṇaṃ. syāt kauśika trisāhasramahā sāhasre lokadhātau palāgrapramā ṇena parimāṇāṃ. na tv eva teṣām anumodanāsahagatānāṃ ( AdSPG I 50 ) cittotpādānāṃ puṇyasya pramāṇaṃ. syāt puna ḥ kauśika trisāhasramahāsāhasre lokadhātau ma hāsamudreṣu yaḥ apskandhas tasya a pskandhasya śatadhābhinnayā bālāgrakoṭyā udakabindūnām utkṣipyamāṇānāṃ pramāṇaṃ. na tv eva teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyasya pramāṇaṃ. evam ukte śakro devānām indro bhaga vantam etad avocat: mārādhiṣṭhitā bhagavaṃs te sattvā bhaviṣyanti ya imāṃś cittotpādān na anumodiṣyante, mārapakṣikā bhagavaṃs te sattvā bhaviṣyanti ya imāṃś citto tpādān na anumodiṣyante, mārabhavanād bha gavaṃs te sattvāś cyutā bhaviṣyanti ya imāṃś cittotpādān na anumodiṣyante. tat kasya hetoḥ? mārabhavanavidhvaṃsanakarā hi bhagavaṃs te sattvā ya imāṃś cittotpādān abhini rhṛtya anuttarasyāṃ samyaksaṃbodhau pariṇāmayanti. anumo ditavyās te cittotpādā ye 'nuttarasyai samyaksaṃbodh ay e cittotpādā utpāditā. yeṣām aparityakto buddha ḥ aparityakto dharma ḥ aparityaktaḥ saṃ ghas, tair ime cittotpādā anumoditavyāḥ, anumodya anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyā ḥ . yathā na dvayasaṃjñā na advayasaṃjñā. bhagavān āha: evam etat kauśika evam etat. tathā yathā vadasi. ya imān kauśika cittotpādān anumodiṣyante, te kṣipram eva tathā gatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti, ārāgya na virāgayiṣyanti. evaṃ te ebhir anumodanāsahagataiś cittotpādakuśa lamūlaiḥ samanvāgatā yatra yatropapatsyante tatra tatra sat kṛtā bhaviṣyanti, gurukṛtā mānitā ḥ pūjitā bhaviṣyanti, na ca te jātv amanaāpaṃ rūpaṃ drakṣyanti. na amanaāpāñc chabdāṃc chroṣyanti. ( AdSPG I 51 ) na ama naāpān gandhān ghrāsyanti na amanaāpān rasān āsvādayiṣyanti na amanaāpān sparśān sprakṣyanti. na amanaāpān dharmān vijñāsyanti, na ca te jātu buddhair bhagavadbhir virahi tā bhaviṣyanti. buddhakṣe trād [f. 228a] buddhakṣetraṃ saṃkramiṣyanti. tāṃś ca buddhān bhagavataḥ paryupāsiṣyante, kuśalamūlān ca avarop ay iṣyanti. tat kasya hetos? tathā hi kauśika taiḥ kulaputraiś ca kuladuhitṛbhiś ca asaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ prathamayānasaṃprasthitānāṃ kuśalamūlāny anumoditāni dvitīyabhūmisthitānāṃ tṛtīyabhūmisthitānāṃ yāvad daśamībhūmīsthitānāṃ yāvad ekajāti pratiba ddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tāni kuśalamūlāny anumoditāni. taiś ca kuśalamūlair vivardhamānair anuttarasyāḥ samyaksaṃbodher abhyāśībhavanti. te 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyāsaṃkhyeyāparimāṇān sattvān parinirvāpayiṣyanti. tad anena api kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā prathamayānasaṃprasthitānāṃ bodhisattvānām mahāsattvānāṃ kuśalamūlāny anumodya anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyāni yathā na cittaṃ na anyatra cittena. cārikāṃ caratām avaivartikānām ekajātipratibaddhānāṃ tāni kuśala mūlāny anumodya anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyāni yathā na cittaṃ na anyatra cittena. athāyuṣmān subhūtir bhagavantam etad ( AdSPG I 52 ) avocat: kathaṃ bhagavaṃ māyopamaṃ cittam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvaṃ tan māyopamaṃ cittaṃ? āha: no hīdaṃ bhagavan na ahaṃ bhagavan māyāṃ na māyopamaṃ cittaṃ samanupaśyāmi. bhagavān āha: tat kiṃ manyase subhūte. yatra na māyā na māyopamaṃ cittaṃ samanupaśya si tvaṃ tac cittaṃ yac cittam anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? āha: no hīdaṃ bhagavaṃ. bhagavān āha: tat kiṃ manyase subhūte anyatra māyāyā māyopamād vā cittāt ta ṃ dharmaṃ samanupaśyasi. yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? āha: no hīdāṃ bhagavaṃ na ahaṃ bhagavann anyatra māyāyā nānyatra māyopamāc cittā t tad dharmaṃ samanupaśyāmi. yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. so 'haṃ bhagavann anyan dharma m asamanupaśyan, kataman dharmam upadekṣyāmy astitā vā nāstitā vā veti? yo dharmo 'tyantatayā vivikto na so 'stitāṃ vā nāstitāṃ vopaiti. yo dharmo 'tyantatayā vivikto na so dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, na ca asaṃvidyamāno dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. tat kasya hetoḥ? tathā hi bhagavaṃ sarvadharmā na saṃvidyante. ye saṃkliśyeran vā vyavadāyeran vā. tat kasya hetos? tathā hi bhagavaṃ prajñāpāramitā atyantatayā viviktā dhyānapāramitā atyantatayā viviktā vīryapāramitā aty antatayā viviktā kṣāntipāramitā atyantatayā viviktā śīlapāramitā atyantatayā viviktā. dānapāramitā ( AdSPG I 53 ) atyantatayā viviktā yāvad bodhir atyantatayā vivikta. yaś ca atyantatayā vivikto dharmo [f. 228b] na sa bhāvayitavyo na vi bhāvayitavya ḥ . nāpi sā kasyacid dharmasya āhartrī prajñāpāramitā atyantaviśuddhatvāt. atyantaviviktā prajñāpāramitā. kathaṃ prajñāpāramitām āgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? anuttarāpi samyaksaṃbodhir atyantatayā viviktā, tat kathaṃ viviktena viviktasya anubodho bhavati? bhagavān aha: sādhu sādhu subhūte evam etat subhūte evam etat. atyantaviviktā hi subhūte prajñāpāramitā. atyantaviv ktā hi dhyānapāramitā atyantaviviktā hi vīryapāramitā atyantaviviktā hi kṣāntipāramitā atyantaviviktā hi śīlapāramitā atyantaviviktā hi dānapāramitā atyantaviviktā hi yāvad bodhiḥ atyantaviviktā hi yāvat sarvākārajñatā. yathā subhūte atyantaviviktā prajñāpāramitā. yāvat sarvākārajñatā tathā atyantaviviktā anuttarā samyaksaṃbodhir abhisaṃbudhyate. sacet subhūte prajñāpāramitā na atyantaviviktā syād yāvat sarvākārajñatā na atyantaviviktā syāt na sā syāt prajñāpāramitā yāvan na sā syāt sarvākārajñatā, tasmāt tarhi subhūte yathā prajñāpāramitā atyantaviviktā yathā yāvat sarvākārajñatā atyantaviviktā. evaṃ hi subhūte na prajñāpāramitām anāgamya anuttarā samyaksaṃbodhir abhisaṃbudhyate. na ca vivekena viveko 'bhisaṃbudhyate. abhisaṃbudhyate ca anuttarā samyaksaṃbodhiḥ, na ca anāgamya prajñāpāramitām abhisaṃbudhyate. āha: gaṃbhīre bhagavann arthe carati bodhisattvo mahāsattvaḥ. bhagavān āha: evam etat subhūte evam etat, gaṃbhīre subhūte arthe carati bodhisattvo mahāsattvaḥ. duṣkarakārakaḥ subhūte bodhisattvo ( AdSPG I 54 ) mahāsattva yad gaṃbhīre 'rthe carati. taṃ ca arthaṃ na sākṣātkaroti. yaduta śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā. āha: yathā ahaṃ bhagavato bhāṣitasya artham ājānāmi. na kiṃci d duṣkaraṃ karoti. kathaṃ duṣkarakārako bodhisattvo mahāsattvaḥ? tat kasya hetos? tathā hi bhagavaṃ so 'rtho nopalabhyate. yaḥ sākṣātkṛyeta, sāpi prajñāpāramitā nopalabhyate. yayā sākṣatkṛyeta, so 'pi dharmo nopalabhyate yaḥ sākṣātkuryāt. anupalabhyamāneṣu bhagavaṃ sarvadharmeṣu kat am o 'rtha ḥ sākṣātkariṣyati. katamayā vā prajñāpāramitayā sākṣātkariṣyate. katamo vā dharma ḥ sākṣātkariṣyate. yaṃ sākṣātkṛtya nottrasyati. na saṃtrasyati na saṃ trāsam āpa dya bhagavann anupalaṃbhacarir bodhisattvacarir yatra caraṃ bodhisattvo ma hāsattvaḥ sarvadharmeṣv anandhakāratām anuprāpnoti. saced bhagavann evaṃ bhāṣyamāṇe bodhisattvasya mahāsattvasya. cittaṃ na avalīyate na saṃlīyate nottrasyati. na saṃtrasyati na saṃ trāsam āpa dyate. evaṃ caraṃ bhagavan bodhisattvo mahāsattvaś carati prajñāpāramitāyāṃ. sa carāmi iti na samanupaśyati. prajñāpāramitām api na samanupasyati. anuttarāṃ samyaksaṃbodhim abhisaṃbho tsya ity api na samanupaśyati. tasya khalu punar bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: dūrīkariṣyāmi śrāvakapratyekabhūmī āsanno 'smin [f. 229a] sarvā kārajñatāyāḥ . tadyathāpi nāma bhagavaṃ na abhyavakāśasyaivaṃ bhavati: kasyacid ahaṃ dūre vā 'bhyāśe vā. tat kasya hetor? abhadatvād acalatvād bhagavann abhyavakāśasya avikalpatvād bhagavann abhyavakāśasya. evam eva bhagavan ( AdSPG I 55 ) bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre anuttarā samyaksaṃbodhir mama abhyāśe. tat kasya hetor? avikalpatvād bhagavan prajñāpāramitāyāḥ. tadyathāpi nāma bhagavaṃ māyāpuruṣasya naivaṃ bhavati: māyā me dūre, māyākāro me 'bhyāśe, yaḥ punar ayaṃ janakāyaḥ sannipatita, eṣa me dūre vā 'bhyāśe vā. tat kasya hetor? avikalpatvād bhagavan māyāpuruṣasya. evam eva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre anuttarā samyaksaṃbodhir mama abhyāśe. tadyathāpi nāma bhagavan na pratibimbasyaivaṃ bhavati: yena āraṃbaṇena pratibimbam utpannaṃ tat mama abhyāśe, ye punar atra upasaṃkrāntā ādarśe vā udakapātre vā te me dūre. tat kasya hetor? avikalpatvād bhagavan pratibimbasya. evam eva bhagavam bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir mama abhyāśe. tat kasya hetor? avikalpatvāt punar bhagavaṃ prajñāpāramitāyā. na hi bhagavaṃ prajñāpāramitāyā ḥ priyo vā apriyo vā asti. tat kasya hetos? tathā hy asyā ḥ svabhāvo nopalabhyate, yasya priyo vā apriyo vā bhavet. tadyathāpi nāma bhagavaṃs tathāgatasya arhataḥ samyaksaṃbuddhasya na kaścit priyo vā apriyo vā saṃvidyate, evam eva bhagavaṃ prajñāpāramitāyā na kaścit priyo vā apriyo vā saṃvidyate. tadyathāpi nāma bhagavaṃs tathāgato 'rhan samyaksaṃbuddhaḥ sarvakalpavikalpaprahīṇaḥ, evam eva bhagavaṃ prajñāpāramitā ( AdSPG I 56 ) sarvakalpavikalpaprahīṇā, avikalpatām upadāya. tadyathāpi nāma bhagavan na tathāgatanirmitasyaivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir mama abhyāśe. tat kasya hetoḥ? avikalpatvād bhagavaṃs tathāgatasya tathāgatanirmitasya ca. evam eva bhagavan na bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir mama abhyāśe. tadyathāpi nāma bhagavaṃs tathāgato nirmitaṃ nirmimīta sa yasya kāryasya kṛte nirmitas tat kāryaṃ karoti, sa ca nirmita ḥ avikalpo nirvikalpa ḥ , evam eva bhagavan yasya kāryasya kṛte prajñāpāramitā bhāvyate tac ca kāryaṃ karoti, sā ca prajñāpāramitā avikalpā nirvikalpā. tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena vā palagaṇḍāntevasinā vā yantraṃ yuktaṃ syāt strivigraho vā puruṣavigraho vā, hastivigraho vā, balīvardavigraho vā. tac ca yadṛśasya kāryasya kṛte kṛtaṃ tat kāryaṃ karoti. tac ca yantram avikalpaṃ, evam eva bhagavan yasya kṛtyasya kṛte prajñāpāramitā bhāvyate, tat kāryaṃ karoti. sā ca prajñāpāramitā avikalpā. athāyuṣmāñc chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: [f. 229b] kiṃ punar āyuṣmaṃ subhūte prajñāpāramitāiva avikalpā utāho dhyānapāramitā api, yāvad dānapāramitā apy avikalpā? subhūtir āha: dhyānapāramitā apy āyuṣmañc chāradvātīputra avikalpā. yāvad dānapāramitā apy avikalpā. āha: kiṃ punar āyuṣmaṃ subhūte rūpam apy avikalpaṃ yāvad vijñānam apy avikalpaṃ? cakṣur apy avikalpaṃ yāvad mano 'py avikalpaṃ? kiṃ punar rūpam apy avikalpaṃ ( AdSPG I 57 ) yāvad dharmam apy avikalpaṃ? cakṣurvijñānam apy avikalpaṃ yāvad manovijñānam apy avikalpaṃ? cakṣuḥsaṃsparśo 'py avikalpo yāvan manaḥsaṃparśo 'py avikalpaḥ? cakṣuḥsaṃsparśajā api vedanā avikalpā yāvan manahsaṃsparśajā api vedanā avikalpāḥ? kiṃ punar dhyānāny apramāṇāny ārūpyasamāpattayo 'py avikalpā? smṛtyupasthānāny api yāvan mārgo 'pi śūnyatā ānimittam apraṇihitam apy avikalpaṃ? kiṃ punar daśatathāgatabalāni. catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā apy avikalpāḥ yāvad aṣṭādaśāveṇikā buddharmā apy avikalpā bodhir apy avikalpā saṃskṛtadhātur asaṃkṛtadhātur apy avikalpāḥ? subhūtir āha: sarvadharmā apy āyuṣmañc chāradvatīputra avikalpāḥ. āha: yady āyuṣmaṃ subhūte sarvadharmā apy avikalpāḥ, kuto 'yaṃ paṃcagatikaḥ saṃsāra iti bheda āgataḥ narakatiryagyoniyamalokadevamanuṣyāḥ, kuta iyaṃ prabhāvanā śrotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ buddhānāṃ bhagavatāṃ? subhūtir āha: ye te āyuṣmañc chāradvatīputra sattvā viparyāsasamutthitaṃ karma abhisaṃskurvanti kāyena vācā manasā, teṣāṃ tathārūpāṇy āyatanāny abhinirvartante. cchandamūlakaṃ karma vipākaṃ parigṛhya vikalpasamutthitaṃ narakatiryagyoniyamalokadevamanuṣyagatīr abhinirvartayanti. yat punar āyuṣmañc chāradvatīputra evam āha: kutaḥ punaḥ śrotaāpannā prabhāvyante sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā, kuto 'pi bodhisattvā mahāsattvā ḥ , kutas tathāgatā arhantaḥ samyaksaṃbuddhā ḥ prabhāvyanta iti? avikalpa taḥ āyuṣmañc chāradvatīputra śrotaāpannāḥ prabhāvyante ( AdSPG I 58 ) avikalpataḥ śrotaāpattiphalaṃ yāvad avikalpato 'rhantaḥ avikalpato 'rhatvaṃ, avikalpata ḥ pratyekabuddhāḥ avikalpataḥ pratyekabodhiḥ, avikalpato buddhāḥ avikalpato bodhiḥ. ye 'pi te āyuṣmañc chāradvatīputra abhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās, te 'py āyuṣmañc chāradvatīputra buddhā bhagavanta ḥ avikalpā vikalpaprahīnā ḥ , evam anāgatā apy avikalpā bhaviṣyanti. ye 'pi te śāradvatīputra etarhi daśasu dikṣu lokadhātuṣu pratyutpanne 'dhvani buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhās te 'py āyuṣmañc chāradvatīputra buddhā bhagavantaḥ avikalpā vikalpaprahīṇāḥ. tad anena te āyuṣmañc chāradvatīputra paryāyeṇa evaṃ veditavyaṃ, sarvadharmā avikalpā avikalpatathatāṃ pramāṇīkṛtya bhūtakoṭitathatān dharmadhātutathatāṃ pramāṇikṛtya. evaṃ khalv āyuṣmañc chāradvatīputra bodhisattvena mahāsattvena avikalpāyāṃ prajñāpāramitāyāṃ caritavyaṃ, avikalpāyāṃ prajñāpāramitāyāṃ carann avikalpān sarvadharmān abhisaṃbudhyate. ((58)) AdSPG I 59 parivarta 59. atha āyuṣmañc charadvatīputra ayuṣmantaṃ subhūtim etad avocat: sāre vatāyam [f. 230a] āyuṣmaṃ subhūte carati bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. sāre vatāyaṃ carati bodhisattvo mahāsattvaḥ. evam ukte āyuṣmāṃ subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: asāre vatāyaṃ caraty āyuṣmañc chāradvatīputra bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. tat kasya hetoḥ? tathā hy āyuṣmañc chāradvatīputra asārikā prajñāpāramitā yāvad asārikā sarvākārajñatā. tat kasya hetos? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann asāram eva nopalabhate na samanupaśyati. kutaḥ punaḥ sāram upalapsyate. yāvad asārikāṃ sarvākārajñatāṃ nopalabhate. kutaḥ punaḥ sāram upalapsyate. atha saṃbahulānāṃ kāmāvacarāṇāṃ rūpāvacarāṇāṃ ca devaputrāṇām etad abhūn: namaskaraṇīyās te kulaputrāś ca kuladuhitaraś ca yair anuttarasyai samyaksaṃbodhaye cittam utpāditaṃ ye ceha gaṃbhirāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti. atra ca arthe caranti. na ca bhūtakoṭiṃ sākṣātkurvanti. yāṃ sākṣātkṛtya śrāvakabhūmau vā pratyekabuddhabhūmau vā avatiṣṭheran. anena api paryāyeṇa namaskaraṇīyās te bodhisattvā mahāsattvā ya imān dharmatāṃ na sākṣātkurvanti. athāyuṣmāṃ subhūtis tān devaputrān etad avocat: nedaṃ devaputrā duṣkaraṃ ( AdSPG I 60 ) bodhisattvānāṃ mahāsattvānāṃ ya imān dharmatāṃ na sākṣātkurvanti yaya sākṣātkṛyayā śrāvakabhūmau vā pratyekabuddhabhūmau vā avatiṣṭherann. idaṃ teṣāṃ devaputrā duṣkarataraṃ yad aprameya asaṃkhyeya aparimāṇān sattvān parinirvāpayiṣyāma iti sannāhaṃ sannahyanti. te ca sattvā atyantatayā nopalabhyante yāṃ parinirvāpayeyuḥ. evaṃ cāran bodhisattvo mahāsattvaḥ saṃprasthito bhavaty anuttarasyai samyaksaṃbodhaye sarvasattvān vineṣyāmi iti. ākāśaṃ sa vinetavyaṃ manyeta, yaḥ sattvān vinetavyaṃ manyeta. tat kasya hetor? ākāśaviviktatayā sattvaviviktatā draṣṭavyā, ākāśaśūnyatayā sattvaśūnyatā draṣṭavyā. ākāśāsāratayā sattvāsāratā draṣṭavyā, ākāśatucchatayā sattvatucchatā draṣṭavyā. anena api devaputrā ḥ paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvāḥ ye avidyamānānāṃ sattvānāṃ kṛte sannāhaṃ sannahyanti. ākāśena te sārdhaṃ vivaditukāmā ye sattvānāṃ kṛte sannāhaṃ sannahyanti. sa ca sannāho bodhisattvena mahāsattvena sannaddhas te ca sattvā nopalabhyante yeṣāṃ sattvānām arthāya bodhisattvena mahāsattvena sannāhaḥ sannaddhas. tat kasya hetoḥ? sattvaviviktatayā sannāhaviviktatā draṣṭavyā. saced evaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati, carati bodhisattvo mahāsattva prajñāpāramitāyāṃ. tat kasya heto ḥ ? rūpaviviktatayā sattvaviviktatā. vedanāsaṃjñāsaṃskāra vijñāna viviktatayā sattvaviviktatā. rūpaviviktatayā prajñāpāramitāviviktatā. rūpaviviktatayā yāvat sarvākārajñātāviviktatā. sacet punaḥ ( AdSPG I 61 ) subhūte bodhisattvasya mahāsattvasya sarva dharma viviktatāyāṃ bhāṣyamāṇāyāṃ citta ṃ na avalīyate na saṃlīyate na cāsya mānasaṃ saṃtrāsam āpadyate, carati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ. atha bhagavān āyuṣmantaṃ subhūtim etad avocat: kena kāraṇena subhūte bodhisattvo mahāsattvo na [f. 230b] saṃsīdati prajñāpāramitāyāṃ? āha: asattvād bhagavaṃ sarvadharmāṇāṃ na saṃsīdati bodhisattvo mahāsattvāḥ prajñāpāramitāyāṃ, viviktatvāc chāntatvād anutpādatvād bhagavaṃ na saṃsīdati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ. anena bhagavan kāraṇena bodhisattvo mahāsattvo na saṃsīdati prajñāpāramitāyāṃ. tat kasya heto s ? tathā hi sa bhagavaṃ nopalabhyate yaḥ saṃsīded yena vā saṃsīded yatra vā saṃsīdet. sarva ete dharmā na saṃvidyante. saced bhagavaṃ bodhisattvo mahāsattvaḥ evaṃ bhāṣyamāṇe na saṃsīdati na viṣīdati. na līyate na avalīyate na saṃlīyate, nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. carati prajñāpāramitāyāṃ. tat kasya hetos? tathā hi bhagavan sarva ete dharmā na saṃvidyante yo vā saṃsīded yena vā saṃsīded yatra vā saṃsīdet. evaṃ caran bhagavan bodhisattvo mahāsattvaḥ sendrakair devāiḥ sabrahmakai ḥ saprajāpatikair namasyate. bhagavān āha: na kevalaṃ subhūte sendrakair devaiḥ sabrahmakai ḥ saprajā pa tikair namasyate. bodhisattvo mahāsattvo ya evaṃ prajñāpāramitāyāṃ carati. ye 'pi te abhikrāntā abhikrāntavarṇā ḥ śubhakṛtsnā vṛhatphalā ḥ yāvac chuddhāvāsakāyikā devaputrās te 'pi taṃ bodhisattvaṃ ( AdSPG I 62 ) mahāsattvaṃ namasyaṃti ya evaṃ prajñāparamitāyāṃ carati. ye 'pi te subhūte tathāgatā arhanta ḥ samyaksaṃbuddhā asaṃkhyeyāprameyeṣu lokadhātuṣu tiṣṭhanti dhṛyante yāpayanti, te 'pi taṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ carantaṃ samanvāharanti. ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ paripūrayiṣyati. yāvat sarvākārajñatāṃ paripūrayiṣyati. yaṃ punaḥ subhūte bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ carantaṃ buddhā bhagavanta ḥ samanvāharanti. sa bodhisattvo mahāsattvo buddhatvapratipannako dhārayitavyaḥ. yāvantaḥ subhūte gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarve mārāḥ pāpīyāṃso bhaveyur, ekaikaś ca māra ḥ pāpīyāṃs tāvanto mārā n pāpīyāṃso 'bhinirmimīta, te sarve apratibalās tasya bodhisattvasya mahāsattvasya antarāyaṃ kartuṃ. dvābhyāṃ subhūte dharmābhyā ṃ samanvāgato bodhisattvo mahāsattvo durdharṣo bhavati māraiḥ pāpīyobhiḥ. katamābhyāṃ dvābhyāṃ? sarvadharmaś ca anena sūnyatā vyavalokitā bhavanti. sarvasattvāś ca asya aparityaktā bhavanti. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo māhasattvo durdharṣo bhavati māraiḥ pāpīyobhiḥ. aparābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattva ḥ prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhi ḥ . katamābhyāṃ dvābhyāṃ? yathāvādī ca bhavati tathākārī, buddhaiś ca bhagavadbhiḥ samanvāhṛyate. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsasattva ḥ prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhiḥ. evaṃ ( AdSPG I 63 ) carantaḥ subhūte bodhisattvasya mahāsattvasya te devaputrā upasaṃkramitavyaṃ maṃsyante. paryupāsiṣyante pariprakṣyanti paripraśnayiṣyanti, utsāhaṃ ca dāsyanti: kṣipraṃ tvaṃ kulaputra buddhabodhim anuprāpsyasi. tasmāt tarhi tvaṃ kulaputra anenaiva vihāreṇa vihara yaduta śūnyatāvihāreṇa animittavihāreṇa apraṇihitavihāreṇa. [f. 231a] tat kasya hetor? anena tvaṃ kulaputra vihāreṇa viharann anāthānāṃ sattvānāṃ nātho bhaviṣyasy aśaraṇānāṃ sattvānāṃ śaraṇaṃ bhaviṣyasy atrāṇānāṃ sattvānāṃ trāṇāṃ bhaviṣyasy aparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyasy alayanānāṃ sattvānāṃ layanaṃ bhaviṣyasy advīpānāṃ sattvānāṃ dvīpo bhaviṣyasy andhabhūtānāṃ sattvānām ālokabhūto bhaviṣyasi iti. tat kasya hetos? tathā hy anena prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye 'pi te aprameyāsaṃkheyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhaṃti dhṛyaṃte yāpayanti dharmañ ca deśayaṃti bhikṣusaṃghaparivṛtā yo 'sau prajñāpāramitāyāṃ caraty ebhir guṇaiḥ samanvāgato yaduta prajñāpāramitāguṇais tasya bodhisattvasya mahāsattvasya nāmaṃ ca gotraṃ ca parikīrta ya mānarūpā dharmaṃ deśayanty udānaṃ ca udānayaṃti. tadyathāpi nāma subhūte aham etarhi ratnaketor bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. sikhinaś ca bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. ye 'pi te bodhisattvā mahāsattvāḥ akṣobhyasya tathāgatasya arhataḥ ( AdSPG I 64 ) samyaksaṃbuddhasya antike brahmacaryaṃ caranty anayā prajñāpāramitayā avirahitās teṣām apy ahaṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. ye 'pi te pūrvasyān diśi buddhā bhagavaṃta s tiṣṭhaṃti dhṛyaṃte yāpayaṃti dharmaṃ ca deśayaṃti, tatra ye bodhisattvā mahāsattvā evaṃ brahmacaryaṃ caranty anayā prajñāpāramitayā avirahitās teṣāṃ te buddhā bhagavaṃtaḥ saṃharṣayamāṇarūpā dharmaṃ deśayanty udānaṃ codānayanti. evaṃ ye 'pi te dakṣiṇasyāṃ diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samaṃtād daśasu dikṣu buddhā bhagavaṃtas tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayaṃti, tatra ye bodhisattvā mahāsattvā brahmacaryaṃ caranty anayā prajñāpāramitayā avirahitās teṣāṃ te buddhā bhagavaṃtaḥ saṃharṣayamāṇarūpā dharman deśayanty udānaṃ codānayaṃti. ye 'pi te subhūte bodhisattvā mahāsattvā ḥ prathamacittotpādam upādāya bodhimārgaṃ ca pariśodhayaṃti, yāvat sarvākārajñatām anuprāpsyanti, teṣām api te buddhā bhagavanta ḥ saṃharṣayamāṇarūpā dharman deśayaṃty udānaṃ codānayaṃti. tat kasya hetoḥ? evaṃ duṣka ra kārakā hi subhūte bodhisattvā mahāsattvā bhavanti, ye buddhanetryā avyavacchedāya pratipannāḥ. āha: katameṣāṃ bhagavaṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpāś te buddhā bhagavaṃto dharman deśayaṃti. avaivartikānām atha vaivartikānāṃ? bhagavān aha: asti subhūte [f. 231b] bodhisattvā mahāsattvā avaivartikā ye prajñāpāramitāyāṃ caraṃti. asty avyākṛtakā bodhisattvā ( AdSPG I 65 ) mahāsattvā ye prajñāpāramitāyāṃ caraṃti. teṣāṃ te buddhā bhagavaṃta ḥ saṃharṣayamāṇarūpā dharman deśayaṃty udānaṃ codānayaṃti. āha: te punar bhagavaṃ katame? bhagavān āha: ye akṣobhyasya tathāgatasya arhata ḥ samyaksaṃbuddhasya bodhisattvacārikāṃ caraṃte 'nuśikṣamāṇarūpā viharanti. ime te subhūte avaivartikā bodhisattvā mahāsattvā yeṣāṃ te buddhā bhagavanta ḥ saṃharṣayamāṇarūpā dharman deśayanty udānaṃ codānayaṃti. ye 'pi te subhūte ratnaketor bodhisattvasya mahāsattvasya anuśikṣamāṇarūpā bodhisattvacārikāṃ caraṃti. teṣām api te buddhā bhagavantaḥ saṃharṣayamāṇarūpā dharman deśayanty udānaṃ codānayaṃti. punar aparaṃ subhūte ye te bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranti, sarvadharmāṇām anutpattikatāyām adhimuktā na ca anutpattikeṣu dharmeṣu kṣānti ḥ pratilabdhā. sarvadharmā ḥ śūnyā ity adhimuktā na ca anutpattikeṣu dharmeṣu kṣānti ḥ pratilabdhā. sarvadharmā ḥ śāntā ity adhimuktā na ca anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā. sarvadharmā riktakā iti tucchakā iti vaśikā ity asārakā ity adhimuktā na ca anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā. eṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavantaḥ saṃharṣayamāṇarūpā dharmaṃ deśayanty udānaṃ codānayaṃti. yeṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ buddhā bhagavaṃto nāmadheyaṃ parikīrtayamānarūpā dharman deśayanty udānaṃ codānayaṃti. teṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ prahīṇāḥ śrāvakabhūmi pratyekabuddhabhūmiś ca vyākṛyaṃte te 'nuttarāyāṃ samyaksaṃbodhau. yasya subhūte bodhisattvasya ( AdSPG I 66 ) mahāsattvasya prajñāpāramitāyāṃ carato buddhā bhagavaṃto nāmadheyaṃ parikīrtayamānarūpā dharman deśayanty udānaṃ codānayaṃti. sa bodhisattvo mahāsattvaḥ avaivartikatāyāṃ sthāsyati. yatra sthitvā sarvākārajñatām anuprāpsyati. punar aparaṃ subhūte bodhisattvo mahāsattvo gaṃbhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na kāṃkṣiṣyati. na vicikitsiṣyati na dhandhāyiṣyate, evam etad yathā tathāgatena arhatā samyaksaṃbuddhena bhāṣitam iti. sa punar eva vistareṇa śroṣyaty akṣobhyasya tathāgata syārhata ḥ samyaksaṃbuddhasya antikā t teṣāṃ ca bodhisattvayānikānāṃ kulaputrāṇām antikāt. ayam api bodhissattvayānikaḥ kulaputra imāṃ prajñāpāramitām adhimokṣyate, imāṃ gaṃbhīrāṃ prajñāpāramitāṃ yathā tathāgatena bhāṣitāṃ tathā adhimucyamāna avaivartikatāyāṃ sthāsyati. evaṃ bahukaro hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā śravaḥ kaḥ punar vādo ye 'dhimokṣyaṃte adhimucya tathatvāya sthāsyanti. tathātvāya pratipatsyante tathātvāya sthitvā tathātvāya pratipadya sthāsyanti sarvākārajñātāyāṃ. āha: yat punar bhagayaṃ tathātvāya [f. 232a] sthitvā yat pratipadya na kaścid dharmam upalapsyate. kathaṃ sthāsyati sarvākārajñatāyāṃ? yad bhagavaṃs tathāgatanirmito na kaṃcid dharmam upalabhyate ko 'yaṃ tathatāyāṃ sthāsyati ko vā tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate ko vā tathatāyāṃ sthitvā dharman deśayiṣyati? tathataiva tāvaṃ nopalabhyate kaḥ punar vādo yaḥ tathatāyāṃ sthāsyati. tathatāyāṃ sthitvā ( AdSPG I 67 ) anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. bhagavān āha: yat subhūtir evam āha. na ca tathāgatanirmito 'nyaṃ kiṃcid dharmam upalabhate yas tathatāyāṃ tiṣṭhet tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśaye t . tathataiva tāvan nopalabhyate. kaḥ punar vādo yas tathatāyāṃ sthāsyati. tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. evam etat subhūte evam etat tathā yathā vadasi. na subhūte tathāgatanirmito 'nyaṃ kaṃcid dharmam upalabhate. yas tathatāyāṃ tiṣṭhet tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta, tathatāyāṃ sthitvā dharman deśayet. tathataiva tāvan nopalabhyate kaḥ punar vādo yas tathatāyāṃ sthāsyati tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? utpādād vā subhūte tathāgatānām anutpādād vā tathāgatānā ṃ sthitaivaiṣā dharmāṇāṃ tathatā avitathatā ananyatathatā. dharmatā sthita evaiṣā dharmāṇāṃ dharmadhātur dharmasthit it ā dharmaniyāmatā bhūtakoṭiḥ. neha subhūte tathatāyāṃ kaścit sthāsyati. na tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. na tathatāyāṃ sthitvā dharman deśayiṣyati. tat kasya ketoḥ? tathā hy atra tathatāyāṃ notpāda upalabhyate na vyayo na sthitasyānyathātvaṃ. tad yasya dharmasya nāpy utpāda upalabhyate na vyayo na sthitasyānyathātvaṃ ( AdSPG I 68 ) na tatra kaścit sthāsyati. nāpi tatra sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. kutaḥ punas tatra sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. atha śakro devānām indro bhagavantam etad avocat: gaṃbhīreyaṃ bhagavaṃ. prajñāpāramitā. duṣkarakārakā bhagavaṃ bodhisattvā mahāsattvā ye 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ. tat kasya hetor? na ca nāma bhagavaṃ kaścid dharma upalabhyate nāpi kaścit tathatāyāṃ sthāsyati nāpi kaścid anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate nāpi kaścid dharman deśayati. tatra ca nāvalīyante na caiṣāṃ kāṃkṣayitatvaṃ vā dhandhāyitatvaṃ vā bhavati. atha subhūti sthaviraḥ śakraṃ devānām indram etad avoca t : yat kauśikaivaṃ vadasi duṣkarakārakā bodhisattvā mahāsattvā yeṣām iha gaṃbhīreṣu dharmeṣu na bhavati kāṃkṣayitatvaṃ vā dhaṃdhāyitatvaṃ veti. śūnyeṣu kauśika sarvadharmeṣu kasyātra kāṃkṣayitatvaṃ vā dhandhāyitatvaṃ vā bhaviṣyati? śakra āha: yad subhūti r sthaviro nirdiśati. tat sarvaṃ śūnyatām eva ārabhya nirdiśati. na kvacit sajjati. tadyathāpi nāma iṣur antarīkṣe kṣipto na kvacit sajjaty evam eva subhūte sthavirasya [f. 232b] dharmadeśanā na kvacit sajjati. ((59)) AdSPG I 69 parivarta 60. atha śakro devanām indro bhagavantam etad avocat: kaceid ahaṃ bhagavann evaṃ bhāṣamāṇa evam upadiśann uktavādī ca bhagavato dharmavādī ca dharmasya cānudharmatām samyak vyākurvaṃ vyākaromi? bhagavān āha: sa khalu tvaṃ kauśikaivaṃ bhāṣamāṇa evam upadiśaṃs tathāgatasyoktavādī ca dharmavādī ca dharmasya cānudharmatāṃ vyākaroṣi. śakra āha: āścaryaṃ bhagavan yāvad idaṃ subhūte sthavirasya pratibhāti. sarvaṃ taṃc chūnyatām evārabhya pratibhāty ānimittam eva apraṇihitam evārabhya pratibhāti. smṛtyupasthānāny evārabhya pratibhāti yāvan mārgam evārabhya pratibhāti. adhyātmaśūnyatām evārabhya pratibhāti yāvad abhāvasvabhāvaśūnyatām evārabhya pratibhāti. yāvad bodhim evārabhya pratibhāti. bhagavān āha: subhūtiḥ kauśika sthavira śūnyatayā viharan dānapāramitām eva nopalabhate. kaḥ punar vādo yaḥ dānapāramitāyāṃ carati. śīlapāramitām eva nopalabhate. kaḥ punar vādo yaḥ śīlapāramitāyāṃ carati. evaṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitām eva nopalabhate. kaḥ punar vādo yaḥ prajñāpāramitāyāṃ carati. smṛtyupasthānāny eva nopalabhate kaḥ punar vādo ya smṛtyupasthānāni bhāvayati. yāvan mārgam eva nopalabhate. kaḥ punar vādo yo mārgaṃ bhāvayati. adhyātmaśūnyatām eva nopalabhate. kaḥ punar vādo yo 'dhyātmaśūnyatāṃ ( AdSPG I 70 ) bhavayati. yāvad abhāvasvabhāvaśūnyatām eva nopalabhate. kaḥ punar vādo yo 'bhāvasvabhāśūnyatāṃ bhāvayati. āryasatyāny eva nopalabhate kaḥ punar vādo yo āryasatyāni bhāvayati. evaṃ dhyānavimokṣasamādhisamāpattīr eva nopalabhate kaḥ punar vādo yo dhyānavimokṣasamādhisamāpattīn bhāvayati. balāny eva nopalabhate. kaḥ punar vādo yo balāni bhāvayati. vaiśāradyāny eva nopalabhate. kaḥ punar vādo yo vaiśāradyāny abhinirharati. pratisaṃvida eva nopalabhate kaḥ punar vādo yaḥ pratisāṃvido 'bhinirharati. mahākaruṇām eva nopalabhate. kaḥ punar vādo yo mahākaruṇāvihārī bhavati. āveṇikabuddhadharmān eva nopalabhate kaḥ punar vādo ya āveṇikabuddhadharmān abhinirharati. bodhim eva nopalabhate, kaḥ punar vādo yo bodhim abhisaṃbudhyate. sarvākārajñatām eva nopalabhate. kaḥ punar vādo yas sarvākārajñatām anuprāpnoti. tathā gata m eva nopalabhate kaḥ punar vādo yas tathāgato bhavati. anutpādam eva nopalabhate. kaḥ punar vādo yo 'nutpādaṃ sākṣātkaroti. lakṣaṇāny eva nopalabhate kaḥ punar vādo yasya lakṣaṇāni kāye bhavaṃti. anuvyaṃjanāny eva nopalabhate. kaḥ punar vādo yasya anuvyaṃjanāni kāye bhavanti. tat kasya hetoḥ? sarvadharmaviviktavihārī hi kausika subhūti sthavira anupalambhavihāri śūnyatāvihārī ānimittavihārī apraṇihitavihārī. ya eṣa kauśika subhūte sthavirasya vihāra ḥ sa bodhisattvasya mahāsattvasya prajñāpāramitāyaṃ carato vihārasya śatatamīm api kalāṃ nopaiti. sahasratamīm api śatasahasratamīm api koṭīśata sahasratamīm [f. 233a] api saṃkhyām api kalām ( AdSPG I 71 ) api gaṇanām apy upamām apy upaniśām api na kṣamate. tat kasya hetoḥ? tathāgatavihāraṃ sthāpayitvā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yo vihāro yaś ca śrāvakānāṃ vihāro yaś ca pratyekabuddhānāṃ vihāra eṣāṃ vihārāṇām ayam eva bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato vihāro 'grya ākhyāyate jyeṣṭha ḥ śreṣṭha ākhyāyate varaḥ pravaraḥ praṇīta ākhyāyāte anuttaro niruttara ākhyāyate. tasmāt tarhi kauśika bodhisattvena mahāsattvena sarvasattvānām agryatāṃ gantukāmena anena vihāreṇa vihartavyaṃ. yaduta prajñāpāramitāvihāreṇa, tat kasya hetor? atra hi kauśika prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabūmim atikrāmati. bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya buddhadharmān paripūrayati. buddhadharmān paripūrya sarvākārajñatājñānam anuprāpnoti. sarvākārajñatājñānam anuprāpnuvantas tathāgatasya arhata ḥ samyaksaṃbuddhasya sarvavāsanānusandhikleśaprahāṇaṃ bhavati. atha tasyām eva parṣadi devās trayastriṃśā māndaravāṇi puṣpāṇi gṛhītvā bhagavantam avakiranti sma abhyavakiranti sma abhiprakiranti sma. ṣaṣṭyadhikaṃ ca bhikṣuśatam utthāyasanād ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇāṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayya animiṣābhyāṃ cakṣurbhyāṃ bhagavantaṃ prekṣamāṇā namasyanti sma. atha buddhānubhāvena teṣāṃ bhikṣūṇāṃ te 'ñjalayaḥ praṇamayanto māṇḍāravai ḥ puṣpai ḥ paripūrṇā abhūvan. te tair māndāravaiḥ puṣpais ( AdSPG I 72 ) tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakiranto 'bhyavakiranto 'bhiprakirantaḥ evaṃ c ) vācaṃ bhāṣante sma: vayaṃ bhagavann anena kuśalamūlena anena uttamavihāreṇa viharema. yatra agati ḥ . sarvaśrāvakapratyekabuddhānāṃ. atha bhagavāṃs teṣāṃ bhikṣūṇām āśayaṃ viditvā tasyāṃ velāyāṃ smitaṃ prādurakarṣīd. dharmatā khalu punar buddhānāṃ bhagavatāṃ yadā smitam āviṣkurvanti, atha tāvad eva anekavarṇā nānāvarṇā arciṣo mukhadvārān niścaranti, tadyathā nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇās, te trisāhasramahāsāhasraṃ lokadhātum avabhāsena spharitvā punar eva āgamya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato mūrdhany antardhīyante sma. athāyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇamayya bhagavantam etad avocat: ko bhagavan hetu ḥ kaḥ pratyaya ḥ smitasyāviṣkuraṇe, na ahetu na apratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhā ḥ smitam āviṣkurvanti. evam ukte bhagavān āyuṣmantam ānandam etad avocat: idam ānanda ṣaṣṭyadhika ṃ śataṃ bhikṣūṇāṃ tārakopame kalpe 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. avakīrṇakusumanāmānas tathāgatā arhanta ḥ samyaksaṃbuddhā loke bhaviṣyanti. teṣāṃ khalu punar ānanda avakīrṇakusumanāmakānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ samo ( AdSPG I 73 ) bhikṣusaṃgho bhaviṣyati. samaṃ buddhakṣetraṃ bhaviṣyati. samāyuṣpramāṇaṃ bhaviṣyati. yaduta varṣasahasraṃ. yato yato 'bhiniṣkramiṣyanty [f. 233b] abhiniṣkramya pravrajiṣyanti. pravrajya anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. tatra tatra pañcavarṇikānāṃ kusumānāṃ kusumavarṣam abhipravarṣiṣyati. tasmāt tarhy ānanda uttamavihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. tathāgatavihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. yo hi kaścid ānanda kulaputro vā kuladuhitā vā iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ cariṣyati. niṣṭhā tena ānanda kulaputreṇa vā kuladuhitrā vā gantavyā, manuṣyebhya eva ahaṃ cyutvehopapannas, tuṣitebhyo vā devanikāyebhyaś cyutvā iha upapanno. manuṣyeṣv eveyaṃ gaṃbhīrā prajñāpāramitā vistareṇa śrutā bhaviṣyati. tuṣiteṣu vā devanikāyeṣv iyaṃ gaṃbhīrā prajñāpāramitā vistareṇa śrutā bhaviṣyati. tathāgatavyavalokitās te ānanda bodhisattvā mahāsattvā draṣṭavyā ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ cariṣyanti. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitāṃ śroṣyanti śrutvā ca udgrahīṣyanti dhārayiṣyanti. vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣya n ti, bodhisattvayānikāṃś ca pudgalāṃś ceha gaṃbhīrāyāṃ prajñāpāramitāyām avavadiṣyaty anuśāsiṣyati niṣṭhā tena ānanda bodhisattvayānikena pudgalena gantavyā, saṃmukhaṃ mayā teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antikād iyaṃ ( AdSPG I 74 ) gaṃbhirā prajñāpāramitā śrutā bhaviṣyaty udgṛhītā ca dhāritā ca vā citā ca paryavāptā ca bhaviṣyati, tatra ca tathāgateṣv arhatsu samyaksaṃbuddheṣu kuśalamūlāny avaropitāni bhaviṣyanti. veditavyam ānanda tena kulaputreṇa vā kuladuhitrā vā, na mayā śrāvakāṇām antike kusalamūlāny avaropitāni, na śrāvakāṇām antikād iyaṃ gaṃbhīrā prajñāpāramitā śrutā. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitāṃ udgrahīṣyati dhārayiṣyati vācayiṣyati, paryavāpsyati, arthataś ca dharmataś ca vyañjanataś ca anugamiṣyati, niṣṭhā ānanda tena kulaputreṇa vā kuladuhitrā vā gantavyā, saṃmukhībhūto me tathāgato 'rhan samyaksaṃbuddhaḥ. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na pratikrokṣyanti na prativakṣyanti śrutvā ca prasādaṃ pratilapsyante, pūrvajinakṛtādhikāraḥ sa ānanda kulaputro vā kuladuhitā vā veditavyaḥ. avaropitakuśalumūlaḥ kalyāṇamitraparigṛhitā ḥ . kiṃ cāpy ānanda yena kulaputreṇa vā kuladuhitrā vā tathāgatānām arhatā ṃ samyaksaṃbuddhānām antike kuśalamūlam avaropitaṃ, na tad visaṃvadiṣyati. śrāvakatve vā pratyekabuddhatve vā. api tu khalu punar ānanda supratividdhena bodhisattvena mahāsattvena bhavitavyaṃ, dānapāramitāyāṃ caratā, śilakṣāntivīryadhyānaprajñāpāramitāyāṃ caratā, yāvat sarvākārajñatāyāṃ [f. 234a] caratā. supratividdho hy ānanda bodhisattvo mahāsattvo dānapāramitāyāṃ caraṃc, chīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran, yāvat sarvākārajñatāyāṃ ( AdSPG I 75 ) caran na śrāvakatve vā pratyekabuddhatve vā sthāsyati. tasmāt tarhy ānanda anuparindāmi te imāṃ gaṃbhīrāṃ prajñāpāramitāṃ. sacet tvam ānanda yo mayā dharmo deśita ḥ prajñāpāramitāṃ sthāpayitvā sarvāṃ tāṃ dharmadeśanām udgṛhya paryavāpsa punar eva nāśaye ḥ , punar evotsṛje r , na me tvam ānanda tāvatāparādhye. sacen tvam ānanda imāṃ prajñāpāramitām udgṛhya ekapadam api nāśayes tāvatā me tvam ānanda aparādhye. sacet tvam ānanda imāṃ gaṃbhīrāṃ prajñāpāramitām udgṛhya punar eva na nāśaye punar eva notsṛjeś tāvatā me tvam ānanda nāparādhye. tasmāt tarhy ānanda, anuparindāmi te imāṃ gaṃbhīrāṃ prajñāpāramitāṃ yathodgṛhya dhāraye. vācayet paryavāpnuyā sumanasikṛtā ca kartavyā suparigṛhitā ca suparyavāptā ca svādhāritā ca kartavyā susanāptair akṣarapadavyañjanai suniruktā ca sūdgṛhītā ca kartavyā. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyaty atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhir dhāritā bhaviṣyati. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyaty atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhir anuparigṛhītā bhaviṣyati. ya icchet mama ānanda saṃmukhībhūtaṃ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ. ( AdSPG I 76 ) puṣpair mālyair gandhai r vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhi. teneyaṃ prajñāpāramitodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā udgṛhya dhārayitvā vācayitvā paryavāpyeyaṃ prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ. prajñāpāramitāṃ satkurvatāṃ gurukurvatāṃ mānayatāṃ pūjayatā m ahaṃ ca tena pūjito bhaviṣyāmy, atītānāgatapratyutpannāś ca buddhā bhagavantaḥ pūjitā bhaviṣyanti. yo hi kaścid ānanda asyāṃ gaṃbhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ gauravaṃ ca prema ṃ ca prasādaṃ ca utpādayiṣyati atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatām antike tena prema ś ca prasādaś ca gauravaṃ cotpāditaṃ bhaviṣyati. yadi te ānanda ahaṃ priyaś ca manaāpaś ca aparityaktaś ca, tan te ānanda iyaṃ prajñāpāramitā priyā ca manaāpā ca aparityaktā ca bhavatu. yathaikapadam api te ito gaṃbhīrāyāḥ prajñāpāramitāyā na nāśayitavyaṃ. subahv api te ānanda bhāṣeyaṃ prajñāpāramitāyā parindānām ārabhya. saṃkṣiptena ānanda yādṛśa eva ahaṃ te śāstās tādṛśas te [f. 234b] iyaṃ prajñāpāramitā śāstā, tasmāt tarhy ānanda apramāṇ ay ā parindānayā te 'ham imāṃ prajñāpāramitām anuparindāmi. tasmāt tarhy ānanda sadevamānuṣā su rasya lokasya purata ārocayāmi. yasyāparityakto buddhaḥ aparityakto dharmaḥ aparityaktaḥ saṃghaḥ aparityaktā ca atītānāgatapratyutpannā buddhā bhagavanta. aparityaktā ca atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhis, tasyeyaṃ prajñāpāramitā aparityaktā bhavatu. iyam asmākam anuśāsanī. yo hi kaścid ānanda ( AdSPG I 77 ) kulaputro va kuladuhitā vā imaṃ gaṃbhirāṃ prajñāpāramitām udgrahīṣyati. dhārayiṣyati vācayiṣyati paryavāpsyati pattīyeṣyati yoniśaś ca manasikariṣyati. pareṣāṃ cemāṃ gaṃbhīrāṃ prajñāpāramitām anekaparyāyeṇa vistareṇa ākhyāsyati deśayiṣyati prajñāpayiṣyati, prasthāpayiṣyati vivariṣyati vibhajiṣyati uttānīkariṣyati saṃprakāśayiṣyati sa khalu punar ānanda kulaputro vā kuladuhitā vā kṣipram eva anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. abhyāśī bhaviṣyati sarvākārajñatāyā. tat kasya hetoḥ? prajnāpāramitāniryātā hy ānanda buddhānāṃ bhagavatām anuttarā samyaksaṃbodhi r . ye 'pi te ānanda abhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ. ye 'pi te ānanda bhaviṣyanty anāgāte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ. ye 'pi te ānanda etarhi pūrvasyān diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantā d daśasu dikṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti teṣām api buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ. tasmāt tarhy ānanda anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena bodhisattvena mahāsattvena. ṣaṭsu pāramitāsu caritavyaṃ. tat kasya hetor? eṣā hy ānanda bodhisattvānāṃ mahāsattvānāṃ janetrī yaduta prajñāpāramitā. ye hi kecid ( AdSPG I 78 ) ānanda bodhisattvā mahāsattvā ṣaṭsu pāramitāsu śikṣiṣyanti. sarve te niryāsyanty anuttarasyāṃ samyaksaṃbodhau. tasmāt tarhy ānanda imāḥ ṣaṭpāramitāḥ bhūyasyā mātrayā parindāmy anuparindāmi. tat kasya hetor? eṣā hy ānanda tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmakośaḥ, akṣayo hy eṣa dharmakośo yaduta ṣaṭpāramitākośaḥ. ye 'pi te ānanda pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti. te 'py ānanda buddhā bhagavanta iha eva ṣaṭpāramitākośād dharmaṃ deśayanti. ye 'pi te ānanda abhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva ṣaṭsu pāramitāsu śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā dharman deśayanta. ye 'pi te ānanda bhaviṣyanty anāgāte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva ṣaṭsu pāramitāsu śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. dharman deśayanti. [f. 235a] ye 'pi te anantātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śrāvakāḥ sarve te ihaiva prajñāpāramitāyāṃ śikṣitvā parinirvṛtāś ca parinirvānti ca parinirvāpayiṣyanti ca. sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvavakabhūmim ārabhya dharman deśayes tayā ca dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve arhatva ṃ sākṣātkuryuḥ adyāpi tvayā me śrāvakeṇa śrāvakakṛtya ṃ na kṛtaṃ bhavet. sacet me ( AdSPG I 79 ) tvam ānanda bodhisattvasya mahāsattvasyaikapadam api prajñāpāramitāpratisaṃyuktaṃ deśayeḥ prakāśayeḥ, evam ahaṃ tvayā me? śrāvakeṇa ārādhito bhaveyaṃ, śrāvakeṇa śrāvakakṛtyaṃ kṛtaṃ bhavet. yā ca paurvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'nupūrvacaramam arhatvaṃ sākṣātkuryus teṣāṃ ca arhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlamayaṃ bhāvanāmayaṃ puṇyakriyāvastu. tat kiṃ manyase ānanda api nu tad bahu bhavet? āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa ānanda bahutaraṃ puṇyaṃ pra sa ved yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktaṃ dharman deśayed antaśa ekadivasam api, tiṣṭhatv ānandaikadivasaḥ saced ānanda ardhadivasam api, tiṣṭhatv ānanda ardhadi va saḥ. saced ānanda yāvat purobhaktam api, saced yāva n nāḍikāntaraṃ vā saced yāvad acchaṭāntaraṃ vā, saced yāvat kṣaṇaṃ vā lavaṃ vā muhūrttaṃ vā. ayam eva ānanda bahutaraṃ puṇyaṃ prasaveti yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktaṃ dharman deśayet sa sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca kuśalamūlam abhibhavati. sacet punar ānanda bodhisattvo mahāsattvo bodhisattvayānikānāṃ pudgalānāṃ prajñāpāramitāpratisaṃyukta ṃ dharman deśayet antaśa ekadivasam apy ardhadivasam api purobhaktam api nāḍikāntaram api kṣaṇaṃ vā lavaṃ vā muhūrttaṃ vā, ayam ānanda bodhisattvo mahāsattva ḥ sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca kuśalamūlam abhibhavati. tat kasya heto ḥ ? tathā hi sa ( AdSPG I 80 ) ātmanā ca anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāma ḥ paraṃ ca anuttarasyāṃ samyaksaṃbodhau samādāpayati saṃharṣayati samuttejayati niveśayati pratiṣṭhāpayati. evam ānanda bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caraṃś caturṣu smṛtyupasthāneṣu, yāvan mārgākārajñatāyāṃ caraṃ kuśalamulair vivardhamānaḥ asthānam ānanda an avakāśo yad anuttarasyāḥ samyaksaṃbodheḥ parihīyeta nedaṃ sthānaṃ vidyate. asyāṃ khalu puna ḥ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bhagavāṃś catasṛṇāṃ parṣadāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇāṃ tathā sthitānām eva puratas tathārūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yathārūpeṇarddhyabhisaṃskāreṇa abhisaṃskṛtena sarve te akṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyanti bhikṣusaṃghaparivṛtaṃ bhikṣusaṃghapuraskṛtaṃ dharman deśayantaṃ sāgaropamayā parṣadā akṣobhyayā, sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgai ḥ [f. 235b] kṛtakṛtyai ḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparapāramiprāptair bodhisattvaiś ca mahāsattvaiḥ sāgaropamabuddhibhiḥ. atha bhagavān punar eva tam ṛddhyabhisaṃskāraṃ pratisaṃhṛtavān pratisaṃhṛte ca tasmin ṛddhyabhisaṃskāre tāś catasra ḥ parṣado na bhūyaḥ paśyanti tam akṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ, śrāvakān vā bodhisattvayānikān vā pudgalaṃs, tac ca ( AdSPG I 81 ) buddhakṣetram akṣobhyasya tathāgatasya arhataḥ samyaksaṃbuddhasya na bhūya ḥ paśyanti, na bhūyo buddhapramukho bhikṣusaṃghaś cakṣuṣa ābhāsam āgacchati. tat kasya hetoḥ? pratisaṃhṛto hi tathāgatena arhatā samyaksaṃbuddhena sa ṛddhyabhisaṃskāra s . te na te na bhūya ḥ paśyanti. atha bhagavān āyuṣmantam ānandam āmantrayata: paśyasi tvam ānanda tad akṣobhyasya tathāgatasya buddhakṣetraṃ taṃ ca akṣobhyam tathāgataṃ taṃ ca bhikṣusaṃghaṃ bodhisattvasaṃghaṃ ca? āha: cakṣuṣo 'pi bhagavaṃs tad buddhakṣetraṃ nābhāsam āgacchati. nāpi sa tathāgato nāpi sa bhikṣusaṃgho nāpi sa bodhisattvasaṃgha ḥ . bhagavān āha: evam eva ānanda sarvadharmā na cakṣuṣa ābhāsam āgacchanti. na dharmo dharmasya ābhāsam āgacchati. na dharmo dharmaṃ paśyati. na dharmo dharmaṃ jānāti. yathā punar eva akṣobhyas tathāgato 'rhan samyaksaṃbuddhas te ca śrāvakās te ca bodhisattvayānikāḥ pudgalās tac ca buddhakṣetraṃ na cakṣuṣa ābhāsam āgacchati. evaṃ hy ānanda sarvadharmā na cakṣuṣa ābhāsam āgacchanti. na dharmo dharmasya ābhāsam āgacchati. na dharmo dharmaṃ paśyati. na dharmo dharmaṃ jānāti. sarvadharmā hy ānanda ajānakā ḥ apaśyakāḥ akriyāsamarthāḥ. tat kasya hetoḥ? nirīhakā agrāhyā hy ānanda sarvadharmā ākaśanirīhakatayā, acintyā hy ānanda sarvadharmāḥ māyāpuruṣopamāḥ, avedakā hy ānanda sarvadharmāś cittavigatatvāt. viṭhapanapratyupasthānalakṣaṇatvād asārakatāṃ copādāya. evaṃ caran bodhisattvo mahāsattvaś ( AdSPG I 82 ) carati prajñāpāramitāyāṃ na ca kiṃcid dharmam abhiniviśate. evaṃ śikṣamāṇa ānanda bodhisattvo mahāsattva ḥ śikṣate prajñāpāramitāyāṃ. sarvapāramitāḥ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ. eṣā śikṣā agryā ākhyāyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā ākhyāyate anuttarā niruttarā ākhyāyate, sarvalokahitāya sarvalokasukhāya. anāthānāṃ nāthakarī huddhānujñātā buddhapraśastā. yatra sthitvā tathāgatā arhantaḥ samyaksaṃbuddhā iman trisāhasramahāsāhasraṃ lokadhātuṃ dakṣiṇena pāṇinābhyutkṣipya punar eva nikṣipeyuḥ na ca teṣāṃ sattvānām evaṃ bhaved, utkṣipto vāyaṃ trisāhasramahāsāhasro lokadhātur nikṣipto vā. tat kasya hetoḥ? iyaṃ sā ānanda prajñāpāramitā yatra śikṣitvā buddhānāṃ bhagavatām atītānāgatapratyutpanneṣu dharmeṣv asaṃgaṃ jñānadarśanam utpannaṃ. yāvantya ānanda śikṣā sarvāsāṃ śikṣāṇām iyaṃ prajñāpāramitā śikṣā agryā ākhyāyate jyeṣṭhā śreṣṭhā ākhyāyate varā pravarā ākhyāyate. praṇītā ākhyāyate anuttarā niruttarā ākhyāyate. ākāśasya sa ānanda [f. 236a] pramāṇaṃ vā paryantaṃ vodgrahītavyaṃ manyeta. yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā paryantaṃ vodgrahītavyaṃ manyeta. tat kasya heto ḥ ? apramāṇā hy ānanda prajñāpāramitā. na mayā ānanda prajñāpāramitāyāḥ pramāṇam ākhyātaṃ, nāmakāyapadakāyavyañjanakāyā hy ānanda pramāṇabaddhā na prajñāpāramitā pramāṇabaddhā. ānanda āha: kena kāraṇena bhagavaṃ prajñāpāramitā apramāṇabaddhā? bhagavān āha: akṣayatvād ānanda ( AdSPG I 83 ) prajñāpāramitā apramāṇabaddhā, viviktatvād ānanda prajñāpārāmitā apramāṇabaddhā. ye 'pi te ānanda abhūvann a tīte 'dhvani tathāgatā arhanta ḥ samyaksaṃbuddhās te 'pi ita eva prajñāpāramitāyāḥ prabhāvitā. na ca prajñāpāramitā kṣayaṃ gatā. ye 'pi te ānanda bhaviṣyanty anāgate 'dhvani tathāgatāḥ arhanta ḥ samyaksaṃbuddhās te 'pi ita eva prajñāpāramitāyā ḥ prabhāvayiṣyanti. na ca prajñāpāramitā kṣeṣyate. ye pi 'te ānandaitarhi daśasu dikṣu loke tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhṛyante yāpāyanti dharmaṃ ca deśayanti, te 'pi buddha bhagavanta ita eva prajñāpāramitāyā ḥ prabhāvyante na ca prajñāpāramitā kṣiyate. tat kasya hetor? ākāśaṃ sa ānanda kṣapayitavyaṃ manyeta yaḥ prajñāpāramitāṃ kṣapayitavyaṃ manyeta. na ca prajñāpāramitā kṣīṇā na kṣīyate na kṣeṣyate. evaṃ na dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā kṣīṇā na kṣīyate na kṣeṣyate. na hy eṣāṃ dharmāṇām utpādo 'sti, yeṣām utpādo nāsti kutas teṣāṃ kṣayaḥ prajñāsyate? atha bhagavān jihvendriyam abhi nirmāpayya sarvāntaṃ mukhamaṇḍalaṃ jihvendriyeṇa saṃcchādya āyuṣmantam ānandam āmantrayata: tasmād tarhy ānanda imāṃ prajñāpāramitāṃ catasṛṇāṃ parṣadā ṃ vistareṇa cakṣīthā deśayeḥ saṃprakāśaye ḥ prajñapayeḥ prasthāpayeḥ vivarer vivarer uttānīkuryād vistareṇa ( AdSPG I 84 ) saṃprakāśaye ḥ . iha hy ānanda gaṃbhīrāyāṃ prajñāpāramitāyāṃ sarvadharmā vistareṇopadiṣṭā yatra śrāvakayānikair vā pratyekabuddhayānikair vā bodhisattsayānikair vā pudgalaiḥ śikṣitavyaṃ. yatra yathānuśiṣṭā śikṣamāṇā svasu svasu bhūmiṣu sthāsyaṃti. iyaṃ punar ānanda gaṃbhīrā prajñāpāramitā sarvākṣarāṇāṃ praveśaḥ, iyam ānanda gaṃbhīrā prajñāpāramitā sarvadhāraṇīnāṃ mukhaṃ yatra dhāraṇīmukhe bodhisattvena mahāsattvena śikṣitavyaṃ. imān dhāraṇīn dhārayatāṃ bodhisattvānām mahāsattvānāṃ sarvapratibhānapratisaṃvida āmukhībhavanti. iyam ānanda prajñāpāramitā atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatām akṣayaḥ saddharma kośaḥ ukto mayā. tasmāt tarhy ānanda ārocayāmi te prativedayāmi te ya imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati. paryavāpṣyati. so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhiṃ dhārayiṣyati. [f. 236b] iyaṃ sā ānanda prajñāpāramitā dhāraṇy uktā mayā. yān tvaṃ prajñāpāramitādhāraṇīn dhāraya n sarvadharmān dhārayiṣyasi. ((60)) AdSPG I 85 parivarta 61. athāyuṣmata ḥ subhūter etad abhūt: gaṃbhirā vateyam tathāgatānāṃ samyakambuddhānāṃ bodhiḥ. yannv ahaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paripṛccheyaṃ. athāyuṣmāṃ subhūtir bhagavantam etad avocat: akṣayā hi bhagavaṃ prajñāpāramitā. bhagavān āha: ākāśa akṣayatvāt subhūte akṣayā prajñāpāramitā. āha: kathaṃ bhagavaṃ prajñāpāramitā abhinirhartavyā? bhagavān āha: rūpa akṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. vedanāsaṃjñāsaṃskāravijñānākṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. dānapāramitā akṣayatvā t subhūte prajñāpāramitā abhinirhartavyā. yāvat sarvākārajñatā akṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. punar aparaṃ subhūte rūpākāśākṣayatvena bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. vedanāsaṃjñāsaṃskāravijñānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. dānapāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. śīlapāramitā ākāśāakṣayatvena prajñāpāramitā abhinirhartavyā. kṣāntipāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. vīryapāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. dhyānapāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. yāvat sarvākārajñatākāśākṣayatvena prajñāpāramitā abhinirhartavyā. punar aparaṃ subhūte avidyākāśākṣayatvena bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. saṃskārākāśāakṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā ( AdSPG I 86 ) abhinirhartavyā. vijñānākaśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. nāmarūpākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajnāpāramitā abhinirhartavyā. ṣaḍāyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. sparśākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. vedanākāśākṣayatvena subhūte bodhisattvena prajñāpāramitā abhinirhartavyā. tṛṣṇākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. upādānākāśāakṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. bhavākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. jātyākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsākāśākṣayatvena sūbhūte bodhisattvena mahāsattvena prajñapāramitā [f. 237a] abhinirhartavyā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. iyaṃ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādavyavalokanatāntavivarjanatā. āveṇiko 'yaṃ bodhisattvasya mahāsattvasya dharmo bodhimaṇḍaniṣaṇnasya yadevaṃ pratītyasamutpādaṃ vyavalokayati. evaṃ vyavalokayaṃ pratītyasamutpādaṃ sarvajñatājñānaṃ pratilabhate. ya kaścit subhūte anena ākāś ākṣayā bhinirhāreṇa prajñāpāramitāyāṃ caraṃ pratītyasamutpādaṃ vyavalokayati. sa na śrāvakabhūmau vā pratyekabuddhabhūmau ( AdSPG I 87 ) vā sthāsyati. sthāsyati so 'nuttarasyāṃ samyaksaṃbodhau. ye 'pi kecit subhūte bodhisattvayānikā pudgalā vivartante, sarve te imāṃ prajñāpāramitāmanasikārān anāgamya vivartante. na ca jānaṃti kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākāśākṣayābhinirhāreṇa pratītyasamutpādo vyavalokitavyaḥ. ye 'pi kecit subhūte bodhisattvayānikā pudgalā vivartante sarve te idam upāyakauśalam anāgamya vivartaṃte 'nuttarasyāḥ samyaksaṃbodhe. ye 'pi kecit subhūte bodhisattvā mahāsattvā na vivartaṃte 'nuttarasyā samyaksaṃbodheḥ sarve te imāṃ prajñāpāramitām āgamya na vivartante 'nuttarasyāḥ samyaksaṃbodhe. upāyakauśalena caivaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākāśākṣayābhinirhāreṇa prajñāpāramitā vyavalokitavyā abhinirhartavyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃcid dharmaṃ paśyaty ahetukam utpadyamānam na kaṃcid dharmaṃ nityaṃ samanupaśyati na nirudhyamānaṃ. na kaṃcid dharmam ātmataḥ samanupaśyati. na sattvato na jīvato na jaṃtuto na manujato na mānavato na poṣato na pudgalato na kārakato na kārāpakato na utthāpakato na samutthāpakato na vedakato na vedayitrīkato na jānakato na paśyakataḥ, na nityataḥ samanupaśyati na anityato na sukhato na duḥkhato na ātmato na anātmato na śāntato na aśāntataḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena pratītyasamutpādo vyavalokayitavyaḥ prajñāpāramitāyāṃ caratā. yasmiṃ subhūte samaye bodhisattvo mahāsattva ( AdSPG I 88 ) prajñāpāramitāyāṃ carati, tasmiṃ samaye na rūpaṃ samanupaśyati, nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmānaṃ vā anātmānaṃ vā śāntaṃ vā aśāntaṃ vā yāvat sarvākārajñatām na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā, ātmānaṃ vā anātmānaṃ vā, śāntaṃ vā aśāntaṃ vā. yasmiṃ subhūte samaye bodhisattvo mahāsattva prajñāpāramitāyāṃ carati, tasmim [f. 237b] samaye prajñāpāramitāyāṃ caraṃ prajñāpāramitāṃ na samanupaśyati. tam api dharmaṃ na samanupaśyati. yena prajñāpāramitāṃ samanupaśyet. eva ṃ dhyānapāramitāṃ na samanupaśyati. vīryapāramitāṃ na samanupaśyati. kṣāntipāramitāṃ na samanupaśyati. śīlapāramitāṃ na samanupaśyati. dānapāramitāṃ na samanupaśyati. yāvad bodhiṃ na samanupaśyati. tam api dharmaṃ na samanupaśyati. yena dharmeṇa bodhiṃ samanupaśyet. yena ca dharmeṇa sarvavāsanānusandhiprahāṇaṃ kuryāt tam api na samanupaśyati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. sarvadharma anupalaṃbhayogena. yasmiṃ subhūte samaye bodhisattvo mahāsattvaḥ sarvadharma anupalabhamānaḥ prajñāpāramitāyāñ carati tasmin samaye māraḥ pāpīyāṃ chokaśalyasamarpito bhavati. tadyathāpi nāma subhūte puruṣo mātāpitroḥ kālagatayo śokaśalyasamarpito bhavati. parameṇa śokaśalyena samanvāgataḥ, evam eva subhūte māraḥ pāpīyān bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvadharma anupalabhamānasya śokaśalyasamarpito bhavati. parameṇa śokaśalyena samanvāgataḥ. subhūtir āha: kim eka eva bhagavaṃ māraḥ pāpīyāṃ parameṇa śokaśalyena samarpito bhavati. utāho ye trisāhasramahāsāhasre lokadhātu mārā pāpiyāṃsas ( AdSPG I 89 ) te sarve parameṇa śokaśalyena samarpitā bhavaṃti? bhagavān āha: ye 'pi te subhūte trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsas te sarve parameṇa śokaśalyena samanvāgatā bhavaṃti. svakasvakeṣu ca āsaneṣu na ramante. yadā bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa avirahito bhavati. evaṃ viharato bodhisattvasya mahāsattvasya sadevamānuṣāsuro loko 'vatāraṃ na labhate gādhaṃ na labhate. yatra gṛhītvā vivartayet. tasmāt tarhi subhūte bodhisattvena mahāsattvena kṣipram anuttarāṃ samyaksaṃbodhim abhi saṃboddhukāmena prajñāpāramitāvihāreṇa vihartavyaṃ. prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati. evaṃ śīlapāramitā kṣāntipāramitā. vīryapāramitā dhyānapāramitā prajñāpāramitā bhāvanāparipūriṃ gacchati. prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya sarvapāramitā bhāvanā paripūriṃ gaccha ṃ ti. athāyuṣmāṃ subhūtir bhagavaṃtam etad avocat: kathaṃ bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā bhāvanāparipūriṃ gacchati, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. prajñāpāramitā kathaṃ bhāvanāparipūriṃ gacchati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ dānaṃ dadan sarvākārajñatāyāṃ pariṇāmayaṃs tad dānaṃ dadāti. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya śīlapāramitā [f. 238a] bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattva śīlaṃ rakṣa n sarvākārajñatāyāṃ pariṇāmayaṃs tac chīlaṃ rakṣati. evaṃ ( AdSPG I 90 ) khalu subhūte bodhisattvasya mahāsattvasya śīlapramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattvaḥ kṣāṃtyā saṃpādayaṃ. sarvākārajñatāyāṃ. pariṇāmayaṃs tāṃ kṣāntiṃ bhāvayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya vīryapāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattvaḥ vīryam ārabhamāṇaḥ sarvākārajñatāyāṃ pariṇāmayaṃs tad vīryam ārabhate. evaṃ khalu subhūte bodhisattvasya mahāsattvasya vīryapāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattvo dhyānāni samāpadyamānaḥ sarvākārajñatāyāṃ pariṇāmayaṃs tāni dhyānāni samāpadyate. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya prajñāpāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattva prajñāṃ bhāvayan sarvākārajñatāyāṃ pariṇāmayaṃs tāṃ prajñāṃ bhāvayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitā bhāvanāparipūriṃ gacchati. athāyuṣmāñc subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānan dadataḥ sarvākārajñatāyāṃ pariṇāmayataḥ sarva sattveṣu maitraṃ kāyakarma maitraṃ vāk k arma maitraṃ ( AdSPG I 91 ) manaskarma pratyupasthitaṃ bha vati. śīlapāramitāṃ tasmiṃ samaye bodhisattvo mahāsattva parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānaṃ dadataḥ yan te parigrāhakā ākrośaṃti vā paribhāṣanti vā asahyābhir vā paruṣābhir vāgbhiḥ samudācaraṃti sa na teṣām antike cittam āghātayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyaṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānaṃ dadataḥ yan te parigrāhakā akrośanti vā paribhāṣante vā asahyābhir vā paruṣābhir vāgbhiḥ samudācaraṃti tasyākruśyamānasya vā paribhāṣyamānasya vā asahyābhir vā paruṣābhir vāgbhiḥ samudācaryamāṇasya vā dānabuddhir eva bhavati parityāgabuddhir eva bhavati. dātavyam eva mayā dānaṃ na mayā dānaṃ na dātavyaṃ, sa kāyikaṃ caitasikaṃ ca vīryaṃ saṃjanayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthito vīryapāramitāṃ [f. 238b] parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān aha: iha subhūte bodhisattvo mahāsattvo dānaṃ dadan na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvākārajñātāyām eva asya cittaṃ na pravartate. evaṃ khalu subhūte bodhisattvo mahāsattvo ( AdSPG I 92 ) dānapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo upāyakauśalena dānan dadan prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānaṃ dadato dānaṃ parityajato māyābuddhir sadā dāne pratyupasthitā bhavati. tena ca dānena na kasyacid sattvasya upakāraṃ vā apakaraṃ vā paśyati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthita. upāyakauśalena prajñāparamitāṃ parigṛhṇāti. ((6)) AdSPG I 93 parivarta 62. athāyuṣman subhūtir bhagavantam etad avocat: kathaṃ bhagavān bodhisattvo mahāsattva śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito yaḥ kāyiko vā vāciko vā caitasiko vā saṃcaras tena saṃcareṇa śrāvakabhūmiṃ. vā pratyekabuddhabhūmiṃ vā na parāmṛśati. sa tatra ca śīlapāramitāyāṃ sthito na sattvān jīvitād vyavaropayati nādattam ādadāti. na kāmeṣu mithyācarati na mṛṣāvācaṃ bhāṣate. na piśunāṃ vācāṃ bhāṣate. na paruṣāṃ vācāṃ bhāṣate. na sa ṃ bhinnapralāpī bhavati, na abhidhyālur bhavati na vyāpannacitto bhavati. na mithyādṛṣṭiko bhavati. sa tatra śīlapāramitāyāṃ sthito yad dānaṃ dadāty annam annārthakebhyaḥ pānaṃ pānārthakebhyo yānaṃ yānārthakebhyo vastraṃ vastrārthakebhyaḥ puṣpāṇi puṣpārthakebhyo mālyaṃ mālyārthakebhyo gandhān gandhārthakebhyo vilepanāṃ vilepanārthakebhyaḥ śayanāsanaṃ śayanāsanārthakebhyaḥ upāśrayam upāśrayārthakebhyaḥ prājīvikaṃ prājīvikārthakebhyaḥ upakaraṇam upakaranārthakebhyaḥ yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadāti. tac ca dānaṃ sarvasattvai sārdhaṃ sādhāraṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. tathā ca pariṇāmayati. yathā pariṇāmo na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ ( AdSPG I 94 ) śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇati. aha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya śīlapāramitāyāṃ sthitasya sacet sarvasattvāgamyāṃgapratyaṅgāni cchittvā cchittvā gaccheyu s tatra bodhisattvasya mahāsattvasya ekacittotpādo 'pi na kṣubhyati na vyāpadyate anyatrāsyaivaṃ bhavati, sulabdhā me lābhā yatra hi nāma mama sarvasattvā aṅgapratyaṅgāni cchittvā cchittvā gacchanti. anena ca ahaṃ kāyaparityāgena. divyaṃ vajramayaṃ tathāgatakāyaṃ pratilapsye. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ [f. 239a] parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattva kāyena ca cittena ca vīryaṃ na sraṃsayati. sarvasattvā mayā uttārayitavyā saṃsārād amṛte dhātau pratiṣṭhāpayitavyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattva śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate. dvitīyaṃ tṛtīyaṃ caturthaṃ yāvan nirodhaṃ samāpadyate. na ca śrāvakabhūmiṃ vā pratyekabuddhabhūmim adhyālambate. anyatrāsyaivaṃ bhavati. iha mayā samādhipāramitāyāṃ ( AdSPG I 95 ) sthitvā sarvasattvā saṃsārāt parimocayitavyā iti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti, āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlāpāramitāyāṃ sthito na kaṃcid dharmaṃ saṃskṛtaṃ paśyati na asaṃskṛtaṃ paśyati. na bhāvaṃ saṃskṛtaṃ paśyati. na abhāvam asaṃskṛtaṃ paśyati. na nimittaṃ saṃskṛtaṃ paśyati. na animittam asaṃskṛtaṃ paśyati. na kasyacid dharmasya astitāṃ vā nāstitāṃ vā samanupaśyati. anyatra sarvadharmatathatāṃ na vyativartaṃte. tayā ca prajñāpāramitayā upāyakauśalena ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā patati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthita prajñāpāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dānapāramitāṃ parigṛhṇātī? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya dānan dadato yāvad bodhimaṇḍaniṣaṇṇasya sarvasattvā ākrośeyu ḥ paribhāṣerann aṅgapratyaṅgāni vā cchintyuś ta sya bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ sthitasyaivaṃ bhavati: dātavyam eva mayaitebhya sattvebhya na mayā dānaṃ na dātavyaṃ. sa teṣāṃ sattvānām annam annārthikebhyo dadāti. pānaṃ pānārthikebhyo dadāti. yāvad anyatarānyatarān mānuṣyakāṃ pariṣkārāṃ dadāti. sa tāni kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāṃ kṛtvā sarvākārajñatāyāṃ pariṇāmayati. yathā pariṇāmayatas triṣu buddhiṣu ( AdSPG I 96 ) na pravartate. kaḥ pariṇāmayati kiṃ vā pariṇāmayati. kva vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇa na kaṃcit sattvaṃ jīvitād vyavaropayati. nādattam ādadāti na kāmeṣu mithyācarati na mṛṣāvadati na paiśunyaṃ [f. 239b] vadati. na pāruṣyaṃ vadati. na saṃbhinnapralāpī bhavati. na abhidhyālur bhavati na vyāpannacitto bhavati na mithyādṛṣṭiko bhavati. na ca asya śrāvakabhūmau vā. pratyekabuddhabhūmau vā cittaṃ krāmati. tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. tathā ca pariṇāmayati. yathā trividhā buddhir na pravartate. kaḥ pariṇāmayati kiṃ vā pariṇāmayati. kva vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattva kṣāntipāramitāyāṃ sthito evaṃ vīryaṃ saṃjanayati. gatvāhaṃ yojanaśataṃ vā gatvā yāvad yojanasahasraṃ vā yāvad yojanaśatasahasraṃ vā gatvā yāval lokadhātuṃ vā gatvā lokadhātukoṭīśatasahasraṃ vā gatvā tatra antataḥ ekasattvam api śaraṇagamane śikṣāpadeṣu vā pratiṣṭhāpayeyaṃ ( AdSPG I 97 ) kṣāntau vā śrotaāpattiphale vā yāvad arhattve vā pratyekabodhau vā yāvad anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayeyam iti vīryam ārabdhavyaṃ tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattva kṣāntipāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito viviktam eva kāmair viviktaṃ pāpakair akuśalai ḥ dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati, yāvan nirodhaṃ samāpadya viharati. utpanno 'nutpannāṃś ca cittacaitasikān dharmān kuśalopasaṃhitān sarvākārajñatāyāṃ pariṇāmayati. tathā ca pariṇāmayati. yathā dhyānāni ca dhyānāṅgāni ca tasmiṃ samaye nopalabhate. nevaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti, āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito prajñāpāramitāṃ parigṛḥṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣantipāramitāyāṃ sthito yasmiṃ samaye dharmeṣu dharmānupaśyī viharati, viviktākāreṇa vā śāntākāreṇa vā akṣayākāreṇa vā, na ca tān dharmatāṃ sākṣātkaroti, yāvan na bodhimaṇḍaniṣaṇṇo bhavati. tatra ca niṣadya. sarvākārajñatām anuprāpnoti. utthāya ca dharmacakraṃ pravartayati. evaṃ khalu subhūte bodhisattvo ( AdSPG I 98 ) mahāsattvaḥ kṣāntipāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. tathā ca parigṛhṇāti yathā notsṛjati. na parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo. vīryapāramitāyāṃ sthito dānapāramitāṃ [f. 240a] parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ kāyena ca cittena ca dhuraṃ na nikṣipati, avaśyam eva mayā anuttarā samyaksaṃbodhir abhisaṃboddhavyā. na mayā na abhisaṃboddhavyā anuttarā samyaksaṃbodhiḥ. sa sattvānāṃ kṛte yojanaṃ vā yāvad yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā . lokadhātuṃ vā yāval lokadhātukoṭiṃ vā lokadhātukoṭīśataṃ vā lokadhātukoṭīśatasahasraṃ vā gatvā vīryapāramitāyāṃ sthito 'ntaśa ekasattvam api bodhau pratiṣṭhāpayati. saced bodhisattvayānikaṃ pudgalaṃ na labheta tatra śravakayānikaṃ pudgalaṃ śrāvakatve pratiṣṭhāpayati. pratyekabuddhayānikaṃ pudgalaṃ pratyekabuddhatve pratiṣṭhāpayati. antaśa ekasattvam api daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayati. sa tad dharmadānaṃ dattvā āmiṣadānena sattvā n saṃtarpayati. tac ca kuśalamūlaṃ na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayati. anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo. vīryapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇa ātmanā ca prāṇātipātāt prativirato bhavati. paraṃ ca prāṇātipātavairamaṇyāṃ samādāpayati. prāṇātipātavairamaṇyasya ca varṇaṃ bhāṣate ye ca anye prāṇātipātāt prativiratā bhavanti teṣām api ca varṇa vādī bhavati samanujñaḥ. yāvad ātmanā ea mithyādṛṣṭeḥ ( AdSPG I 99 ) prativirato bhavati paraṃ ca mithyādṛṣṭivairamaṇyāṃ samādāpayati. mithyādṛṣṭivairamaṇyasya ca varṇaṃ bhāṣate. ye ca anye mithyādṛṣṭeḥ prativiratās teṣām api varṇavādī bhavati. samanujñaḥ. sa tayā śīlapāramitayā na kāmadhātau pratitiṣṭhati. na rūpadhātau na arūpyadhātau pratitiṣṭhati. na śrāvakabhūmau na pratyekabuddhabhūmau pratitiṣṭhati. nānyatra tāni kuśalamūlāni sarvasattvai sārdhaṃ sādhāraṇāni kṛtvānuttarasyāṃ samyaksaṃbodhau pariṇāmayati. tathā ca pariṇāmayati. yathā asya trividhā buddhir na pravartate. kaḥ pariṇāmayati kiṃ vā pariṇāmayati. kva vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sacet manuṣyabhūto vā amanuṣyabhūto vā cittavikṣepaṃ kuryāt aṅgapratyaṅgāni vā chittvā cchitvā ādāya gacchet tatra bodhisattvasya mahāsattvasya vīryapāramitāyaṃ sthitasya naivaṃ bhavati, kaścit me chinnatti vā bhinnatti vā harati vā. a pi tv a syaivaṃ bhavati, sulabdhā [f. 240b] me lābhā yeṣām eva kṛte kāyaṃ pariharāmi. ta evāgamya mamāṅgapratyaṅgāni chittvā chittvā ādāya gacchanti. dharmāṇāṃ vā tena prakṛti ḥ sumanasikṛtā bhavati. tāni ca ku śalamūlāni na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādharaṇāni kṛtvānuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte ( AdSPG I 100 ) bodhisattvo mahāsattvo vīryapāramitāyāṃ sthita kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ pritisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati. sa maitrīsahagatena cittena yāvat sarvāvantaṃ lokaṃ spharitvā upasaṃpadya viharati. evaṃ karuṇāsahagatena muditāsahagatena upekṣāsahagatena cittena yāvat sarvāvantaṃ lokaṃ spharitvā upasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. sa teṣāṃ dhyānānāṃ ca apramāṇānāṃ ca ārūpyasamāpattīnāṃ. vipākaṃ na parigṛhṇāti. anyatra yatra sarva sattvānām arthaḥ kartavyas tatropapadyate. sa tān sattvān ṣaṭsu pāramitāsu paripācayati. dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ, buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhān bhagavataḥ paryupāsīnaḥ kuśalamūlānām avaropanatāyai. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthito dānapāramitāṃ na dravyataḥ samanupaśyati. na bhāvato na nimittataḥ. śīlapāramitāṃ na dravyata ḥ samanupaśyati. na bhāvato na nimittataḥ, kṣāntipāramitāṃ na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, vīryapāramitāṃ na dravyataḥ samanupaśyati ( AdSPG I 101 ) na bhāvato na nimittataḥ , dhyānapāramitāṃ na dravyataḥ samanupaśyati na bhāvato na nimittataḥ . evaṃ yāvat smṛtyupasthānāni yāvat sarvākārajñatāṃ na dravyataḥ samanupaśyati. na bhāvato na nimittataḥ. sa sarvadharmān adravyataḥ samanupaśyann abhāvataḥ animittataḥ samanupaśyan, na kaścid dharme niketaṃ karoti. sa yathāvādi tathākārī bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānāpāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akusalair dharmai savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. sa tatra dhyānapāramitāyāṃ sthita avikṣiptamanas [f. 241a] tebhya sattvebhya āmiṣadānaṃ ca dharmadānaṃ ca dadāti. sa ātmanā ca āmiṣadānaṃ ca dharmadānaṃ ca dadāti. parāṃś ca āmiṣadānena ca dharmadānena ca samādāpayati. āmiṣadānadharmadānasya ca varṇaṃ bhāṣate. ye ca anye sattvā āmiṣadānaṃ ca dharmadānaṃ ca dadanti teṣām api varṇavādī bhavati samanujñaḥ. tāni ca kuśalamūlāni na śrāvākabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvai sārdhaṃ sādhāraṇāni kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthita śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ sthitasya na rāgasahagataṃ cittam utpadyate na doṣasahagataṃ na mohasahagataṃ, na vihiṃsā sahagataṃ cittam utpadyate. ( AdSPG I 102 ) na? anyatra sarvākārajñatāpratisaṃyuktair manasikārair viharati, tāni ca kuśalamūlaṃ na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ phenapiṇḍopamaṃ rūpaṃ pratyavekṣate. budbudopamāṃ vedanām marīcyupamāṃ saṃjñāṃ kadalyupamāṃ saṃskārān māyopamaṃ vijñānaṃ pratyavekṣate. tasyaivaṃ pratyavekṣamāṇasya pañcasu upādānaskandheṣv asārakasaṃjña pratyupasthitā bhavati. tasyaivaṃ pratyavekṣamāṇasyaivam bhavati. cchidyamāneṣv aṅgapratyaṅgeṣu ko 'tra chinnanti kiṃ veha cchidyate. kasya vā kāyaḥ kasya vā vedanā kasyeyaṃ saṃjñā kasya vā saṃskārā kasya vā vijñānaṃ? tasyaivaṃ pratyevekṣamāṇasyaivaṃ bhavati. ko 'trākruśyate vā paribhāṣyate vā yatra ākruśyamānasya vā paribhāṣyamāṇasya vā vyāpāda utpadyate? evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā viviktam eva kāmair viviktaṃ pāpakair akuśalaiḥ dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam ( AdSPG I 103 ) upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati. sa dhyānānāṃ dhyānāṅgānāṃ ca nimittam udgṛhya anekavidham ṛddhividhiṃ pratyanubhavati. yāvad vistareṇa kartavyaṃ, yāvad divyena śrotradhātunā ubhayāṃc chabdāṃc chṛṇoti. divyāṃś ca mānuṣāṃś ca, parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti. yāvad anuttaraṃ cittam anuttaraṃ cittam iti yathābhūtaṃ prajānāti. so 'nekavidhaṃ pūrve nivāsam anusmarati. yāvad vistareṇa kartavyaṃ. yāvat sa divyena cakṣuṣā atikrāntamānuṣeṇa yāvad, yathākarmopagān sattvān paśyati. sa imāḥ [f. 241b] pañcābhijñā. pratiṣṭhāya buddhakṣetrād buddhakṣetraṃ saṃkrāmati. buddhān bhagavataḥ paryupāsīnaḥ kuśalamūlāny avaropayan sattvān paripāvayan buddhakṣetraṃ pariśodhayaṃs. tāni ca kuś alamū lāni na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādharaṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito rūpaṃ nopalabhate. vedanāsaṃjñāsaṃskārāvijñānaṃ nopalabhate. dānapāramitāṃ nopalabhate śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitā ṃ nopalabhate. smṛtyupasthānāni nopalabhate samyakprahāṇāni nopalabhate. ṛddhipādāṃ nopalabhate indriyāṇi nopalabhate balāni nopalabhate. bodhyaṃgāni nopalabhate. āryāṣṭāṅgaṃ mārgaṃ ( AdSPG I 104 ) nopalabhate, yāvat sarvākārajñatāṃ nopalabhate. saṃskṛtadhātuṃ nopalabhate asaṃskṛtadhātuṃ nopalabhate. anupalabhamāno na abhisaṃskaroti. anabhisaṃskurvan notpādayati. na nirodhayati. tat kasya hetos? tathā hi subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmasthititā sthita eva dharmadhātu sa naivotpadyate na nirudhyate. so 'vikṣiptacitta sarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvāḥ prajñāpāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ cara ṃ sarvadharmāṃc chūnyā iti samanupaśyati. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmāṃc chūnyā iti samanupaśyati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ carann adhyātmaśūnyatām adhyātmaśūnyateti nopalabhate. bahirddhāśūnyatāṃ bahirddhāsūnyateti nopalabhate. adhyātmabahirddhāśūnyatā m adhyātmabahirddhāśūnyateti nopalabhate. śūnyatāśūnyatā ṃ śūnyatāśūnyateti nopalabhate. mahāśūnyatāṃ mahāśūnyateti nopalabhate. paramārthaśūnyatāṃ paramārthaśūnyateti nopalabhate. saṃskṛtaśūnyatāṃ saṃskṛtaśūnyateti nopalabhate. asaṃskṛtaśūnyatām asaṃskṛtaśūnyateti nopalabhate. atyaṃśūnyatā m atyantaśūnyateti nopalabhate. anavarāgraśūnyatām anavarāgraśūnyateti nopalabhate. avakāraśūnyatām avakāraśūnyateti nopalabhate. prakṛtiśūnyatāṃ prakṛtiśūnyateti nopalabhate sarvadharmaśūnyatāṃ sarvadharmaśūnyateti nopalabhate, svalakṣaṇaśūnyatāṃ svalaksaṇaśūny at eti ( AdSPG I 105 ) nopalabhate. sa iha caturdaśasu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpaṃ nopalabhate [f. 242a] śūnyam iti vā aśūnyam iti vā. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nopalabhate. śūnyam iti vā aśūnyam iti vā. smṛtyupasthānāni nopalabhate śūnyam iti vā aśūnyam iti vā. yāvad aṣṭādaśāveṇikāṃ buddhadharmāṃ nopalabhate śūnyā iti vā aśūnyā iti vā. yāvad bodhim api nopalabhate śūnyeti vā aśūnyeti vā. saṃskṛtadhātuṃ nopalabhate śūnya iti vā aśūnya iti vā. asaṃskṛtadhātuṃ nopalabhate śūnya iti vā aśūnya iti vā. sa iha prajñāpāramitāyāṃ caraṃ bodhisattvo mahāsattvo yad yad eva dānaṃ dadāty annaṃ vā pānaṃ vā yāvad anyatarānyatarān mānuṣyakāṃ pariṣkarāṃs tad dānaṃ śūnyam iti na samanupaśyati. yo vā dadāti. yasmai vā dadāti tam api śūnyam iti na samanupaśyati. tasya mātsaryacittasya vā āgrahacittasya vā avakāśo na bhavati. tat kasya heto? sarva ete prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya vikalpāna bhavaṃti. prathamacittotpādam upādāya. yāvad bodhimaṇḍaniṣaṇṇasya. yathaiva tathāgatasya arhata samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na mātsaryacittaṃ vā āgrahacittaṃ vā utpadyate, tathaiva bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na mātsaryacittaṃ vā āgrahacittaṃ vā utpadyate. eṣa eva bodhisattvasya mahāsattvasya śāstā yaduta prajñāpāramitā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitaḥ ( AdSPG I 106 ) śrāvakapratyekabuddhacittānām avakāśaṃ na dadāti. tat kasya hetoḥ? tathā hi sa śrāvākapratyekabuddhabhūmīṃ nopalabhate. tac ca cittaṃ nopalabhate. yac chrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayet. sa prathamacittotpādam upādaya. yāvad bodhimaṇḍaṃ prāṇātipātaṃ prahāṇāya dharman deśayati. ātmanā ca prāṇātipātāt prativirato bhavati. paraṃ ca prāṇātipātavairamaṇyāṃ samādāpayati. prāṇātipātavairamaṇyasya ca varṇaṃ bhāṣate. ye ca anye prāṇātipātāt prativiratā bhavaṃti teṣām api varṇavādī bhavati. samanujñaḥ. yāvad ātmanā ca mithyādṛṣṭeḥ prativirato bhavati. paraṃ ca mityādṛṣṭivairamaṇye samādāpayati mithyādṛṣṭivairamaṇyasya ca varṇaṃ bhāṣate. ye ca anye mithyādṛṣṭiviratās teṣām api varṇavādī bhavati sama nu jñaḥ. tena ca śīlena na kaṃcid dharmaṃ parāmṛśati. śrāvakatvaṃ vā pratyekabuddhatvaṃ vā buddhatvaṃ vā prāg eva anye kecit. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthita ḥ śīlapāramitāni parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthita ḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ sthitasya ānulomikī kṣāntir utpadyate. tasyaivaṃ bhavati. neha kaścid dharma utpadyate vā nirudhyate vā. jāyate vā jīryate vā mṛyate vā, ākrośyate vā paribhāṣyate vā, cchidyate vā bhidyate vā. [f. 242b] hanyate vā. tasya prathamacittopādam upādāya yāvad bodhimaṇḍam atrāntarāt sacet sarvasattvā āgamya ākrośeyu paribhāṣeral loṣṭadaṇḍa muṣṭiśastraprahārān dadyuś cchindyur bhidyur vā tatrāsyaivaṃ bhavati. aho dharmāṇāṃ dharmatā ( AdSPG I 107 ) na ca nāmeha kaścid dharma ākrośyate vā paribhāṣyate vā cchidyate vā bhidyate vā hanyate vā badhyate vā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyām sthitaḥ caturṣu ṛddhipādeṣu sthita upāyakauśalena samanvāgataḥ kāyikaṃ caitasikaṃ ca vīryaṃ saṃjanayya lokadhātum api gatvā lokadhātuśatam api gatvā lokadhātusahasram api gatvā yāval lokadhātukoṭīniyutaśatasahasra ṃ ap i gatvā sattvānāṃ dharman deśayati. dānapāramitāyāṃ pratiṣṭhāpayati śīlapāramitāyāṃ vā kṣāntipāramitāyāṃ vā vīryapāramitāyāṃ vā dhyānapāramitāyāṃ vā prajñāpāramitāyāṃ vā. pratiṣṭhāpayati. sa bodhipakṣyeṣu dharmeṣu pratiṣṭhāpayati. śrotaāpattiphale pratiṣṭhāpayati. sakṛdāgāmīphale anāgāmīphale arhattve pratyekabodhau yāvad anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayati. tathā ca pratiṣṭhāpayati. yathā na saṃskṛte dhātau pratiṣṭhāpayati. na asaṃskṛte dhātau pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte hodhisattvo mahāsattvāḥ prajñāpāramitāyāṃ sthitas tathāgatasamādhiṃ sthāpayitvā yāvantaḥ kecit samādhayaḥ śrāvakasamādhayo vā pratyekabuddhasamādhayo vā bodhisattvasamādhayo vā tān sarvān samāpadyate. tatra samādhiṣu sthitvā aṣṭau vimokṣān anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. katamān aṣṭau? iha subhūte bodhisattvo mahāsattvo rūpī rūpāṇi paśyaty, ayaṃ prathamo vimokṣaḥ. adhyātmarūpasaṃjñī bahirddhārūpāṇi paśyaty, ayaṃ ( AdSPG I 108 ) dvitīyo vimokṣaḥ. śubhaṃ cādhimukto bhavaty, ayaṃ tritīyo vimokṣaḥ. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām asta ṃ gamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānāntyāyatanam upasaṃpadya viharaty, ayaṃ caturtho vimokṣaḥ. sa sarvaśa ākāśānāntyāyatana samatikramād anantaṃ vijñānam iti vijñānanantyāyatanam upasaṃpadya viharaty, ayaṃ paṃcamo vimokṣaḥ. sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharaty, ayaṃ ṣaṣṭho vimokṣaḥ. sa sarvaśa ākiṃcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty, ayaṃ saptamo vimokṣaḥ. sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham [f. 243a] upasaṃpadya viharaty, ayam aṣṭamo vimokṣaḥ. imān aṣṭau vimokṣān anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. nava ca anupūrvasamāpattīr anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. katamā nava? iha subhūte bodhisattvo mahāsattvaḥ viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvac cathurthaṃ dhyānam upasaṃpadya viharati. yāvat naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati. iha nava anupūrvasamāpattīr anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. sa eṣām aṣṭānāṃ vimokṣāṇām āsāṃ ca navānām anupūrvasamāpattīnāṃ vibhaṅgaṃ kṛtvā imaṃ siṃhavijṛṃbhitaṃ samādhiṃ samāpadyate. katamaś ca subhūte bodhisattvasya mahāsattvasya ( AdSPG I 109 ) siṃhavijṛṃbhitaḥ samādhiḥ? iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhaṃ samāpadyate. nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya prathamadhyānaṃ samāpadyate. sa imaṃ siṃhavijṛṃbhitaṃ samādhiṃ vipākīkṛtya viṣkandakasamādhiṃ samāpadyate. katamaś ca subhūte bodhisattvasya mahāsattvasya viṣkandakasamādhi? iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmai savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya viharati. prathamadhyānād vyutthāya yāvan naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya dvitīyaṃ dhyāna m upa saṃpadya viharati. dvitīyā d dhyānād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya tritīyaṃ dhyānam upasaṃpadya viharati. tṛtīyā d dhyānād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya caturthaṃ dhyānam upasaṃpadya viharati. caturthā d dhyānād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya ākāśānantyāyatanaṃ samāpadyate. ākāśanantyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya vijñānanantyāyatanaṃ samāpadyate. vijñānānantyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya ( AdSPG I 110 ) akiṃcanyāyatanaṃ samāpadyate. ākiṃcanyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñā ya tanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya asamahitacitte 'vatiṣṭhate. [f. 243b] asamahitacittā n nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya. asamahitacitte 'vatiṣṭhate. asamahitacittā n naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittā d ākiṃcanyāyatanaṃ samāpadyate. ākiṃcanyāyatanād vyutthāya. asamahitacitte 'vatiṣṭhate. asamahitacittā d vijñānānantyāyatanaṃ samāpadyate. vijñānānantyāyatanād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittād ākāśānantyāyatanaṃ samāpadyate. ākāśānantyāyatanād vyutthāya asamahita [f. 243A] citte 'vatiṣṭhate. asamahitacittāc caturthaṃ dhyānaṃ samāpadyate. caturthadhyānād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittāt tṛtīyaṃ dhyānaṃ samāpadyate. tṛtīyadhyānād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittād dvitīyaṃ dhyānaṃ samāpadyate. dvitīyād dhyānād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittāt prathamaṃ dhyānaṃ samāpadyate. prathamadhyānād vyutthāya asamahitacitte 'vatiṣṭhate. sa iha avaskandakasamādhau sthitvā sarvadharmasamatām anuprāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. ((6)) AdSPG I 111 parivarta 63. atha khalv āyuṣman subhūtir bhagavantam etad avocat: kiyac ciraṃ saṃprasthito vatāyaṃ bhagavan bodhisattvo mahāsattvaḥ yo 'nenopāyakauśalena samanvāgataḥ? bhagavān āha: asaṃkhyeyakalpakoṭīniyutasaṃprasthito 'yaṃ subhūte bodhisattvo mahāsattvaḥ yo 'nenopāyakauśalena samanvāgataḥ. āha: kiyanto buddhān bhagavantaḥ paryupāsito 'yaṃ bhagavaṃ bodhisattvo mahāsattvo yo 'nenopāyakauśalena samanvāgataḥ? bhagavān āha: gaṅgānadīvālukopamān buddhān bhagavantaḥ paryupāsito sa bodhisattvo mahāsattvo veditavyaḥ yo 'nenopāyakauśalena samanvāgataḥ. āha: kin tena bhagavan bodhisattvena mahāsattvena kuśalamūlam avaropitama yo 'nenopāyakauśalena samanvāgataḥ? bhagavān āha: prathamacittotpādam upādāya subhūte na sā kācid dānapāramitā yā tena bodhisattvena mahāsattvena na paripūritā yo 'nenopāyakauśalena samanvāgataḥ. na sā kācic chīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā yā tena bodhisattvena mahāsattvena na paripūritā yo 'nenopāyakauśalena samanvāgataḥ. āha: āścaryam etad bhagavan bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalena samanvāgatāḥ. bhagavān āha: evam etat subhūte evam etat. āścaryam etad bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalena samanvāgatāḥ tadyathāpi nāma subhūte sūryacandramaṇḍalaṃ caturo ( AdSPG I 112 ) dvīpān avabhāsayati, caluraś ca dvīpān anugacchaty anuparivartate, evam eva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti, pañcapāramitā anugacchaty anuparivartate. prajñāpāramitā avirahitatvāt pañcapāramitāḥ pāramitānāmadheyaṃ labhante, prajñāpāramitāvirahitatvān na pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte yathā rājā cakravartī virahitaḥ saptabhī ratnair na rājā cakravartīti nāmadheyaṃ labhate, evam eva subhūte pañcapāramitā prajñāpāramitāvirahitatvān na pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte apuruṣā strī sudharṣaṇā bhavati dhūrtakaiḥ, evam eva subhūte prajñāpāramitāvirahitatvāt pañcapāramitāḥ sudharṣaṇā bhavanti māreṇa vā mārakāyikābhir vā devatābhiḥ. tadyathāpi nāma subhūte saṃgrāmāvacaraḥ puruṣaḥ sarvasannāhasannaddhaḥ saṃgrāme vartamāne durādharṣo bhavati pratirājānair vā pratyarthikair vā pratyamitrair vā, evam eva subhūte pañcapāramitāḥ prajñāpāramitā avirahitatvād durādharṣā bhavanti māreṇa vā mārakāyikābhir vā devatābhir, ādhimānikair vā pudgalair vā, yāvan bodhisattvacaṇḍālair vā. tadyathāpi nāma subhūte koṭṭarājāno rājñā cakravartinā anuvidheyā bhavanti, sāyamprātarupasthānāya gacchanti, evam eva subhūte pañcapāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tena anugacchanti. tadyathāpi nāma subhūte yāḥ kācit kunadyaḥ sarvās tā yena gaṅgānadī tena anugacchanti, ( AdSPG I 113 ) tā gaṅgānadyā sārdhaṃ mahāsamudram upayānti, evam eva subhūte pañcapāramitāḥ prajñāpāramitāparigṛhītāḥ yena sarvākārajñatā tena anugacchanti. tadyathāpi nāma subhūte puruṣasya dakṣiṇahastaḥ sarvakṛtyāṇi karoty, evam eva subhūte prajñāpāramitā draṣṭavyā. yathā vāmahastaḥ evaṃ pañcapāramitā draṣṭavyā. tadyathāpi nāma subhūte yat kunadīṣu yac ca mahānadīṣu udakaṃ sarvaṃ tan mahāsamudram anupraviṣṭam ekarasaṃ bhavaty, evam eva subhūte pañcapāramitāḥ prajñāpāramitāparigṛhītāḥ sarvākārajñatām anupraviṣṭā pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte rājñāś cakravartinaś caturaṅgasya balakāyasya cakraratnam agrato gacchati, tiṣṭhati ca. yatra rājā cakravarty annahetos tiṣṭhati, tatra rājñaś cakravartino balakāyān saṃtarpayati, na ca tac cakraratnaṃ sthānataś calati, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā pariṇāyikā, yena sarvākārajñatā tena anugacchanti, tatra sthāsyanti, tatra sthitvā tataḥ sthānato nātikrāmanti, tadyathāpi nāma subhūte rājñaś cakravartinaś tac cakraratnaṃ tac ca pariṇāyakaratnaṃ tac ca gṛhapatiratnaṃ tac ca strīratnaṃ tac ca maṇiratnaṃ tac ca hastiratnaṃ tac ca aśvaratnaṃ caturaṅgasya balakāyasya agrato gacchaty, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā agrato gacchaty, agrato gatvā yena sarvākārajñatā tena tiṣṭhati, na ca prajñāpāramitāyā evaṃ bhavati: dānapāramitā mama [f. 243b] anugacchet. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā anugacchet. na dānapāramitāyā evaṃ bhavaty: ahaṃ prajñāpāramitām anugaccheyaṃ. evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryaparamitāyā na dhyānapāramitāyā ( AdSPG I 114 ) evaṃ bhavaty: ahaṃ prajñāpāramitām anugaccheyaṃ. tat kasya heto ḥ ? svabhāvo hy āsām eṣaḥ akiṃcitsamarthaḥ svabhāvaśūnyā tucchā marīcisamā. athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavaṃ sarvadharmā svabhāvaśūnyās, tat kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ carañc chīlapāramitāyaṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: iha subhūte bodisattvasya mahāsattvasya ṣaṭpāramitāsu carataḥ evaṃ bhavati: viparyastacitto vatāyaṃ lokasanniveśaḥ. sa na śakyam anupāyakauśalena saṃsārāt parimocayituṃ. ahaṃ teṣāṃ sattvānām arthāya dānapāramitāyāṃ cariṣyāmi. śīlapāramitāyāṃ cariṣyāmi kṣāntipāramitāyāṃ cariṣyāmi. vīryapāramitāyāṃ carisyāmi. dhyānapāramitāyāṃ cariṣyāmi. prajñāpāramitāyāṃ cariṣyāmi. sa teṣāṃ sattvānām arthāya ādhyatmikabahyāni vastūni parityajati, tasyaivaṃ parityajata evaṃ bhavati: na me kiṃcit parityaktaṃ. tat kasya heto s ? tathā hy etad vastu svabhāvaśūnyaṃ. evaṃ khalu subhūte bodhisattvo mahāsattva upaparīkṣamāṇo dānapāramitāṃ paripūrayati. teṣām eva sattvānām arthāya dauḥ śīlasya avakāśaṃ na dadāti. tat kasya hetoḥ? tathā hy asyaivaṃ bhavati: naitad me pratirūpaṃ syād yad aham anuttarasyāṃ samyaksaṃbodhaye saṃprasthitaḥ prāṇātipātaṃ kuryāṃ yāvan mithyādṛṣṭiko bhaveyaṃ viṣayān vā prārthayeya ṃ . devatvaṃ vā brahmatvaṃ vā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā prārthayeyaṃ. evaṃ khalu subhūte bodhisattvo ( AdSPG I 115 ) mahāsattvaḥ upaparīkṣamāṇaḥ śīlapāramitāyāṃ carati. teṣām eva sattvānām arthāya satatam ākruśyamānaḥ paribhāṣyamāṇaḥ kaṭukai ḥ karkaśair vacanair na kṣobhacittam utpādayati. nāpi loṣṭadaṇḍaśastrapāṣāṇaprahārais tāḍyamāno nāpi śārirā vayaveṣu bhidyamāneṣu nāpy aṅgapratyaṅgāvayaveṣu cchidyamāneṣu duṣṭacittam utpādayati. tat kasya hetoḥ? tathā hi sa sarvaśaṃ tāṃ pratiśrutkropamān upaparīkṣate. rūpaṃ phenapiṇḍopamaṃ yāvat vijñānaṃ māyopamam upaparīkṣate. [f. 244a] evaṃ khalu subhūte bodhisattvo ma hāsattva upaparīkṣamāṇaḥ kṣāntipāramitāyāṃ carati, teṣām eva sattvānām arthāya na kausīdyacittam utpādayati. sarvakuśalaparyeṣṭyāṃ yāvan na anuttarāṃ samyaksaṃbodhi m abhisaṃbuddho bhavati. tat kasya hetoḥ? tathā hi tasyaivaṃ bhavati, na kusīdena śakyaṃ sattvānām arthaḥ kartum anuttarāṃ vā samyaksaṃbodhim abhisaṃboddhuṃ. evaṃ khalu subhūte bodhisattvo mahāsattva upaparīkṣa māṇaḥ vīryapāramitāyāṃ carati. teṣām eva sattvānām arthāya na vikṣiptacitto bhavati yāvan na anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ upaparīkṣamāṇo dhyānapāramitāyāṃ carati. te ṣām eva sattvānām arthāya na jātu prajñāvirahito bhavati. tat kasya hetoḥ? nāpy anyathā śakyaṃ sattvān paripācayitum anyatra prajñāpāramitāpraveśāt, tasmāt mayaikam api dauṣprajñasahagataṃ ( AdSPG I 116 ) cittaṃ notpādayitavyam i ti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvānām evārthāya prajñāpāramitāyāṃ carati. āha: yadi bhagavan pāramitānāṃ nāsti nānātvaṃ, kutaḥ i yaṃ prajñāpāramitā pañcānāṃ pā ramitānām agryā ākhyāyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā anuttarā niruttarā asamasamā ākhyāyate. bhagavān āha: evam etat subhūte evam etat, na subhūte pāramitānāṃ kiṃcin nānātvāṃ. yadi pu naḥ prajñāpāramitā na bhaven nemāḥ paṃcapāramitā ḥ pāramitānāmadheyaṃ labheran, prajñāpāramitāṃ punar āgamya imāḥ paṃcapāramitāḥ pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte nānāprakārā ātmabhāvāḥ sumeruṃ parvatarājam upasaṃkrāntā ekavarṇā bhavanti, evam eva subhūte prajñāpāramitām āgamyemāḥ paṃcapāramitāḥ pā ramitānāmadheyaṃ labhante tā ḥ sarvākārajñatām anupraviṣṭā ekavarṇā bhavanti. yaduta prajñāpāramitāvarṇā, na viśeṣaḥ kaścit prajñāyate iyan dānapāramitā iyaṃ śīlapārami tā iyaṃ kṣāntipāramitā iyaṃ vīryapā ramitā iyaṃ dhyānapāramitā iyaṃ prajñāpāramitā. tat kasya hetos? tathā hy āsāṃ svabhāvo nāsti, anena kāraṇena viśeso na prajñāyate. āha: yadi bhagavaṃ nārthaprāptau kasyacid dha rmasya viśeṣo vā nānākaraṇaṃ vā prajñāyate, kuta iyaṃ prajñāpāramitā āsāṃ paṃcānāṃ pāramitānām agryākhyāyate. jyeṣṭhākhyāyate śreṣṭhākhyāya te varā pravarā praṇītā ā khyāyate. anuttarā niruttarā asamasamā ākhyāyate. bhagavān āha: evam etat subhūte evam etat. nārthaprāptau kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā prajñāyate, api tu kha lu lokavyavahārasaṃketam upādāya dānapāramitā prajñāyate śīlapāramitā ( AdSPG I 117 ) kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā pra jñāyate. sattvānāṃ saṃsārata parimocanatayā. sa rve te ca sattvā na jāyaṃte na mṛyaṃte na cyavyaṃte nopapadyante. sattvāsattayā sarvadharmāsattā veditavyā. anena subhūte paryāyeṇa āsāṃ paṃcānāṃ pāramitānāṃ prajñāpāramitā agryākhyāte jyeṣṭhākhyāyate śre ṣṭhākhyāyate. [f. 244b] varākhyāyate pravarākhyāyate praṇītākhyāyate. anuttarākhyāyate niruttarākhyāyate asamasamākhyāyate. tadyathāpi nāma subhūte yā kā ścana striyas tāṣāṃ striratnānām agramā ākhyāyate yāvad asamasamākhyāyate. evam eva subhūte āsāṃ paṃcānāṃ pāramitānāṃ prajñāpāramitā agryākhyāyate yāvad asamasamā ākhyāyate. āha: ka eṣa bhaga vann abhiprāyo yat prajñāpāramitā agryā ākhyāyate yāvad asamasamākhyāyate? bhagavān āha: tathā hi iyaṃ prajñāpāramitā sarvakuśaladharmā n parigṛhya yena sarvākārajñatā tena sthāsyaty asthānayogena. āha: kiṃ punar bhagavaṃ prajñāpāramitā kaṃcid dharmaṃ gṛhṇā ti vā muṃcati vā? bhagavān āha: no hīdaṃ subhūte na prajñāpāramitā kaṃcid dharmaṃ gṛhṇāti vā muṃcati vā. tat kasya heto s ? tathā hi subhūte. te sarvadharmā agṛhītā amuktāḥ. āha: katamān bhagavaṃ pra jñāpāramitā sarvadharmāṃ na gṛhṇāti na muṃcati? bhagavān āha: rūpaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati. vedanāṃ saṃjñāṃ saṃskārā n vijñānaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati, yāvad bodhiṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati. āha: kathaṃ bhagavaṃ rūpam aparigṛhītaṃ bhavati, kathaṃ vedanāsaṃjñāsaṃskārāvijñānam ( AdSPG I 118 ) aparigṛhītam bhavati. kathaṃ yāvat sarvākārajñatā aparigṛhī tā bhavati? bhagavān āha: rūpasya subhūte amanasikārato rūpam aparigṛhītaṃ bhavati, vedanāyā saṃjñāyā saṃskārāṇāṃ vijñānasya amanasikārato vi jñānam aparigṛhītaṃ bhavati, yāvat sa rvākārajñatāyā amanasikārato bodhir aparigṛhītā bhavati. evaṃ khalu subhūte rūpam aparigṛhītaṃ bhavati. yāvad bodhir aparigṛhītā bhavati. āha: yadi bha gavaṃ rūpaṃ na manasikartavyaṃ veda nā saṃjñā saṃskārā vijñānaṃ na manasikartavyaṃ yāvat sarvākārajñatā na manasikartavyā, tat kathaṃ bhagavann amanasikurvato rūpaṃ yāvad amanasikurvataḥ sarvākārajñatāṃ kuśalamūlāni vivardhante, kuśala mūlair avivardhamānai kathaṃ ṣaṭpāramitā paripūrayiṣyante, ṣaḍbhiḥ pāramitābhir aparipūryamāṇābhiḥ kathaṃ sarvākārajñatā anuprāpsyate? bhagavān āha: yadā subhūte rūpaṃ na manasikariṣyati veda nāsaṃjñāsaṃskārāvijñānaṃ na manasikariṣyati, yāvad bodhiṃ na manasikariṣyati tadā bodhisattvasya mahāsattvasya kuśalamūlaṃ vivardhiṣyante, kuśalamūlair vivardha mānai ṣaṭpāramitāḥ paripū rayiṣyati ṣaṭpāramitā paripūrya sarvākārajñām anuprāpsyati. tat kasya heto? amanasikṛtya rūpam amanasikṛtya vedanāṃ saṃjñāsaṃskārāvijñānam amanasikṛtya bodhim anuttarām samyaksaṃbodhim abhisaṃbhotsyate. āha: kim atra bhagavaṃ kāraṇāṃ yad amanasikṛtya rūpaṃ, amanasikṛtya vedanāṃ saṃjñā saṃskāravijñānaṃ amanasikṛtya bodhiṃ sarvākārajñatām anuprāpsyati? bhagavān āha: a manasikāreṇa na śleṣyate, kāmadhātau na ślesyate rū padhātau na śleṣyate arūpyadhātau amanasikāreṇa na kvacic cchliṣyate. evaṃ khalu subhūte bodisattvena mahāsattvena prajñāpāramitāyāṃ caratā na ( AdSPG I 119 ) kvacid dharmeṣu śleṣṭavyaṃ. āha: evañ caran bhagavaṃ bodhi sattvo [f. 245a] mahāsattvaḥ prajñāpāramitāyā ṃ kva sthāsyati? bhagavān āha: evaṃ caran subhūte bodhisattvo mahāsattvo rūpe na sthāsyati vedanāyā ṃ saṃjñāyā ṃ saṃskāreṣu vijñāne na sthāsyati. yā vat sarvākārajñatāyāṃ na sthāsyati . āha: kena kāraṇena bhagavaṃs tatra api sarvākārajñātāyān na sthāsyati? bhagavān āha: anabhiniveśena na kvacit sthāsyati. tat kasya hetos? tathā hi sarvadharmān na samanu paśyati yatra abhiniviśed ava tiṣṭhed vā. evaṃ khalu subhūte bodhisattvo mahāsattva prajnāpāramitāyāṃ caraty anabhiniveśena asthānayogena. sacet punar bodhisattvasya mahāsattvasyaivaṃ bhavati, ya evaṃ ca rati evaṃ bhāvayati sa prajñāpārmitāyāṃ carati, sa prajñāpāra mitāṃ bhāvayati. ahaṃ prajñāpāramitāyāṃ carāmy ahaṃ prajñāpāramitāṃ bhāvayāmi. saced evaṃ saṃjānāti dūrikaroti prajñāpāramitāṃ. sa prajñāpāramitāyā ḥ dūribhavati dhyānapāramitāyāḥ dūrībhavati, vīryapāramitāyā kṣāntipāramitāyā śīlapāramitāyā dānapāramitāyā dūrībhavati. yāvat sarvākārajñatāyā dūrībhavati. tat kasya heto ḥ ? na hi prajñāpāramitā kaṃcid dharmam abhiniviśa te. na hi prajñāpāramitāyā kaścid abhiniveśa. tat kasya heto s ? tathā hy asyā ḥ svabhāvo nāsti yatra abhiniviśeta. sacet punaḥ subhūte bodhisattvo mahāsattva prajñāpā ramitām api saṃjānāti cyavate bo dhisattvo mahāsattva prajñāpāramitāyāḥ. yaḥ prajñāpāramitāyāś cyavate sa sarvadharmebhyaś cyavate. sacet punar asyaivaṃ bhavati prajñāpāramitā paṃcapāramitā n ( AdSPG I 120 ) parigṛ hṇāti yavat sarvākārajñatāṃ parigṛ hṇāti, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyā. na khalu punaḥ prajñāpāramitāvihīnena śakyam anuttarāṃ samyaksaṃbodhir abhisaṃboddhuṃ. sacet punar asyaivaṃ bhavati : iha prajñāpāramitāyāṃ sthita vyākari ṣyate 'nuttarasyāṃ samyaksaṃbodhau cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. na hi prajñāpāramitāyāś cyuto vyākriyate 'nuttarasyāṃ samyaksaṃbodhau. sacet punar asyaivaṃ bhavati: ya iha prajñāpāramitāyāṃ sthitvā bodhisattvo mahāsattvo dānapāramitām abhinirharati yāvat mahākaruṇām abhinirharati. cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyā. tat kasya heto? na hi prajñā pāramitāyāś cyutasya śakyaṃ dānapāramitām abhi nirhartuṃ yāvan na śakyaṃ mahākaruṇām abhinirhartuṃ. sacet punar asyaivaṃ bhavati: parigṛhītās tathāgatena sarvadharmā svayam abhisaṃbudhya ākhyātā. deśitā prakāśitā cyuto bodhisattvo mahāsattvaḥ prajñāpā ramitāyāḥ. tat kasya hetoḥ? na hi tathāgatena kaścid dharmo 'bhisaṃbuddhaḥ. tat kasya heto? tathā hi subhūte tathāgata na kaṃcid dharmaṃ prajñapayati. kutaḥ puna kiṃci d dharmam abhisaṃbhotsyate nedaṃ sthānaṃ vidyate. a tha khalv āyuṣmāṃs subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ime doṣāḥ na bhavanti? bhagavān āha: ya dā subhūte bodhisattvo mahāsattvaḥ prajñāpā ramitāyāṃ carann evaṃ saṃjānāty asaṃtaḥ sarvadharmā aparigṛhītā aśakyam abhisaṃboddhuṃ. saced ( AdSPG I 121 ) evaṃ carati carati prajñāpāramitāyāṃ. sacet punar evam aparigṛ hītaṃ dharmam abhiniviśate, virahito bodhisa ttvo [f. 245b] mahāsattvaḥ prajñāpāramitāyā ḥ . tat kasya hetoḥ? na hi prajñāpāramitā abhiniveśato vaktavyā. āha: kiṃ punar bhagavaṃ prajñāpāramitā prajñāpāramitā yā avirahitā yāvad dānapāramitā dāna pāramitayā avirahitā yāvat sarvākārajñatā sarvākārajñatayā avirahitā? sacet prajñāpāramitā prajñāpāramitayā avirahitā. yāvad dānapāramitā dāna pāramitayā avirahitā yāvat sarvākārajña tā sarvākārajñatayā avirahitā. kathaṃ prajñāpāramitā abhinirhṛyate. kathaṃ yāvat sarvākārajñatā abhinirhṛyate? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam iti na abhini viśate idaṃ rūpam asya rūpam iti. evaṃ vedanā ṃ saṃjñāṃ saṃskārān vijñānam iti na abhiniviśate, idaṃ vijñānam asya vijñānam iti, yāvat sarvākārajñateti na abhi niviśate idaṃ sarvākārajñatā asya sarvā kārajñateti. rūpaṃ nityato vā anityato vā na abhiniviśate. vedanāsaṃjñāsaṃskārāvijñānaṃ nityato vā anityato vā nābhiniviśate. yāvat sarvākārajñatāṃ nityato vā anityato vā nābhiniviśate. rūpaṃ sukha to vā duḥkhato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ sukhato vā duḥkhato vā nābhiniviśate. yāvat sarvākārajñatāṃ sukhato vā duḥkhato vā nābhiniviśa te. rūpam ātmato vā anātmato vā nābhini viśate, vedanā ṃ saṃjñā ṃ saṃskārān vijñānam ātmato vā anātmato vā nābhiniviśate. yāvat sarvākārajñatām ātmato vā anātmato vā nābhiniviśate. rūpaṃ śāntato vā aśāntato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārā n vijñānaṃ śāntato vā aśāntato vā nābhiniviśate. yāvat sarvākārajnatāṃ śāntato vā aśāntato vā nābhiniviśate. rūpaṃ śūnyato vā aśūnyato vā nābhiniviśate. vedanāṃ saṃ jñāṃ saṃskārān vijñānaṃ śūnyato vā aśū nyato vā nābhiniviśate. yāvat sarvākārajñatāṃ ( AdSPG I 122 ) śūnyato vā aśūnyato vā nābhiniviśate. rūpaṃ nimittato vā animittato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārā n vijñānaṃ nimittato vā animittato vā nābhiniviśate. yāvat sarvākārajñatāṃ nimittato vā animittato vā nābhiniviśate. rūpaṃ praṇihitato vā apraṇihitato vā nābhiniviśate. vedanā ṃ saṃjñā ṃ saṃskārā n vijñā naṃ praṇihitato vā apraṇihitato vā nābhiniviśate. yāvat sarvākārajñatāṃ praṇihitato vā apraṇihitato vā nābhiniviśate. rūpaṃ viviktato vā aviviktato vā nābhiniviśate, vedanāṃ saṃjñā ṃ saṃskārā n vijñānaṃ viviktato vā aviviktato vā nābhiniviśate. yāvat sarvākārajñatāṃ viviktato vā aviviktato vā nābhiniviśate. tat kasya hetoḥ? na hy asvabhāvo dharmo nitya iti vā anitya iti vā sukham iti vā duḥkham iti va ā tma iti vā anātma iti vā śānta iti vā aśānta iti vā śūnya iti vā aśūnya iti vā nimittam iti vā animittam iti vā praṇihitam iti vā apraṇihitam iti vā vivikta iti vā avivikta iti vā śakyam abhinirhartuṃ. svabhāvaṃ svabhāvena śūnyam iti na śakyam abhinirhartuṃ. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyā ṃ caran dhyānapāramitāyaṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ caran sarvākā rajñatāyāṃ [f. 246a] sthāsya ti. ta dyathāpi nāma subhūte rājñaś cakravartinaś caturaṃgo balakāyo. yena yena rājā cakravartī gacchati. tena tena caturaṃg o ba lakāyo gacchati. eva m eva subhūte ye na yenaiva prajñāpāramitā gacchati. tena tenemā pañcapāramitā anuvartante. yena sarvākārajñatā tena sthāsya n ti. tadyathāpi nāma subhūte sārathiś caturyugamaś ( AdSPG I 123 ) ca ratha m abhiruhya samena mārgeṇa ga cchati. evam eva āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā sārathī. samena mārgeṇa yena sarvākārajñatā tena gacchati. āha: katamo bhagavan bodhisattvānāṃ mahāsa ttvānāṃ mārgaḥ katamaḥ amārga ḥ? bhagavān āha: śravakamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, pratyekabuddhamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, sarvākārajñatāmārgaḥ bodhisattvānāṃ mahāsattvānāṃ mārgaḥ. ayaṃ bodhisattvānāṃ mahāsattvānāṃ mārgaḥ aya m amārgaḥ. āha: mahākṛtyena bha gavan prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ pratyupasthitā yaivaṃ praṇayaty ayaṃ mārgo 'yam amārgaḥ. bhagavān āha: evam etat subhūte evam etat. mahākṛtyena prajñāpārami tā pratyupasthitā bodhisattvānāṃ mahā sattvānāṃ yā mārgaṃ vā amārgaṃ vā pradarśayati. aprameyakṛtyena prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ pratyupasthitā. asaṃkhyeyakṛtyena prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ pratyupa sthitā. prajñāparamitā subhūte tac ca kṛtyam varṇayati. na ca rūpaṃ parigṛhṇāti. na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ parigṛhṇāti na śrāvakatvasya na pratyekabuddhatva sya parigrahāya pratyupasthitā. sā khalu punar iyaṃ prajñāpāramitā bodhisattvasya mahāsattvasya pariṇāyikā anuttarasyāḥ samyaksaṃbodheḥ śrāvakabhūmeś ( AdSPG I 124 ) ca pratyekabuddhabhūmeś ca apariṇāyikā, sarvā kārajñatāyāś ca upanāyikā evam iyaṃ pra jñāpāramitā na kasyacid dharmasya utpādayitrī na nirodhayitrī dharmasthit it āṃ pramāṇīkṛtya. āha: yadi bhagavann iyaṃ prajñāpāramitā na kasyacid dharmasya utpādayi trī na nirodhayitrī, tat kathaṃ bhagavaṃ bodhisa ttvena mahāsattvena prajñāpāramitāyāṃ caratā dānaṃ dātavyaṃ kathaṃ śīlaṃ rakṣitavyaṃ kathaṃ kṣāntir bhāvayitavyāḥ kathaṃ vīryam ārabdhavyaṃ kathaṃ dhyānāni samāpattavyāni. kathaṃ prajñā bhāvayitavyā? bhagavān āha: sarvā kārajñatām āraṃbaṇīkṛtya dānan dātavyāṃ sarvākārajñatām āraṃbaṇīkṛtya sīlaṃ rakṣitavyaṃ sarvākārajñatām āraṃbanīkṛtya kṣāntir bhāvayitavyā sarvākārajña tām āraṃbaṇīkṛtya vīryam ārabdhavyaṃ sarvākārajña tām āraṃbaṇīkṛtya dhyānāni samāpattavyāni. sarvākārajñatām āraṃbaṇīkṛtya prajñā bhāvayitavyā. tena tāni kuśalamūlaṃ sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāma yitavyāni. evaṃ bodhisattvasya mahāsattvasya tāni kuśalamūlāny anuttarasyāṃ samyaksaṃbodhau pariṇāmayataḥ ṣaṭpāramitā bhāvanāparipūriṃ gacchaṃti yāva d bodhi sattvasya mahāsattvasya sa rvākārajñatā [f. 246b] bhāvanāparipūriṃ gacchati . yaś ca kaścid bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir avirahitaḥ sa sarvākārajñatāya avirahitaḥ. tasmād bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbo dhim abhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitavyaṃ. ṣaṭsu pāramitāsu caran bodhisattvo mahāsattvo sarvakuśalamūlāni paripūrya sarvākārajñatām anuprāpsyati. tasmāt tarhi subhūte bodhi sattvena mahāsattvenā ṣaṭsu pāramitāsu yogaḥ ka raṇīyaḥ. āha: kathaṃ bhagavan bodhisattvena mahāsattvena ṣaṭsu pāramitāsu ( AdSPG I 125 ) yogaḥ karaṇīyaḥ? bhagavān āha: iha subhūte bodhisattvena mahāsattvena evaṃ pratyavekṣitavyaṃ. rūpaṃ na saṃyuktaṃ na vi saṃyuktaṃ. vedanāsaṃjñāsaṃskāra vijñānaṃ sa saṃyuktaṃ na visaṃyuktaṃ yāvat sarvākārajñatā na saṃyuktā na visaṃyuktā. evaṃ khalu subhūte bodhisattvena mahāsa ttvena ṣaṭsu pāramitāsu yogaḥ karaṇīya ḥ. punar aparaṃ subhūte bodhisattvena mahāsattvena na rūpe sthāsyāmi iti yoga karaṇīyaḥ, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthāsyāmi iti yo gaḥ karaṇīyaḥ, yāvan na sarvākārajñatā yāṃ sthāsyāmi iti yoga karaṇīyaḥ. tat kasya hetoḥ? na hi rūpaṃ kvaci t sthitaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ kvacit sthitaṃ. yāvan na sarvākārajñatā kvacit sthitā , evam asthānayogena bodhisattvena ma hāsattvena anuttarā samyakambodhir abhisaṃboddhavyā. tadyathāpi nāma subhūte puruṣa āmraphalāni vā panasaphalāni vā khāditukāmo bhavet. tena āmraphala ṃ vā panasaphalaṃ vā avaropitavya ṃ. avaropya kālena kālam udakaṃ dātavyaṃ kelayitavyaṃ, tasya anupūrveṇa vardhamāne staṃbhe sāmagrīm āsādya āmraphalair vā panasaphalair vā sāmagrī bhaviṣyati. sa tā ny āmraphalāni vā panasaphalāni vā khādiṣyati. evam eva subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitvā sattvān dānena anugrahītavyā śī lena kṣāntyā vīryeṇa dhyānena prajñayā anugra hītavyāḥ sattvāṃ saṃsārāt parimocayitavyāḥ. tasmāt tarhi subhūte bodhisattvena mahāsattvena aparapraṇeyatāṃ gantukāmena buddhakṣetraṃ pariśodhayitukāmena bo dhimaṇḍaniṣīditukāmena dharmacakraṃ pravartayitukāmena ( AdSPG I 126 ) ṣaṭsu pāramitāsu śikṣitavyaṃ. āha: prajñāpāramitayā bhagavan prajñāpāramitāyāṃ śikṣitavyam iti vadasi? bhagavān āha: prajñāpārami tayā subhūte prajñāpāramitāyāṃ śikṣitavyam iti vadāmi. sarvadharmavaśitābhāvanām anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam iti vadāmi. tat kasya hetoḥ? eṣā hi prajñāpāramitā. yayā sarvadharmavaśitābhūmir anuprāpya te. eṣā hi prajñāpāramitā sarvadharmāṇāṃ mukhaṃ. tadyathāpati nāma mahāsamudraḥ sarvanadīnāṃ mukham, evam eva prajñāpāramitā sarvadharmāṇāṃ mukhaṃ. śrāvākayā nikair vā pratyekabuddhayānikair vā bodhisattvayānikair vā pudgalair ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ. tasmāt tarhi subhūte bodhisattvena mahāsattvena dānapāramitāyaṃ śikṣitavyaṃ. śilapārami tāyāṃ kṣāntipāramitāyāṃ vīryapārami tāyāṃ [f. 247a] dhyānapāramitayāṃ prajñāpāramitāyāṃ śikṣitavyaṃ yāvat sarvākārajñatāyāṃ śikṣitavyaṃ. tadyathāpi nāma subhūte iṣvastrācāryo ya thānurūpaṃ dhanur gṛhītvā durādharṣo bha vati pratyarthikair vā pratyamitrair vā. evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durādharṣo bhavati māreṇa vā mārakāyikābhir vā devatābhiḥ. tasmāt ta rhi subhūte bodhisattve na mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ. taṃ ca prajñāpāramitāyāṃ carantam atītānāgatapratyutpannā buddhā bhagavantaḥ samanvāharanti. āha: kathaṃ bhagavan buddhā bhagavan ( AdSPG I 127 ) tas taṃ bodhisattvaṃ mahāsattvaṃ dānapāramitāyāṃ carantaṃ samanvāharanti? kathaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carantaṃ samanvāharanti? katham adhyātmaśūnyatāyāṃ yāvad abhāvasabhāvaśūnyatāyāṃ carantaṃ samanvāharanti? yāvat kathaṃ sarvākārajñatāyāṃ carantaṃ samanvāharanti? bhagavān ā ha: iha subhūte atītānāgatapratyutpannā buddhā bha gavanto bodhisattvaṃ mahāsattvaṃ dānapāramitāyāṃ carantaṃ samanvāharanti. śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapramitāyāṃ prajñ āpāramitāyāṃ carantaṃ sa manvāharanti. tathā punaḥ samanvāharanti yathā naiva dānaṃ na śīlaṃ na kṣāntiṃ na vīryaṃ na dhyānaṃ na prajñām upalabhate. evam an upalabhamānaṃ bodhisattvaṃ mahā sattvaṃ samanvāharanti. evaṃ bodhisattvaṃ mahāsattvaṃ sarvākārajñatāyāṃ carantaṃ samanvāharanti. tathā ca punaḥ samanvāharanti, yathā naiva sarvākārajñatām upalabhate. evam an upalabhamānaṃ bodhisattvaṃ mahāsa ttvaṃ samanvāharanti. punar apa raṃ subhūte buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ na rūpataḥ samanvāharanti. na vedanāto na saṃjñāto na saṃskārato na vijñanataḥ samanvāharanti. yāvan na sarvākārajña tātaḥ samanvāharanti. āha: bahuṣu bhagavaṃs sthāneṣu bodhisattyena mahāsattvena śikṣitavyaṃ, na kvacic chikṣitavyaṃ? bhagavān āha: evam etat subhūte evam etad. bahuṣu sthāneṣu bodhisa ttvena manāsattvena śikṣitavyaṃ. na kvacic chikṣitavya ṃ. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante, yatra bodhisattvena mahāsattvena śikṣitavyaṃ. āha: yat punar bhagavaṃs tathāgateneme dharmā saṃkṣipte ṇa ca vistareṇa ca bhāṣitās, ( AdSPG I 128 ) tatra bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmenemāḥ ṣaṭpāramitāḥ saṃkṣiptena ca vistareṇa ca paryavāptavyā paryavāpya vācā suparicit āḥ kṛtvā manasā a nuprekṣitavyās, tathā ca anuprekṣitavyā yathā cittacaitasikadharmā na pravarteran. bhagavān āha: evam etat subhūte evam etat. āsu saṃkṣiptavistareṇa ṣaṭsu pāramitāsu śikṣamāṇo bodhisattvo [f. 247b] mahāsattvaḥ sarvadharmāṇāṃ ś ca saṃkṣiptavistaraṃ jñāsyati. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvāḥ sarvadharmāṇāṃ saṃkṣi ptavistaraṃ jñāsyati? bhagavān āha: rūpasya vā vedanāyā vā saṃjñāyā vā saṃskarāṇāṃ vā vijñānasya vā tathatāṃ jānāna ḥ . yāvat sarvākārajñatāyās tathatāṃ jānāna ḥ . sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: kathaṃ punar bhagava ṃ rūpasya tathatā? bhagavān āha: yasyā tathatāyā notpādaḥ prajñā yate na vyayaḥ prajñāyate na sthitasyānyathātvaṃ prajñāyate. iyaṃ rūpatathatā yatra bodhisattvena mahāsattvena śikṣitavyaṃ. āha: kathaṃ bhagavaṃ vedanāyā saṃjñāyā saṃskarāṇāṃ vijñānasya tathatā yāvat sarvākārajñatāyās tathatā? bhagavān āha: yasyā tathatāyā notpāda prajñāyate na vyaya ḥ prajñāyate na sthitasyānyathātvan prajñāyate iyaṃ vedanāsaṃjñāsaṃ skāravijñānatathatā yāvat sarvākārajña tātathatā. yatra bodhisattvena mahāsattvena śikṣitavyaṃ. bhūtakoṭiṃ jānāna ḥ bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: katamā sā bhagavaṃ bhūtakoṭiḥ? bhaga vān āha: akoṭir bhūtakoṭir. atra ko ṭyāṃ ( AdSPG I 129 ) śikṣamāṇo bodhisattvo mahāsattva sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. dharmadhātuṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: katamāsau bhagavaṃ dharmadhātuḥ? bhagavān āha: adhātur dharmadhātuḥ, yasya dharmadhātor nocchedaḥ prajñāyate na paricchedaḥ. evaṃ caraṃ dharmadhātuṃ jānānan bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣipta vistaraṃ jñāsyati. āha: ka thaṃ bhagavaṃ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñātavyaṃ? bhagavān āha: yathā sarvadharmā na saṃyuktā na visaṃyuktāḥ. āha: katame te bhagavaṃ sarvadharmā ye na saṃyuktā na vi saṃyuktāḥ? bhagavān ahā: rūpaṃ na saṃyuktaṃ na visaṃyuktaṃ vedanāsaṃjñāsaṃskāravijñānaṃ na saṃyuktaṃ na visaṃyuktaṃ yāvat saṃskṛtadhātur asaṃskṛtadhātur na saṃyukto na visaṃyuktaḥ. tat kasya hetoḥ? na hy asya sva bhāvo 'sti yaḥ saṃyujyeta vā visaṃyu jyeta vā, yaś ca asvabhāvaḥ sa abhāvaḥ, yaś ca abhāvaḥ sa abhāvena sārddhaṃ na saṃyukto na visaṃyuktaḥ. evaṃ sarvadharmā jñātavyāḥ. ayaṃ punaḥ suhhūte abhisaṃkṣepo bodhisattvānāṃ mahāsattv ānāṃ. atra hi subhūte 'bhisaṃkṣepapāramitāyām ādikarmikeṇa bodhisattvena mahāsattvena śikṣitavyaṃ, yāvad daśamyāṃ bhūmau sthitvā ihaiva abhisaṃkṣepe śikṣitavyaṃ. iha punar abhisaṃkṣepe śikṣamāṇo bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣepavistaraṃ jñāsyati. āha: tīkṣṇendriyasya bhagavaṃ bodhisattvasya mahāsattvasya ayaṃ praveśaḥ? bhagavān āha: mṛdvendriyasya api subhūte bodhisattvasya mahāsattvasya ayaṃ praveśo, madhyendriyasya ( AdSPG I 130 ) api bodhisattvasya mahāsattvasya ayaṃ praveśaḥ a samāhitendriyasya api bodhisattvasya mahāsattvasya ayaṃ praveśaḥ. na ayaṃ kasyacid yan na praveśaḥ śikṣitukāmasya bodhisattvasya mahāsattvasya, na kusīdasya ayaṃ praveśo na hīnavīryasya na muṣitasmṛter na vikṣiptacittasya, ārabdha vīryasyākusīdasya upasthitasmṛter ayaṃ praveśaḥ, śikṣitukāmasya avaivartikabhūmau sarvākārajñatām anuprāptukāmasya ayaṃ praveśaḥ. saced yathopadiṣṭāyāṃ prajñāpāramitāyāṃ śikṣiṣya te śikṣitvā dānāpāramitāyāṃ śīlapāra mitāyāṃ [f. 248a] kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ sarvākārajñatām anuprāpsyati. tasya khalu punar bodhisattvasya ma hāsattvasya prajñāpāramitāyāṃ carato yāni kānicin mārakarmāṇy utpatsyante, sa utpadyamānāny eva prahāsyante. tasmād upāyakauśalaṃ parigṛhītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavy aṃ. yasmin samaye bodhisattvo mahāsa ttva prajñāpāramitāyāṃ carati prajñāpāramitāṃ bhāvayati prajñāpāramitāyāṃ yogam āpadyate. tasmiṃ samaye asaṃkhyeyeṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhṛya nte yāpayanti saddharmaṃ deśa yaṃti. te taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti. prajñāpāramitāyāṃ carantaṃ. tat kasya hetoḥ? ato niryātā hy atītānāgatapratyutpannā buddhā bhagavaṃta. yaduta ṣa ṭpā ramitebhyaḥ. tasmāt tarhi bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ pratikāṃkṣitavyam aham apy etān dharmān anuprāpsyāmi. ye 'tītānāgatapratyutpannair buddhair bhagavadbhir anuprā ptā anuprāpyante. anuprāpsyante ca. evaṃ khalu subhūte bodhisattvena ( AdSPG I 131 ) mahāsattvena prajñāpāramitāyāṃ carata yoga ṃ āpattavyaṃ. evaṃ yujyamāno bodhisattvo mahāsattva kṣipram anuttarāṃ samyaksaṃbo dhim abhi saṃbhotsyate. tasmāt tarhi bodhisattvena mahāsattvena sarvākārajñatāmanasikārair avirahitena bhavitavyaṃ. sacet punar bodhisattvo mahāsattva evaṃ caran sarvākārajñatāyām antaśo 'cchaṭāsaṃ ghātamā tram api prajñāpāramitāṃ bhāvayiṣyati. sa khalu punar bodhisattvo mahāsattva bahutaraṃ puṇyaṃ prasaviṣyati. na tv eva trisāhasramahāsāhasre lokadhātau ye sattvās tān dānena saṃtarpaye t śīle prati ṣṭhāpayet samādhau pratiṣṭhāpaye t prajñāyāṃ pratiṣṭhāpayed vimuktau pratiṣṭhāpayed vimuktijñānadarśane pratiṣṭhāpaye t śrotaāpattiphale pratiṣṭhāpayed yāvad arhattve pratiṣṭhāpayet pratyeka bodhau prati ṣṭhāpayed, ayam eva bahutaraṃ puṇyaṃ prasaved ya imāṃ gaṃbhīrāṃ prajñāpāramitām acchaṭāsaṃghātamātram api bhāvayet. tat kasya hetoḥ? ato niryātaṃ hi tad dānaśīlasamādhiprajñāvimuktivi mukti jñānadarśana srota āpattiphalaṃ yāvad arhattvaṃ pratyekabodhi ḥ . ye 'pi te buddhā bhagavanto daśasu dikṣu lokadhātuṣu tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti te 'py ato niryātāḥ prajñāpāramitāyāḥ. ye 'pi te 'tītānāga tapratyutpannā buddhā bhagavantas te 'py ata eva prabhāvitā. prajñāpāramitāyāḥ. punar aparaṃ subhūte yo muhūrtaṃ vā divasaṃ vā divasaśataṃ vā saṃvatsaraṃ va saṃvatsaraśataṃ vā. kalpaṃ vā kalpaśataṃ vā yāvad asaṃ khyeyāny api kalpa śatāni imāṃ prajñāpāramitāṃ sarvākārajñatāraṃbaṇamanasikārair bhāvayiṣyati. sa prabhūtataraṃ puṇyaṃ prasaviṣyati. na tv eva ye gaṃgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvā n dānena saṃtarpayet ś īle pratiṣṭhāpayet samādhau prajñāyāṃ vimuktau vimuktijñānadarśane pratiṣṭhāpayet srotaāpattiphale yāvad arhattve pratiṣṭhāpaye t pratyekabodhau ( AdSPG I 132 ) pratiṣṭhāpayet. tat kasya hetoḥ? ato niryātā [f. 248b] hi te buddhā bhagavanto yair etad dānamayaṃ puṇyakriyāvastu prajñāptaṃ yāvad arhattvaṃ prajñaptaṃ pratyekabodhiḥ prajñaptā. yaḥ punar bodhisattvo mahāsattvaḥ evam upadiṣṭāyāṃ pra jñapāramitāyāṃ sthā syati. sa khalu punar bodhisattvo mahāsattvaḥ avaivartika pratikāṇkṣitavyaḥ. tathāgatasamanvāgata sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyo yo 'nenopāyakauśalena samanvāgataḥ bahubuddhakoṭini yutaśatasahasraparyupāsitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ avaropitakuśalamūlaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, kalyāṇāmitraparigṛhītaḥ sa bo dhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, ṣaṭpāramitācīrṇaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, caturdaśaśūnyatābhāvitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ yāvat catuḥpratisaṃvi dabhāvitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, ṣaḍabhijñaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, kumārabhūtaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, abhiprāyaparipūrṇā ḥ sa bo dhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, buddhadarśana avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, kuśalamūla avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. buddhakṣetra avirahi taḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, anācchedyapratibhānaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, dhārāṇīpratilabdha ḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, rūpaparini ṣpatti ś tasya bodhisattvasya mahāsattvasya pratikāṅkṣitavyaḥ, vyākaraṇasaṃpannaḥ sa bodhisattvo mahāsattva ḥ pratikāṅkṣitavyaḥ, saṃcintya bhavapratikāṃkṣī ( AdSPG I 133 ) sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ a kṣarapra veśakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, anakṣarapraveśakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅ kṣitavyaḥ bodhisattvavihārakusalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, vyāhārakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, avyāhārakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ , nekādhivacanakuśalo dvyadhivacanakuśalo bahvādhivacanakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, stryadhivacanukuśalo puruṣādhivacanakuśalo napuṃsakādhivacana kuśalo sa bodhisattvo ma hāsattvaḥ pratikāṅkṣitavyaḥ, atītānāgātapratyutpannakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, rūpakuśalo vedanākuśalaḥ saṃjñākuśalaḥ saṃskāra kuśalaḥ vijñānakuśalaḥ yāvat nirvāṇa kuśalo dharmadhātulakṣaṇakuśalaḥ saṃskṛtalaksaṇakuśalaḥ asaṃskṛtalakṣaṇakuśalaḥ, bhāvakuśalaḥ abhāvakuśalaḥ svabhāvakuśalaḥ parabhāvaku śalaḥ, saṃ prayuktakuśalo viprayuktakuśala ḥ saṃprayuktaviprayuktakuśalaḥ na saṃprayuktaviprayuktakuśalaḥ, tathatākuśalaḥ avitathatākuśalaḥ ananyatathatākuśalaḥ [f. 249a] dharmadhātukuśalo dharmaniyāmatākuśalaḥ hetupratyayakuśalaḥ apratyayakuśalaḥ skandhakuśalo dhātukuśalaḥ āyatanakuśalaḥ satyakuśalaḥ pratītyasamutpādakuśalaḥ dhyānakuśalaḥ apramāṇakuśalaḥ ārūpyasamāpattikuśalaḥ ṣaṭpāramitākuśalaḥ ( AdSPG I 134 ) catusmṛtyupasthānakuśalo yāvat sarvakārajñātākuśalaḥ saṃskṛtadhātukuśalaḥ asaṃskṛtadhātukuśalaḥ dhātukuśalaḥ adhātukuśalaḥ rūpamanasikārakuśalaḥ yāvat vijñānamanasikārakuśalaḥ yāvat sarvākārajñatāmanasikārakuśalaḥ rūpaṃ rūpeṇa sūnyam iti kuśalaḥ yāvat vijñānaṃ vijñānena śūnyam iti kuśalaḥ yāvad bodhi bodhyā śūnyeti kuśalaḥ praśrabdhimārgakuśalaḥ apraśrabdhimārgakuśalaḥ utpādanirodhakuśalaḥ sthitvanyathātvakuśalaḥ rāgakuśalaḥ dveṣakuśalo mohakuśalaḥ arāgakuśala ḥ adveṣakuśala ḥ amohakuśalaḥ dṛṣṭikuśalaḥ adṛṣṭikuśalaḥ mithyādṛṣṭikuśalaḥ amithyādṛṣṭikuśalaḥ yāvat sarvadṛṣṭikuśalaḥ nāmakuśalo nāmarūpakuśalaḥ āraṃbaṇakuśalaḥ adhipatikuśalaḥ ākārakuśalaḥ lakṣaṇakuśalaḥ duḥkhakuśalaḥ samudayakuśalaḥ nirodhakuśalaḥ mārgakuśalaḥ narakakuśalaḥ tiryagyonikuśalo yamalokakuśalaḥ manuṣyakuśalaḥ manuṣyamārgakuśalaḥ devakuśalo devamārgakuśalaḥ srotaāpattiphalakuśalaḥ srotaāpattiphalamārgakuśalaḥ sakṛdāgāmīkuśalaḥ sakṛdāgāmīphalamārgakuśalaḥ anāgāmīphalamārgakuśalaḥ arhattvakuśalaḥ arhattvamārgakuśalaḥ pratyekabodhikuśalaḥ pratyekabodhimārgakuśalaḥ mārgākārajñatākuśalo mārgākārajñatāmārgakuśalaḥ sarvākārajñatākuśalaḥ sarvākārajñatāmārgakuśalaḥ indriyakuśalaḥ indriyaparipūrikuśalaḥ āśuprajñakuśalaḥ tīkṣṇaprajñakuśalaḥ javanaprajñakuśalaḥ nairvedhikaprajñakuśalaḥ pṛthuprajñakuśalaḥ asamaprajñakuśalaḥ atītādhvakuśalo 'nāgatādhvakuśalaḥ pratyutpannādhvakuśalaḥ upāyākuśalaḥ sattvāśayakuśalaḥ āśayakuśalaḥ adhyāśayakuśalaḥ ( AdSPG I 135 ) arthakuśalo vyañjanakuśalaḥ yānatrayāvasthānakusalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. ete 'nuśāṃsā ḥ subhūte tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitām abhinirha ra taḥ prajñāpāramitāṃ bhāvayataḥ pratikāṅkṣitavyāḥ. āha: kathaṃ bhagavaṃ prajñāpāramitāyāṃ caritavyaṃ kathaṃ prajñāpāramitā abhinirhartavyā kathaṃ prajñāpāramitā bhāvayitavyā? bhagavān āha: rūpaśāntatayā rūpavaśikatayā rūpatuccha katayā rūpā sārakatayā prajñāpāramitāyā ṃ caritavyaṃ. vedanāsaṃjñāsaṃskāravijñānaśāntatayā vijñānavaśikatayā vijñānatucchakatayā. vijñāna asārakatayā prajñāpāramitāyāṃ caritavyaṃ. yat punar subhūte evaṃ vadasi, kathaṃ prajñāpāramitā abhinirhartavyeti? ākāśaśūnyatābhinirhareṇa prajñāpāramitā abhinirhartavyā. yat punar evaṃ vadasi, kathaṃ prajñāpāramitā bhā vayitavyeti? [f. 249b] bhāvanāvibhāvanata yā prajñā pāramitā bhāvayitavyā. āha: kiyac ciraṃ bhagavaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataḥ prajñāpāramitāyāṃ cīrṇāṃ bhavati? bhagavān āha: prathamacittotpādam upādāya yāvad bodhimaṇḍani ṣaṇṇa prajñāpāramitāyāṃ caritavyaṃ. evam abhinirhartavyā bhāvayitavyā. āha: kiṃ punar bhagavaṃs cittānantaryatāvirahitena bhavitavyaṃ? bhagavān āha; anyeṣā ṃ manasikārāṇām avakāśam adada tā prajñā pāramitāyāṃ caritavyaṃ, sarvākārajñatāmanasikāram anutsṛjatā prajñāpāramitāyāṃ caritavyaṃ prajñāpāramitā abhinirhartavyā prajñāpāramitā bhāvayitavyā. tathā punaś caritavyaṃ tathā bhāvayitavyaṃ tathā abhinirhartavyā yathā cittacaitasikā dharmā na pravartante. āha; kiṃ punar bhagavan prajñāpāramitāyāṃ caratā prajñāpāramitām abhinirharatā prajñāpāramitāṃ bhāvayatā sarvākārajñatā anuprāpyate? bhagavān āha: no hi iti. āha: tat kim ( AdSPG I 136 ) abhāvayatā? bhagavān āha: no hīti. āha: tat kiṃ bhāvayatā ca abhāvayatā ca? bhagavān āha: no hīti. āha: tat kiṃ naiva bhāvayatā nā bhāvayatā? bhagavān āha: no hīti. āha: katham idānīṃ bhagavaṃ sarvākārajñatām anuprāpyate? bhagavān āha: yathā tathatā. āha: kathaṃ tathatā? bhagavān āha: yathā bhūtakoṭi. āha: kathaṃ bhūtakoṭiḥ? bhagavān āha: yathā dharmadhātuḥ. āha: kathaṃ dharmadhātuḥ? bhagavān āha: yathā ātmadhātuḥ sattvadhātur jīvadhātuḥ pudgaladhātu ḥ . āha: kathaṃ bhagavann ātmadhātuḥ sattvadhātur jīvadhātuḥ pudgaladhātu? bhagavān āha: tat kiṃ manyase subhūte api nv ātmā vā sattvo vā jīvo vā pudgalo vā upalabhyate? āha: no hīdaṃ bhagavaṃ. bhagavān āha: anupalabhamānaḥ subhūte ātmānaṃ vā sattvaṃ vā jivaṃ vā pudgalaṃ vā, katham ātmadhātuṃ sattvadhātum jīvadhātuṃ pudgaladhātuṃ prajñapayiṣyāmaḥ? evam aprajñapayan prajñāpāramitām eva ṃ aprajñapayaṃ sarvadharmān sarvākārajñātam anuprāpsyati. āha: kiṃ punar bhagavann aprajñapanīyā prajñāpāramitā. aprajñapanīyā dhyānapāramitā aprajñapanīyā vīryapāramitā aprajñapanīyā kṣāntipāramitā aprajñapanīyā śīlapāramitā aprajñapanīyā dānapāramitā? bhagavān āha: aprajñapanīyā subhūte prajñāpāramitā aprajñapanīyā yāvat sarvadharmāḥ saṃskṛtā vā asaṃskṛtā vā śrāvakadharmā vā pratyekabuddhadharmā vā. āha: yadi bhagavann aprajñapanīyā sarvadharmā kutaḥ punar bhagavan narakāḥ prajñāyante. tiryagyonir vā yamaloko vā prajñāyate. devā vā manuṣyā vā prajñāyante śrotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā bodhisattvo vā ( AdSPG I 137 ) samyaksaṃbuddho vā prajñāyate? bhagavān āha: tat kiṃ manyase subhūte api nu sattvaprajñaptir upalabhyate? āha: no hīdaṃ bhagavan. bhagavān āha: anupalabhamānaḥ subhūte sattvān kuto narakaṃ prajñapayiṣyāmi. tiryagyoniṃ vā yamalokaṃ vā devān vā manuṣyan vā śrotaāpannaṃ vā sakṛdāgāminaṃ vā anāgāminaṃ vā arhattvaṃ vā pratyekabuddhaṃ vā samyaksaṃbuddhaṃ vā prajñapayiṣyāmi? evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā aprajñapanīyeṣu dharmeṣu śikṣitavyaṃ. āha: na punar bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe śikṣitavyaṃ vedanāyāṃ saṃjñāyāṃ [f. 250a] yāṃ saṃskāreṣu vijñāne śikṣitavyaṃ yāvan na sarvākārajñatāyāṃ śikṣitavyaṃ. bhagavān āha: rūpe śikṣitavya ṃ anutkṣepāprakṣepatayā. vedanāyāṃ saṃjnāyāṃ saṃskāreṣu vijñāne śikṣitavyam anutkṣepāprakṣepatayā. yāvat sarvākārajñatāyāṃ śikṣitavyam anutkṣepāprakṣepatayā. āha: kathaṃ bhagavaṃ rūpe śikṣitavyam anutkṣepāprakṣepatayā. kathaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu kathaṃ vijñāne śikṣitavyam anutkṣepāprakṣepatayā? bhagavān āha; anutpādānirodhataḥ śikṣitavyaṃ. āha: kathaṃ bhagavaṃ yāvat sarvākārajñatāyāṃ śikṣitavyam anutkṣepāprakṣepatayā? bhagavān āha: anutpādānirodhataḥ śikṣitavyaṃ. āha: kathaṃ bhagavann anutpādāni ro dhatāyāṃ śikṣitavyaṃ? bhagavān āha: anabhisaṃskāratāyāṃ, saṃskārāṇāṃ na bhāvanāyāṃ na vibhāvanāyāṃ. āha: kathaṃ bhagavann anabhisaṃskāratāyāṃ śikṣitavyaṃ? bhagavān āha; svalakṣaṇaśūnyatāṃ sarvadharmāṃ paśyatā ( AdSPG I 138 ) anabhisaṃskāratāyāṃ śikṣitavyaṃ. āha: kathaṃ bhagavaṃ svalakṣaṇaśūnyā sarva dharmā draṣṭavyā? bhagavān āha: rūpaṃ rūpeṇa śūnyaṃ draṣṭavyaṃ. vedanā vedanayā śūnyā draṣṭavyā. saṃjñā saṃjñayā śūnyā draṣṭavyā saṃskārā saṃskarai śūnyā draṣṭavyā vijñānaṃ vijñānena śūnyaṃ draṣṭavyaṃ cakṣuś caksūṣā śūnyaṃ draṣṭavyaṃ. yāvat mano manasā śūnyaṃ draṣṭavyam adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā draṣṭavyā yāvat svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā draṣṭavyā dhyānāni dhyānai śūnyāni draṣṭavyāni. yāvan nirodhasamāpattir nirodhasamāpattyā śūnyā draṣṭavyā smṛtyūpasthānāni smṛtyupasthānai śūnyāni draṣṭavyāni yāvad bodhir bodhyā śūnyā draṣṭavyā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā svalakṣaṇaśūnyeṣu sarvadharmeṣu śikṣitavyaṃ. āha: yadi bhagavaṃ rūpaṃ rūpeṇa śūnyaṃ yāvad bodhir bodhyā śūnyā draṣṭavyā tat kathaṃ bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataś caryā bhavati? bhagavān āha: acaryā subhūte bodhisattvasya mahāsattvasya prajñāpāramitācaryā. āha: kena kāraṇena bhagavann acaryā prajñāpāramitācaryā? bhagavān āha: tathā hi subhūte prajñāpāramitā nopalabhyate bodhisattvo 'pi nopalabhyate. caryā api nopalabhyate. yaś carati yena vā carati yatra vā carati tad api nopalabhyate. iyaṃ subhūte acaryā bodhisattvasya māhasattvasya prajñāpāramitācaryā yatraite sarvaprapaṃcā nopalabhyante. āha: yadi bhagavann acaryā prajñāpāramitācaryā tat katham ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ? bhagavān āha: iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prathamacittotpādam evārabhya anupalaṃbheṣu sarvadharmeṣu śikṣitavyaṃ. tena dānaṃ dadatā anupalaṃbhayogena dānaṃ dātavyaṃ, śīlaṃ rakṣatā anupalaṃbhayogena śīlaṃ ( AdSPG I 139 ) rakṣitavyaṃ kṣāntyā saṃpādayatā anupalaṃbhayogena kṣāntyā saṃpādayitavyaṃ. vīryam ārabhamāṇena anupalaṃbhayogena vīryam ārabdhavyaṃ. samādhiṃ samāpadyamānena anupalaṃbhayogena samādhiḥ samāpattavyaḥ prajñāṃ bhāvayatā. anupalaṃbhayogena [f. 250b] prajñā bhāvayitavyā. yāvat sarvākārajñatāṃ bhāvayatā anupalaṃbhayogena sarvākārajñatā bhāvayitavyā. āha: kiyatā bhagavann anupalaṃbho bhavati. kiyatopalaṃbho bhavati? bhagavan āha: yāva d dvayaṃ tāvad upalaṃbha. advayam anupalaṃbha. āha: kim iti bhagavan dvayaṃ? bhagavān āha: yāvat cakṣūrūpāṇi yāvad yāvan manodharmāś ca yāvad yāvad bodhir buddhāś ca idaṃ subhūte dvayaṃ. āha: kiṃ punar bhagavann upalabhyo 'nupalaṃbhaḥ atha anupalabhyo 'nupalaṃbha? bhagavān āha: na subhūte anupalaṃbhyo 'nupalaṃbha. na anupalabhyo 'nupalaṃbhaḥ. api tu khalu punaḥ subhūte upalaṃbha anupalaṃbhasamatā anupalaṃbhaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena upalaṃbhasa ma tāyāṃ śikṣitavyaṃ. evaṃ śikṣamāṇo bodhisattvo mahāsattva prajñāpāramitāyām anaupalaṃbhiko bhavati. āha: yadi bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran naivopalaṃbhe sajjate naivānupalaṃbhe, kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūmer bhūmi ḥ paripūrayitavyaṃ, bhūmer bhūmi ṃ paripūrya sarvākārajñatā anuprāptavyā? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upalaṃbhe sthitvā bhūme r bhūmi ṃ paripūrayati. na hy upalaṃbhe sthitvā śakyaṃ bodhisattvena mahāsattvena prajnāpāramitāyāṃ caratā bhūmer bhūmi paripūrayituṃ. tat kasya heto? anupalaṃbho hi prajñāpāramitā anupalaṃbho bodhi so 'pi nopalabhyate. yaḥ prajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ ( AdSPG I 140 ) caritavyaṃ. āha: yadi bhagavaṃ prajñāpāramitā nopalabhyate bodhir api nopalabhyate yo 'pi bodhau carati so 'pi nopalabhyate. tat katham idānīṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvadharmeṣu pravicayaḥ kartavyaḥ idaṃ rūpam iyaṃ vedanā iyaṃ saṃjñā ime saṃskārā idaṃ vijñānaṃ yāvad iyaṃ bodhiḥ? bhagavān āha: na hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tathā dharmeṣu pravicayaṃ karoti. yathā kurvan rūpam upalabheta vedanāṃ saṃjñāṃ saṃskārān vijñānam upalabheta. yāvad bodhim upalabheta. āha: yadi bhagavan bodhisattvo mahāsattva ḥ prajñāpāramitāyāṃ caran rūpaṃ nopalabhate. vedanāṃ saṃjñā ṃ saṃskārā n vijñānaṃ nopalabhate. yāvad bodhiṃ nopalabhate, katham idānīṃ dānapāramitā ṃ paripūrya śīlapāramitāṃ kṣantipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ paripūrya bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya buddhakṣetraṃ pariśodhayati. buddhakṣetraṃ pariśodhya sattvān paripācayati. sattvān paripācya sarvākārajñatām anuprāpnoti. sarvākārajñatām anuprāpya dharmacakraṃ pravartayati. dharmacakraṃ pravartya buddhakāryaṃ karoti. buddhakāryaṃ kṛtvā sattvān saṃsārāt parimocayati? bhagavān āha: na subhūte bodhisattvo mahāsattvo rūpasya kṛte prajñāpāramitāyāṃ carati. na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya kṛte yāvan na bodheḥ [f. 25la] kṛte prajñāpāramitāyāṃ carati. āha: kasya bhagavan kṛte bodhisattvo mahāsattvaḥ ( AdSPG I 141 ) prajñāpāramitāyāṃ carati? bhagavan āha: na kasyac it kṛte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati. tat kasya hetos? tathā hy akṛtāḥ sarvadharmāḥ anabhisaṃskṛtāḥ sarvadharmāḥ, sāpi prajñāpāramitā akṛtā anabhisaṃskṛtā, bodhir apy akṛtā anabhisaṃskṛtā. bodhisattvo 'py akṛto 'nabhisaṃskṛtaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam akṛta anabhisaṃskṛtayogena. āha: yadi bhagavann akṛtā anabhisaṃskṛtāḥ sarvadharmā, tat katham eṣāṃ trayāṇāṃ yānānāṃ vyavasthānaṃ bhavati. śrāvākayānasya vā pratyekabuddhayānasya vā mahāyānasya vā? bhagavān āha: na subhūte akṛtānabhisaṃskṛtānāṃ dharmāṇāṃ kiṃcid vyavasthānam upalabhyate. abhisaṃskṛtānām abhisaṃcetayitānāṃ dharmāṇāṃ vyavasthānam upalabhyate. tat kasya hetos? tathā hi bālo 'śrutavān pṛthagjano 'bhiniviśya pañcasu skandheṣu rūpe yāvad vijñāne. yāvat sarvākārajñātāyām abhiniviśya rūpaṃ manyate rūpam upalabhate. yāvad vijñānaṃ manyate vijñānam upalabhate. yāvad bodhiṃ manyate bodhim upalabhate. tasyaivaṃ bhavaty: ahaṃ bodhim abhisaṃbhotsye ahaṃ sattvān mocayiṣye saṃsārāt sa evam asat kalpayati. tat kasya heto s ? tathā hi subhūte yad buddhaiḥ paṃcabhiś cakṣubhir nopalabdhaṃ rūpaṃ yāvad bodhiḥ, tat te mohapuruṣā andhā acakṣuṣkā sattvāṃc chinnanti saṃsārāt parimocayituṃ. āha: yadi bhagavaṃs tathāgatena arhatā samyaksaṃbuddhena paṃcabhiś cakṣubhir nopalabhdāḥ sattvā ye saṃsārāt parimucyeran, katham idānīṃ bhagavān anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvāṃs tṛṣu rāśiṣu vyākarṣīt, samyaktvaniyate aniyate mithyātvaniyate? bhagavān āha; ( AdSPG I 142 ) na me subhūte anuttarāṃ samyaksaṃbodhim abhisaṃbudhya kaścit sattva upalabdhaḥ, samyaktvaniyato vā aniyato vā mithyātvaniyato vā. api tu khalu subhūte ya ime sattvā adravye dravyasaṃjñina. abhūtagrāhād vārayāmi, lokavyavahāreṇa na punaḥ paramārthena. āha: nanu bhagavatā paramārthe sthitvā anuttarā samyaksaṃbodhir abhisaṃbuddhā? bhagavān āha: neti. āha: tad viparyāse sthitvā anuttarā samyaksaṃbodhir abhisaṃbuddhā? bhagavān āha: neti. āha: tad yadi bhagavan nāpi paramārthe sthitvā anuttarā samyaksaṃbodhir abhisaṃbuddhā nāpi viparyāse sthitvā tan mā haiva na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān āha: abhisaṃbuddhā subhūte tathāgatena arhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ, sā na kvacit sthitvā saṃskṛte vā dhātāv asaṃskṛte vā dhātau. tadyathāpi nāma subhūte tathāgatanirmito na kvacit sthitaḥ saṃskṛte vā dhātau vā asaṃskṛte vā dhātau. sa tathāgatanirmito gacchati ca āgacchati ca, tiṣṭhati ca niṣīdati ca, sa dānapāramitāyāṃ carec chīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caret, yāvac catvāri dhyānāny upasaṃpadya viharet catvāry apramāṇāni catasra ārūpyasamāpattī. pañcābhijñā catvāri smṛtyupasthānāni bhāvayed yāvad āryāṣṭāṃgaṃ [f. 251b] mā rgaṃ śūnyatāṃ samādhim ānimittaṃ samādhim apraṇihitaṃ samādhim adhyātmaśūnyatāṃ yāvat svalakṣaṇaśūnyatām aṣṭau vimokṣā n navānupūrvasamāpattīr daśatathāgatabalāni catvān vaiśāradyāni catasra pratisaṃvido mahāmaitrīṃ mahākaruṇām ( AdSPG I 143 ) aṣṭādaśāveṇikān buddhadharmān dharmacakrapravartanāyai. sa ca nirmitaḥ apy apramāṇān sattvān nirmāya triṣu rāśiṣu vyākuryā t , tat kiṃ manyase subhūte. api nu tena nirmitena kaścit sattvo vyākṛto bhavet? āha: no hīdaṃ bhagavan. bhagavān āha: evam eva subhūte tathāgatena nirmitopamā sarvadharmā jñātā gaṇitā ajñānanirmitāṃ jñātvā na kaścit sattva upalabdho nāpi vinītaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. tadyathāpi nāma subhūte tathāgatanirmita. āha: yadi bhagavaṃ sarvadharmā nirmitopamās, tathāgatasya ca nirmitasya ca ko viśeṣaḥ kiṃ nānākaraṇaṃ ko 'bhiprāyaḥ? bhagavān āha: tathāgatasya subhūte nirmitasya ca na kiṃcid viśeṣo na kiṃcin nānākaraṇam upalabhyate. nirviśeṣo hi subhūte tathāgataś ca nirmitaś ca. tat kasya hetoḥ? tathā hi ya t ta thāgataḥ karma karoti. taṃ nirmitaḥ karma karoti. āha: kiṃ punar bhagavan sati tathāgate nirmitaḥ karma karoti? bhagavān āha; karoti subhūte. āha: atha kathaṃ punar bhagavann asati tathāgate nirmita karma karoti? bhagavān āha: tadyathāpi nāma subhūte śāntamatis tathāgato 'rhan samyaksaṃbuddho bodhisattvam anupalabhamānas tathāgatavigrahaṃ nirmāya parinirvṛta, tena ca nirmitenordhvaṃ kalpa ṃ buddha kāryaṃ kṛtaṃ, sa ca paścād bodhisattvo mahāsattva ḥ vyākṛtya parinirvṛta iti saṃjñātaḥ, na ca nirmitasya kaścid utpādo na parinirvāṇaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ yaduta nirmitopamān sarvadharmān adhimucya. ( AdSPG I 144 ) āha: yadi nirmitasya ca tathāgatasya ca viśeṣo nāsti, dakṣiṇāpariśuddhiḥ kathaṃ bhaviṣyati. ya ime bhagavaṃ sattvā puṇyārthikā nirvānārthikās tathāgate 'rhe samyak saṃbuddhe dakṣiṇāṃ pratiṣṭhāpayanti. na ca jātu sā kṣīyate yāvan na te sarve 'nupadhiśeṣe nirvāṇadhātau parinirvṛtā bhavanti. evam eva nirmite dakṣiṇā pratiṣṭhāpitā. na jātu kṣīyate yā van na te sa rve 'nupadhiśeṣe nirvāṇadhātau parinirvṛtā bhavanti? bhagavān āha: yayā subhūte dharmatayā tathāgata sadevamānuṣāsurasya lokasya dakṣiṇīyaḥ tathaiva dharmatayā nirmitaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyaḥ. tiṣṭhatu tāvat subhūte tathāgatapratiṣṭhāpitā dakṣiṇā. tiṣṭhatu tathāgatanirmitapratiṣṭhāpitā dakṣiṇā. ye 'pi kecit subhūte kulaputrā vā kuladuhitaro vā tathā tathāgataṃ maitrāvatā manasikāreṇa manasi kariṣyanti, sarve te tasya kuśalamūlasya paryantam adhigamya duḥkhasyāntaṃ kariṣyanti. tiṣṭhatu maitrāvān manasikāraḥ, ye pi kecit subhūte kulaputrā vā kuladuhitaro vā ākāśe puṣpaṃ kṣe psyanti tathāga taṃ manasikṛtya, sarve te tasya kuśalamūlasya paryantam anadhigamya, duḥkhasyāntaṃ kariṣyanti. tiṣṭhatu subhūte maitrāvān manasikāraḥ tiṣṭhatv ākāśe puṣpaṃ, ye kecit subhūte kulaputrā vā kuladuhitaro vā buddhaṃ namaskariṣyanti, sarve te [f. 252a] 'nupūrveṇa duḥkhasyāntaṃ kariṣyanti. evaṃ mahārthikā vata subhūte tathāgatapratiṣṭhāpitā dakṣiṇā. evaṃ mahānuśaṃsā. tad ane na paryāyeṇa subhūte veditavyaṃ. , tathāgatasya ca nirmitasya ca nāsti kiṃcin nānākaraṇaṃ, dharmāṇāṃ dharmatāṃ pramāṇīkṛtya ( AdSPG I 145 ) evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ cari tavyaṃ, dharmāṇāṃ dharmatāyām avatīrya. sā ca dharmāṇāṃ dharmatā na vikopayitavyā iyaṃ prajñāpāramitā iyaṃ prajñāpāramitāyā dharmateti na vikopayitavyaṃ. iyan dhyāna pāramitā, iyaṃ dhyānapāramitāyā dharmateti na vikopayitavyaṃ. yāvat iyan dānapāramitā iyan dānapāramitāyā dharmateti na vikopayitavyaṃ. evaṃ yāvat sarvadharmeṣu kartavyaṃ. āha: yadi bhaga van sarvadharmāṇāṃ dharmatā na vikopayitavyā, tad yat punar bhagavaṃs tathāgatena vikopitam idaṃ rūpam yāvad idaṃ vijñānaṃ. evam adhyātmikā bāhyā dharmā nirdiṣṭāḥ, evaṃ kuśalā akuśalāḥ sāsravā anāsravāḥ laukikā lokottarāḥ sādhāraṇā asādhāraṇāḥ saṃskṛta asaṃskṛtā dharmā nirdiṣṭāḥ, tan mā haiva bhagavatā dharmāṇāṃ dharmatā vikopitā bhavati? bhagavān āha: no hīdaṃ subhūte. nāmanimittaiś ca mayā te dharmā nirdiṣṭā ḥ dharmāṇāṃ sūcanā kṛtā, kathaṃ paro 'vataret iti. na punar dharmāṇāṃ dharmatā vikopitā bhavati. āha: yadi bhagavaṃ nāmani mittaṃ nirdiṣṭaṃ pareṣām avataraṇārthaṃ, tat kathaṃ bhagavann anāmakā animittā dharmā nāmanimittena vyāhṛtā ḥ bhagavān āha: vyāhā raḥ subhūte na nāmanimittaṃ na abhini veśo vā, nānyatra subhūte duḥkham eva vyāharāmi na nāmni na nimitte vā abhiniveśe. na hi subhūte tathāgato vā tathāgataśrāvako vā nāmanimitte ( AdSPG I 146 ) 'bhiniviśate. yadi su bhūte nāma nāmny abhiniviśeta, nimittaṃ nimitte 'bhiniviśeta, śūnyatā śūnyatāyā m a bhiniviśeta, ānimittam ānimitte 'bhiniviśeta, apraṇihitam apraṇihite 'bhiniviśeta. tathatā tathatāyā m abhiniviśeta, bhūtakoṭiḥ bhūtakoṭyā m abhiniviśeta, dharmadhātur dharmadhātāv abhiniviśeta, asaṃskṛtam asaṃskṛte 'bhiniviśeta. abhiniviśeta tathāgato vā tathāgataśrāvako vā nāmanimitte. ete ca sarvadharmā nāmamātraṃ. na caite nā mamātre 'py avatiṣṭhante. evaṃ khalu subhūte bodhisattvena mahāsattvena nāmanimittamātre sthitvā prajñāpāramitāyāñ caritavyaṃ. tatra ca na abhiniveṣṭavyaṃ. āha: yadi bhagavaṃ nāmanimittamātram eva sarvaṃ saṃskṛtaṃ, tat kasyedānīṃ kṛte bodhisattvo mahāsattvo bodhaye cittam utpādayati, bodhaye cittaṃ utpādya anekavidhān saṃskārāviprakārān pratyanubhavati. bodhisattvacārikāṃ carati. bodhisattvacārikāṃ caran vicitrāṇi dānāni dadāti. śīlañ ca rakṣati kṣāntyā ca saṃpādayati. vīryaṃ ca ārabhate. samādhiṃ ca samāpadyate. prajñāṃ ca bhāvayati. śūnyatāyāṃ ca carati. dhyānāpramāṇaiś ca arūpyasamāpattibhiś ca carati. smṛtyupaṣṭhā naiś ca viharati samyakprahāṇaiś ca viharati. yāvac chūnyatānimittāpraṇihitaiś ca vimokṣamukhair viharati, daśabhiś ca tathāgatabalair viharati yāvan mahāmaitrīṃ mahākaruṇāṃ ca paripūrayati? bhagavān āha: yat subhūtir evam āha: yadi nāmanimittamātram eva sarvaṃ saṃskṛtaṃ, tat kasya idāniṃ kṛte bodhisattvo mahāsattvo bodhisattvacārikāṃ carati? yasmāt ( AdSPG I 147 ) tarhi subhū te nāmanimittamātram eva sarvaṃ saṃskṛtaṃ, tac ca nāma nāmnā [f. 252b] śūnyaṃ, nimittaṃ nimittena śūnyaṃ. tasmād bodhisattvo mahāsattvo bodhisattvacārikāṃ caraṃ sarvākārajñatām anuprāpnoti. sarvakārajñatām anuprāpya dharmacakra ṃ pravartayati. dharmacakraṃ pravartya sattvāṃs tri bhir yān aiḥ pari nirvāpayati. tasya ca nāmanimittasya notpādo na vyayo na sthitasyānyathātvaṃ prajñāyate. āha: sarvākārajñatā sarvākārajñateti bhagavan vad asi. bhagavān āha: sarvākārajñatā sarvā kārajñateti vadami. āha: yat punar bhagavaṃ sarvākārajñatā tathāgatena nirdiṣṭā, mārgākārajñatā api tathāgatena nirdiṣṭā, sarvajñatāpi tathāgatena nir diṣṭā. āsāṃ bhagavaṃs tisṛṇāṃ sarvajñatānāṃ. ko viśeṣa kin nānākaraṇaṃ? bhagavān āha: sarvajñatā subhūte śrāvakapratyekabuddhānāṃ mārgākārajñatā bodhisattvā nāṃ mahāsattvānāṃ sarvākārajñatā tathāgatā nām arhatāṃ samyaksaṃbuddhānaṃ. āha: kena kāraṇena bhagavaṃ sarvajñatā śrāvakapratyekabuddhānāṃ. kena kāraṇena mārgākārajñatā bodhisattvānāṃ mahāsattvānāṃ. kena kāraṇena sarvākārajñatā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ? bhagavān āha: etāvad eva subhūte sarvaṃ yāvad eva adhyātmikāś ca bāhyāś ca dharmāḥ te śrāvakapratyekabuddhair api jñātā na punaḥ sarvamārgāṇi na sarvākāreṇa. yat puna ḥ subhūtir evam āha: kena kāraṇena mārgākā rajñatā bodhisattvānāṃ mahāsattvānām i ti? sarvamārgāḥ subhūte bodhisattvena mahāsattvenautpādayitavyāḥ, sarvamārgāḥ jñātavyā, ( AdSPG I 148 ) ye ca śrāvakapratyekabuddhamārgā. ye ca bodhisattvamārgāḥ, te ca mārgāḥ paripūrayitavyāḥ, taiś ca mārgair mārga karaṇīyaṃ kartavyaṃ. na ca bhūtakoṭi prativeddhavyā. āha: yat punar bhagavaṃ bodhisattvena mahāsattvena buddhamārgaḥ paripūrayitavyo nanu tena bhū takoṭi na? sākṣātkartavyā? bhagavān āha: na apariśo dhya subhūte buddhakṣetraṃ na aparipācya sattvāṃs tena bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā. āha: kiṃ punar bhagavaṃ bodhisattvena mahāsattvena mārge sthitvā bhūtakoṭiḥ sākṣātkartavyā? bhagavān āha: neti. āha: tad amārge sthitvā? bhagavān āha: neti. āha: tan mārge ca amārge ca sthitvā? bhagavān āha: neti. āha: tan naiva mārge na amārge sthitvā? bhagavān āha: neti. āha: tat kathaṃ bhagavaṃ bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā? bhagavān āha: tat kiṃ manyase subhūte mārge te sthitasya anupādāyāsravebhyaś cittaṃ vimuktaṃ? āha: no hīdaṃ bhagavan. bhagavān āha: amārge sthitasya? ā ha: no hīdaṃ bhagavan. bhagavān āha: tan mārge ca amārge sthitasya? āha: no hīdaṃ bhagavan. bhagavan āha: tan naiva mārge na amārge sthitasya anupādāya āsravebhyaś cittaṃ vimuktaṃ? āha: no hīdaṃ bhagavan. na me bhagava ṃ kvacit sthitasya anupādāyāsravebhyas cittaṃ vimuktaṃ, vimuktaṃ ca me bhagavaṃś cittaṃ yathā na kvacit sthitasya. bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena na kvacit sthitvā bhūtakoṭiḥ sākṣātka rtavyā. yat punaḥ subhūte sarvākārajñatā sarvākārajñatety ( AdSPG I 149 ) ucyate. ekena ākāreṇa sarvākārajñatety ucyate. yaduta śāntākāreṇa. api tu khalu punaḥ subhūte yair ākārair yair liṅgair yair nimittair [f. 253a] dharmā sūcyante, sarvāṇi tāny ākārās tāni liṅgāni tāni nimittāni tathāgatena anubuddhāni, tasmāt sarvākārajñatety ucyate. āha: yat punar bhagavaṃ sarvākārajñatā ca mārgākārajñatā ca sarvajñatā ca, kaccid bhagavann āsām tisṛṇāṃ sarvajña tānāṃ kle śaprahāṇasya nānātvam asti, asya sāvaśeṣaprahāṇam asya anavaśeṣaprahāṇam iti? bhagavān āha: na subhūte kleśaprahāṇasya nānātvam asti. asti punas tathāgatasya sarvavāsanānusandhi prahāṇaṃ na punaḥ srāvakasya pratyekabuddhasya ca sarvāsanā nusandhikleśaprahānaṃ. āha: kiṃ punar bhagavann ebhir anuprāptam asaṃskṛtaṃ. kiṃ vā punar bhagavann asaṃskṛtasya nānātvam upalabhyate? bhagavān āha: neti. āha: yady asaṃskṛtasya nānātvaṃ nopalabhyate, kuto bhagavann evaṃ nirdiśaty: asya sarvavāsanānusandhiprahāṇam asya na sarvavāsanānusandhiprahāṇaṃ? bhāgavān āha: na subhūte vāsanānusandhikleśo 'sti. api tv asti teṣāṃ śrāvākapratyekabuddhānāṃ rāgadoṣamohaprahāṇaṃ kaścit tu kāyavikārās pravartante te bālapṛthagjanānām an arthāya sanivartante. na tu śrāvakānāṃ te tathāgatasya nāsti. athāyuṣmāṃ subhūtir bhagavantam etad avocat: yady abhāvo ( AdSPG I 150 ) bhagavaṃ mārgaḥ abhāvo nirvāṇaṃ, tat kutaḥ bhagavan nirdiśya te. ayaṃ śrotaāpanna ayaṃ sakṛdāgāmī. ayam anāgāmī ayam arhann ayaṃ pratyekabuddhho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samya ksaṃbuddhaḥ? bhagavān āha: sarva ete subhūte asaṃskṛtaprabhāvitā. yaś ca śrotaāpanno yaś ca sakṛdāgāmī yaś ca anāgāmī yaś ca arhan yaś ca pratyekabuddho yaś ca bodhisattvo mahāsattvo yaś ca tathāgato 'rhan samyaksaṃbuddhaḥ. āha: kaccit punar bhagavann asaṃskṛtaṃ prabhāvayaty ayaṃ śrotaāpanno 'yaṃ yāvad arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgat o 'rhan samyaksaṃ buddha iti ? bhagavān āha: na khalu subhūte asaṃskṛtaṃ prabhāvayaty api tu khalu vacanaṃ pramāṇīkṛtya jalpyate. na punaḥ paramārthena śakyaṃ prabhāvituṃ. tat kasya heto ḥ ? nāsti tatra vākpathaprajñaptir. āha: kathaṃ bhagavan paścimā koṭir prajñapyate? bhagavān āha: lokavyavahāraṃ subhūte pramāṇīkṛtya yair yair antaḥ ucchinnas teṣāṃ paścimā koṭiḥ prajñapyate. api tu khalu punar yaiḥ pūrvānto vyavacchinnas teṣāṃ paścimā koṭir prajñaptā. āha: svalakṣaṇaśūnyānāṃ bhagavan sarvadharmāṇāṃ kutaḥ punaḥ pūrvakoṭiḥ prajñāyate, kutaḥ punaḥ paścimā koṭiḥ prajñāyate? bhagavan āha: evam etat subhūte evam etat. svalakṣaṇaśūnyānāṃ subhūte sarvadharmāṇāṃ pūrvakoṭir na prajñāyate, kutaḥ punaḥ paścimā koṭiḥ prajñapyate nedaṃ sthānaṃ vidyate. api tu khalu subhūte ye te sattvā svalakṣaṇaśunyān dharmān na jānanti, teṣām evaṃ nirdiṣṭam iyaṃ sā pūrvakoṭir iyaṃ sā paścimā koṭir iti, na punaḥ svalakṣaṇaśūnyeṣu sa rvadharmeṣu ( AdSPG I 151 ) pūrvakoṭir na paścimā koṭir upalabhyate. evaṃ khalu subhūte bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu sarvadharmeṣu prajñāpāramitāyāṃ caritavyaṃ. svalakṣaṇaśūnyeṣu sarvadha rmeṣu caran na kvacid abhiniviśate. adhyātmikeṣu vā bāhye ṣu vā, saṃskṛteṣu vā asaṃskṛteṣu vā, śrāvakadharmeṣu vā pratyekabuddhadharmeṣu vā. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: prajñāpāra mitā prajñāpāramiteti bhagavann ucyate, kenārthena prajñāpā ramitety ucyate? bhagavān āha: paramapāramiprāptaiṣā subhūte prajñāpāramitā sarvadharmāṇāṃ, tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte anayā prajñāpāramitayā sa rvaśrāvakapratyekabuddhā [f. 253b] bodhisattvāś ca mahāsattvā tathāgatāś ca arhantaḥ samyaksaṃbuddhā pāraṃ gatā gacchanti gamiṣyanti, tenārthena prajñāpāramitety ucya te. api tu khalu punaḥ subhūte paramārthena yo 'rthaḥ sarvadharmāṇāṃ abhinnaḥ sa. iha prajñāpāramitayāḥ taiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ sarvadharmeṣu pāro nopalabdhas, tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte iha prajñāpāra mitāyāṃ tathatā antargatā bhūtakoṭir antargatā dharmadhātur antarga tās, tenārthenocyate prajñāpāramitety. api tu khalu punaḥ subhūte iyaṃ prajñāpāramitā na ke na cid dharmeṇa saṃyuktā vā visaṃyuktā vā sanidarśanā vā anidarśanā vā pratighā vā apratighā vā. tat kasya heto ḥ? tathā hi iyaṃ prajñāpāramitā arūpiṇy anidarśanā apratighā ekalakṣaṇā yadutālakṣaṇā. api tu khalu puna ḥ subhūte iyaṃ prajñāpāramitā sa rvadharmāṇāṃ ( AdSPG I 152 ) cārikā, dātrī sarvapratibhānānāṃ sarvālokānānām ana cchedyeyaṃ subhūte prajñāpāramitā asaṃhāryā mārair vā mārakāyikābhir devatābhiḥ śrāvakapratyekabuddhayānikair vā pudgalai r yāvan na kaiścid anyatīrthi kaiḥ pāpamitrair iyaṃ prajñāpāramitā śakyam ācche tuṃ bodhisattvasya mahāsattvasya. tat kasya hetos? tathā hi te sarve 'tra prajñāpāramitāyāṃ nopalabhyante svalakṣaṇaśūnyatām upādāya. evaṃ khalu subhūte bodhisa ttvena mahāsattvena iha prajñāpāramitāyāṃ caritavyaṃ. puna r aparaṃ subhūte bodhisattvena mahāsattvena iha gaṃbhīrāyāṃ prajñāpāramitāyām arthe caratā anityārthe caritavyaṃ duḥkhārthe anātmārthe ca ritavyaṃ. duḥkhajñānārthe samudayajñānārthe nirodhajñānārthe mārga jñānārthe. kṣayajñānārthe. anutpādajñānārthe. dharmajñānārthe. anvayajñānārthe. saṃvṛtijnānārthe, paramārthajñānārthe. yāvad yathāva j jñānārthe cari tavyaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpārami tāyārthe ca ritavyaṃ. āha: yadi bhagavann iha gaṃbhīrāyāṃ prajñāpāramitāyām arthaś ca anarthaś ca nopalabhyate. kathaṃ bodhisattvena mahā sattvena prajñāpāramitāyārthe caritavyaṃ? bhagavān āha: iha subhūte bo dhisattvena mahāsattvena gaṃbhīre prajñāpāramitārthe caratā evaṃ caritavyaṃ. rāgo me 'rtho 'nartha iti na varitavyaṃ dośo me 'rtho 'nartha iti na caritavyaṃ moho me 'rtho 'nartha iti na caritavyaṃ mithyādṛṣṭir me 'rtho 'nartha iti na caritavyaṃ yāvat sarvadṛṣṭigatāni me ( AdSPG I 153 ) 'rtho 'nartha iti na caritavyaṃ. tat kasya hetoḥ? na hi rāgadoṣamohānāṃ tathatā yāvan na nānādṛṣṭigatānāṃ tathatā ka syacid arthaṃ karoti na anarthaṃ karoti. rūpaṃ me artha iti na caritavyaṃ. rūpaṃ me 'nartha iti na caritavyaṃ, vijñānaṃ me artha iti na caritavyaṃ vijñānaṃ me 'nartha iti na caritavyaṃ. yāvad: bodhi me 'rtha iti na caritavya ṃ bodhi me 'nartha iti na caritavyaṃ. tat kasya hetoḥ? tathā hi subhūte tathāgatena arhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhim abhisaṃbudhya na kaścid dharmo upalabdho yo 'rthaṃ vā kuryād anarthaṃ vā. api tu khalu subhūte u tpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiva dharmāṇāṃ dharmatā dharmasthititā sthitaiva dharmadhātu. sa naiva kasyacid arthaṃ karoti na a narthaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena artha anarthān varjitena prajñāpārami tāyāṃ caritavyaṃ. āha: kena kāraṇena bhagavan prajñāpāramitā na arthaṃ karoti na anarthaṃ karoti? bhagavān āha: tathā hi subhūte saṃskārāṇām asaṃskṛtadharmatā yāś ca karaṇīyā prajñāpāramitā, anena kāraṇena prajñāpārami tā [f. 254a] na kasyacid arthakarā na anarthakarā. āha: nanu bhagavann asaṃskṛto 'rtha sarvāryāṇāṃ buddhānāṃ ca buddhaśrāvakānāṃ ca? bhagavān āha: asaṃskṛto 'rthaḥ subhūte sarvāryāṇāṃ buddhānāṃ ca buddhaśrāvakānāṃ ca? na punar kasyacid upakāreṇa vā anupakāreṇa vā pratyupasthitaḥ. tadyathāpi nāma subhūte ākāśasya tathatā na kasyacid upakāreṇa vā anupakāreṇa vā pratyupasthitā, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitā ( AdSPG I 154 ) na kasyacid dharmasya upakāreṇa vā anupakāreṇa vā pratyupasthitā. āha: nanu bhagavaṃ bodhisattvo mahāsattv o 'saṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpnoti? bhagavān āha: evam etat subhūte evam etat. bodhisattvo mahāsattvaḥ iha gaṃbhīrāyām asaṃskṛtāyāṃ prajñāpāramitāyā ṃ śikṣitvā sarvākārajñatām anuprāpnoti, na punar dvayayogena. āha: kiṃ punar bhagavann advayo dharma advayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kiṃ dvayo dharma dvayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kiṃ dvayo dharma advayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kim advayo dharma dvayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat katham idānīṃ prāpyate? bhagavān āha: yadā na dvayan dharmo nādvayan dharma upalabhyate. tat kasya hetoḥ? anupalaṃbho hi prāpti sā na anupalaṃbhena prāpyate na punar upalaṃbhena prāpyate. (63) AdSPG I 155 parivarta 64. athāyuṣmān subhūtir bhagavantam etad avocat: gaṃbhīrā bhagavaṃ prajñāpāramitā duṣkarakārakā bha gavaṃ bodhisattvāḥ mahāsattvāḥ ye 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante na ca nāma kaścit sattva upalabhyate na ca sattvaprajñaptis, te ca sattvānāṃ kṛte anuttarasyai samyaksaṃbodhaye saṃpratiṣṭha n te. tadyathāpi nāma bhagavaṃ kaścid eva puruṣa ākāśa apratiṣṭhāne stambam icched vāpayitum evam eva bhagavaṃ bodhisattvā mahāsattvā ḥ sattvānāṃ kṛte sarvākārajñatām icchanty anuprāptuṃ. bhagavān āha: evam etat subhūte eva m etat, duṣkarakārakā bodhisattvā mahāsattvāḥ ye sattvānāṃ kṛte 'nuttarasyai samyaksaṃ bodhaye saṃpratiṣṭha n te. tāṃ ca sarvākārajñatām abhisaṃbudhya sattvāṃ sattvagrāhāt parimocayanti. tadyathāpi nāma subhūte kaścid eva puruṣaḥ stambam icched vāpayituṃ. sa ca puruṣas tasya stambasya na mūlaṃ jānīyā n ) na śākhā n na gaṇḍaṃ na pattrān na puṣpaṃ na phalaṃ jānīyāt, sa tasya stambasya gaṇḍaṃ vāpayitvā kālena kālaṃ gopayet udakaṃ dadyāt tasya sa ga ṇḍam anupūrveṇa śākhāsaṃpannaś ca bhavet pattrasaṃpannaś ca bhavet puṣpasaṃpannaś ca ( AdSPG I 156 ) bhavet phalasaṃpannaś ca bhavet. sa tasya stambasya pattrāṇi ca anubhuṃjīta puṣpāṇi ca phalāni ca anubhuṃjīta. evam eva subhūte ye bodhisattvāḥ mahāsattvāḥ sarvasattvānāṃ kṛte 'nuttarasyai samyaksaṃbodha ye saṃpratiṣṭhante te 'nupūrveṇa ṣaṭpāramitāsu caraṃta ḥ sarvākārajñatām anuprāpnuvanti. te sarvasattvānāṃ pattrapuṣpaphalo pajīvyā bhavanti. tatredaṃ subhūte pattraṃ yad bodhisattvaṃ mahāsattvam āgamya sattvāḥ tribhyo apā yebhya ḥ [f. 254b] parimucyante. puṣpaṃ yad bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāsālakuleṣu brāhmaṇamahāsālakuleṣu gṛhapatimahā sālakuleṣu upapadyante cāturmahārājakāyikeṣu deveṣu upapadyante yāva n naivasaṃjñānāsaṃjñāyatanopageṣu deveṣu upapadya n te. phalaṃ yad bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpya tāṃ sattvāṃ srotaā pattiphale pratiṣṭhāpayati sakṛdāgāmīphale pratiṣṭhāpayati anāgā mīphale pratiṣṭhāpayati. arhattve pratiṣṭhāpayati. pratyekabodhau pratiṣṭhāpayati. tam eva bodhisattvaṃ mahāsattvam āgamya sa rvākārajñatām anuprāpnuvanti, sarvākārajñatām anuprāpya te 'pi sarvasattvānāṃ pattrapuṣpa phalopajīvyā bhavaṃti. tatra ye dakṣiṇāṃ pratiṣṭhāpayaṃti te sarve 'nupūrveṇa tribhir yānai ḥ parinirvānti, yaduta śrāvakayānena vā pratyekabu ddhayānena vā mahāyānena vā 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. na ca tatra sattvaṃ prajñapayaṃti. na sattvaprajñaptiṃ tāṃś ca sattvāṃ sattvagrāhāṃ parimocayaṃti. evaṃ khalu subhūte bodhisattvena mahāsattve na ( AdSPG I 157 ) prajñāpāramitāyaṃ caritavyaṃ. na ceha kaścit sattvo na sattvaprajñaptir upala bhyate. yeṣāṃ kṛte sarvākārajñatām anuprāpsyāmi. subhūtir āha: tathāgata eva bhagavaṃ bodhisattvo mahāsattvo veditavyaḥ. tat kasya hetos? tathā hi bhagavan bodhisattvaṃ mahāsattvam āgamya sarvanarakā ucchi dyante, sarvatiryagyonaya sarvayamalokā ucchidyante sarvākṣaṇāpāyā ucchidyante sarvadāridryān y ucchidyante sarvahīnagataya ucchi dyante sarvakāmadhātur ucchidyate sarvarūpadhātur ucchidyate sarva ārūpyadhā tur ucchidyate. bhagavān āha: evam etat subhūte evam etat, tathāgata eva bodhisattvo mahāsattvo veditavyaḥ. sacet khalu punaḥ subhūte bodhisattvo mahāsattvo nābhaviṣyan, nātītānāgatapratyutpannānāṃ buddhā nāṃ bhagavatām anuttarāṃ samyaksaṃbodhi ṃ prajñāsyatan, na pratyekabuddhānāṃ loke prādurbhāvo 'bhaviṣyan na arhatāṃ loke prādurbhāvo 'bhaviṣyan na anā gāmināṃ na sakṛdāgāmināṃ na srotaāpannānāṃ loke prādurbhāvo 'bhaviṣyat. na punar yāvat sarvanarakā udacchetsyaṃta na sarvatiryagyonayo na sarvayamalokā udacchetsyanta. na sarvakāmadhātu r udacchetsy anta na sarvarūpadhātur udacchetsyanta na sarvārūpyadhātur udacchetsyanta. ... ... api tu khalu punar subhūte yad evaṃ vadasi, tathāgata eva bodhisattvo mahāsattvo veditavya iti. e vam etat subhūte evam etat. tathāgata eva bodhisattvo mahāsattvaḥ veditavyaḥ. tat kasya [f. 255a] hetoḥ? yayā subhūte tathatayā tathāgataḥ prajñapyate, yayā tathatayā ( AdSPG I 158 ) pratyekabuddhaḥ prajñapyate. yayā tathatayā sarvāryāḥ pra jñapyante. yayā tathatayā rūpaṃ prajñapyate yayā tathatayā yāvad vijñānaṃ prajñapyate yayā tathatayā yāvat saṃskṛtadhātuḥ prajñapyate. asaṃskṛtadhātu prajñapyate. sarvā sā tathataiva, tasmāt tathatā ity ucyate. tasyāṃ tathatāyāṃ bodhisattvo mahāsattvaḥ sthitvā sarvākārajñatām anuprāpsyati. tasmāt tathāgata ity u cyate. anena subhūte paryāyeṇa bodhisattvo mahāsattvas tathāgata eva veditavyaḥ tathatāṃ pramāṇīkṛtya. evaṃ khalu subhūte bodhisattvena mahāsattvena tathatā prajñāpāramitāyāṃ śikṣitavyaṃ. tathatāprajñāpāramitāyāṃ subhūte bodhisattvo ma hāsattvaḥ śikṣitvā sarvadharmatathatāyāṃ śikṣate. mahāsattvaḥ śikṣitvā sarvadharmatathatāyāṃ śikṣate. sarvadharmatathatāyāṃ śikṣitvā sarvadharmatathatāṃ paripūrayiṣyati. sarvadharmatatha tāṃ paripūrya sarvadharmatathatāvaśībhāvanatām anuprāpsyati, sarvadharmatathatā vaśībhāvanatām anuprāpya sarvasattvendriyakuśalo bhaviṣyati indriyakuśalo bhūtvā. indriyaparipūrīkuśalatām anuprāpsyati. indri yaparipūrīkuśalatām anuprāpya sattvānāṃ karmasvakatāṃ jñāsyati, sattvānāṃ karmasvakatāṃ jñātvā praṇidhijñānaṃ paripūrayiṣyati, praṇidhijñānaṃ paripūrya tridhvasujñānaṃ viśodhayiṣyati. tridhvasujñānaṃ viśodhya bodhisattvacārikāṃ caran sattvānām arthaṃ kariṣyati, sattvānām arthaṃ kurvan buddhakṣe traṃ pariśodhayiṣyati. buddhakṣetraṃ pariśodhya sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya dharmacakraṃ pravartayiṣyati. dha rmacakraṃ pravartya sattvān triṣu yāneṣu ( AdSPG I 159 ) pratiṣṭhāpayiṣyati, sattvān triṣu yāne ṣu pratiṣṭhāpya anupadhiśeṣe nirvāṇadhātau parinirvāsyati. evaṃ khalu subhūte bodhisattvena mahāsattvena sarvāṃ guṇānuśaṃsān paśyatā ātmanā ca anuttarāyai samyaksaṃbodhaye cittam utpādayitavyaṃ, pare ca anuttarasyai samyaksaṃbodhaye cittam utpādayitavya ṃ . subhūtir āha: namaskaraṇīyās te bhagavaṃ bodhisattvā mahāsattvā ḥ sadevamānuṣāsureṇa lo kena ye iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭhāyāṃ caranti. bhagav ān āha: evam etat subhūte evam etat, namaskaraṇīyās te bodhisattvā mahāsattvā ḥ sadevamānuṣāsureṇa lokena. ya iha gaṃ bhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭhāyāṃ caranti. ā ha: kiyad bhagavaṃ prathamacittotpādiko bodhisattvo mahāsattva ḥ puṇyaṃ prasaviṣyati yaḥ sarvasattvānāṃ kṛte 'nuttarāṃ samyaksaṃbodhim abhi saṃboddhukāmaḥ? bhagavān āha: sacet subhūte yāvantas trisāhasramahāsā hasre lokadhātau sattvās te sarve śrāvakabhūmau pratitiṣṭheyu pratyekabuddhabhūmau pratitiṣṭheyu. api nu te sattvā bahupuṇyaṃ prasaveyuḥ? āha: bahu bhagavan bahu sugata. aprameyaṃ bhagavann a prameyaṃ sugata. bhagavān āha: yac ca khalu punaḥ subhūte trisāhasramahāsāhasre lokadhātau sarvasattvānāṃ sarvaśrā vakayānikānāṃ pratyekabuddhayānikānāṃ vā puṇyaṃ, yac ca prathamacittotpā dikasya bodhisattvasya mahāsattvasya puṇyaṃ, asya prathamacittotpādika sya bodhisattva sya puṇyasaṃbhārasya evaṃ ( AdSPG I 160 ) trisāhasramahā sāhasre lokadhātau sarvasattvānāṃ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ vā [f. 255b] puṇyaṃ śatatamīm api kalāṃ nopaiti. yāvat koṭīśatasahasratamīm api kalāṃ nopaiti yāvad upaniśām api na kṣamate. tat kasya heto ḥ? bodhisattvaprasūtā hi śrāvakapratyekabuddhayānikā pudgalā na punaḥ śrāvakapratyeka buddhaprasūtā bodhisattvā mahāsattvā. tiṣṭhantu trisāhasramahāsāhasre lokadhātau sarvasattvāḥ śrāvakayānikā vā pratyekabuddhayānikā vā, sacet ye trisāhasramahāsāhasre lokadhātau sattvās te sarve śrāvakaguṇa samanvāgatā pratyekabuddhaguṇasamanvāgatā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikabodhisattvapuṇyasya śatatamīm api kalāṃ nopaiti. yāvat koṭīśatasahasratamīm api kalāṃ nopaiti. yāvad upaniśām api na kṣamate. tat kasya hetor? bodhisattvapra sūtā hi śrāvakapratyekabuddhaguṇā na śrāvakapratyekabuddhaprasūtā bodhisattvā mahāsattvā. evaṃ saced ye trisāhasramahāsāhasre lokadhātau sattvās te sarve śuklavidarśanābhūmau pratiṣṭhitā bhaveyuḥ te ṣāṃ yat puṇyaṃ tat prathamacittotpādikabodhisattvapuṇyasya śatatamīm api kalā ṃ nopaiti yāvad upaniśām a pi na kṣamate. sacet punaḥ ye trisāhasramahāsāhasre lokadhātau sattvās te sarve gotrabhūmau pratiṣṭhitā bhaveyuḥ, te ṣāṃ yat puṇyaṃ tat prathamacittotpādikabodhisattvapuṇyasya śatatamīm api kalāṃ nopaiti yāvad upaniśām api na kṣamate. yāvat saced aṣṭamakabhūmau pratiṣṭhitā bhaveyur. darśanabhūmau pratiṣṭhitā bhaveyuḥ tanubhūmau pratiṣṭhitā bhaveyu. vītarāgabhūmau pratiṣṭhitā bhaveyuḥ kṛtāvībhūmau pratiṣṭhitā bhaveyuḥ pratyekabuddhabhūmau pratiṣṭhitā bha veyuḥ ( AdSPG I 161 ) teṣāṃ yat puṇyaṃ tat prathamacittotpadikabodhisattvapuṇyasya śatatamīm api kalāṃ nopaiti yāvat koṭīśatasahasratamīm api kalān nopaiti. yāvad upaniśām api na kṣamate. tat kasya hetoḥ? bodhisattva prasūtā hi śravakapratyekabuddhaguṇā na śrāvakapratyekabuddhaprasūtā bodhisattvā ma hāsattvā. sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvanyāmam avakrāntā bhaveyus, teṣāṃ yat puṇyaṃ tad bodhisattvasya mahāsattvasya puṇyasya śatatamīm api kalāṃ nopaiti yāvad u paniśām api na kṣamate. sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhipratipannakā bhaveyus teṣāṃ yat puṇyaṃ tathāgatasya arhataḥ samyaksaṃbuddhasya puṇyasya śatatamīm api kalān nopaiti yāvat koṭīśatasahasratamīm api kalāṃ nopaiti. yāvad upaniśām api na ksamate. āha: prathamacitto tpādikena bhagavaṃ bodhisattvena mahāsattvena sarvākārajñatā manasikartavyā? bhagavān āha: prathamacittotpādikena subhūte bodhisattvena mahāsattvena sarvākārā jñatā manasikartavyā. āha: sarvākārajñatāyā bhagavaṃ ko bhāva kim āraṃbaṇaṃ kim ādhipateyaṃ ka ākāra kiṃ lakṣaṇaṃ? bhagavān āha: sarvākārajñateti subhūte 'bhāvaḥ alaksaṇam animittam a nābhogam anutpāda aprādurbhāva ḥ . yat puna r subhūtir evam āha: sarvākārajñatāyā ḥ kim āraṃbaṇam iti? sarvākāra jñatāyā kim ādhipateyaṃ ka ākāra kiṃ lakṣaṇam iti? sarvākārajñatāyā subhūte abhāva āraṃbaṇaṃ, ( AdSPG I 162 ) smṛtir ādhipateyaṃ, śāntir ākāro, alakṣaṇaṃ lakṣaṇaṃ. sarvākārajñatāyā ḥ subhūte idam āraṃbaṇam idam ādhipateyam idaṃ lakṣaṇam ayam ākāra. āha: kiṃ punar sarvākārajñataiva abhāvaḥ, utāho rūpam apy abhāvaḥ, ve danāsaṃjñāsaṃskāravijñānam [f. 256a] apy abhāvaḥ, evam ādhyātmikabāhyā dharmāḥ abhāvāḥ, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ catvāri smṛtyupasthānāni ca tvāri samyakprahāṇāni catvārarddhipādā pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṇgo mārga śūnyatāsamādhiḥ ānimi ttasamādhiḥ apraṇihita samādhiḥ aṣṭau vimokṣāḥ navā nupūrvasamāpattayaḥ daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā prathamābhijñā dvitīyābhijñā tṛ tīyā caturthī pañcamy abhijñā ṣaṣṭy abhijñā saṃskṛtadhātur asaṃskṛtadhātur apy abhāvaḥ? bhagavān āha: rūpam api subhūte abhāva vedanā saṃjñāsaṃskāravijñānam apy abhāvaḥ yāvat saṃskṛtadhātur apy abhāvaḥ asaṃskṛtadhā tur apy abhāvaḥ. tat kasya hetos? tathā hi subhūte sarvākārajñatāyā svabhāvo nāsti. yasya khalu punaḥ subhūte svabhāvo nāsti sa abhāvaḥ. āha: kena kāraṇena bhagavaṃ sarvākārajñatāyā svabhāvo nā sti? bhagavān āha: nāsti subhūte sāṃyogika ḥ svabhāvaḥ. yasya sāṃyogikaḥ svabhāvo nāsti sa abhāvaḥ. anena subhūte paryāy eṇa abhāvasvabhāvāḥ sarvadharmāḥ. api tu khalu punar subhūte śūnyatāsvabhāvāḥ sarvadharmāḥ ānimittasvabhāvāḥ sarvadharmāḥ apraṇihitasvabhāvāḥ sarvadharmā. api tu khalu subhūte. tathatāsvabhāvaḥ ( AdSPG I 163 ) sarvadharmāḥ bhūtakoṭisvabhāvāḥ sarvadharmāḥ dharmadhātusvabhāvāḥ sarvadha rmāḥ. anenāpi subhūte paryāyeṇaivaṃ veditavyam abhāvasvabhāvāḥ sarvadharmāḥ. āha: yadi bhagavan sarvadharmāḥ abhāvasvabhā vās, tat katamenopāyakauśalena samanvāgataḥ prathamacittotpādiko bodhisattvo mahāsattvo dānapāramitāyāṃ caran buddhakṣetraṃ pariśodhayati. sattvāṃś ca paripācayati. evaṃ śīlapārami tāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñā pāramitāyāṃ caran buddhakṣetraṃ pariśodhayati sattvāṃś ca paripācayati. evaṃ prathame dhyāne caran yāvat caturthe dhyāne maitryāṃ yāvad upekṣāyāṃ, ākāśānantyāyatanasamāpattau yāvan naivasaṃjñānāsaṃjñāyatanasamāpattau, a dhyātmaśūnyatāyā ṃ yāvad abhāvasvabhāvaśūnyatāyāṃ, caturṣu smṛtyupasthāneṣu yāvad āryāṣṭāṅge mārge, śūnyatāyāṃ samādhau ā nimittasamādhau apraṇihitasamādhau, dhyāneṣu apramāṇeṣu yāvat navā nupūrvasamāpattīṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu. catasṛṣu pratisaṃvi t sv aṣṭādaśeṣv āveṇike ṣu buddhadharmeṣu, mahāmaitryāṃ mahākaruṇāyāṃ (yāvat? ) sarvākārajñatāyāṃ caran buddhakṣetraṃ pariśodhayati sattvāṃś ca paripācayati. bhagavān āha: etad eva subhūte bodhisattvasya mahāsattvasya upāya kauśalaṃ veditavyaṃ, yad abhāvasvabhāveṣu dharmeṣu paricayaṃ karoti, buddhakṣetraṃ ca [f. 256b] pariśodhayati. sattvāṃś ca paripācayati. tac ca buddhakṣetraṃ tāṃś ca sattvān abhāvasvabhāvāṃ jānāti. sa khalu punar bodhi sattvo mahāsattvo dānapāramitāyāṃ caraṃ bodhimārge paricayaṃ ( AdSPG I 164 ) karoti. śīla pāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. kṣāntipāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. vīryapāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. dhyānapāramitāyāṃ caraṃ bodhimārge pari cayaṃ karoti. prajñāpāramitāyāṃ caran bodhimārge paricayam karoti. yāvat sarvākārajñatāyāṃ caraṃ bodhimārge paricayaṃ karoti, tan ca bodhimārgam abhāvasvabhāvaṃ jānāti. sa khalu punar subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caraṃs tāvat tasmin bodhimārge paricayaṃ karoti. yāvan na daśabhis tathāgatabalaiḥ samanvā gato bhavati. na caturbhir vaiśāradyaiḥ samanvāgato bhavati. na catasṛbhiḥ pratisaṃvidbhiḥ samanvāgato bhavati na āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca samanvāgato bhavati. ayaṃ subhūte sa bodhimārgo yatra mārge sthitvā pāramitān paripūrayati. pāramitā n paripūrya ekakṣaṇasamāyuktayā prajñayā sarvākā rajñatām anuprāpsyati. tasya tatra avasthāyāṃ sarvavāsanānusandhikleśan prahāsyati anutpattikaprah āṇ ena. sa buddhacakṣuṣ ā trisāhasramahāsāhasraṃ lokadhātuṃ vyavalokayann abhāva ity api na upala psyate prāg eva bhāvaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam abhāvasvabhāvasarv adharmeṣu. etad eva subhūte bodhisattvasya mahāsattvasya upāyakauśalaṃ yad abhāva iti nopalabhate prāg eva bhāvaṃ. sa khalu punar subhūte bodhisattvo mahāsattva ḥ prajñāpāramitāyāṃ caran dānaṃ ( AdSPG I 165 ) dadāti, sa tan dānan dadan na kalpayati, na nimittīkaroti naiva bhāvato na abhāvato manasikaroti. pratigrāhakam api na kalpayati, na nimittīkaroti, naiva bhāvato nābhāvato manasikaroti. dāyakam api na kalpayati. na nimittīkaroti. naiva bhāvato nābhavato manasikaroti. tad api bodhicittaṃ nopalabhate. na nimittīkaroti, nālambanīkaroti. na samanupaśyati ... yāvat ... prajñāpāramitāṃ na kalpayati, na nimittīkaroti, naiva bhāvato na abhāvato manasikaroti. yo 'pi tāṃ prajñāpāramitāṃ bhāvayati, tam api na samanupaśyati na nimittīkaroti, naiva bhāvato nābhāvato manasikaroti, yeṣām api sattvānāṃ kṛtaśas tāṃ prajñāpāramitāṃ bhāvayati tāṃ na kalpayati na nimittīkaroti, naiva bhāvato nābhāvato manasikaroti. tat kasya hetos? tathā hi yadi ta eva sarvadharmā abhāvās te na buddhaiḥ kṛtā na śrāvakair na pratyekabuddhaiḥ kṛtā. akārakāḥ hi sarvadharmā kārakavirahitāḥ āha: nanu bhagavaṃ dharmair eva dharmā virahitā? bhagavān āha: evam etat subhūte evam etat. dharmair eva dharmā virahitā. āha: yadi bhagavaṃ dharmair eva dharmā vira hitās, tat kathaṃ virahito dharmo virahitaṃ dharmaṃ saṃjānāti, bhāva iti vā abhāva iti vā. na hi bhagavann abhāvo dharmo abhāvam dharmaṃ jānāti. na bhāvo dharmo 'bhāvaṃ dharmaṃ jānāti. na abhāvo dharmo 'bhāvan dharmaṃ jā nāti. na bhāvo dharmo bhāvaṃ dharmaṃ jānāti. evam asaṃjānaṃ sarvadha rmeṣu kutaḥ evaṃ bhavati. bodhisattvasya mahāsattvasya bhāva iti vā abhāva iti vā? bhagavān āha: lokasaṃvṛtim upādā ya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ ( AdSPG I 166 ) caran bhāva iti vā abhāva iti vā nirdiśati, na punaḥ paramārthena. āha: kiṃ punar bhagavann anyā lokasaṃvṛtir anya ḥ paramārthaḥ? bhagavān āha: na anya subhūte Iokasaṃvṛtir anyaḥ paramārthaḥ. yena lokasaṃvṛtes tathatā saiva paramā rthasya [f. 257a] tathatā, tat te sattvā viparyastā etāṃ tathatāṃ na jānanti na paśyanti. teṣām arthāya bodhisattvo mahāsattvo lokasaṃvṛt yā nirdiśati, bhāva iti vā abhāva iti vā. api tu khalu subhūte ya ete sattvāḥ pañcaskandheṣu bhāva saṃjñinaḥ abhāva iti na jānanti. teṣām arthāyaivaṃ taṃ nirdiśyate, dharmāṇām aprabhedatām upā dāya, katham abhāva jānīyur iti. evaṃ khalu subhūte bodhisattve na mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. ((64)) AdSPG I 167 parivarta 65. athāyuṣmān subhūtir bhagavantam etad avocat: bodhisattva cārikā bodhisattvacārikety ucyate, kasyaitad adhivacanaṃ ya duta bodhisa ttva cāri keti ? bhagavān āha: bodhisattvacārikā bodhisattvacāriketi subhūte ucyate bodhaye esā cārikā tasmā d bodhisattvacārikety ucyate. āha: kva bhagavaṃ sā bodhisattvasya ma hāsattvasya cārikā? bhagavān āha: rūpaṃ śūnyam iti carati. vedanāsaṃjñāsaṃskāravijñānaṃ śūnyam iti carati. evam ādhyātmikabāhyai r āyatanair dānapāramitāyāṃ carati śīlapā ramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ. ādhyātmaśūnyatāyāṃ carati. bahirddhā śūnyatāyām ādhyātmabahirddhāśūnyatāyāṃ śūnyatāśūnyatāyāṃ ma hāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāyām atyaṃtaśūnyatāyām anavarāgraśūnyatāyā m anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnya tāyāṃ carati svalakṣaṇaśūnyatāyāṃ carati. anupalaṃbhaśūnyatāyām abhāvaśūnyatāyāṃ carati. svabhāvaśūnyatāyāna carati. abhāvasvabhāśūnyatāyā ṃ carati. prathame dhyāne carati. dvitīye tṛtīye eaturthe dhyāne cara ti maitryāṃ carati. karuṇāyā ṃ muditāyām upekṣāyāṃ carati. ākāśānantyāyatane carati. vijñānantyāyatane ākiṃcanyā yatane, naiva ( AdSPG I 168 ) saṃjñānāsaṃjñāyatane carati. caturṣu smṛtyupasthāneṣu ca rati. caturṣu samyakprahāṇeṣu caturṣu ṛddhipādeṣu paṃcasv indriyeṣu. paṃcasu baleṣu. saptabodhyaṅgeṣv. āryāṣṭāṃge mā rge carati. śūnyatāyāṃ samādhau caraty ānimitte samādhau ca apraṇihite samā dhau carati. aṣṭasu vimokṣeṣu navasv anupūrvasamāpattiṣu carati. daśasu tathāgatabaleṣu carati. catasṛṣu vaiśāradyeṣu catasṛṣu pratisaṃvi tsu mahāmaitryā mahākaruṇāyām aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati. buddhakṣetrapariśuddhaye carati. sattvaparipāke carati. pratibhāne caraty akṣarābhinirhāreṣu carati. akṣarapraveśe ṣu carati. anakṣarapraveśe carati. dhāranīṣu carati. saṃskṛtadhātau ca raty. asaṃskṛtadhātau carati. tathā punar carati yathā buddhir na dvidhī bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñā pāramitāyāṃ caran bodhau carati. athāyuṣmān subhūtir bhagavantam etad avocat: buddho buddha iti bhagavam n ucyate. kasyaitad adhivacanaṃ buddha iti? bhagavān āha: bhūto 'rtho buddha ity ucyate. api tu khalu subhūte bhūto 'nena dharmo 'bhisaṃbuddhas, tasmād buddha ity ucyate. bhūto [f. 257b] 'nenārtha ḥ pratividdhas tasmād buddha ity ucyate. api tu khalu subhūte sarvadharmā ḥ anena yathāvad abhisaṃbuddhās, tasmād buddha ity ucyate. āha: bodhi bodhir iti bhagavann ucyate, kasyaitad bhagavann adhivacanaṃ bodhir iti? bhagavān āha: bodhir iti subhūte śūnyatāyā etad adhivacanaṃ, tathatāyā etad adhivacanaṃ, bhūtakoṭer etad adhivacanaṃ, dharmadhāto r etad adhivacanaṃ. api tu khalu subhūte bodhir iti tathata avitatha tā ( AdSPG I 169 ) ananyatathatā ananyathābhāvas, tasmād bodhir ity ucyate. api tu khalu subhūte nāmadheyanimittamātram etad yaduta bodhis, tasmād bodhi r ity ucyate. api tu khalu subhūte abhedārtho bodhyarthaḥ. api tu khalu subhūte buddhānām eṣā bhagavatāṃ bodhis, tasmād bodhir ity ucyate. api tu khalu subhūte buddhair eṣā bhagavadbhir abhisaṃbuddhās, tasmād bodhir ity ucya te. āha: yo bhagavaṃ bodhisattvo mahāsattva iha bodhaye carati, sa kiṃ ṣaḍbhiḥ pāra mitābhir carati yāvat sarvākārajñatāyā ṃ viharati, katameṣāṃ bhagavaṃ kuśalamūlānām ācayo bhavaty apacayo vā hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā? bhagavān āha: yaḥ su bhūte bodhisattvo mahāsattva ḥ iha bodhau carati ṣaḍbhiḥ pāramitābhir carati yāvat sarvākārajñatayā carati. tasya na kasyaci d dharmasya ācayo bhavaty apacayo vā hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśaṃ vā vyavadānaṃ vā. tat kasya heto? na hi subhūte bodhisattvasya mahāsattvasya bodhiḥ prajñāpāramitāyāṃ carataḥ kasyacid dha rmasya āraṃbaṇayogena pratyupasthitā, ācaye vā apacaye vā hānaye vā vṛddhaye vā utpādāya vā nirodhāya vā saṃkleśāya vā vyavadānāya vā. āha: yadi bhagavaṃ bodhisattvasya mahāsa ttvasya prajñāpāramitāyāṃ carataḥ bodhir na kasyacid dharmasya āraṃba ṇayogena pratyupasthitā. tat katham idānīṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāṃ parigṛhṇāti. śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ parigṛhṇāti , katham adhyātmaśūnyatāyāṃ carati. bahirddhāśūnyatāyām adhyātmabahirddhāśūnyatāyā ṃ yāvat svalakṣaṇaśūnyatāyāṃ ( AdSPG I 170 ) carati, kathaṃ dhyāneṣu apra maṇeṣu ārūpyasamāpattiṣu yāvat anupūrvavihārasamāpattiṣu carati. kathaṃ śūnyatānimittāpraṇihiteṣu vimokṣamukheṣu carati. kathaṃ daśasu tathāgatabaleṣu carati caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu aṣṭādaśaṣv āveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ carati. kathaṃ daśasu bodhisattvabhūmiṣu carati. śrāvakapratyekabbuddhabhūmim atikrāmati. bodhisattvanyāmaṃ ca avakrāmati? bhagavān āha: na hi subhūte bodhi sattvasya mahāsattvasya dvayacāriṇī buddhiḥ. na hi subhūte bodhisattvo mahāsattvo dvayena dānapāramitāyāṃ carati. na dvayena śīlapāramitāyāṃ carati, na dvayena kṣāntipāramitāyāṃ carati, na dvayena vīryapāramitāyāṃ carati. na dvayena samādhipāramitāyāṃ carati. na dvayena prajñāpāramitāyāṃ carati. evaṃ subhūte bodhisattvo mahāsattvaḥ dānapāramitāṃ parigṛhṇāti yāvat prajñāpāramitāṃ parigṛhṇāti yāvat sarvākārajñatām anuprāpnoti. āha: yadi bhagavaṃ na dvayena [f. 258a] dānapāramitāyāṃ carati, na dvayena śīlapāramitāyāṃ kṣāntipārami tāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carati, tat katham idānīṃ bodhisattvo mahāsattvaḥ kuśalamūlair vivardhamānai prathamacittotpādam upādāya. yāvat paści makaś cittotpādaḥ kuśalamūlair vivardhate? bhagavān āha: ye subhūte dvayena caranti, na te vivardha nte kuśalamūlaiḥ. tat kasya hetoḥ? dvayaniśritā hi subhūte sarvabālapṛthagjanās, te na vivardhaṃte kuśalamūlaiḥ. bodhisattvo mahāsattvaḥ punar advayena carati, sa prathamacittotpādam upādāya kuśalamūlair vivardhate. yāvat paścimakaś cittotpāda kuśalamūlair vivardhate. tena ( AdSPG I 171 ) na śakyate 'bhibhavituṃ. sadevamānuṣāsureṇa lokena, yai r akuśalamūlair avamarditaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā pat et, t ad anyair vā akuśalair dharmaiḥ saṃhṛyeta, yai ḥ saṃhṛyamāno dānapāramitāyāṃ caran kuśalair mūlair na vivardheta, yāvat sarvākāra jñatāyāṃ caran kuśalamūlair na vivardheta. evaṃ khalu subhūte bo dhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. āha: kiṃ punar bhagavaṃ bodhisattvena mahāsattvena kusalamūlānāṃ kṛte prajñā pāramitāyāṃ caritavyaṃ? bhagagavān āha: no hīdaṃ subhūte, na bodhi sattvo mahāsattvo kuśalamūlānāṃ kṛte prajñāpāramitāyāṃ carati, nāpy akuśalamūlānāṃ kṛte prajñāpāramitāyāṃ carati, na ca aparyupā sya buddhān bhagavato, na aparipūrya kuśalamūlāni. na kalyāṇamitrair apa rigṛhīto bodhisattvo mahāsattvaḥ śaktaḥ sarvākārajñatām anuprāptuṃ. āha: kathaṃ bhagavaṃ paryupāsya buddhāṃ bhagavataḥ kuśala mūlaiḥ parigṛhītaḥ kalyāṇamitrair parigṛhīto bodhisattvo ma hāsattvaḥ sarvākārajñatām anuprāpnoti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya buddhān bhagavataḥ paryupāste, yac ca te buddhā bhagavanto bhāṣante, sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidāna-ityuktakajātakavaipulya-adbhutadharmāpadānāpadeśas tat sarvam udgṛhṇāty udgṛhya vācā suparici taṃ kṛtvā manasā ca anuprekṣitaṃ kṛtvā dṛṣṭyā supratividdhaṃ kṛtvā dhāraṇīṃ pratila bhate. dhāraṇyāpratilabdhayā pratisaṃvida utpādayati. pratisaṃvidbhir utpāditābhis ( AdSPG I 172 ) tasya jātivyativṛttasyāpi te dharmā na jātu vipraṇaśyati yāvat sarvākārajñatām anuprāpnoti. tatra ca tathāgateṣv arh atsu samyaksaṃbuddheṣu kuśalamūlāny avaropayati, yaiḥ kuśalamūlaiḥ parigṛhīto na jātv apāyeṣv akṣaṇeṣu copapadyate. taiś ca kuśalaiḥ mūlaiḥ āśrayapariśuddhiṃ parigṛhṇāti, yair āśrayair buddhakṣetraṃ pariśodhayati sattvāṃś ca paripācayati, taiś ca kuśalamūlaiḥ parigṛhītaḥ kalyāṇamitrair na jātu virahito bhavati buddhaiś ca bhagavadbhiḥ bodhisattvair mahāsattvaiḥ śrāvakaiś ca ye buddhayānasya varṇāṃ bhāṣa nte. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhā bhagavantaḥ paryupāsitavyāḥ, kuśalamūlā ni ca avaro payitavyāni kalyāṇamitrāṇi ca sevitavyāni. ((65)) [f. 258b] AdSPG I 173 parivarta 66. ath āyuṣmāṃ subhūtir bhagavantam etad avocat: ya ḥ punar bhagavaṃ bodhisattvo mahāsattvo naiva buddhāṃ bhagavataḥ paryupāste, na kuśalamūlāni paripūra yati, na kalyāṇamitraparigṛhīto bhavet, mā haiva bodhisattvo mahā sattvaḥ sarvākārajñatām anuprāpnuyāt? bhagavān āha: nāsti subhūte bodhisattvo mahāsattvo yo buddhāṃ bhagavato 'paryupāsya kuśalamūlāny apari pūrya kalyāṇamitrair aparigṛhītaḥ sarvākārajñatām anuprāpnuyāt. tat ka sya heto r ? buddhān eva tāvat paryupāsya kuśalamūlāny avaropya kalyāṇamitrāṇi. sevitvā ādy api tāvat sarvākārajñatā na śakyate 'nuprāptuṃ. prāg eva aparyupāsya buddhān bhagavataḥ aparipūrya kuśalamūlāny asevi tvā kalyāṇamitrāṇi sarvākārajñatām anuprāpnuyād iti nedaṃ sthānaṃ vidyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena satye bodhi ṃ niṣṭhātukāmena, kṣipraṃ ca anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena buddhān bnagavataḥ paryupāsitavyā kuśalamūlāny avaropayitavyāni kalyāṇamitrāṇi sevitavyāni. āha: kena kāraṇena bhagavaṃ bodisattvo mahāsattvo buddhān bhagavataḥ paryupāsya kuśalamūlā ny avaropya kalyāṇamitrāṇi sevitvā sarvākārajñatāṃ na anuprāpnoti? bhagavān āha: upāyakauśalavirahitatvāt, so 'nenopāyo na śru to bhavati teṣāṃ buddhānāṃ bhagavatām antikāt, tāni ca kuśalamūlāni na ava ropitāni. ( AdSPG I 174 ) tāni ca kalyāṇamitrāṇi na sevitāni. ye 'syopāyam upadiśanti. āha: katamad bhagavāṃs tad upāyakauśalaṃ yenopā yakauśalena samanvāgato bodhisattvo mahāsattvaḥ sarvākārajñatām anu prāpnoti? bhagavān āha: iha subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya dānapāramitāyāṃ caraṃ sarvākārajñatā pratisaṃyuktair manasikārair dānaṃ dadāti, buddhebhyo bhagavadbhyas pra tyekabuddhebhya ḥ śrāvakebhyo manuṣyabhūtebhyaḥ amanuṣyabhūtebhyaḥ. sa taiḥ sarvākārajñatāpratisaṃyuktair manasikārair samanvāgato na ca asya dāne dānasaṃjñā bhavati, na pratigrāhake pratigrāhakasaṃjñā bhavati, na dā yake dāyakasaṃjñā bhavati. tat kasya hetoḥ? tathā hi subhūte svalakṣaṇaśūnyān sarvadharmān jānāty asato 'saṃbhūtān apariniṣpannān anabhinirvṛttān sarva dharmān paśyati. dharmāṇāṃ ca dharmalakṣaṇam avataraty akiñcitsamarthāḥ sa rvadharmā ity asaṃskāralakṣaṇena avatarati. so 'nenopāyakauśalena samanvāgata kuśalamūlair vivardhate, sa kuśalamūlair vivardhamāno dāna pāramitāyāṃ carati, dānapāramitāyāṃ caran sattvāṃś ca paripācaya ti buddhakṣetraṃ ca pariśodhayati. na ca dānaphalam āśaṃsate yad dānaphalaṃ saṃsāre paribhuṃjīta anyatra sattvaparitrāṇatāyai sattvapa rimocanatāyai dānapāramitāyāṃ carati. upāyakauśalyanirdeśapa rivartaḥ. ((66)) AdSPG I 175 pativarta 67. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caraṃ prathamacittotpād am upādāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlaṃ rakṣati. tasya naiva rāga cittam āvṛnoti na doṣo na moho na anuśayā na paryutthānāni na anye 'py akuś alā dharmā ye bodheḥ paripanthakarā, tadyathā mātsaryaṃ vā dauśīlyaṃ vā kṣobhaṇacittaṃ vā kausīdyacittaṃ vā hīna [f. 259a] vīryacittaṃ vā vibhrānta cittaṃ vā dauṣprajñacittaṃ vā māno vā avamāno vā adhimāno vā smimāno vā. śrāvakapratyekabuddhacittaṃ vā. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān sarvadharmān jānāty, asato 'saṃbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati. dharmāṇāṃ ca dharmalakṣaṇam avataraty akiñcitsamarthā t sarvadharmā ity asaṃskṛtalakṣaṇena avatarati. so 'nenopāyakauśalena samanvāgataḥ kuśalamūlair vivardhate. sa kuśa lamūlair vivardhamānaḥ śīlapāramitāyāṃ carati. sa śīlapāramitāyāṃ caraṃ sattvāṃś ca paripācayati. buddhakṣetraṃ ca pari śodhayati. na ca śīlaphalam ākāṇkṣate, yac chīlaphalaṃ saṃsāre pari bhuṃjīta anyatra sattvaparitrāṇatāyai sattvaparipācanatāyai śīlapāramitāyāṃ carati. ((67)) AdSPG I 176 parivarta 68. evaṃ kṣāntipār amitā vīryapāramitā dhyānapāramitā kartavyā. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caraṃ prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikā raiḥ prajñāṃ bhāvayati. tasya naiva rāga cittam āvṛṇoti, na doṣo yāvan na śrāva kapratyekabuddhacittaṃ vā. tat kasya hetoḥ? tathā hi sa subhūte svalakṣaṇaśūnyān sarvadharmān jānāty asato 'saṃbhūtān apariniṣpannān anabhi nirvṛttāṃś ca sarvadharmān paśyati. dharmāṇāṃ ca dharmalakṣaṇam avataraty akiñcit a samarthāḥ sarvadharmā ity asaṃskṛtalakṣaṇena avatarati. so 'nenopāyakauśalena samanvāgata ḥ kuśalamūlair vivardhate sa kuśalamūlair vivardhamānaḥ prajñāpāramitāyāṃ carati. sa prajñāpā ramitāyāṃ caraṃ sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati. na ca prajñāphalam ākāṃkṣate yat prajñāphalaṃ saṃsāre paribhuṃjītānyatra sattvaparitrāṇatāyai sattvaparimocanatāyai pra jñāpāramitāyāṃ carati. ((68)) AdSPG I 177 parivarta 69. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamadhyānaṃ samāpadyate yāvat caturthaṃ dhyānaṃ samāpadyate, maitriṃ yāvad upekṣāṃ samāpadyate, ākāśānantyāyatanasamāpattiṃ yāvan naivasaṃjñānāsaṃjñāyatanasamāpattiṃ sa māpadyate. na ca vipākaṃ parigṛhṇāti. tat kasya hetoḥ? tathā hi sa upāyakauśa lena samanvāgato yenopāyakauśalena tān dhyāna apramāṇaārūpyasamāpattīn svalakṣaṇaśūnyān jānāti yāvad anabhinirvṛttā n jānāti. punar aparaṃ subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya upāyakauśale na samanvāgato darśanabhāvanāprahātavye ca mārge carati, na ca srotaā pattiphalam anuprāpnoti na sakṛdāgāmīphalaṃ na anāgāmīphalaṃ na arhattvam anuprāpnoti. tat kasya hetoḥ? tathā hi sa svalakṣa ṇaśūnyān sarvadharmān jānāti yāvad anabhinirvṛttān jānāti. teṣu ca bodhipakṣikeṣu dharmeṣu caraṃc chrāvakapratyekabuddhabhūmim atikrāmati. iyaṃ subhūte bodhisattvasya mahāsattvasya anutpattike ṣu dharmeṣu kṣānti. punar aparaṃ subhūte 'bodhisattvo mahāsattvaḥ prajñā pāramitāyāṃ carann aṣṭau vimokṣān samāpadyate navānupūrvasamāpattīn samāpadyate na ca srotaāpattiphalam anuprāpnoti yāvan na arhattva m anuprāpnoti. tat ( AdSPG I 178 ) kasya hetoḥ? tathā hi svalakṣaṇaśūnyān sarvadharmān [f. 259b] jānāti yāvad anabhinirvṛttāṃ sarvadharmān jānāti. punar aparaṃ subhūte bodhisattvo mahāsattvo daśasu tathāgatabaleṣu paricayaṃ karoti, caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu aṣṭādaśāveṇikeṣu buddha dharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ ca paricayaṃ karoti. na ca tāvat sarvākārajñatām anuprāpnoti yāvan na buddhakṣetraṃ pariśodhitaṃ bhavati sattvāś ca paripācitā bhavanti. evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. āha: paramabuddhimāṃ khalu bhagavan bodhisattvo mahāsattvo bhavati, ya evaṃ gaṃbhīreṣu dharmeṣu carati na ca vipākaṃ parigṛhṇāti. bhagavān āha: evam etat subhū te evam etat. paramabuddhimān bodhisattvo mahāsattvo ya evaṃ gaṃbhīreṣu dharmeṣu carati, na ca vipākaṃ parigṛhṇāti. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ svabhāvato na calati. āha: kasya svabhāvato na calati? bhagavān āha: abhāvān na calati. yat punaḥ subhūtir evam āha: kasya svabhāvān na calati? rūpasya svabhāvāṃ na ca lati, vedanāyā saṃjñāyā saṃskārāṇāṃ vijñānasya svabhāvān na calati, dānapāramitāyā svabhāvān na calati, śīlapāramitāyā svabhāvān na calati, kṣāntipāramitāyā vīryapāramitāyā dhyāna pāramitāyā prajñāpāramitāyā svabhāvān na calati. dhyānasvabhāvān na calaty apramāṇasvabhāvān na calaty ārūpyasamāpattisvabhāvān na calati. smṛtyupasthānānāṃ svabhāvān na calati. yāvad āryāṣṭāṅga sya mārgasya svabhāvān na calati. śūnyatāsamādher ā nimittasya samādher apraṇihitasya samādheḥ svabhāvān na calaty aṣṭavimokṣanavānupūrvasamāpattisvabhāvān ( AdSPG I 179 ) na calati. daśānāṃ tathāgatabalānāṃ svabhāvān na calati yāvad aṣṭādaśānām āve ṇikānāṃ buddhadharmāṇāṃ svabhāvān na calati. mahāmaitryā mahākaruṇāyā svabhāvān na calati. tat kasya hetoḥ? tathā hi subhūte ya eṣāṃ dharmāṇāṃ svabhāvaḥ so 'bhāvaḥ. na hi subhūte abhāvena abhāvaḥ śaky am abhisaṃboddhuṃ. āha: kiṃ punar bhagavan bhāvena bhāvaḥ śakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tad abhāvena bhā vaḥ śakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tad abhāvena abhāvaḥ śakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tad bhāvena a bhāva sakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tan mā haiva bhagavan na prāptir na abhisamayo bhaviṣyati, ya di na abhāvena abhāvasya abhisamayo na bhāvena bhāvasya abhisamayaḥ na abhāvena bhāvasya abhisamayo na bhāvena abhāvasya abhisamayaḥ. bhagavān āha: asty abhisama yo, na punar anena catuṣka abhinirhāreṇa. āha: katham idāniṃ bhagavann abhi samaya ḥ ? bhagavān āha: yatra naiva bhāvo na abhāvaḥ sa tādṛśo 'bhisamayaḥ yatraite prapaṃcā na saṃvidyante, aprapaṃcyo nisprapañco 'bhisamayaḥ. āha: kaḥ punar bhagavaṃ bodhisattvasya ma hāsattvasya prapañcaḥ? bhagavān āha: rūpaṃ nityam ity anityam iti vā bodhisattvasya mahāsattvasya prapañca. vedanāsaṃjña saṃṣkāravijñānaṃ nityam ity anityam iti vā prapañcaḥ. rūpaṃ sukham iti [f. 260a] vā duḥkham iti vā prapañca. vedanāsaṃjñāsaṃskāravijñānaṃ sukham iti vā duḥkham iti vā prapañca. rūpam ātmety anātmeti vā prapañca. vedanāsaṃjñāsaṃskāravijñānam ātmety anātmeti ( AdSPG I 180 ) vā prapañca. rūpaṃ śā ntam ity aśāntam iti vā prapañca. vedanāsaṃjñāsaṃskāravijñānaṃ śāntam ity aśāntam iti vā prapañca. rūpaṃ parijñeyam aparijñeyam iti vā prapañca. vedanāsaṃjñāsaṃskāravijñānaṃ parijñeyam aparijñeyam iti vā prapañ ca. duḥkham āryasatyaṃ parijñeyam iti prapañca, samudaya prahātavya iti prapañca, nirodhaḥ sākṣātkartavya iti prapañcaḥ, mārgo bhāvayitavya iti prapañcaḥ. catvāri dhyānāni bhāvayitavyāni iti prapañ caḥ catvāry apramāṇāni bhāvayitavyāni iti prapañcaḥ catasraḥ ārūpyasamāpattayo bhāvayitavyā iti prapañcaḥ. catvāri smṛtyupasthānāni catvāri samyakprahāṇāni bhā vayiṣyāmi iti prapañcaḥ catvārariddhipādā bhāvayitavyā iti prapañcaḥ. evaṃ pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgo mārgo bhāvayitavyā iti prapañcaḥ. śūnyatāvimokṣamukham ānimittaṃ vimokṣamukham apraṇihitaṃ vimokṣamukhaṃ bhāvayitavyam iti prapañcaḥ aṣṭau vimokṣā navānupūrvasamāpattayo bhāvayitavyā iti pra pañcaḥ, śrotaāpattiphalaṃ sakṛdā gāmīphalam anāgāmīphalam arhattvaṃ samatikrāmiṣyāmi iti prapañcaḥ. pratyekabuddhabhūmiṃ samatikrāmiṣyāmi iti prapañcaḥ daśabodhisattvabhūmīn paripūrayiṣyāmi iti prapañcaḥ bodhisattvanyāmam avakrāmiṣyāmi iti prapañcaḥ, buddhakṣetraṃ pariśodhayiṣyāmi iti prapañcaḥ, sattvān paripācayiṣyāmi iti prapañcaḥ. daśatathāgatabalāny utpādayisyāmi iti prapañcaḥ, catvāri vaiśāra dyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān utpādayiṣyāmi iti prapañcaḥ. sarvākārajñatām anuprāpsyāmi iti prapañcaḥ sarvavāsanānusandhikleśaṃ prahāsyāmi iti prapañcaḥ. tasmād bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ nityam ity anityam ity aprapañcyan na prapañcayati ( AdSPG I 181 ) vedanāsaṃjñāsaṃskāravijñānaṃ nityam i ty anityam ity aprapañcyan na prapañcayati ... nnityam ity anityam ity aprapañcyan na prapañcayati. yāvat sarvākārajñātām anuprāpsyāmi ity aprapañcyan na prapañcayati. sarvavās anānusandhikleśaṃ prahāsyāmi ity aprapañcyan na prapañcayati. tat kasya hetor? na hi svabhāvaḥ svabhāvaṃ prapañcayati. na abhāva abhāvaṃ prapañcayati. na ca svabhāva abhāvau sthāpayitvā anya ḥ kaścid dharma upala bhyate, yaḥ prapañcayed yena vā prapañcayed yatra vā prapañcayet. tasmāt tarhi subhūte niṣprapañcyaṃ rūpaṃ. niṣprapañcyā vedanāsaṃjñāsaṃskārā niṣprapañcya ṃ vijñānaṃ. yāvan niṣprapañcyā sarvākārajñatā. e vaṃ khalu subhūte bodhisattvena mahāsattvena niṣprapañcyāyāṃ prajñāpārami tāyāṃ caritavyaṃ. api tu khalu subhūte nāsti rūpasya svabhāvo nāsti vedanāyāḥ saṃjñāyā saṃskārāṇāṃ nāsti vijñānasya svabhāvaḥ. yāvan nāsti sarvākārajñatāyā svabhāvaḥ. yasya svabhāvo nāsti tad niṣpra pañcyaṃ. [f. 260b] anena subhūte kāraṇena niṣprapañcyaṃ rūpaṃ niṣprapañcyā vedanāsaṃjñāsaṃskārā niṣprapañcyaṃ vijñānaṃ. yāvan niṣprapañcyā sarvākārajñatā. eva ṃ khalu suhhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvanyāma m avakrāmati. āha: yadi bhagavan na kasyacid dharmasya svabhāva upalabhyate. katamena mārgeṇa bodhisattvo mahāsattvo bodhisattvanyāmam ava krāmati, śrāvakamārgeṇa vā pratyekabuddhamārgeṇa vā buddharmārgeṇa vā? bhagavān āha: na subhūte śrāvakamārgeṇa bodhisattvo mahāsattvo bodhisattvanyāmam avakrāmati. na ( AdSPG I 182 ) pratyekabuddhamārgeṇa na buddhamārgeṇa. a pi tu khalu subhūte bodhisattvo mahāsattvaḥ sarvamārgeṣu śikṣitvā bodhisattvanyāma m avakrāmati. tadyathāpi nāma aṣṭamakaḥ sarvamārgeṣu śikṣitvā samyaktvanyāmam avakrāmati. na ca tāvat phalam anuprāpnoti yāvan na phala mārgam utpādayati, evam eva subhūte bodhisattvo mahāsattvaḥ sarvamārgān u tpādya bodhisattvanyāmam avakrāmati. na ca tāvat sarvākārajñatām anuprāpnoti. yāvan na vajropamaḥ samādhiḥ pratilabdho bhavati. sa tasya samādheḥ pratilaṃbhād ekakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti. āha: yadi bhagavan bodhisattvena mahāsattvena sarvamārgān paripūrya bodhisattvanyāmo 'vakrāmitavyaḥ, nanu bhagavann anya eva aṣṭamakasya mārgaḥ anyaḥ srotaāpannasya anyaḥ sakṛdāgāmitāyai pratipannakasya anyaḥ sa kṛdāgāminaḥ anyo 'nāgāmitāyai pratipannakasya anyo 'nāgāminaḥ anyo 'rhat tva pratipannakasya anyo 'rhato mārgaḥ anyaḥ pratyekabuddhasya anya ḥ tathāgatasya arhataḥ samyaksaṃbuddhasya mārgaḥ. yadi bhagavann anya eṣāṃ mārgas, tat ka thaṃ bodhisattvena mahāsattvena sarvamārgān paripūrya bodhisattvanyāmo 'vakramitavyaḥ? yadi bhagavan bodhisattvena mahāsattvena sarvamārgāḥ paripūrayitavyāḥ, tan mā haiva bhagavan bodhisattvo mahāsattvo 'ṣṭamakamārgam utpād ya aṣṭamako bhaved, darśanamārgam utpādya srotaāpanno bhaved, bhāvanāmārgam utpādya sakṛdāgāmīpratipannako bhavet. sakṛdāgāmī bhaved anāgāmīpratipannako bhaved anāgāmī bhaved arhattvapratipannako bha ved ( AdSPG I 183 ) arhan bhave t pratyekabuddhamārgam utpādya pratyekabuddho bhaved, asthānaṃ ca bhagavann an avakāśo yad bodhisattvo mahāsattvo 'ṣṭamako bhūtvā bodhisattvanyāma m avakrāmen nedaṃ stānaṃ vidyate yad bodhisattvanyāmam avakrāman sarvākārajñatām anu prāpnuyān nedaṃ sthānaṃ vidyate. evaṃ śrotaāpattiphalam anuprāpya sakṛdāgāmīphalam anuprāpya anāgāmīphalam anuprāpya arhattvam anuprāpya pratyekabo dhim anuprāpya bodhisattvanyāmam avakrāmet bodhisattvanyā mam avakrāma n sarvākārajñatām anuprāpnuyān nedaṃ sthānaṃ vidyate. tat kathaṃ bhagavan jānīyāma bodhisattvo mahāsattvaḥ sarvamārgān paripūrya bodhisattvanyāmam avakrāmati, bodhisattvanyāmam avakramya sarvākāra jñatām anuprāpnoti. sarvavāsanānusandhiṃ ca prajahāti? bhagavān āha: evam etat subhūte evam etat. asthānaṃ subhūte anavakāśo ya d bodhisattvo mahāsattvo 'ṣṭamako bhūtvā śrotaāpattiphalaṃ ca anuprāpya yāvad arhattvaṃ ca anuprāpya pratyekabodhiṃ ca anuprāpya bodhisattvanyāmam avakrāmen n edaṃ sthānaṃ vidyate. bodhisattvanyāmam anavakramya sarvākārajñatām anuprāpnuyān nedaṃ sthānaṃ vidyate. api tu khalu subhūte [f. 261a] bodhisattvo mahāsattvo prathamacittotpādam u pādāya ṣaṭsu pāramitāsu carann aṣṭau bhūmīñ jñānena ca darśanena ca atikrāmati. katamā a ṣṭau? śūklavidarśanabhūmi gotrabhūmir aṣṭamakabhūmi darśanabhūmis tanubhūmi r vītarāgabhūmiḥ kṛtāvībhūmiḥ pratyekabuddhabhūmiḥ īdṛśaḥ sa imā aṣṭau bhūmīñ jñānena ca darśanena ca atikramya mārgākārajña tayā bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya sarv ākārajñatājñānena sarvavāsanānusandhikleśaṃ ( AdSPG I 184 ) prajahā ti . tatra subhūte. yad aṣṭamakasya jñānaṃ sā bodhisattvasya mahāsattvasya kṣānti ḥ , ya c chrotaāpannasya jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti ḥ . yat sakṛdāgāmino jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti ḥ . yad anāgāmino jñānaṃ ca prahāṇaṃ ca sā bodhisattva sya mahāsattvasya kṣāntiḥ. yad arhataḥ jñānaṃ ca prahānaṃ ca sā bodhi sattvasya mahāsattvasya kṣānti ḥ , yat pratyekabuddhasya jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti ḥ . tad bodhisattvo mahāsattvo śrāva kapratyekabuddhamārgān paripūrya mārgākārajñatājñānena bodhisa ttvanyāmam avakrāmati. bodhisattvanyāmam avakramya sarvākārajñatājñānena sarvavāsanānusandhikleśaṃ prajahāti. e vaṃ khalu subhūte bodhisattvo mahāsattvaḥ sarvamārgān paripūrya anutta rāṃ samyaksaṃbodhim abhisaṃbudhya sarva sattvānāṃ phalopājīvyo bhavati. āha: ya ime bhagavan mārgāḥ, śrāvakamārgaḥ pratyekabuddhamārgo bu ddhamārgas, tat katamātra bhagavan mārgākārajñatāmārgaḥ? bhagavān āha: iha subhūte bodhisattvena mahāsattvena mārgākārajñatāviśuddhir utpādayitavyā. tatreyaṃ subhūte mārgākārajñatāviśuddhiḥ, yai r yai r ākārair yair yair liṅgair yair yair nimittair mārgaḥ sūcyate. tatra tān ākārān tāni li ṅgāni tāni nimittāni bodhisattvena mahāsattvena abhisaṃboddhavyāny abhisaṃbuddhya pareṣām ākhyātavyāni. deśayitavyāni prakāśayitavyāni, prajñāpayitavyāni pratiṣṭhāpayitavyāni, parasya vinayanārthaṃ yathā paro jānīyā t , tatra bodhisattvena mahāsattvena sarvarutasaṃketaghoṣā ( AdSPG I 185 ) abhyudīrayitavyāḥ ādhārayitavyā ḥ yādṛśais trisāhasramahāsāhasraṃ lokadhātuṃ vijñāpayen pratiśrutkā ājñānana arthena. tad anena api subhūte paryāyeṇa bodhisattvena mahāsattvena sarvamārgāḥ paripūrayitavyāḥ mārgākārajña tāṃ paripūrya sattvānām āśayā jñātavyāḥ. nairayikānāṃ sattvānāṃ mā rgo jñātavyaḥ hetur jñātavyaḥ phalaṃ jñātavyaṃ, tataś ca nairayikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayita vyāḥ, tiryagyonikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayitavyāḥ, yamalaukikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayitavyāḥ, kinnarāṇāṃ mahora gānāṃ nāgānāṃ yakṣāṇāṃ manuṣyānāṃ mārgo jñātavyaḥ hetur jñātavyaḥ pha laṃ jñātavyaṃ. devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ. brahmaṇānāṃ mārgo jñātavyo hetur jñātavya phalaṃ jñātavya ṃ . ābhāsvarāṇāṃ devānāṃ mārgo jñātavyo hetur jñātavya phalaṃ jñātavyaṃ. śubhakṛtsnānāṃ vṛhatphalānām asaṃjñisattvānām avṛhāṇām atapānāṃ sudṛśā nāṃ [f. 261b] sudarśanānām akaniṣṭhānāṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ. ākāśānantyāyatanānāṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ. yāvat naivasaṃjñānā saṃjñāyatananaṃ devānāṃ mārgo jnātavyo hetur jnātavya phalaṃ jñātavyaṃ. catvāri smṛtyupasthānāni jñātavyāni catvāri samyakprahāṇāni catvāri ṛddhi pādā pañcendriyāṇi pañcabalāni saptabodhyaṅgāni jñātavyāni yāvac śūnyatāvimokṣamukham ānimittaṃ vimokṣamukham apraṇihitaṃ vimokṣamukhaṃ ( AdSPG I 186 ) jñātavyaṃ daśatathāgatabalāni jñātavyāni catvāri vaiśāra dyāni jñātavyāni catasraḥ pratisaṃvido jñātavyāḥ aṣṭādaśāveṇikā buddhadharmā jñātavyāḥ mahāmaitrī jñātavyā mahāka ruṇā jñātavyā. yaiś ca mārgair ye sattvā srotaāpattiphale pratiṣṭhāpayitavyās tāṃ srotaāpattiphale pratiṣṭhāpayati. yāvad ye 'rhattve pratiṣṭhāpayitavyās tān arhattve pratiṣṭhāpayati. ye pratyekabo dhau pratiṣṭhāpayitavyās tāṃ pratyekabodhau pratiṣṭhāpayati. ye bodhau pratiṣṭhāpayitavyās tāṃ bodhau pratiṣṭhāpayati. iyaṃ su bhūte bodhisattvasya mahāsattvasya mārgākārajñatā yatra bodhisattvo mahāsattva śikṣitvā sattvāśayatām avatarati. sattvāśayatām avatīrya. tathaiva dharmaṃ deśayati. sā ca asya dharmadeśanā akṣū ṇā amoghāś ca bhavati. tat kasya hetos? tathā hy anena pareṣām indriyāṇi prabhāvitān i bhavanti. sa sattvānāṃ gatiṃ cāgatiñ ca cyutim upapattiṃ ca prajānāti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. atra prajñāpāramitāyāṃ sarvamārgā antargatā. ye kecid bodhi pakṣikā dharmā yatra bodhisattvena mahāsattvena caritavyaṃ śrāvakair vā pratyekabuddhair vā caritavyaṃ. āha: yadi bhagavan ye ca bodhipakṣi kā dharmā yā ca bodhiḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpi ṇo 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇā. kathaṃ bhagavaṃ bodhipakṣikā dharmā bodher āhārakā bhavanti. na hi bhagavana na saṃyukto na visaṃyuktaḥ arūpiṇo 'nidarśano 'pratigho eka lakṣaṇo yadutālakṣaṇo dharma kasyacid dharmasya āhārako ( AdSPG I 187 ) vā apahārako vā. tadyathāpi nāma bhagavan na ākāśaṃ kasya cid dharmasya āhārako vā apahārako vā, evam eva bhagavan na svalakṣa ṇaśūnyo dharmaḥ kasyacid dharmasya āhārako vā apahārako vā. bhagavān āha: evam etat subhūte evam etan. na subhūte svalakṣaṇaśūnyo dharmaḥ kasyacid dharmasya āhārako vā apahārako vā. ye punaḥ subhūte sattvāḥ svala kṣaṇaśūnyān dharmān na jānanti teṣām arthāyaivaṃ nirdiśyate. ime bodhipakṣikā dharmā bodher upanāyakā bhavanti iti. api tu khalu punar subhūte yac ra rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryapāramitā. yā ca dhyānapāramitā yā ea pra jñāpāramitā yā ca ādhyātmaśūnyatā yā ca bahirddhāśūnyatā yāvad yā ca svalakṣaṇa śūnyatā yac ca prathamadhyānaṃ yā ca yāvan naivasaṃjñānāsaṃjñāyatanasamā pattir ye ca catvāri smṛtyupasthānāni yo ca yāvad āryāṣṭāṅgo mārgo ye ca yāvat trivimokṣamukhāni ye [f. 262a] ca yāvad aṣṭau vimokṣā yāvan navānu pūrvavihārasamāpattayaḥ ye ca yāvad daśatathāgatabalāni catvari vaiśāradyāni catasraḥ pratisaṃvidaḥ aṣṭādaśāveṇikā buddhadharmā yā ca mahāmai trī yā ca mahākaruṇā yā ca yāvat sarvākārajñatā asminn ārye dharmavinaye sa rva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ. te ca khalu punaḥ subhūte tathā gatena sattvānām avataraṇārtham evaṃ lokavyavahāreṇa vyāhṛtā na punaḥ paramārthena. tatra subhūte bodhisattvena mahāsattvena sarvatra jñānena ca darśanena śikṣitavyaṃ, jñānena darśanena śikṣitvā kecid dharmā ḥ prativeddhavyāḥ ( AdSPG I 188 ) kecid dharmā na prativeddhavyāḥ. katame dharmā bodhisa ttvena mahāsattvena jñānena darśanena śikṣitvā prativeddhavyāḥ, katame dharmā jñānena darśanena śikṣitvā na pra tiveddhavyāḥ? śrāvakapratyekabuddhadharmāḥ śikṣitvā jñānena darśanena ca na prativeddhavyāḥ, sarvākārajñatājñānena sarvākāraiḥ sarvadharmā prativeddhavyāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena ārya dharmavinaye prajñāpāramitāyāṃ śikṣitavyaṃ. āha: āryo dharma vinayo āryo dharmavinaya iti bhagavann u cyate. kiyatā bhagavann āryo dharmavinaya ity ucyate? bhagavān āha: iha subhūte śrāva kāḥ pratyekabuddhā bodhisattvā mahāsattvāś ca tathāgatā arhantaḥ samyaksaṃbuddhā rāgeṇa na saṃyuktā na visaṃyuktāḥ doṣeṇa na saṃyuktā na visaṃyuktāḥ mohena na saṃyuktā na visaṃyuktāḥ satkāyadṛṣṭyā na saṃyuktā na visaṃyuktā ḥ vici ki tsayā na saṃyuktā na visaṃyuktāḥ śīlavrataparāmarśena na saṃyuktā na visaṃyuktāḥ kāmarāgavyāpāde na na saṃyuktā na visaṃyuktāḥ rūparāgārūparāgeṇa na saṃyuktā na visaṃyuktāḥ a vidyayā na saṃyuktā na visaṃyuktāḥ manauddhatye na na saṃyuktā na visaṃyuktāḥ prathamena dhyānena na saṃyuktā na visaṃ yuktāḥ yāvat caturthena dhyānena na saṃyuktā na visaṃyuktāḥ maitryā na saṃyuktā na visaṃ yuktāḥ karuṇayā na saṃyuktā na visaṃyuktāḥ muditayā na saṃyuktā na visaṃyuktāḥ upekṣayā na sa ṃyuktā na visaṃyuktāḥ yāvat naivasaṃjñānāsaṃjñāyatanena na saṃyuktā na visaṃyuktāḥ catu rbhiḥ smṛtyupasthānair na saṃyukta na visaṃyuktāḥ yāvan mahāmaitryā mahākaruṇayā na saṃyuktā na visaṃyuktāḥ, saṃskṛta dhātunā na ( AdSPG I 189 ) saṃyuktā na visaṃyuktāḥ asaṃskṛtadhātunā na saṃyuktā na visaṃyuktā iti. te na te āryā ity ucyante. teṣāṃ cāyaṃ dharmo vinayaś ca, tasmād āryo dharmavinaya ity ucyate. tat kasya hetoḥ? tathā hi te sarvadharmā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yadu tālakṣaṇāḥ. te arūpiṇaḥ arūpiṇāḥ sārdhaṃ na saṃyuktā na visaṃyuktāḥ, anidarśanā anidarśanena sārdhaṃ na saṃyuktā na visaṃyuktāḥ, apratighā apratighena sārdhaṃ na saṃyuktā na vi saṃyuktāḥ, alakṣaṇā alakṣaṇena sārdhaṃ na saṃyuktā na visaṃyuktāḥ. iyaṃ subhūte arūpy anidarśanā apratighā ekalakṣaṇā alakṣaṇā pāramitā bodhisattvānāṃ [f. 262b] mahāsattvānāṃ yatra bodhisattvena ma hāsattvena śikṣitavyaṃ, yo 'tra śikṣitvā na kasyacid dharmasya lakṣa ṇam upalabhate. subhūtir āha: na punar bhagavan rūpalakṣa ṇe śikṣitavyaṃ, na vedanā saṃjñā saṃskārā vijñānalakṣa ṇe śikṣitavyaṃ. na cakṣurlakṣaṇe śikṣitavyaṃ na yāvat manolakṣaṇe śikṣitavyaṃ, na rūpaśabdagandharasaspraṣṭavyadharmalakṣaṇe śikṣitavyaṃ, na pṛthivīdhātor abdhātor tejodhātor vāyurdhātor ākāśadhātor vijñānadhātor lakṣaṇe śikṣitavyaṃ, na dānapāramitāyā lakṣaṇe śikṣitavyaṃ, na śīlapāramitāyā na kṣāntipārami tāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyā lakṣa ṇe śikṣitavyaṃ, nādhyātmaśūnyatālakṣaṇe śikṣitavya ṃ yāvan na svalakṣaṇaśūnyatālakṣaṇe śikṣitavyaṃ, na pratha madhyānalakṣaṇe śikṣitavyaṃ yāvan na caturthadhyānalakṣaṇe śikṣitavyaṃ na maitryā lakṣaṇe śikṣitavyaṃ na yāvan naivasāṃjñānāsaṃjñāyatanalakṣaṇe śikṣitavyaṃ na smṛtyupasthānānāṃ lakṣaṇe śikṣitavyaṃ yāvan na āryāṣṭāṅgamārgasya lakṣaṇe ( AdSPG I 190 ) śikṣitavyaṃ, na śunyatā samādher nānimittasya samadher nāpraṇihitasya samādher laksane śikṣitavya ṃ , na vimokṣāṇāṃ na anupūrvasamāpattīnāṃ lakṣaṇe śikṣitavyaṃ, na daśabalānāṃ na caturṇāṃ vaiśāradyānāṃ ca cata sṛṇāṃ pratisaṃvidāṃ na aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lakṣaṇe śikṣitavyaṃ, na mahāmaitryā na mahākaru ṇāya lakṣaṇe śikṣitavyaṃ na duḥkhāryasatyānāṃ lakṣaṇe śikṣitavyaṃ, na samudayalakṣa ṇe śikṣitavyaṃ na nirodhalakṣaṇe śikṣitavyaṃ na mārgalakṣaṇe śikṣitavyaṃ nāryalakṣaṇe śikṣitavyaṃ nānu lomapratilomapratītyasamutpādalakṣaṇe śikṣitavyaṃ, na saṃskṛtadhātulakṣaṇe śi kṣitavyaṃ na asaṃskṛtadhātulakṣaṇe śikṣitavyaṃ. yadi bhagavann atrāpi dharmalakṣaṇeṣu na śikṣitavyaṃ, kathaṃ bha gavann aśikṣitvā bodhisattvo mahāsattvaḥ sarvadharmalaksaṇe saṃskāralakṣaṇe ca śrāvakapra tyekabuddhabhūmim atikrāmiṣyaty. anatikramya śrāvakapratyekabuddhabhūmiṃ kathaṃ bodhisattvanyāmam avakramiṣya ti, bodhisattvanyāmam anavakramya kathaṃ sarvākārajñatām anuprāpnoti, sarvākārajñatām ananuprāpya kathaṃ dharmacakraṃ pravartayiṣyati, dharmacakram apravartya kathaṃ sattvān saṃsārāt pari mocayiṣyati, śrāvakayānena vā pratyekabuddhayānena vā mahayānena vā? bhagavān āha: yadi subhūte kasyacid dha rmasya laksaṇaṃ bhavet t ad bodhisattvena mahāsattvena tatra lakṣaṇeṣu śikṣitavya ṃ. yasmāt tarhi subhūte sarvadharmāḥ alakṣaṇā arūpiṇo anidarśanā apratighā ekalakṣaṇā yadutālakṣaṇā. tasmād bodhi sattvena mahāsattve na naiva lakṣaṇe śikṣitavya ṃ nā lakṣaṇe. tat kasya he tor? na hi pūrvam alakṣaṇā abhūvan paścāt salakṣaṇā bhūtāḥ, yasmāt tarhi ( AdSPG I 191 ) subhūte pūrvam apy ete dharmā etar hy apy alakṣaṇās tasmād bodhisattvena mahāsattvena naiva lakṣaṇe śikṣitavyaṃ, na alakṣaṇe. tat kasya hetor? utpādād vā anutpadād vā tathāgatānāṃ sthita evāyam alakṣaṇadhātur . [f. 263a] āha: yadi bhagava nn alakṣaṇāḥ sarvadharmāḥ na vilakṣaṇas, tat kathaṃ bodhisattvasya mahāsattvasya prajñāpāramitabhāvanā bhaviṣyati? na ca bhagavann abhāvayitvā prajñāpāramitāṃ bodhisattvena mahāsattvena śakta śrāvākabhūmir vā pratyekabuddhabhūmir vā atikramituṃ, anatikramya śrāvakabhūmiṃ pratyekabuddhabhūmiṃ na ca śakyaṃ bodhisattvena mahāsattvena bodhisattvanyāmo 'vakramituṃ, anavakramya bodhisattvanyāmaṃ na śakyaṃ bo dhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntim utpād ayituṃ, anutpattikeṣu dharmeṣu kṣāntir notpādya na śakyam abhijñā utpādayituṃ, bodhisattvo 'bhijñā anutpade na śakyaṃ buddhakṣetraṃ pariśodhayituṃ sattvāṃś ca paripācayituṃ, buddhakṣetram apariśodhya sattvāṃś ca aparipācya na śakyaṃ sarvākārajñatām anuprāptuṃ, ananuprāpya sarvākārajñatāṃ na śakyaṃ dgarmacakraṃ pravartayituṃ, dharmacakram apravartya na śakyaṃ sa ttvāṃ srotaāpattiphale pratiṣṭhāpayituṃ na sakṛdāgāmiphale na anāgāmiphale na arha ttve na pratyekabodhau pratiṣṭhāpayituṃ, nāpi śakyaṃ sattvān dānamaye puṇyakriyāvastuni pra tiṣṭhāpayituṃ na śīlamaye bhāvanāmaye puṇyakriyāvastuni pratiṣṭhāpayituṃ. bhagavān āha: evam etat subhūte evam etat. alakṣaṇā subhūte sarvadharmā na vilakṣaṇāḥ. āha: ta ka tham alakṣaṇeṣu dharmeṣu prajñāpāramitābhāvanā bhavati? bhagavān ( AdSPG I 192 ) āha: na subhūte prajñāpāramitā bhāvanā bodhisattvasya mahāsattvasya vilakṣaṇā naivalakṣaṇā. alakṣaṇabhāvanā subhūte bodhisattva sya mahāsattvasya prajñāpāramitābhāvanā. āha: tat katham alakṣaṇā prajñāpāramitābhavanā bhavati? bhagavān āha: sarvadharmavibhāvanā prajñāpāramitābhāvanā. āha: tat kathaṃ bhagavaṃ sarvadharmavibhāvanā? bhagavān āha: rūpavibhāvanābhāvanā prajñāpāramitā bhāvanā. vedanāsaṃjñāsaṃskārāvijñānavibhāvanābhāvanā pra jñāpāramitābhāvanā. cakṣuśrotraghrāṇajihvākāyamanovibhāvanābhāvanā prajñāpāramitābhāvanā. rū paśabdagandharasaspraṣṭavyadharmavibhāvanābhāvanā prajñāpāramitābhā vanā. āyūhavibhāvanābhāvanā prajñāpāramitābhāvanā. niryūhavibhāvanābhāvanā prajñā pāramitābhāvanā. prathamadhyānavibhāvanābhāvanā prajñāpāramitābhāvanā. dvitīyadhyānatṛtīyadhyānacaturthadhyānavi bhāvanābhāvanā prajñāpāramitābhāvanā. maitrīvibhāvanābhāvanā prajñāpāramitābhāvanā. ka ruṇāmuditā upekṣāvibhāvanābhāvanā prajñāpāramitābhāvanā. ākāsānantyāyatanavibhāvanābhāvanā prajñā pāramitābhāvanā. vijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānā saṃjñāyatanavibhāvanābhāvanā prajñāpāramitābhāvanā. buddhānusmṛtivibhāvanābhāvanā prajñāpāramitābhāvanā. dharmānusmṛti saṃghānusmṛtiśīlānusmṛtityāgānusmṛtidevatānusmṛtyudvegā nusmṛtyānāpānānusmṛtimaraṇānusmṛtikāyagatānusmṛtivibhāvanābhāvanā prajñāpāramitābhāvanā. anityasaṃjñāduḥkhasaṃ jñānātmasaṃjñāśubhasaṃjñāvi bhāvanābhāva nā prajñā pāramitābhāvanā. pratītyasamutpādavibhāvanābhāvanā prajñāpāramitābhāvanā. ātmasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. sattvasaṃjñajīvasaṃjñājantusaṃjñāmanujasaṃjñā mānavasaṃjñā [f. 263b] ( AdSPG I 193 ) poṣa saṃjñāpudgala saṃjñākārakasaṃjñākārapakasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. nityasaṃjñāsukhasaṃjñāśubhasaṃjñātmasaṃjñā vibhāvanābhāvanā prajñāpāramitābhāvanā. smṛtyupasthānavibhāv anābhāvanā prajñāpāramitābhāvanā. samyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgavibhāvanābhāvanā prajñāpāramitābhāvanā. śūnyatāsamādhivibhāva nābhāvanā prajñāpāramitābhāvanā. ānimittasamādhyapraṇihita samādhivibhāvanābhāvanā prajñāpāramitābhāvanā. aṣṭavimokṣavibhāvanābhāvanā prajñāpāramitābhāvanā. navānupūrvasamāpattivibhāvanā bhāvanā prajñāpāramitābhāvanā. savitarkasavicārasamādhivibhāvanābhāvanā prajñāpāramitābhā vanā. avitarkasavicāramātrasamādhivibhāvanābhāvanā prajnāpāramitābhāvanā. avitarkāvicārasamādhivibhāvanābhāvanā prajñāpāramitābhāva nā. duḥkhāryasatyavibhāvanābhāvanā prajñāpāramitābhāvanā. samudayanirodhamārgāryasatya vibhāvanābhāvanā prajñāpāramitābhāvanā. duḥkhajñānasamuda yajñānanirodhajñānamārgajñānavibhāvanābhāvanā prajñāpāramitābhāvanā. kṣayajñānavibhāvanābhāva nā prajñāpāramitābhāvanā. anutpādajñānadharmajñānānvayajñānasaṃvṛtijñānaparicayajñānayathāvaj jñānavibhāvanābhāvanā prajñāpāramitābhāvanā. dānapāramitāvibhāvanābhāvanā prajñāpāramitā bhāvanā. śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitāvibhāvanābhāvanā pra jñāpāramitābhāvanā. adhyātmaśūnyatāvibhāvanābhāvanā prajñāpāramitābhāvanā. bahirddhāśūnya tā adhyātmabahirddhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatā ( AdSPG I 194 ) saṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśunyatā navarāgraśūnyatā an avakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatābhāva śūnyatāsvabhāvaśūnyatābhāvasvabhāvaśūnyatāvibhāvanābhāvanā prajñāpāramitābhāvanā. daśatathāgataba lavibhāvanābhāvanā prajñāpāramitābhāvanā. caturvaiśāradyacatupratisaṃvidaṣṭādaśāveṇi kabuddhadharmāvibhāvanābhāvanā prajñāpāramitābhāvanā. mahāmaitrimahākaruṇāvibhāvanābhāvanā prajñāpāramitābhāvanā. srotaāpattiphalavibhāvanābhā vanā prajñāpāramitābhāvanā. sakṛdāgāmiphalānāgāmiphalārhatvapratyekabodhivi bhāvanābhāvanā prajñāpāramitābhāvanā. sarvākārajñatāvibhāvanabhāvanā prajñāpāramitābhāvanā. sarvavāsanānusandhiprahā ṇavibhāvanābhāvanā prajñāpāramitābhāvanā. subhūtir āha: kathaṃ punar bha gavaṃ rūpavibhāvanābhāvanā prajñāpāramitābhāvanā yāvat kathaṃ sarvavāsanānusandhiprahānavibhāvanābhāvanā prajñāpārami tābhāvanā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ bhāva iti na bhāvayati yāvad vi jñānaṃ bhāva iti na bhāvayati. yāvat sarvākarajñatāṃ bhāva iti na bhāvayati yāvat sarvavāsanānu sandhiprahāṇaṃ [f. 264a] bhāva iti na bhāvayati. tat kasya hetoḥ? nāsti subhū te bhāvasaṃjñinaḥ dānapāramitābhāvanā, nāsti śilapāramitābhāvanā kṣāntipāramitābhāvanā vīryapāramitābhāvanā dhyānapāramitābhāvanā nāsti subhūte bhāvasaṃjñina ḥ prajñāpāramitābhāvana. ( AdSPG I 195 ) nāsti bhāvasaṃjñina ḥ yāvat sarvākārajñatābhāvanā. tat kasya hetos? tathā hi subhūte tasja bhāve saktasya dānena śīlena kṣāntyā vīryeṇa dhyānena prajñāyām eṣa saṃgaḥ. yas tathā saktas tasya nāsti mokṣa ḥ . nāsti subhū te bhāvasaṃjñinaḥ smṛtyupasthānabhāvanā, na samyakprahāṇabhāvanā ṛddhipādābhāvanā indriyabhāvanā balabhā vanā, na bodhyaṅgabhāvanā na mārgabhāvanā na śūnyatābhāvanā na animittabhāvanā na apraṇihitabhāvanā, yāvan nāsti sarvākārajñatā bhāvanā. tat kasya hetos? tathā hi subhūte sa bhāve saktaḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kim iti bhagavan bhāvaḥ? kim ity a bhāvaḥ? bhagavān āha: dvayaṃ subhūte bhāvaḥ, advayam abhāvaḥ. āha: kim iti bhagavan dvayaṃ? bhagavān āha: rūpasaṃjñā su bhūte dvayaṃ, vedanāsaṃjñāsaṃskārāvijñānasaṃjñā dvayaṃ, cakṣuḥsaṃjñā yāvat manosaṃjñā dvayaṃ, rūpasaṃjñā yāvad dharmasaṃjñā yāvad buddhasaṃjñā bodhisaṃjñā saṃskṛtadhātusaṃjñā asaṃskṛtadhātusaṃjñā yāvat subhūte sarvasaṃjñā yāvac ca asaṃjñā sarvam etad dvayaṃ. yāvad dvayaṃ tāvad bhāvaḥ, yāvad bhāvas tāvat saṃskṣro, yā vat saṃskāras tāvat sattvā na parimucyante jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ ( AdSPG I 196 ) tad anena api subhū te paryāyeṇaivaṃ veditavyam: nāsti dvayasaṃjñino dānaṃ nāsti śīlaṃ nāsti kṣāntir nāsti vīryaṃ nāsti dhyānaṃ nāsti prajñā, nāsti mārgo nāsti prāptir nāsty abhisamayo, nāsty antaśaḥ ānulomiky api kṣāntiḥ, kuta ḥ puna r rūpa sya parijñā yāvad vijñānasya parijñā, yāvat sarvākārajñatāyāḥ parijñā? yasya nāsti mārgabhāvanā, kutas tasya srotaāpattiphalaṃ kuto yāvad arhatvaṃ kutaḥ pratyekabodhiḥ, kuto yāvat sarvavāsanānusandhipra hāṇaṃ? ((69)) AdSPG I 197 parivarta 70. athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bhāvasaṃjñinaḥ anulomiky api kṣāntir nāsti, kutaḥ punaḥ prāptiḥ kuto 'bhisamayaḥ? kiṃ punar abhāvasaṃjñinaḥ anu lomikī kṣāntiḥ nāsti, śuklavidarśanabhūmir vā gotrabhūmir vā aṣṭamakabhūmir vā darśanabhūmir vā tanubhūmir vā vītarāgabhūmir vā kṛtāvībhūmir vā pratyekabuddhabhūmir vā bodhisattvabhūmir vā buddhabhūmir vā. mārgabhāvanā vā yāṃ mārgabhāvanām āgamya kleśān na prajahāti śrāvakapratisaṃyuktān vā pratyekabuddha pratisaṃyuktāṃ vā, yaiḥ kleśair āvṛto bodhisattvanyāmaṃ na avakrāmet, bodhisattvanyāmam anavakraman sarvākārajñatāṃ na a nuprāpnuyāt, sarvākārajñatāṃ na anuprāpnuvan sarvavāsanānusandhikleśān na prajahīta? yadi bhagavan nāsti ka syacid dharmasya utpadyamānasya utpādaḥ na ca anutpādya imān dharmāṃc chakyaṃ sarvākārajñatā ṃ anuprāptuṃ? bhagavān āha: evam e tat subhūte evam etat. na abhāvasaṃjñina ānulomikī kṣāntir asti yāvan nāsti sarvavāsanānusandhikleśa prahānaṃ. āha: kiṃ punar bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhāvasaṃjñā bha vaty abhāvasaṃjñā vā, rūpasaṃjñā vā yāvat vijñānasaṃjñā vā, yāvat sarvākārajñatāsaṃjñā vā, rāgasaṃjñā vā rāgaprahāṇasaṃjñā vā, dveṣasaṃjñā vā dve ṣaprahāṇasaṃjñā [f. 264b] vā, mohasaṃjñā vā mohaprahāṇasaṃjñā ( AdSPG I 198 ) vā, avidyāsaṃjñā vā avidyāprahāṇasaṃjña vā, saṃ skārasaṃjñā vā saṃskāraprahāṇasaṃjñā vā, vijñānasaṃjñā vā vijñānaprahānasaṃjñā vā, nāmarūpa saṃjñā vā nāmarūpaprahānasaṃjñā vā, ṣaḍāyatanasaṃjñā vā ṣaḍāyatanaprahāṇasaṃjñā vā, sparśasaṃjñā vā sparśapra hāṇasaṃjñā vā, vedanāsaṃjñā vā vedanāprahāṇasaṃjñā vā, tṛṣṇāsaṃjñā vā tṛṣṇāprahānasaṃjñā vā, upādāna saṃjñā vā upādānaprahāṇasaṃjñā vā, bhavasaṃjñā vā bhavaprahāṇasaṃjñā vā, jātisaṃjñā vā jātiprahāṇasaṃjñā vā, jarāma raṇasaṃjñā vā jarāmaraṇaprahāṇasaṃjñā vā, śokaparidevasaṃjñā vā śokaparidevaprahāṇasaṃjñā vā, duḥkhasaṃjñā vā duḥkhaprahāṇasaṃjñā vā, samudayasaṃjñā vā samudayaprahāṇasaṃjñā vā, nirodhasaṃjñā vā nirodha prahāṇasaṃjñā vā, mārgasaṃjñā vā mārgaprahāṇasaṃjñā vā, yāvat sarvākārajñatāsaṃjñā vā sarvavāsa nānusandhikleśaprahānaprahāṇasaṃjñā vā? bhagavān āha: no hīdaṃ subhūte. na subhūte bodhisattvo mahāsattvaḥ pra jñāpāramitāyāṃ caran kvacid dharme bhāvasaṃjñī vā abhāvasaṃjñī vā bhavati. eṣaiva bodhisattvasya mahāsattva sya ānulomikī kṣāntir yatra nāsti bhāvasaṃjñā na abhāvasaṃjñā. eṣaivāsya mārgabhāvanā yatra nāsti bhāvasaṃjñā na abhāva saṃjñā. etad eva asya phalaṃ yatra nāsti bhāvasaṃjñā na abhāvasaṃjñā. abhāvaḥ khalu punaḥ subhūte bodhisattvasya mahāsattvasya mārgaḥ, abhāva eva abhisamaya s . tad anena api te subhūte paryāyeṇaivaṃ veditavyam: abhā vasvabhāvāḥ sarvadharmāḥ. āha: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ, tat kathaṃ bhagavann abhāvasvabhāvā ḥ sarvadharmās tathāgatena abhisaṃbuddhā ḥ , yeṣām abhisaṃbodhā ya sarvadharmaviṣayavaśavarttitā ( AdSPG I 199 ) anuprāptā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha ahaṃ subhūte pūrvaṃ bo dhisattvacārikāṃ caraṃ, ṣaṭsu pāramitāsu caran, viviktam eva kāmair viviktaṃ pāpakair akuśalaiḥ dharmai ḥ savitarkaṃ savicāraṃ vivekajaṃ prī tisukhaṃ prathamaṃ dhyānaṃ yāvad caturthaṃ dhyānam upasaṃ padya viharāmi. so 'haṃ teṣān dhyānānāṃ dhyānāṅgānāñ ca nimittam anudgṛhṇaṃs, tair dhyānair na manye, dhyānāni na āsvādayāmi, dhyānāni nopalabhe. so 'haṃ tāni dhyānāny ākāraviśuddhāni samāpadye, so 'haṃ tāni dhyānāni vipākī kṛtvā vividhajñānasākṣātkriyāyai cittam abhinirṇāmayāmi, yāva d divyaśrotrajñānasākṣātkriyāyai cittaparyāyajñānasākṣātkri yāyai pūrvanivāsānusmṛtijñānasākṣātkriyāyai divyacakṣurjñānasākṣātkriyāyai ci ttam abhinirṇāmayāmi. tāsāṃ sākṣātkriyāyāṃ nimittam anudgṛhṇaṃs tābhir abhijñabhir na manye na āsvādayāmi nopalabhe. so 'haṃ tāḥ pañcābhijñāḥ ākāśasamāḥ paśyāmi samāpadye. so 'haṃ subhūte ekalakṣaṇasamāyukta yā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya idaṃ duḥkhaṃ, ayaṃ duḥkhasamudayo, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagaminīpratipad iti yathābhūtam ājñātavān, so 'haṃ daśabhiḥ tathāga tabalaiḥ samanvāgataś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiḥ mahāmaitryā mahākaruṇayā 'ṣṭādaśabhir āveṇikair buddhadharmaiḥ samanvāgataḥ sattvāṃs triṣu rāśiṣu vyākaromi. ( AdSPG I 200 ) āha: kathaṃ bhaga vaṃs [f. 265a] tathāgatena arhatā samyaksaṃbuddhena abhāvasvabhāvā ni catvāri dhyānāni utpāditāni, katham abhāsvabhāvā ṣaḍabhijñā utpāditā, kathaṃ sattvāsattvā triṣu rāśiṣu vyākṛtāḥ? bhagavān āha: sacet su bhūte kāmānāṃ vā pāpakānāṃ vā akuśalānāṃ dharmāṇāṃ svabhāvo 'bhaviṣyad bhāvo vā bhaviṣyat para bhāvo vābhaviṣyan, na ahaṃ subhūte pūrvaṃ bodhisattvacārikāṃ carann abhāvasvabhāvān kāmān viditvā abhāvasvabhāvān pāpakān akuśalān dharmān viditvā catvāri dhyānāny upasaṃpadya vyāharṣaṃ. yasmāt tarhi subhūte na kāmānāṃ pāpakānāṃ ca akuśalānāṃ dharmāṇāṃ svabhāvo 'sti na bhāvo na parabhāvaḥ anyatra abhāvasva bhāvatvāt eva, tasmād ahaṃ pūrvaṃ bodhisattvacārikāṃ caran viviktaṃ kāmair viviktaṃ pāpakair aku śalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya vyāharṣaṃ. evaṃ yāvat caturthaṃ dhyānam upasaṃpadya vyāharṣaṃ. sacet subhūte abhijñānāṃ bhāvo vā svabhāvo vā parabhāvo vā abhaviṣyan, na ahaṃ subhū te sarvābhijñā abhāvasvabhāvā viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye. yasmāt tarhi subhūte sarvā bhijñānāṃ na bhāvo na svabhāvo na parabhāvo 'sti, anyatra abhāvasvabhāvāt eva, tasmāt tathāgato 'rhan samyaksaṃbuddhaḥ sarvābhijñā abhāvasvabhāvā viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. /// leaf broken off here VI. abhisamaya (VIa) [f. 265a] subhūtīr āha: yadi bhagavaṃ bodhisa ttvo mahāsattvo 'bhāvasvabhāveṣu sarvadharmeṣv anuttarāṃ samyaksaṃbodhi m abhisaṃbudhyate. tat kathaṃ bhagavann abhāvasvabhāveṣu sarvadharmeṣu bodhisattvasya mahāsattvasya anupū rvakriyā prajñāyate 'nupūrvaśikṣā anupūrvapratipat prajñāyate yayā anupūrvakriyayā anupūrvaśikṣayā anupūrva pratipadā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: iha subhūte bodhisattvena mahā sattvena pūrvam evaivaṃ śrutaṃ bhavati. buddhānāṃ bhagavatām antikād bodhisattvānāṃ mahāsattvānāṃ buddhadharmaiḥ paryu pāsitānām arhatāṃ vā antikād anāgāmināṃ vā sakṛdāgāmināṃ vā. srotaāpannanāṃ vā. abhāva svabhāvatvaṃ buddhānāṃ bhagavatām abhāvasvabhāvatvam abhāvasvabhāvatvaṃ bodhisattvānāṃ mahāsattvānāṃ pratyekabu ddhānām abhāvasvabhāvatvam arhatām abhāvasvabhāvatvam anāgāminām abhāvasvabhāvatvam srotaāpannānām abhāvasvabhāvatvaṃ sarvāryāṇāṃ. nāsti sarvasaṃskārāṇāṃ svabhāvaḥ. antaśāvālā grakoṭisthānamātram api: tasya khalu punar bodhisattvasya mahāsattvasya evaṃ bhava ti /// yāvat srotaāpannānāṃ, yady aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye yadi vā na abhi saṃbhotsye, abhāva eva sarvadharmāḥ. yanv aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvān bhāvasaṃjñāyāṃ carataḥ abhā /// ve pratiṣṭhāpayeyaṃ, sa khalu punaḥ subhūte bodhisattvo mahāsattvo 'nuttarasyai samyaksaṃbodha ye saṃpratiṣṭhata sarvasattvānāṃ parinirvāṇāya sa anupūrvakriyāyām ārabhate anupūrvaśikṣā anu pūrvapratipadaṃ ( AdSPG II 2 ) yatra śikṣitvā paurvakā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃ buddhāḥ. (VI, 1-6) sa prathamam eva ṣaṭsu pāramitāsu carati yaduta dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipā ramitāyāṃ [f. 265b] vīryapāramitāyāṃ dhyānapāramitāyāṃ pra jñāpāramitāyāṃ. (VI 1) sa dānapāramitāyāṃ cara nn ātmanā ca dānaṃ dadāti paraṃ ca dānapāramitāyāṃ pratiṣṭhāpayati, dānasya ca varṇaṃ bhāṣate, ye ca anye dānapāramitāyāṃ caranti teṣām api ca varṇavādī bhavati samanujñaḥ. sa tena dānena mahābhogaskandhaṃ pratilabhate. sa dānaṃ tyajati dānaṃ dadāti vigatamatsareṇa cittena. annam annārthikebhyo pānaṃ pānārthikebhyo /// kebhyo gandhaṃ gandhārthikebhyo mālyaṃ mālyārthikebhyo vilepanaṃ vilepanārthikebhyaḥ śayanaṃ śayanārthike bhyo /// ti. sa tenaiva dānena śīlaskandhaṃ rakṣati. devamāhantyaṃ ca manuṣyamāhantyaṃ ca pratilabha te /// śīlaskandhaṃ pratilabhate samādhiskandhaṃ pratilabhate prajñāskandhaṃ pratilabhate vimuktiskandhaṃ pratilabhate. vimuktijñānadarśanaskandhaṃ pratilabhate. sa tenaiva dāne na samanvāgataḥ śrāvakapratyekabuddhabhūmī atikrāmati, śrāvakapratyekabuddhabhūmī atikramya bodhisattva nyāmam avakrāmati. bodhisattvanyāmam avakramya buddhakṣetraṃ pariśodhya sattvāṃ paripācya sarvākārajña tām anuprāpnoti. sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs triṣu yā neṣu pratiṣṭhāpya tāṃ? saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānena anu pūrvakriyā prajñāyate anupūrvaśikṣā anupūrvapratipat prajñāyate. tac ca sarvaṃ nopalabhyate. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti. (VI 2) punar apara ṃ subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya ātmanā ca śīlapāramitāyāṃ carati. paraṃ ca śīlapāramitāyāṃ pratiṣṭhāpayati, śīlasya ca varṇaṃ bhāṣate, ye ca anye śīlapāramitā yāṃ caranti teṣām api varṇavādī bhavati samanujñaḥ. sa tena śīlena devamāhantyaṃ ca manuṣyamāhantyaṃ ca pratilabhate. sa tena śīlena sattvāṃs śīle pratiṣṭhāpayati samādhau pratiṣṭhāpayati pra jñāyāṃ pratiṣṭhāpayati vimuktau pratiṣṭhāpayati. vimuktijñānadarśane pratiṣṭhāpayati. sa tena śī lena samanvāgataḥ śrāvakapratyekabuddhabhūmī ( AdSPG II 3 ) atikrāmati śrāvakapratyekabuddhabhūmī atikramya tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandh ena vimuktijñānadarśanaskandhena /// sattvāṃs triṣu yāneṣu pratiṣṭhā pya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya śīlena anupūrvakriyā prajñāyate. anupūrvaśikṣā anupūrvapratipat prajñāyate. tac ca sarvaṃ nopalabhyate. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti. (VI 3) punar aparaṃ subhūte bo dhisattvo mahāsattva prathamacittotpādam upādāya ātmanā ca kṣāntipāramitāyāṃ carati. parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayati, kṣāntyā ca varṇaṃ bhāṣate, ye ca anye kṣāntipāramitāyāṃ caranti teṣām api varṇavādī bhavati samanujñaḥ. sa kṣāntipārami t /// śīle pratiṣṭhāpayati samādhau pratiṣṭhāpayati prajñāyāṃ pratiṣṭhāpayati vimuktau pratiṣṭhāpa yati [f. 266a] vimuktijñānadarśane pratiṣṭhāpayati. sa tena śīlaskandhena ca samādhiskandhena ca prajñāskandhena ca vimu ktiskandhena ca vimuktijñānadarśanaskandhena ca /// śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca bodhisattvanyāmam avakrāma ti sattvān triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntyānupūrvakriyā prajñāyate. tac ca sarvaṃ nopalabhyate. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti. (VI 4) punar a paraṃ subhūte /// te. kuśaleṣu dharmeṣu. paraṃ ca vīrye samādāpayati. vīryasya ca varṇaṃ bhāṣate, ye ca anye vīryam ārabhante teṣām api varṇavādī bhavati samanujñaḥ. /// śīle prati ṣṭhāpayati samādhau pratiṣṭhāpayati. prajñāyāṃ pratiṣṭhāpayati. vimuktau pratiṣṭhāpayati. vimuktijñānadarśane pra tiṣṭhāpayati śīlaskandhena ca samādhiskandhena ca prajñāskandhena ca vimuktiska ndhena ca vimuktijñānadarśanaskandhena ca śrāvakapratyekabuddhabhūmī atikramya tenaiva śīlaskandhena samādhiskandhe na prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena /// cat? sattvāṃ triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ ( AdSPG II 4 ) khalu subhūte bodhisattvasya mahāsattvasya vīryeṇa anupūrvakriyā prajñāyate anupūrvaśikṣā anupūrvapratipat prajñāyate. tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti. (VI 5) punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ātmanā ca dhyānāni sa māpadyate /// mya samāpattiṣu pratiṣṭhāpayati. dhyānānāṃ ca varṇāṃ bhāṣate. apramāṇānām ārūpyasamāpattināṃ /// 'pi varṇavādī bhavati samanujñaḥ. sa tatra dhyāneṣu sthitvā apramāṇeṣv ārūpyasamāpattiṣu ca sthitvā. /// śīle pratiṣṭhāpayati samādhau pratiṣṭhāpayati prajñāyāṃ pratiṣṭhāpaya nti. vimuktau pratiṣṭhāpayati. vimuktijñānadarśane pratiṣṭhāpayati. sa tena śīlaskandhena ca samādhiska ndhena prajñāskandhena vimuktiskandhena ca vimuktijñānadarśanaskandhena ca śrāvakapratyekabuddhabhūmī atikramya tenaiva ca śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśana skandhena /// evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānena anupūrvakriyā prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti. (VI 6) punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpāda m upādāya prajñāpāramitāyāṃ caraṃ sattvā n dāne pratiṣhāpa yati. śīle pratiṣṭhāpayati. samādhau prati ṣṭhāpayati prajñāyāṃ pratiṣṭhāpayati vimuktau pratiṣṭhāpayati vimuktijñānadarśane pratiṣṭhāpa yati. [f. 266b] prajñāpāramitāyāṃ carata ātman ā /// kṣāntyā saṃpādayati. vīryam ārabhate. dhy ān /// pratiṣṭhāpayati. dānasya ca varṇaṃ bhāṣate śīlasya kṣāntyā vīryasya dhyānānāṃ prajñāyāś ca varṇaṃ bhāṣate. ye ca anye /// bhā vayanti teṣām api varṇavādī bhavati. samanujñaḥ. sa tayā dānapāramitayāḥ śīlapāramitayā kṣā ntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayā srāvakapratyekabuddhabhūmī atikrāmati śrāvakapratyekabuddhabhūmī atikramya bodhisattvanyāmam avakrāmati. buddhakṣetraṃ pariśodhya sattvāṃ pa ripācya sarvākārajñātām anuprāpnoti. sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. tac ca sarvaṃ nopalabhate. tat kasya hetos? tathā hy asya svabhāva nā sti. ( AdSPG II 5 ) (VI 7-12) punar aparaṃ subhūte bodhisattvo mahāsattvo 'nupūrvakriyāṃ śikṣate 'nupūrvaśikṣāyām anupūrvaprasthāne . sa prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair abhāvasvabhāvān sarvadharmān adhi mucyate. sa buddhānusmṛtiṃ bhāvayati. dharmānusmṛtiṃ bhāvayati saṃghānusmṛtiṃ. śīlānusmṛtiṃ tyā gānusmṛtiṃ devatānusmṛtiṃ bhāvayati. (VI 7) kathañ ca subhūte bodhisattvo mahāsattvaḥ buddhānusmṛtiṃ bhāvayati? iha subhū te bodhisattvo mahāsattvaḥ tathāgatam arhantaṃ samyaksaṃbuddhaṃ na rūpato manasikaroti. na vedanāto /// tat kasya hetoḥ? tathā hi rūpasya svabhāvo nāsti, ya sya svabhāvo nāsti so 'bhāvaḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya svabhāvo nāsti yasya svabhāvo nā sti so 'bhāvaḥ. tat kasya hetoḥ? asmṛty amanasikāro hi buddhānusmṛtiḥ. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na dvātṛṃśatā mahāpuruṣalaksaṇair manasikartavya na: suvarṇa varṇa? kāyato mana sikartvya /// tat kasya hetos? tathā hi kāyasya prabhāyā anuvyañjanānāṃ ca svabhāvo nāsti yasya svabhāvo nāsti saḥ abhāvaḥ. tat kasya hetoḥ? asmṛty amanasikāro hi buddhānusmṛtiḥ. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃ buddho na śīlaskandhato manasikartvyo na samādhiskandhato na prajñāskandhato na vimuktiskandhato na vimuktijñānadarśanaskandhato manasikartvyaḥ. tatkasya hetoḥ? tathā hi śīlaskandhasya samādhiskandhasya prajñāskandhasya vimuktiskandhasya vimuktijñānadarśana skandhasya svabhāvo nāsti yasya svabhāvo nāsti saḥ abhāvaḥ. tat kasya hetoḥ? asmṛty amanasikāro hi buddhānusmṛtiḥ. pu nar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na daśabhis tathāgatabalair mana sikartavyaḥ. na caturbhyo vaiśāradyebhyo na catasṛbhya pratisaṃvidyo na mahāmaitryā na mahākaru ṇayā na aṣṭādaśabhir āveṇikair buddhadharmair manasikartvyaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nā sti [f. 267a] yasya svabhavo nāsti sa abhāvaḥ. tat kasya hetoḥ? asmṛty ama nasikāro hi buddhā nusmṛtiḥ. punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na pratītyasamutpādād manasikartavyo. tat kasya hetoḥ? tathā hy asya svabhā vo nāsti yasya svabhāvo nāsti. saḥ abhāvaḥ. tat kasya hetoḥ? asmṛty amanasikāro hi buddhānusmṛtiḥ. ( AdSPG II 6 ) evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhānusmṛtir manasikartvyā. evaṃ khalv a sya anupūrvakriyā prajñāyate 'nupūrvaśikṣā anupūrvaprasthānaṃ, sa iha anupūrvakriyayā m anupūrvaśikṣāyām anupūrvaprasthāne śikṣamāṇa anupūrvaprasthānaiś catvārī smṛtyupasthānāni paripūrayati /// prahāṇāni caturarddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṃgaṃ mārgam /// sarvākārajñatārṇ pari pūrayaty abhāvasvabhāvayogena. sa abhāvata eva sarvadharmān abhisaṃbudhyate. yatra sva bhāvasaṃjñā 'pi nāsti. (VI 8) kathañ ca subhūte bodhisattvena mahāvattvena dharmānusmṛtir bhāvayitavyā? iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na kuśaladharmā manasikarta vyā na akuśalā dharmā manasikartavyā na vyākṛtā na avyākṛtā na laukikā na lokottarā na sāmiṣā na nirāmiṣā na āryā na anā ryā na sāsravā nā anāsravā na kāmadhātuparyāpannā na rūpadhātuparyāpannā na ārūpyadhātu paryāpannā /// tathā hi teṣāṃ dharmāṇāṃ svabhāvo nāsti yasya svabhāvo nāsti. saḥ abhāvaḥ. abhāva smṛty amanasikāro hi dharmānusmṛti. iha a? dharma /// a bhisaṃbudhyate. yatra svabhāvasaṃjñāsya bhāvasaṃjñāpi nāsti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmānusmṛtir bhāvayitavyā. (VI 9) kathañ ca subhū te bodhisattvena mahāsattvena saṃghānusmṛtir bhāvayitavyā? iha subhūte bodhisattvena mahāsattvena /// vimuktivimuktijñānadarśanasaṃpannāś catvāri puruṣayugāni aṣṭau puruṣapudgalās ta t kasya hetoḥ? /// evamana(? ) pi kartavyaḥ. tat kasya hetoḥ? tathā hi tasya svabhāvo nāsti saḥ abhāvaḥ. asmṛty amana sikāro hi saṃghānusmṛtiḥ. /// ṣrāpnoty [?] asmṛty amanasikāreṇa. evaṃ khalu subhūte bodhisattvena mahāsattvena saṃghānusmṛt ir bhāvayitavyā. (VI 10) kathañ ca subhūte bodhisattvena mahāsattvena śīlā nusmṛtir bhāvayitavyā? iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prathamacitto tpādam upādāya /// sa mādhisaṃvartanīyai [f. 267b] śīlaiḥ samanvāgatena tāni śīlāny abhāvasvabhāvato manasikartavyāni yatrāñcāpi smṛtikarma nāsti kaḥ punar ( AdSPG II 7 ) smṛtivigamaḥ. tat kasya hetos? /// yatra svabhāva saṃjñāpi nāsti. (VI 11) kathaṃ ca subhūte bodhisattvena mahāsattvena prajñāpāramitāyāni caratā tyāgānusmṛtir bhā vayitavyā? /// sāmi ṣa tyāgo yadi vā dharmatyāgaḥ yatra parityaj y atā cittam eva notpādayitavyaṃ. dadāmi vā na dadāmi vā. parityajā mi vā na parityajāmi vā /// tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti, sa evaṃ tyāgānusmṛtyāṃ caraṃc chikṣamāṇo 'nupūrveṇa yāvat sarvākārajñatā m anuprāpayati. (VI 12) kathañ ca subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā devatānusmṛtir bhāvayitavyā? /// cāturmahārājakāyikeṣu deveṣu upapannā yāvat paranirmitavaśavartiṣu deveṣu upapannās te abhāva svabhāvato manasikartavyāḥ. /// gena tā devatā. manasikartavyāḥ. yatrāñcāpi smṛtikarma nāsti, sa evaṃ manasikurvann anu pūrveṇa yāvat sarvākārajñatāṃ manasikaroti. /// [vā ārūpya va ca ma da?] anāgāminas te abhāvato manasikartavyāḥ. tat kasya hetoḥ? tathā hi te ṣāṃ svabhāvo nāsti. yeṣāṃ svabhāvo nāsti te 'bhāvā. /// yatrāñcā pi smṛtikarma nāsti, sa evaṃ manasikurvann anupūrveṇa yāvat sarvākrārajñatāṃ manasikaroti. /// punar manasikurvato 'anupūrvakriyā prajñāyate anupūrvaśikṣā anupūrvaprasthānaṃ prajñāyate. /// (VI 13) punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā anupūrvakriyā a nupūrvaśikṣā anupūrvaprasthānam abhāvasvabhāvayogena ādhyātmaśūnyatāyāṃ śikṣitavyaṃ. /// mahākaru ṇāyāṃ śikṣitavyaṃ. sa ca bodhimārge śikṣamāṇa abhāvasvabhāvāṃ dharmān abhisaṃbho tsyate. /// evaṃ khalu subhūte bodhisattva sya mahāsattvasya prajñāpāramitāyāṃ carato 'nupūrvakriyā prajñāyate 'nupūrvaśikṣā nupūrvaprasthānaṃ prajñāyate /// ? /// ( AdSPG II 8 ) subhūtir āha: yadi bhagavann abhāvasvabhā vā sarvadharmā tan nāsti rūpaṃ nāsti yāvad vijñānaṃ nāsti skandhā nāsti dhātavo nā sti /// nāsti saṃkleśo nāsti vyavadānaṃ nāsti prāptir nāpy abhisamayo nāsti yāvat sa rvadharmā iti. bhagavān āha: api nu subhūte abhāvasvabhāveṣu dharmeṣv astitā vā nāstitā vopalabhyate? subhūtir āha: no hī daṃ bhagavaṃ na abhāvasvabhāveṣu sarvadharmeṣv astitā vā nāstitā vopalabhyate. bhagavān āha: tat kathaṃ subhūte idaṃ subhūte [f. 268a] evaṃ bhavati, yady abhāvasvabhāvāḥ sarvadharmāḥ tan nāsti rūpaṃ nāsti yāvad vijñānaṃ nāsti yāvat prāptir nāpy abhi samayo nāsti yāvat sarvadharmā iti? āha: na ahaṃ bhagavann atra dharmeṣu kāṅkṣāmi na vicikitsāmi. api tu khalu puna r bhagavaṃ bhaviṣyanty anāgāte 'dhvani bhikṣavaḥ śrāvakayānikāḥ vā. pratyekabuddhayānikā vā bodhisattvayānikā vā. evaṃ vakṣyanti. yady abhāvasvabhāvā. sarvadharmāḥ tad abhāvasvabhāveṣu sarvadharmeṣu ko 'tra saṃkliśyate vā vyavadāyate vā, te saṃkleśavyavadānam ajānānā śīlavipannāś ca bhaviśyanti. dṛṣṭivipannāś ca bhaviṣyanty ācāravipannāś ca bhaviṣyanti. teṣāṃ śīlavipannānā ṃ dṛṣṭivipannānām ācāravipannānāṃ tisṛṇāṃ gatīnām anyatarānyatarā gati ḥ pratikāṅkṣitavyā narakā vā tiryagyonir vā yamalokā vā, idam apy ahaṃ bhagavann anāgatabhayaṃ saṃpaśyaṃs tathāgatam arhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchāmi. api tu khalu bhagavann aha ṃ atra dharmeṣu na kāṅkṣami na vicikitsāmi. bhagavanāha: sādhu sādhu subhūte evam etad yathā vadasi. ((70)) parivarta 7l. athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvā sarvadharmāḥ, kam arthavaśaṃ saṃpaśyan bodhisattvo mahāsattva sattvānām arthāya anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhate? bhagavān āha: yathaiva subhūte abhāvasvabhāvāḥ sarvadharmās ( AdSPG II 9 ) tathaiva bodhisattvo mahāsattvo 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhate. tat kasya hetoḥ? kṣudraka subhūte upalaṃbhaḥ, na upalaṃbhasaṃjñinaḥ prāptir na abhisamayo na a nuttarāṃ samyaksaṃbodhiḥ. āha: kiṃ punar bhagavann anupalaṃbhasya prāptir vā abhisamayo vā anuttarā vā samyaksaṃbodhiḥ? bhagavān āha: anupalaṃbha eva subhūte prāptir anupalaṃbho 'bhisamayaḥ anupalaṃbha eva anuttarā samyaksaṃbodhi ḥ dharmadhātvavikopitatvām upādāya. dharmadhātuṃ sa icched vikopayituṃ yo 'nupalaṃbhasya prāptiṃ vā abhisamayo vā anuttarāṃ vā samyaksaṃbodhim icchet. āha: yadi bhagavann anupalaṃbhasya na prāptir na abhisamayo na anuttarā samyaksaṃbodhiḥ, anupalaṃbha eva prāptir anupalaṃbha eva abhisamayo 'nupalaṃbha eva anuttarā samyaksaṃbodhiḥ, tat kutaḥ punar bhagavaṃ bodhisattvasya mahāsattvasya prathamā bhūmi ḥ , kuto divitīyā kutas tritīyā kuto yāvad daśamī bhūmi kuto 'nutpattikadharmakṣānti. kuto vipākīyā abhijñā kuto vipākīyaṃ dānaṃ kuto vipākīyaṃ śīlaṃ kuto vipākīyā kṣānti kuto vipākīyaṃ vīryaṃ kuto vipākīyaṃ dhyānaṃ kuto vipākīyā prajñā, yatra sthitvā vipākīyeṣu dharmeṣu sattvān paripācayati. buddhakṣetraṃ ca pariśodhayati. buddhāṃś ca bhagava ta upatiṣṭhati annena pānena vastrair gandhair mālyai śayanenāsanena upāśrayeṇa prājīvikeṇa yāvad anyatarābhir mānuṣikībhiḥ saṃpattibhiḥ tāś ca asya nācchedyante. yāvat parinirvṛtasya śarīreṣu śrāvakeṣu ca vipāka kṛtvā na kṣīyate. bhagavān āha: yata eva subhūte anupalaṃbhas tata eva prathamā bhūmir yāva d daśamī bhūmiḥ tata eva vipākīyāḥ pañca abhijñāḥ tata eva vipākīyan dānaṃ śīlaṃ kṣānti vīryaṃ dhyānaṃ prajñā tata eva ( AdSPG II 10 ) vipākīyāni kuśalamūlāni yaiḥ kuśalamūlai. sattvānām arthaṃ karoti. yāvat parinirvṛtasya api pūjā: pravartante. āha: anupalaṃbhasya ca bhagavan dānasya ca śīlasya ca kṣantyāś ca vīryasya ca samādheś ca prajñāyāś ca abhijñānāṃ ca ko viśeṣaḥ kiṃ nānākaraṇaṃ? bhagavān āha: anupalaṃbhasya ca subhūte dānasya ca śīlasya ca kṣanteś [f. 268b] ca vīryasya ca samādheś ca prajñāyāś ca abhijñānāṃ ca na kiṃcin nānākaraṇaṃ. yat punaḥ subhūte anupaliptaṃ dānaṃ śīlaṃ kṣānti vīryaṃ dhyānaṃ prajñābhijñā ca, teṣāṃ nānākaraṇaṃ nirdiṣṭaṃ. āha: kathaṃ punar bhagavann anupaliptasya dānasya yāvad abhijñānāṃ nānākaraṇaṃ nirdiśyate? bhagavān āha: iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann anupalabhya dānam anupalabhya tyāgam anupalabhya dāyakam anupalabhya pratigrāhakaṃ dānaṃ dadāti anupalabhya śīlaṃ śīlaṃ rakṣati. anupalabhya kṣāntiṃ kṣāntau carati. anupalabhya vīryaṃ vīrye carati. anupalabhya samādhiṃ samādhau carati. anupalabhya prajñāṃ prajñāyāṃ carati. anupalabhya abhijñā abhijñāṣu carati anupalabhya smṛtyupasthānāni smṛtyupasthāneṣu carati. yāvad anupalabhya mārgaṃ mārge carati. yāvad anupalabhya śūnyatāṃ śūnyatāyāṃ carati. anupalabhya ānimittan ānimitte carati. anupalabhya apraṇihitam apraṇihite carati. anupalabhya sattvān sattvān paripācayati. anupalabhya buddhakṣetraṃ buddhakṣetraṃ pariśodhayati. anupalabhya buddhadharmān bodhim abhisaṃbudhyate. evaṃ hi subhūte bodhisattvo mahāsattvo 'nupalaṃbhaprajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ cara ti . evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durādharṣo bhavati māreṇa pāpīyasā mārakāyikābhir vā devatābhi ḥ . AdSPG II 11 VII. Abhisamaya (VII a) evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ekacittena ṣaṭpāramitāḥ parigṛhṇāti. catvāri dhyānāni catvāry apramāṇāni catasraḥ ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni caturarddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgaṃ mārgaṃ trīṇi vimokṣamukhāni catvāry āryasatyāni aṣṭau vimokṣā navānupūrvasamāpattī pañcābhijñā adhyātmaśūnyatāṃ. yāvad abhāvasvabhāvaśūnyatāṃ daśatathāgatabalāni catvāri vaiśāradyāni. catasra pratisaṃvido mahāmaitri ṃ mahākaruṇām aṣṭādaśāveṇikā n buddhadharmān dvātṛṃśan mahāpuruṣalakṣaṇāny aśītim anuvyañjanāni parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattva ḥ yad dānaṃ dadāti tan nānyatra prajñāpāramitayā parigṛhītaḥ. yac chīlaṃ rakṣati ta n nānyatra prajñāpāramitayā parigṛhītaḥ. ya /// kṣānti ṃ bhāvayati ta n nānyatra prajñāpāramitayā parigṛhītaḥ. yad vīryam ārabhate tan nānyatra prajñāpāramitayā parigṛhītaḥ yan samādhiṃ samāpadyate tan nānyatra prajñāpāramitayā parihgṛhītaḥ. yat prajñāṃ bhāvayati tan nānyatra prajñāpāramitayā parigṛhītaḥ. yad dhyānāni samāpadyate tan nānyatra prajñāpāramitayā parigṛhītaḥ. yad apramāṇāni samāpadyate tan nānyatra prajñāpāramitayā parigṛhītaḥ. yāvad ārū pya samāpattī n samāpadyate tan nānyatra prajñāpāramitayā parigṛhītaḥ. ya t smṛtyupasthānāni samāpadyate tan nānyatra prajñāpāramitayā parigṛhītaḥ. yāvad yad āryāṣṭāṅgaṃ mārgaṃ bhāvayati tan nānyatra prajñāpāramitayā parigṛhītaḥ. yad vimokṣamukhāni bhāvayati. tan nānyatra prajñāpāramitayā parigṛhītaḥ. yac catvāry āryasatyāni bhāvayati tan nānyatra prajñāpāramitayā parigṛhītaḥ. yad aṣṭau vimokṣān na vānupūrvasa māpattīn bhāvayati tan nānyatra prajñāpāramitayā parigṛhītaḥ. yat ( AdSPG II 12 ) pañcābhijñā bhāvayati [f. 269a] tan nānyatra prajñāpāramitayā parigṛhītaḥ. yad adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayati tan nānyatra prajñāpāramitayā parigṛhītaḥ. yad daśatathāgatabalāni bhāvayati tan nānyatra prajñāpāramitayā parigṛhītaḥ. yāvad yad aṣṭādaśāveṇikā n buddhadharmān bhāvayati. tan nānyatra prajñāpāramitayā parigṛhītaḥ. ya l lakṣaṇāni yad aśītim anuvyañjanāni abhinirhārati tan nānyatra prajñāpāramitayā parigṛhītaḥ. evaṃ hi subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann ekacittotpādena ṣaṭpāramitā n parigṛhṇāti. yāvad aśīty anuvyañjanāni parigṛhṇāti. āha: kathaṃ bhagavan prajñāpāramitayā parigṛhīto bodhisattvo mahāsattvo ekacittotpādena ṣaṭpāramitā parigṛhṇāti. yāvad aśītim anuvyañjanāni parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran yad dānaṃ dadāti tat prajñāpāramitayā parigṛhītaḥ tatra na dvayasaṃjñī bhavati. yac chīlaṃ rakṣati tatra na dvayasaṃjñī bhavati. yat kṣāntiṃ bhāvayati tatra na dvayasaṃjñī bhavati. yad vīryam ārabhate tatra na dvayasaṃjñī bhavati. yad samādhiṃ bhāvayati tatra na dvayasaṃjñī bhavati. yat prajñāṃ bhāvayati tatra na dvayasaṃjñī bhavati. yāvad yad aśītim anuvyañjanāny abhinirhārate. tatra na dvayasaṃjñī bhavati. āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāti. tatra ca na dvayasaṃjñī bhavati. yāvad aśītim anuvyañjanāny abhinirhārati. tatra ca na dvayasaṃjñī bhavati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran dānapāramitāṃ paripūrayati. sa tatra dānapāramitāyāṃ sarvāḥ ṣaṭpāramitā antargatā kṛtvā dānan dadāti. evaṃ sarvabodhipakṣyān dharmān paripūrayati yāvat sa tatra mārge sarvāḥ ṣaṭpāramitā antargatā kṛtvā mārgaṃ bhāvayati. tat punaḥ katham iti? yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānan dadāti. so 'nāsrave citte sthitvā dānaṃ dadāti. sa tatra anāsrave citte sthito nimittaṃ na samanupaśyati. ko dadāti kasmai vā dadāti. kena vā dadāti ko vā dadāmi. sa nimittāpagatena cittena dānaṃ dadāty anāsraveṇa vigatatṛṣṇena vigatāvidyena, sa ta c cittaṃ na samanupaśyati. ta d dānaṃ na samanupaśyati. yāvat sarvabuddhadharme ṣu kartavyaṃ. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ cara n nimittāpagatena cittena śīlaṃ rakṣati. tac ca śīlaṃ na samanupaśyati. yāvat sarvabuddhadharmeṣu kartavyaṃ. evaṃ nimittāpagatena ( AdSPG II 13 ) cittena kṣāntiṃ bhāvayati. tāṃ ca kṣāntiṃ na samanupaśyati. yāvat sarvabuddhadharmeṣu kartavyaṃ. nimittāpagatena cittena vīryam ārabhate. tac ca vīryaṃ na samanupaśyati. yavāt sarvabuddhadharmeṣu kartavyaṃ. nimittāpagatena cittena samādhiṃ samāpadyate. taṃ ca samādhiṃ na samanupaśyati. yāvat sarvabuddhadharmeṣu kartavyaṃ. nimittāpagatena cittena prajñāṃ bhāvayati tāṃ ca prajñā ṃ na samanupaśyati. yāvat sarvabuddhadharmeṣu kartavyaṃ. nimittāpagatena cittena catvāri smṛtyupasthānāni bhāvayati yāvad aśīty anuvyañjaneṣu kartavyaṃ. āha: kathaṃ bhagavann ani mitteṣv anabhisaṃskāreṣu sarvadharmeṣu dānapāramitāparipūrir bhavati. śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitāparipūrir bhavati? caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahaṇānāṃ caturṇāṃs ṛddhipādānāṃ pañcānāṃ indriyāṇāṃ pañcānāṃ balānāṃ saptānā ṃ bodhyaṅgānām āryāṣṭāṃgasya mārgasya paripūrir bhavati. śūnyatāyā ānimittasya [f. 269b] apraṇihitasya samādhe. paripūrir bhavati. daśatathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidānāṃ mahāmaitryā mahākaruṇāyā aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ paripūrir bhavati? bhagavān āha: iha subhūte bodhisattvo mahāsattvo nimittāpagatena cittena dānaṃ dadāty annam annārthikebhyaḥ pānaṃ pānārthikebhyo yānaṃ yānārthikebhya yāva d anyatarānyatarān mānuṣyakān pariṣkārānn ādhyātmikaṃ vā aṅgapratyaṅgāni bāhyaṃ vā bhāryaputraduhitrīrāyjaṃ vālaṃkṛtyālaṃkṛta dadāti. yācanakebhyas, tasya kaścid evāgamy a evaṃ vadet kim anenedṛśena dānena dattenaivaṃ nirupakāreṇa, tasya khalu punar bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ evaṃ bhavati. kiṃ cāpi me sattvā evaṃ paribhāṣante. anenedṛśena dānenaivam asthireṇa dattena iti. atha ca punar dātavyam eva mayā dānaṃ, na mayā dānaṃ na? dātavyaṃ. sa tad dānaṃ sarvasattvai sādhāraṇaṃ kṛtvā anuttarasyai samyaksaṃbodhau pariṇāmayati. sa tathā pariṇāmayati yathā pariṇāmayan nimittaṃ na samanupaśyati. kiṃ vā dānam ekasmai vā dadāmi, kena vā dadāmi ko vā dadāti. ( AdSPG II 14 ) kiṃ vā pariṇāmayāmi. kva vā pariṇāmayāmi. kena vā pariṇāmayāmi. ko vā pariṇāmayati. sa tad vastun na samanupaśyati. yad vā dadyād yatra vā dattvā anuttarasyāṃ samyaksaṃbodhau pariṇāmaye t . tat kasya hetoḥ? sarvaṃ vastv adhyātmaśūnyatayā śūnyaṃ bahirddhāśūnyatayā śūnyam adhyātmabahirddhāśūnyatayā śūnyaṃ śūnyatāśūnyatayā śūnyaṃ mahāśūnyatayā śūnyaṃ saṃskṛtaśūnyatayā śūnyam asaṃskṛtaśūnyatayā śūnyam atyantaśūnyatayā śūnyam anavarāgraśūnyatayā śūnyaṃ. avakāraśūnyatayā śūnyaṃ prakṛtiśūnyatayā śūnyaṃ sarvadharmaśūnyatayā śūnyaṃ. svalakṣaṇaśūnyatayā śūnyaṃ. sa evaṃ saṃpaśya ti kva vā pariṇāmayiṣyati. kiṃ vā pariṇāmayiṣyati. kena vā pariṇāmayiṣyati, tenaivaṃ pariṇāmayatā pariṇāmitaṃ bhavati. sa sattvāṃs ca paripācayati. buddhakṣetraṃ ca parigṛhṇāti. dānapāramitāṃ ca paripūrayati. śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ yāvat saptatṛṃśato bodhipakṣyān dharmān śūnyatām ānimittam apraṇihitaṃ samādhiṃ yāvad aṣṭādaśāveṇikān buddhadharmān paripūrayati. sa ādad eva dānapāramitāṃ paripūrayati. vipākaṃ ca na parigṛhṇāti. tadyathāpi nāma paranirmitavaśavarttināṃ devānāṃ manasa eva sarvopakaraṇasaṃpadaḥ prādurbhavanty, evam eva tasya bodhisattvasya mahāsattvasya manasa eva sarvopakaraṇasaṃpadaḥ prādurbhavanti. sa tena dānena buddhāṃś ca bhagavata upatiṣṭhati. sa devamānuṣya asuraṃ ca lokaṃ saṃtarpayati. sa tān sattvāṃś tayā dānapāramitayā parigṛhya upāyakauśalena ca triṣu yāneṣu pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran nimittāpagatena cittena dānapāramitāṃ paripūrayati. kathaṃ ca subhūte bodhisattvo mahāsattvo yāvac chīlapāramitāṃ paripūrayati? iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃc chīlapāramitāṃ paripūrayati. sa āryam anāsravaṃ mārgaparyāpannaṃ dharmatāprātilaṃbhikaṃ śīlaṃ pratilabhate. tat punar asya śīlam akhaṇḍaṃ bhavaty acchidram akalmāṣam aparāmṛṣṭaṃ bhujiṣyaṃ susamāhitaṃ vijñapraśastaṃ, tena ca śīlena na kaṃcid dharmaṃ parāmṛśati. rūpaṃ vā vedanāṃ vā saṃjñāṃ vā saṃskārān vā vijñānaṃ vā ( AdSPG II 15 ) dvātṛṃśatāṃ vā mahāpuruṣalaksaṇāni kṣatriyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā [f. 270a] gṛhapatimahāsālakulāni cāturmahārājikāṃ vā devās trayastriṃśatkāyikān vā yāmān vā tuṣitāṃ vā nirmaṇaratīṃ vā paranirmitavaśavarttino vā brahmakāyikāṃ vā brahmapurohitāṃ vā brahmapāriṣadyāṃ vā parīttāṃ vā apramāṇāṃ vā ābhāsvarāṃ vā pariśubhān vā apramāṇaśubhān vā śubhakṛtsṇān vā bṛhatphalān vā asaṃjñikān vā aspṛhān vā atapān vā sudṛśān vā sudarśanān vā aghaniṣṭhān vā ākāśānaṃtyāyatanaṃ vā. vijñānaṃtyāyatanaṃ vā ākiṃca nyāna ntyāyatanaṃ vā. naivasaṃjñānāsaṃjñāyatanaṃ vā. srotaāpattiphalaṃ vā. sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā. pratyekabuddhaṃ vā cakravartīrājyādhipatyaṃ vā kārayeyam ity, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvā sarvākārajñātāyāṃ pariṇāmayaty, ānimittānupalaṃbhādvayapariṇāmena, lokavyavahāreṇa na punaḥ paramārthena. tayā ca śīlapāramitayā paripūritayā upāyakauśalena ca catvāri dhyānāny utpādayaty anāsvādayayogena. divyaṃ ca cakṣur abhinirhārati. yena divyena cakṣuṣā vainayikena ye pūrvasyān diśi buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti tāṃś ca paśyati. tasyāsya darśanaṃ na naśyati. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyāṃ yāvad ye samantād daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti tāṃś ca paśyati. tac cāsya darśanaṃ na naśyati. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. sa divyena śrotradhātunā viśuddhena atikrānta mānuṣeṇa teṣāṃ buddhānāṃ bhagavatāṃ bhāṣamaṇānāṃ śabdaṃ śṛṇoti. tac ca śrutaṃ tāvan na naśyati. yāvan na tena śrutena ātmanaḥ ca parasya ca arthaḥ kṛto bhavati. cetaḥparyāyajñānena ca teṣāṃ buddhānāṃ bhagavatāṃ cetasaiva cittaṃ prajānāti. tena ca cetaḥparyāyajñānena sarvasattvānām arthaṃ karoti, pūrvenivāsānusmṛtijñānena ca teṣāṃ sattvānām atītāni kuśalamūlāny ājñāya tai kuśalamūlais tāṃ sattvā ṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati, te tathā samādāpitāyā ca t athā saṃpraharṣitā yā viśeṣagāmino bhavanty, āsravakṣayajñānena ca sattvān srotaāpattiphale pratiṣṭhāpayati yāvad arhattve pratiṣṭhāpayati. pratyekabodhau pratiṣṭhāpayati. ( AdSPG II 16 ) anuttarāyāṃ samyaksaṃ bodhau pratiṣṭhāpayati. evaṃ yāvad yatra yatra sattvāḥ pratibalā ḥ bhavanti kuśaleṣu dharmeṣu tatra tatra pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvo nimittāpagatena cittena śīlapāramitāṃ paripūrayati. kathaṃ ca subhūte ānimitteṣv anābhogeṣv anupalaṃbheṣv anabhisaṃskāreṣu dharmeṣu kṣāntipāramitāṃ paripūrayati? iha subhūte bodhisattvasya mahāsattv asya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sacet sarvasattvā āgamya āgamya loṣṭadaṇḍaśastraprahārān dadyus tatra bodhisattvena mahāsattvena ekacittotpādasya api kṣobhasahagatasya avakāśo na dātavyaḥ. tatra bodhisattvena mahāsattvena dve kṣāntī bhāvayitavye. katame dve? yac ca sarvasattvānāṃ mayā kṣāntavyam ākrośaparibhāṣaloṣṭadaṇḍaśastraprahāram iti. yā ca anutpattikeṣu dharmeṣu kṣāntir utpādayitavyā. tatra bodhisattvena mahāsattvena ākruśyamānena vā paribhāṣyamāṇena vā loṣṭadaṇḍaśastraprahāreṣu dīyamāneṣv evaṃ pratyavekṣitavyaṃ. ko me ākrorśati vā paribhāṣyate vā loṣṭadaṇḍaśastraprahārān vā dadāti. kasya vā dadāti. tena dharmāṇāṃ svabhāvaḥ pratyavekṣitavyaḥ, sarvadharmāṇāṃ svabhāvaṃ pratyavekṣamāṇo dharmān eva nopalapsyate kutaḥ punar dharmaḥ. [f. 27Ob] svabhāvaṃ, tasya dharmasvabhāvaṃ pratyavekṣamāṇasya evaṃ bhavati. ko me chinnatti vā bhinnatti vā. sa evaṃ pratyavekṣamāṇo dharmasvabhāvam anutpattikeṣu dharmeṣu kṣānti ṃ pratilapsyate. tatra anutpattikeṣu dharmeṣu kṣānti. kim iti: kleśānutpattikatā ca jñānānācchedyatā ca. so 'nayo dvayo kṣāntyau sthitvā catvāri dhyānāni paripūrayiṣyati. catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni yāvad āryāṣṭāṅgaṃ mārgaṃ trini vimokṣamukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇām aṣṭādaśāveṇikāṃ buddhadharmān. sa eṣu dharmeṣu sthitvā āryeṣv anāsraveṣu lokottareṣv asādhāraṇeṣu sarvaśrāvakapratyekabuddhaiḥ sārdhaṃ tataḥ āryā abhijñā paripūrayiṣyati. yābhir abhijñābhiḥ paripūrṇābhi ḥ ṣaḍbhiś ca pāramitābhiḥ samudāgacchati, anās rave ṣu ca pañcasv abhijñāsu ( AdSPG II 17 ) sthitvā divyena cakṣuṣā pūrvasyāṃ diśi buddhā n bhagava n to drakṣyati. tāṃś ca buddhān bhagavato dṛṣṭvā buddhānusmṛtiṃ pratilapsyate. tasya sā buddhānusmṛtir nocchetsyate yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evaṃ yāvat samantād daśasu dikṣu, sa divyena śrotradhātunā yan teṣāṃ buddhānāṃ bhagavatāṃ bhāṣitaṃ tat sarvam udgrahīṣyaty u d gṛhya tathatvāya sattvā nān dharman deśayiṣyati. sa teṣāṃ buddhānāṃ bhagavatāṃ cetasaiva cittam ājñāsyati. sa tena cittaparyāyajñānena sarvasattvānāṃ cetasaiva cittam ājñāyata tathatvāya dharman deśayiṣyati. pūrvenivāsānusmṛtijñānena. teṣā ṃ sattvānāṃ kuśalamūlān ājñāya tāṃ paurvakeṇa kuśalamūlena saṃharṣayiṣyati samādāpayiṣyati āsravakṣayajñānena ca tāṃ sattvāṃs triṣu yāneṣu niveṣayiṣyati pratiṣṭhāpayiṣyati. sa khalu punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvān paripācya buddhakṣetraṃ pariśodhya sarvākārajñatāyāṃ caran sarvākārajñatāṃ paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartayiṣyati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kṣāntipāramitā paripūryate. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣv anābhogeṣv anupalaṃbheṣv aprādurbhāveṣv anabhisaṃskāreṣu dharmeṣu vīryapāramitāṃ paripūrayati? iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyikena eva vīryeṇa samanvāgato bhavati. sa prathamaṃ dhyānam upasaṃpadya viharati. yāva c caturthaṃ dhyānam upasaṃpadya viharati. sa caturthaṃ dhyāna ṃ samāpannaḥ anekavidham ṛddhividhiṃ pratyanubhavati, yāvat sūryacandramasau pāṇinā parāmṛśaty ā brahmalokaṃ kāyena vaśavarttayati. tena kāyikena vīryeṇa samanvāgato ye pūrvasyāṃ diśi buddhā bhagavanto viharanty anekaśatasātasāhasreṣu lokadhātuṣu sarddhyā gatvā buddhān bhagavataḥ upatiṣṭhati. cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣayjyapariṣkāraiḥ. tasya te cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkārās tāvan na kṣīyante yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate. abhisaṃbuddhabodheś ( AdSPG II 18 ) ca sadevamānuṣāsuro lokaḥ sukhī bhavati. cīvarapiṇḍapātaśayyanāsanaglānapralyayabhaiṣajyapariṣkāraiḥ, parinirvṛtasya ca śar īr eṣu śarīrapūjāḥ pravartante. tenaiva car d dhyabhisaṃskāreṇa gatvā teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti. so ca yathā śruto na jātu vipranaśyati. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate. sattvāṃś ca paripācayati buddhakṣetraṃ ca parigṛhṇāti sarvākārajñatāyā caran. evaṃ khalu subhūte [f. 271a] bodhisattvo mahāsattva kāyikena vīryeṇa samanvāgato vīryapāramitāṃ paripūrayati. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ caitasikena vīryeṇa samanvāgataḥ āryeṇa anāsraveṇa mārgeṇa mārgaparyāpannena vīryapāramitāṃ paripūrayati? iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caraṃś caitasikena vīryeṇa samanvāgataḥ akuśalasya kāyakarmaṇo 'vakāśaṃ na dadāty akuśalasya vākkarmaṇo 'vakāsaṃ na dadāti. na parāmṛśati. nityam iti vā anityam iti vā sukham iti vā duḥkham iti vā ātmeti vā anātmeti vā saṃskṛtam iti vā asaṃskṛtam iti vā. kāmadhātuṃ vā rūpadhātuṃ vā ārūpyadhātuṃ vā. sāsravadhātuṃ vā anāsravadhātuṃ vā. prathamadhyānaṃ vā yāvac caturtha ṃ dhyānaṃ vā. maitriṃ vā karuṇāṃ vā muditāṃ vā upekṣāṃ vā ākāśānantyāyāyatanaṃ vā. yāva n naivasaṃjñānāsaṃjñāyatanaṃ vā smṛtyupasthānāni vā samyakprahāṇāni vā ṛddhipādān vā indriyāṇi vā balāni vā bodhyaṅgāni vā āryāṣṭaṅgaṃ mārgaṃ vā śūnyatāṃ vā ānimittaṃ vā apraṇihitaṃ vā yāvad buddhadharmān vā na parāmṛśati. nityā iti vā anityā iti vā sukham iti vā duḥkham iti vā ātmeti vā anātmeti vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhiṃ vā bodhisattvatvaṃ vā na parāmṛśati. ime sattvā darśanaprabhāvitā ime tanubhūmiprabhāvitā ime avarabhāgīyaprabhāvitā ime ūrdhvaṃbhāgīyaprabhāvitā. ime pratyekabuddhaprabhāvitā ime mārgākārajñatāprabhāvitā ime sarvākārajñatāprabhāvitā ity evam api na parāmṛśati. tat kasya heto ḥ ? tathā hi teṣāṃ svabhāvo na saṃvidyate. yena svabhāvena prabhāvyeran. sa tenaiva caitasikena ( AdSPG II 19 ) vīryeṇa samanvāgato maraṇamukhe 'pi samāne sattvānām arthaṃ karoti. tāṃś ca sattvān nopalabhate. vīryapāramitāṃ ca paripūrayati. tāṃ ca vīryapāramitāṃ nopalabhate. buddhadharmāṃś ca paripūrayati tāṃś ca buddhadharmān nopalabhate. buddhakṣetraṃ ca pariśodhayati tac ca buddhakṣetraṃ nopalabhate. sa tena kāyikena ca caitasikena ca vīryeṇa samanvāgataḥ sarvakuśaladharmān paripūrayati. tatra ca na sajjati. so 'sajjamāno buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati. sattvānām arthaṃ kurvan, yena yenardhiprātihāryeṇecchati vikurvitum. tenardhiprātihāryeṇa vikurvati. yadi vā puṣpavarṣeṇa yadi vā gandhavimuñcanena. yadi vā gītavādyāraṃbheṇa yadi vā bhūmicālena. yadi vā avabhāsena: yadi vā saptaratnamayalokadhātusandarśanena. yatra yatra vā yauvanārthānāṃ sattvānā ṃ kṛte ātmānam avasṛjati. yadi vā jyotirandhānāṃ sattvānām arthe ātmano 'vasṛjati. yadi vā gandham avasṛjati. yadi vā mahāyajñān avasṛjati. yatra na prāṇātipāta pravartate. yadi vā anantāṃ sattvān mārge 'vatārayati. yāvat prāṇātipātād viramayati. yāvan mithyādṛṣṭe parimocayati, kāṃścid dānena anugṛhṇāti. kāṃścic chīlena. kesāṃcit kṛte aṅgapratyaṅgāni parityajati. keṣāṃcit putradārā keṣāṃcid rājyaṃ keṣāṃcid arthe ātmānam avasṛjāti. eveṃ yena yenopāyena sattvānām arthaḥ kartavya tena tenopāyena sattvānām artha ṃ karoti. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu caitasikena vīryeṇa samanvāgato vīryapāramitāṃ paripūrayati. kathaṃ ca subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann anāmanimitteṣu dharmeṣu sthitvā samādhipāramitāṃ paripūrayati? ( AdSPG II 20 ) iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthāpayitvā tathāgatasamādhiṃ tat anyāt sarvasamādhīn [f. 27lb] paripūrayati. sa viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmai ḥ . savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. sa maitrisahagatena cittena yāvad upekṣāsahagatena cittena yāvat sarvāvantaṃ lokaṃ spharitvo 'pasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyata na m upasaṃpadya viharati. sa tatra samādhipāramitāyāṃ sthitvāṣṭau vimokṣān anulomapratilomaṃ samāpadyate ca vyuttiṣṭhate ca. navānupūrvasamāpattī ṃ śūnyatāṃ samādhim ānimittaṃ samādhim apraṇihitaṃ samādhim upasaṃpadya viharati. ānantaryāṃś ca samādhim upasaṃpadya viharati. vidyu to pamaṃ samādhiṃ samyaksamādhiṃ vajropamaṃ samādhim upasaṃpadya viharati. sa iha samādhipāramitāyāṃ sthitvā saptatṛṃśataṃ bodhipakṣyān dharmān upasaṃpadya viharati. sa iha samādhipāramitāyāṃ sthitvā mārgākārajñatājñānena yāvan mārgākārajñatāyāṃ sarvasamādhīn antargatān dṛṣṭvā śuklavipaśyanābhūmim atikramya gotrabhūmim aṣṭamakabhūmi ṃ darśanabhūmiṃ tanubhūmiṃ vītarāgabhūmiṃ kṛtāvibhūmiṃ pratyekabuddhabhūmim atikramya bodhisattvanyāmam avakrāmati. buddhabhūmiṃ paripūrayati. so 'tra ca bhūmiṣu carati. na ca antareṇa phalaṃ ca anuprāpnoti. yāvan na sarvākārajñatājñānam anuprāpnoti. so 'tra samādhipāramitāyāṃ sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati. buddhān bhagavataḥ paryupāsina ḥ . sa tān buddhān bhagavata. paryupāste teṣāṃ ca buddhānāṃ bhagavatām antike kuśalamūlam avaropayati. sattvāṃś ca paripācayati. buddhakṣetraṃ ca pariśodhayati. lokadhātauś ca lokadhātuṃ saṃkrāmati. sattvānāṃ ca arthaṃ karoti. kāṃścit sattvān dānena anugṛhṇāti. kāṃścic chīlena, kāṃścit kṣāntyā kāṃścid vīryeṇa kāṃści t samādhinā kāṃścit prajñayā kāṃścid vimuktyā kāṃścid vimuktijñānadarśane na , kāṃścit sattvān srotaāpattiphale pratiṣṭhāpayati. kāṃścit sakṛdāgāmiphale kāṃścid anāgāmiphale kāṃścid arhattve pratiṣṭhāpayati. kāṃścit pratyekabodhau pratiṣṭhāpayati. kāṃścid bodhau pratiṣṭhāpayati. yair yai ḥ kuśalamūlair dharmai ḥ sattvā udgacchanti tatra niyojayati. sa iha samādhipāramitāyāṃ sthitvā sarvadhāraṇīmukhāny ( AdSPG II 21 ) abhinirharati. catasraḥ pratisaṃvida pratilabhate. vipākīyānāñ ca abhijñānāṃ lābhī bhavati, sa na jātu mātu ḥ kukṣāv upapadyate. na jātu kāmān pratisevate, na ca kācid upapattir yāṃ na pratigṛhṇāti. na copapattidoṣeṇa lipyate. tat kasya hetoḥ? tathā hy anena māyopamā dharmāḥ sudṛṣṭā bhavanti. sa māyopamān sarvasaṃskārān viditvā sarvasattvānām arthaṃ karoti. na ca tatra sattvān na sattvaprajñaptir upalabhyate. so 'nupalabhamāna sarvadharmā anupalaṃbha eva sattvān pratiṣṭhāpayati lokavyavahāratām upādāya na punaḥ paramārthena. sa iha samādhipāramitāyāṃ sthitvā sarvadhyānavimokṣasamādhisamāpattiṣu carati. na ca jātu samādhipāramitāyā virahito bhavati. yāvad anuttarāṃ samyaksaṃbodhiṃ paripūrayati. sa iha mārgākārajñatāyāṃ sthitvā sarvākārajñatām abhinirharati. yatra sthitvā sarvavāsanānusandhiṃ prajahāti. sarvavāsanānusandhiṃ prahāya ātmanaś ca parasya ca arthaṃ karoti. sa ātmanaś ca parasya ca arthaṃ kurvan sa devamānuṣāsurasya lokasya dakṣiṇīyo bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samādhipāramitāṃ paripūrayati. (VII 2) kathaṃ ca subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ caratā ānimitteṣu dharmeṣu prajñāpāramitā bhāvanāparipūriṃ gacchati? iha [f. 272a] subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran na ka ṃ cid dharmaṃ sadbhūtatāpariniṣpannaṃ samanupaśyati, sa rūpasya sadhūtatāṃ pa riniṣpannatāṃ ca na samanupaśyati. vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya sadbhūtatāṃ pariniṣpannatāṃ ca na samanupaśyati. rūpasyotpādaṃ na samanupaśyati. vedanāyāḥ saṃjñāyā saṃskārāṇāṃ vijñānasyotpādaṃ na samanupaśyati. sa rūpasyotpādam asamanupaśyan vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyotpādam asamanupaśyan rūpasyāyaṃdvāraṃ na samanupaśyati. vedanāyā saṃjñāyā saṃskārāṇāṃ vijñānasya āyaṃdvāraṃ na samanupaśyati. rūpasya sannicayaṃ na samanupaśyati. vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya sannicayaṃ na samanupaśyati. ( AdSPG II 22 ) evaṃ yāvat sāsravāṇāṃ dharmāṇām anāsravāṇāṃ dharmāṇām āyadvāraṃ na samanupaśyati. tucchakām eva riktakatām eva samanupaśyati. sa evaṃ pratyavekṣamāṇo rūpasya svabhāvaṃ nopalabhate. vedanāyāḥ saṃjñāyā saṃskārāṇāṃ vijñānasya svabhāvaṃ nopalabhate. yāvat sāsravāṇām anāsravāṇāṃ dharmāṇāṃ svabhāvaṃ nopalabhate, sa prajñāpāramitāyāṃ carann abhāvasvabhāvān sarvadharmān adhimucyate, sa evam adhimucyamāna adhyātmaśūnyatāyāṃ caran yāvat svalakṣaṇaśūnyatāyāṃ caran na kvacid dharmeṣv abhiniviśate. rūpe vā vedanāyāṃ vā saṃjñāyāṃ vā saṃskāreṣu vā vijñāne vā yāvad bodhau vā, so 'bhāvasvabhāvāyāṃ prajñāpāramitāyāṃ caran bodhisattvamārgaṃ paripūrayati. yaduta ṣaṭpāramitā n . yāvat saptatṛṃśataṃ bodhipakṣyadharmān daśatathāgatabalāni catvāri vaiśāradyāni catasra pratisaṃvido mahāmaitrī ṃ mahākaruṇām aṣṭādaśāveṇikān buddhadharmān dvātṛṃśan mahāpuruṣalakṣaṇāny aśītim anuvyañjanāni paripūrayati, sa vipākadharmaṇi bodhimārge sthitvāṣaṭsu pāramitāsu paripūrṇāsu yāvat saptatṛṃśati bodhipakṣyeṣu dharmeṣu paripūrṇeṣu yāvad vipākīyāsv abhijñāsu paripūrṇāsu, ye sattvā dānena anugrahītavyās tān dānena anugṛhṇāti. ye 'śīlena anugrahītavyās tān śīlena anugṛhṇāti. ye kṣāntyā anugrahītavyās tān kṣāntyā anugṛhṇāti. ye vīryeṇa anugrahītavyās tān vīryeṇa anugṛhṇāti. ye samādhinā anugrahītavyās tān samādhinā antigṛhṇāti. ye prajñayā anugrahītavyās tān prajñayā anugṛhṇāti. ye vimuktyā anugrahītavyās tān vimuktyā anugṛhṇāti. ye vimuktijñānadarśanena anugrahītavyās tān vimuktijñānadarśanena anugṛhṇāti. ye srotaāpattiphale pratiṣṭhāpayitavyās tān srotaāpattiphale pratiṣṭhāpayati. ye sakṛdāgāmiphale pratiṣṭhāpayitavyās tān sakṛdāgāmiphale pratiṣṭhāpayati. ye 'nāgāmiphale pratiṣṭhāpayitavyās tān anāgāmiphale pratiṣṭhāpayati. ye 'rhattve pratiṣṭhāpayitavyās tān arhattve pratiṣṭhāpayati. ye pratyekabodhau pratiṣṭhāpayitavyās tān pratyekabodhau pratiṣṭhāpayati. ye bodhau pratiṣṭhāpayitavyās tān bodhau pratiṣṭhāpayati. eṣa sarvatra peyāla. so 'nekavidham ṛdhyā vikurvan gaṅgānadīvālukopamān lokadhātūn gacchati, sa ākāṃksaṃs tān gaṅgānadīvālukopamā n ( AdSPG II 23 ) lokadhātūn yādṛśānā ratnānām ākāṃkṣiṣyati tādṛśānā ratnānām abhinirhāsyati. sa sattvānām abhiprāyān paripūrayan loka dhātor [f. 272b] lokadhātuṃ saṃkramiṣyati, sa tān lokadhātūn dṛṣṭvā yathābhipretaṃ buddhakṣetraṃ parigrahīṣyati. tadyathāpi nāma paranirmitavaśavartiṣu deveṣu upabhogaparibhogā, ye 'py anyeṣu buddhakṣetreṣu a pagataparyeṣṭiṣu te tatra bhaviṣyanti. sa tayā vipākīyena dānapāramitayā śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayā vipākīyābhir abhijñābhir vipākīyena bodhimārgeṇa mārgākārajñatāyāṃ caran sarvadharmaparipūriprāpta sarvākārajñatām anuprāpsyati. yāvat saced rūpam aparigṛhītaṃ vedanā saṃjñā saṃskāra vijñānam aparigṛhītaṃ yāvat sarvadharmā kuśalā vā akuśalā vā laukikā vā lokottarā vā. sāsravā vā anāsravā vā saṃskṛtā vā asaṃskṛtā vā. aparigṛhītās, tathaiva anuttarā ṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvopabhogaparibhogā aparigṛhītā bhaviṣyanti. tat kasya hetoḥ? tathā hi sarvadharmā aparigṛhītā anupalaṃbhayogena, sarvadharmā aparigrahāya vā sattvānāṃ dharmo deśitaḥ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimittayogena prajñāpāramitāṃ paripūrayati. ((7)) parivarta 72. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavann asaṃbhinneṣu sarvadharmeṣv ānimitteṣu sarvadharmeṣu svalakṣaṇaśūnyeṣu ṣaṇṇāṃ pāramitānāṃ bhāvanāparipūrir bhavati. dānapāramitāyā śīlapāramitāyā kṣāntipāramitāyā vīryapāramitāyāḥ samādhipāramitāyā. prajñāpāramitāyāḥ. katham eṣāṃ sāsravāṇām anāsravāṇāṃ ( AdSPG II 24 ) dharmāṇāṃ nānākaraṇaṃ prajñāyate, kathaṃ dānapāramitā antargatā bhavati prajñāpāramitāyāṃ, kathaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā kathaṃ yāvad aṣṭādaśāveṇikā buddhadharmā antargatā bhavanti prajñāpāramitāyāṃ. kathaṃ bhagavann evaṃ vilakṣaṇānāṃ dharmāṇām ekalakṣaṇānāṃ yaduta alakṣaṇānāṃ. prajñaptir bhavati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran. svapnopameṣu pañcasu skandheṣu sthitvā dānaṃ dadāti śīlaṃ rakṣati kṣāntiṃ bhāvayati vīryam ārahhate samādhiṃ bhāvayati prajñāṃ bhāvayati, pratiśrutkopameṣu pañcasu skandheṣu sthitvā. dānaṃ dadāti śīlaṃ rakṣati kṣāntiṃ bhāvayati vīryam ārabhate samādhiṃ bhāvayati prajñāṃ bhāvayati. evaṃ pratibhāsopameṣu marīcyupameṣu māyopameṣu nirmitopameṣu pañcasu skandheṣu sthitvā dānaṃ dadāti śīlaṃ rakṣati kṣāntiṃ bhāvayati vīryam ārabhate samādhiṃ bhāvayati prajñāṃ bhāvayati. svapnopamā pañcaskandhā alakṣaṇā pratiśrutkopamā pratibhāsopamā marīcyupamā māyopamā nirmitopamā pañcaskandhāḥ alakṣaṇāḥ. tat kasya hetoḥ? na hi svapnasya kaścit svabhāvaḥ na pratibhāsasya kaścit svabhāvaḥ na marīcikāyāḥ kaścit svabhāvaḥ na mayāyā kaścit svabhāvaḥ na nirmitasya kaścit svabhāvaḥ. yasya svabhāvo nāsti tasya laksaṇaṃ nāsti, yasya laksaṇaṃ nāsti tad ekalakṣaṇaṃ yaduta alakṣaṇaṃ. tad anena api te subhūte paryāyeṇa evāṃ veditavyam: alakṣaṇaṃ dānam alakṣaṇo dāyakaḥ alakṣaṇa pratigrāhakaḥ. ya evaṃ jñātvā dānaṃ dadāti sa dānapāramitāṃ [f. 273a] paripūrayaṃc chīlapāramitayā na vivartate. kṣāntipāramitayā vīryapāramitayā samādhipāramitayā prajñāpāramitayā na vivartate. sa iha ṣaṭsu pāramitāsu sthitvā catvāri dhyānāni paripūrayati. catvāry apramāṇāṃ catasraḥ ārūpyasamāpattī paripūrayati. catvāri smṛtyupasthānāni paripūrayati. catvāri samyakprahāṇāni. caturardhipādā pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgaṃ mārgaṃ paripūrayati. ādhyātmaśūnyatāṃ paripūrayati bahirddhāśūnyatam adhyātmabahirddhāśūnyatāṃ. abhāvaśūnyatāṃ svabhāvaśūnyatām abhāvasvabhāvaśūnyatāṃ yāvat svalakṣaṇaśūnyatāṃ paripūrayati. śūnyatāṃ samādhiṃ paripūrayaty ānimittaṃ samādhim apraṇihitaṃ samādhiṃ paripūrayati. aṣṭau vimokṣān paripūrayati. navānupūrvasamāpattī paripūrayati. pañcābhijñāparipūrayati. pañcadhāraṇīmukhaśatāni paripūrayati. catasraḥ pratisaṃvidaḥ ( AdSPG II 25 ) paripūrayati. daśatathāgatabalāni catvāri vaiśāradyāni mahāmaitrī ṃ mahākaruṇām aṣṭādaśāveṇikā ṃ buddhadharmān paripūrayati. sa iha vipākīyeṣv anāsraveṣu dharmeṣu sthitvā pūrvasyān diśi lokadhātūn ṛdhyā gatvā buddhān bhagavataḥ paryupāste. tā ṃ ś ca upatiṣṭhate. yāvad upabhogaparibhogaiś ca sattvānām arthaṃ kurvati. ye dānena saṃgrahītavyās tān dānena saṃgṛhṇāti. ye śīlena saṃgrahītavyās tāṃc chīlena saṃgṛhṇāti. ye kṣāntyā saṃgrahītavyās tān kṣāntyā saṃgṛhṇāti. ye vīryeṇa saṃgrahītavyās tān vīryeṇa saṃgṛhṇāti. ye samādhinā saṃgrahītavyās tān samādhinā saṃgṛhṇāti. ye prajñayā saṃgrahītavyās tān prajñayā saṃgṛhṇāti. yāvad ye sarvakuśalaiḥ dharmaiḥ saṃgrahītavyās tān sarvakuśalair dharmai saṃgṛhṇāti. sa taiḥ kuśalamūlai samanvāgataḥ sarvadharmeśvaraḥ saṃsāraṃ copādadāti. na ca saṃsārāvacarai. duḥkhair lipyate. sattvānāṃ kṛte devamānuṣyikī saṃpattir upādadāti. yābhiḥ saṃpattibhiḥ sattvān saṃgṛhṇāti: so 'lakṣaṇān sarvadharmān jānāti. srotaāpattiphalaṃ ca jānāti. na ca tatra avatiṣṭhate. sakṛdāgāmiphalaṃ ca jānāti na ca tatra avatiṣṭhate. anāgāmiphalaṃ ca jānāti na ca tatra avatiṣṭhate. arhatvaṃ ca jānāti na ca tatra avatiṣṭhate. pratyekabodhiṃ ca jānāti na ca tatra avatiṣṭhate. tat kasya hetohs? tathā hi tena sarvadharmā jñātvā sarvākārajñatā anuprāptavyā: yā asādhāranā sarvaśrāvakapratyekabuddhai ḥ . evaṃ khalu subhūte bodhisattvo mahāsattva alakṣaṇā sarvadharmā jñātvā ṣaṭpāramitā alakṣaṇān jānāti. yāvat sarva buddha dharmān alakṣaṇān jānāti. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran svapnopameṣu pañcasu upādānaskandheṣu sthitvā śīlapāramitāṃ paripūrayati. pratiśrutkopameṣu pratibhāsopameṣu māyopameṣu marīcikopameṣu nirmitopameṣu pañcasūpādānaskandheṣu sthitvā śilapāramitāṃ paripūrayati. sa khalu punaḥ subhūte bodhisattvo mahāsattva svapnopamā n pañcopādānaskandhān jñātvā pratiśrutkopamā n pratibhāsopamān māyopamān marīcyupamān nirmitopamān pañcopādānaskandhān jñātvā alakṣaṇaśīlapāramitāṃ paripūrayati. akhaṇḍām acchidrām aśabalām akalmāṣām aparāmṛṣṭāṃ bhujiṣyāṃ vijñapraśastāṃ susamāptām āryām anāsravāni mārgaparyāpannāṃ ( AdSPG II 26 ) lokottarāṃ, yatra sthitvā samādānasāṃketikaṃ śīlaṃ rakṣati. dharma tā pratilaṃbhikaśīlaṃ ca saṃvaraśīlaṃ ca vijñaptisīlaṃ ca [f. 273b] samudācāraśīlaṃ ca asamudācārasīlaṃ ca. sa evaṃrūpai śīlai samanvāgato na parāmṛśaty anena ahaṃ kṣatriyamahāśālakulānāṃ sahabhāgatāyai upapadyeya ṃ . brāhmaṇamahāsālakulānaṃ vā sahabhāgatāyai gṛhapatimahāsālakulānaṃ vā sahabhāgatāyai upapadyeyaṃ rājā vā bhaveyaṃ cakravartī koṭṭarājā vā cāturmahārājakāyikānāṃ vā devānāṃ sahabhāgatāyai upapadyeya ṃ . trāyaṃstriṃśānāṃ vā yāmānāṃ vā tuṣitānāṃ vā nirmāṇaratināṃ vā paranirmitavaśavartināṃ vā devānāṃ sahabhāgatāyai upapadyeya ṃ . srotaāpattiphalaṃ vā anuprāpnuyā ṃ sakṛdāgāmīnāṃ vā anāgāmināṃ vā arhatvaṃ vā. pratyekabodhiṃ vā bodhiṃ vā anuprāpnuyām iti. tat kasya hetoḥ? tathā hy alakṣaṇāḥ sarvadharmāḥ ekalakṣaṇā yaduta abhāvasvabhāvalakṣaṇāḥ. na hy alakṣaṇo dharma alakṣaṇaṃ dharmam anuprāpnoti. nāpi vilakṣaṇo dharmo vilakṣaṇaṃ dharmaṃ prāpnoti. nāpy avilakṣaṇā vā alakṣaṇā vā dharmā avilakṣaṇān va alakṣaṇān vā dharmā n prāpnuvanti. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann alakṣaṇaśīlapāramitāṃ paripūrya bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramann anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate. mārgākārajñatāyāṃ caran pañcābhijñā vipākīyā pratilabhya pañcasu dhāraṇīmukhaśateṣu pañcasu samādhimukhaśateṣu sthitvā catasraḥ pratisaṃvida pratilabhya buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati. buddhān bhagavataḥ prayupāsina sattvāṃś ca paripācayati buddhakṣetraṃ ca parigrahīṣyati. pañcagatike saṃsāre saṃsariṣyati na ca saṃsārāvacareṇa karmaṇā na vipākena lepsyate. tadyathāpi nāma nirmitaś caṃkramyate tiṣṭhati niṣādati śayyaṃ kalpayati, na ca asya āgamanaṃ saṃdṛṣyate na gamanaṃ na sthānaṃ na niṣadyā na śayyāna, sattvānāṃ ca arthaṃ karoti na ca sattvam upalabhyate na ( AdSPG II 27 ) sattvaprajñaptiṃ. tadyathāpi nāma subhūte śānto nāma tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyakasaṃbodhim abhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartya aparimāṇāṃ sattvāṃ dvābhyāṃ yānābhyāṃ parinirvāpya na kaścid bodhisattvam upalabhate yam anuttarasyāṃ samyaksaṃbodhau vyākārṣīt. sa āyusaṃskārān utsṛjya nirmitaṃ nirmāya anupadhiśeṣe nirvāṇadhātau parinirvṛta, sa khalu punaḥ subhūte nirmitaḥ kalpasyātyayena bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāti. tasya ca parinirvṛtasya na kiñcid vastu upalabhyate. rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā. evam eva subhūte bodhisattvo mahāsattvo na sattvam upalabhate na sattvaprajñaptiṃ, sattvānā ṃ ca arthaṃ karoti. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caraṃc chīlapāramitāṃ paripūrayati. yasyā paripūrṇatvād antargatā sarvadharmā bhavanti. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caraṃ. svapnopameṣu pañcasūpādānaskandheṣu sthitvā pratiśrutkompameṣu pratibhāsopameṣu māyopameṣu marīcyupameṣu nirmitopameṣu pañcasūpādānaskandheṣu sthittvā alakṣaṇakṣāntipāramitāṃ paripūrayati? kathaṃ ca subhūte bodhisattvo mahāsattvaḥ alakṣaṇeṣu dharmeṣu sthitvā kṣāntipāramitāṃ paripūrayati? iha subhūte bodhisattvo mahāsattvo dvābhyāṃ kṣāntibhyāṃ kṣāntipāramitāṃ paripūrayati. katamābhyāṃ dvābhyāṃ kṣāntibhyāṃ? adhivāsanakṣāntyā dharmāvabodhakṣāntyā ca. tatra katamā adhivāsanakṣāntir? yat prathamacittotpādam [f. 274a] upādāya yāvad bodhimaṇḍaniṣadanād antrāntarād bodhisattvasya mahāsattvasya sacet sarvasattvā āgamya āgamya ākrośeyu paribhāṣeran vā. asatyābhir vā paruṣābhir vāgbhiḥ samudācareyur loṣṭadaṇḍaśastraprahārān dadyus, tatra bodhisattvena mahāsattvena kṣāntipāramitāṃ paripūrayitukāmena ekacittotpādo 'pi kṣobhasahagato vyāpādasahagato vā notpādayitavyaḥ. teṣv eva sattveṣv atīva kartavyāḥ kleśarujārtā bateme sattvā, te mayā apāpacittam utpādiyatavyā. api tu mayaite śatrubhūtā skandhā parigṛhītā. yadyaivaṃ pratyavekṣate maitrāvān karuṇāyati iyam ucyate adhivāsanakṣāntiḥ. tatra katamā dharmāvabodhakṣāntiḥ? yat tāny api sattvā n paramārthato nopalabhate. ( AdSPG II 28 ) ko mā ākrośate paribhāṣate vā asatyābhir vā paruṣābhir vāgbhiḥ samudācarati loṣṭadaṇḍaśastraprahārān vā dadāti, māyopamā sarvasaṃskārā riktās tucchā vaśikā gaganakalpā ātmasattvajīvajantupuruṣapudgalamanujamānavavirahitāparikalpasamutthitās, te sarve vikalpā ko mā ākrośate vā paribhāṣate vā asatyābhir vā paruṣābhir vāgbhiḥ samudācarati. loṣṭadaṇḍaśastraprahārān vā dadāti, ahaṃ punar naivaṃ vikalpayiṣyāmi. svabhāvaśūnyatām upādāya paramārthaśūnyatām upādāyaiyam ucyate dharmāvabodhakṣāntiḥ. sa evam upaparīkṣamāṇa kṣāntipāramitāṃ paripūrayati, so 'nayā kṣāntipāramitayā paripūrṇayā anutpattikeṣu dharmeṣu kṣānti ṃ pratilabhate. subhūtir āha: kaiṣā bhagavann anutpattikadharmakṣānti. kiṃ vā asya pramāṇaṃ. kiṃ vā jñānaṃ? bhagavān āha: aṇur api subhūte yad dharmo notpadyate. tad ucyate anutpattikam iti. tatra ya j jñānaṃ tad ucyate kṣānti, yena jñānena anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate. āha: yā ca bhagavaṃc chrāvakāṇāṃ yā ca pratyekabuddhānām amitpattikadharmakṣāntiḥ yā ca bodhisattvasya mahāsattvasya anutpattikadharmakṣānti. āsāṃ kṣāntīnāṃ kin nānākaraṇaṃ? bhagavān āha: yac ca subhūte srotaāpannasya jñānaṃ yac ca prahāṇaṃ sā bodhisattvasya mahāsattvasya kṣānti. yat sakṛdāgāmino jñānaṃ ca prahāṇāṃ ca sā bodhisattvasya mahāsattvasya kṣānti. yad anāgāmino jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti. yad arhato jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti. yat pratyekabuddhasya jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti. idaṃ subhūte nānākaraṇaṃ śrāvakapratyekabuddhakṣāntyāś ca bodhisattvakṣāntyāś ca, sa khalu punaḥ subhūte bodhisattvo mahāsattvo 'nayaivaṃrūpayā kṣāntyā samanvāgata sarvaśrāvakapratyekabuddhān abhibhavati. sa evaiṣā kṣāntyām anutpattikadharmakṣāntyāṃ sthitvā bodhisattvamārge caran mārgākārajñatāṃ paripūrayati. yayā paripūrṇayā avirahito bhavati. saptatṛṃśatā bodhipakṣyair dharmaiḥ śūnyatānimittāpraṇihitaiḥ samādhibhiḥ. sa ābhi pañcabhir abhijñābhir avirahito bhava ti . so 'virahitatvāt sattvān paripācayati. buddhakṣetraṃ ca pariśodhayati. sattvāṃś ca paripācya ( AdSPG II 29 ) buddhakṣetraṃ ca pariśodhya ekakṣaṇasamāyuktayā [f. 274b] prajñayā sarvākārajñatām anuprāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvo prajñāpāramitāyāṃ carann alakṣaṇakṣāntipāramitāṃ paripūrayati. punar aparaṃ subhūte bodhisattvo mahāsattvo svapnopameṣu pañcasūpādānaskandheṣu sthitvā pratiśrutkopameṣu pratibhāsopameṣu māyopameṣu marīcyupameṣu nirmitopameṣu pañcasūpādānaskandheṣv alakṣaṇeṣu sthitvā kāyikaṃ caitasikaṃ ca vīryam ārabhate, sa kāyikena vīryeṇa bo dhim abhinirharati. sa daśadikṣu lokadhātūn gatvā. buddhān bhagavataḥ paryupāste sattvānāṃ ca arthaṃ karoti. sa tena kāyikena vīryeṇa sattvān paripācya triṣu yāneṣu niveśayati. pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann alakṣaṇavīryapāramitāṃ paripūrayati. sa caitasikena vīryeṇa anāsraveṇa mārgeṇa mārgaparyāpannena vīryapāramitāṃ paripūrayati. yatra paryāpannā sarvakuśaladharmā tadyathā catvāri smṛtyupasthānāni catvāri samyakprahaṇāni catvārardhipādā pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṃgo mārgaḥ triṇi vimokṣamukhāni catvāri dhyānāni catvāry apramāṇāni catasraḥ ārūpyasamāpattayo 'ṣṭau vimokṣā navānupūrvasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasra pratisaṃvido mahāmaitriṃ mahākaruṇām aṣṭādaśāveṇikā buddhadharmā, yatra bodhisattvena mahāsattvena caratā sarvākārajñatā paripūrayitavyā yasyā paripūryā sarvavāsanānusandhiṃ prahāsyati, sa prahāya lakṣaṇapariniṣpattiṃ paripūrya samantaprabhatāṃ ca ārāgya dharmacakraṃ pravartayati. dvādaśākāraṃ triparivartaṃ, yasya pravartatena trisāhasramahāsāhasro lokadhātu ḥ ṣaḍvikāraṃ kampiṣyate prakampiṣyate saṃprakampayiṣyate caliṣyati pracaliṣyati saṃpracaliṣyati. vedhiṣyati pravedhiṣyati saṃpravedhiṣyati. sarvo 'yaṃ trisāhasramahāsāhasro Iokadhātur udāreṇa avabhāsena sphariṣyati. tasya khalu punas tathāgatasya arhataḥ samyaksaṃbuddhasya yatra śabdo niścariṣyati yo so 'nuśrāvayiṣyate, tatra ye trisāhasramahāsāhasre lokadhātau sattvās tani śabdaṃ śroṣyanti. te sarve niyatā bhaviṣyanti tṛṣu yāneṣu, evaṃ bahukarā hi subhūte bodhisattvasya ( AdSPG II 30 ) mahāsattvasya vīryapāramitā. vīryapāramitāyāṃ sthitvā bodhisattvena mahāsattvena sarvabuddhadharmā paripūrayitavyāḥ sarvākārajñatā anuprāptavyāḥ. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu sthitvā pratiśrutkopameṣu pratibhāsopameṣu māyopameṣu marīcyupameṣu nirmitopameṣu pañcasūpādānaskandheṣu sthitvā samādhipāramitāṃ paripūrayati? kathaṃ ca subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran. svapnopameṣu pañcasūpādānaskandheṣu sthitvā pratiśrutkopameṣu pratibhāsopameṣu māyopameṣu marīcyupameṣu nirmitopameṣu pañcasūpādānaskandheṣu sthitvā samādhipāramitāṃ paripūrayati? iha subhūte [f. 275a] bodhisattvo mahāsattva prathamaṃ dhyānam upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati. maitrīm upasaṃpadya viharati. karuṇāṃ muditām upekṣām upasaṃpadya viharati. ākāśānantyāyatanam upasaṃpadya viharati. vijñānānantyāyatanam ākiñcanyātanaṃ naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. śūnyatānimittāpraṇihitān samādhīn bhāvayati. vidyu to pamaṃ samādhiṃ bhāvayati. samyaksamādhiṃ bhāvayati. vajropame samādhau sthitvā tathāgatasamādhiṃ sthāpayitvā yāvantaḥ kecanaḥ samādhayaḥ śrāvakasādhāraṇāḥ vā pratyekabuddhasādhāraṇāḥ vā ye 'py anye samādhisamāpattigaṇās tān sarvān kāyena spharitvā upasaṃpadya viharati. na ca tān samādhīn āsvādayati. na samāpattiphalaṃ. tat kasya hetoḥ? tathā hi sa bodhisattvo mahāsattvaḥ tān samādhīn alakṣaṇān jānāty abhāvasvabhāvān, tat katham alakṣaṇo dharma alakṣaṇan dharmam āsvādayati. katham abhāvo dharma abhāvaṃ dharmam āsvādayati? so 'nāsvādayan na kasyacit samādher vaśena upapadyate. rūpadhātau vā ārūpyadhātau vā. tat kasya hetoḥ? tathā hi sa tau dhātau nopalabhate. yo 'pi samāpadyeta yenāpi samāpadyeta tad api nopalabhate. so 'nupalabhamānaḥ alakṣaṇasamādhipāramitāṃ paripūrayati. so 'nayā samādhipāramitayā śrāvakapratyekabuddhabhūmī n atikrāmati. subhūtir āha: kathaṃ bhagavaṃ bodhisattvo mahāsattva samādhipāramitāṃ paripūrya śrāvakapratyekabuddhabhūmī atikrāmati? AdSPG II 31 bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ suśikṣitaḥ yāvat svalakṣaṇaśūnyatāyāṃ suśikṣitaḥ, na ceha śūnyatāsu kaścid dharma upalabbyate. yatra pratiṣṭhet. srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhiṃ vā, yāpi sā sarvākārajñatā sāpi śūnyā śūnyatābhiḥ. sa ābhiḥ śūnyatābhiḥ bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūmī atikramya bodhisattvanyāmam avakrāmati. āha: katamo bhagavan bodhisattvasya mahāsattvasya āma katamo nyāmaḥ? bhagavān āha: sarvaḥ subhūte bodhisattvasya mahāsattvasya upalaṃbhaḥ. āmaḥ, sarvonupalaṃbho nyāmaḥ. āha: katamo bhagavann upalaṃbhaḥ katamo 'nupalaṃbhaḥ? bhagavān āha: rūpaṃ bodhisattvasya mahāsattvasya upalaṃbhaḥ. vedanāsaṃjñāsaṃskā ravijñā naṃ subhūte bodhisattvasya mahāsattvasya upalaṃbhaḥ. cakṣurūpaṇi ca śrotraṃ śabdāṃś ca ghrāṇaṃ gandhāṃś ca jihvarasāś ca kāyaḥ spraṣṭavyāni ca. mano dharmāṃś ca upalaṃbhaḥ. yāvat sarvākārajñatā upalaṃbhaḥ. āmaḥ. niyāmaḥ punaḥ subhūte yatraiṣāṃ dharmāṇāṃ pravyāhāro 'pi nopalabhyate. rūpasya yāvat sarvākārajñatāyā. tat kasya hetoḥ? thathā hi subhūte yo rūpasya svabhāva so 'pravyāhāraḥ, yāvad yaḥ sarvākārajñatāyā svabhāvaḥ so 'pravyāhāraḥ. ayaṃ subhūte bodhisattvasya mahāsattvasya niyāmaḥ, sa niyāmāvakrānto bodhisattvo mahāsattvaḥ sarvasamādhiḥ paripūrṇaḥ samādhivaśena api nopapadyate. prāg eva rāgaṃ vā doṣaṃ vā mohaṃ vā utpādayed yatra sthitvā tat karmābhisaṃskuryad yena karmābhisaṃskāreṇa pañcagatike saṃsāre patet iti nedaṃ sthānaṃ vidyate. anyatra māyopameṣu dharmeṣu sthitvā sarvasattvānām arthaṃ karoti. na ca sattvam upalabhate ( AdSPG II 32 ) na māyāṃ, so 'nupalabhamāna sattvāṃś ca paripācayati. buddhakṣetraṃ ca parigṛhṇāti. [f. 275b] evaṃ khalu subhūte bodhisattvo mahāsattvaḥ samādhipāramitāṃ paripūrya yāvad dharmacakraṃ pravartayati. yaduta anupalaṃbhacakraśūnyatānimittāpraṇihitacakraṃ. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran svapnopamā ṃ sarvadharmān parijānāti. pratiśrutkopamān pratibhāsopamān māyopamān marīcyupamān nirmitopamān sarvadharmān parijānāti. (VII 4) āha: kathaṃ punar bhagavan bodhisattvo mahāsattva prajñāpāramitāyāṃ caran svapnopamān sarvadharmān parijānāti. pratiśrutkopamān pratibhāsopamān māyopamān marīcyupamān nirmitopamān sarvadharmān parijānāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāpi svapnam adrākṣī n na svapnadarśinaṃ. na pratiśrutkam adrākṣī n na pratiśrutkaśrotāraṃ, na pratibhāsam adrākṣī n na pratibhāsadarśinaṃ. na māyān adrākṣī n na māyādarśinaṃ. na marīcikam adrākṣīn na marīcikadarśinaṃ. na nirmitam adrākṣī n na nirmitadarśinaṃ. tat kasya hetoḥ? tathā hi viparyāsaḥ svapna pratiśrutka pratibhāso māyā marīcikā viparyāso nirmito, bālapṛthagjanānāṃ. arhat punar na svapnaṃ paśyati na svapnadarśinaṃ. yāvan na nirmitaṃ paśyati na nirmitadarśinaṃ. evaṃ yāvat pratyekabuddho bodhisattvo mahāsattva tathāgato 'rhan samyaksaṃbuddho naiva svapnaṃ paśyati na svapnadarśinaṃ. yāvan na nirmitaṃ paśyati na nirmitadarśinaṃ. tat kasya heto s ? tathā hy abhāvasvabhāvāḥ sarvadharmāḥ parinirvāṇasamā asadbhūtatayāḥ. apariniṣpannāḥ sarvadharmāḥ asaṃbhūtatayā. tat kiṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ caran bhāvasaṃjñī bhaviṣyati pariniṣpannasaṃjñī vā bhūtasaṃjñī vā nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? na sā prajñāpāramitā syād yadi kasyacid dharmasya svabhāva upalabhyeta pariniṣpattir vā sadbhūtatā vā, evaṃ ca bodhisattvo mahāsattva prajñāpāramitāyāṃ caran rūpe na sajjate. yāvad vijñāne na sajjate, kāmadhātau na sajjate. rūpadhātau na sajjate. ārūpyadhātau na sajjate. dhyānavimokṣasamādhisamāpattiṣu na sajjate. caturṣu smṛtyupasthāneṣu na sajjate yāvad āryāṣṭāṅge mārge na sajjate. śūnyatāyāṃ na sajjate. ānimittasamādhāv apraṇihite samādhau na sajjate. dānapāramitāyāṃ ( AdSPG II 33 ) na sajjate. śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ samādhipāramitāyāṃ na sajjate. sa iha prajñāpāramitāyāṃ sthita prathamaṃ bhūmiṃ paripūrayati. tatra ca cchandarāgaṃ notpādayati. tat kasya heto ḥ ? tathā hi sa tān bhūmīn nopalabhate. tat kiṃ tatra cchandarāgam utpādayiṣyati, yāvad daśamī ṃ bhūmiṃ paripurayati. tatra ca cchandarāgaṃ notpādayati. tat kasya heto s ? tathā hi sa tān bhūmīn nopalabhate. tat kiṃ tatra cchandarāgam utpādayiṣyati. sa prajñāpāramitāyāṃ carati. tāṃ ca prajñāpāramitāṃ nopalabhate. so 'nupalaṃbhāyāṃ caran sarvadharmāṃś ca tatra prajñāpāramitāyām antargatān paśyati. tāṃś ca dharmān nopalabhate. tat kasya heto s ? tathā hi te ca dharmā sā ca prajñāpāramitā advayam advaidhīkāraṃ. tat kasya heto s ? tathā hi teṣāṃ dharmāṇāṃ na kaścid bhedo 'sti. dharmadhātunirdeśena tathatānirdeśena [f. 276a] bhūtakoṭinirdeśena. a saṃ bhinnāḥ sarvadharmāḥ. āha : asaṃbhinnānāṃ bhagavan sarvadharmāṇāṃ kathaṃ kuśalākuśalānāṃ dharmāṇāṃ nirdeśo bhavati. kathaṃ laukikalokottarāṇāṃ dharmāṇāṃ nirdeśo bhavati. kathaṃ sāsravānāsravāṇāṃ dharmāṇāṃ nirdeśo bhavati. kathaṃ saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ nirdeśo bhavati? bhagavān āha: tat kiṃ manyase subhūte yā dharmāṇāṃ dharmatā. api nu tatra kasyacid dharmasya. pravyāhāro 'sti. saṃskṛtasya vā asaṃskṛtasya vā. srotaāpattiphalasya vā sakṛdāgāmiphalasya vā. anāgāmiphalasya vā arhattvasya vā. pratyekabodher vā bodher vā. āha: no hīdaṃ bhagavan. bhagavān āha: tad anena api te subhūte paryāyeṇa evaṃ veditavyaṃ. asaṃbhinnāḥ sarvadharmāḥ alakṣaṇā anutpādo 'prādurbhāvāḥ sarvadharmā, na me subhūte pūrvaṃ bodhisattvacārikāṃ caratā kasyacid dharmasya svabhāva upalabdho rūpam iti vā vedaneti vā saṃjñeti vā saṃskāra iti vā. vijñānam iti vā. yāvat saṃskṛtam iti vā asaṃkṛtam iti vā. yāvat srotaāpattiphalam iti vā. yāvad bodhir iti vā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati prathamacittotpādam upādāya. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. anupalaṃbhayogena. sarvadharmāṇāṃ ca svabhāvakuśalena bhavitavyaṃ. sarvadharmasvabhāvakuśalo hi bodhisattvo mahāsattva bodhimārgaṃ ( AdSPG II 34 ) ca paripūrayati. sattvāṃś ca paripācayati. buddhakṣetraṃ ca parigṛhṇāti. yatra sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya tathā sattvān vinayati. yathā vinītās tṛṣu bhaveṣu na dṛśyante. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam alakṣaṇayogena. ((72)) AdSPG II 35 VIII dharmakāya abhisamaya parivarta 73. (VIII 4) atha āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan svapnopamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ vyavasthānaṃ bhavati. ime kuśalā dharmā ime akuśalā dharmā ime laukikā ime lokottarā ime sāsravā ime anāsravā ime saṃskṛtā ime asaṃskṛtā ime srotaāpattiphalasākṣātkriyāyai saṃvartante. ime sakṛdāgāmiphalasākṣātkriyāyai ime 'nāgāmiphalasākṣātkriyāyai ime 'rhatphalasākṣātkriyāyai saṃvartante. ime pratyekabodhaye saṃvartante. ime 'nuttarasyai samyaksaṃbodhaye saṃvartante? evaṃ kathaṃ pratiśrutkopmānāṃ pratibhāsopamānāṃmāyopamānāṃ marīcyupamānāṃ nirmitopamānām avastukānām abhāvasvabhāvānāṃ svalaksaṇaśūnyānāṃ vyavasthānaṃ bhavati. ime kuśalā dharmā ime akuśalā yāvad ime 'nuttarasyai samyaksaṃbodhaye saṃvartante? bhagavān āha: iha subhūte bālo 'śrutavān pṛthagjanaḥ. svapnam upalabhate. svapnadarśinam apy upalabhate. yāvan nirmitam upalabhate nirmita darśina m apy upalabhate. sa svapnam upalabhya svapnadarśinam apy upalabhya: yāvan nirmitam upa la bhya nirmitadarśinam apy upalabhya kuśalasaṃskārān abhisaṃskaroti. kāyena vācā manasā, akuśalasaṃskārān abhisaṃskaroti. kāyena vācā manasā, āneñjyān abhisaṃskārān [f. 276b] abhisaṃskaroti kāyena vācā manasā, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dvayo śūnyatayo sthitvā, atyantaśūnyatāyām anavarāgraśūnyatāyāṃ ca, sattvānāṃ dharman deśayati. śūnyaṃ traidhātukam eta n , nāsty atra rūpaṃ vā vedanā vā saṃjñā vā. saṃskārā vā vijñānaṃ vā, skandhā vā dhātavo vā āyatanāni vā, svapna eṣa pratiśrutkaiṣā pratibhāṣa eṣa māyaiṣā marīcikaiṣā ( AdSPG II 36 ) nirmitam etat. nāsti skandhā vā dhātavo vā āyatanāni vā. nāsty atra svapno na svapnadarśī na pratiśrutkā na pratiśrutkā śrotā. na pratibhāso na pratibhāsadarśī. na māyā na māyā darśī , na marīcika na marīcikadarśī. na nirmitaṃ na nirmitā. api tu khalu sarva ete dharmā avastukā abhāvasvabhāvās, tad yūyam askandheṣu skandhadarśina. adhātuṣu dhātusaṃjñina. anāyataneṣv āyatanasaṃjñina. api tu khalu pratītyasamutpannā ete sarvadharmā viparyāsasamutthitā karmavipākaparigṛhītā. kiṃ punar yūyam atra avastukeṣu dharmeṣu vastusaṃjñino bhavata. tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena ye matsariṇaḥ sattvās tān matsaryād vinivartya dānapāramitāyāṃ niyojayati. teṣāṃ ca dānaparityāgo mahābhogatāyai saṃvartate. sa tāṃś tataḥ uccālya śīlapāramitāyāṃ niyojayati. teṣāṃ tac chīlasamādānaṃ svargopapattaye saṃvartate. sa tataḥ uccālya samādhau niyojayati. teṣāṃ samādhibrahmalokopa pa ttaye saṃvartate. evaṃ prathamā dhyānā dvitīye dhyāne dvitīyā dhyānā tṛtīye dhyāne. tṛtīyā dhyānā caturthe dhyāne. caturthād dhyānād ākāśānantyāyatanasamāpattau. vijñānantyāyatanasamāpattau. ākiṃcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpauau niyojayati. sa tato hīnād dānād dānaphalāc ca anekaparyāyeṇa vivecya anupadhiśeṣe nirvāṇadhātav āśvāsayati niveśayati pratiṣṭhāpayati. sa tataḥ śīlā c ca śīlaphalāc ca anekaparyāyeṇa vivecya anupadhiśeṣe nirvāṇadhātau pratiṣṭhāpayati. sa tataḥ samādheś ca samādhiphalāc ca anekaparyāyeṇa vivecya anupadhiśeṣe nirvāṇadhātau pratiṣṭhāpayati. caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv iddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅge mārge triṣu vimokṣamukheṣv aṣṭāsu vimokṣeṣu navasv anupūrvasamāpattiṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyām aṣṭādaśaṣv āveṇikeṣu buddhadharmeṣv aśvāsayati niveśayati vinayati pratiṣṭhāpayati. sa ebhir anāsravair dharmair arūpibhir anidarśanair apratighair ye srotaāpattiphalaṃ prārthayanti tān ( AdSPG II 37 ) srotaāpattiphale pratiṣṭhāpayati. yāvad ye 'rhattvaṃ prārthayanti tān arhattve pratiṣṭhāpayati. ye pratyekabodhiṃ prārthayanti tān pratyekabodhau pratiṣṭhāpayati. ye 'nuttarāṃsamyaksaṃbodhiṃ prārthayanti teṣāṃ bodhimārgam ācaṣṭe upadiśati samuttejayati. saṃpraharṣayati. pratiṣṭhāpayati, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopamānāṃ [f. 277a] sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ vyavasthānaṃ karoti. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryam idaṃ bhagavann adbhutadharmo yatra hi nāma bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ carann abhāvasvabhāvānāṃsarvadharmāṇām atyantaśūnyānām an avarāgraśūnyānāṃ sarvadharmāṇāṃ vyavasthānaṃ karoti, ime kuśalā dharmā ime akuśalā dharmā ime sāsravā dharmā ime anāsravā dharmāḥ yāvad ime saṃskṛtā dharmā ime asaṃskṛtā dharmāḥ. bhagavān āha: evam etat subhūte evam etat. āścaryam idaṃ bodhisattvānāṃ mahāsattvānām abdhutadharmo yadi iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ caranto dharmāṇāṃ vyavasthāna ṃ kurvanti. sacet punas tvaṃ subhūte janīyāye bodhisattvasya mahāsattvasya āścaryādbhuto dharmas tatsarvaśrāvakapratyekabuddhais tasya bodhisattvasya mahāsattvasya na sukaraḥ pratyupakāraḥ kartuṃ. na yuṣmābhiḥ sarvair api bodhisattvasya mahāsattvasya śakyaṃ sa dharmo 'bhibhavituṃ. subhūtir āha: katamo bhagavan bodhisattvasya mahāsattvasya abdhutadharma yaḥ sarvaśrāvaka pratyeka buddhānāṃ na saṃvidyate? bhagavān āha: tena hi subhūte śṛṇu sādhu ca suṣṭu ca manasikuru, bhāṣiṣye 'haṃ te . iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vipākīyāsu ṣaṭsu pāramitāsu sthitvā pañcasu ca abhijñāsu saptatṛṃśati ca bodhipakṣyeṣu dharmeṣu dhāraṇīmukheṣu samādhimukheṣu ca daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyām aṣṭādaśaṣv āveṇikeṣu buddhadharmeṣu sthitvā diśvidikṣu lokadhātūṃ gatvā ye sattvā dānena ( AdSPG II 38 ) anugrahītavyās tān dānena anugṛhṇāti. ye śīlena ye kṣāntyā ye vīryeṇa ye samādhinā ye prajñayā ye prathamena dhyānena ye dvitīyena ye tṛ tī yena ye caturthena ye ākāśānantyāyatanasamāpattyā vijñānāna ntyāyatana samāpattyā ākiṃcanyāyatanasamāpattyā naivasaṃjñānāsaṃjñāyatanasamāpattyā anugrahītavyās tāṃs tathaiva anugṛhṇāti. ye maitryānugrahītavyās tāṃ maitryānugṛhṇāti ye karuṇayā ye muditayā ye upekṣayānugrahītavyās tān upekṣayānugṛhṇāti. ye caturṣu smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir iddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṃgena mārgeṇānugrahītavyā ye śūnyatayā samādhinā ye ānimittena samādhinā ye apraṇihitena samādhinā anugrahītavyās tān apraṇihitena samādhinā anugṛhṇāti. subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānena sattvān anugṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāty, annam annārthikebhyaḥ pānaṃ pānārthikebhyo mālyaṃ mālyārthikebhyaḥ gandhaṃ gandhārthikebhyo vilepanaṃ vilepanārthikebhyo: vastraṃ vastrārthikebhyaḥ śayyāsanaṃ śayyāsanārthikebhyo yāvad anyatarānyatarāṃ manuṣyakāṃ pariṣkārān dadāti. yathaiva tathāgatayā arhate samyaksaṃbuddhāya dadāti. tathaiva pratyekabuddhebhyo 'rhadbhyo 'nāgāmibhyaḥ sakṛdāgāmibhyaḥ srotaāpannebhyaḥ samyaggatebhyaḥ samyakpratipannebhyaḥ tathaiva manuṣyabhūtebhya. tathaiva tiryagyonigatebhyaḥ sarvebhyaḥ anānātvasaṃjñām upasthāpya dānaṃ dadāti. tat kasya hetoḥ? tathāpy anānātvaṃ sarvadharmāḥ, so 'nānātvaṃ dānaṃ dattvā anānātvasya dharmasya lābhī bhaviṣyati. yaduta sarvākārajñatāyā. sacet punar subhūte bodhisattvasya mahāsattvasya tiryagyonigataṃ [f. 277b] prāṇikam adakṣiṇīyaṃ dṛṣṭvā evaṃ cittam utpadyeta, samyaksaṃbuddho me dakṣiṇīyo na tiryagyonigata iti. na bodhisattvadharmo bhavet. tat kasya heto ḥ ? na hi bodhisattvo mahāsattvo bodhaye cittam utpādy evam anuttarasyai samyaksaṃbodhaye saṃprasthita, ime mayā ( AdSPG II 39 ) sattvā dānena anugrahītavyā ime na anugrahītavyā te dānena anugṛhītā kṣatriyamahāsālakuleṣu upapatsyante brāhmaṇamahāsālakuleṣu upapatsyante gṛhapatimahāsālakuleṣu upapatsyante. te tenaiva dānena anugṛhītā anupūrveṇa tribhir yānair anupadhiśeṣe nirvāṇadhātau parinirvāsyanti. saced bodhisattvaṃ mahāsattvaṃ sarvo janakāyor vādhyaṃ yāceta, tatra bodhisattvena mahāsattvena nānyaṃ cittaṃ notpādayitavyaṃ. dātavyaṃ vā na dātavyam ity, avikopitamānasena. dātavyam eva tasmai janapadakāyāyaḥ. tat kasya heto s ? tathā hi sa janapadakāyasya arthe 'nuttarasyai samyaksaṃbodhaye saṃprasthitaḥ. sacet punaḥ vikalpayed garhyo bhavet teṣāṃ buddhānāṃ bhagavatāṃ teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ pratyekabuddhānām arhatāṃ śaikṣāṇāṃ sadevamānuṣyāsurasya ca lokasya, kena kilādhyīṣṭa: sarvasattvānāṃ trāṇaṃ bhava layanaṃ śaraṇaṃ parāyaṇam iti. punar aparaṃ subhūte saced bodhisattvasya mahāsattvasya manuṣyabhūto vā amanuṣyabhūto vā āgamya aṅgapratyaṅgāni cchetuṃ yāceta taṃ tadā tena na dvitīyaṃ cittam utpādayitavyaṃ. dāsye vā na dāsye vā. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sattvānām arthāya saṃcintya āśrayaḥ parigrahītaḥ. anena me ātmabhāvena sarvasattvānām arthaḥ kartavyaḥ. tenaivaṃ cittam utpādayitavyaṃ, yeṣām arthe mayā ātmabhāvaḥ upādattas te ayācitam eva gṛhītvā gacchatuṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ. punar apraṃ subhūte bodhisattvena mahāsattvena yācanakaṃ dṛṣṭvaivaṃ cittam utpādayitavyaṃ, ko veha dadāti kasmai vā dīyate kiṃ vā dīyate, sarveṣām eṣāṃ dharmāṇāṃ svabhāvo nopalabhyate. ( AdSPG II 40 ) tat kasya hetoḥ? tathā hy ete dharmā atyantaśūnyatayā śūnyā. na hi śūnyatā kaścid dadāti vā āharate vā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ. yaduta adhyātmaśūnyatāyāṃ vā bahirdhāsūnyatāyāṃ vā. adhyātmabahirdhāśūnyatāyāṃ vā śūnyatāśūnyatāyāṃ vā paramārthaśūnyatāyāṃ vā prakṛtiśūnyatāyāṃ vā sarvadharmaśūnyatāyāṃ vā yāvat svalakṣaṇaśūnyatāyāṃ vā, sa iha śūnyatāyāṃ sthitvā yad dānaṃ dāsyati. tasya satatasamitaṃ dānapāramitāparipūrir bhaviṣyati. so 'nayā dānapāramitayā paripūryā na adhyātmikabāhyeṣu dharmeṣu cchidyamāneṣu vā bhidyamāneṣu vā evaṃ cittam utpādayiṣyati. na kaścit chinatti vā bhinatti vā. (VIII 5,1a). iha ahaṃ subhūte adrākṣaṃ buddhacakṣuṣā lokaṃ vyavalokayati pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān saṃcintya mahānarakāt prapatya tāni mahānarakaduḥkāny upaśamayya tribhiḥ prātihāryais teṣāṃ nārakāṇāṃ sattvānāṃ dharman deśayanti. ṛddhiprātihāryeṇa ādeśanāprātihāryeṇa anuśāsanīprātihāryeṇa ca. tāni narakaduḥkhāny upaśamayya ādeśanāprātihāryeṇa dharman deśayanty anuśāsanī [f. 278a] prātihāryeṇa ca. te bodhisattvā mahāsattvā mahāmaitryā ca mahākaruṇayā ca mahāmuditayā ca mahopekṣayā ca dharman deśaya n ti. tatas te nairayikā sattvās teṣāṃ bodhisattvānāṃ mahāsattvānām antike cittaṃ prasādya tato mahānarakebhyo vyutthisthante. te tato mahānarakebhyo vyutthāya devamanuṣyāṇāṃ sabhāgatāyai upapadyante. anupūrveṇa ca tribhiḥ prātihāryair duḥkhasya antaṃ kurvanti. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu lokadhātuṣu kartavyaṃ. (VIII 5,1b) yāvad iha ahaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayann adrākṣaṃ gaṅgāndīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān buddhān āṃ bhagavatām upasthāyakāni, tāṃs te bodhisattvā mahāsattvā buddhā n bhagavata upatiṣṭhanti tīvrayā bhaktyā priyeṇa na apriyeṇa manāpena na amanāpena gauraveṇa na agauraveṇa. ( AdSPG II 41 ) yac ca te buddhā bhagavanto dharmaṃ bhāṣante tan te bodhisattvā mahāsattvā udgṛhṇanti. udgṛhya dhārayanti. na jātu vipraṇāśayanti. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu lokadhātūsu. iha punar ahaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayann adrākṣaṃ pūrvasyāṃ diśi gaṅgānadīvālukopaṃcṣu lokadhātuṣu bodhisattvā mahāsattvās tairyagyonikānāṃ sattvānām arthāya ātmaparityāgān kurvataḥ. tatra te bodhisattvā mahāsattvā aṅgapratyaṅgāni cchitvā cchitvā daśasu dikṣu vikṣipanti. tad ye tairyagyonigatāḥ sattvās teṣāṃ bodhisattvānāṃ mahāsattvānāṃ māṃsāni khadanti. te teṣāṃ bodhisattvānāṃ mahāsattvānām antike maitriṃ pratilabhante. te tena maitrīpratilaṃbhena tatas tiryagyone vyutthiṣṭhante. vyutthāya devamanuṣyeṣu upapadyante. tatra upapannā buddhā n bhagavataḥ ārāgayanti. te tān. buddhā n bhagavataḥ upatiṣṭhanti. te teṣāṃ buddhānāṃ bhagavatām antikā d dharmaṃ śrutvā tathātvāya pratipadyante. te 'nupūrveṇa anupadhiśeṣe nirvāṇadhātau parinirvānti. tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. evaṃ bahukarā hi subhūte bodhisattvā mahāsattvā ye 'nuttarasyai samyaksaṃbodhaye cittam utpādayanti. utpādya tathatvāya pratipadyante. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhaṣṭād upariṣṭād anuvidikṣu yāvad anupadhiśeṣe nirvāṇadhātau parinirvāsyati. (VIII 5,1c) i ha a haṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayann adrākṣaṃ pūrvasyā ṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān pretavaiṣayikānāṃ sattvānāṃ teṣu pretaviṣayeṣu yāni duḥkhāni tāni sarvāṇi pratipraśraṃbhayanti. tatra te pretavaiṣayikāḥ sattvās teṣāṃ bodhisattvānāṃ mahāsattvānām antike maitraṃ cittam utpādya tata ḥ pretayone r vyutthiṣṭhante. te tataḥ pretayoner vyutthāya devaloke manuṣyaloke ca upapadyante. na ca kadācid buddhair bhagavadbhir virahitā bhavanti yāvan na anupadhiśeṣe nirvāṇadhātau parinirvṛtā bhavanti. evaṃ samantā d daśasu dikṣu kartavyaṃ. evaṃ mahākaruṇāvihāri subhūte bodhisattvo mahāsattvaḥ sattvānām arthāya pratyupasthito yaduta parinirvāpanārthāya. (VIII 5,1d) iha punar ahaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayann ( AdSPG II 42 ) adrākṣan [f. 278b] pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvāṃś cāturmahārājakāyikānān devānān dharman deśayantas trāyastriṃśānāṃ devānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ parinirmitavaśavarttināṃ devānāṃ dharman deśayantaḥ, tat te devaputrās teṣāṃ bodhisattvānāṃ mahāsattvānām antikād dharmaṃ śrutvā anupūrveṇa tribhir yānai r parinirvṛtāś ca parinirvānti ca parinirvāsyanti ca. tatra subhūtetye devaputrā udārikaiḥ pañcabhiḥ kāmaguṇair adhimūrcchitās, teṣāṃ tāni vimānāny ādīpya dharman deśayanti, anityā khalu mārṣa ḥ sarvasaṃskārā duḥkhā anātmāno dhruvā anāśvāsikā vipariṇāmadharmaṇaḥ, kaḥ saṃs k āreṣu viśvastamanā viharet. evaṃ samastadaśadikṣu kartavyaṃ. iha punar ahaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayann adrākṣaṃ bodhisattvān mahāsattvān pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye brahmadṛṣṭāv abhiniviṣṭās tāṃs tebhyo dṛṣṭigatebhyo vivecayanti. kathaṃ bho mārṣā śūnyeṣu sarvadharmeṣu dṛṣṭīr utpādayatha. riktakeṣu tucchakeṣu sarvadharmeṣu dṛṣṭīr utpādayatha: evaṃ subhūte bodhisattvā mahāsattvā mahākaruṇāyāṃ sthitvā sattvānāṃ dharman deśayanti. āścaryam idaṃ subhūte bodhisattvānāṃ mahāsattvānām abdhutadharmaḥ. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu. (VIII 5,le) iha āhaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayann adrāksaṃ bodhisattvān mahāsattvān pūrvasyān diśi gaṅgānādīvalukopameṣu lokadhātuṣu manuṣyāṃs caturbhiḥ saṃgrahavastubhiḥ saṃgṛhṇataḥ. katamaiś caturbhiḥ? (I) dānena, (II) priyavadyatayā, (III) arthacaryayā, (IV) samanārthatayā. [see on pp. 43-4. E.C.] (I) kathaṃ ca subhūte bodhisattvo mahāsattva dānena sattvān saṃgṛhṇāti? iha subhūte bodhisattvo mahāsattvo dvābhyāṃ dānābhyāṃ sattvān saṃgṛhṇāti. katamābhyāṃ dvābhyāṃ? yaduta (la) āmiṣadānena ca (Ib) dharmadānena ca. AdSPG II 43 (la) kathaṃ ca subhūte bodhisattvo mahāsattvaḥ āmiṣadānena sattvān saṃgṛhṇāti? iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran. suvarṇaṃ vā rūpyaṃ vā maniṃ vā muktā vā. śaṅkhā vā śilān vā pravāḍaṃ vā rajataṃ vā jātarūpaṃ vā. annaṃ vā pānaṃ vā yānaṃ vā vastraṃ vā gandhaṃ vā mālyaṃ vā vilepanaṃ vā śayanaṃ vā āsanaṃ vā prājīvikaṃ vā striyo vā puruṣān vā aśvān vā hastino vā vā ātma [nnaīvanyatannaivam] anuśrāvayati: eta bho sattvā yathā ( AdSPG II 44 ) tānavakam eva mayā citakam eva gṛhītvā gacchataḥ hāratha sa tad dānaṃ dattvā buddhaṃ śaraṇaṃ gamayati. dharmaṃ śaranaṃ gamayati. saṃghaṃ śaraṇaṃ gamayati. kāṃścit pañcaśikṣāpadāni grāhayati. kāṃścid aṣṭāṅgasamanvāgatam upavaṣam upavasati. kāṃścid daśakuśaleṣu karmapatheṣu pratiṣṭhāpayati kāṃścit prathame dhyāne. yāvan naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayati. kāṃści n maitryāṃ karuṇāyāṃ muditāyām upekṣāyāṃ samādāpayati. kāṃścid buddhānusmṛtyāṃ dharmānusmṛtyāṃ saṃghānusmṛtyāṃ śilānusmṛtyāṃ tyāgānusmṛtyāṃ devatānusmṛtyāṃ samādāpayati. kāṃści śubhādikāsu saṃjñāsu samutthāya pratyaveksaṇā ṃ samādāpayati. kāṃścid ākāreṣu. kāṃści c caturṣu smṛtyupasthāneṣu. kāṃści c caturṣu samyakprahāṇeṣu. kāṃści c caturṣv ṛddhipādeṣu. kāṃści pañcasv indriyeṣu. kāṃści pañcasu baleṣu. kāṃścit saptasu bodhyaṅgeṣu kāṃścid āryāṅge mārge. kāṃścic chūnyatānimittāpraṇihiteṣu samādhivimokṣamukheṣu kāṃścid aṣṭāsu vimokṣeṣu kāṃścin navasv anupūrvasamāpattiṣu. kāṃści d daśasu tathāgatabaleṣu. kāṃścic caturṣu [f. 279a] vaiśāradyeṣu kāṃci c catasrasu pratisaṃvitsu kāṃcin mahāmaitryāṃ mahākaruṇāyāṃ kāṃścid aṣṭādaśasv āveṇikeṣu buddhadharmeṣu kāṃścid dvātṛṃśamahāpuruṣalaksaṇapariniṣpattau kāṃścid aśītyanuvyañjane ṣu kāṃści t srotaāpattiphale kāṃścit sakṛdāgāmiphale. kāṃścid anāgamīphale kāṃścid arhattve kāṃścit pratyekabodhau ( AdSPG II 45 ) pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām āmiṣa dānaṃ dadāty uttare ca yogakṣeme pratiṣṭhāpayati. ayaṃ subhūte bodhisattvasya mahāsattvasya āścaryādbhutadharmaḥ. (Ib) kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān dharmadānena anugṛhṇāti? dve ime subhūte dharmadāne (Iba) laukikaṃ ca (Ibb) lokottaraṃ ca. (Iba) tatra katarat subhūte laukikan dharmadānaṃ? yā laukikānāṃ dharmāṇām ācakṣaṇā deśanā saṃprakāśanā. tadyathā aśubhaparivartakasya, caturṇā ṃ dhyānānāṃ caturṇāṃ brahmavihārāṇāñ catasṛṇām ārūpyasamāpattīnā ṃ , ye 'pi kecid anye laukikā dharmā sādhāraṇā. bālapṛthagjanai r , idaṃ subhūte laukikan dharmadānaṃ. sa khalu punaḥ subhūte bodhisattvo mahāsattva idaṃ laukikaṃ dharmadānaṃ dattvā anekaparyāyeṇa tataḥ samādānād vivecayati. vicevya upāyakauśalena āryadharmeṣu pratiṣṭhāpayaty āryadharmāṇāñ ca phale. katame ca āryadharmā katamac ca āryadharmāṇāṃ phalaṃ? āryadharmā ucyante saptatṛṃśad bodhipakṣyā dharmās trīṇi vimokṣamukhāni, āryadharmāṇāṃ phalaṃ srotaāpattiphalaṃ. yāvad arhatvaṃ. api tu khalu subhūte bodhisattvasya mahāsattvasya āryadharmā yat srotaāpattiphale jñānaṃ yāvad arhattve jñānaṃ. pratyekabodhau jñānaṃ. yāvat saptatṛṃśati bodhipakṣyeṣu dharmeṣu jñānaṃ yāva d daśasu tathāgatabaleṣu jñānaṃ. yāvan mahāmaitryāṃ mahākaruṇāyāṃ mahāmuditāyāṃ mahopekṣāyāṃ jñānaṃ. ye 'py anye laukikalokottarā dharmā sāsravānāsravā saṃskṛtā asaṃskṛtā dharmās tatra ya j jñānaṃ yāvat sarvākārajñatā ima ucyante bodhisattvasya mahāsattvasya āryadharmāḥ. katamac ca bodhisattvasya mahāsattvasya āryadharmāṇāṃ phalaṃ? yāvat sarvavāsanānusandhiprahāṇam idam ucyate bodhisattvasya mahāsattvasya āryadharmāṇāṃ phalaṃ. athāyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti? bhagavān āha: evam etat subhūte evam etad, bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti. AdSPG II 46 āha: yadi bhagavan bodhisattvo mahāsattva sarvākārajñatām anuprāpnoti. tad bodhisattvasya mahāsattvasya tathāgatasya ca kiṃ nānākaraṇaṃ? bhagavān āha: asti nānākaraṇaṃ. āha: kataman nānākaraṇam iti? bhagavān āha: bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti. tathāgataḥ punaḥ prāptajñāna ucyate. tat kasya hetoḥ? na hy anyad bodhisattvasya cittam upalabhyate 'nyas tathāgatasya arhataḥ samyaksaṃbuddhasya yatra sthitvā sarvadharmeṣv anandhakāratā anuprāptā. idaṃ subhūte bodhisattvasya mahāsattvasya laukikan dharmadānaṃ, yaduta niśraya bhavati. lokottaradharmadānaṃ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvā n laukike dharmadāne niyojya upāyakauśalena yāvat sarvākārajñatāyāṃ pratiṣṭhāpayati. (VIII 5,2) (Ibb) katamac ca subhūte bodhisattvasya mahāsattvasya lokottaraṃ dharmadānam asādhāraṇaṃ sarvabālapṛthagjanaiḥ. tadyathā (la) catvāri smṛtyupasthānāni (1b) catvāri samyakprahāṇāni, [f. 279b] (1c) catvāra ṛddhipādāḥ, (1d) pañcendriyāṇi (1e)pañcabalāni, (1f) sapta bodhyaṅgāni, (lg) āryāṣṭāṅgo mārgaḥ, (A) triṇi vimokṣamukhāni, (3) aṣṭau vimokṣā, (4) nava anupūrvasamāpattayaḥ, (13) daśa tathāgatabalāni, (14) catvāri vaiśāradyāni, (10)catasraḥ pra tisaṃ vido, (B) mahāmaitrī (19) mahākaruṇā, (20) aṣṭādaśāveṇikā buddhadharmāḥ, (C) dvātṛṃśan mahāpuruṣalakṣaṇāny, (D) aśītim anuvyañjanāni, (E) pañcadhāraṇīmukhaśatāni, (F) samādhimukhaśatāni. idam ucyate lokottaraṃ dharmadānaṃ na laukikaṃ. (la) katamāni ca subhūte catvāri smṛtyupasthānāni? yaduta (i) adhyātmakāye kāyānupaś y ī viharati. bahirddhākāye kāyānupaśyī viharaty, adhyātmabahirddhā kāye kāyānupaśyī viharaty, ātāpī saṃprajāna n smṛtimān vinīya loke 'bhiddhyādaurmanasye, samudayānupaśyī ca kāye viharati. vyayānupapaśyī ca kāye viharati. samudayavyayānupaśyī ca kāye viharaty, aniśritaś ca viharati. [na ca jātu] loke upādadāti. evaṃ (ii) vedanāsv evaṃ (iii) citte evaṃ (iv) dharmeṣu. (1b) katamāni ca subhūte samyakprahāṇāni? (i) anutpannānāṃ pāpakānām akuśalānān dharmāṇām anutpādāya cchandaṃ janayaty, (ii) utpannānāṃ prahāṇāya vyāyacchate, (iii) anutpannānāṃ kuśalānāṃ dharmāṇām ( AdSPG II 47 ) utpādāya cchandaṃ janayati vīryam ārabhate. (iv) utpannānā ṃ vṛddhaye vaipulyatāyai bhāvanāpāripūryai cchandaṃ janayati. (lc) katame ca subhūte ṛddhipādāḥ? cchandasamādhiprahāṇasaṃskārasamanvāgataś cittavīryamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaḥ. (ld) katamāni ca pañcendriyāṇi? śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam imāny ucyante pañcendriyāṇi. (le) katamāni ca pañcabalāni? śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalaṃ, imāny ucyante pañcabalāni. (1f) katamāni ca subhūte saptabodhyaṅgāni? smṛtisaṃbodhyaṅgaṃ dharmavicayasaṃbodhyaṅgaṃ, vīryasaṃbodhyaṅgaṃ pritisaṃbodhyaṅgaṃ praśrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgaṃ, imāny ucyante saptabodhyaṅgāni. (lg) katamaś ca subhūte āryāṣṭāṃgo mārgaḥ? tadyathā samyagdṛṣṭiḥ samyaksaṃkalpa samyagvāk samya k karmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ, ayam ucyate āryāṣṭāṅgo mārgaḥ. (A) tatra katame trayas samādhayaḥ? śūnyatāsamādhir ānimittasamādhir apraṇihitasamādhiḥ, katamaś ca śūnyatāsamādhiḥ? yā śūnyākāreṇa viviktākāreṇa ca cittasyaikagratā ayam ucyate śunyatāsamādhiḥ. tatra katamaś ca ānimittasamādhiḥ? yā śāntākāreṇa cittasyaikagratā ayam ucyate ānimittasamādhiḥ. katamaś ca apraṇihitaḥ samādhiḥ? yā anityākāreṇa duḥkhākāreṇa ca. cittasyaikāgratā ayam ucyate apraṇihitasamādhiḥ. (3) katame 'ṣṭau vimokṣā? (i) rūpī rūpāṇi paśyaty ayaṃ prathamo vimokṣaḥ. (ii) adhyātmarūpasaṃjñī bahirdhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ. (iii) śubhatvam apy adhimukto bhavaty ayaṃ tritīyo vimokṣaḥ. (iv) sa sarvaśo rūpasaṃjñānāṃsamatikramāt pratighasaṃjñānām astaṅgamā t nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharaty ayaṃ caturtho vimokṣaḥ. (v) sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharaty. ayaṃ pañcamo [f. 280a] vimokṣaḥ. (vi) sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiṃcid ity ākiṃcanyāyatanam upasanipadya viharaty ayaṃ ṣaṣṭo vimokṣaḥ. (vii) sa sarvaśa ākiṃcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty ayaṃ saptamo vimokṣaḥ. (viii) sa sarvaśo naivasaṃjñānāsaṇijñāyatanasamatikramāt saṃjñāvedayitanirodham ( AdSPG II 48 ) upasaṃpadya viharaty ayam aṣṭamo vimokṣaḥ. ima ucyante 'ṣṭau vimokṣāḥ. (4) katamā ni ca navānupūrvasamāpattayaḥ? ihaikatyo (i) viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmai r savitarkaṃ savicāraṃ vivekajaṃ. prītisukhaṃ prathaman dhyānam upasaṃpadya viharati. yāvan (viii) naivasaṃjñānāsaṃjñāyatana samāpatti m upasaṃpadya viharati. (ix) sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati. imā ny ucyante navānupūrvasamāpattaya. (13) katamāni ca subhūte daśatathāgatabalāni? iha subhūte tathāgata (i) sthānaṃ ca sthānato yathābhūtaṃ prajānāti. asthānaṃ ca asthānato yathābhūtaṃ prajānāti. (ii) atītānāgatapratyutpannānāṃ karmāṇāṃ karmasamādānāṃ sthānaśo hetuśo vipākaṃ yathābhūtaṃ prajānāti. (vii) indriyabalabodhyaṅga. dhyānasamādhisamāpatti. saṃkleśavyavadānaṃ yathābhūtaṃ prajānāti. (v) parasattvānāṃ parapudgalānāṃm indriyaparāparajñatā yathābhūtaṃ prajānāti. (iv) parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtaṃ prajānāti. (vi) sarvatrāgaminīṃ pratipadaṃ yathābhūtaṃ prajānāti. (iii) nānādhātuṃ lokam anekadhātuṃ yathābhūtaṃ prajānāti. (viii) anekavidhaṃ pūrvenivāsam anusmarati: ekaṃ vā jātiṃ yāvat sākāraṃ soddeśam anekavidhaṃ pūrvanivāsam anusmarati. (ix) divyena cakṣuṣā viśuddhena atikrānta mānuṣena sattvān paśyati. yāvat sugatau svargaloke deveṣu upapadyamānān. (x) āsravāṇāṃ kṣayād anāsravaṃ cetovimuktiṃ prajñāvimuktiṃ yathābhūtaṃ prajānāti. imāni daśatathāgatabalāni. (14) katamāni ca subhūte tathāgatasya catvāri vaiśāradyāni? (i) samyaksaṃbuddhasya me pratijānata ime dharmā anabhisaṃbuddhā ity atra vata me kaścit sadevake loke samārake sabrahmake sabrahmaṇa [brāṇikāyā]prajāyāṃ saha dharmeṇa codayet iti. nimittam etan na samanupaśyāmi. nimittam etad asamanupaśyan kṣemaprāpto viharāmy abhayaprāpta, ārṣabhaṃ sthānaṃ pratijānāmi: parṣadgataḥ samyakṣiṃhanādaṃ nadāmi brahmaṃ cakraṃ pravartayāmy apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenaciddhā punar loke saha dharmeṇa. (ii) kṣīṇāsravasya vata me pratijānata. ime āsra vāḥ aparikṣīṇā ḥ , yāvad (iii) ye khalu punar mayā antarāyikā dharmā ākhyātās tāṃ pratiṣevamāṇo nālam antarāyeti. ( AdSPG II 49 ) yāvad (iv) yā me pratipad ākhyātā āryo nairyāṇikyo nairvedhikyas, tat karasya samyagduḥkhakṣayāya tāḥ pratisevamāṇo na niryāyā t samyagduḥkhakṣayāya, yāvad imāni catvāri vaiśāradyāni. (10) katamāś ca tathāgatasya catasraḥ pratisaṃvida ḥ ? tadyathā arthaprati saṃvid dha rmapratisaṃvin niruktipratisaṃvit pratibhānapratisaṃvit. tāḥ punaḥ katamāḥ? arthāraṃbaṇā dharmāraṃbaṇā niruktyāraṃbaṇā pratibhānāraṃbaṇā. (20) katame ca subhūte [f. 280b] tathāgatasya aṣṭādaśāveṇikā buddhadharmāḥ? (i) nāsti tathāgatasya skhalitaṃ, (ii) nāsti ravitaṃ, (iii) nāsti muṣitasmṛtitā, (v) nā sty asamāhitaṃ ciUaṃ, (iv) nāsti nānātvasaṃjñā, (vi) nāsty apratisaṃkhyāyopekṣā, (vii) nāsti cchandasya hāniḥ, (viii) nāsti vīryasya hāniḥ, (ix) nāsti s mṛter hā niḥ, (x) nāsti samādher hāniḥ, (xi) nāsti prajñāyā hānir, (xii) nāsti vimukter hānir, nāsti vimuktijñānadarśanasya hāniḥ. (xiii) sarvaṃ kāyakarma jñānapūrvaṃgamaṃ jñānānuparivartti. (xiv) sarvaṃ vākkarma jñānānupūrvaṃgamaṃ jñānānuparivartti. (xv) sarvaṃ manaskarma jñānapūrvaṃgamaṃ jñānānuparivartti. (xvi) atīte 'dhvany apratihatam asaṅgaṃ jñānadarśanaṃ pravartate. (xvii) anāgate 'dhvany apratihatam asaṅgaṃ jñānadarśanaṃ pravartate. (xviii) pratyutpanne 'dhvany apratihatam asaṅgaṃ jñānadarśanaṃ pravartate. ime 'ṣṭādaśāveṇikā buddhadharmāḥ. (C) katamāni ca subhūte tathāgatasya dvātṛṃśan mahāpuruṣalakṣaṇāṃ? (1) supratiṣṭhitapādaḥ sa bhagavāṃ. tatraidaṃ supratiṣṭhitapādatā. sarvavadbhyāṃ pādatalābhyāṃ samaṃ pṛthivīṃ spṛśati. tadyathāpi nāma samudgābhyāṃ. sapi cābhyonnatāvanamati. niṃmaunnamati. (2) cakra aṅkapādatalaḥ sa bhagavān. tatreyaṃ cakrāṅkapādatalatā. pādayor asya cakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe. (3) mṛdutaruṇahastapādatalaḥ sa bhagavān. mṛdv asya hastapādaṃ yathā na anyeṣāṃ. (4) dīrgha aṅgulīkaḥ sa bhagavān. tatreyaṃ dīrghāṅgulīkatā. dīrgham asya aṅgulayo hastapāde yathā na anyeṣāṃ. (5) jālahastapāda sa bhagavān. tatreyaṃ jālahastapādatā. haṃsarājasyaiva asya sajālaṃ hastapādaṃ. (6) āyatanapārṣṇi sa bhagavān. tatreyam āyatanapārṣṇitā. āyate asya pārṣṇī atirekeṇa yathā na anyeṣāṃ. (7) ucchaṅkhapāda sa bhagavān. tatreyam ucchaṅkhapādatā. uccair asya jātau gulphau bhavataḥ. (8) aiṇeyajaṃghaḥ sa bhagavān. tratreyam aiṇeyajaṃghatā. anupūrvasamudgate asya jaṃghe tadyathāpi ( AdSPG II 50 ) nāma aiṇeyasya mṛgarājasya. (9) prabhūtaṛjusujātagātraḥ sa bhagavān. tatreyaṃ prabhūtaṛjusujātagātratā. akubjam abhagnaṃ sujātaṃ sarvākārai sapta aratnyucchrāyeṇa anurūpavistaram asya gātraṃ bhavati. (1O) ājānubāhu sa bhagavān. tatreyam ājānubāhutā. sthito 'navanaman yadā ākāṅkṣati tadā dvābhyāṃ pāṇitalābhyām ubhe jānumaṇḍale parāmṛśati. saṃparāmārṣṭi: (11) kośāhitavastiguhya sa bhagavān. tatreyaṃ kośāhitavastiguhyatā. tadyathā abhijātasya hastyājānesyasya aśvājāneyasya vā. (12) ekaikalomā sa bhagavān. tatreyam ekaikalomatā. sarvaromakūpeṣv ekaikaṃ loma ṃ jātaṃ mṛdu kuṇḍalakajātaṃ. pradakṣiṇāvartaṃ. (13) ūrdhvāṃgalomā sa bhagavān. tatreyam ūrdhvāṃgalomatā. ūrdhvamukhāny asya keśalomāni jātāni. nīlāni mṛdūni kuṇḍalakajā tā ni pradakṣiṇāvartāni. (14) ślakṣṇasūkṣmacchaviḥ sa bhagavān. tatreyaṃ ślakṣṇasūkṣmacchavitā. na asya jalaṃ vā rajo vā kāye śliṣyati. (15) suvarṇavarṇa sa bhagavān. abhirūpa prāsādikaḥ. tatreyaṃ suvarṇavarṇacchavitā. tayā suvarṇavarṇatayā kāṃcanapaṭṭasannikāśo 'sya kāyo 'tyarthaṃ bhrājate. (16) saptotsada sa bhagavān. tatreyaṃ saptotsadatā. adhastāt pādatalayor dvāv utsadau jātāv abhirūpau prāsādikau darśanīyāv upacitamā ṃ saśoṇitena. dvayo pāṇyo dvāv utsadau jātāv abhirūpau prāsādikau [f. 281a] darśanīyāv upacitamāṃsaśoṇitena. dvayor aṃsakūṭayor dvāv utsadau jātāv abhirūpau prāsādikau darśanīyāv upacitamāṃsaśoṇitena. pṛṣṭato grīvāyām eka utsado jāto 'bhirūpaḥ prāsādiko darśanīya upacitatvaṅmāṃsaśoṇitena. (17) siṃhapūrvārdhakāyaḥ sa bhagavān. tatreyaṃ siṃhapūrvārdhakāyatā. siṃhasyaiva asya mṛgarājasya vistīrṇaḥ pūrvordhakāyo bhavati. (18) saṃvṛttaskandha sa bhagavān. tatreyaṃ saṃvṛttaskandhatā. pīnāc asya sarvataḥ upacitau skandhau bṛhavataḥ. (19) citāntarāṃsas sa bhagavān. tatreyaṃ citāntarāṃsatā. uro vistāropacayāc cito 'sya bhavanty antarāṃsaḥ. (20) nyagrodhaparimaṇḍala sa bhagavān. tatreya ṃ nyagrodhaparimaṇḍalatā. yāvad asya ārohas tāvat pariṇāha yāvat pariṇāhas tāvad āroha. (21) siṃhahanus sa bhagavān. tatreyaṃ siṃhahanutā. siṃhasyaiva asya vṛttau hanū bhavataḥ. (22) catvāriṃśaddantaḥ sa bhagavān. tatreyaṃ catvāriṃśaddantatā. adhastād asya viṃśatir dantā upariṣṭā( viṃśati. (23) aviraladanta sa bhagavān. tatreyam aviraladantatā. sahitā asya dantā bhavanti. (24) samadanta sa bhagavān. tatreyaṃ samadantatā. anunnata avanatā asya dantā bhavanti. (25) śukladanta sa bhagavān. tatreyaṃ śukladantatā. ( AdSPG II 51 ) jyo ti ṣmanto 'sya dantā bhavanti. (26) rasarasāgratāhāras sa bhagavān. tatreyaṃ rasarasāgrahāratā. rijyo 'sya kaṇṭhe rasāhārinyo jātā bhavanty, jihva avak r ā. avivarṇās, tābhiḥ supratiṣṭhitābhiḥ sirābhiḥ kāyo 'tyarthaṃ śobhate. (27) prabhūtajihva sa bhagavān. tatreyaṃ prabhūtajihvatā. yadā ākāṃksa ti jihvāyobhe karṇe srotasi parāmṛśati saṃparāmārṣṭi: ubhe cakṣuḥ srotasi sarvaṅkakeśaparyantaṃ mukhamaṇḍalaṃ jihvāyā ācchādayati. (28) brahmasvaraḥ sa bhagavān. tatreyaṃ brahmasvaratā. yad asya ke? sāhasryāṃ parṣado svaro yathā abhyantare śruyate, manojñaś ca te kalaviṅka bhānīti. (29) abhinīlanetra sa bhagavān. tatreyam abhinīlanetratā. yad asya netrayor nīlam eva tat suviśuddhaṃ. yad avadātam avadātam eva tat suviśuddhaṃ bhavati. (30) gopakṣma sa bhagavān. tatreyaṃ gopakṣmatā. mahārṣabhasya iva asya akṣipakṣmāṇi bhavanti. yāny adhastā t tāny adhastād eva. yāny upariṣṭāt tāny uparistād eva asaṃluḍitāni. (31) ūrṇāntarabhruka sa bhagavān. tatreyam ūrṇāntarabhrukatā. ūrṇā bha ga vanto bhruvor antare jātā ava dā tā mṛdus tūlasannibhā aspṛṣṭā bhruvo 'ntare pradakṣiṇākuṇḍalāvartā. (32) uṣṇīsaśīrṣa sa bhagavān. tatreyam uṣṇīṣaśīrṣatā: vṛt t am asya śīrṣaṃ bhavaty uṣṇīṣayā supariṇat hat ayā atyarthaṃ śobhate. imāni tasya bhagavato dvātṛṃśan mahāpuruṣalaksaṇāni, tais trisāhasramahāsāhasraṃ lokadhātum ava bhā sena spharati prakṛtiprabhayā ākāṅkṣann asaṃkhyeyalokadhātūn, taṃ tathāgataḥ sattva anukampayā vyāmaprabhayām adhitiṣṭhati. na khalu punaḥ sūryacandramasoḥ prabhā prajñāyeta. na māsārdhamāsa na saṃva tsa ra vā prākṛtena ca svareṇa trisāhasramahāsāhasraṃ lokadhātuṃ vijñāpayati. uttare ca yāvad ākāṃksati tāvat svareṇa vijñāpayati. AdSPG II 52 evaṃ khalu subhūte [f. 281b] bodhisattvo mahāsattvaḥ sattvān dvābhyāṃ dā nābhyāṃ saṃgṛhṇāti yaduta āmiṣa dānena ca dharmadānena ca. ayaṃ subhūte bodhisattvasya mahāsattvasya āścāryādbhuto dharmaḥ. (II) kathaṃ ca subhūte bodhisattvo mahāsattvaḥ priyavāditayā sattvān saṃgṛhṇāti? pāramitābhiḥ. dānapāramitayā śīlapāramitayā. kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā. prajñāpāramitayā. ābhiḥ ṣaḍbhi pāramitābhir bodhisattvo mahāsattva priyavāditayā sattvān saṃgṛhṇāti. tat kasya hetoḥ? imāsu pāramitāsu sarvakuśaladharmā saṃgṛhitā. (III) kathaṃ ca bodhisattvo mahāsattvo 'rthakriyayā sattvān saṃgṛhṇāti? ābhir eva ṣaḍbhiḥ pāramitābhiḥ dīrgharātraṃ sattvān saṃgṛhīta yaduta dānena ca priyavāditayā arthakri yayā ca samānārthatayā ca. (D) sa sattvānām aśītim anuvyañjananāni deśayati. katamāni ca subhūte aśītir anuvyañjanāni tathāgatasya? tadyathā 1. tāmranakhāś ca buddhā bhagavanto bhavanti, 2. snigdhapuṣpitānakhāś ca buddhā bhagavanto bhavanti, 3. tuṅganakhās ca buddhā bhagavanto bhavanti, 4. vṛttāṅgulayaś ca buddhā bhagavanto bhavanti, 5. dīrghāṅgulayaś ca bhavanti, 6. citāṅgulayaś ca bhavanti, 7. anupūrvāṅgulaś ca, 8. gūḍhaśirāś ca bhavanti, 9. nirgranthiśirāś ca bhavanti, 10. gūḍhagulphāś ca bhavanti, 11. aviṣamapādāś ca bhavanti, 12. siṃhavikrāntagāminaś ca bhavanti, 13. nāgavikrāntagāminaś ca bhavanti, 14. haṃsavikrāntagāminaś ca bhavanti, 15. vṛsavikrāntagāminaś ca bhavanti, 6. pradakṣiṇagāminaś ca bhavanti, 17. cārugāminaś ca bhavanti, 18. avakragāminaś ca bhavanti, 19. vṛttagāminaś ca bhavanti, 20. mṛṣṭagātrāś ca bhavanti, 21. anupūrvagātrāś ca bhavanti, 22. supariṇatajātamaṇḍalāś ca bhavanti, 23. paripūrṇavyañjanās ca bhavanti, 24. īryāpathasaṃpannāś ca bhavanti, 25. asthānasaṃpannāś ca bhavanti, 26. samakramāś ca bhavanti, 27. śucigātrāś ca bhavanti, 28. mṛdugātrāś ca bhavanti, 29. viśuddhagātrāś ca bhavanti, 30. avalokanīyāś ca bhavanti, 31. na dīrghamukhāś cabhavanti, ( AdSPG II 53 ) 32. udāramukhāś ca bhavanti, 33. biṃboṣṭāś ca bhavanti, 34. paripūrṇamukhamaṇḍalāś ca bhavanti, 35. gaṃbhīrayoṣāś ca bhavanti, 36. gaṃbhīranābhāś ca bhavanti, 37. pradakṣiṇāvarttanābhāś ca bhavanti, 38. sukumāragātrāś ca bhavanti, 39. adīnagātrāś ca bhavanti, 40. utsadagātrāś ca bhavanti, 41. susaṃhatanāś ca bhavanti, 42. suvibhaktapratyaṅgāś ca bhavanti, 43. paripūrṇahastapādāś ca bhavanti, 44. vṛttakukṣayaś ca bhavanti, 45. mṛṣṭakukṣayaś ca bhavanti, 46. abhagnakukṣayaś ca bhavanti, 47. cchādodarāś ca bhavanti, 48. samantaprāsādikāś ca bhavanti, 49. śucisamācārāś ca bhavanti, 50. vyapagatatīlakāś ca bhavanti, 51. tūlasadṛśasukumārapānayaś ca bhavanti, 52. gaṃbhīrapānilekhāś ca bhavanti, 53. āyatapāṇilekhās ca bhavanti, 54. acchinnapāṇilekhāś ca bhavanti, 55. raktapāṇilekhāś ca bhavanti, 56. prasannavadanāś ca bhavanti, 57. candramukhāś ca bhavanti, 58. tanujihvāś ca bhavanti, 59. tāmrajihvāś ca bhavanti, 60. sarvākāraparipūrṇasvarāś ca bhavanti, 61. madhuravalgusvarāś ca bhavanti, 62. vṛttadaṃṣṭrāś ca bhavanti, 63. tīkṣṇadaṃṣṭrāś ca bhavanti, 64. śukladaṃṣṭrāś ca bhavanti, 65. tuṅganāsāś ca bhavanti, 66. viśālanayanāś ca bhavanti, 67. aṃjitapakṣmaṇaś ca bhavanti, 68. āyatabhruvaś ca bhavanti, [f. 282a] 69. ślakṣṇabhruvaś ca bhavanti, 70. samasnigdhalomabhruvaś ca bhavanti, 7. pīnāyatasamakarṇāś ca bhavanti, 72. supariṇatalalāṭāś ca bhavanti, 73. pṛthulalāṭāś ca bhavanti, 74 su paripūrṇottamāṇgā ca bhavanti sace t khalu punar devamuṣyāś cakṣuṣā paśyanti. sarvaṃ samaṃ paśyanti. na cātimanyamānā avavadanti. anuparicaiṣāṃ svara ṃ smarati. bahirddhā niścarati 75. samantavyāmaprabhayā ca avabhāsitā bhavanti. 76. sūkṣmamṛdusnigdhakeśāś ca bhavanti, 77-78. asaṃluḍitāsitasaṃrajitavatrita keśāś ca bhavanti, 79-80. surabhiśrīsvastikakeśāś ca buddhā bhagavanto bhavanti. ebhi subhūte aśīty anuvyañjanais tathāgatasya kāyaḥ samanvāgato chavati. (VIII 5,3) (E) punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvān eva ṃ avadati. eta yūyaṃ kulaputrā akṣarābhinirhārakuśalā bhavataḥ. ekākṣare kuśalā bhavataḥ. dvayor akṣarayor yāva d dvācatvāriṃśaty akṣareṣu kuśalā bhavata. ekākṣareṇa sarvaṃ vyapagatam anugacchata. dvitīyena akṣareṇa sarvaṃ vyapagatam anugacchataḥ. yāvad dvācatvāriṃśatākṣarai. sarvaṃ vyapagatam anugacchataḥ, ekasminn akṣare dvācatvāriṃśatam akṣarāṇy ( AdSPG II 54 ) antargatāni bhāvayataḥ, dvācatvāriṃśaty akṣareṣv ekākṣaram antargataṃ bhāvayataḥ, sa khalu puna r subhūte bodhisattvo mahāsattvo dvācatvāriṃśaty akṣareṣu kuśalo bhavati. dvācatvāriṃśaty akṣarāṇy ekasminn akṣare kuśalo bhāvayituṃ. ekasminn akṣare dvācatvāriṃśatam akṣarāṇi kuśalo bhāvayituṃ. akṣarābhinirhārakauśalaṃ bhāvayitvā akṣarābhinirhārakuśalo bhavati. tadyathāpi nāma subhūte tathāgato 'rhan samyak saṃbuddho dharmakuśalo 'kṣarakuśalaḥ, sa dharmakuśala akṣarakuśalaś ca dharman deśayati. akṣarair anakṣaraṃ dharman deśayati. na ca akṣara ākāranirmukta subhūte sa dharmaḥ. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann atyanta ta yā sattvo nopalabhyate. dha rmāś ca nopalabhyante. dharmasvabhāvaś ca nopalabhyate. atyanta anavarāgraśūnyatām upādāya. kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānāpāramitāyāṃ caraṃś caturṣu dhyāneṣū caraṃś caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu. saptaviṃśatibodhipakṣyeṣu dharmeṣu caran caturdaśasu śūnyatāsu śū nyatāyāṃ samādhau carann ānimitte samādhāv apraṇihite samādhau carann aṣṭāsu vimokṣeṣu navasv anupūrvasamāpattiṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu aṣṭādaśasv āveṇike ṣu buddha dharmeṣu dvātriṃśatimahāpuruṣalakṣaṇeṣv aśītyām anuvyañjaneṣu caran. ṣaṭsv abhijñāsu vipākīyāsu sthitvā sattvānān dharman deśayati. na ca tatra sattvam upalabhate na sattvaprajñaptiṃ. sattvānupa la bdhyā ca rūpānupalabdhir, yāvad vijñānānupalabdhihr yāva t ṣaṭpāramitānupalabdhiḥ yāvad aśītyām anuvyañjanānupulabdhihr aṣṭādaśāveṇikabuddhadharma anupalabdhiḥ, na ca sattvānupalabdhau sattvaprajña ptir prajñāyate na yāvad aśītir anuvyañjanāni na aṣṭādaśāveṇikā buddhadharmāḥ prajñāyante. katham etad bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitā yāṃ [f. 282b] caran sattvānān dharman deśayati? māhaiva ( AdSPG II 55 ) sa bhagavan bodhi sa ttvo mahāsattvaḥ asatsu dharmeṣu sattvān samādāpayati. viparyāse niyojayati. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvam eva tāvan nopalabhate prāg eva bodhipakṣyān dharmān. bhagavān āha: evam etat subhūte evam etat tathā yathā vadasi, sattvānupalabdhitaḥ adhyātmaśūnyatā veditavyā. bahirdhāśūnyatā veditavyā adhyātmabahirdhāśūnyatā veditavyā śūnyatāśūnyatā veditavyā mahāśūnyatā veditavyā paramārthaśūnyatā veditavyā. saṃskṛtaśūnyatā veditavyā asaṃskṛtaśūnyatā veditavyā atyantaśūnyatā veditavyā. anavarāgraśūnyatā veditavyā. avakāraśūnyatā veditavyā. prakṛtiśūnyatā veditavyā. svalakṣaṇaśūnyatā veditavyā sarvadharmaśūnyatā veditavyā anupalaṃbhaśūnyatā veditavyā: abhāvaśūnyatā veditavyā svabhāvaśūnyatā veditavyā: abhāvasvabhāvaśūnyatā veditavyā. skandhaśūnyatā veditavyā. dhātuśūnyatā veditavyā. āyatanaśūnyatā veditavyā. atyantaśūnyatā veditavyā pratītyasamutpādaśūnyatā veditavyā. ātmaśūnyatā veditavyā sattvaśūnyatā veditavyā. jīvaśūnyatā veditavyā jantuśūnyatā veditavyā. manujaśūnyatā poṣaśūnyatā pudgalaśūnyatā kārakakārāpaka-utthāpakasamutthāpakavedakavedayitrījānakapaśyakaśūnyatā veditavyā dhyānaśūnyatā veditavyā apramāṇaśūnyatā ārūpyasamāpattiśūnyatā: smṛtyupasthānaśūnyatā yāvat saptatṛṃśanbodhipakṣyadharmaśūnyatā śūnyatāśūnyatā ānimittāpraṇihitaśūnyatā veditavyā. aṣṭavimokṣaśūnyatā navānupūrvasamāpattiśūnyatā. daśatathāgatabalaśūnyatā. caturvaiśāradyaśūnyatā catuḥpratisaṃvicchūnyatā. mahāmaitrīmahākaruṇāśūnyatā veditavyā. aṣṭādaśāveṇikabuddhadharmaśūnyatā veditavyā. srotaāpattiphalaśūnyatā yāvad arhaśūnyatā pratyekabodhiśūnyatā mārgākārajñatāśūnyatā bodhiśūnyatā buddhakṣetraśūnyatā veditavyā. bodhisattvaḥ punaḥ subhūte prajñāpāramitāyāṃ carann ime sarvadharmā śūnyā iti dṛṣṭvā viparyāsagatānāṃ sattvānāṃ dharman deśayati. tathā ca deśayati yathā svapi śūnyatāsu na vartate. sa evaṃ paśyan sarvadharmān anāvaraṇato jñātvā na kaṃcid dharmaṃ vikopayati. na dvidhīkaroti, yathābhūtaṃ ca deśayati. tadyathāpi nāma tathāgata nirmitaḥ anekā ni nirmitakoṭī nirmāya kāṃścid dānapāramitāyāṃ niyojayati. kāṃścic chīlapāramitāyāṃ kāṃści kṣāntipāramitāyāṃ kāṃścid vīryapāramitāyāṃ kāṃścit samādhipāramitāyāṃ. ( AdSPG II 56 ) kāṃścit prajñāpāramitāyāṃ niyojayati. kāṃścic caturṣu dhyāneṣu. kāṃścic caturṣv apramāṇeṣu. kāṃści c catasṛsv ārūpyasamāpattiṣu kāṃścic caturṣu smṛtyupasthāneṣu. kāṃścid yāvat saptatṛṃśati bodhipakṣyeṣu dharmeṣu niyojayati. kāṃścid yāvat sarvākārajñatāyāṃ niyojayati. kāṃścit srotaāpattiphale niyojayati. kāṃścid yāvad bodhau ni yoja yati. tat kiṃ manyase subhūte api nu tena nirmitena kasya ci d dharmasya prabheda ḥ kṛtaḥ? āha: no hīdaṃ bhavan. bhagavān āha: tad anena te subhūte paryāyeṇaivaṃ veditavyaṃ, yathā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānān dharman deśayati. tāṃś ca yathābhūtaṃ pratiṣṭhāpayati. viparyāsebhya ḥ parimocayaty abaddhāmuktayogena. tat kasya hetoḥ? [f. 283a] tathā hi subhūte rūpam abaddham amuktaṃ, vedanā saṃjñā saṃskārā vijñānam abaddham amuktaṃ, yā rūpasya abaddhāmuktatā na tad rūpaṃ. yā vedanāyā saṃjñāyāḥ saṃskārāṇāṃ vijñānasya abaddhāmuktatā na tad vijñānaṃ yāvat yā saṃskṛtāsaṃskṛtānām abaddhāmuktatā na te saṃskṛtāsaṃskṛtā dharmāḥ. tat kasya hetoḥ? atyantaviśuddhaṃ hi rūpaṃ yāvad atyantaviśuddhaṃ vijñānaṃ. yāvat saṃskṛtāsaṃskṛtā dharmā kartavya. evaṃ khalu subhūte bodhisattvo mahāsattvo prajñāpāramitāyāṃ caran sattvānāṃ dharman deśayati. na ca sattvam upalabhate. anupa la bdhau sarvaddharmāṇāṃ bodhisattvo mahāsattvo sthitas tac ca asthānayogena. rūpaśūnyatayā asthānayogena. yāvad vijñānaśūnyatayā asthānayogena. yāvat saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ śūnyatayā asthānayogena. na hi saṃskṛtāsaṃskṛtā dharmāḥ kvacit sthitāḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nopalabhyate. yatra pratitiṣṭheyuḥ, na hy abhāvaḥ abhāve sthāsyati. na svabhāvaḥ svabhāve sthāsyati. na parabhāvaḥ parabhāve sthāsyati. tat kasya heto ḥ ? tathā hi te sarve nopalabhyante. yā ca sā anupalabdhiḥ sā na kvacit sthāsyati. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann imān dharmān prabhāvayaty ābhiḥ sarvaśūnyatābhiḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ ( AdSPG II 57 ) carann an aparādhi bhavati buddhānāṃ bhagavatāṃ bochisattvānāṃ ca mahāsattvānāṃ pratyekabuddhānāṃ ca śrāvakāṇāṃ ca sarveṣāṃ ca āryāṇāṃ. tat kasya hetoḥ? tathā hi buddhaiś ca bhagavadbhir bodhisattvaiś ca mahāsattvai pratyekabuddhaiś ca śrāvakaiś ca eṣaiva dharmatā anubuddhā. anubhudhya sarvasattvānān dharman deśayanti. tāṃ te dharmāṇāṃ dharmatāṃ na vyativarta n te. tat kasya hetoḥr? na hi dharmatā vyativartate. na tathatā na bhūtakoṭir vyativartate. tat kasya heto ḥ ? tathā hi teṣāṃ svabhāvo na saṃvidyate. yo vyativarteta. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan dharmadhātur na vyativartate na tathatā na bhūtakoṭir vyativartate. kiṃ punar bhagavann anyad rūpam anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ yāvad anyad vijñānam anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ yāvad anye saṃskṛtāsaṃskṛtā dharmā laukikalokottarā sāsravānāsravā dharmāḥ anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ? bhagavān āha: no hīdaṃ subhūte, na subhūte anyo rūpam anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ yāvan nānyad vijñānam anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ yāvan na anye sarvadharmā anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ. āha: yadi bhagavan na anyad rūpam anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ yāvan na anyad vijñānam anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ yāvan na anye sarvadharmā anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ, tat kathaṃ bhagavan vyavasthānaṃ bhavati. kṛṣṇānāṃ dharmāṇāṃ kṛṣṇo vipākaḥ, narakā vā tiryagyonir vā yamaloko vā: śuklānān dharmāṇā ṃ śuklo vipākaḥ, devamanuṣyāḥ, kṛṣṇaśuklānān dharmāṇāṃ kṛṣṇaśuklo vipākaḥ, sukhaduḥkhapratisaṃvedana. akṛṣṇaśuklānāṃ dharmāṇām akṛṣṇaśuklo vipākaḥ, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ yāvad anuttarā samyaksaṃbodhiḥ. bhagavān āha: saṃvṛtisatyaṃ subhūte pramāṇīkṛtya phalavyavasthānaṃ nirdiśyate, na punaḥ paramārthasatyena phalavyavasthānaṃ śakyaṃ nirdeṣṭuṃ. tat kasya hetoḥ? avikalpo hi sa dharmaḥ apravyāharo, ( AdSPG II 58 ) yaduta nāmasatyaṃ rūpa sa tyam anutpāda anirodhaḥ asaṃkleśaḥ avyavadānaṃ, iyam atyantaśūnyatā. anavarāgraśūnyatā. āha: yadi bhagavan saṃvṛtisatyam upādāya phalavya vasthā naṃ bhavati. na paramārthasatyena. nanu bhagavaṃ. sarvabālapṛthagjanānāṃ srotaāpattiphalaṃ bhaviṣyati. sakṛdāgāmiphalam anāgāmiphalam arahattvaṃ. [f. 283b] pratyekabodhi samyaksaṃbodhir bhaviṣyati? bhagavān āha: kiṃ punaḥ subhūte bālapṛthagjanāḥ saṃvṛtisatyaṃ vā paramārthasatyaṃ vā prajānānti. yadi prajānaṃti teṣām api phalavyavasthānaṃ bhaviṣyati. srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhir vā samyaksaṃbodhir vā. yaḥ punaḥ subhūte bālapṛthagjanānāṃ na mārgo na mārgavyavasthānaṃ na mārgabhāvanā, tat kuto bālapṛthagjanānāṃ phalavyavasthānaṃ bhaviṣyati? āryapudgalānāṃ punar mārgaś ca mārgabhāvanā ca. tasmād āryapudgalānāṃ phalavyavasthānaṃ bhaviṣyati. āha: kiṃ punar bhagavan mārgabhāvanāyā phalaprāptir bhavati. phalaṃ vā prāpyate? bhagavān āha: no hīdaṃ subhūte, na mārgabhāvanāyā phalaprāptir bhavati. phalaṃ vā prāpyate. na punaḥ subhūte abhāvitamārgasya phalaprāptir na mārgeṇa phalaṃ prāpsyate. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ phalavyavasthānaṃ karoti. na ca bhāgacchedena saṃskṛtadhātor vā asaṃskṛtadhātor vā phalavyavasthānam. āha: yadi bhagavan na bhāgacchedena saṃskṛtadhātor vā asaṃskṛtadhātor vā phalavyavasthānaṃ bhavati, na nirdeṣṭaṃ punar bhaga vatā, idaṃ srotaāpattiphalaṃ trayāṇāṃ saṃyojanānāṃ prahāṇāt, sakṛdāgāmiphalaṃ kāmarāgavyāpādatanutvāt, anāgāmiphalaṃ pañcānām adhobhāgīyānāṃ saṃyojanānāṃ prahāṇāt, arhatvaṃ pañcānām ūrddhaṃbhāgīyānāṃ ( AdSPG II 59 ) saṃyojanānāṃ prahāṇāt, pratyekabodhir yat kiṃcit samudayadharma sarvan ta ṃ nirodhadharmeti samyaksaṃbodhiḥ sarvavāsanānusandhiprahāṇāt. asya vayaṃ bhagavan bhāṣitasya katham artham ājānīyāma, na saṃskṛtānāṃ vā asaṃskṛtānāṃ vā dharmāṇāṃ bhāgac ch edena phalavyavasthānaṃ bhavati? bhagavān āha: kiṃ punaḥ subhūte srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhir vā anuttarā samyaksaṃbodhir vā saṃskṛtam etad utāho 'saṃskṛtaṃ? āha: asaṃskṛtam etad bhagavan na saṃskṛtaṃ sugataḥ. bhagavān āha: kiṃ punaḥ subhūte asaṃskṛtasya dharmasya bhāgacchedo 'sti? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yasmin samaye kulaputro vā kuladuhitā vā. saṃskṛtāsaṃskṛtān dharmān ekalakṣaṇān pratividhyati. yaduta alakṣaṇān. api nu tasmin samaye kasyacid dharmasya bhāgac ch edaṃ karoti. saṃskṛtam iti vā asaṃskṛtam iti vā? āha: no hīdaṃ bhagavan. bhagavān āha: evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharman deśayaty abhāgacchedatām upādāya. yaduta adhyātmaśūnyatām upādāya. yāvat svalakṣaṇaśūnyatām upādāya. ātmanā ca na kvacid dharme 'bhiniviśate. paraṃ ca na kvacid abhiniveśayati. dānapāramitāyāṃ vā śīlapāramitāyāṃ vā kṣāntipāramitāyāṃ vā vīryapāramitāyāṃ vā dhyānapāramitāyāṃ vā prajñāpāramitāyāṃ vā, prathame vā dhyāne yāvac caturthe vā dhyāne. maitryāṃ vā karuṇāyāṃ vā muditāyāṃ vā upekṣāyāṃ vā yāvan naivasaṃjñānāsaṃjñāyatanasamāpattau vā smṛtyupasthāneṣu vā. yāvad āryāṣṭāṅge mārge. yāvat sarvākārajñatāyāṃ vā, so 'nabhiniviṣṭo na kvacit sajjate. tadyathāpi nāma tathāgatanirmito dānaṃ ca dadāti na ca dānaphale sajjate. na dānaphalaṃ pratyanubhavaty anyatra sarvasattvānāṃ parinirvāpanārthaṃ. yāvat ṣaṭsu pāramitāsu yāvat sāsravānāsraveṣu dharmeṣu laukikalokottareṣu saṃskṛtāsaṃskṛteṣu na kvacit tiṣṭhati. evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmeṣu carati. na kvacid dharme tiṣṭhati na sajjate. tat kasya hetoḥ? tathā hy asya dharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ. // lakṣaṇānuvyañjanākṣarābhinirhāranirdeśapāramitāparivarttaḥ. 73 // AdSPG II 60 parivarta 74. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan dharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati? bhagavān āha: yathā subhūte nirmitasya asamudācāro rāgadveṣamoheṣu asamudācāro rūpeṣv asamudācāro yāvad vijñāne. e vam asa mudācāra [f. 284a] ādhyātmikabāhyeṣu dharmeṣu asamudācāra anuśayapary u tthāneṣu asamudācāraḥ sāsravānāsraveṣu dharmeṣv asamudācāra laukikalokottareṣu saṃskṛtāsaṃskṛteṣu asamudācāro mārge asamudācāro phale. evaṃ subhūte dharmāṇāṃ dharmanayaḥ supratividdhaṃ bhavati. āha: kathaṃ bhagavan nirmitasya mārgabhāvanā? bhagavān āha : yāṃ mārgabhāvanām āgamya naiva saṃkliśyate na vyavadāyate vā , naiva pañcagatike saṃsāre dṛśyate. āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'vastukān sarvadharmān pratividhyati? bhagavān āha: tat kiṃ manyase subhūte, api nu tathāgatanirmitasya kiṃcid vastv asti yad vastv āgamya saṃkliśyate vā vyavadāyate vā, pañcagatike vā saṃsāre saṃdṛśyeta? āha: no hīdaṃ bhagavan, na bhagavaṃs tathāgatanirmitasya kiṃcid vastv asti yad vastv āgamya saṃkliśyeta vā vyavadāyeta vā. pañcagatike vā saṃsāre saṃdṛśyeta. bhagavān āha: evaṃ khalu subhūte dharmāṇāṃ dharmanayaḥ supratividdho bhavati. āha: kiṃ punar bhagavaṃ. sarvaṃ rūpaṃ tathāgatanirmitopamaṃ. sarvā vedanāsaṃjñāsaṃskārā sarvaṃ vijñānaṃ tathāgatanirmitopamaṃ? bhagavān āha: sarvaṃ subhūte rūpaṃ nirmitopamaṃ sarvā vedanāsaṃjñāsaṃskārā sarvaṃ vijñānaṃ nirmitopamaṃ. āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya puruṣakāro bhavati, yadi sarvaṃ rūpaṃ nirmitopamaṃ yāvat sarvaṃ vijñānaṃ nirmitopamaṃ, nirmitasya bhagavan na rūpaṃ na vedanā na saṃjñā ( AdSPG II 61 ) na saṃskārā na vijñānaṃ. na saṃkleśo na vyavadānaṃ nāpi pañcagatikaḥ saṃsāro yato sattvān parimucyeta. bhagavān āha: tat kiṃ manyase subhūte api nu bodhisattvena mahāsattvena bodhisattvacārikāṃ caratā kaścit sattva upalabhdo yan narakāt parimocayet tiryagyoner vā yamalokād vā devebhyo vā manuṣyebhyo vā? āha: no hīdaṃ bhagavan. bhagavān āha: evam etat subhūte evam etat. na bodhisattvena mahāsattvena kaścit sattvo upalabdho yaṃ traidhātukāt parimocayet. tathā hy anena sarvadharmā māyopamā jñātā dṛṣṭā viditā. nirmitopamā jñātā dṛṣṭā viditā. āha: yadi bhagavan bodhisattvena mahāsattvena sarvadharmā māyopamā nirmitopamājñātā dṛṣṭā viditā. kasya punar arthāya bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carati. caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu saptatriṃśatibodhipakṣyeṣu dharmeṣu bodhimārge carati. buddhakṣetraṃ ca pariśodhayati. sattvāṃś ca paripācayati? bhagavān āha: yadi subhūte sattvā svayam eva nirmitopamā sarvadharmāñ jānīyur, na bodhisattvo mahāsattvaḥ sattvānām arthāya asaṃkhyeyān kalpān bodhisattvacārikāṃ caret. yasmāt tarhi subhūte sattvā svayam eva nirmitopamān sarvadharmā n na jānanti, tasmād bodhisattva mahāsattva ḥ asaṃkhyeyān kalpān ṣaṭsu pāramitāsu carati. sattvāṃś ca paripācayati. buddhakṣetraṃ ca pariśodhayati. subhūtir āha: yadi bhagavan sarvadharmā svapnopamāḥ pratiśrutkopamāḥ. marīcyupamāḥ pratibhāsopamāḥ māyopamā nirmi to pamāḥ. kva bhagavan. sattvāḥ pratiṣṭhitā yato bodhisattvo mahāsattva prajñāpāramitāyāṃ carann uccālayati? bhagavān āha: nāmanimitteṣu subhūte sattvāḥ pratiṣṭhitāḥ asatparikalpe tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāmanimittād uccālayati. āha: katamad bhagavan nāma katamaṃ nimittaṃ? AdSPG II 62 bhagavān āha: āgantukam etat subhūte nāmadheyaṃ prakṣiptaṃ yaduta nāmeti vā nimittam iti vā. kṛtṛmam etan nāmadheyaṃ yaduta nāmeti vā nimittam iti vā. rūpam iti vā vedaneti vā. saṃjñeti vā saṃskārāḥ iti vā. vijñānam iti vā. strī vā puruṣa iti vā. dāraka iti vā dāraketi vā. nārakā iti vā tairyagyonikā iti vā yāmalaukika iti vā. deva iti vā. manuṣya iti vā. saṃskṛtā dharmā iti vā asaṃskṛtā dharmā iti vā. srotaāpatiphalam iti vā. sakṛdāgāmiphalam iti vā. anāgāmiphalam iti vā. arhattvam iti vā pratyekabodhim iti vā. [f. 284b] samyaksaṃbodhir iti vā. api tu khalu subhūte prajñaptidharma sarvaṃ ta n nāma nāmārthena. nāmamātram idaṃ sarvaṃ saṃskṛtaṃ yatra bālapṛthagjanā ḥ saktāḥ, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena samanvāgato vivecayati. parikalpasamutthitaṃ sarvaṃ etan nāma, mā yūyaṃ parikalpe sajjadhvaṃ. asati vastuni svabhāvaśūnye, na hi śūnyeṣu dharmeṣu paṇḍitā abhiniviśante, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvānāṃ dharmaṃ deśayati. katamat subhūte nimittaṃ? dve ime subhūte nimitte yatra bālapṛthagjanāḥ saktāḥ, katame dve? yaduta rūpanimittaṃ ca ārūpyanimittaṃ ca. katamañ ca subhūte rūpanimittaṃ? yat kiṃcit subhūte rūpam audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad atra kṣaṇikeṣu dharmeṣu parikalpanayā grahaṇam eti. idam ucyate rūpanimittaṃ. katamac ca subhūte ārūpyanimittaṃ? yat kiṃcid arūpiṇāṃ dharmāṇām0nimittagrāheṇa parikalpya kleśo jāyate, idam ucyate ārūpyanimittaṃ. tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena tato nimittād vivecya ānimitte dhātau niveśayati pratiṣṭhāpayati, tathā uca niveśayati. tathā pratiṣṭhāpayati yathā na dvaye patati. idaṃ nimittam idam ānimittam iti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ ( AdSPG II 63 ) carann upāyakauśalena sattvā n nimittād vivecya ānimitte dhātau pratiṣṭhāpayati. āha: yadi bhagavann iyat paramā ete sarvadharmā yaduta nāmanimittaparamāḥ prajñaptimātrāḥ parikalpasamutthitāḥ, kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ātmanā ca viśeṣam adhigacchati. kuśaleṣu dharmeṣu. paraṃ ca viśeṣa adhigame pratiṣṭhāpayati kuśaleṣu dharmeṣu. yai ḥ kuśalair dharmair bhūmyābhūmiṃ paripūrayati. sattvāṃś ca triṣu yāneṣu niyojayati. bhagavān āha: sacet subhūte vastv abhaviṣyan na avastu nimittaṃ. nedaṃ subhūte prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo kuśaleṣu dharmeṣu viśeṣam adhyagamiṣyan na paraṃ ca viśeṣādhigame niyojayiṣyat. yasmāt tarhy avastu nimittaṃ na vastu, tasmāt subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran dhyānapāramitāṃ paripūrayaty ānimittayogena vīryapāramitāṃ kṣānti pāramitāṃ śīlapāramitāṃ dānapāramitāṃ paripūrayaty ānimittayogena. catvāri dhyānāni paripūrayaty ānimittayogena. catvāry apramāṇāni paripūrayaty ānimittayogena. catasra ārūpyasamāpattī n paripūrayaty ānimittayogena. catvāri smṛtyupasthānāni paripurayaty ānimittayogena. yāvad āryāṣṭāṃgaṃ mārgaṃ paripūrayaty ānimittayogena. adhyātmaśūnyatāṃ paripūrayaty ānimittayogena. bahirddhāśūnyatāṃ paripūrayaty ānimittayogena. adhyātmabahirddhāśūnyatāṃparipūrayaty ānimittayogena. yāvat svalakṣaṇaśūnyatāṃ paripūrayaty ānimittayogena. aṣṭau vimokṣān paripūrayaty ānimittayogena. navānupūrvasamāpattī n paripūrayaty ānimittayogena. daśatathāgatabalāni paripūrayaty ānimittayogena. yāvad aṣṭādaśāveṇikān buddhadharmān paripūrayaty ānimittayogena. sa imān kuśalān dharmān [f. 285a] paripūrya parān atraiva kuśaleṣu dharmeṣu niyojayaty ānimittayogena. sacet punaḥ subhūte dharma nimittam abhaviṣyad antaśo vālāgrakoṭinikṣepamātram api, nedaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ ( AdSPG II 64 ) carann ānimittam asmṛtim amanasikāraṃ dharmam abhisaṃbhotsyata. sattvāṃś ca tathātve pratyupasthāpayiṣyati anāsraveṣu dharmeṣu, sarve hi subhūte anāsravā dharmā ānimittam asmṛtir amanasikāraḥ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām arthaṃ karoty anāsravair dharmaiḥ. āha: yadi bhagavan sarvadharmā ānimittam asmṛtir amanasikāraḥ, kuto bhagavaṃ. gaṇanāṃ kariṣyāmi; ime sāsravā dharmā ime anāsravā dharmā ime sādhāraṇā dharmā ime asādhāraṇā dharmā ime śrāvakadharmā ime pratyekabuddhadharmā ime bodhisattvadharmā ime buddhadharmā? bhagavān āha: tat kiṃ manyase subhūte anyad ānimittam anye śrāvakadharmāḥ? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte anyad ānimittam anye pratyekabuddhadharmāḥ anyad ānimittam anye bodhisattvadharmā anyad ānimittam anye buddhadharmāḥ? āha: no hīdaṃ bhagavan. bhagavān āha: nanu subhūte ānimittam eva srotaāpattiphalaṃ. sakṛdāgāmiphalaṃ. anāgāmiphalam arhattvaṃ. pratyekabodhir bodhisattvadharmā buddhadharmāḥ? āha: evam etad bhagavan evam etat sugata. bhagavān āha: tad anena te subhūte paryāyeṇaivaṃ veditavyam: yaduta ānimittaṃ sarvadharmāḥ. atra hi subhūte śikṣamāṇo bodhisattvo mahāsattvaḥ ānimitteṣu sarvadharmeṣu vivardhate kuśalair dharmaiḥ, yaduta ṣaḍbhiḥ pāramitābhiś caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyai. pañcabhir balaiḥ. ṣaḍbhir anusmṛtibhiḥ. saptabhir bodhyaṅgair. āryāṣṭāṅgena mārgeṇa: yāvat sarvabuddhadharmaiḥ. tat kasya hetoḥ? na hy anyatra śikṣitavyaṃ bodhisattvena mahāsattvena anyatra śūnyatā ānimitta apraṇihiteṣu dharmeṣu śikṣitavyaṃ. tat kasya hetoḥ? atra hi triṣu vimokṣamukheṣu sarvakuśaladharmā an ta rgatāḥ. tathā hi svalakṣaṇaśūnyaṃ śūnyatāvimokṣamukhaṃ. nimittāpagama ānimittaṃ vimokṣamukhaṃ. anabhisaṃskāram apraṇihitaṃ vimokṣamukhaṃ. ( AdSPG II 65 ) sa iha tṛṣu vimokṣamukheṣu śikṣamāṇo bodhisattvo mahāsattva pañcasu skandheṣu śikṣate. dvādaśasv āyataneṣu śikṣate. aṣṭādaśasu dhātuṣu śikṣate. caturṣv āryasatyeṣu śikṣate. dvādaśāṃgike pratītyasamutpāde śikṣate. adhyātmaśūnyatāyāṃ śikṣate. bahirddhāsūnyatāyāṃ śikṣate. adhyātmabahirddhāśūnyatāyāṃ śikṣate. yāvad abhāvasvabhāvaśūnyatāyāṃ śikṣate. evaṃ yāvat ṣaṭsu pāramitāsu śikṣate. caturṣu smṛtyupasthāneṣu śikṣate. yāvad āryāṣṭāṃge mārge śikṣate. daśasu tathāgatabaleṣu śikṣate. caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyām aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣate. subhūtir āha: yathā kathaṃ punar bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcasu upādānaskandheṣu śikṣate? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ prajānāti. yathā ca rūpam utpadyate. yathā rūpaṃ nirudhyate. yathā rūpasya tathatā. kathaṃ rūpaṃ prajānāti iti? atyantacchidrataś ca atyantasuṣirataś ca. tadyathāpi nāma phenapiṇḍa asārakaḥ evaṃ rūpaṃ prajānāti. kathaṃ ca [f. 285b] rūpasya utpādaṃ prajānāti? na rūpaṃ kutaścid āgaccha ti nāpi rūpaṃ kvacid gacchati ity akutaścid āgamanataś ca akvacid gamanataś ca rūpasya utpādaṃ prajānāti. yan na kutaścid āgata ṃ na kvacid gataṃ, evaṃ hi subhūte bodhisattvo mahāsattva rūpasya utpādavyayaṃ prajānāti. kathaṃ ca rūpasya tathatāṃ pra jānāti ? na tathatā utpadyate vā nirudhyate vā na āgacchati na gacchati. na saṃkliṣyate na vyavadāyate. ni hīyate na vardhate. evaṃ tathatāṃ prajānāti. avitathatā subhūte tathatā tasmāt tathatāity ucyate. na sā vita ta thā tena tathātety ucyate. evaṃ rūpasya tathatāṃ prajānāti. kathaṃ ca vedanāṃ prajānāti? kathaṃ vedanāyā utpādaṃ kathaṃ vedanāyā vyayaṃ kathaṃ vedanāyāṃs tathatāṃ prajānāti? tadyathāpi nāma udakabudbudā riktakā utpadyante ca nirudhyante ca. evaṃ vedanāṃ prajānāti. na kutaścid āgacchati na kvacid gacchati. evaṃ vedanāyā utpādavyayaṃ prajānāti. kathaṃ ca vedanāyās tathatāṃ prajānāti? avitathatātathatā. evaṃ vedanāyāṃs tathatāṃ prajānāti. kathaṃ ca saṃjñāṃ prajānāti? tadyathā ( AdSPG II 66 ) marīcikāyām udakam atyantatayā nopalabhyate. evaṃ saṃjñāṃ prajānāti. na kutaścid āgacchati na kvacid gacchati. evaṃ saṃjñāyā utpādavyayaṃ prajānāti. kathaṃ ca saṃjñātathatāṃ prajānāti? yathaiva vedanātathatā evaṃ saṃjñātathatāṃ prajānāti. kathaṃ saṃskārān prajānāti tadyathāpi nāma kadalyāḥ sāram asāratayā patra patraṃ kṛtvā nopalabhyate evaṃ saṃskārān prajānāti. kathaṃ saṃskārāṇām utpādavyayaṃ prajānāti? akutaścid āgamanatayā akvacid gamanatayā saṃskārāṇām utpādavyayaṃ prajānāti. kathaṃ ca saṃskārāṇāṃ tathatāṃ prajānāti? vedanātathatayā saṃskāratathatāṃ prajānāti. kathaṃ vijñānaṃ prajānāti? tadyathāpi nāma māyākāranirmitaś caturaṅgo balakāya. evaṃ vijñānaṃ prajānāti. na kutaścid āgacchati na kvacid gacchati. evaṃ vijñānasya utpādavyayaṃ prajānāti. kathaṃ vijñānasya tathatāṃ prajānāti? vedanātathatayā vijñānatathatāṃ prajānāti. kathaṃ ca dhātūn prajānāti? cakṣurdhātuś cakṣurdhātusvabhāvena śūnyaṃ. rūpadhātur rūpadhātusvabhāvena śūnyaṃ. cakṣuvijñānadhātuś cakṣuvijñānadhātusvabhāvena śūnyaṃ. evaṃ yāvan manodhātur dharmadhātur manovijñānadhātuḥ kartavyaḥ. kathaṃ ca āyatanāni prajānāti? ādhyātmikā dharmā ādhyātmikair dharmai śūnyāḥ, bāhyā dharmāḥ bāhyair dharmaiḥ śūnyāḥ. evam āyatanāni prajānāti. kathaṃ ca āryasatyaṃ prajānāti duḥkhaṃ prajānāti. satyaṃ prajānāti. āryasatyaṃ prajānāti. dvayatāvinirmuktam āryasatyam advayaṃ hi āryāṇāṃ satyam iti prajānāti. evaṃ samudayaṃ nirodhaṃ nirodhagāminīpratipadam āryasatyaṃ prajānāti. kathaṃ duḥkhatathatāṃ prajānāti? tath at? aiva duḥkhasya tathateti prajānāti. evaṃ samudayasya nirodhasya mārgasya. tathatāṃ prajānāti. kathaṃ ca pratītyasamutpādaṃ prajānāti? anutpādato pratītyasamutpādaṃ prajānāti. evam anirodhato 'nucchedato 'śāśvatato 'nekārthato 'nānārthato 'nāgamato na nirgamataḥ prapañcoparamataḥ śivaṃ pratītyasamutpādaṃ prajānāti. evaṃ pratītyasamutpādaṃ prajānāti. atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ime parasparabhinnān ( AdSPG II 67 ) dharmān evaṃ prajānāti. nanu bhagavan dharmadhātur vikopito bhavati? bhagavān āha: vikopita subhūte syād yadi dharmadhāturvinirmuktaḥ +anyaḥ? kaścid dharmaḥ syād. na subhūte dharmadhātuvinirmukto 'nyaḥ kaścid dharma upalabhyate. yady upalabhyeta syād dharmadhātor vikopanā. tat kasya hetoḥ? na hi subhūte tathāgatena vā bodhisattvena vā. pratyekabuddhena vā tathāgataśrāvakeṇa vā dharma [f. 286a] dhāturvinirmukto 'nyaḥ kaścid dharma upalabdhaḥ. anupalabhya na prajñapayati. dharmadhāturvinirmukto 'nyaḥ kaścid dharma upalabhyata iti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau śikṣitavyaṃ. subhūtir āha: dharmadhātau bhagavaṃc chikṣamāṇena bodhisattvena mahāsattvena kvacic chikṣitaṃ bhavati? bhagavān āha: dharmadhātau subhūte śikṣamāṇena bodhisattvena mahāsattvena sarvadharmeṣu śikṣitaṃ bhavati. tat kasya hetoḥ? tathā hi subhūte sarvadharmā dharmadhātu ḥ . āha: kena kāraṇena bhagavaṃ sarvadharmā dharmadhātuḥ? bhagavān āha: tathā hi subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthita eva dharmāṇāṃ dharmadhātur abhedayogena. yaduta saṃskṛtadhātur asaṃskṛtadhātur ca dharmadhātuḥ. evaṃ yāvat sarvadharmeṣu kartavyaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena dharmadhātau śikṣitaṃ bhavati. āha: yadi bhagavan sarvadharmā dharmadhātuḥ, kathaṃ punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ? samādhipāramitāyāṃ vīryapāramitāyāṃ kṣā nti pāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣitavyaṃ? kathaṃ bodhisattvena mahāsattvena prathame dhyāne śikṣitavyaṃ? kathaṃ dvitīye tritīye caturthe dhyāne śikṣitavyaṃ? kathaṃ maitryāṃ karuṇāyāṃ muditāyām upekṣāyām ākāśānanyāyatane yāvan naivasaṃjñānāsaṃjñāyatane śikṣitavyaṃ? kathaṃ caturṣu smṛtyupasthāneṣu yāvad āryāṣṭāṅge mārge śikṣitavyaṃ? kathaṃ ( AdSPG II 68 ) śūnyatānimittāpraṇihiteṣu śikṣitavyaṃ? katham aṣṭādaśasu vimokṣeṣu navasv anupūrvasamāpattiṣu śikṣitavyaṃ? kathaṃ daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyāṃ mahāmuditāyāṃ mahopekṣāyām aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣitavyaṃ? kathaṃ pañcābhijñāsu śikṣitavyaṃ? kathaṃ dvātṛṃśadmahāpuruṣalakṣaṇapariniṣpattau śikṣitavyaṃ? katham aśīty anuvyañjanapariniṣpattau śikṣitavyaṃ? kathaṃ kṣatriyamahāsālakulopapattau brāhmaṇamahāsālakulopapattau gṛhapatimahāsālakulopapattau śikṣitavyaṃ? kathaṃ cāturmahārājakāyikānāṃ devānām upapattau trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmakāyikānām ābhāsvarāṇāṃ śubhakṛtsnānāṃ vṛhaṇāṃ parīttavṛhanāṃ vṛhatphalānāṃ devānām upapattau śikṣitavyaṃ? katham asaṃjñīsattvopapattau śuddhāvāsadevanikayopapattau śikṣitavyaṃ kathaṃ prathame cittotpāde śikṣitavyaṃ. kathaṃ dvitīye tritīye caturthe pañcame ṣaṣṭe saptame aṣṭhame navame daśame cittotpāde śikṣitavyaṃ. kathaṃ śrāvakabhūmau pratyekabuddhabhūmau bodhisattvaniyāme śikṣitavyaṃ? kathaṃ sattvaparipāke buddhakṣetrapariśuddhau sarva dhāraṇīmukhasamādhimukheṣu śikṣitavyaṃ? kathaṃ pratibhāne śikṣitavyaṃ? kathaṃ bodhimārge śikṣitavyaṃ yatra śikṣamāṇena sarvadharmāḥ sarvākārair jñātavyāḥ? yadi bhagavan dharmadhātāv ime vikalpā na santi , māhaiva bhagavan bodhisattvo mahāsattvo viparyāse caret. aprapañcyaṃ prapañcayet. tat kasya hetoḥ? na hi bhagavan dharmadhātāv ime vikalpāḥ. na hi dharmadhātu r rūpaṃ na vedanā na saṃjñā na saṃskārā na dharmadhātur vijñānaṃ. nānyatra rūpā d dharmadhātur nānyatra vedanāyā saṃjñāyāḥ saṃskārebhyo nānyatra vijñānād dharmadhātur. rūpam eva dharmadhātur dharmadhātur eva rūpaṃ. yāvad vijnānam eva dharmadhātur dharmadhātur eva vijñānaṃ. evaṃ sarvadharmā jñātavyāḥ. bhagavān āha: evam etat subhūte evam etat, tathā yathā vadasi. rūpam eva dharmadhātur [f. 286b] dharmadhātur eva rūpaṃ. vedanāsaṃjñāsaṃskā ravijñānam eva dharma dhātur dharmadhātur eva vijñānaṃ. yadi punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ ( AdSPG II 69 ) caran kaṃcid dharmaṃ dharmadhātuvinirmuktaṃ paśyen na anuttarasyai samyaksaṃbodhayaṃ pratiṣṭhita. yasmāt sarvadharmā dharmadhātus tasmād bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmān dharmadhātur iti jñātvā anāmakāni sarvadharmā n nāmasaṃketena deśayati. idaṃ rūpam ity iyaṃ vedanā iti iyaṃ saṃjñā iti ime saṃskārā iti idaṃ vijñānam iti. yāvad iyaṃ bodhir iti. (VIII 5,4) tadyathāpi nāma subhūte dakṣo māyākāro māyākārantevāsī vā yat kiṃcid eva dravyajātam adhiṣṭhāya vividhaṃ rūpagataṃ sandarśayet. yaduta hastivigrahaṃ vā aśvavigrahaṃ vā balīvardavigrahaṃ vā puruṣastridārakadārikavigrahaṃ vā. udyānavimānapovana(?)ārāmaramaṇīyakāni. puṣkaraṇī ramaṇī yakāni vā vanaramaṇīyakāni vā, yatra vividhās taraṇopastarariapratyāstaranāni. puṣpamālyaguṇāṃ vā khādanīyabhojanīyāni vā darśayed, gītavāditena vā janaṃ ramaye t . dānaṃ vā dadaṃc chīlaṃ vā rakṣan kṣāntyā vā saṃpādayan vīryaṃ vā ārabhamāṇaḥ samādhir vā vikrīnun prajñāṃ vā bhāvayan. sa tatraibhir ākārair janaṃ ramayet, kṣatriyamahāsālakulāni vā darśayet brāhmaṇamahāsālakulāni vā gṛhapatimahāsālakulāni vā darśayet. cāturmahārājakāyikān vā devān vā darśayet, sumeruṃ vā darśayet, trayastriṃśān vā yāmān vā tuṣitān vā nirmaṇaratīṃ vā paranirmitavaśavartino vā devān yāvan naivasaṃjñānāsaṃjñāyatanopagātvā devān darśayed, arūpiṇa srotaāpannaṃ vā sakṛdāgāmino vā anāgāmino vā arhanto vā pratyekabuddhān vā. ye 'pi te bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya dānapāramitāyāṃ caranti. śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caranti. prathamāyāṃ bhūmau caranti. yāva d daśamyāṃ mahābhūmau caranti. bodhisattvanyāmam avakrāmanty abhijñām abhinirharanti. tābhi r abhi jñābhir vikrīḍanti sattvāṃś ( AdSPG II 70 ) ca paripācayanti. buddhakṣetraṃ ca pariśodhayanti. dhyānavimokṣasamādhisamāpattibhir vikrīḍanti. aṅgapratyaṅgāni vā parityajanti. duṣkaracaryān vā caranti. tathāgatabalāni vā niṣpādayanti. vaiśāradyāni vā pratisaṃvido vā mahāmaitrīṃ mahākaruṇāṃ vā tān api darśayet. sarvāṅgapratyaṅgaparipūrṇaṃ buddhavigrahaṃ vā ādarśayet. tatra bālajatīyā sattvā evaṃ jānīyuh: aho yāvat suśikṣito 'yaṃ manuṣyaḥ kathaṃ śobhanaṃ karoti. yad imaṃ janam evaṃ ramayaty evaṃ vividhāni ca rūpāṇy ādarśayati. yāvad buddhavigrahaṃ vā. ye khalu punas tatra manuṣyā bhavanti paṇḍitā vyaktā medhāvinaḥ tadrūpayā mīmāṃsayā samanvāgatā teṣām evaṃ bhavaty. āścaryam idam adbhutadharmo na cātra kaścid dharma upalabhyate. ayaṃ ca manuṣya imāṃ janatām evam asadbhir dharmai r ramayati. tāṃ ca sattvasaṃjñān nopalabhate. adravye vateme sattvā dravyasaṃjñina iti. evam eva subhūte bodhisattvo mahāsattvo na kaścid dharman dharmadhātuvinirmuktaṃ paśyati. prajñāpāramitāyāṃ carann upāyakauśalena na ca sattvam upalabhate na sattvaprajñaptiṃ. (VIII 5,5). sa ātmanā ca dānaṃ dadāti paraṃ ca dāne samādāpayati. dānasya ca varṇaṃ bhāṣate. ye 'py anye sattvā dānaṃ dadanti teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca śīlaṃ rakṣati. paraṃ ca śīle samādāpayati. śīlasya ca varṇaṃ bhāṣate ye 'py anye śīlaṃ ra kṣa nti. teṣāṃ ca varṇavādī [f. 287a] bha va ti samanujñaḥ. evam ātmanā ca kṣāntiṃ bhāvaya ṃ ti. paraṃ ca kṣāntau samādāpayati. kṣānteś ca varṇaṃ bhāṣate. ye 'py anye kṣāntiṃ bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca vīryam ārabhate. paraṃ ca vīrye samādāpayati. vīryasya ca varṇaṃ bhāṣate. ye 'py anye vīryam ārabhante teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca samādhiṃ samāpadyante. paraṃ ca samādhau samādāpayati. samādheś ca varṇaṃ bhāṣate ye 'py anye samādhiṃ samāpadyante teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca prajñāni bhāvayati. paraṃ ca prajñāyāṃ samādāpayati prajñāyāś ca varṇaṃ bhāṣate. ye 'py anye prajñāṃ bhāvayanti. teṣāṃ ca varṇavādī bhavati: samanujñaḥ. (VIII 5,6) ātmanā ca daśakuśalān karmapathān samādāya vartante paraṃ ca daśasu kuśaleṣu karmapatheṣu samādāpayati. daśānāṃ ca kuśalānāṃ karmapatḥ ānāṃ ca varṇaṃ bhāṣate. ye 'py anye ( AdSPG II 71 ) sattvā daśakuśalān karmapathān samādāya vartante teṣāṃ ca varṇav ādī bhava ti samanujñaḥ. ātmanā ca aṣṭāṅgasamanvāgataṃ poṣadham upavasanti. paraṃ ca aṣṭāṅgasamanvāgate poṣadhe samādāpayati: aṣṭāṅgasamanvāgatasya ca po ṣa dhasya varṇaṃ bhāṣate. ye ca anye sattvā aṣṭāṅgasa ma manvāgataṃ poṣadham upavasanti. teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātamanā ca pañcaśikṣāpadāni samādāya vartante. paraṃ ca pañcasu śikṣāpadeṣu samādāpayanti. pañcānāṃ ca śikṣāpadānāṃ varṇaṃ bhāṣate. ye ca anye sattvā pañcaśikṣāpadāni samādāya vartante teṣāṃca varṇavādī bhavati samanujñaḥ. evam ātmanā ca prathamaṃ dhyānaṃ samāpadyate yāva caturthaṃ maitrīṃ karuṇāṃ muditāṃ upekṣām ākāśānantyāyatanasamāpattiṃ yāvan naivasaṃjñanāsaṃjñāyatanasamāpattiṃ. ātmanā ca smṛtyupasthānāni bhāvayati. yāvad āryāṣṭāṃgaṃ mārgaṃ trīṇi vimokṣamukhāni aṣṭau vimokṣān navānupūrvasamāpattīr daśatathāgatabalāni. catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrīṃ mahākaruṇām aṣṭādaśāveṇikā n buddhadharmān aśītim anuvyañjanāni bhāvayati. paraṃ ca aśītyām anuvyañjaneṣu samādāpayati. aśītir anuvyañjanānāṃ varṇaṃ bhāṣate ye 'py anye sattvā aśītim anuvyañjanāni bhāvayanti. teṣāṃ ca varṇavādī bhavati samanujñaḥ. (VIII 5,7) yadi subhūte dharmadhātur yathā pūrvaṃ tathā paścāt ta thā madhye nābhaviṣyat. na bodhisattvo mahāsattva upāyakauśalena sattvānāṃ dharmadhātuṃ sūcayati. sattvāṃś ca paripācayiṣyati. yasmāt tarhi subhūte dharmadhātur yathā pūrvaṃ tathā paścāt tathā madhye, tasmād bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvānāṃ dharmadhātuṃ sūcayati. sattvānām arthāya bodhisattvacārikāṃ carati. sattvāṃś ca paripācayati. // sarvadharmasamatānirdeśaparivarttaḥ. // 74 // parivarta 75. akopyanirdeśa athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann atya nta tayā sattvo nopalabhyate, na sattvaprajñaptiḥ, kasya arthāya bodhisattvo mahāsattva prajñāpāramitāṃ bhāvayati? evam ukte bhagavān āyuṣmantam subhūtim etad avocat: bhūtakoṭiṃ subhūte pramāṇīkṛtya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati. yadi subhūte anyā bhūtakoṭir bhaved anyā sattvakoṭi r ( AdSPG II 72 ) na bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caret. yasmāt tarhi subhūte na anyā bhūtakoṭir anyā sattvakoṭis, tasmād bodhisattvo mahāsattva sattvānām arthe prajñāpāramitāyāṃ carati. prajñāpāramitāyāṃ su bhūte caran bodhisattvo mahāsattvo bhūtakoṭyavikopanatayā sattvān bhūtakoṭyāṃ pratiṣṭhāpayati. āha: yadi bhagavan bhutakoṭiḥ sattvakoṭis, tat kiṃ bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhāpaya ti ? [f. 287b] yadi bhagavaṃ bhūtakoṭir bhūtakoṭyāṃ prati tiṣṭhet, tataḥ svabhāvaḥ svabhāve prati tiṣṭhet. na ca bhagavaṃ svabhāva svabhāve pratitiṣṭhati. kathaṃ bhagavan bodhisattvo mahāsattva prajñāpāramitāyāṃ caran sattvān bhūtakoṭyāṃ pratiṣṭhāpayati? bhagavān āha: na subhūte bhūtakoṭir bhūtakoṭyāṃ pratitiṣṭhate. na svabhāva svabhāve pratitiṣṭhate. api tu khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvakoṭir bhūtakoṭyāṃ pratiṣṭhāpayati. na ca anyā bhūtakoṭir anyā sattvakoṭi r , iti hi sattvakoṭiś ca bhūtakoṭiś ca advayam etad advaidhīkāraṃ. āha: katamad bhagavan bodhisattvānāṃ mahāsattvānām upāyakauśalaṃ yena upāyakauśalena samanvāgato bodhisattvo mahāsattva prajñāpāramitāyāṃ caran sattvān bhūtakoṭyāṃ pratiṣṭhāpayati na ca bhūtakoṭiṃ vikopayati? bhagavān āha: iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran prathamacittotpādam upādāya sattvān dāne pratiṣṭhāpayati. dāne pratiṣṭhāpya tasya dānasya pūrvāntāparāntamadhyam ācaṣṭe. yathaiva tad dānaṃ pūrvāntataḥ śūnyam aparāntataḥ. śūnyaṃ madhayataḥ śūnyaṃ, tathaiva dānaphalam api śūnyaṃ. dānapatir api śūnyaḥ. pratigrāhako 'pi śūnyaḥ. evaṃ kulaputrā: sarva ete 'rthā bhūtakoṭyāṃ na saṃvidyante. mā ca anyad dānaṃ maṃsyase 'nyad dānaphalaṃ mā ca anya d dānapatiṃ maṃsyase 'nyaṃ pratigrāhakaṃ. yadā tvaṃ kulaputra na anyad dānaṃ maṃsyase 'nyad dānaphalaṃ. nānyad ( AdSPG II 73 ) dānapatiṃ maṃsyase 'nyaṃ pratigrāhakaṃ. tadā tavedaṃ dānam amṛtaṃ bhaviṣyaty amṛtaphalaparyavasānam. anena ca dānena mā rūpaṃ parigrahīr mā vedanāṃ saṃjñāṃ mā saṃskārān mā vijñānaṃ parigrahī. tat kasya heto r ? yathā hy etad dānaṃ śūnyaṃ dānena. asya phalaṃ śūnyaṃ phalena. dānapatir api śūnyo dānapatinā. pratigrāhako 'pi śūnya pratigrāhakeṇa, na śūnyatāyāṃ dānam upalabhyate. na dānaphalaṃ na dānapatir na pratigrāhakaḥ upalabhyate. tat kasya hetoḥ? tathā hy atyantatayā ete dharmā svabhāvena śūnyā. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvān śīle pratiṣṭhāpayati. ehi tvaṃ kulaputra prāṇātipātaṃ prahāya prāṇātipātāt prativirama. yāvat mithyādṛṣṭiṃ prahāya: mithyādṛṣṭi ṃ prativirama. naiṣā ṃ kulaputra dharmāṇāṃkaścit svabhāvaḥ saṃvidyate: yathā te parikalpitaḥ, hanta tāvat kulaputra vyupaparīkṣasva: katama eṣa dharmaḥ prāṇīnām ayaṃ jīvitān vyaparopayiṣyasi. yena vā vyaparopayiṣyasi. yāvan mithyādṛṣṭe kartavyaṃ. anena ca subhūte upāyakauśalena samanvāgato bodhisattvo mahāsattva prajñāpāramitāyāṃ caran sattvān paripācayati. sa tasya dānasya ca śīlasya ca phalam ācaṣṭe. tad api dānaphalaṃ ca śīlaphalaṃ ca svabhāvena śūnyaṃ. tataḥ sa kulaputro dānasya ca śīlasya ca phalaṃ śūnyam iti viditvā tatra na abhiniviśate. anabhiniviśamāna avikṣepam utpādya prajñām utpādayati. yayā prajñayā sarva anuśayaparyutthanāni cchitvā anupadhiśeṣe nirvāṇadhātau parinirvāti. lokavyavahāreṇa na punaḥ paramārthena, tat kasya hetoḥ? na hi śūnyatāyāṃ kaścid dharma upalabhyate. ya ḥ parinirvāyād vā parinirvāpito vā. api tu khalu tad eva asya parinirvāṇaṃ yaduta [f. 288a] atyantaśūnyatā. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ parasattvān parapudgalān kṣubhitān vy āpannaci ttān dṛṣṭvā evam avavadaty evam anuśāsti. ehi tvaṃ kulaputra kṣāntyā saṃpādaya kṣāntiñ ca bhāvaya ( AdSPG II 74 ) adhivāsanajātīyo bhava, yo vā vyāpadyate. yena vā vyāpadyase. yatra vā vyāpadyase: sarva ete dharmāḥ prakṛtiśūnyā, hanta tāvat kulaputra vyu pa parīkṣva ko 'tra vyāpadyate. kasmiṃ vyāpadye. kena vā vyāpadye: sarva ete dharmāḥ prakṛtiśūnyā. yā ca prakṛtiśūnyatā na sā jātu na śūnyatā, sā na tathāgataiḥ kṛtā na pratyekabuddhair na śrāvakair na bodhisattvair na devair na nāgair na yakṣair na gandharvair na kinnarair na mahoragair na cāturmahārājakāyikair devair yāvan na paranirmitavaśavartibhiḥ na brahmābhir yāvan na śubhakṛtsnair na śuddhāvāsair yāvan na naivasaṃjñā nāsaṃjñā yatanopagair devaiḥ. tad hanta tāvat kulaputra vyupapaparīkṣasva ko 'tra vyāpadyate kasya vā vyāpadye. kena vā vyāpadye: sarva ete dharmāḥ prakṛtiśūnyāḥ. na hi śūnyatā kasyacid antike vyāpadyate. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃ sattvān upāyakauśalena prakṛtiśūnyatāyāṃ niyojayaty. api hetāv api phale. prakṛtiśūnyatāyāṃ niyojayann anupūrveṇa anuttarasyāṃ samyaksaṃbodhau saṃharṣayati samādāpayati niveśayati. pratiṣṭhāpayati. tat punar lokavyavahāreṇa na punaḥ paramārthena. tat kasya heto r ? na hi prakṛtiśūnyatāyāṃ kaścid asti yaḥ prāpnuyād yena vā prāpnuyād yad vā prāpnuyāt. iyaṃ subhūte bhūtakoṭiḥ prakṛtiśūnyatā yatra bodhisattvo mahāsattva prajñāpāramitāyāṃ carati. sattvānāṃ kṛte, na ca tatra sattvam upalabhate na sattvaprajñaptiṃ. tat kasya hetoḥ? sattvaviviktā hi sarvadharmāḥ. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvāṃ hī na vīryān kusīdān dṛṣṭvā evaṃ kāyike caitasike vīrye samādāpayati. na hi kulaputra: prakṛtiśūnyatāyāṃ kasyacid dharmasya saṃsīdanā vidyate. yatra saṃsīded yena vā saṃsīded yo vā saṃsīde t , sarva ete dharmāḥ pra kṛ tiśūnyatā yā na vyativartante. hantedāniṃ kāyikaṃ caitasikaṃ ca vīryaṃ saṃjanayya kausīdyam utsṛjya kuśaleṣu dharmeṣu prayujyasva: yadi vā dāne yadi vā śīle yadi vā kṣāntau yadi vā vīrye. yadi vā dhyāne yadi vā prajñāyāṃ. yadi vā dhyānavimokṣasamādhisamāpattiṣu yadi vā smṛtyupasthāneṣu yadi vā yāvad āryāṣṭāṅge mārge ( AdSPG II 75 ) yadi vā śūnyatāyāṃ yadi vā ānimitte yadi vā apraṇihite: yadi vā sarvabuddhadharmeṣu: sarvān etān kulaputra dharmān anāvaraṇān prekṣasva śūnyatāyā, na hy anāvaraṇeṣu dharmeṣu kasyaci d dharmasya saṃsīdanā saṃvidyate. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena prakṛtiśūnyatāyāṃ sattvāṃ samādāpayati. niveśayati. pratiṣṭhāpayati. tathā punaḥ pratiṣṭhāpayati. yatra dvayan na vidyate. tat kasya hetoḥ? advayā hi prakṛtiśūnyatā advaidhīkārā, na hy advayo dharmaḥ na kvacit saṃsīdati. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajnāpāramitāyāṃ caran prakṛtiśūnyat ay ā vīrye sattvān avavadaty anuśāsti. ehi tvaṃ kulaputra vīryam ārabhasva yadi vā dāne yadi vā śīle yadi vā kṣāntau. yadi vā vīrye yadi vā dhyāne yadi vā prajñe. yadi vā smṛtyupasthāneṣu yadi vā yāvad āryāṣṭāṅge mārge. yadi vā aṣṭāsu vimokṣeṣu yadi vā navasv anupūrvasamāpattiṣu. yadi vā daśasu tathāgatabaleṣu yadi vā caturṣu vaiśāradyeṣu. yadi vā catasṛ ṣu pratisaṃvitsu ya di vā mahāmaitryāṃ yadi vā mahākaruṇāyāṃ yadi vā aṣṭādaśasv āveṇikeṣu buddhadharmeṣu, mā caitān dharmān dvayato manasikārṣīr mā advayata, tat kasya hetoḥ? [f. 288b] prakṛtiśūnyataite dharmāḥ, na ca prakṛtiśū nyatā dvayato manasika rtavyā na advayataḥ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena bodhisattvacārikāṃ caraṃ sattvāṃ paripācayati. sattvāṃ paripācya anupūrveṇa srotaāpattiphale pratiṣṭhāpayati. sakṛ dāgāmiphale anāgāmiphale arhattve pratyekabodhau yāvad anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayati. punar aparaṃ subhūte bodhisattvo mahāsattva prajnāpāramitāyāṃ carann upāyakauśalena vikṣiptacittān sattvān evam avavadati. evam anuśāsti, ehi tvaṃ kulaputra samādhiṃ bhāvaya, mā vikṣepasaṃjnī mā samādhisaṃjñī bhūḥ. tat kasya hetoḥ? prakṛtiśūnyataite dharma, na ca prakṛtiśūnyatāyāṃ kaścid dharma upalabhyate yo vikṣipyate ekāgri bhavati vā. sa tvam atra samādhau sthi tvā yad yad eva kuśalamūlaṃ kariṣyasi kāyena vā. vācā vā manasā vā. yadi vā dānaṃ dāsyasi. yadi vā śīlaṃ rakṣasyasi. yadi vā kṣāntyā saṃpādayiṣyasi. yadi vā vīryam ārapsyase, yadi vā samādhim utpādayiṣyasi. yadi vā prajñāṃ bhā vayiṣyasi. yadi vā smṛtyupasthāneṣu cariṣyasi. ( AdSPG II 76 ) yadi vā yāvad āryāṣṭāṅge mārge. yadi vā triṣu vimokṣamukheṣu yadi vā aṣṭāsu vimokṣeṣu yadi vā navasv anupūrvasamāpattiṣu. yadi vā daśasu tathāgatabaleṣu. yadi vā caturṣu vaiśāradyeṣu yadi vā catasṛṣu pratisaṃvitsu: yadi vā mahāmaitryāṃ yadi vā mahākaruṇāyāṃ mahāmuditāyāṃ mahopekṣāyāṃ yadi vā aṣṭādaśasv āveṇikeṣu buddhadharmeṣu: yadi vā dvātṛṃśatimahāpuruṣalakṣaṇeṣu yadi vā aśītyām anuvyaṃjaneṣu. yadi vā śrāvakamārge yadi vā pratyekabuddhamārge. yadi vā bodhisattvamārge. yadi vā buddhamārge. yadi vā srotaāpattiphale yadi vā sakṛdāgāmiphale. yadi vā anāgāmiphale. yadi vā arhattve. yadi vā pra tyekabodhau. yadi vā sarvākārajñatāyāṃ. yadi vā sattvaparipāke yadi vā buddhakṣetrapariśuddhau, tasya te. ime kuśalā dharmā alpakṛcchreṇa prādurbhaviṣyanti prakṛtiśūnyatāyāṃ caratah: evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann upāyakauśalena sattvānām arthaṃ karoti, prathamacittotpādam upādāyajna jātv akarmako bhavati. kiṃ kuśalagaveṣī sattvānām arthaṃ kurvaṃ. buddhakṣetrād buddhakṣetraṃ sa tatasamitaṃ saṃkrāmati. buddhāṃ bhagavataḥ paryupāsinah: yañ ca teśāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti. tasya jātivyativṛttasya api na jātu vipraṇaśyati. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. dhāraṇīpratilabdhaś ca satatasamitaṃ bhavati. ahīnendriyo. yadi vā kāyendriyeṇa yadi vā vāgindriyeṇa: yadi vā manaindriyeṇa. tat kasya hetoḥ? tathā hi sarvākārajñatā satatasamitaṃ subhāvi tā , tena a nayā sa rvākārajñatayā subhāvitayā sarvamārgā. subhāvitā bhavanti: yadi vā śrāvakamārgo yadi vā pratyekabuddhamārgo yadi vā bodhisattvamārgaḥ. tasya abhijñā bodhisattvasya mahāsattvasya satatasamitam upakārībhūtā bhavanty avipraṇāśayogena. sa tāsu vipākīyāsv abhijñāsu sthitvā sattvānām arthaṃ karoti. na ca parihīyate paṃcagatike saṃsāre saṃsaran. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sthito upāyakauśalena sattvānām arthaṃ karoti. sa tayā prajñāpāramitayā subhāvitayā sattvān evam avavadaty evaṃ anuśāsti. ehi tvaṃ kulaputra yad yad eva karma karoṣi. kāyena vā vācā vā manasā vā tat sarvaṃ prakṛtiśūnyam ( AdSPG II 77 ) evaṃ pratyavekṣasva, tasya te sarvaṃ karmāmṛtaphalaṃ bhaviṣyaty amṛtaparyavāsanaṃ. na ca prakṛtiśūnyatāyāṃ kaścid dharma upalabhyate. yo vinaśyed yo vā pari hīyeta. [f. 289a] tat kasya hetoḥ? na hi prakṛtiśūnyatā parihīyate nāpi prakṛtiśūnyatāyā kaścid dharmaḥ parihīyate. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā na bhāvo na abhāvaḥ. tat kim abhāvasvabhāveṣu dharmeṣu parihāsyate. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvān avavadaty anuśāsti. evam avavadann evam anuśāsan na jātv akarmako bhavati. sa ātmanā ca daśakuśaleṣu karmapatheṣu satatasamitaṃ vartate. paraṃ ca daśakuśaleṣu karmapatheṣu samādāpayati. evaṃ paṃcasu śikṣāpadeṣv aṣṭāṅgasamanvāgate upavāse, ātmanā ca. prathamadhyānaṃ samāpadyate paraṃ ca prathame dhyāne samādāpayati. evaṃ yāvac caturthe dhyāne. ātmanā ca satatasamitaṃ maitrīvihārī bhavati paraṃ ca satatasamita ṃ maitrībhāvanāyāṃ samādāpayati. evaṃ karuṇāyā ṃ muditāyām upekṣāyāṃ yāvan. naivasaṃjñānāsaṃjñāyatanasamāpattau, ātmanā ca smṛtyupasthānaṃ bhāvayati. paraṃ ca smṛtyupasthāneṣu samādāpayati. evaṃ yāvad āryāṣṭāṅge mārge. ātmanā ca daśasu tathāgatabaleṣu śikṣate. paraṃ ca daśasu tathāgatabaleṣu samādāpayati. niveśayati vinayati pratiṣṭhāpayati. evaṃ yāvad aśītyām anuvyañjaneṣu, ātmanā ca srotaāpattiphalajñānam utpādayati. na ca tatra avatiṣṭhate. paraṃ ca srotaāpattiphale pratiṣṭhāpayati. evaṃ yāvad arhattve pratyekabodhau, ātmanā ca anuttarasyām: samyaksaṃbodher mārgam utpādayati. paraṃ ca tatra mārge 'vadaty anuśāsti niveśayati. vinayati pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena na kadāci t karma na karoti. āha: yadi bhagavaṃ. prakṛtiśūnyāḥ sarvadharmāḥ na ca prakṛtiśūnyatāyāṃ sattvam upalabhyate, na dharmo na a dharmas, tat kathaṃ bhagavaṃ bodhisattvo mahāsattva sarvākārajñatāyaiḥ saṃpratiṣṭhate? bhagavān āha: evam etat subhūte evam etat, tathā yathā vadasi, prakṛtiśūnyāḥ sarvadharmāḥ, na ca prakṛtiśunyatāyāṃ sattvam upalabhyate, ( AdSPG II 78 ) na dharmo na adharmaḥ, yadi punaḥ subhūte naprakṛtiśūnyā sarvadharmāḥ bhaveyur na bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyāṃ pratitiṣṭhet. na asya a nuttarāṃ samyaksaṃbodhim abhisaṃbudhya prakṛtiśūnyān dharmān deśayet. rūpaṃ subhūte prakṛtiśūnyaṃ, vedanāsaṃjñāsaṃskārāvijñānaṃ subhūte prakṛtiśūnyaṃ. ta d bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ cara n pañcaskandhāḥ prakṛtiśūnyā iti dharman deśayati. aṣṭādaśadhātavo dvādaśāyatanāni prakṛtiśūnyā iti dharman deśayati. catvāri dhyānāni catvāry apramāṇāni catasraḥ ārūpyasamāpattīś catvāri smṛtyupasthānāni yāvad āryāṣṭāṅgo mārga prakṛtiśūnya iti dharman deśayati. trīṇi vimokṣamukhāny aṣṭau vimokṣā navānupūrvasamāpattayo. daśatathāgatabalāni catvāri vaiśāradyāni. catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā aṣṭādaśāveṇikā buddhadharmā dvātṛṃśan mahāpuruṣalakṣaṇāni aśītir anuvyañjanāni pra kṛtiśūnyān iti dha rman deśayati. srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalaṃ. arhattvaṃ pratyekabodhiḥ sarvākārajñatā sarvavāsanānusandhi kleśa prahāṇaṃ prakṛtiśūny [f. 289b] am iti dharman deśayati. yadi punaḥ subhū te 'dhyātmaśūnyatā na prakṛtiśūnyābhaviṣyan na bodhisattvo mahāsattvaḥ prakṛtiśūnyāḥ sarvadharmā iti dharman deśayiṣyan. evaṃ bahirddhāśūnyatā ādhyātmabahirddhāśūnyatā śūnyatāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā avakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā na prakṛtiśūnyā bhavet? tad vināśitā prakṛti śūny at ā bhaven, na ca prakṛtiśūnyatā vinaśyati. na kūṭastho bhavati. nāpi sā punar avakrāmati. tat kasya heto ḥ ? na hi sā deśasthā na pradeśasthā, na hi sā kutaścid āgacchati na kvacid gacchati. eṣā sā dharmasthi ti tā yatra na kasyacid dharmasya ācayo vā apacayo vā upalabhyate. hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśo vā vayavadānaṃ vā. eṣā sā prakṛtir dharmāṇāṃ yatra sthitvā bodhisattvā mahāsattvā anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante. na ca kasyacid dharmasya ( AdSPG II 79 ) prasthānaṃ samanupaśyati na aprasthānaṃ. asaṃprasthitā. asthitā hi sarvadharmāḥ. eṣā sā dharmāṇāṃ dharmasthitā, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmān prakṛtiśūnyān dṛṣṭvā na pratyudāvarttate 'nuttarasyāḥ samyaksaṃbodheḥ. tat kasya hetos? tathā hi sa na kasyacid dharmasya āvaraṇaṃ samanupaśyati. anāvaraṇān sarvadharmān samanupaśyati. tat kiṃ vicikitsiṣyaty anuttarasyā samyaksaṃbodheḥ. yatra prakṛtiśūnyatāyā ṃ na sattva upalabhyate na sattvaprajñaptiṃ na ātmā na jīvo na poṣo na pudgalo na jantur na manujo na mānavo na kārako na kārāpako na vedako na vedayitā na utthāpako na janako na paśyaka upalabhyate. na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam upalabhyate. evam ādhyātmikabāhyā dharmāḥ kartavyāḥ yāvad aśītir anuvyañjanāni. (VIII 5,8) tadyathāpi nāma subhūte tathāgatanirmito nirmitasya bhikṣor bhikṣuṇyā vā upāsakasya vā upāsikāyā vā anuprabandhaṃ kalpaniyutaṃ dharman deśayet, tat kiṃ manyase subhūte api nu te nirmitā bhavyā srotaāpattiphalam anuprāptuṃ sakṛdāgāmiphalam anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhiṃ vā anuttarāṃ vā samyaksaṃbodhim anuprāptuṃ? āha: no hīdaṃ bhagavan. tat kasya heto s ? tathā hi teṣāṃ vastu nāsti. bhagavān āha: evam etat subhūte evam etat. avastukānāṃ sarvadharmāṇāṃ katama sa sattvo yam bodhisattvo mahāsattvo niveśayet srotaāpattiphale vā sakṛdāgāmiphale vā anāgāmiphale vā arhattve vā pratyekabodhau vā anuttarāyāṃ vā samyaksaṃbodhau, anyatra viparyāsaparyavanaddhaḥ prajñā aviparyāse niveśayati pratiṣṭhāpayati. ya eva viparyāsa sa eva aviparyāsa. kalpaniṣyandam upādāya. avikalpaś ca aviparyāsa, yatra viparyāso nāsti tatra na ātmā na sattvo yāvan na janako na paśyakaḥ, tatra na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ yāvan na bodhiḥ, yatra na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ. yāvan na bodhiḥ, eṣā sā prakṛtiśūnyatā. yatra sthitvā bodhisattvo mahāsattvaḥ prajñāpārami tāyāṃ caran viparyāsāṃ sattvā n sattvasaṃjñāyāṃ mocayati. evaṃ rūpasaṃjñāyā t arūpasaṃjñāyān mocayati. yāvat sarvebhyaḥ sāsravebhyo dharmebhyo mocayati. ( AdSPG II 80 ) ye 'pi te [f. 290a] anāsravā dharmās tadyathā catvāri smṛtyupasthānāni. catvāri samyakprahāṇāni catvārarddhipādā pañcendriyāṇi pañcabalāni saptabodhyaṃgāny āryāṣṭāṃgo mārga triṇi vimokṣamukhāni yāvad aṣṭādaśāveṇikā buddhadharmāḥ, tad api na tathā paramārthaḥ, yaduta asaṃskṛtam anutpādaḥ abhāvaḥ aprādurbhāvaḥ eṣā sā prakṛtiśūnyatā, eṣā sā buddhānāṃ bhagavatāṃ bodhiḥ, yatra na sattvo yāvan na janako na paśyakaḥ, na rūpaṃ na vedanā sa saṃjñā na saṃskārā na vijñānaṃ. evaṃ vistareṇa kartavyaṃ. yāvad aśītir anuvyañjanāni. na hi bodhisattvo mahāsattvo mārgasya kṛte 'nuttarasyai samyaksaṃbodhaye 'bhipratiṣṭhate. anyatraprakṛtiśūnyatā parijñāna arthe . sā api prakṛtiśūnyatā pūrve vā sā prakṛtiśūnyatā, paścād vā sā prakṛtiśūnyatā. madhye vā sā prakṛtiśūnyatā, na sā jātu na prakṛtiśūnyatā. tad bodhisattvo mahāsattvaḥ prakṛtiśūnyatāpāramitāsu caraṃ sattvānāṃ sattvasaṃjñīnāṃ sarvasaṃjñāpramokṣaṇa arthaṃ mārgākārajñātāyāṃ carati. sa mārgākārajñatāyāṃ caran sarvamārgeṣu carati. yaduta śrāvakamārge pratyekabuddhamārge bodhisattvamārge. sa khalu punar bodhisattvo mahāsattva sarvamārgān paripūrya sattvāṃ paripācya buddhakṣetraṃ pariśodhya āyuhsaṃskārān adhiṣṭāya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. buddhanetriṃ na vyavacchinnatti yaduta prakṛtiśūnyatāṃ. eṣā sā buddhānāṃ bhagavatāṃ buddhanetri, ye 'pi te 'bhūvann atīte 'dhvani buddhā bhagavantas teṣām api buddhānāṃ bhagavatām iyaṃ buddhanetrī yaduta prakṛtiśūnyatā, ye 'pi te anāgate 'dhvani bhaviṣyanti buddhā bhagavantas teṣām api buddhānāṃ bhagavatām iyaṃ buddhanetrī yaduta prakṛtiśūnyatā: ye 'pi te etarhi daśasu dikṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti teṣām api buddhānāṃ bhagavatām iyaṃ buddhanetri yaduta prakṛtiśūnyatā. na hy anyataḥ prakṛtiśūnyatāyā lokaprādurbhāvo bhavaty anyatra buddhānāṃ bhagavatām antikāt, tathā bodhisattvena mahāsattvena prakṛtiśūnyatāpāramitāsu caritavyaṃ, yatra caraṃ bodhisattvo mahāsattvo na parihīyate sarvākārajñatayā. AdSPG II 81 subhūtir āha: āścaryam idaṃ bhagavaṃ. bodhisattvānāṃ mahāsattvānāṃ yatra hi nāma evaṃ prakṛtiśūnyeṣu sarvadharmeṣu caranti. tāṃ ca prakṛtiśūnyatāṃ na vikopayanty, anyad rūpam anyā prakṛtiśūnyatā. evam anyā vedanāsaṃjñāsaṃskārāvijñānam anyā prakṛtiśūnyatā. evaṃ vistareṇa sarvadharmāṇāṃ kartavyaṃ. yāvad anyā bodhir anyā prakṛtiśūnyatā, rūpam eva prakṛtiśūnyatā prakṛtiśūnyataiva rūpaṃ, vedanaiva prakṛtiśūnyatā prakṛtiśūnyativa vedanā. saṃjñaiva prakṛtiśūnyatā prakṛtiśūnyataiva saṃjñā, saṃskārā eva prakṛtiśūnyatā prakṛtiśūnyataiva saṃskārā, vijñānam eva prakṛtiśūnyatā prakṛtiśūnyataiva vijñānaṃ. yāvad bodhir eva prakṛtiśūnyatā prakṛtiśūnyataiva bodhiḥ. bhagavān āha: yadi subhūte anyad rūpaṃ bhaved anyā prakṛtiśūnyatā. anyā vedanāsaṃjñāsaṃskārāvijñānaṃ bhaved anyā prakṛtiśūnyatā. yāvad anyā bodhir bhaved anyā prakṛtiśūnyatā. yadi subhūte rūpaṃ na prakṛtiśūnyaṃ bhaven na bodhisattvo mahāsattvo 'nuttarāṃsamyaksaṃbodhim abhi saṃbu ddhyeta. evaṃ vedanāsaṃjñāsaṃskārā, yadi vijñānaṃ na prakṛtiśūnyaṃ bhaven na bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta, yāvad yadi bodhir na prakṛti [f. 290b] śūnyatā bhaven na bodhisattvo mahāsattvo 'nytta rāṃ samyaksaṃbodhi m abhisaṃbudhyeta. yasmāt tarhi subhūte rūpaṃ prakṛtiśūnyaṃ vedanāsaṃjñāsaṃskārāvijñānaṃ prakṛtiśūnyaṃ, yāvad bodhiḥ prakṛtiśūnyā: tasmād bodhisattvo mahāsattvaḥ prakṛtiśūnyā n sarvadharmā n viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. tat kasya hetoḥ? na hy atra kaścid dharmo vinaśyati vā kūṭastho vā bhavaty avakrāmati vā, anyatra sa de vako lokaḥ samārakaḥ sabrahmakaḥ so mūḍhaḥ idaṃ rūpam ahaṃ rūpaṃ mama rūpaṃ. yāvad idaṃ vijñānam ahaṃ vijñānaṃ mama vijñānaṃ, te rūpam abhiniviśya yāvad vijñānam abhiniviśya ahaṃkāramamakārayoś caranti. ahaṃkāramamakārayor abhiniviśya adhyātmikabāhyeṣu ( AdSPG II 82 ) vastuṣv abhiniviśyante, abhiniviśya upapadya āyataneṣu upādadāte. rūpaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ, te na parimucyante jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyante. pañcagatikāt saṃsārāt, tad bodhisattvo mahāsattva prakṛtiśūnyatāpāramitāsu caran rūpaṃ na vikopayati. śūnyaṃ vā na vāśūnyam iti. vedanāsaṃjñāsaṃskārān, vijñānaṃ na vikopayati. śūnyaṃ vā na vāśūnyam iti. yāvad bodhiṃ na vikopayati śūnyaṃ vā na vāśūnyam iti. tat kasya hetoḥ? na hi rūpaśūnyatā rūpaṃ vikopayati. idaṃ rūpam iyaṃ rūpaśūnyatā yāvad iyaṃ vijñānam iyaṃ vijñānaśūnyatā yāvad iyaṃ bodhir iyaṃ boddhiśūnyatā. tadyathāpi nāma subhūte na ākāśam ākāśaṃ vikopayati. nādhyātmikam ākāśaṃ bāhyam ākāśaṃ vikopayati. na bāhyam ākāśam ādhyātmikam ākāśaṃ vikopayati. evam eva subhūte na rūpaṃ śūnyatāṃ vikopayati. na vedanāsaṃjñāsaṃskārāvijñānaṃ śūnyatāṃ vikopayati. na śūnyatā vijñānaṃ vikopayati. yāvan na bodhiḥ śūnyatāṃ vikopayati. na śūnyatā bodhiṃ vikopayati. tat kasya hetoḥ? na hy eṣāṃ svabhāvo 'sti ya evaṃ vikopayed. idaṃ rūpam iyaṃ śūnyatā iyaṃ vedanāsaṃjñāsaṃskārāvijñānam iyaṃ śūnyatā yāvad iyaṃ bodhir iyaṃ śūnyatā. subhūtir āha: yadi bhagavann abhedaḥ sarvadharmāḥ, kuto bodhisattvo mahāsattva saṃprasthito 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti? na ca bhagavan dvaidhīkāro bodhir na ca dvidhīkurvatā śakyam anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ. bhagavān āha: evam etat subhūte evam etad, na dvaye carato bodhir na dvaidhīkāro bodhi, advayaṃ hi subhūte bodhir advaidhīkārā, na subhūte bodhisattvasya mahāsattvasya bodhi r dvaidhīkāre carati bodhir iti bodhisattva iti vā . sā ca bodhisattvasya mahāsattvasya bodhir na rūpe carati. na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati. yāvan na bodhau carati. tat kasya heto ḥ ? na hi bodhir aham iti vā mamaiti vā, ahaṃ rūpe careyaṃ mama rūpaṃ, ahaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣv ahaṃ vijñāne careyaṃ mama vijñānaṃ, ( AdSPG II 83 ) yāvad aha ṃ bodhau careyaṃ mama bodhi ḥ . na ca bodhisattvasya mahāsattvasya bodhir ugṛhṇe vā anudgṛhṇe vā carati. subhūtir āha: yadi bhagavaṃ bodhisattvasya mahāsattvasya bodhir na udgṛhṇe carati na anudgṛhṇe. kuha bodhisattvasya mahāsattvasya bodhiś carati? bhagavān āha: tat kiṃ manyase subhūte kuha tathāgatasya nirmitasya bodhiś carati. udgṛhṇe vā anudgṛhṇe vā carati? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte arhataḥ svapnāntaragatasya buddhi. kuha carati. udgṛhṇe vā anudgṛhṇe vā? āha: no hīdaṃ bhagavann, api tu khalu bhagavan yady atyantato 'rhan na svapiti kuta punar asya svapne buddhiś cariṣyaty udgṛhṇe vā anudgṛhṇe vā? bhagavān āha: evam eva subhūte na bodhisattvasya mahāsattvasya bodhiś caraty udgṛhṇe va anudgṛhṇe vā. āha: yadi bhagavaṃ bodhisattvasya mahāsattvasya bodhir na udgṛhṇe carati na anudgṛhṇe carati. na rūpe carati. yāvan na sarvākārajñātāyāṃ carati, na punar bhagavan [f. 291a] bodhisattvo mahāsattvo daśabhūmiṣu carati. ṣaṭsu pāramitāsu saptatriṃśati bodhipakṣyeṣu dharmeṣu triṣu vimokṣamukheṣu caturdaśasu śūnyatāsu dhyānavimokṣasamādhisamāpattiṣu daśasu tathāgatabaleṣu yāvad aśītyānuvyaṃjaneṣu pañcasv abhijñāsu sthitvā buddhakṣetraṃ ca pariśodhayati sattvāṃś ca paripācayati. sarvākārajñatām abhisaṃbudhyate. na ca bhagavann asthitvā daśasu bhūmiṣu ṣaṭsu pāramitāsu yāvat pañcasv abhijñāsu, bodhisattvanyāmam an avakramya buddhakṣetram apariśodhya sattvān aparipācya śakyam anuttarā samyaksaṃbodhir abhisaṃboddhuṃ. bhagavān āha: evam etat subhūte evam etad yathā vadasi, na ṣakyam a pa ripūrya daśabhūmī ṣaṭpāramitāś catvāri dhyānāni catvāry apramāṇāni catasraḥ ārūpyasamāpattīś catvāri smṛtyupasthānāni yāvad āryāṣṭaṅgaṃ mārgaṃ. śūnyatānimittāpraṇihitāni vimokṣamukhāni. caturdaśaśūnyatā daśatathāgatabalāni. yāvad aśītim anuvyañjanāni pañcābhijñā śakyam aparipūrya asaṃpramoṣadharmatāṃ sadopekṣavihāritāṃ sarvākārajñatām abhisaṃboddhuṃ. tat khalu punaḥ subhūte rūpaprakṛtau ( AdSPG II 84 ) sthitvā vedanāsaṃjñāsaṃskārāvijñānaprakṛtau sthitvā yāvad bodhiprakṛtau sthitvā. sā ca prakṛtir upaśānta. na kasyacid dharmasya ācayaṃ vā karoty apacayaṃ vā. utpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā prāptiṃ vā abhisamayaṃ vā. (VIII 5,9) tat khalu puna ḥ subhūte lokavyavahāraprajñaptidharmatām upādāya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. na punaḥ paramārthena kiṃcid asti rūpam vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yāvad bodhir vā, yo vā bodhau caret, sarva ete dharmā lokavyavahāratām upādāya prajñaptā na punaḥ paramārthena. tat tu bodhisattvo mahāsattva. prathamacittotpādam u pā dāya bodhāya carati, na punas tāni cittāny upalabhate. na sattvān na bodhiṃ na buddhaṃ na bodhisattvaṃ. tat kiṃ manyase subhūte yasmin samaye subhūtinā satkāyadṛṣṭiprahāṇāyendriyāṇi pratilabdhāny ā na ntaryo vā samādhiḥ srotaāpattiphalaṃ vā prāptaṃ. sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā prāptaṃ. api nu tasmin samaye svapno vā upalabdhaś cittaṃ vā mārgo vā phalaṃ vā. āha: no hīdaṃ bhagavaṃ. bhagavān āha: tat kathaṃ punas te ājñāvyākṛtā subhūtinā arhattvaṃ prāptam iti? āha: lokavyavahāratām upādāya. bhagavān āha: evam etat subhūte lokavyavahāreṇa bodhisattvaḥ prajñapto, lokavyavahāreṇa rūpaṃ prajñaptaṃ, vedanāsaṃjñāsaṃskārāvijñānaṃ prajñaptaṃ, yāva l lokavyavahāreṇa sarvākārajñatā prajñaptā. na punar bodhisattvena mahāsattvena kaścid dharmo upalabdho yasya dharmasya ācayaṃ vā kuryād apacayaṃ vā upakāraṃ vā kuryād apakāraṃ vā dharmaprakṛtim upādāya. sāpi dharmāṇāṃ dharmaprakṛtir nopalabdhāḥ, kaḥ punar vāda ḥ , prathamacittotpādam upalapsyate. yāva d daśamī ṃ bhūmiṃ ṣaṭpāramitā saptatriṃśataṃ bodhipakṣyān dharmān upalapsyate. śūnyatāsamādhim ā nimittaṃ samādhiṃ apraṇihitaṃ ( AdSPG II 85 ) samādhim upalapsyate. yāvad buddhadharmān upalapsyata iti. nedaṃ sthānaṃ vidyate. evaṃ khalu subhūte bodhisattvo mahāsattvo [f. 291b] 'nuttarasyāṃ samyaksaṃbodhau caritvā anuttarāṃ samya ksaṃbodhim abhisaṃbudhya sattvā nām arthaṃ karoti. ((75)) parivarta 76. sattvaparipākasannāha (VIII 5,10) athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran saptatriṃśati bodhipakṣyeṣu dharmeṣu tṛṣu vimokṣamukheṣv aṣṭāsu vi mokṣe ṣu navasv anupūrveṣu samāpattiṣu. daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyām aṣṭādaśasv āveṇikeṣu buddhadharmeṣu caraṃś caturdaśasu śūnyatāsu caraṃ bodhimārgaṃ paripūryābhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum: kathaṃ punar bhagavaṃ bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena dānapāramitāyāṃ carati. na ca dānam upalabhate na dānapatiṃ na pratigrāhakaṃ. nāpy anyatraitebhyo dharmebhyaś carati. tadā bodhisattvo mahāsattvaḥ āsādayati bodhimārgaṃ. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann upāyakauśalena anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. punar aparaṃ subhūte yadā bodhisattvo mahāsattva prajñāpāramitāyāṃ caraṇc chīlapāramitāyāṃ carati. na ca śīlam upalabhate na śīlavantaṃ. nāpy anyatraitābhyāṃ dharmābhyāṃ carati. tadā bodhisattvo mahāsattva āsādayiṣyati bodhimārgaṃ. evaṃ khalu subhūte bodhisattvo mahāsattva upāyakauśalena anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. punar aparaṃ subhūte yadā bodhisattvo mahāsattvo prajñāpāramitāyāṃ caran kṣāntipāramitāyāṃ carati. na ca kṣāntim upalabhate na kṣamiṇaṃ. nāpy anyatraitābhyāṃ dharmābhyāṃ carati, tadā bodhisattvo mahāsattva āsādayiṣyati bodhimārgaṃ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena anuttarāṃ samyaksaṃbodh im abhi saṃbhotyate. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran vīryapāramitāyāṃ carati. na ca vīryam upalabhate na vīryavantaṃ. nāpy anyatraitābhyāṃ dharmābhyāṃ carati, tadā bodhisattvo mahāsattva āsādayiṣyati bodhimārgaṃ. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāñ carann upāyakauśalena anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. punar aparaṃ subhūte yadā bodhisattvo mahāsattva prajñāpāramitāyāṃ caran dhyānapāramitāyāṃ carati. na ca dhyānam upalabhate na dhyāyinaṃ nāpy ( AdSPG II 86 ) anyatraitābhyāṃ dharmābhyāñ carati. tadā bodhisattvo mahāsattva āsādayiṣyati bodhimārgaṃ. evaṃ khalu subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann upāyakauśalena anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. punar aparaṃ subhūte yadā bodhisattvo mahāsattva prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayati, na ca prajñām upalabhate na prājñaṃ. nāpy anyatraitābhyāṃ dharmābhyāṃ carati. tadā bodhisattvo mahāsattva āsādayiṣyati bodhimārgaṃ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evaṃ yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu kartavyaṃ. athāyuṣmāñc chāra dvatī putro bhagavantam etad avocat: kathaṃ bhagavaṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ caran yogam āpadyate? bhagavān aha: iha śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena [f. 292a] rūpaṃ na yojayati na viyojayati. tat kasya heto ḥ ? tathā hi rūpasya svabhāvo nāsti yaṃ yojayed vā viyojayed vā, yāva n na vijñānaṃ yojayati na viyojayati. tat kasya heto ḥ ? tathā hi vijñānasya svabhāvo nāsti yaṃ yojayed vā viyojayed vā, yāvan na dānapāramitāṃ yojayati na viyojayati. tat kasya heto ḥ ? tathā hi dānapāramitāyāṃ svabhāvo nāsti yaṃ yojayed vā viyojayed vā, yāvan na prajñāpāramitāṃ yojayati na viyojayati. tat kasya heto ḥ ? tathā hi prajñāpāramitāyāḥ svabhāvo nāsti yaṃ yojayed vā viyojayed vā. yāvan nāveṇikabuddhadharmān yojayati na viyojayati. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmāṇāṃ svabhāvo nāsti yaṃ yojayed vā viyojayed vā. āha: yadi bhagavan na kasyaci d dharmasya svabhāvaḥ saṃvidyate yaṃ yojayed vā viyojayed vā. tat kathaṃ prajñāpāramitāyā abhinirhāro bhavati. yatra bodhisattvena mahāsattvena śikṣitavyaṃ? na ca aśikṣitvā prajñāpāramitāyāṃ śakyaṃ bodhisattvena mahāsattvena anuttaraṃ samyaksaṃbodhim abhisaṃboddhuṃ. AdSPG II 87 bhagavān āha: evam etac chāradvatīputra evam etat, tathā yathā vadasi, na śakyaṃ prajñāpāramitāyām aśikṣitvā bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhir abhisaṃboddhum. taṃ tu upāyakauśalena na anupāyakauśalena. yadi śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kasyacid dharmasya svabhāvam upalabheta tad udgṛhṇīyāt. atha nopalabhate. tat kiṃ grahīṣyati. iyaṃ prajñāpāramitā iyaṃ samādhipāramitā iyaṃ vīryapāramitā iyaṃ kṣāntipāramitā iyaṃ śīlapāramitā iyaṃ dānapāramitā idaṃ rupaṃ yāvad idaṃ vijñānaṃ yāvad ime buddhadharmāḥ, yāvad bodhisattvam api nopalabhate. tat kiṃ grahīsyati, agrāhyā śāradvatīputra prajñāpāramitā. yāvad agrāhyāḥ buddhadharmāḥ. iyaṃ śāradvatīputra pāramitā agrāhyā pāramitā yaduta prajñāpāramitā. atra bodhisattvena mahāsattvena śikṣitavyaṃ. yatra śikṣamāṇo bodhisattvo mahāsattva śikṣām api nopalapsyate. kuto bodhiṃ. kutaḥ prajñāpāramitāṃ kuto bodhisattvadharmā n kuto buddhadharmān kutaḥ pratyekabuddhadharmāḥ kutaḥ śrāvakadharmā n kutaḥ pṛthagjanadharmān. tat kasya hetoḥ? tathā hi śāradvatīputra na kasyacid dharmasya svabhāvaḥ saṃvidyate. evam asvabhāvānāṃ sarvadharmāṇāṃ katamaḥ pṛthagjanaḥ katamaḥ srotaāpanna. katamaḥ sakṛdāgāmī katamo 'nāgamī katamo 'rhan katama pratyekabuddhaḥ katamo bodhisattvaḥ katamas tathāgato 'rhan samyaksaṃbuddhaḥ. yadi ime pudgalā nopalabhyante. kutas teṣān dharmāṇāṃ prādurbhāvo bhaviṣyati. yai dharmair nirdiśyate. pṛthagjano vā srotaāpanno vā yāvad arhan vā pratyekabuddho vā bodhisattvo vā tathāgato vā 'rhan samyaksaṃbuddha. āha: avastukānā ṃ bhagavaṃ sarvadharmāṇā ṃ kutaḥ āgamaḥ prajñāsyate. ayaṃ pṛthagjano yāvad ayaṃ tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: kiṃ śāradvatīputra rūpasya vastv asti? bhūto bhāvo yatra bālapithagjanā abhiniviṣṭāḥ? AdSPG II 88 āha: no hīdaṃ bhagavann anyatra viparyāsāt. bhagavān āha: kiṃ punaḥ śāradvatīputra vedanāyā saṃ jñāyā saṃ skārāṇāṃ vijñānasya vastv asti bhūto bhāvo yatra bālapṛthagjanā abhiniviṣṭā? āha: no hīdaṃ bhagavann anyatra viparyāsāt. bhagavān āha: kiṃ punaḥ [f. 292b] śāradvatīputra yāvad buddhadharmāṇāṃ vastv asti bhūto bhāvo yatra bālapṛthagjanā abhiniviṣṭāḥ? āha: no hīdaṃ bhagavan n anyatra viparyāsāt. bhagavān āha: evam etac chāratvatīputra evam etat. viparyāsena sattvā avastukān sarvadharmān bhāvataḥ kalpayanti. tad bodhisattvo mahāsattva prajñāpāramitāyāṃ carann upāyakauśalena avastukān sarvadharmān paśyann anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhati. (VIII 5,11) āha: katamad bhagavaṃ bodhisattvasya mahāsattvasya upāyakauśalaṃ yena upāyakauśalena bodhisattvo mahāsattvaḥ avastukān sarvadharmān paśyann anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhati? bhagavān āha: iha śāradvatīputra bodhisattvo mahāsattva prajñāpāramitāyāṃ caran na kasyacid dharmasya vastu samanupaśyati. yatra vastuni pratihanyeta, yatra vā pratihanyamāno 'valīyeta: avalīyamānaḥ saṃsīdet saṃsīdan visīded visīdaṃ kausīdyam āpadyeta: yasmāt tarhi śāradvatīputra avastukā ajīvā nirjīvā. abhāvasvabhāvā prakṛtiśūnyāḥ svalakṣaṇaśūnyā. sarvadharmāḥ, anyatra saṃmohe na sattvā abhiniviṣṭā skandhā iti vā dhātava iti vā āyatanāni iti vā, tad bodhisattvo mahāsattvaḥ abhāvasvabhāvān sarvadharmān saṃpaśyan prakṛtiśūnyān svalakṣaṇaśūnyān prajñāpāramitāyāṃ caran. māyākārasadṛśam ātmabhāvam adhiṣṭhāya sattvānāṃ dharmaṃ deśayati. ye sattvā matsariṇo bhavanti. teṣān dānakathāṃ karoti, duśśīlānāṃ śīlakathāṃ vyāpannacittānāṃ kṣāntikathāṃ kusīdānāṃ vīryakathāṃ vikṣiptacittānāṃ samādhikathāṃ duṣprajñānāṃ prajñākathāṃ karoti. yadā te sattvā dāne pratiṣṭhāpitā bhavanti. yāvad prajñāpāramitāyāṃ pratiṣṭhāpitā bhavanti. tadā teṣāṃ ( AdSPG II 89 ) sattvānām uttarikathāṃ karoti. āryāṃ nairyāṇikīṃ nairvedhikīṃ yayā kathayā srotaāpattiphalam anuprāpnuvanti. yāvad arhattvam anuprāpnuvanti pratyekabodhim anuprāpnuvanti. yāvat sarvākārajñatām anuprāpnuvanti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ carann aupalaṃbhiko bhavati ya asato 'saṃvidyamānā n sattvān dāne niyojayati. yāvat prajñāyāṃ niyojayati. uttari ca āryāṃ nairyāṇikīṃ kathāṃ karoti. yayā kathayā srotaāpattiphalam anuprāpnuvanti. yāvat sarvākārajñatām anuprāpnuvanti? bhagavān āha: na khalu punaḥ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kaścid upalaṃbhaḥ. tat kasya hetoḥ? tathā hi sa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kaṃcit sattvam upalabhate. anyatra saṃvṛtisaṃketena vyavahārati. tatra śāradvatīputra bodhisattvo mahāsattvaḥ dvayo satyayo sthitvā sattvānāṃ dharman deśayati. yaduta saṃvṛtiparamārthasatyayo, na hi śāradvatīputra dvayo satyayoḥ sattvam upalabhyate na sattvaprajñapti ḥ . api tu khalu punar upāyakauśalena bodhisattvo mahāsattva prajñāpāramitāyāṃ caran. sattvānān dharman deśayati. tat te sattvā dṛṣṭa eva dharme ātmānaṃ nopalabhante, prāg eva yat prāpsyanti yena vā prāpsyanti. evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ [f. 293a] prajñāpāramitāyāṃ carann upāyakauśalena sattvānāṃ dharman deśayati. āha: mahotpādo vatāyaṃ bhagavan yaduta bodhisattvo mahāsattvaḥ, na ca nāma bhagavaṃ kasyacid dharmasya ekatvaṃ vā nānātvaṃ vā. nāpi pṛthaktvam upalabhyate. evaṃrūpaṃ ca sannāhaṃ sannahyati yena sannāhena sannaddhena na kāmadhātau sa ṃ dṛśyate. na rūpadhātau. nārūpyadhātau na saṃskṛtadhātau na asaṃskṛtadhātau sa ṃ dṛśyate. sattvāṃś ca traidhātukāṃ. parimocayati. na ca sattvo na sattvaprajñaptir upalabhyate: sattvāprajñaptitaḥ sattva abaddhaḥ amuktaḥ, sattva abaddha a mokṣayā asaṃkleśāvyavadānaṃ, asaṃkleśāvyavadānena na gatisaṃbhedaḥ prajñāyate. gatyasaṃbhedatāyāṃ na ( AdSPG II 90 ) ca karma na kleśaḥ, akarmākleśasya kuto vipāko bhaviṣyati. yena vipākena ātmā vā sattvo vā pañcagatike saṃsāre saṃdṛśyeta. bhagavān āha: evam etac chāradvatīputra evam etad yathā vācaṃ bhāṣase. sacet pūrvaṃ sattvo 'bhaviṣya t paścān na abhaviṣyat, ta t syād eṣa doṣo, bodhisattvasya api tathāgatasya api. evaṃ pūrvaṃ bhāva paścād abhāva iti. tat syād eṣa doṣaḥ, pañcagatiko vā saṃsāro pūrvaṃ bhāvo 'bhaviṣyat paścād abhāvo vā, tat syād eṣa doṣo . yasmāt tarhi śāradvatīputra utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā tathatā avitathatā yatra na ātmā na sattvo na jīvo na pudgalo na kārako na kārāpakaḥ, tatra kuto rūpaṃ bhaviṣyati kuto vedanā saṃjñā saṃskārā kuto vijñānaṃ bhaviṣyati. asastveteṣu dharmeṣu kutaḥ pañcagatikaḥ saṃsāro bhaviṣyati. yataḥ sattvāḥ parimocayitavyāḥ syu r , yasmāt tarhi śāradvatīputra ime dharmā īdṛśāḥ svabhāvaśūnyā tad bodhisattvo mahāsattvaḥ paurvakānāṃ buddhānāṃ bhagavatām antikāc chrutvā anuttarasyai samyaksaṃbodhaye 'bhipratiṣṭhate, na hy atra kaścid dharmo yaṃ vayam upalabhemahi. yaṃ vopalabhamānāna śaknuyām adhimoktuṃ. yatra sattvā abhiniviṣṭāḥ anyatra viparyāsena. tad bodhisattvo mahāsattvo mahāsannāhaṃ sannahyati. yena sannāhena sannaddhena na pratyudāvartate 'nuttarasyai samyaksaṃbodhe ḥ . na mayā anabhisaṃbo d dhavyā anuttarā samyaksaṃbodhiḥ, abhisaṃboddhavyā eva mayā anuttarā samyaksaṃbodhiḥ, abhisaṃbudhya sattvānām arthaṃ kariṣyāmi. yena arthena sattvāṃ viparyāsaṃ parimocayiṣyāmi. tadyathāpi nāma māyākāranirmitaḥ puruṣaḥ bahūni prāṇikoṭiniyutaśatasahasrāṇi nirmāya prabhūtena khādanīyabhojanīyena saṃtarpayet saṃtarpya udānam udānayed bahum e va puṇyaṃ prasūtaṃ bahum e va puṇyaṃ prasūtam iti. tat kiṃ manyase śāradvatīputra kaścit atra bhojito vā saṃtarpito vā? āha: no hīdaṃ bhagavan. AdSPG II 91 bhagavān āha: evam eva śāradvatīputra bodhisattvo mahāsattva prathamacittotpādam upādāya ṣaṭsu pāramitāsu caraṃś caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu. caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu. caturṣv iddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣv āryāṣṭāṃge mārge caturdaśasu śūnyatāsu triṣu vimokṣamukheṣu aṣṭasu vimokṣeṣu navasv anupūrva samāpatti ṣu, daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyām aṣṭādaśasv āveṇikeṣu buddhadharmeṣu caran bodhimārgaṃ [f. 293b] paripūrayan buddhakṣetraṃ pariṣodhaya ti sattvāñ ca paripāca yati, na ca kaṃcid sattvam upal abha te. yam upalabhya vinayed iti. (VIII 5,12) athāyuṣmān subhūtir bhagavantam etad avocat: katamo bhagavan bodhisattvasya mahāsattvasya bodhimārga yatra bodhisattvena mahāsattvena caratā sattvāḥ paripācayitavyā buddhakṣetraṃ ca pariśodhayitavyaṃ? bhagavān āha: iha subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya dānapāramitāyāṃ caraṃc chīlapāramitāyāṃ kṣāntipāramitāyāṃ. vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu caraṃ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati. āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān paripācayati? bhagavān āha: iha subhūte bodhisattvo mahāsattva sattvebhyo dānan dadāti. dānan dattv ā evam avavadaty evam anuśāsti, iha kulaputra mā dāna ṃ grāhato gṛhītaḥ, mā dānagrāheṇa gṛhītena ātmabhāvo 'bhinirvartayiṣyatha, yena ātmabhāvena abhinirvṛttena bahūni duḥkhāni pratyanubhaviṣyatha. neha kulaputra parmārthena dānaṃ na dānaphalaṃ, na dānapatir na pratigrāhakaḥ, sarva ete dharmāḥ prakṛtiśūnyāḥ, na prakṛtiśūnyo dharmaḥ dharmaṃ pratigṛhṇāti. agrāhyā ca prakṛtiśūnyatā. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvebhyo dānan dadāti na ca tatra dānam upalabhate. na dānapatiṃ na pratigrāhakaṃ, anupalaṃbhapāramitaiṣā yaduta ( AdSPG II 92 ) dānapāramitā. sa imān sarvāṃs trīn dharmān anupalabhamānaḥ sattvān srotaāpattiphale pratiṣṭhāpayati. sakṛdāgāmiphale. anāgāmiphale arhattve pratyekabodhāv anuttarasyāṃ samyaksaṃbodhau niyojayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān paripācayati. sa ātmanā ca dānan dadāti parāṃś ca dāne samādāpayati. dānasya ca vamaṃ bhāṣate, ye ca anye sattvā dānan dadanti teṣām api varṇavādī bhavati samanujñaḥ. tad bodhisattvo mahāsattvaḥ evaṃrūpaṃ mahādānan dattvā ksatriyamahāsālakulānāṃ vā sabhāgatāyai upapadyate. brāhmaṇamahāsālakulānāṃ vā sabhāgatāyai upapadyate. gṛhapatimahāsālakulānāṃ vā sabhāgatāyai upa pa dyate. koṭṭarājā vā bhavati cakravartir vā bhavati. cakravartirājyaṃ vā pratilabhate. tatra tān sattvāṃś caturbhiḥ saṃgrahavastubhiḥ saṃgṛhṇāti. katamaiś caturbhiḥ? dānena priyavacanena arthakriyayā samānārthatayā ca. sattvān dānena saṃgṛhītān anupūrveṇa śīle pratiṣṭhāpayati. samādhau prajñāyāṃ, caturṣv apramāṇeṣu catasṛsv ārūpyasamāpattiṣu caturṣu smṛtyupasthāneṣu. yāvat saptatriṃśati bodhipakṣyeṣu dharmeṣu śūnyatāyām ānimitte apraṇihite samādhau pratiṣṭhāpayati. samyaktvaniyāmam avakrāmati. yāvad arhattvaṃ prāpayati pratyekabodhiṃ prāpayaty anuttarasyāṃ samyaksaṃbodhau samādāpayati. haṃta bho puruṣā svabhisaṃbodhānuttarā samyaksaṃbodhiḥ, tatra na kaścid dharma. svabhāvena saṃvidyate. yatrasattvāḥ sattvāḥ anyatra viparyāsebhyaḥ, tasmāt sarvaviparyāsagrāhāc [f. 294a] chinda: ātmānaṃ ca mocayataḥ saṃsārāt, parāṃ ca mocayata, evaṃ yūyam ātmanaś ca mahāntam arthaṃ kariṣyatha, paraṃ ca mahaty arthe niyojayiṣyathaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caritavyaṃ. yathā caraṃ prathamacittotpādam upādāya. na kadāci d durgatiṃ prapatati. na jātu cakravartirājyaṃ na kārayati. tat kasya hetoḥ? yādṛśaṃ bījaṃ tādṛśaṃ phalaṃ. tasya khalu punaś cakravartino ye yācanakā ( AdSPG II 93 ) ye yācanakā āgacchanti tasya cakravartirājyasyaivaṃ bhavati, nānyasya mayā kṛte cakravarttitvaṃ parigṛhītam anyatra sattvānām arthāya. sa bravīti yasya yena arthas tad yuṣmadbhyaṃ dattaṃ bhavatu, yuṣmākam eva tan na mama. anenāpy anarthiko 'smy adhyātmikena rūpeṇa prāg eva anyena. anyatra mayā sattvānām arthāya saṃsāra upādattaḥ, sa karuṇāyamāno mahākaruṇāṃ paripūrya yāvan mahākaruṇayā sattvānām arthaṃ karoti. tāṃś ca sattvān nopalabhate. ye pariniṣpannā bhaveyuḥ. anyatra saṃjñāsamajñāsaṃketena vyavahārati. sa ca vyavahāraḥ pratiśrutkopamaḥ avyavahāro veditavyaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caritavyaṃ, yathā carato na kiṃcit sattvānām antike aparityaktaṃ bhavaty anta śaḥ ātmanaḥ māṃsāny api, prāg eva bāhyāny upakaraṇāni. yair upakaraṇaiḥ sattvāḥ saṃsārāt parimocayitavyā. āha: katamāny upakaraṇāni? bhagavān āha: dānapāramitā upakaraṇaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā upakaraṇaṃ. yāvad aṣṭādaśāveṇikabuddhadharmā upakaraṇaṃ. imāni tāny upakaraṇāni yair upakaraṇair anugṛ hī tā sattvāḥ saṃsārāt parimucyante. punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvebhyo dānaṃ dadāti. sa tad dānan dadann evaṃ vāca ṃ bhāṣate. eta yūyaṃ śīlaṃ rakṣata, ahaṃ yuṣmākam avaikalyaṃ kariṣyāmy, annena vā pānena vā yāvad anyatarānyataraiḥ pariṣkāraiḥ, yena yūyaṃ vaikalyena dauśīlyaṃ kurutha. tad yuṣmākam avaikalyaṃ kariṣyāmy, annena vā pānena vā yāvat saptabhi r ratnaiḥ. tad yūyaṃ saṃvaraśīle sthitvā anupūrveṇa duḥkhasya antaṃ kariṣyathaḥ. tṛbhir yānaiḥ, śrāvakayānena vā pratyekabuddhayānena vā sarvākārajñatājñānena6vā. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ ( AdSPG II 94 ) sthitvā śīlapāramitāyā sattvān saṃgṛhṇāti. punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā ye sattvā kupyanti vyāpadyante teṣāṃ sattvānām evaṃ vācaṃ bhāṣate. kena yūyaṃ kāraṇena kulaputrā vyāpadyadhve tena yūyaṃ vaikalyena vyāpadyadhve tad mamāntikād gṛhṇītaḥ, ahaṃ yuṣmākam avaikalyaṃ kariṣye, annena vā pānena vā yāvad anyatarānyataraiḥ pariṣkārai r , yena na kopiṣyatha [f. 294b] na vyāpatsyadhve, tatra bodhisattvo ma hāsattvo dānapā ramitāyāṃ sthitvā tān sattvān kṣāntau niyojayati. nātra kaścid bhāvo 'sti yo 'tra sāra ye na yuṣmākaṃ krodha utpadyate, abhūtaparikalpa eṣa krodha, naivātra kiṃcid vastv asti yasya yūyaṃ vastuna ḥ . kṛte abhiyujyatha. kupyatha vyāpadyadhve. abhiṣajya kupitvā vyāpadya daṇḍena vā prahāratha śastreṇa vā prahāratha. anyonyaṃ jīvitād vyavaropayatha. tad yūyam abhūtaparikalpena kṣubhitā narakaṃ vā prapatiṣyatha. tiryagyoniṃ vā. yamakokaṃ vā, yā api kaścid anyā durgatayaḥ. yatra yūyaṃ duḥkhās tīvrā kharā kaṭukā vedanā vedayiṣyatha. haṃ bho puruṣā mā avastukānāṃ dharmāṇāṃ kṛte. tat karma parigrahīṣyatha. yena karmaṇā parigṛhītena manuṣyapratilaṃbho na bhaviṣyati. prāg eva buddhotpādam āsādayiṣyatha. duhrlabha khalu mārṣa buddhotpāda durlabho manuṣyapratilaṃbhaḥ. mā imaṃ kṣaṇaṃ virāgayiṣyatha. mā vicikitsā bhaviṣyatha. tatra bodhisattvo mahāsattva ( AdSPG II 95 ) ātmanā ca kṣāntyā saṃpādayati. parañ ca kṣāntau niyojayati kṣāntyāś ca varṇaṃ bhāṣate, ye 'py anye kṣāntiṃ bhāvayanti. teṣāṃ ca varṇavādī bhavati samanujñaḥ. tatra tān sattvān kṣāntyā niyojya kṣāntau sthāpayitvā anupūrveṇa tribhir yānaiḥ parinirvāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntipāramitāyāṃ sattvān saṃgṛhṇāti. kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān vīryapāramitāyāṃ niyojayati? iha subhūte bodhisattvo mahāsattva sattvān kusīdān viditvā evaṃ bravīti, kasya yūyaṃ kṛte kausīdyam āpadhyadve. ta evaṃ brūvanti, pratyayavaikalyena. tatra bodhisattvo mahāsattvo dānapāramitāyāṃcaraṃs tān sattvān evaṃ bravīti. haṃ bho puruṣa ahaṃ yuṣmākaṃ sarvapratyayān upasaṃhariṣyāmi. yadi vā dānapratyayān yadi vā śīlapratyayān yadi vā kṣāntipratyayān yair vā yair ākārai r vīryam ārapsyadhve. tāmn yuṣmākan upasaṃhariṣyāmi, tatra te sattvā bodhisattvasya mahāsattvasyopakaraṇai r vīryam ārabhante. kāyikaṃ vā caitasikaṃ vā, tena kāyikena caitasikena vīryeṇa sarvakuśaladharmān paripūrayanti. yaiḥ kuśalair dharmaiḥ āryān anāsravān dharmān bhāvayanti. yān bhāvayantaḥ srotaāpattiphalaṃ vā prāpnuvanti sakṛdāgāmiphalaṃ vā anāgāmiphalam arhattvaṃ pratyekabodhiṃ prāpnuvanti. anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā vīryapāramitāyāṃ sattvān saṃgṛhṇāti. kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dhyānapāramitāyāṃ sattvān niyojayati? iha subhūte bodhisattvo mahāsattva sattvān vikṣiptacittān dṛṣṭvā evam avavadati. kim iti bhoḥ sattvā dhyānāni na samāpadyadhve. ta evaṃ brūvanti. pratyayavaikalyena, tān etāṃ bodhisattvo mahāsattvo evaṃ braviti. ahaṃ bhoḥ sattvās tān pratyayān upasaṃhariṣye. yaiḥ pratyayair na vitarkayiṣyatha. adhyātmaṃ vā bahirdhā vā. tatra bodhisattvo mahāsattvas teṣāṃ sattvānāṃs tān pratyayān upasaṃharati. yaiḥ pratyayair upasaṃhṛtai r na vitarkayanti. te ca sattvā vitarkaiś cchinnaiḥ prathamaṃ dhyānaṃ samāpadyante. dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānaṃ samāpadyante. maitrīṃ [f. 295a] samāpadyante karuṇāṃ muditām upekṣāṃ samāpadyante. te tai r dhyānair yāvad āryāṣṭāṅgamārgaṃ bhāvayanti. yaṃ ( AdSPG II 96 ) bhāvayanto 'nupūrveṇa tribhir yānaiḥ parinirvānti. tatrāpare bodhimārgā n na parihīyante. yāvad anuttarā samyaksaṃbodhiḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā samādhipāramitāyāṃ sattvān saṃgṛhṇāti. kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran prajñāpāramitāyāṃsattvā n saṃgṛhṇāti? iha subhūte bodhisattvo mahāsattvaḥ sattvān evaṃ bravīti. kim ida ṃ bhoḥ sattvā yūyaṃ na prajñāpāramitāṃ bhāvayata? ta evaṃ brūvanti, pratyayavaikalyena. tatra bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān evam avavadati. mamāntikād upakaraṇāni parigṛhṇīta. mamāntikād upakaraṇāni parigṛhya dānāni dadadhvaṃ śīlaṃ rakṣataḥ kṣāntiṃ bhāvayata vīryam ārabhadhvaṃ samādhiṃ samāpadyadhvaṃ. tatraimān ākārān paripūrya evaṃ mīmāṃsadhvam asti kaścid dharmo yaḥ prajñāpāramitāyāṃ bhāṣyamānāyām upalabhyate. ātmā vā sattvo vā yāvat kārako vā kārapako vā rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā kāmadhātur vā rūpadhātur vā ārūpyadhātur vā sarvapāramitā saptatṛṃśad vā bodhipakṣyā dharmāḥ srotaāpattiphalaṃ vā. sakṛdāgāmiphalaṃ vā. anāgāmiphalaṃ vā arhattvaṃ vā. pratyekabodhir vā. yāvad anuttarā samyaksaṃbodhiḥ. tatra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kaṃcid dharmam upalabhate. yam upalabhya abhiniviśeta, so 'nabhiniviśamāno na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyati. so 'nupalabhamāno na vikalpayati ayaṃ nairayiko vā tairyagyoniko vā yāmalaukiko vā ayam asurakāyiko vā devo vā manuṣyo vā ayaṃ śīlavān duḥśīlo vā ayaṃ srotaāpanno 'yaṃ sakṛdāgāmī ayam anāgāmī ayam arhann ayaṃ pratyekabuddho 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān prajñāpāramitāyā saṃgṛhṇāti. kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ sthitvā yāvat saptatṛṃśataṃ bodhipakṣyān dharmān parigṛhṇāti? iha subhūte bodhisattvo mahāsattva sattvānām upakaraṇāny upanāmayati. yair upakaraṇai r parigṛhītā sattvāś catvāri smṛtyupasthānāni bhāvayanti. catvāri samyakprahāṇāni. catvārarddhipādāḥ pañcendriyāṇi pañcabalāni. saptabodhyaṅgāny āryāṣṭāṅgaṃ mārgaṃ ( AdSPG II 97 ) bhāvayanti. yena mārgeṇa parigṛhītā saṃsārāṃ mucyante. evaṃ khalu subhūte bodhisattvo mahāsattva sattvān āryair anāsravair dharmaiḥ saṃgṛhṇāti. punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān anarthān duḥkhitān aśanavasanaviprahīṇān dṛṣṭvā evaṃ paripācayati. eta yūyaṃ kulaputrā mamāntikād annaṃ vā pānaṃ vā yānaṃ vā vastraṃ vā mālyagandhavilepanaśayyāsanaglānapratyayabhaiṣayjapariṣkārān gṛhītaḥ, yāvat saptabhi r ratnai. sattvān anugṛhṇīta, tad yuṣmākaṃ bhavi ṣyati dīrgharātr am arthāya hitāya sukhāya, mā ca evaṃ cintayata, asyai so 'rtho nāsmākam iti. dīrgharātram eṣo 'rtho mayā sattvānāṃ kṛte. arjita. tad yūyam ātmīyam eva cintayitvā [f. 295b] sattvebhyo dadata. tena ca dānena śīle niyo jayati kṣāntau vī rye samādhau prajñāyāṃ niyojayati yāvat saptatṛṃśati bodhipakṣyeṣu dharmeṣu niyojayati triṣu vimokṣamukheṣu yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu niy ojayati . mā ca tāvatā tuṣṭim āpadyadhvaṃ. uttari vā āryā nāsraveṣu dharmeṣu pratiṣṭhāpayataḥ. srotaāpattiphale sakṛdāgāmiphale anāgāmiphale arhattve pratyekabodhau 'nuttarasyāṃ samyaksaṃbodhau. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sattvāḥ paripācayitavyā. yathā paripācyamānās tribhyopāyebhyaḥ parimucyante. yāvat saṃsārāt parimucyante. punar aparaṃ subhūte bodhisattvena mahāsattvena śīlapāramitāyāṃ sthitvā evaṃ sattvāḥ paripācayitavyā, yena pratyayavaikalyena dauḥśīlyam āpadyadhvaṃ. tāṃ pratyayān yuṣmākam upasaṃhariṣyāmi. annaṃ vā pānaṃ vā yāvad anyatarānyatarān mānuṣyakāṃ pariṣkārān, sa tān sattvāṃc chīlapāramitāyāṃ sthitvā tathārūpeṇa anugraheṇa anugṛhṇāti. yathārūpeṇa anugraheṇa anugṛhītā ( AdSPG II 98 ) sattvo daśakuśalān karmapathān samādāya varta n te. tān akhaṇḍaśīlān yāvad aparāmṛṣṭaśīlān saṃvaraśīle pratiṣṭhāpya, yāvan ṣaṭsu pāramitāsu kartavyaṃ. ((76)) parivarta 77. atha āyuṣ ṃ ata subhūter etad abhūt: katamaḥ sa bodhisattvasya mahāsattvasya mārgo yatra sthitvā bodhisattvena mahāsattvena ayam īdṛśaḥ sannāhaḥ sannaddhavyaḥ? atha khalu bhagavān āyuṣmataḥ subhūteś cetasaiva cetaḥ paṅvitarkam ājñāya āyuṣmantaṃ subhūtim etad avocat: ṣaṭpāramitā subhūte bodhisattvasya mahāsattvasya mārgaḥ, saptatṛṃśad bodhipakṣyā dharmā bodhisattvasya mahāsattvasya mārgaḥ trīṇi vimokṣamukhāni caturdaśaśūnyatā aṣṭau vimokṣā navānupūrvasamāpattayo daśatathāgatabalāni. yāvad aṣṭādaśāveṇikā buddhadharmā, api tu khalu subhūte sarvadharmā bodhisattvasya mahāsattvasya mārga ḥ . tat kiṃ manyase subhūte asti kaścid dharmo yatra bodhisattvena mahāsattvena na śikṣitavyaṃ, yatra śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta? nāsti subhūte kaścid dharmo yatra bodhisattvena mahāsattvena na śikṣitavyaṃ. aśikṣitvā bodhisattvo mahāsattvo na śaktaḥ sarākārajñātām anuprāptuṃ. āha: yadi bhagavaṃ sarvadharmā śūnyā. kathaṃ bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate? na nu bhagavann aprapaṃcyaṃ prapaṃcayeti. iyanta iti vā ima iti vā, ime dharmā laukikā ime lokottarā. evaṃ sāsravā vā anāsravā vā. saṃskṛtā vā asaṃskṛtā vā. pṛthagjanadharmā vā yāvad arha n dharmā vā pratyekabuddhadharmā vā buddhadharmā vā. bhagavān āha: evam etat subhūte evam etat. sarvadharmāḥ śūnyāḥ. yadi puna ḥ subhūte sarvadharmāḥ śūnyā na abhaviṣyan na bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata: yasmāt tarhi subhūte sarvadharmāḥ śūnyās tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. api tu khalu subhūte tad evaṃ vadasi: yadi sarvadharmāḥ śūnyāḥ kathaṃ bodhisattvo mahāsattvo dharmanānātvaṃ karoti. iyanta iti vā ima iti vā yāvat pṛthagjanadharmā vā yāvad arhaddharmā vā. pratyekabuddhadharmā vā. ( AdSPG II 99 ) buddhadharmā vā. iti. tat kaccit punaḥ subhūte ete sattvā evaṃ jānaṃti sarvadharmāḥ śūnyā iti. yadi jānīyur nai [f. 296a] va bodhisattvo mahāsattvo sarvadharmeṣu śikṣitvā sarvākārajñatām anuprāpnuyāt. yasmāt tarhi subhūte ete sattvā na jānanti sarvadharmāḥ śūnyā iti. tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarva dharmavyavasthānaṃ kṛtvā sattvānān dharmaṃ deśayati. (VIII 5,13) tatra subhūte bodhisattvena mahāsattvena bodhimārge caratā prathamata eva evam upaparīkṣitavyaṃ. na atra kaścid dharmaḥ svabhāvena upalabhyate. anyatra abhisaṃskārāt. tatra evaṃ sarvadharmāṇāṃ svabhāvam upaparīkṣeta. upaparīkṣya na kvacid abhiniviśate. yadi vā pāramitāsu yadi vā saptatṛṃśati bodhipakṣyeṣu dharmeṣu yadi vā srotaāpattiphale. yadi vā sakṛdāgāmiphale yadi vā anāgāmiphale yadi vā arhattve yadi vā pratyekabodhau yadi vā anuttarasyāṃ samyaksaṃbodhau. tat kasya heto ḥ ? tathā hi svabhāvena sarvadharmāḥ śūnyā, na hi śūnyatāyā śūnyatāyām abhiniviśate. śūnyataiva tāvan nopalabhate. prāg eva yaḥ śūnyatāyām abhinivekṣyate. evaṃ hi bodhisattvo mahāsattvaḥ anabhiniviṣṭaḥ sarvadharmeṣu viharati. yatra śikṣāyāṃ sthitvā sarvāś caryā avalokayati kveme sattvāś caraṃti asadgrāhe, tatra bodhisattvasya mahāsattvasya evaṃ bhavati, sumocyā vateme sattvā asadgrāhād iti. tatopāyakauśalena prajñāpāramitāyāṃ sthitvā evam avavadati. eta yūyaṃ bhoḥ sattvā dānaṃ dadadhvaṃ. tad yuṣmākam avaikalyaṃ bhaviṣyati. bhogaiḥ, taiś ca bhogair mā maṃsyadhve, na tatra kiṃcit sāram asti. evaṃ śīle avavadati. eta yūyaṃ bhoḥ sattvāḥ śīlaṃ rakṣata. tena ca śīlena mā maṃsyadhve. na tatra kiṃcit sāram asti. evaṃ kṣāntau vīrye samādhāv avavadati eta yūyaṃ bhoḥ sattvā samādhiṃ samāpadyadhvaṃ. tena samādhinā mā maṃsyadhve, na tatra kinicit sāram asti. evaṃ prajñāyām avavadati. eta ( AdSPG II 100 ) bhoḥ sattvāḥ prajñāṃ bhāvayataḥ, tayā ca prajñayā mā maṃsyadhve, na tatra kiṃcit sāram asti. evaṃ srotaāpattiphale evaṃ sakṛdāgāmiphale evam anāgāmiphale evam arhattve evaṃ pratyekabodhau evaṃ buddhadharmeṣv avavadati. eta yūyaṃ bhoḥ sattvāḥ buddhadharmāṃ bhāvayataḥ, taiś ca buddhadharmair mā maṃsyadhve, na tatra kiṃcit sāram asti. sa evam eva avavadann evam anuśāsan bodhisattvamārge carati. na ca kvacit abhiniviśate. tat kasya hetoḥ? anabhiniviṣṭā hi s arvadharmā , tathā hy eṣāṃ svabhāvo nāsti yena abhiniviśyeta. śūnyatāsvabhāvatām upādāya: tatra subhūte bodhisattvo mahāsattvo bodhimārge caran na kvaci t prati tiṣṭha ti. so 'pratiṣṭhānayogena dānapāramitāyāṃ carati. na ca tatra pratitiṣṭhati. śīlapāramitāyāṃ carati na ca tatra pratitiṣṭhati. kṣāntipāramitāyāṃ carati na ca tatra pratitiṣṭhati. vīryapāramitāyāṃ carati na ca tatra pratitiṣṭhati. dhyānapāramitāyāṃ carati na ca tatra pratitiṣṭhati. prajñāpāramitāyāṃ carati na ca tatra pratitiṣṭhati. sa prathamaṃ dhyānaṃ samāpadyate na ca tatra pra titiṣṭhati. tat ka sya hetoḥ? tathā hi prathamaṃ dhyānaṃ dhyānena śūnyaṃ yo 'pi samāpadyeta so 'pi śūnyaḥ yair apy ākāraiḥ samāpadyate. te 'py ākārā śūnyā. evaṃ dvitīyam [f. 296b] tṛtīyaṃ caturtham evaṃ maitriṃ karuṇāṃ muditām upeksām ārū pyasamāpattīm aṣṭau vimokṣān navānupūrvasamāpattīṃ srotaāpattiphalaṃ pratilabhate. na ca tatra pratitiṣṭhati. sakṛdāgāmiphalaṃ pratilabhate. na ca tatra pratitiṣṭhati. anāgāmiphalaṃ pratilabhate na ca tatra pratitiṣṭhati. arhattvaṃ pratilabhate na ca tatra pratitiṣṭhati. pratyekabodhiṃ pratilabhate. na ca tatra pratitiṣṭhati. āha: kena kāraṇena na pratitiṣṭhati? bhagavān āha: dvābhyāṃ kāraṇābhyāṃ na pratitiṣṭhati. katamābhyāṃ dvābhyāṃ? svabhāvaś ca teṣāṃ phalānāṃ nāsti yatra pratitiṣṭhet. yena vā pratitiṣṭhet. yo vā pratitiṣṭhet. na ca tanmātrakeṇa tuṣṭim āpadyate. na mayā srotaāpattiphalaṃ na prāptavyaṃ. na ca tatra sthātavyaṃ. yāvan na mayā arhattvaṃ na prāptavyaṃ. na ca tatra sthātavyaṃ. na mayā pratyekabuddhabhūmir na prāptavyā, na ca tatra sthātavyaṃ. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye. tat kasya hetoḥ? tathā hi mayā prathamacittotpādam upādāya nānyaṃ cittaṃ pratilabdham anyatra anuttarasyā samyaksaṃbodheḥ. tat kasya ( AdSPG II 101 ) hetoḥ? tathā hi mayā prathamam bhūmim upādāya na anya ṃ cittam utpāditam anyatra anuttarasyā samyaksaṃbodheḥ. evaṃ yāva d daśamī bhūmir yāvad bodhisattvanyāmam avakrāntaḥ na anyaḥ kaści cittotpāda utpādito 'nyatra anuttarasyāḥ samyaksaṃbodheḥ. avikṣiptaman as ā, subhūte bodhisattvo mahāsattvo yāvad eva kāyena parākramate. vācā manasā nānyatra bodhicittena, tad bodhisattvo mahāsattvo bodhicitte sthitvā avikṣiptama. n as ā bodhimārgam utpādayati. āha: yadi bhagavaṃ sarvadharmā anutpannās tat kathaṃ bodhisattvo mahāsattvo bodhimārgam utpādayati? bhagavān āha: evam etat subhūte evam etat. sarvadharmā anutpannā, tat punaḥ katham iti. ye 'nābhisaṃskurvanti teṣāṃ sarvadharmā anutpannāḥ? āha: na nu punar bhagavann utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiva dharmāṇān dharmasthiti? bhagavān āha: evam etat subhūte evam etat. utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiva dharmāṇān dharmasthi ti ḥ, ye punar imāṃ dharmasthitiṃ na jānanti teṣām arthāya bodhisattvo mahāsattvo bodhimārgam utpādayati. yena bodhisattvamārgeṇa sattvān mocayati saṃsārāt. (VIII 5,14) āha: kiṃ punar bhagavann utpannena mārgeṇa bodhiḥ prāpyate? bhagavān āha: no hīti. āha: ta d anutpannena mārgeṇa bodhiḥ prāpyate? bhagavān āha: no hīti. āha: tad utpannena anutpannena ca mārgeṇa bodhiḥ prāpyate? bhagavān āha: no hīti. āha: tan naivotpannena naivānutpannena mārgeṇa bodhiḥ prāpyate? bhagavān āha: no hīti. āha: tat kathaṃ punar bhagavaṃ. bodhiḥ prāpyate. bhagavān āha: na subhūte mārgeṇa bodhiḥ prāpyate. na amārgeṇa. bodhir eva mārgo mārga eva bodhiḥ. AdSPG II 102 āha: yadi bhagavaṃ bodhir eva mārgo mārga eva bodhiḥ, tat prāptaiva bhavati bodhisattvena mahāsattvena bodhiḥ, tat kathaṃ tathāgato 'rhan samyaksaṃbuddho nirdiśyate. dvātṛṃśatā mahāpuruṣalakṣaṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir yāvad aṣṭādaśabhir āveṇikair buddhadharmaiḥ? bhagavān āha: [f. 297a] tat kiṃ manyase subhūte buddho bodhiṃ prāpnoti? āha: no hīdaṃ bhagavaṃ, na buddho bodhiṃ prāpnoti. buddha eva bodhir bodhir eva buddhaḥ. bhagavān āha: yat punaḥ subhūtir evam āha. tat prāptaiva bhavati bodhisattvena mahāsattvena bodhir iti. iha subhūte bodhisattvo mahāsattvaḥ ṣaṭpāramitā ṃ paripūrya saptatṛṃśataṃ bodhipakṣyāṃ dharmān paripūrya daśatathāgatabalāni. catvāri vaiśāradyāni catasraḥ pratisaṃvido: mahāmaitrīṃ mahākaruṇām aṣṭādaśāveṇikāṃ buddhadharmān paripūrya vajropamena samādhinā ekacittakṣaṇasamāyuktayā prajnayā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ tadā tathāgata iti nirdiśyate. sarvadarśī sarvadharmavaśavartī. (VIII 5,15) athāyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati? bhagavān āha: iha subhūte bodhisattvo mahāsattva prathamacittotpā da m upādāya. kāyadauṣṭulyaṃ vāgdauṣṭulyaṃ manodauṣṭulyam ātmanaś ca parasya ca pariśodhayati. yai ḥ pariśuddhair buddhakṣetraṃ pariśodhayati. āha: katamad bhagavan kāyadauṣṭulyaṃ bodhisattvasya mahāsattvasya, katamad vāgdauṣṭulyaṃ katamo manodauṣṭulyaṃ? bhagavān āha: yat kāyakarmākuśalaṃ prāṇātipātaḥ ādattadānaṃ kāmamithyācāraḥ idaṃ kāyadauṣṭulyaṃ bodhisattvasya mahāsattvasya. yad vākkarmākuśalaṃ mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpaḥ, idaṃ vāgdauṣṭulyaṃ bodhisattvasya mahāsattvasya. yan manaskarmākuśale abhidhyā vyāpado mithyādṛṣṭi idaṃ manodauṣṭulyaṃ ( AdSPG II 103 ) bodhisattvasya mahāsattvasya. punar aparaṃ subhūte yan matsaryacittam idaṃ manodauṣṭulyaṃ bodhisattvasya mahāsattvasya, ya d dauśīlyacittaṃ kṣobhanācittaṃ kausīdyacittaṃ vikṣepacitta m asamahitacittaṃ dauṣprajñacittam idam api manodauṣṭulyaṃ bodhisattvasya mahāsattvasya. punar aparaṃ subhūte yac chīlāpariśuddhim idam api dauṣṭulyaṃ bodhisattvasya mahāsattvasya. punar aparaṃ subhūte yac catu rbhir smṛtyupasthānair virahita idam api dauṣṭulyam bodhisattvasya mahāsattvasya. evaṃ caturbhiḥ samyakprahāṇaiś caturbhi ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balai saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa. śūnyatāyāḥ samādhinā ānimittena samādhinā apraṇihitena samādhinā virahita idam api dauṣṭulyam bodhisattvasya mahāsattvasya. punar aparaṃ subhūte yat srotaāpattiphalasākṣātkriyā tatra ca aspṛhaṇatā idam api dauṣṭulyaṃ bodhisattvasya mahāsattvasya. evaṃ yāvad arhattve pratyekabodhau vā. spṛha ṇatā ida m api dauṣṭulyaṃ bodhisattvasya mahāsattvasya. punar aparaṃ subhūte rūpasaṃjñā dauṣṭulyaṃ vedanāsaṃjñā saṃjñāsaṃjñā saṃskārasaṃjñā vijñānasaṃjñā dauṣṭulyaṃ, cakṣusaṃjñā srotrasaṃjñā ghrāṇasaṃjñā ji hvasaṃjñā kāya saṃjñā manaḥsaṃjñā idam api dauṣṭulyaṃ bodhisattvasya mahāsattvasya. rūpasaṃjñā yāvad dharmasaṃjñā. cakṣurdhātusaṃjñā yāvan manodhātusaṃjñā. [f. 297b] strisaṃjñā pudga la saṃjñā. kāmadhātu saṃjñā rūpadhātusaṃjñā arūpadhātusaṃjñā kuśalasaṃjñā akuśalasaṃjñā yāvat saṃskṛtasaṃjñā asaṃskṛtasaṃjñā idam api kāyadauṣṭulyaṃ vāgdauṣṭulyaṃ manodauṣṭulyaṃ, ta d bodhisattvo mahāsattvo prajñāpāramitāyāṃ caran sarvāṇi tāni dauṣṭu lyāni vivarjya ātmanā ca dānaṃ dadāti parāṃ ś ca dāne samādāpayati. so 'nnam annā rthikebhyo dadāti. pānaṃ pānārthikebhyo, yāvad anyatarānyatarāṇy upakaraṇārthikebhyo dadāti. paraṃ ca upakaraṇadāne samādā paya ti. pratiṣṭhāpayati. ta taś ca yat kuśalamūlaṃ tat sarvasattvasādhāraṇaṃ kṛtvā buddhakṣetrapariśuddhaye pariṇāmayati. evaṃ śīle kṣāntau vīrye dhyāne prajñāyāṃ, yāvat sa ātmanā ca trisāhasramahāsāhasraṃ lokadhātuṃ saptabhi r ratnaiḥ paripūrya tṛbhyo ratnebhyo dānaṃ dadāti, tasyaivaṃ bhavaty, anena me kuśalamūlena saptaratnamayaṃ buddhakṣetraṃ ( AdSPG II 104 ) bhavatu. punar aparaṃ subhūte bodhisattvo mahāsattvo divyāni vādyāni vādayati. buddheṣu vā buddhacaityeṣu vā. tasvyaivaṃ bhavaty, anena kuśalamūlena tatra me buddhakṣetre divyāś śabdāḥ manojñā satatasamitaṃ vādyantā ṃ . punar aparaṃ subhūte bodhisattvo mahāsattvas trisāhasramahāsāhasraṃ lokadhātuṃ divyagandhaparipūrṇaṃ kṛtvā buddhebhyo vā buddhacaityebhyo vā dadāti. tasyaivaṃ bhavaty, anena kuśalamūlena tatra me buddhakṣetre divyā gandhā pravāntu. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śatarasāni bhojanāni tathāgatebhyo vā tathāgataśrāvakebhyo vā dadāti. tasyaivaṃ bhavaty, anena kuśalamūlena tatra me buddhakṣetre 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya śrāvakasaṃghasya śatarasāni bhojanāny abhinirvartaṃtāṃ. punar aparaṃ subhūte bodhisattvo mahāsattvo divyāny anulepanāni dadāti. tathāgateṣu vā tathāgatacaityeṣu vā. tasyaivaṃ bhavaty, anena kuśalamūlena anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra me buddhakṣetre sarvasattvāni divyāḥ sparśā abhinirvartantām. punar aparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ bhavati. manorathasaṃkalpair eva iṣṭān pañcakāmaguṇāṃ buddhānā ṃ bhagavatāṃ śrāvakānāṃ sarvasattvānāṃ ca upanāmayeyaṃ. tasyaivaṃ jānataḥ evaṃ bhavaty, anena kuśalamūlena tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sa rva śrāvaka saṃgha sya sarvasattvānāṃ ca manorathasaṃkalpenaiva iṣṭāḥ pañcakāmaguṇāḥ prādurbhavanti. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvasattvaiḥ sārdhaṃ buddhebhyo vā śrāvakebhyo vā pañcakāmaguṇān dānan dadāti. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati. yanv aham ātmanā ca prathamaṃ dhyānaṃ samāpadyeya. sarvasattvāṃś ca prathame dhyāne niveśayeyaṃ. evaṃ yāva caturthe dhyāne niveśayeyaṃ. pratiṣṭhāpayeyaṃ. maitryāṃ karuṇāyā ṃ muditāyām upekṣayā ṃ yāvat saptatṛṃśati bodhipakṣyeṣu dharmeṣu. tasya me 'nuttarasamyaksaṃbodhim abhisaṃbuddhasya sarvasattvāś caturbhir dhyānair avirahitā bhaveyuś caturbhir apramāṇaiś caturbhir smṛtyupasthānair yāvat saptatṛṃśati bodhipakṣyair dharmair avirahitā bhaveyu. evaṃ khalu subhūte [f. 298a] bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati, ( AdSPG II 105 ) sa tāvad anuttarāṃ samyaksaṃbodhiṃ na abhisaṃbudhyate. yāvan neme sarva abhiprāyā paripūryante. sa ātmanā ca sarvakuśalamūlasamanvāgato bhavati. tāṃś ca sarvasattvān kuśalamūlasamanvāgatān karoti. tasya abhirūpaḥ kāyo bhavaty apy ātmanaḥ api teṣāṃ sattvānāṃ ye tena bodhisattvena mahāsattvena paripācitā. teṣāṃ so 'bhirūpo darśanīyaḥ prāsādika. kāyo 'bhinirvartate. yaduta puṇyaparigṛhītatvāt. evaṃ khalu subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati. tathā ca pariśodhayati. yathā trayāṇām apāyānāṃ prajñaptir api na bhaviṣyati. dṛṣṭigatānām api prajñaptir na bhaviṣyati. rāgadoṣamohānāṃ prajñaptir na bhaviṣyati. stripuruṣaprajñaptir na bhaviṣyati. dvayor yānayo prajñaptir na bhaviṣyati. anityaduḥkha anātmaprajñaptir na bhaviṣyati. parigrāhaprajñaptir na bhaviṣyati. ahaṃkāramamakāraprajñaptir na bhaviṣyati. anuśayaparyutthānaprajñaptir na bhaviṣyati. viparyāsaprajñaptir na bhaviṣyati. phalavyavasthānaprajñaptir na bhaviṣyati. anyatra śūnyatānimittāpraṇihita sya samādher ghoṣo niścariṣyati. tyāgecchatāyā. sarveṣāṃ teṣāṃ dharmāṇāṃ ghoṣo niścariṣyati. yadi vādhyātmikānāṃ yadi vā bāhyānāṃ vāritānām evaṃ ghoṣo niścariṣyati. śūnyatā iti vā ānimittam iti vā apraṇihitam iti vā. yathaivaiṣān dharmāṇāṃ svabhāvas tathaiva śabdo niścariṣyati. sarvadharmāḥ sarvadharmaiḥ śūnyā iti, yathā teṣāṃ dharmāṇāṃ svabhāvas tathaiva śabdo niścariṣyati. utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sarvadharmāḥ sarvadharmaiḥ śūnyāḥ, yac chūnyaṃ tatra nimittaṃ nāsti. yatra nimittaṃ nāsti tad apraṇihitaṃ. eṣā sā evaṃrūpā dharmadeśanā niścariṣyati. rātrau vā divā vā sthitānāṃ vā niṣaṇṇānāṃ vā. śayānāṃ vā caṃkramyamāṇānāṃ vā. īdṛśī dharmadeśanā niścariṣyati. tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya. tasya khalu punas tathāgatasya arhata samyaksaṃbuddhasya ye daśasu dikṣu lokadhātuṣu buddhā bhagavantas te sarve varṇaṃ bhāṣante. ye khalu punas tasya tathāgatasya nāmadheyaṃ śroṣyanti. sarve te niyatā bhaviṣyanty anuttarasyāṃ samyaksaṃbodhau. tasya khalu punas tathāgatasya arhataḥ samyaksaṃbuddhasya anuttarāṃ ( AdSPG II 106 ) samyaksaṃbodhim abhisaṃbuddhasya dharman deśayato na kasyacit sattvasya saṃśayo bhaviṣyaty ayaṃ dharmo 'yaṃ na dharma iti. tat kasya hetoḥ? yā khalu punar sarva dharmāṇāṃ dharmatā na tatra kaścid adharmaḥ sarva sa dharmaḥ, tatra ye sattvā akuśalamūlagrastā anavaruptakuśalamūlā buddheṣu vā buddhaśrā vakeṣu vā. akalyāṇamitraparigṛhītā ātmadṛṣṭim ālīyante. yāvat sarvadṛṣṭigatāny ālīyante. anteṣu tiṣṭhanti. ucchede śāśvate vā, te mithyāgrāheṇa gṛhītā asamyaksaṃbuddheṣu samyaksaṃ buddhasaṃjñinaḥ samyaksaṃbuddheṣu vā asamyaksaṃbuddhasaṃjñinaḥ. te adharmaṃ dharma iti vadanti. dharmaṃ vā adharma iti vadanti. te dharmaṃ pratikṣipanti, pratikṣipya kāyasya bhedāt paraṃ maraṇād apāyadurgativinipā tān narakeṣu upapadyante , tatra buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sa ttvān saṃsāraparyāpannān tataḥ pāpakā d dṛṣṭigatān vivecayanti. vivecya aniyate [f. 298b] rāśau pratiṣṭhāpayanti. tatra pratiṣṭhāpitā punar apāyeṣu upapadyante. evaṃ khalu subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati, ya sya pariśodhanāt sattvānāṃ na kvacin niketo bhavati. laukikeṣu vā dharmeṣu lokottareṣu vā dharmeṣu sāsraveṣu vā dharmeṣv anāsraveṣu vā dharmeṣu saṃskṛteṣu vā dharmeṣv asaṃskṛteṣu vā dharmeṣu, yāvat sa rvasattvā niyatā bha vanty anuttarasyāṃ samyaksaṃbodhau. ((77)) parivarta 78. (VIII 5,16) atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvo niyataḥ atha aniyataḥ? bhagavān āha: niyataḥ subhūte bodhisattvo mahāsattvo na a niyataḥ. AdSPG II 107 āha: katamatra rāśau niyata. śrāvakarāśau vā pratyekabuddharāśau vā buddharāśau vā? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ śrāvakabhūmau vā niyataḥ pratyekabuddhabhūmau vā, buddhabhūmau subhūte bodhisattvo mahāsattvo niyataḥ. āha: kiṃ punar bhagavan prathamacittotpādiko bodhisattvo mahāsattvo niyata utāho 'vaivartikaḥ utāho caramabhavikaḥ? bhagavān āha: prathamacittotpādiko bodhisattvo mahāsattvo niyata avaivartiko niyataś caramabhaviko niyataḥ. āha: kiṃ punar bhagavan niyato bodhisattvo mahāsattvo apāyeṣu upapadyate? bhagavān āha: no hīdaṃ subhūte. tat kiṃ manyase subhūte api nv aṣṭamako vā srotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā apāyeṣu upapadyate? āha: no hīdaṃ bhagavan. bhagavān āha: evam eva subhūte yo bodhisattvo mahāsattva prathamacittotpādam upādāya dānaṃ dada ñ c chīlaṃ rakṣan kṣāntyā saṃpādayan vīryaṃ vārabhamāṇaḥ samādhiṃ samāpadyamānaḥ prajñāṃ bhāvayaṃ. maitrīkaruṇāmuditā-upekṣāṃ sarva sattveṣu bhāvayati sarva akuśaladharmaprahāṇāya tiṣṭhati. so 'pāyeṣu upapadyeta iti nedaṃ sthānaṃ vidyate. dīrghāyuṣkeṣu vā deveṣu upapadyeta iti nedaṃ sthānaṃ vidyate. yatra vā apracāraḥ kuśaladharmāṇām eḍamūkeṣu vā janapadeṣu upapadyeta iti. nedaṃ sthānaṃ vidyate. dasyuṣu mleccheṣu pratyanteṣu vā janapadeṣu upapadyeta iti. yatra agatiś catasṛṇāṃ parṣadan nedaṃ sthānaṃ vidyate. mithyādṛṣṭikeṣu vā kuleṣu upapadyeta iti nedaṃ sthānaṃ vidyate. tatra ca upapadyeta yatra na buddhaśabdo na dharmaśabdo na saṃghaśabda iti nedaṃ sthānaṃ ( AdSPG II 108 ) vidyate. akriyādṛṣṭiṃ vā pated iti nedaṃ sthānaṃ vidyate. api tu khalu subhūte prathamacittotpādam upādāya bodhisattvo mahāsattvo 'nuttarasyai samyaksaṃbodhaye saṃprasthitaḥ adhyāśayena, dasāku śa lāḥ karmapathān adhyāpadyeta iti nedaṃ sthānaṃ vidyate. āha: yadi bhagavam bodhisattvo mahāsattvaḥ evaṃ kuśalamūlasamanvāgataḥ yaduta apratirūpeṣu sthāneṣu nopapadyate. tad yāni imāni tathāgatena ātmanas tiryaggatijātakāni nirdiṣṭāni. imāni punas tatra kuśalamūlaṃ kva gatāni? bhagavān āha: na punaḥ subhūte bodhisattvo mahāsattvo 'śubhenakarmaṇā tiryaggatāv upadadyate. api tu yena yena ātmabhāvena sattvānām arthaḥ kartavyaṃs taṃ tam eva ātmabhāvaṃ saṃcintya sattvānām arthāya parigṛhṇāti. kiṃ punaḥ subhūte asty arhatāṃ vā pratyekabuddhānāṃ vā tad upāyakauśalaṃ yena upāyakauśalena [f. 299a] samanvāgatas tiryagyonigatau6(upapannaḥ syāt? āha: no bhagavan. bhagavān āha: tathāgatasya tad upāyakauśalam asti yena tatra upapannaḥ syād. ye 'sya vadhāya parākramanti tān anuttarāyāṃ kṣāntau samādāpayati vinayati pratiṣṭhāpayati. teṣāṃ sattvānām eva arthāya ātmānaṃ ca parityajati. na ca teṣāṃ sattvānāṃ viheṭhaṃ karoti. tad anena te subhūte paryāyeṇaivaṃ veditavyaṃ. yathā bodhisattvo mahāsattvaḥ sattvānām arthāya mahākaruṇāṃ paripūrayann anuttarasyai samyaksaṃbodhaye tiryagyonā v vyupapadyate. na ca tiryagyonigatair dosair lipyate. āha: katameṣu bhagavaṃ kuśaleṣu dharmeṣu sthitvā bodhisattvo mahāsattva imān evaṃrūpān ātmabhāvān parigṛhṇāti? bhagavān āha: katamaṃ subhūte kuśalo dharmo yo bodhisattvena ( AdSPG II 109 ) mahāsattvena na paripūrayitavyāḥ? sarvakuśaladharmaparipūrir anuttarā samyaksaṃbodhi. tena bodhisattvena mahāsattvena prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇena na kaścit kuśalo dharmo yo na paripūrayitavyaḥ. na hi sa kaścit kuśalo dharmo yena aparipūritena anuttarāṃ samyaksaṃbodhir abhisaṃbudhyeta nedaṃ sthānaṃ vidyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena prathamacittotpādam upādāya sarvakuśaladharmaparipūryaiḥ śikṣitavyaṃ. yatra śikṣitvā sarvākārajñatām anuprāpnoti. sarvavāsanānusandhiṃ prahāsyati. āha: kathaṃ punar bhagavan bodhisattvo mahāsattvas tāvac chukladharmasamanvāgataḥ āryeṇa anāsraveṇa dharmeṇa apāyeṣu upapadyate. tiryagyonau vā? bhagavān āha: kiṃ puna r . subhūte tathāgata āryo 'nāsravaḥ? āha: evam etad bhagavann evam etat sugataḥ. āryo 'nāsravas tathāgataḥ. bhagavān āha: kiṃ punas tathāgatas tairyagyonikaṃ prāṇinam abhinirmimītaḥ yam abhinirmāya buddhakāryaṃ kuryāt? āha: kuryād bhagavan. bhagavān āha: kiṃ punas tathāgatas tairyagyoniko bhavet? āha: no hīdaṃ bhagavan. bhagavān āha: kiṃ punas tathāgatas tairyagyonikaṃ duḥkhaṃ pratyanubhavet? āha: no hīdaṃ bhagavan. bhagavān āha: evam eva subhūte āryeṇa anāsraveṇa dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ saṃcintya tathārūpam ātmabhāvaṃ parigṛhṇāti. yena ātmabhāvena sattvān paripācayati. yathārhaṃ yathāyogyaṃ. āha: kiṃ punar bhagavann arhan nirmitam abhinirmiṇoti. yo 'bhinirmito 'rhankarma kuryād, yena karmaṇā parasya prītiṃ jānayet? bhagavān āha: evam etat subhūte evam etat. evam eva bodhisattvo mahāsattvaḥ āryeṇa anāsraveṇa dharmeṇa samanvāgataḥ saṃcintya ( AdSPG II 110 ) tathārūpam ātmabhāvaṃ parigṛhṇāti. yena ātmabhāvena sattvānāṃ buddhakāryaṃ karoti. na ca tena tathārūpeṇa ātmabhāvena duḥkhito bhavati. na duḥkhā ṃ vedanā ṃ pratyanubhavati. tat kiṃ manyase subhūte yāṃ māyākāro māyān darśayati. hastivigrahāṃ vā aśvavigrahāṃ vā balīvardavigrahāṃ vā anyāṃ vā vividhāṃ māyāṃ darśayati. api nu te hastivigrahā bhavanty aśvavigrahā vā valīvardavigrahā vā anyā vā vividhā prāṇijātaya? āha: no hīdaṃ bhagavaṃ. bhagavān āha: evam eva subhūte bodhisattvo mahāsattva āryeṇa anāsraveṇa dharmeṇa samanvāgato bhavati. saṃci ntya tathārūpam ātmabhāvaṃ parigṛhṇāti. yathārūpeṇa ātmabhāvena sattvānām arthaṃ karoti. na ca tathārūpāṃ vedanā ṃ pratyanubhavati. athāyuṣmān subhūtir bhagavantam etad avocat: mahopāyakauśalaṃ bhagavaṃ bodhisattvasya mahāsattvasya yo hi nāma bhagavann āryeṇa jñānena samanvā gato yena yena ātmabhāv ena śaknoti sattvānām arthaḥ kartuṃ taṃ tam eva ātmabhāvaṃ parigṛhṇāti. (VIII 5,17) katameṣu bhagavaṃc chukleṣu dharmeṣu sthitvā bodhisattvo mahāsattvo [f. 299b] imāny evaṃrūpāny upāyakauśalā ni karoti na ca tair lipsyate? bhagavān āha: prajñāpāramitāyāṃ subhūte sthitvā bodhisattvo mahāsattvaḥ imāny evaṃrūpāny u pāyakauśalāni karoti. yair upāyakauśalai pūrvasyān diśi dakṣiṇāyāṃ paścimāyā m uttarasyām a dha stāt tiryak samantād daśasu dikṣv aikaikasyān diśi gaṅgānadīvālukopameṣu lokadhā tuṣu sattvānāṃ kṛtyaṃ ka roti. na ca tena tatra kiṃcit saṃspṛśyate. tat kasya heto ḥ ? tathā hi sa bodhisattvo mahāsattva sarva thaiva dharmaṃ no palabhate. yo vā saṃspṛśyeta yena vā saṃpṛśyeta yatra vā saṃspṛśyeta. tat kasya hetoḥ? tathā hi sarva ete trayo dharmāḥ svabhāvena śūnyā ḥ . na ca śūnyatā śūnyatāṃ saṃspṛśati. na api śūnyatāṃ kaścid dharma saṃspṛśati. na api śūnyatā saṃspṛśyate. tat kasya hetoḥ? tathā hi śūnyatā śūnyatāyāṃ nopalabhyate. iyaṃ ( AdSPG II 111 ) sā anupalaṃbhaśūnyatā yatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. āha: kiṃ punar bhagavan prajñāpāramitāyām eva sthitvā na anyeṣu dharmeṣu ? bhagavān āha: asti punaḥ subhūte kaścid dharmo yo na prajñāpāramitāyām antargataḥ? āha: yadi bhagavaṃ. prajñāpāramitā svabhāvena śūnyā kathaṃ prajñāpāramitāyāṃ sarvadharmā antargatā? na ca bhagavaṃc chūnyatāyāṃ kaścid dharmo 'ntargato vā na vā antargataḥ. bhagavān āha: na punaḥ subhūte sarvadharmā sarvadharmaiḥ śūnyāḥ? āha: śūnyā bhagavaṃ. bhagavān āha: yadi subhūte sarvadharmāḥ sarvadharmaiḥ śūnyā, na nu sarvadharmā śūnyatāyām antargatā? āha: evam etad bhagavan. bhagavān āha: tad anena subhūte paryāyeṇa evaṃ veditavyaṃ, yat prajñāpāramitāyāṃ sthitvā bodhisattvo mahāsattva idam evaṃrūpam upāyakauśalaṃ kurute. (VIII 5,18) athāyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ caran sarvadharmaśūnyatāyāṃ sthitvā abhijñāpāramitām abhinirmāti? yāsv abhijñāsu sthitvā pūrvasyān diśi gaṅgānadīvālukopamān lokadhātūn gacchati. tatra lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmañ ca deśayanti tāṃ. paryupāste dharmaṃ ca śṛṇoti. tatra ca buddheṣu bhagavatsu kuśalamūlāny avaropayati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran ye pūrvasyān diśi gaṅgānadīvālukopamān lokadhātavas tāṃ sarvāṃ śūnyā iti paśyati. ye 'pi tatra buddhā bhagavantas te 'pi buddhā bhagavanta s svabhāvaśunyā4na anyatra nāmasaṃketena prajñaptim upādāya nirdiśyante. sarvāḥ prajñapti svabhāvena śūnyāḥ, yadi te lokadhātavo na svabhāvena śūnyāḥ abhaviṣyaṃs, te 'pi buddhā bhagavanto na svabhāvena śūnyā abhaviṣyaṃs, te 'pi prajñaptisamudācārā na svabhāvena śūnyā ( AdSPG II 112 ) abhaviṣyaṃs, tat prādesikī śūnyatābhaviṣyat. yasmān na prādeśikī śūnyatā tasmāt sarvadharmāḥ sarvadharmaiḥ śūnyāḥ, tad bodhisattvo mahāsattva upāyakauśalena prajñāpāramitāyāṃ carann abhijñāpāramitām abhinirharati. yāsv abhijñāsu sthitvā divyaṃ cakṣur abhinirha ra ti. divyaśrotram ṛddhiṃ paracittajñānaṃ. pūrve nivāsaṃ cyutopapattiṃ, na ca vinā abhijñābhir bodhisattvena mahāsattvena śakyam anuttarā samyaksaṃbodhir abhisaṃboddhuṃ. /// [300a/b missing] /// [f. 301a] tasmād bodhisattvasya mahāsattvasya abhijñāpāramitāyāṃ bodhir antargatā; tebhir eva abhijñābhir bodhir mārgayitavyā; sa mārgayamāṇo divyena cakṣuṣā ātmanas tān kuśalān dharmān paśyati. paraṃ ca kuśaleṣu dharmeṣu niyojayati. na ca teṣu kuśaleṣu dharmeṣu abhiniveṣṭhate . tat kasya hetoḥ? tathā hi te sarve kuśalā dharmāḥ svabhāvena śūnyā. na hi śūnyatāyā kvacid abhiniviśate. yad abhiniviśya āsvādayet. nirāsvādā hi śūnyatā. tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ cara n divyaṃ cakṣur abhinirharati. yena divyena cakṣuṣā sarvadharmāṃc chūnyā iti paśyati, tat punar bodhisattvo mahāsattvas tān dharmatām āgamya karma abhiniropayati. yayā karmābhiniruptyā sattvānān dharman deśayati. na punaḥ sattvaṃ na sattvaprajñaptim upalabhate. ity anupalaṃbhayogena bodhisattvo mahāsattvaḥ abhijñāpāramitām abhinirmāti. yābhir abhijñābhir ye 'bhijñākaraṇīyān dharmān tān karoti. tatra bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhena atikrāntamānuṣyakeṇa pūrvasyā ṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād diśi vidikṣv ūrdhvam [**] tiryag lokadhātūṃ paśyati. sa tatra ṛdhyā gatvā sattvānām arthaṃ ( AdSPG II 113 ) karoti. yadi vā dānena yadi vā śīlena yadi vā kṣāntyā yadi vā vīryeṇa yadi vā samādhmā yadi vā prajñāyā yadi vā saptatṛṃśatā bodhipakṣyair dharmaiḥ yadi vā dhyānāpramāṇārūpyavimokṣasamādhisamāpattibhir yadi vā śrāvakadharmair yadi vā. pratyekabuddhadharmair yadi vā bodhisattvadharmair yadi vā buddhadharmais teṣāṃ sattvānāṃ kṛtyakaro bhavati. tatra ye sattvā matsariṇas teṣām evan dharman deśayati. dadadhvad dānan, duḥkhaṃ hi dāridryaṃ, na hi dāridryeṇa śakyam ātmano 'py arthaḥ kartuṃ. prāg eva parasya, tad yūyam ātmanā ca duḥkitā bhaviṣyathaḥ paraṃ ca duḥkhayiṣyatha, mā dāridryeṇa abhibhūtā anyonya māṃsāni khādanto na parimokṣyadhve tṛbhyo 'pāyebhyaḥ, ye du ḥ śīlā sattvās teṣām evan dharman deśayati. duḥkhaṃ hi bhoḥ puruṣā dauḥśīlyaṃ, na hi duḥśīlena śakyam ātmano 'py arthaḥ kartuṃ, prāg eva parasya. dauḥśīlyasya yo vipākaḥ sa narakā vā tiryagyonir vā yamaloko vā, tad yūyaṃ tṛṣv apāyeṣu prapatitā. ātmānam eva na śakyā arthaṃ kartuṃ prāg eva param, tad yuṣmābhir ekadauḥśīlyasya cittasya apy avakāśo na dātavyo, mā paścāt tāpino 'bhūt. ye sattvās parasparaṃ vyāpannacittās teṣām evan dharman deśayati. mā yūyam anyonyaṃ vyāpadyadhvaṃ. kṣubhitacittānāṃ satāṃ na kaścit kuśalo dharmaḥ prādurbhavati, tad yuṣmākam anyonyakṣubhitacittānāṃ satāṃ sthānam etad vidyate. yan narakopapattir bhave d vā tiryagyoni r vā yamaloko vā, haṃta yuṣmābhir ekacittam api na kṣobhayitavyaṃ, prāg eva anyeṣāṃ akuśalānāṃ cittānām avakāśo na dātavyaḥ iti. ye kusīdās tāṃ vīrye niyojayati, evaṃ yāvad ye vikṣiptacittās tān samā dhau niyojayati. ye duṣprajñās tān prajñāyāṃ niyojayati. ye rāgacaritās tān aśubhāyāṃ niyojayati. ye dveṣacaritās tāṃ maitryāṃ niyojayati. [f. 301b] ye mohacaritās tāṃ pratītyasamutpā de niyojayati. ye kumārge prasthitās tān mārge niyojayati. yadi vā śrāvakamārge yadi vā pratyekabuddhamārge niyojayati. teṣām evan dharman deśayati, yatra yūyam abhiniviṣṭās te dharmāḥ svabhāvena śūnyā, na hi sva bhāvena śūnye ṣu dharmeṣu śakyam abhiniveṣṭuṃ. anabhiniviṣṭā ca ( AdSPG II 114 ) śūnyatā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñāsu sthitvā sattvānām arthaṃ karoti. nāsti subhūte bodhisattvo mahāsattvo yena śakyam abhijñāsv asthitvā sattvānāṃ dharman deśayituṃ, utpathaprasthitā vā sattvā mārgam avatārayituṃ nedaṃ sthānaṃ vidyate. yathā subhūte pakṣī śakunir apakṣako na śaknoty ākāśena krāmitum evam eva subhūte bodhisattvo mahāsattva anāgamya a bhijñā na śaknoti. dharman deśayituṃ. tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñā abhinirhartavyāḥ. sa ābhir abhijñābhir abhinirhartābhir yam ākāṅkṣiśyati sattvānām arthaṃ kartuṃ taṃ sukhina kariṣyati. divyena cakṣuṣā gaṅgānādīvālukopamān lokadhātūn drakṣyati. tāṃś ca tatra sattvān upapannān drakṣyati. dṛṣṭvā ca tān sattvān ṛdhyā gatvā cetasaiva cittaṃ prajñāsyati, prajñāya tathaiva dharman deśayiṣyati. yadi vā dānakathāṃ yadi vā yāva n nairyānikīṃ kathāṃ. sa divyena śrotradhātunā ubhau śabdau śroṣyati. yaduta divyāṃś ca mānuṣyakāṃś ca. tatra ye pūrvasyāṃ diśi yāvat samantād daśasu dikṣv ekaikasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto dharmaṃ deśayanti. sa tena divyena śrotradhātunā tān dharmān śroṣyati. śrutvā ca tathātvāya udgrahīṣyati. tathātvāya udgṛhya an an y athātvāya dharman deśayiṣyati. dānakathāṃ yāvan nairyāṇikakathāṃ. tasya cetaḥparyāyajñānaṃ suviśuddhaṃ bhaviṣyati. sa tena cetaḥparyāyajñānena sattvānāṃ cittaṃ prajñāsyati. teṣān tathātvāya dharman deśayiṣyati. dānakathāṃ yāvan nairyāṇikakathāṃ. so 'nekavidhaṃ pūrvenivāsam anusmariṣyati anya ātmano 'pi parasya api . sa tena pūrvenivāsānusmṛtijñānena evaṃ jñāsyaty evaṃnāmakās te 'bhūvan. paurvakās tathāgatā arhantaḥ samyaksaṃbuddhā saśrāvakās, tatra ye sattvā pūrvenivāsānusmṛtyadhimuktā bhaviṣyanti. teṣāṃ tathātvāya dharman deśayiṣyati. dānakathāṃ yāvan nairyāṇikakathāṃ. sa ṛddhyā anekān vividhāṃ lokadhātūṃ gatvā buddhāṃ bhagavataḥ paryupāsiṣyate paryupāsya abhijñānena sattvānāṃ dharman deśayiṣyati. dānakathāṃ yāvan nairyāṇikakathāṃ. sa āsravakṣayajñānena suviditena sattvānān dharman deśayiṣyati. yadi vā dānakathāṃ yadi vā nairyāṇikakathāṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā yāṃ ca ( AdSPG II 115 ) ratā a bhijñā abhinirhartavyā. sa e bhir abhijñābhiḥ suparicitābhi yaṃ yam eva ātmabhāvaṃ parigṛhītum ākāṅkṣiṣyati. taṃ tam eva ātmabhāvaṃ parigrahīsyati. sa na ca tena sukhena vā duḥkhena vā sumanā vā durmanā vā bhaviṣyati. naiva asya anunayapratighau bhaviṣyatha. tadyathāpi nāma tathāga tanirmitaḥ [f. 302a] puruṣaḥ sarvakṛtyāni ka roti. na ca tena sukhena vā duḥkhena vā kliśyate. evam eva subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñāvikrīḍitena bhavitavyaṃ. yathā vikrīḍamāno buddhakṣetraṃ ca pariśodhayiṣyati. sattvāṃś ca paripācayiṣyati. na punaḥ subhūte bodhisattvena mahāsattvena apariśodhite buddhakṣetre aparipāciteṣu sattveṣu śakyam anuttarā samyaksaṃbodhir abhisaṃboddhuṃ. tat kasya hetoḥ? nāsti subhūte mārgāṅgavikalasya bodhisattvasya mahāsattvasya anuttarā samyaksaṃbodhiḥ. (VIII 5,19) athāyuṣmān subhūtir bhagavantam etad avocat: katamāni bhagavan bodhisattvasya mahāsattvasya mārgāṅgāni. yāni yāni bodhisattvo mahāsattvaḥ paripūrya anuttarā ṃ samyaksaṃbodhim abhisaṃbudhyate? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sarvakuśaladharmāḥ subhūte bodhisattvasya mahāsattvasya mārgāṅgāni. āha: te punar bhagavan katame kuśaladharmā mārgāṅgāni. yair anuttarā samyaksaṃbodhir abhisaṃbudhyate? bhagavān āha: prathamacittotpādam upādāya dānapāramitā kuśalo dharmas tatra yā akalpanā ya d dadan na kalapyati. idaṃ dānan asmai dadāmy ahan dadāmi ity etat trayaṃ na kalpayati. svabhāvaśunyatām upādāya, yayā pāramitayā ātmanā ca tarati paraṃ ca tārayati saṃsārārṇavāt. ime te kuśaladharmā bodhisattvasya mahāsattvasya anuttarasyā samyaksaṃbodh ay e mārgo yena mārgena atītānāgatapratyutpannā bodhisattvā mahāsattvās tīrṇās taranti tariṣyanti ca ( AdSPG II 116 ) saṃsārārṇavāt. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā samādhipāramitā prajñāpāramitā catvāri dhyānāni catvāry apramāṇāni: catasraḥ ārūpyasamāpattayaḥ catvāri smṛtyupasthānāni catvāri samyakprahāṇāni. catvārarddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgo mārgaḥ trīṇi vimokṣamukhāni. caturdaśaśūnyatā aṣṭau vimokṣā navānupūrvasamāpattayo dhāraṇīmukhāni samādhimukhāni. pratisaṃvido yāvad aṣṭādaśāveṇikā buddhadharmāḥ, yāvantaḥ kecid bodhimārgā ime te kuśalā dharmā ye bodhisattvena mahāsattvena paripūrayitavyā yāṃ paripūrya sarvākārajñatām anuprāpnoti. yām anuprāpya dharmacakraṃ pravartayati. ((78)) parivarta 79 (VIII 5,20) athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann ime dharmā bodhisattvadharmās tad buddhadharmās punar katame? bhagavān āha: yat punaḥ subhūtir evam āha. yadi ime dharmā bodhisattvadharmās tad buddhadharmāḥ punaḥ katama iti. ima eva subhūte buddhadharmā yademān dharmān sarvākārair abhisaṃbudhyate. tasya sarvākārajñatāprāptasya sarvavāsanānusandhiḥ prahīyate, tad bodhisattvo mahāsattvo 'bhisaṃbudhyate, tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmān ekalakṣaṇasamāyuktayā prajñayā abhisaṃbuddhaḥ, ayaṃ viśeṣo bodhisattvasya ca tathāgatasya ca arhataḥ samyaksaṃbuddha sya. tadyathāpi nāma su bhūte anya eva pratipannako anya eva phalastaḥ, na ca na tāv ubhāv āryapudgalau, evam eva subhūte ( AdSPG II 117 ) bodhisattvo mahāsattva ānantaryamārge [f. 302b] pratipannakastaḥ, ta thāgatas punar arhan samyaksaṃ buddhaḥ sarvadharmeṣv ana ndhakāratā prāpta, iyaṃ subhūte viśeso bodhisattvasya mahāsattvasya tathāgatasya ca arhata samyaksaṃbuddhasya. athāyuṣmān subhūtir bhagavantam etad avocat: yadi punar bhagavann ime dharmāḥ svalakṣaṇaśūnyāḥ, svalaksa ṇaśūnye ṣu dharmeṣu kuto viśeṣo nānā karaṇa ṃ vā upalabhyate? ayaṃ nairayiko 'yaṃ tairyagyoniko 'yaṃ yamalaukikaḥ ayaṃ devo 'yaṃ manuṣya ayaṃ gotrabhūr ayam aṣṭamaka ayaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ. yathaiva bhagavann ime pudgalā nopalabhyante. tathaiva bhagavaṃ. karma nopalabhyate. yathaiva karma nopalabhyate tathaiva karmavipāko nopalabhyate. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat tathā yathā vadasi. svalaksaṇaśūnyeṣu dharmeṣu na karma na vipāka upalabhyate. ye punaḥ subhūte svalakṣaṇaśūnyān dharmā n na jānanti te karma abhisaṃskurvanti. duścaritaṃ vā sucaritaṃ vā sāsravaṃ vā anāsravaṃ vā. te duścaritena karmaṇā triṣv apāyeṣu prapatanti. sucaritena devamanuṣyeṣu upapadyante. acchidreṇa karmaṇā rūpadhātau vā arūpyadhātau vā copapayante. tad bodhisattvo mahāsattvo dānapāramitāyāṃ caran yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carann acchidracāri imān bodhisattvadharmān utpādayati. yān utpādya bodhyaṅgaparivārasahagataṃ vajropamaṃ samādhiṃ samāpanno 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. abhisaṃbudhya sattvānām arthaṇi karoti. yo 'rtha. kṛto na puna r vipraṇaśyati. yasya vipraṇāśāt pañcagatike saṃsāre prapatet. aha: kiṃ punar bhagavatā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya pañcagatikaḥ saṃsāra upalabdhaḥ? bhagavān āha: no hīti. āha: kiṃ punas tathāgatena kṛṣṇā vā śuklā vā akṛṣṇāśuklā vā dharmāḥ upalabdhāḥ? bhagavān āha: no hīti. AdSPG II 118 āha: yadi nopalabdhā. kuto narakā vā tiryagyonir vā yamalokā vā prajñaptāḥ kuto devamanuṣyāḥ prajñaptāḥ kutaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddhaḥ kuto bodhisattvaḥ kutas tathāgato 'rhan samyaksaṃbuddhaḥ prajñaptaḥ? bhagavān āha: kiṃ puna ḥ subhūte ete sattvā svalakṣaṇaśūnyāṃ. sarvadharmāṃ jānanti? āha: no hīti. bhagavān āha: yadi punaḥ subhūte sattvā evaṃ jānīyu ḥ svalakṣaṇaśūnyā dharmā iti. tan na bodhisattvo mahāsattvo 'nuttarasyai samyaksaṃbodhaye 'saṃpratiṣṭhamāno na sattvāṃ mocaye t tribhyo 'pāyebhyo yāvat saṃsāragatibhyaḥ. yasmāt tarhi subhūte sattvā na jānanti svalakṣaṇaśūnyān dharmās te aprajānanto na parimucyante pañcagatikāt saṃsārāt. tad bodhisattvo mahāsattvas teṣāṃ buddhānāṃ bhagavatām antikāc chrutvā svalakṣaṇaśūnyān dharmān sattvānām arthāya anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhate. neme dharmās tathā saṃvidyante yathā bālapṛthagjanā abhiniviṣṭā, tad ime sattvāḥ asataḥ asaṃvidyamānān dha rmān sva taḥ kalpayitvā upalabhya: asattve sattvasaṃjñinaḥ arūpe rūpasaṃjñina. avedanāyāṃ vedanāsaṃjñinaḥ asaṃjñāyāṃ saṃjñāsaṃjñinaḥ asaṃskāreṣu saṃskārasaṃjñinaḥ avijñāne vijñānasaṃjñinaḥ [f. 303a] yāvad asaṃskṛtadharmān asato 'saṃvidyamānā kalpayitvā, viparyāsair viparyastacittā. kāyena vācā ma nasā ka rma abhisaṃskurvanti. te pañcagatikā t saṃsārān na parimucyante. tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃ sarvān antargatān kuśalān dharmān kṛtvā bodhisattvacārikāṃ carati. yāṃ cārikāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. (VIII 5,21). abhisaṃbudhya duḥkhaṃ ca duḥkhasamudayaṃ ca duḥkhanirodhaṃ ca duḥkhanirodhagāminīṃ ca pratipādam ācaṣṭe ( AdSPG II 119 ) deśayati. prajñapayati prasthāpayati. vivarati vibhajati uttānīkaroti saṃprakāśayati. tatra caturṣv āryasatyeṣu sarve 'ntargatā kuśalā dharmā ye kecid bodhipakṣyā dharmā yai r bodhipakṣyair dharmais trayāṇāṃ ratnānāṃ vyavasthānaṃ bhavati. katameṣāṃ trayāṇāṃ? buddharatnasya dharmaratnasya saṃgharatnasya, eṣāṃ trayāṇāṃ ratnānāṃ prādurbhāvāt sattvāḥ parimucyante pañcagatikā t saṃsārāt. athāyuṣmān subhūtir bhagavantaṃ etad avocat: kiṃ punar bhagavan duḥkhajñānena parinirvāṇaṃ bhavaty atha duḥkhena, samudayajñānena parinirvāṇaṃ bhavaty atha samudayena, duḥkhanirodhajñānena parinirvāṇaṃ bhavaty atha duḥkhanirodhena: mārgajñānena parinirvāṇaṃ bhavaty atha mārgeṇa. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte duḥkhajñānena parinirvāṇaṃ bhavati na duḥkhena, na samudayajñānena parmirvāṇaṃ bhavati. na samudayena. na duḥkhanirodhajñānena parinirvāṇaṃ bhavati. na duḥkhanirodhena. na mārgajñānena parinirvāṇaṃ bhavati na mārgeṇa. yā punaḥ subhūte caturṇām āryasatyānāṃ samatā tat parinirvāṇam uktaṃ mayā, na puna duḥkhajñānena parinirvāṇaṃ bhavati. na duḥkhena na samudayajñānena na samudayena na duḥkhanirodhajñānena na duḥkhanirodhena na mārgajñānena na mārgeṇa parinirvāṇaṃ bhavati. āha: katamā eṣa ṃ bhagavaṃs caturṇām ārya satyānāṃ sa matā? bhagavān āha: yatra subhūte na duḥkhaṃ na duḥkhajñānaṃ na samudayo na samudayajñānaṃ na nirodho na nirodhajñānaṃ na mārgo na mārgajñānaṃ. yaiṣāṃ caturṇām āryasatyānāṃ tathatā avitathatā dharmatā. dharmadhātur dharmaniyāmatā dharmasthitā. yad utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthita eva dhātur yaduta dharmadhātuḥ asaṃpramoṣāya aparihāṇāya saṃvartate. tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhāya carati. na ca satyāny anubodhavyāni. AdSPG II 120 evam ukte āyuṣmān subhūtir bhavavantam etad avocat: kathaṃ punar bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhāya carati. yathā caraṃ satyāny anubudhyate. a bhi saṃbudhya tathātvaṃ pratividhyati. yathā pratividhyan naiva śrāvakabhūmau patati na pratyekabuddhabhūmau patati. bodhisattvanyāmam avakrāmati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na tān dharmāṃs tathā paśyati. yathā paśyaṃ kiṃcid dharmam upalabheta. anupalabhamānaḥ sarvadharmāṃc chūnyā iti paśyati. satyaparyāpannāṃś ca asatyaparyā pannāñ ca tān sarvān śūnyā iti paśyati. sa evaṃ pa śyann avakrāntaniyāmo bodhisattvo mahāsattvo bodhisattvagotrabhūbhūmau sthito bhavati. sa bodhisattvagotrabhūbhūmau sthitvā na mūrdhna nipātaṃ patati. yena [f. 303b] mūrdhna nipātena śrāvakabhūmau vā pratye kabuddhabhūmau vā patati . sa iha bodhisattvagotrabhūmau sthitvā catvāri dhyānāny utpādayati catvāry apramāṇāni catasraḥ ārūpyasamāpattīḥ. sa iha śamathabhūmau sthitvā sarvadharmān pravicinoti. catvāry āryasatyāni prativibudhyati. sa ca duḥkhañ ca parijānāti. na ca duḥkhārambaṇāṃ cittam utpādayati. samudayaṃ ca prajāhati. na ca samudayārambaṇaṃ cittam utpādayati. nirodhaṃ ca sākṣātkaroti. na ca nirodhārambaṇaṃ cittam utpādayati. mārgaṃ ca bhāvayati na ca mārgārambaṇaṃ cittam utpādayati. anyatra bodhinimnena cittena sarvadharmā n yathāvatvaṃ paśyati. āha: katamā bhagavan sarvadharmāṇā ṃ yathāvattā? bhagavān āha: śūnyatā. āha: katamā śūnyatā? bhagavān āha: svalaksaṇaśūnyatā. so 'nayaivaṃrūpayā vipaśyanayā sarvadharmāṃc chūnyā iti vipaśyati. na kasyacid dharmasya svabhāvaṃ paśyati. yatra bhāve sthitvā bodhim abhisaṃbudhyeta. āha: evaṃ sati bhagavann abhāvaś ca bodhiḥ? bhagavān āha: evam etat subhūte evam etad. yathā vadasi. abhāvaś ( AdSPG II 121 ) ca bodhiḥ, sā na buddhaiḥ kṛtā na pratyekabuddhair na arhadbhir nāpi tai r bodhisattvair mahāsattvair, ya iha bodhāya caranti. anyatra sattvā na jānanti na paśyanti yathātvaṃ. tad bodhisattvo mahāsattva prajñāpārami tāyāṃ ca rann upāyakauśalena sattvānāṃ dharmaṃ deśayati. ((79)) parivarta 80. (VIII 5,22) athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvā sarvadharmās, te na buddhai kṛtā na pratyekabuddhair na arhadbhir na anāgāmibhir na sakṛdāgāmibhir na srotaāpannair na pratipann ak air nāpi tair bodhisattvair mahāsattvaiḥ kṛtā ya iha bodhāya caranti. tat kuta esān dharmāṇāṃ nānākaraṇaṃ vā vyava sthānaṃ vā prajñāyate, ime nai rayi kā i me tairyagyonikā ime yāmalaukikā ime devā ime manuṣyāḥ, anena vā karmaṇā narakās tiryagyonir yamalokaḥ anena karmaṇā devāḥ anena karmaṇā manuṣyāḥ anena karmaṇā brahmakāyikā devāḥ yā van naivasaṃjñānāsaṃjñāyatanā devāḥ . anena karmaṇā srotaāpannāḥ sakṛdāgāmy anāgāmy arhan pratyekabuddhāḥ anena karmaṇā bodhisattvo mahāsattvo 'nena karmaṇā tathāgato 'rhan samyaksaṃbuddhaḥ. abhāvasya hi bhagavan na kācit kriyā yayā kriyā narakaṃ vā gacche t tiryagyoniṃ vā yamalokaṃ vā devamānuṣyaṃ vā yāvan naivasaṃjñānāsaṃjñāyataneṣu vā deveṣu upapadyeta. srotaāpattiphalaṃ vā anuprāpnuyā t sa kṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhiṃ vā, bodhisattvo vā mahāsattvo bodhimārge caret tathāgato vā 'rhan samyaksaṃbuddhaḥ sarvākārajñatāṃ vā anuprāpnuyād yām anuprāpya sattvāṃ saṃsārāṃ mocayed. bhagavān āha: evam etat subhūte evam etat tathā yathā vadasi, abhāvasya hi subhūte na karma na kriyā na phalaṃ. bālo hi subhūte ( AdSPG II 122 ) aśrutavān pṛthagjanaḥ āryadharmeṣv akovidaḥ abhāvasvabhāvān dharmān na prajānāti. sa viparyāsasamutthitena cittena vividhaṃ karmābhisaṃskaroti. tasya tādṛśa eva ātmabhāvo abhini r vartate. yadi vā narakeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā yāvan naivasaṃjñānāsaṃjñāya taneṣu [f. 304a] deveṣu. yāvad abhāvasya na karma na kri yā na phalaṃ. yaḥ punar abhāvaḥ abhāva eva saḥ. yat puna r subhūtir evam āha. abhāvasya hi na kācit kriyā yayā kriyayā yāvat srotaāpattiphalaṃ vā anuprāpnuyāt. sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhiṃ vā, bodhisattvo vā mahāsattvo mārgākārajñatāyāñc care t tathāgato vārhan samyaksaṃbuddhaḥ sarvākārajñatām anuprāpnuyād iti. yām anuprāpya sattvān saṃsārān mocaye t . tat kiṃ manyase subhūte na abhāvo mārgaḥ abhāvaḥ srotaāpattiphalam abhāvaḥ sakṛdāgāmiphalam abhāvo 'nāgāmiphalam abhāvo 'rhattvam abhāvaḥ pratyekabodhihr abhāvo yāvat sarvākārajñatā. āha: abhāvo bhagavan mārgaḥ abhāva srotaāpattiphalam abhāvaḥ sakṛdāgāmiphalam abhāvo 'nāgāmiphalam abhāvo 'rhatvam abhāvaḥ pratyekabodhir abhāvo yāvat sarvākārajñatā. bhagavān āha: tat kiṃ manyase subhūte abhāvo dharmaḥ abhāvan dharmam anuprāpnoti? āha: no bhagavan. bhagavān āha: iti hi subhūte. yaś ca abhāvo yaś ca mārga ubhāv etau dharmau na saṃyuktau na visaṃyuktauv arūpiṇāv anidarśanāv apratighāv ekalakṣaṇau yaduta alaksaṇau, tatra subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalena sattvāṃś caturbhir viparyāsair abhiniviṣṭāṃ pañcaskandheṣu anitye nityasaṃjñīno duḥkhe sukhasaṃjñīnaḥ anātmāny ātmasaṃjñina ḥ . aśubhe śubhasaṃjñīno bhāvābhiviniṣṭās tato bhāvād vivecayati. (VIII 5,23) athāyuṣmān subhūtir bhagavantam etad avocat: kaccid bhagavan vastv asti bhūtaṃ bhāvaṃs tath at ā avitathatā yatra sthitvā bālapṛthagjanā vastv ity abhiniviśante. bhūtaṃ bhāvas tath at ā avitathatā. ( AdSPG II 123 ) yadi nāsti kathaṃ karma abhisaṃskurvanti. yena karmaṇā pañcagatikāt saṃsārān na parimucyante? bhagavān āha: nāsti subhūte antaśo balāgrakoṭīnikṣepamātram api vastu yatra sthitvā bālapṛthagjanā karmābhisaṃskurvanti anyatra viparyāsena. tena hi subhūte upamān te kariṣyāmi yāvad eva asyaivārthasya bhūyasyāmātrayā paripūraye yathāpaṇḍitājānīyuḥ. tat kiṃ manyase subhūte kacci t svapnadarśino vastv asti. yatra sthitvā svapnadarśī pañcabhiḥ kāmaguṇaiḥ paricārayet? āha: svapna eva tāva n nāsti. kutaḥ punaḥ svapnadarśī, tatra sthitvā pañcabhiḥ kāmaguṇaiḥ paricārayet. bhagavān āha: tat kiṃ manyase subhūte kaccit punar dharmo 'sti saṃskṛto vā asaṃskṛto vā sāsravo vā anāsravo vā yo na svapnopamaḥ? āha: nāsti bhagavaṃ. kaścid dharma saṃskṛto vā asaṃskṛto vā sāsravo vā anāsravo vā yo na svapnopama ḥ . bhagavān āha: kaccit punaḥ svapne pañca gatika ḥ saṃsāro 'sti? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte svapne mārgabhāvanā asti, yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta? āha: no hīdaṃ bhagavann, avastukaḥ sa bha gava n dharmaḥ aprajñaptikaḥ aprajñapanīyaḥ sarvavyāhārapadavyañjanaiḥ. bhagavān āha: tat kiṃ manyase subhūte yadā ādarśamaṇḍale pratibimban dṛśyate kaccit tasya vastv asti yat ka rmābhisaṃskuryāt yat karmābhisaṃskṛtya nara kaṃ vā gacche t tiryagyoniṃ vā yamalokaṃ vā devamanuṣyān vā? āha: no hīdaṃ bhagavann, avastukaṃ bhagavan pratibimbaṃ anyatra bāl ān ām ullāpakaṃ, tat kuto 'sya [f. 304b] karma bhavi syati. ( AdSPG II 124 ) yat karmābhisaṃskṛ tya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā. devamanuṣyān vā? bhagavān āha: tat kiṃ manya se subhūte kaccit tasya mārgabhāvanā asti. yāṃ mārgabhāvanām āgamya naiva saṃkliśyeta na vyavadāyeta? āha: no hīdaṃ bhagavann avastukaṃś ca bhagavan pra tibimbaṃ tat kuto 'sya mārgabhāvanā bhaviṣyati. yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta. bhagavān āha: tat kiṃ manyase subhūte yā sā pratiśrutkā vanagahanaparvatakandaraprāgbhārato niścarati. kaccit t asyā pratiśrutkāyā vastv asti yat karmābhisaṃskuryāt, yat karmābhisaṃskṛtya. narakaṃ vā gacche t tiryagyoniṃ vā yamakokaṃ vā? āha: no hīdaṃ bhagavam avastukā bhagavaṃ. sā pratiśrutkā kutas tasyāḥ karma bhaviṣyati. yat karmābhisaṃskṛtya narakaṃ vā gacche t tiryagyoniṃ vā yamalokaṃ vā devamanuṣyeṣu vā upapadyeta. yāvan naivasaṃjñānāsaṃjñāyataneṣu vā deveṣu upapadyeta. bhagavān āha: tat kiṃ manyase subhūte kaccit tasyāḥ pratiśrutkāyā mārgabhāvanā asti: yāṃ mārgabhāvanām āgamya naiva saṃkliśyeta na vyavadāyeta? āha: atyantatayā bhagavan saiva pratiṣrutkā nāsti. kutaḥ punas tasyā mārgabhāvanā bhaviṣyati. yāṃ mārgabhāvanām āgamya naiva saṃkliśyeta na vyavadāyeta. bhagavān āha: tat kiṃ manyase subhūte yeyaṃ marīcikāyām anudake udakasaṃjñā. anadyāṃ nadīsaṃjñā. anagare nagarasaṃjñā. anudyāne udyānasaṃjñā tat kiṃ tasyāṃ marī ci kāyā saṃjñā yā ṃ karma asti ya t karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā devamanuṣyeṣu vā upapadyeta yāvan naivasaṃjñānāsaṃjñāyataneṣu vā deveṣu upapadyeta? āha: atyantatayā bhagavaṃ marīcikāyām udakan nāsti. na nadī, na nagara udyānam anyatra saṃjñāviparyāsaś cakṣuṣo moha. kutas tasyā karma bhaviṣyati. yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā devamanuṣyeṣu vā upapadyeta. yāvan naivasaṃjñānāsaṃjñāyataneṣu vā deveṣu upapadyeta. bhagavān āha: tat kiṃ manyase subhūte kaccit tasyā viparyastasaṃjñāyā mārgabhāvanā asti. yān mārgabhāvanām āgamya naiva saṃkliśyeta na vyavadāyeta? āha: na bhagavan viparyastāyāḥ saṃjñāyā mārgabhāvanā asti. yāṃ mārgabhāvanām āgamya naiva saṃkliśyeta na vyavadāyeta. AdSPG II 125 bhagavān āha: tat kiṃ manyase subhūte yāṃ māyākāro vividhān māyām abhinirminoti. yadi vā hastikāyaṃ yadi vā aśvakāyaṃ yadi vā balīvardakāyaṃ. yadi vā pattikāyaṃ. yadi vā rathakāyaṃ yadi vā strikāyaṃ yadi vā puruṣakāyaṃ, api nu tasyā māyāyā vastv asti. yat karmābhisaṃskṛtya na rakaṃ vā gacchet tiryagyonir vā yamalokaṃ vā devamanuṣyeṣu vā upapadyeta. yāvan naivasaṃjñānāsaṃjñāyataneṣu deveṣu upapadyeta? āha: no hīdaṃ bhagavaṃ, na hi tasyā māyāyā vastv asty antaśo balāgrakoṭinikṣepamātram api. yatra sthitvā karmābhisaṃskuryāt. yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyonir vā yamalokaṃ vā devamanuṣyeṣu vā upapadyeta. yāvan naivasaṃjñānāsaṃjñāyatane ṣu deveṣu upapa dyeta. bhagavān āha: tat kiṃ manyase subhūte kaścit tasyā māyāyā mārgabhāvanā asti. yāṃ mārgabhāvanām āgamya naiva saṃkliśyeta na vyavadāyeta? āha: no hīdaṃ bhagavann avastukasya [f. 305a] dharmasya mārgabhāvanā ku to bhaviṣyati. saṃkleśo vā vyavadānaṃ vā? bhagavān āha: tat kiṃ manyase subhūte yaḥ punas tathāgato nirmitaṃ nirmiṇoti kaccit tasya nirmitasya vastv asti. yat karmābhisaṃskṛtya na rakaṃ vā gacchet tiryagyonir vā yamalokaṃ vā devamanuṣyeṣu vā upapadyeta. yāvan naivasaṃjñānāsaṃjñāyateneṣu deveṣu upapadyeta? āha: no hīdaṃ bhagavann avastukaḥ sa bhagavaṃ nirmitaḥ. bhagavān āha: tat kiṃ manyase subhūte. kaccit tasya nirmitasya mārgabhāvanā asti. yāṃ mārgabhāvanām āgamya naiva saṃkliśyeta na vavadāyeta? āha: no hīdaṃ bhagavaṃ. bhagavān āha: tat kiṃ manyase subhūte kaścid atra saṃkliśyate vā vyavadāyate vā? āha: no hīdaṃ bhagavaṃ. bhagavān āha: yathaiva subhūte kaści n na saṃkliśyate na vyavadāyate tathaiva nāsti saṃkleśo na vyavadānaṃ. tat kasya heto r ? ahaṃkāramamakārayo sthitvā: sattvāḥ saṃkliśyante vā vyavadāyante vā, na ca bhūtadarśī saṃkliśyate vā vyavadāyate vā. yathaiva bhūtadarśī na saṃkliśyate na vyavadāyate tathaiva nāsti saṃkleśo na vyavadānaṃ. ((80)) AdSPG II 126 parivarta 81. (VIII 5,24) athāyuṣmān subhūtir bhagavantam etad avocat: bhūtadarśī bhagavaṃ na saṃkliśyate na vyavadāyate. 'bhūtadarśy api na saṃkliśyate na vyavadāyate. tathā hy abhāvasvabhāvāḥ sarvadharmāḥ, abhāvasya ca bhagavaṃ na saṃkleśo na vyavadānaṃ. bhāvasya api bhagavan na saṃkleśo na vyavadānam, svabhāvasya api bhagavan na saṃkleśo na vyavadānaṃ. abhāvasvabhāvasya api bhagavan na saṃkleśo na vyavadānaṃ. tad yad etad bhagavatā vyavadānaṃ nirdiṣṭaṃ, tat katham idaṃ bhagavan? bhagavān āha: yā eṣāṃ sarvadharmāṇāṃ samatā tan mayoktaṃ vyavadānaṃ? āha: sā punaḥ sarvadharmāṇāṃ samatā katamā? bhagavān āha: tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā. dharmaniyāmatā bhūtakoṭiḥ yo 'sāv utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthita eva dharmasthititādhātur yaduta dharmadhātur idaṃ subhūte vyavadānaṃ, tat punar lokavyavahāreṇa vyavahṛyate. anabhilāpyaṃ punas tad apravyāhāraṃ. sarvagīrghoṣavākpathātītaṃ. (VIII 5,25) āha: yadi bhagavan sarvadharmāḥ svapnopamāḥ pratiśrutkopamā. pratibhāsopamāḥ marīcyupamāḥ māyopamā nirmitopamās, tat kathaṃ bodhisattvo mahāsattvaḥ svapnopameṣu sarvadharmeṣu pratiśrutkopameṣu pratibhāsopameṣu marīcyupameṣu māyopameṣu sarvadharmeṣv avastukeṣv adravyeṣv anuttarasyai samyaksaṃbodhaye cittam utpādayaty ahaṃ dānapāramitāṃ paripūrayiṣyāmi. śīlapāramitāṃ paripūrayiṣyāmi. kṣāntipāramitāṃ paripūrayiṣyāmi. vīryapāramitāṃ paripūrayiṣyāmi. dhyānapāramitāṃ paripūrayiṣyāmi. abhijñāpāramitāṃ paripūrayiṣyāmi. catvāri dhyānāni catvāry apramāṇāni. catasraḥ ārūpyasamāpattīś ca tvāri smṛtyupa sthānāni. yāvad āryāṣṭāṅgaṃ mārgaṃ trīṇi vimokṣamukhāni aṣṭau vimokṣān navānupūrvasamāpattīn daśatathāgatabalāni. catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrīṃ mahākaruṇām dhāraṇīmu khāni samādhimukhāni yāvad aṣṭādaśāveṇikā buddhadharmā. dvātṛṃśanmahāpuruṣalakṣaṇāni. aśītim ( AdSPG II 127 ) anuvyañjanāni mahābhāsaṃ pariniṣpādayati yat trisāhasramahāsāhasralokadhātūn avabhāsena spharati , brahmasvaratāṃ pariniṣpādayati . yad eka svareṇa [f. 305b] da śadiglokadhātuṣu yathādhi muktānāṃ sattvānāṃ cetasaiva cetaḥ parivitarkam ajñāya dharmaṃ deśayiṣyāmi iti. bhagavān āha: tat kiṃ manyase subhūte na tv ete dharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamā. marīcyupamāḥ māyopamā nirmitopamāh ye tva yā parikīrtitā? āha: yady ete bhagavan dharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamā. marīcyupamā māyopamā nirmitopamā, tat kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, na hi bhagavan svapno bhūto na yāvan nirmitaḥ. na hi bhagavann abhūtena śakyaṃ dānapāramitāyāṃ caratā śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ. prajñāpāramitāyāṃ yāvad astādaśasv āveṇikeṣu buddhadharmeṣu caratā anuttarā samyaksaṃbodhir abhisaṃboddhuṃ. bhagavān āha: evam etat subhūte evam eta t . na hy abhūtena śakyaṃ dānapāramitāyāṃ caratā. śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ. yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu caratā anuttarā samyaksaṃbodhir abhisaṃboddhuṃ. sarva ete dharmā abhisaṃskṛtā abhisaṃcetayitā. na hi śakyam abhisaṇiṣkṛtair abhisaṃcetayitair dharmaiḥ sarvākārajñatām ( AdSPG II 128 ) anuprāptuṃ. api tu khalu subhūte sarva ete dharmā mārgāharaṇatāya saṃvartante mārgotpād āy a na puna phalasya adhigamāya, ya eṣāṃ dharmāṇām anutpāda aprādurbhāva alakṣaṇo 'pi saḥ. tad bodhisattvo mahāsattva prathamacittotpādam upādāya yāvat tam eva kuśalan dharmam ārabhate. yadi vā dānapāramitāṃ yadi vā śīlapāramitāṃ yadi vā kṣāntipāramitāṃ. yadi vā vīryapāramitāṃ yadi vā dhyānapāramitāṃ yadi vā prajñāpāramitāṃ yadi vā dhyānāni yadi vā apramāṇāni yadi vā ārūpyasamāpattīr yadi vā smṛtyupasthānāni yāvan mārgaṃ. yadi vā ādhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ. yadi vā vimokṣā navānupūrvasamāpattī yadi vā yāvad āveṇikabuddhadharmān. tat sarvaṃ māyāgatam iti jānāti. na śakyam i mā n dharmān aparipūrya dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ yāvad aṣṭādaśāveṇikān buddhadharmān aparipūrya sattvān paripācayituṃ. tad bodhisattvo mahāsattva prajñāpāramitāyāṃ caran yaṃ yam eva kuśalan dharmam ārabhate sarvaṃ taṃ svapnopamaṃ jānāti. yāvan nirmitopamaṃ jānāti. sa prajñāpāramitāyāṃ caran yāvat sarvākārajñatāṃ svapnopamāṃ jānāti. yāvan nirmitopamāṃ jānāti. te sarvasattvā svapne caranti iti jānāti. yāvan nirmite caranti iti jānāti. tad bodhisattvo mahāsattva prajñāpāramitāyāñ caran. svapnopamān dharmān abhāvato gṛhṇāti. yāvan gṛhītvā sarvākārajñatām anuprāpnoti. yāvan nirmitopamān dharmān abhāvato gṛhṇāti. yāvan gṛhītvā sarvākārajñatām anuprāpnoti. agrāhyā ca prajñāpāramitā. agrāhyā yāvad aṣṭādaśāveṇikā buddhadharmāḥ. tad bodhisattvo mahāsa ttva agrāhyāḥ sa rvadharmā iti viditvā anuttarāṃ samyaksaṃbodhiṃ prārthayati. tat kasya hetoḥ? tathā hy agrāhyāḥ sarvadharmā avastukāḥ svapnopamāḥ yāvan nirmitopamā, na ca agrāhyeṇa. [f. 306a] dharmeṇa agrā hyo dharmaḥ śaky am anuprāptuṃ , anyatra sattvā imān dharmān na jānanti na pa śyanti . ( AdSPG II 129 ) tad bodhisattvo mahāsattva sarvasattvānām arthāya anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhate, sa ca prathamacittotpādam upādāya yad dānaṃ da dāti. tat sarvasattvānāṃ kṛte. yac chīlaṃ rakṣati yāṃ kṣāntiṃ bhāvayati yan vīryam ārabhate yad dhyānaṃ samāpadyate yāṃ prajñāṃ bhāvayati tat sarvasattvānāṃ kṛte, na punar ātmārthaṃ, na ca bodhisattvo mahāsattvo 'nyasya kṛte 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhate 'nyatra sarva sattvānāṃ kṛte, sa prajñāpāramitāyāṃ caran ye asattve sattvasaṃjñayā sthitās anātmāny ātmasaṃjñayā sthitā evaṃ jantumanujamānavapoṣapudgalakārakakārāpakasamutthāpakavedakavedayitriṣu. yāvad ajānake jānakasaṃjñayā sthitā apaśyake paśyakasaṃjñayā sthitās tāṃ viparyāsān vivecayati. viparyāsā d vivecya. amṛte dhātau pratiṣṭ ḥ āpayati. yatra pratiṣṭhāpitānāṃ neme samudācārāḥ pravartante. ātmasaṃjñā yāvat kārakakārāpakasaṃjñā vā, sa sarvāṇi imāni nimiñ jitamanyitaspanditaprapañcitāni tyaktvā amanyamānena cetasā bahulam upasaṃpadya viharati. anena subhūte upāyena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ātmanā ca na kvacid dharme 'bhiniviśate. sarvasattvāṃś ca anabhiniveśe pratiṣṭhāpayati. lokavyavahāreṇa. na puna paramārthena. āha: yo bhagavaṃs tathāgatena dharmo 'bhisaṃbuddhaḥ, kiṃ punaḥ sa lokavyavahāreṇa abhisaṃbuddhaḥ utaḥ paramārthena? bhagavān āha: lokavyavahāreṇa vyavahṛyate. ayaṃ tathāgatena dharmo 'bhisaṃbuddha iti. na punar atra kaścil labhyate. ayan dharmo 'nena dharmeṇa abhisaṃbuddha iti. tat kasya heto r ? upalaṃbho hy eṣa yaduta ane na dharmeṇa ayan dharmo 'bhisaṃbuddha iti. na ca dvayena kāci t prāptir na abhisamaya. āha: yadi bhagavan na dvayena prāptir abhisamayaś ca, kiṃ punar a dvayena prāptir abhisamayaś ca? bhagavān āha: na dvayena prāptir na abhisamayo na advayena prāptir abhisamayaś ca, yathaivātra prāptir abhisamayaś ca. yatra na dvayaṃ na advayaṃ. tat kasya hetoḥ? prapañca eṣa yadaiṣa prāptir eso 'bhisamaya. na ca dharmasamatāyāṃ prapañco 'sti. niṣprapañca hi dharmatā. AdSPG II 130 āha: abhāvasvabhāvānāṃ bhagavan sarvadharmāṇāṃ kā dharmasamatā? bhagavān āha: eṣaivātra dharmasamatā yatra na bhāvo na abhāvo na svabhāvo na parikīrtanā, na dharmasamatā parikīrtyate, na ca anyaḥ kaścid dharma upa labhyate dha rmasamatā yā ṃ. sthāpayitvā sarvadharmavyativṛttā dharmasamatā, agatir aviṣayo dharmasamatā. kasyacid bālasya vā āryasya vā. āha: kiṃ punar bhagavaṃ dharmasamatā. tathāgatasya apy aviṣaya ḥ ? bhagavān āha : aviṣayaḥ subhūte. dharmasamatā. sarvāryāṇāṃ srotaāpannānāṃ vā sakṛdāgāmināṃ vā anāgāmināṃ vā. arhatāṃ vā. pratyekabuddhānāṃ vā bodhisattvānāṃ [f. 306b] vā tathāgatasya apy aviṣaya. āha: na punar bhaga vaṃ sarvadharmaviṣayavaśavarttī tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: syāt sarvadharmaviṣayavaśavarttī tathāgato 'rhan samyaksaṃbuddho, yady anyā dharmasamatā syād anyas tathāgato 'rhan samyaksaṃbuddh o, yā ca subhūte pṛthagjanānāṃ dharmasamatā yā ca srotaāpannānāṃ yā ca sakṛdāgāmināṃ yā ca anāgāmināṃ yā ca arhatāṃ yā ca pratyekabuddhānāṃ yā ca bodhisattvānāṃ yā ca tathāgatānām dharmasamatā ekasamatā sā, sa matā yā ṃ ś ca na kiñcin nānākaraṇaṃ, yā ca pṛthagjanānāṃ samatā yā ca sarvāryāṇāṃ samatā ekasamatā sā, naikasamatāyāṃ dvayam asty ayaṃ pṛthagjano 'yaṃ yāvat tathāgato 'rhan samyaksaṃbuddha iti. sarva ete dharmā. samatāyāṃ nopalabhyante. āha: yadi bhagavan sarvadharmasamatāyāṃ sarva ete dharmā nopalabhyante. ayaṃ pṛthagjano 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddhaḥ ayaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha ḥ. evaṃ saty aviśeṣo bhaviṣyati. pṛthagjanānāṃ srotaāpannānāṃ ca sakṛdāgāmināṃ ca anāgāmināṃ ca arhatāṃ ca pratyekabuddhānāṃ ca bodhisattvānāṃ ca tathāgatānāṃ ca arhatāṃ samyaksaṃbuddhānāṃ. bhagavān āha: evam eta subhūte evam etad. aviśeṣaḥ sarvadharmasamatāyāṃ ( AdSPG II 131 ) pṛthagjanānāṃ yāvat tathāgatānāṃ ca arhatāṃ samyaksaṃbuddhānāṃ. āha: yadi bhagavann aviśeṣaḥ pṛthagjanānāṃ yāvat tathāgatānāṃ ca arhatāṃ samyaksaṃbuddhānāṃ, tat kuta eṣāṃ bhagavaṃs trayāṇāṃ ratnānā ṃ loke prādurbhāvo bhavati. buddharatmasya dharmaratnasya saṃgharatnasya? bhagavān āha: tat kiṃ manyase subhūte anyad buddharatnam anyad dharmaratnam anya t saṃgharatnam anyā dharmasamatā? āha: yathā ahaṃ bhagavato bhāṣitasya artham ājānāmi na anyad buddharatnam anyad dharmaratnam anya t saṃgharatnam anyā dharmasamatā. yad eva bhagavaṃ buddharatnaṃ yad eva dharmaratnaṃ yad eva saṃgharatnaṃ saiva dharmasamatā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalaksaṇā. yaduta alakṣaṇās, tat punar kathaṃ bhagavan eṣām alakṣaṇānāṃ dharmāṇāṃ vyavasthānaṃ karoty ayaṃ pṛthagjano ayaṃ srotaāpannaḥ ayaṃ sakṛdāgāmī ayam anāgāmī ayam arhann ayaṃ pratyekabuddhaḥ ayaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: evam etat subhūte evam etat, tathāgatasyaiṣa viṣayaḥ tathāgatasyaiṣa puruṣakāro yad alaksaṇānāṃ dharmāṇāṃ vyavasthānaṃ karoti. tat kiṃ manyase subhūte yadi tathāgato 'rhan samyaksaṃbuddho bodhiṃ na abhisaṃbhotsyata. anabhisaṃbudhya dharmāṇāṃ vyavasthānaṃ nākariṣyād, api nu narakā vā prajñā syante tiryagyonir vā yamalo ka vā. devā vā manu ṣyā vā. cāturma hārājakāyikā vā yāvat paranirmita vaśa varttino vā brahma kāyikā vā yāvan naivasaṃjñānāsaṃjñāyatanasamāpattir vā smṛtyupasthānāni vā yāvad āryāṣṭāṅgo mārgaḥ trīṇi vimokṣamukhāny aṣṭau vi mokṣā navānupū rvasamāpattaya adhyātmaśūnyatā bahirdhāśūnyatā. adhy ātmabahi rdhāśūnyatā yāvat svalakṣaṇaśūnyatā yāvad aṣṭādaśāveṇikā buddhadharmāḥ prajñāsya nte ? āha: no prajñāsyante bhagavan. [f. 307a] AdSPG II 132 bhagavān āha: tas māt tarhi subhūte tathāgatasyaiṣa puru ṣa kāro yo dharmasamatā yā ca na calati dharmāṇāṃ ca vyavasthānaṃ karoti. āha: kiṃ punar bhagava ṃ yathā caiva tathā gato dharma samatāyāś ca na calati. ta thaiva pṛthagjanā na calanti. tathaiva srotaāpannā na calanti. tathaiva yāvat pratyekabuddhā na calanti. ta thaiva yāva d bodhisattvā na calanti. bhagavān āha: evam etat subhūte evam etat. sarvadharmā subhūte dharmasamatāyā na calanti. na vivantante. tat kasya hetoḥ? yaiva tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭir, saiva bālapṛthagjanānāṃ tathatā yāvad bhūtakoṭir, saiva śraddhānusāriṇāṃ dharmānuṣāriṇām aṣṭamakānāṃ srotaāpannānāṃ yāvad bodhisattvānāṃ mahāsattvānāṃ tathatā yāvad bhūtakoṭir. sarva ete dharmā dharmasamatāṃ na vyativarttante. tat kasya hetoḥ? tathā hi yā teṣāṃ tathatā yāvad bhūtakoṭi nānyā teṣāṃ dharmasamatāyā. āha: yadi bhagavan yaiva dharmasamatā pṛthagjanānāṃ saiva srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ saiva dharmasamatā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ, ya ime bhagavaṃ vilakṣaṇās dharmās tadyathedaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, anyā rūpasya dharmatā anyā vedanāyā anyā saṃjñāyā anyā saṃskārāṇām anyā vijñānasya anyā cakṣuṣo dharmatā anyā srotrasya anyā ghrāṇasya anyā jivhāyā anyā kāyasya anyā manasaḥ, anyā pṛthivīdhātor anyā abdhātor anyā tejodhātor anyā vāyudhātor anyā ākāśadhātor anyā vijñānadhātor anyā rāgasya dharmatā anyā dveṣasya anyā mohasya anyā dṛṣṭikṛtānām anyā dhyānānām anyā apramāṇānām anyā ārūpyasamāpattīnām anyā smṛtyupasthānānām anyā yāvad āryāṣṭāṅgasya mārgasya anyā śūnyatāyā anyā ānimittasya anyā apraṇihitasya anyā ādhyātmaśūnyatāyā anyā yāvad abhāvasvabhāvaśūnyatāyā anyā vimokṣāṇām anyā anupūrvasamāpattīnām anyā balānām anyā vaiśāradyānām anyā pratisaṃvidām anyā mahāmaitryām anyā mahākaruṇāyā anyā āveṇikabuddhadharmāṇāṃ ( AdSPG II 133 ) dharmatā anyā saṃskṛtadhātor anyā asaṃskṛtadhātor dharmatā, kathaṃ bhagavann eva ṃ vilaksaṇānāṃ dharmāṇāṃ dharmatā ekalakṣaṇā bhavati? kathaṃ punar dharmāṇāṃ vyavasthānaṃ bhavati? kutra vyavasthāya bodhisattvo mahāsattva prajñāpāramitāyāṃ caran dharmāṇāṃ nānātvaṃ karoti? na ca akṛtvā dharmanānātvaṃ śakyaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carituṃ. kathaṃ ca prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo bhūmer bhūmiṃ saṃkrāmati nyāmaṃ ca avakrāmati. yayā nyāmāvakrantyā śrāvakapratyekabuddhabhūmī atikrāmati. atikramya abhijñā paripūrayati. yābhir abhijñābhi r vikrīḍamāno dānapāramitāṃ paripūrayec chīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ samādhipāramitāṃ paripūrayed vikrīḍan buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhān bhagavata ḥ paryupāsinaḥ, teṣu ca kuśa la mūla m avaropayati. yena kuśalamūlena sarvasattvān paripācayati. buddhakṣetraṃ ca parigṛhṇāti. evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat punaḥ subhūtir evam āha. yadi yaiva sarvadharmāṇāṃ samatā saiva pṛthagjanānāṃ dharmasamatā saiva srotaāpannānāṃ dharmasamatā yāvat sai va tathāgatā nām arhatāṃ samyaksaṃbuddhānāṃ dharmasamatā. vilaksaṇānāṃ dharmāṇāṃ dharmasamatā katham ekalakṣaṇā yukteti? tat kiṃ manyase subhūte yā rūpa sya [f. 307b] dharmatā nanu śūnyataiva sā. yā tathāga tānāṃ dha rmatā nanu śūnyataiva sā? āha: śūnyataiva bhagavaṃ. bhagavān āha: tat kiṃ manyase subhūte śūnyatāyāṃ vilakṣaṇā dharmā upalabhyante, yat rūpasya vilaksaṇaṃ veda nāyā saṃjñāyā yat saṃskārāṇāṃ yad vijñānasya yāvad yat tathāgatasya lakṣaṇaṃ? āha: no bhagavaṃ. bhagavān āha: tad anena te subhūte paryāyeṇaivaṃ veditavyaṃ. yā dharmāṇāṃ dharmatā tatra na pṛthagjanā nānyatra pṛthagjanena. yāvan na tathāgato nānyatra tathāga tena. (VIII 5,26) āha: kiṃ punar eṣā dharmatā saṃskṛtā atha asaṃskṛtā? bhagavān āha: na saṃskṛtā na asaṃskṛtā, na ca saṃskṛta. vyatirikeṇa ( AdSPG II 134 ) asaṃskṛtaṃ labhyate. na ca asaṃskṛtavyatirikeṇa saṃskṛtam upalabhyate . iti hi subhūte yaś ca saṃskṛtadhātur yaś ca asaṃskṛtadhātur ubhāv etau dharmau na saṃyuktau na visaṃyuktāv arūpiṇāv nidarśanāv apratighāv ekalakṣaṇau yaduta alakṣaṇau, tat punas tathāgato lokavyavahāreṇa vyāhārati. na punaḥ paramārthena. na ca paramārthe kaścit kāyasaṃskāro vāksaṃskāro vā manaḥsaṃskāro vā. na ca anyatra kāyasaṃskārān na anyatra vāksaṃskārān na anyatra manaḥsaṃskārāt paramārtha upalabhyate. yaiṣān dharmāṇāṃ saṃskṛta asaṃskṛtānāṃ samatā sa paramārthaḥ, tad bodhisattvo mahāsattva prajñāpāramitāyāṃ caran paramārthā ca na calati. bodhisattvakāryaṃ ca karoti. ((81)) parivarta 82. athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavaṃ sarvadharmasamatā prakṛtiśūnyā, tan na kasyaci d dharmasya kiṃcit karoti. ākiṃcaneṣu vā niṣkiṃcaneṣu vā dharmeṣu kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paramārthāc ca na calati. sarvasattvānāṃ ca kāryaṃ karoti. dānena priyavacanena arthakriyayā samānārthatayā ca? bhagavān āha: evam etat subhūte evam etat tathā yathā bhāṣase. yac chūnyatā na sā kasyacit kiṃcit karoti. nākiṃci t . yadi subhūte ye te sattvāḥ svaya m e va śūnyatā ṃ jānīyur neyan tathāgatasya tathāgatavṛṣabhitā bhavet. yac chūnyatāyāś ca na calati. sattvāṃś ca ātmasaṃjñāyā vivecayati vivecya śūnyatāyā mocayati saṃsārāt. evaṃ sattvasaṃjñāyā yāvat kārakasaṃjñāyā rūpasaṃjñāyā yāvad vijñānasaṃjñāyā cakṣuḥsaṃjñāyā yāvan manaḥsaṃjñāyā pṛthivīdhātusaṃjñāyā yāvad vijñānadhātusaṃjñāyā saṃskṛtadhātusaṃjñāyā vivecayati. vivecya asaṃskṛtadhātau pratiṣṭhāpayati. sa ca asaṃskṛtadhātuḥ śūnyaḥ. AdSPG II 135 (VIII 5,27) āha: kena śūnyaḥ? bhagavān āha: sarvasaṃjñābhiḥ śūnyaḥ. api tu khalu subhūte yo nirmito 'nyan nirmitaṃ nirmīyeta api nu tasya kiṃcid vastv asti yan na śūnyatā? āha: no hīdaṃ bhagavaṃ yan na nirmitasya. kiṃcid vastv asti yan na śūnyatā. yā ca śūnyatā yaś ca nirmita ubhāv etau dharmau na saṃyuktau na visaṃyuktāv ubhāv etau śūnyatāyā śūnyau. tat kiṃ vinigūhitam iyaṃ śūnyatā ayaṃ nirmitaḥ. tat kasya heto ḥ ? tathāpy ubhayam etac chūnyatāyāṃ nopalabhyante iyaṃ śūnyatā ayaṃ nirmita iti. bhagavān āha: nāsti subhūte rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yāvan nirmitaṃ. yan na anirmitaṃ. āha: yadi bhagavann ime laukikā dharmā nirmitā, api nv ime lokottarā dharmāḥ nirmitā yaduta catvāri smṛtyupasthānāni catvān samyakprahāṇāni. catvārardhipādā. pañcendriyāṇi pañcabalāni. [f. 308a] /// trīṇi vimokṣamukhāni daśatathāgatabalāni catvāri vaiśāradyāni cata sraḥ pra tisaṃvido mahāmaitrī mahākaruṇā m aṣṭādaśāveṇika buddhadharmā, teṣāṃ ca phalaṃ yena teṣāṃ pudgalā nāṃ prajñaptiḥ, srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddhaḥs tathāgato 'rhan samyaksaṃbuddhaḥ api nv ime dharmā nirmitā? bhagavān āha: yat punaḥ subhūte sarvadharmā nirmitā, tatra kaścic chrāvaka nirmitaḥ kaścit pratyekabuddha nirmitaḥ kaścid bodhisattva nirmitaḥ kaścit tathāgata nirmitaḥ kaścit kleśa nirmitaḥ ( AdSPG II 136 ) kaścit karma nirmitaḥ, anena subhūte paryāyeṇa sarvadharmā nirmitopamā. āha: yat punar idaṃ bhagavan prahāṇaṃ. srotaāpattiphalaṃ yāvad arhattvaṃ, api nv ete dharmā. nirmitāḥ, pratyekabuddhabhūmir vā buddhabhūmir vā sarvavāsanānusandhiprahāṇāṃ. api nv ete dharmā nirmitā? bhagavān āha: kecit subhūte dharmā, uṭṭhāpitā vā nirodhitā vā, sarve 'te nirmitā. āha: katamo bhagavan dharmo yo na nirmitaḥ? bhagavān āha: yasya notpādo na nirodhaḥ sa na nirmitaḥ. āha: sa punaḥ katamaḥ? bhagavān āha: asaṃmoṣadharmanirvāṇasamayaṃ dharmo na nirmitaḥ. āha: yat punar bhagavatoktaṃ śūnyatāyāś ca na calati. na ca dvayenopalabhyate na ca kaścid dharmo yo na śūnyatā. tasmād bhagavann asaṃmoṣadharmanirvāṇaṃ nirmitaṃ bhaviṣyati. bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte svabhāvaśūnyāḥ, te na śrāvakaiḥ kṛtā na pratyekabuddhair na bodhisattvair mahāsattvair na tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kṛtāḥ, yā ca svalakṣaṇaśūnyatā tan nirvā ṇaṃ . subhūtir āha: ādikarmiko bhagavaṃ pudgalaḥ katham avavaditavyaḥ katham anuśātivyaḥ yat svabhāvaśūny at āṃ jānīyāt? bhagavān āha: kiṃ punaḥ subhūte pūrvaṃ bhāvo 'bhūt paścād abhāvo bhaviṣyati iti. nātra subhūte bhāvo na abhāvo na svabhāvo na parabhāvaḥ. kuta eva svabhāvaśūnyatā bhaviṣyati? // prajñāpāramitāyām akopyadharmatānirdeśaparivartaḥ dvyāśītamaḥ samāptaḥ //