kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ $ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ & yakṣaś cakre janakatanayāsnānapuṇyodakeṣu % snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // 1.1 // tasminn adrau katicid abalāviprayuktaḥ sa kāmī $ nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ & āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ % vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // 1.2 // tasya sthitvā katham api puraḥ kautukādhānahetor $ antarbāṣpaś ciram anucaro rājarājasya dadhyau & meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ % kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // 1.3 // pratyāsanne nabhasi dayitājīvitālambanārthī $ jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim & sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai % prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // 1.4 // dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ $ sandeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ & ity autsukyād aparigaṇayan guhyakas taṃ yayāce % kāmārtā hi prakṛtikṛpaṇāś cetanācetaeṣu // 1.5 // jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ $ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ & tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ % yācñā moghā varam adhiguṇe nādhame labdhakāmā // 1.6 // saṃtaptānāṃ tvamasi śaraṇaṃ tat payoda priyāyāḥ $ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya & gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ % bāhyodyānasthitaharaśiraścandrikādhautaharmyā // 1.7 // tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ $ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ & kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ % na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // 1.8 // tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm $ avyāpannām avihatagatir drakṣyasi bhrātṛjāyām & āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ % sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // 1.9 // mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ $ vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ & garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ % seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // 1.10 // kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ $ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ & ā kailāsād bisakisalayacchedapātheyavantaḥ % saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // 1.11 // āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ $ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu & kāle kāle bhavati bhavato yasya saṃyogam etya % snehavyaktiś ciravirahajaṃ muñcato bāṣpamuṣṇam // 1.12 // margaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ $ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam & khinnaḥ khinnaḥ śihariṣu padaṃ nyasya gantāsi yatra % kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // 1.13 // adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir $ dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ & sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ % diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // 1.14 // ratnacchāyāvyatikara iva prekṣyametatpurastād $ valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya & yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te % barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // 1.15 // tvayy āyantaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ $ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ & sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ % kiṃcit paścād vraja laghugatir bhūya evottareṇa // 1.16 // tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā $ vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ & na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya % prāpte mitre bhavati vimukhaḥ kiṃ punar yas tatthoccaiḥ // 1.17 // channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais $ tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe & nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ % madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // 1.18 // sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ $ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ & revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ % bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // 1.19 // {adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas $ tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ & āsāreṇa tvam api śamayes tasya naidāgham agniṃ % sadbhāvārdraḥ phalati na cireṇopakāro mahatsu // 1.19a} // tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir $ jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ & antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ % riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // 1.20 // nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair $ āvirbhūtaprathamamukulāḥ kandalīś cānukaccham & jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ % sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // 1.21 // ambhobindugrahaṇacaturāṃś cātakān vīkṣamāṇāḥ $ śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ & tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ % sotkampāni priyasahacarīsaṃbhramāliṅgitāni // 1.22 // utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ $ kālakṣepaṃ kakubhasurabhau parvate parvete te & śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ % pratudyātaḥ katham api bhavān gantum āśu vyavasyet // 1.23 // pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair $ nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ & tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ % saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // 1.24 // teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ $ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā & tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt % sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // 1.25 // nīcairākhyaṃ girim adhivases tatra viśrāmahetos $ tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ & yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām % uddāmāni prathayati śilāveśmabhir yauvanāni // 1.26 // viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcann $ udyānānāṃ navajalakaṇair yūthikājālkāni & gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ % chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // 1.27 // vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ $ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ & vidyuddāmasphuritacakritais tatra paurāṅganānāṃ % lolāpāṅgair yadi na ramase locanair vañcito 'si // 1.28 // vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ $ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ & nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya % strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // 1.29 // veṇībhūtapratanusalilā tām atītasya sindhuḥ $ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ & saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī % kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // 1.30 // prāpyāvantīn udayanakathākovidagrāmavṛddhān $ pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām & svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ % śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // 1.31 // dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ $ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ & yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ % śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ // 1.32 // hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkaśuktīḥ $ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān & dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān % saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ // 1.33 // pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre $ haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ & atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād % ity āgantūn ramayati jano yatra bandhūn abhijñaḥ // 1.34 // jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair $ bandhuprītyā bhavanaśikhjibhir dattanṛtyopahāraḥ & harmyeṣv asyāḥ kusumasurabhiṣv adhavakhedaṃ nayethā % lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu // 1.35 // bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ $ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya & dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās % toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // 1.36 // apy anyasmiñ jaladhara mahākālam āsādya kāle $ sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ & kurvan sandhyāvalipaṭahatāṃ śūlinaḥ ślāghanīyām % āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // 1.37 // pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai $ ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ & veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn % āmokṣyante tvayi madhukaraśreṇidīrghān kaṭakṣān // 1.38 // paścād uccairbhujataruvanaṃ maṇḍalenābhlīnaḥ $ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ & nṛttārambhe hara paśupater ārdranāgājinecchāṃ % śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // 1.39 // gacchantīnāṃ ramāṇavasatiṃ yoṣitāṃ tatra naktaṃ $ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ & saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ % toyotsargastanitamuharo mā ca bhūrviklavāstāḥ // 1.40 // tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ $ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ & dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ % mandāyante na khalu suhṛdāmabhyupatārthakṛtyāḥ // 1.41 // tasmin kāle nayanasaliaṃ yoṣitāṃ khaṇḍitānāṃ $ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu & prāleyāstraṃ kamalavadanāt so.api hartuṃ nalinyāḥ % pratyāvṛttastvayi kararudhi syādanalpabhyasūyaḥ // 1.42 // gambhīrāyāḥ payasi saritaś cetasīva prasanne $ chāyātmāpi prakṛtisubhago lapsyate te praveśam & tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān % moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni // 1.43 // tasyāḥ kiṃcit karadhṛtam iva prāptvāīraśākhaṃ $ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam & prasthānaṃ te katham api sakhe lambamānasya bhāvi % jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthā // 1.44 // tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ $ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ & nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te % śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // 1.45 // tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā $ puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ & rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām % atyādityaṃ hutavahamukhe saṃbhṛtaṃ tad dhi teyaḥ // 1.46 // jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī $ putrapremṇā kuvalayadalaprāpi karṇe karoti & dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ % paścād adrigrahaṇagurubhir garjitair nartayethāḥ // 1.47 // ārādyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā $ siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ & vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan % srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // 1.48 // tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure $ tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham & prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir % ekaṃ bhuktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // 1.49 // tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ $ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām & kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ % pātrīkurvan daśapuravadhūnetrakautūhalānām // 1.50 // brahmāvartaṃ janapadam atha cchāyayā gāhamānaḥ $ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ & rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā % dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // 1.51 // hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ $ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve & kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām % antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ // 1.52 // tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ $ jāhnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim & gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ % śambhoḥ keśagrahaṇam akarod indulagnormihastā // 1.53 // tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī $ tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ & saṃsarpantyā sapadi bhavataḥ srotasi cchāyayāsau % syād asthānopagatayamunāsaṃgamevābhirāmā // 1.54 // āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ $ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ & vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ % śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam // 1.55 // taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā $ bādhetolkākṣapitacamarībālabhāro davāgniḥ & arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair % āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // 1.56 // ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin $ muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam & tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇan % ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // 1.57 // tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ $ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ & yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ % kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ // 1.58 // śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ $ saṃraktābhis tripuravijayo gīyate kiṃnarābhiḥ & nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt % saṃgītārtho nanu paśupates tatra bhāvī samagraḥ // 1.59 // prāleyādrer upataṭam atikramya tāṃs tān viśeṣān $ haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram & tenodīcīṃ diśam anusares tiryag āyāmaśobhī % śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // 1.60 // gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ $ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ & śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ % rāśībhūtaḥ pratidinam iva tryambakasyaṭṭahāsaḥ // 1.61 // utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe $ sadyaḥ kṛttadviradadaśanacchedagaurasya tasya & śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm % aṃsanyaste sati halabhṛto mecake vāsasīva // 1.62 // hitvā tasmin bhujagavalayaṃ śambhunā dattahastā $ krīḍāśaile yadi ca vicaret pādacāreṇa gaurī & bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ % sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī // 1.63 // tatrāvaśyaṃ valayakuliśoddhaṭṭanodgīrṇatoyaṃ $ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam & tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt % krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // 1.64 // hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ $ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya & dhunvan kalpadrumakisalayān yaṃśukānīva vātair % nānāceṣṭair jaladalalitair nirviśes taṃ nagendram // 1.65 // tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ $ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin & yā vaḥ kāle vahati salilodgāram uccair vimānā % muktājālagrathitam alakaṃ kāminīvābhravṛndam // 1.66 // {ūttarameghaḥ} vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ $ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam & antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ % prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // 2.1 // haste līlākamalam alake bālakundānuviddhaṃ $ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ & cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ % sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // 2.2 // yatronmattabhramaramukharāḥ pādapā nityapuṣpā $ haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ & kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā % nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ // 2.3 // ānandotthaṃ nayanasalilamyatra nānyair nimittair $ nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt & nāpy anyasmāt praṇayakalahād viprayogopapattir % vitteśānāṃ na ca khalu vayo yauvanād anyad asti // 2.4 // yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni $ jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ & āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ % tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // 2.5 // mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir $ mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ & anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍhaiḥ % saṃkrīḍante maṇibhiramaraprārthitayā yatra kanyāḥ // 2.6 // nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ $ kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu & arcistuṅgān abhimukham api prāpya ratnapradīpān % hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ // 2.7 // netrā nītāḥ satatagatinā yadvimānāgrabhūmīr $ ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ & śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair % dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti // 2.8 // yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām $ aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ & tvatsaṃrodhāpagamaviśadaś candrapādair niśīthe % vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // 2.9 // akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair $ udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham & vaibhrājākhyaṃ vibudhavanitāvāramukhyasahāyā % baddhālāpā bahirupavanaṃ kāmino nirviśanti // 2.10 // gatyutkampād alakapatitair yatra mandārapuṣpaiḥ $ putracchedaiḥ kanakakamalaiḥ karṇavisraṃśibhiś ca & muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair % naiśo mārgaḥ savitur udaye sūcyate kāminīnām // 2.11 // vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ $ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam & lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām % ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ // 2.12 // patraśyāmā dinakarahayaspardhino yatra vāhāḥ $ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt & yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ % pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ // 2.13 // matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ $ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam & sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais % tasyārambhaś caturavanitāvibhramair eva siddhaḥ // 2.14 // tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ $ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena & yasyopānte kṛtakatanayaḥ kāntayā vardhito me % hastaprāpyastavakanamito bālamandāravṛkṣaḥ // 2.15 // vāpī cāsmin marakataśilābaddhasopānamārgā $ haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ & yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ % nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // 2.16 // tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ $ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ & madgehinyāḥ priya iti sakhe cetasā kātareṇa % prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // 2.17 // raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ $ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya & ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī % kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // 2.18 // tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir $ mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ & tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me % yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // 2.19 // ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā $ dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā & kṣāmacchāyāṃ bhavanam adhunā madviyogena nūnaṃ % sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām // 2.20 // gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ $ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ & arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ % khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // 2.21 // tanvī śyāmā śikharīdaśanā pakvabimbādharauṣṭhī $ madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ & śroṇībhārād alasagamanā stokanamrā stanābhyāṃ % yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ // 2.22 // tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ $ dūrībhūte mayi sahacare cakravākīm ivaikām & gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ % jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // 2.23 // nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā $ niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham & hastanyastaṃ mukham asakalavyakti lambālakatvād % indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti // 2.24 // āloke te nipatati purā sā balivyākulā vā $ matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī & pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ % kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti // 2.25 // utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ $ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā & tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid % bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // 2.26 // śeṣān māsān virahadivāsasthāpitasyāvadher vā $ vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ & sambhogaṃ vā hṛdayanihitārambham āsvādayantī % prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // 2.27 // savyāpāram ahani na tathā pīḍayed viprayogaḥ $ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te & matsandeśaḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe % tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ // 2.28 // ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ $ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ & nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā % tām evoṣṇair virahamahatīm aśrubhir yāpayantīm // 2.29 // pādān indoramṛtaśiśirāñjalamārgapraviṣṭān $ pūrvaprītyā gatamabhumukhaṃ saṃnivṛttaṃ tathaiva & cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ % sābhre.ahnīva sthalakamalinī na prabhuddhāṃ na suptām // 2.30 // niḥśvāsenādharakisalayakleśinā vikṣipantīṃ $ śuddhasnānāt paruṣamalakaṃ nūnamāgaṇṇdalambam & matsaṃbhogaḥ kathamupanamet svapnajo.apīti nidrām % ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam // 2.31 // ādye baddhā virahadivase yā śikhā dāma hitvā $ śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām & sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ % gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // 2.32 // sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī $ śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram & tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ % prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // 2.33 // jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād $ itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi & vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti % pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // 2.34 // ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ $ pratyādeśād api ca madhuno vismṛtabhrūvilāsam & tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā % mīnakṣobhāc calakuvalayaśrītulām eṣyatīti // 2.35 // vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair $ muktājālaṃ ciraparicitaṃ tyājito daivagatyā & saṃbhogānte mama samucito hastasaṃvāhamānāṃ % yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // 2.36 // tasmin kāle jalada yadi sā labdhanidrāsukhā syād $ anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva & mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit % sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // 2.37 // tām utthāpya svajalakaṇikāśītalenānilena $ pratyāśvastāṃ samam abhinavair jālakair mālatīnām & vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe % vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ // 2.38 // bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ $ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam & yo vṛndāni tvarayati pathi śramyatāṃ proṣitānāṃ % mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // 2.39 // ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā $ tvām utkaṇṭhocchvasitahṛdayā vīkṣya sambhāvya caiva & śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ % kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ // 2.40 // tām āyuṣman mama ca vacanād ātmanaś copakartuṃ $ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ & avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ % pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva // 2.41 // aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ $ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena & uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī % saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ // 2.42 // śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt $ karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt & so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas % tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // 2.43 // śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ $ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān & utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān % hantaikasmin kvacid api na te caṇḍi sādṛśyam asti // 2.44 // tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum & asrais tāvan muhur upacitair dṛṣṭir ālupyate me % krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // 2.45 // dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle $ dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti & gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur % diksaṃsaktapravitataghanavyastasūryātapāni // 2.45a // mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor $ labdhāyās te katham api mayā svapnasandarśaneṣu & paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ % muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti // 2.46 // bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ $ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ & āliṅgyante guṇavati mayā te tuṣārādrivātāḥ % pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // 2.47 // saṃkṣipyante kṣana iva kathaṃ dīrghayāmā triyāmā $ sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt & itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me % gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // 2.48 // nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe $ tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam & kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā % nīcair gacchaty upari ca daśā cakranemikrameṇa // 2.49 // śāpānto me bhujagaśayanād utthite śārṅgapāṇau $ śeṣān māsān gamaya caturo locane mīlayitvā & paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ % nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // 2.50 // bhūyaścāha tvam api śayane kaṇṭhalagnā purā me $ nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā & sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me % dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // 2.51 // etasmān māṃ kuśalinam abhijñānadānād viditvā $ mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ & snehān āhuḥ kim api virahe dhvaṃsinas te tv abhogād % iṣṭe vastuny upacitarasāḥ premarāśībhavanti // 2.52 // āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te $ śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ & sābhijñānaprahitakuśalais tadvacobhir mamāpi % prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ // 2.53 // kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me $ pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi & niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ % pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // 2.54 //