Rāmāyaṇa, Ayodhyākāṇḍa, 1 kasyacit tv atha kālasya rājā daśarathaḥ sutam / bharataṃ kekayīputram abravīd raghunandanaḥ // RamS_2,1.1 // ayaṃ kekayarājasya putro vasati putraka / tvāṃ netum āgato vīra yudhājin mātulas tava // RamS_2,1.2 // śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ / gamanāyābhicakrāma śatrughnasahitas tadā // RamS_2,1.3 // āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam / mātḥṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // RamS_2,1.4 // yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ / svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // RamS_2,1.5 // sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ / mātulenāśvapatinā putrasnehena lālitaḥ // RamS_2,1.6 // tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ / bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // RamS_2,1.7 // rājāpi tau mahātejāḥ sasmāra proṣitau sutau / ubhau bharataśatrughnau mahendravaruṇopamau // RamS_2,1.8 // sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ / svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // RamS_2,1.9 // teṣām api mahātejā rāmo ratikaraḥ pituḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // RamS_2,1.10 // gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ / pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā // RamS_2,1.11 // pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ / cakāra rāmo dharmātmā priyāṇi ca hitāni ca // RamS_2,1.12 // mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ / gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // RamS_2,1.13 // evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā / rāmasya śīlavṛttena sarve viṣayavāsinaḥ // RamS_2,1.14 // sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate / ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // RamS_2,1.15 // kathaṃcid upakāreṇa kṛtenaikena tuṣyati / na smaraty apakārāṇāṃ śatam apy ātmavattayā // RamS_2,1.16 // śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ / kathayann āsta vai nityam astrayogyāntareṣv api // RamS_2,1.17 // kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ / vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // RamS_2,1.18 // dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān / laukike samayācare kṛtakalpo viśāradaḥ // RamS_2,1.19 // śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ / yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // RamS_2,1.20 // āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit / śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // RamS_2,1.21 // arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ / vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // RamS_2,1.22 // ārohe vinaye caiva yukto vāraṇavājinām / dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // RamS_2,1.23 // abhiyātā prahartā ca senānayaviśāradaḥ / apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ / anasūyo jitakrodho na dṛpto na ca matsarī / na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // RamS_2,1.24* // evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ / saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ / buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // RamS_2,1.25 // tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ / guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // RamS_2,1.26 // tam evaṃvṛttasampannam apradhṛṣyaparākramam / lokapālopamaṃ nātham akāmayata medinī // RamS_2,1.27 // etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam / dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // RamS_2,1.28 // eṣā hy asya parā prītir hṛdi samparivartate / kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // RamS_2,1.29 // vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ / mattaḥ priyataro loke parjanya iva vṛṣṭimān // RamS_2,1.30 // yamaśakrasamo vīrye bṛhaspatisamo matau / mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // RamS_2,1.31 // mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam / anena vayasā dṛṣṭvā yathā svargam avāpnuyām // RamS_2,1.32 // taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ / niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // RamS_2,1.33 // nānānagaravāstavyān pṛthagjānapadān api / samānināya medinyāḥ pradhānān pṛthivīpatiḥ // RamS_2,1.34 // atha rājavitīrṇeṣu vividheṣv āsaneṣu ca / rājānam evābhimukhā niṣedur niyatā nṛpāḥ // RamS_2,1.35 // sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ / upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ // RamS_2,1.36 // Rāmāyaṇa, Ayodhyākāṇḍa, 2 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ / hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // RamS_2,2.1 // dundubhisvanakalpena gambhīreṇānunādinā / svareṇa mahatā rājā jīmūta iva nādayan // RamS_2,2.2 // so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam / śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // RamS_2,2.3 // mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā / prajā nityam atandreṇa yathāśakty abhirakṣatā // RamS_2,2.4 // idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam / pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā // RamS_2,2.5 // prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ / jīrṇasyāsya śarīrasya viśrāntim abhirocaye // RamS_2,2.6 // rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ / pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // RamS_2,2.7 // so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite / saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // RamS_2,2.8 // anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ / puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // RamS_2,2.9 // taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam / yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // RamS_2,2.10 // anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ / trailokyam api nāthena yena syān nāthavattaram // RamS_2,2.11 // anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm / gatakleśo bhaviṣyāmi sute tasmin niveśya vai // RamS_2,2.12 // iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam / vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // RamS_2,2.13 // tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ / ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // RamS_2,2.14 // anekavarṣasāhasro vṛddhas tvam asi pārthiva / sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // RamS_2,2.15 // iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam / ajānann iva jijñāsur idaṃ vacanam abravīt // RamS_2,2.16 // kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati / bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // RamS_2,2.17 // te tam ūcur mahātmānaṃ paurajānapadaiḥ saha / bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // RamS_2,2.18 // divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ / ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // RamS_2,2.19 // rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // RamS_2,2.20 // kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ / mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // RamS_2,2.21 // priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ / bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // RamS_2,2.22 // tenāsyehātulā kīrtir yaśas tejaś ca vardhate / devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // RamS_2,2.23 // yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā / gatvā saumitrisahito nāvijitya nivartate // RamS_2,2.24 // saṃgrāmāt punar āgamya kuñjareṇa rathena vā / paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // RamS_2,2.25 // putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca / nikhilenānupūrvyā ca pitā putrān ivaurasān // RamS_2,2.26 // śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ / iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // RamS_2,2.27 // vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ / utsaveṣu ca sarveṣu piteva parituṣyati // RamS_2,2.28 // satyavādī maheṣvāso vṛddhasevī jitendriyaḥ / vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ / diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // RamS_2,2.29 // balam ārogyam āyuś ca rāmasya viditātmanaḥ / āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // RamS_2,2.30 // abhyantaraś ca bāhyaś ca paurajānapado janaḥ / striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ // RamS_2,2.31 // sarvān devān namasyanti rāmasyārthe yaśasvinaḥ / teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // RamS_2,2.32 // rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam / paśyāmo yauvarājyasthaṃ tava rājottamātmajam // RamS_2,2.33 // taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam / hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi // RamS_2,2.34 // Rāmāyaṇa, Ayodhyākāṇḍa, 3 teṣām añjalipadmāni pragṛhītāni sarvaśaḥ / pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // RamS_2,3.1 // aho 'smi paramaprītaḥ prabhāvaś cātulo mama / yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // RamS_2,3.2 // iti pratyarcya tān rājā brāhmaṇān idam abravīt / vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // RamS_2,3.3 // caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ / yauvarājyāya rāmasya sarvam evopakalpyatām // RamS_2,3.4 // kṛtam ity eva cābrūtām abhigamya jagatpatim / yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // RamS_2,3.5 // tataḥ sumantraṃ dyutimān rājā vacanam abravīt / rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti // RamS_2,3.6 // sa tatheti pratijñāya sumantro rājaśāsanāt / rāmaṃ tatrānayāṃcakre rathena rathināṃ varam // RamS_2,3.7 // atha tatra samāsīnās tadā daśarathaṃ nṛpam / prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // RamS_2,3.8 // mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ / upāsāṃcakrire sarve taṃ devā iva vāsavam // RamS_2,3.9 // teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ / prāsādastho rathagataṃ dadarśāyāntam ātmajam // RamS_2,3.10 // gandharvarājapratimaṃ loke vikhyātapauruṣam / dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam // RamS_2,3.11 // candrakāntānanaṃ rāmam atīva priyadarśanam / rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // RamS_2,3.12 // gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ / na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // RamS_2,3.13 // avatārya sumantras taṃ rāghavaṃ syandanottamāt / pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // RamS_2,3.14 // sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ / āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // RamS_2,3.15 // sa prāñjalir abhipretya praṇataḥ pitur antike / nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // RamS_2,3.16 // taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ / gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // RamS_2,3.17 // tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam / dideśa rājā ruciraṃ rāmāya paramāsanam // RamS_2,3.18 // tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ / svayeva prabhayā merum udaye vimalo raviḥ // RamS_2,3.19 // tena vibhrājitā tatra sā sabhābhivyarocata / vimalagrahanakṣatrā śāradī dyaur ivendunā // RamS_2,3.20 // taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam / alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // RamS_2,3.21 // sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ / uvācedaṃ vaco rājā devendram iva kaśyapaḥ // RamS_2,3.22 // jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ / utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // RamS_2,3.23 // tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ / tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // RamS_2,3.24 // kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi / guṇavaty api tu snehāt putra vakṣyāmi te hitam // RamS_2,3.25 // bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ / kāmakrodhasamutthāni tyajethā vyasanāni ca // RamS_2,3.26 // parokṣayā vartamāno vṛttyā pratyakṣayā tathā / amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // RamS_2,3.27 // tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm / tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ / tasmāt putra tvam ātmānaṃ niyamyaiva samācara // RamS_2,3.28 // tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ / tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // RamS_2,3.29 // sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca / vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // RamS_2,3.30 // athābhivādya rājānaṃ ratham āruhya rāghavaḥ / yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // RamS_2,3.31 // te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya / narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ // RamS_2,3.32 // Rāmāyaṇa, Ayodhyākāṇḍa, 4 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ / mantrayitvā tataś cakre niścayajñaḥ sa niścayam // RamS_2,4.1 // śva eva puṣyo bhavitā śvo 'bhiṣecyas tu me sutaḥ / rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // RamS_2,4.2 // athāntargṛham āviśya rājā daśarathas tadā / sūtam ājñāpayāmāsa rāmaṃ punar ihānaya // RamS_2,4.3 // pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau / rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // RamS_2,4.4 // dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ / śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // RamS_2,4.5 // praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt / yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // RamS_2,4.6 // tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati / śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // RamS_2,4.7 // iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ / prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // RamS_2,4.8 // taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ / praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam // RamS_2,4.9 // praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ / dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // RamS_2,4.10 // praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ / pradiśya cāsmai ruciram āsanaṃ punar abravīt // RamS_2,4.11 // rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ / annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // RamS_2,4.12 // jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi / dattam iṣṭam adhītaṃ ca mayā puruṣasattama // RamS_2,4.13 // anubhūtāni ceṣṭāni mayā vīra sukhāni ca / devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ // RamS_2,4.14 // na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt / ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // RamS_2,4.15 // adya prakṛtayaḥ sarvās tvām icchanti narādhipam / atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // RamS_2,4.16 // api cādyāśubhān rāma svapnān paśyāmi dāruṇān / sanirghātā maholkāś ca patantīha mahāsvanāḥ // RamS_2,4.17 // avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ / āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // RamS_2,4.18 // prāyeṇa hi nimittānām īdṛśānāṃ samudbhave / rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // RamS_2,4.19 // tad yāvad eva me ceto na vimuhyati rāghava / tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // RamS_2,4.20 // adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum / śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ // RamS_2,4.21 // tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām / śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // RamS_2,4.22 // tasmāt tvayādya vratinā niśeyaṃ niyatātmanā / saha vadhvopavastavyā darbhaprastaraśāyinā // RamS_2,4.23 // suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ / bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // RamS_2,4.24 // viproṣitaś ca bharato yāvad eva purād itaḥ / tāvad evābhiṣekas te prāptakālo mato mama // RamS_2,4.25 // kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ / jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // RamS_2,4.26 // kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ / satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // RamS_2,4.27 // ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane / vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // RamS_2,4.28 // praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane / tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // RamS_2,4.29 // tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm / vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // RamS_2,4.30 // prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā / sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // RamS_2,4.31 // tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā / sumitrayānvāsyamānā sītayā lakṣmaṇena ca // RamS_2,4.32 // śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam / prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // RamS_2,4.33 // tathā saniyamām eva so 'bhigamyābhivādya ca / uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // RamS_2,4.34 // amba pitrā niyukto 'smi prajāpālanakarmaṇi / bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // RamS_2,4.35 // sītayāpy upavastavyā rajanīyaṃ mayā saha / evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // RamS_2,4.36 // yāni yāny atra yogyāni śvobhāviny abhiṣecane / tāni me maṅgalāny adya vaidehyāś caiva kāraya // RamS_2,4.37 // etac chrutvā tu kausalyā cirakālābhikāṅkṣitam / harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // RamS_2,4.38 // vatsa rāma ciraṃ jīva hatās te paripanthinaḥ / jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // RamS_2,4.39 // kalyāṇe bata nakṣatre mayi jāto 'si putraka / yena tvayā daśaratho guṇair ārādhitaḥ pitā // RamS_2,4.40 // amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe / yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // RamS_2,4.41 // ity evam ukto mātredaṃ rāmo bhrātaram abravīt / prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // RamS_2,4.42 // lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām / dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // RamS_2,4.43 // saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca / jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // RamS_2,4.44 // ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca / abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // RamS_2,4.45 // Rāmāyaṇa, Ayodhyākāṇḍa, 5 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane / purohitaṃ samāhūya vasiṣṭham idam abravīt // RamS_2,5.1 // gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana / śrīyaśorājyalābhāya vadhvā saha yatavratam // RamS_2,5.2 // tatheti ca sa rājānam uktvā vedavidāṃ varaḥ / svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // RamS_2,5.3 // sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham / tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // RamS_2,5.4 // tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ / mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // RamS_2,5.5 // abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ / tato 'vatārayāmāsa parigṛhya rathāt svayam // RamS_2,5.6 // sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca / priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // RamS_2,5.7 // prasannas te pitā rāma yauvarājyam avāpsyasi / upavāsaṃ bhavān adya karotu saha sītayā // RamS_2,5.8 // prātas tvām abhiṣektā hi yauvarājye narādhipaḥ / pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // RamS_2,5.9 // ity uktvā sa tadā rāmam upavāsaṃ yatavratam / mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ // RamS_2,5.10 // tato yathāvad rāmeṇa sa rājño gurur arcitaḥ / abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // RamS_2,5.11 // suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ / sabhājito viveśātha tān anujñāpya sarvaśaḥ // RamS_2,5.12 // hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau / yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // RamS_2,5.13 // sa rājabhavanaprakhyāt tasmād rāmaniveśanāt / nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // RamS_2,5.14 // vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ / babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // RamS_2,5.15 // janavṛndormisaṃgharṣaharṣasvanavatas tadā / babhūva rājamārgasya sāgarasyeva nisvanaḥ // RamS_2,5.16 // siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī / āsīd ayodhyā nagarī samucchritagṛhadhvajā // RamS_2,5.17 // tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ / rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // RamS_2,5.18 // prajālaṃkārabhūtaṃ ca janasyānandavardhanam / utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam // RamS_2,5.19 // evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ / vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau // RamS_2,5.20 // sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ / samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // RamS_2,5.21 // tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ / papraccha sa ca tasmai tat kṛtam ity abhyavedayat // RamS_2,5.22 // guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam / viveśāntaḥpuraṃ rājā siṃho giriguhām iva // RamS_2,5.23 // tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam / vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // RamS_2,5.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 6 gate purohite rāmaḥ snāto niyatamānasaḥ / saha patnyā viśālākṣyā nārāyaṇam upāgamat // RamS_2,6.1 // pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā / mahate daivatāyājyaṃ juhāva jvalite 'nale // RamS_2,6.2 // śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam / dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // RamS_2,6.3 // vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ / śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // RamS_2,6.4 // ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ // RamS_2,6.5 // tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām / pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // RamS_2,6.6 // tuṣṭāva praṇataś caiva śirasā madhusūdanam / vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // RamS_2,6.7 // teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā / ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // RamS_2,6.8 // kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam / ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ // RamS_2,6.9 // tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam / prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // RamS_2,6.10 // sitābhraśikharābheṣu devatāyataneṣu ca / catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // RamS_2,6.11 // nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca / kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // RamS_2,6.12 // sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca / dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // RamS_2,6.13 // naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām / manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // RamS_2,6.14 // rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ / rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca // RamS_2,6.15 // bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ / rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // RamS_2,6.16 // kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ / rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // RamS_2,6.17 // prakāśakaraṇārthaṃ ca niśāgamanaśaṅkayā / dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // RamS_2,6.18 // alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ / ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // RamS_2,6.19 // sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca / kathayanto mithas tatra praśaśaṃsur janādhipam // RamS_2,6.20 // aho mahātmā rājāyam ikṣvākukulanandanaḥ / jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // RamS_2,6.21 // sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ / cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // RamS_2,6.22 // anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ / yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // RamS_2,6.23 // ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // RamS_2,6.24 // evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā / digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // RamS_2,6.25 // te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam / rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // RamS_2,6.26 // janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // RamS_2,6.27 // tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ / samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam // RamS_2,6.28 // Rāmāyaṇa, Ayodhyākāṇḍa, 7 jñātidāsī yato jātā kaikeyyās tu sahoṣitā / prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // RamS_2,7.1 // siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām / ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // RamS_2,7.2 // patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām / siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // RamS_2,7.3 // avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā / uttamenābhisaṃyuktā harṣeṇārthaparā satī // RamS_2,7.4 // rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati / atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me / kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ // RamS_2,7.5 // vidīryamāṇā harṣeṇa dhātrī paramayā mudā / ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // RamS_2,7.6 // śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam / rājā daśaratho rāmam abhiṣecayitānagham // RamS_2,7.7 // dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā / kailāsaśikharākārāt prāsādād avarohata // RamS_2,7.8 // sā dahyamānā kopena mantharā pāpadarśinī / śayānām etya kaikeyīm idaṃ vacanam abravīt // RamS_2,7.9 // uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate / upaplutamahaughena kim ātmānaṃ na budhyase // RamS_2,7.10 // aniṣṭe subhagākāre saubhāgyena vikatthase / calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage // RamS_2,7.11 // evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ / kubjayā pāpadarśinyā viṣādam agamat param // RamS_2,7.12 // kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare / viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // RamS_2,7.13 // mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram / uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // RamS_2,7.14 // sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī / viṣādayantī provāca bhedayantī ca rāghavam // RamS_2,7.15 // akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam / rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // RamS_2,7.16 // sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā / dahyamānānaleneva tvaddhitārtham ihāgatā // RamS_2,7.17 // tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet / tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // RamS_2,7.18 // narādhipakule jātā mahiṣī tvaṃ mahīpateḥ / ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // RamS_2,7.19 // dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ / śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // RamS_2,7.20 // upasthitaṃ prayuñjānas tvayi sāntvam anarthakam / arthenaivādya te bhartā kausalyāṃ yojayiṣyati // RamS_2,7.21 // apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu / kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // RamS_2,7.22 // śatruḥ patipravādena mātreva hitakāmyayā / āśīviṣa ivāṅkena bāle paridhṛtas tvayā // RamS_2,7.23 // yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ / rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // RamS_2,7.24 // pāpenānṛtasāntvena bāle nityaṃ sukhocite / rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // RamS_2,7.25 // sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava / trāyasva putram ātmānaṃ māṃ ca vismayadarśane // RamS_2,7.26 // mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā / evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // RamS_2,7.27 // dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā / kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // RamS_2,7.28 // idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam / etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // RamS_2,7.29 // rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye / tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // RamS_2,7.30 // na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam / tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu // RamS_2,7.31 // Rāmāyaṇa, Ayodhyākāṇḍa, 8 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat / uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // RamS_2,8.1 // harṣaṃ kim idam asthāne kṛtavaty asi bāliśe / śokasāgaramadhyastham ātmānaṃ nāvabudhyase // RamS_2,8.2 // subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // RamS_2,8.3 // prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam / upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // RamS_2,8.4 // hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ / aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // RamS_2,8.5 // tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ / rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // RamS_2,8.6 // dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ / rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // RamS_2,8.7 // bhrātḥn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati / saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // RamS_2,8.8 // bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param / pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // RamS_2,8.9 // sā tvam abhyudaye prāpte vartamāne ca manthare / bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase / kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // RamS_2,8.10 // kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā / dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // RamS_2,8.11 // anarthadarśinī maurkhyān nātmānam avabudhyase / śokavyasanavistīrṇe majjantī duḥkhasāgare // RamS_2,8.12 // bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ / rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // RamS_2,8.13 // na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini / sthāpyamāneṣu sarveṣu sumahān anayo bhavet // RamS_2,8.14 // tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ / sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // RamS_2,8.15 // asāv atyantanirbhagnas tava putro bhaviṣyati / anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // RamS_2,8.16 // sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase / sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // RamS_2,8.17 // dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam / deśāntaraṃ nāyayitvā lokāntaram athāpi vā // RamS_2,8.18 // bāla eva hi mātulyaṃ bharato nāyitas tvayā / saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // RamS_2,8.19 // goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ / aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // RamS_2,8.20 // tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati / rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // RamS_2,8.21 // tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ / etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // RamS_2,8.22 // evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati / yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // RamS_2,8.23 // sa te sukhocito bālo rāmasya sahajo ripuḥ / samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // RamS_2,8.24 // abhidrutam ivāraṇye siṃhena gajayūthapam / pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // RamS_2,8.25 // darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā / rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // RamS_2,8.26 // yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati / ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam // RamS_2,8.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 9 evam uktā tu kaikeyī krodhena jvalitānanā / dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // RamS_2,9.1 // adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham / yauvarājyena bharataṃ kṣipram evābhiṣecaye // RamS_2,9.2 // idaṃ tv idānīṃ saṃpaśya kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // RamS_2,9.3 // evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kaikeyīm idam abravīt // RamS_2,9.4 // hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me / yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // RamS_2,9.5 // śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī / kiṃcid utthāya śayanāt svāstīrṇād idam abravīt // RamS_2,9.6 // kathaya tvaṃ mamopāyaṃ kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // RamS_2,9.7 // evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kubjā vacanam abravīt // RamS_2,9.8 // tava devāsure yuddhe saha rājarṣibhiḥ patiḥ / agacchat tvām upādāya devarājasya sāhyakṛt // RamS_2,9.9 // diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati / vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // RamS_2,9.10 // sa śambara iti khyātaḥ śatamāyo mahāsuraḥ / dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // RamS_2,9.11 // tasmin mahati saṃgrāme rājā daśarathas tadā / apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // RamS_2,9.12 // tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā / tuṣṭena tena dattau te dvau varau śubhadarśane // RamS_2,9.13 // sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau / gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā / anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // RamS_2,9.14* // tau varau yāca bhartāraṃ bharatasyābhiṣecanam / pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // RamS_2,9.15 // krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute / śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī / mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // RamS_2,9.16* // dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ / tvatkṛte ca mahārājo viśed api hutāśanam // RamS_2,9.17 // na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / tava priyārthaṃ rājā hi prāṇān api parityajet // RamS_2,9.18 // na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ / mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // RamS_2,9.19 // maṇimuktāsuvarṇāni ratnāni vividhāni ca / dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // RamS_2,9.20 // yau tau devāsure yuddhe varau daśaratho 'dadāt / tau smāraya mahābhāge so 'rtho mā tvām atikramet // RamS_2,9.21 // yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ / vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // RamS_2,9.22 // rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca / bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // RamS_2,9.23 // evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati / bharataś ca hatāmitras tava rājā bhaviṣyati // RamS_2,9.24 // yena kālena rāmaś ca vanāt pratyāgamiṣyati / tena kālena putras te kṛtamūlo bhaviṣyati / saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // RamS_2,9.25* // prāptakālaṃ tu te manye rājānaṃ vītasādhvasā / rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // RamS_2,9.26 // anartham artharūpeṇa grāhitā sā tatas tayā / hṛṣṭā pratītā kaikeyī mantharām idam abravīt // RamS_2,9.27 // kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm / pṛthivyām asi kubjānām uttamā buddhiniścaye // RamS_2,9.28 // tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī / nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // RamS_2,9.29 // santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ / tvaṃ padmam iva vātena saṃnatā priyadarśanā // RamS_2,9.30 // uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam / adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // RamS_2,9.31 // jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam / jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // RamS_2,9.32 // tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini / agrato mama gacchantī rājahaṃsīva rājase // RamS_2,9.33 // tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam / matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // RamS_2,9.34 // atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm / abhiṣikte ca bharate rāghave ca vanaṃ gate // RamS_2,9.35 // jātyena ca suvarṇena suniṣṭaptena sundari / labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // RamS_2,9.36 // mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham / kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // RamS_2,9.37 // paridhāya śubhe vastre devateva cariṣyasi / candram āhvayamānena mukhenāpratimānanā / gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // RamS_2,9.38* // tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ / pādau paricariṣyanti yathaiva tvaṃ sadā mama // RamS_2,9.39 // iti praśasyamānā sā kaikeyīm idam abravīt / śayānāṃ śayane śubhre vedyām agniśikhām iva // RamS_2,9.40 // gatodake setubandho na kalyāṇi vidhīyate / uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // RamS_2,9.41 // tathā protsāhitā devī gatvā mantharayā saha / krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // RamS_2,9.42 // anekaśatasāhasraṃ muktāhāraṃ varāṅganā / avamucya varārhāṇi śubhāny ābharaṇāni ca // RamS_2,9.43 // tato hemopamā tatra kubjā vākyavaśaṃ gatā / saṃviśya bhūmau kaikeyī mantharām idam abravīt // RamS_2,9.44 // iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi / vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // RamS_2,9.45 // athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī / asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī // RamS_2,9.46 // udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā / narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā // RamS_2,9.47 // Rāmāyaṇa, Ayodhyākāṇḍa, 10 ājñāpya tu mahārājo rāghavasyābhiṣecanam / priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // RamS_2,10.1 // tāṃ tatra patitāṃ bhūmau śayānām atathocitām / pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // RamS_2,10.2 // sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm / apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // RamS_2,10.3 // kareṇum iva digdhena viddhāṃ mṛgayuṇā vane / mahāgaja ivāraṇye snehāt parimamarśa tām // RamS_2,10.4 // parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ / kāmī kamalapattrākṣīm uvāca vanitām idam // RamS_2,10.5 // na te 'ham abhijānāmi krodham ātmani saṃśritam / devi kenābhiyuktāsi kena vāsi vimānitā // RamS_2,10.6 // yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu / bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi / bhūtopahatacitteva mama cittapramāthinī // RamS_2,10.7* // santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ / sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // RamS_2,10.8 // kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam / kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // RamS_2,10.9 // avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām / daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ // RamS_2,10.10 // ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ / na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe // RamS_2,10.11 // ātmano jīvitenāpi brūhi yan manasecchasi / yāvad āvartate cakraṃ tāvatī me vasuṃdharā // RamS_2,10.12 // tathoktā sā samāśvastā vaktukāmā tad apriyam / paripīḍayituṃ bhūyo bhartāram upacakrame // RamS_2,10.13 // nāsmi viprakṛtā deva kenacin na vimānitā / abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam // RamS_2,10.14 // pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi / atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // RamS_2,10.15 // evam uktas tayā rājā priyayā strīvaśaṃ gataḥ / tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // RamS_2,10.16 // avalipte na jānāsi tvattaḥ priyataro mama / manujo manujavyāghrād rāmād anyo na vidyate // RamS_2,10.17 // bhadre hṛdayam apy etad anumṛśyoddharasva me / etat samīkṣya kaikeyi brūhi yat sādhu manyase // RamS_2,10.18 // balam ātmani paśyantī na māṃ śaṅkitum arhasi / kariṣyāmi tava prītiṃ sukṛtenāpi te śape // RamS_2,10.19 // tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ / vyājahāra mahāghoram abhyāgatam ivāntakam // RamS_2,10.20 // yathākrameṇa śapasi varaṃ mama dadāsi ca / tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // RamS_2,10.21 // candrādityau nabhaś caiva grahā rātryahanī diśaḥ / jagac ca pṛthivī caiva sagandharvā sarākṣasā // RamS_2,10.22 // niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ / yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // RamS_2,10.23 // satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ / varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // RamS_2,10.24 // iti devī maheṣvāsaṃ parigṛhyābhiśasya ca / tataḥ param uvācedaṃ varadaṃ kāmamohitam // RamS_2,10.25 // varau yau me tvayā deva tadā dattau mahīpate / tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // RamS_2,10.26 // abhiṣekasamārambho rāghavasyopakalpitaḥ / anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // RamS_2,10.27 // nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ / cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // RamS_2,10.28 // bharato bhajatām adya yauvarājyam akaṇṭakam / adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // RamS_2,10.29 // tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ / vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // RamS_2,10.30 // asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan / aho dhig iti sāmarṣo vācam uktvā narādhipaḥ / moham āpedivān bhūyaḥ śokopahatacetanaḥ // RamS_2,10.31* // cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ / kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // RamS_2,10.32 // nṛśaṃse duṣṭacāritre kulasyāsya vināśini / kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // RamS_2,10.33 // sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ / tasyaiva tvam anarthāya kiṃnimittam ihodyatā // RamS_2,10.34 // tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā / avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // RamS_2,10.35 // jīvaloko yadā sarvo rāmasyeha guṇastavam / aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // RamS_2,10.36 // kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam / jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // RamS_2,10.37 // parā bhavati me prītir dṛṣṭvā tanayam agrajam / apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // RamS_2,10.38 // tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā / na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // RamS_2,10.39 // tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye / api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // RamS_2,10.40 // sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā / papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā // RamS_2,10.41 // Rāmāyaṇa, Ayodhyākāṇḍa, 11 atadarhaṃ mahārājaṃ śayānam atathocitam / yayātim iva puṇyānte devalokāt paricyutam // RamS_2,11.1 // anartharūpā siddhārthā abhītā bhayadarśinī / punar ākārayāmāsa tam eva varam aṅganā // RamS_2,11.2 // tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / mama cemaṃ varaṃ kasmād vidhārayitum icchasi // RamS_2,11.3 // evam uktas tu kaikeyyā rājā daśarathas tadā / pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // RamS_2,11.4 // mṛte mayi gate rāme vanaṃ manujapuṃgave / hantānārye mamāmitre rāmaḥ pravrājito vanam // RamS_2,11.5 // yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati / akīrtir atulā loke dhruvaṃ paribhavaś ca me // RamS_2,11.6 // tathā vilapatas tasya paribhramitacetasaḥ / astam abhyagamat sūryo rajanī cābhyavartata // RamS_2,11.7 // sa triyāmā tathārtasya candramaṇḍalamaṇḍitā / rājño vilapamānasya na vyabhāsata śarvarī // RamS_2,11.8 // tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ / vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // RamS_2,11.9 // na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ / atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām / nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat // RamS_2,11.10* // evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ / prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt // RamS_2,11.11 // sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ / prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // RamS_2,11.12 // śūnyena khalu suśroṇi mayedaṃ samudāhṛtam / kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // RamS_2,11.13 // viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ / śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam // RamS_2,11.14 // tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm / samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ // RamS_2,11.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 12 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi / viveṣṭamānam udīkṣya saikṣvākam idam abravīt // RamS_2,12.1 // pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam / śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // RamS_2,12.2 // āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ / satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // RamS_2,12.3 // saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ / pradāya pakṣiṇo rājañ jagāma gatim uttamām // RamS_2,12.4 // tathā hy alarkas tejasvī brāhmaṇe vedapārage / yācamāne svake netre uddhṛtyāvimanā dadau // RamS_2,12.5 // saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ / satyānurodhāt samaye velāṃ svāṃ nātivartate // RamS_2,12.6 // samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi / agratas te parityaktā parityakṣyāmi jīvitam // RamS_2,12.7 // evaṃ pracodito rājā kaikeyyā nirviśaṅkayā / nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // RamS_2,12.8 // udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat / sa dhuryo vai parispandan yugacakrāntaraṃ yathā // RamS_2,12.9 // vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ / kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // RamS_2,12.10 // yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ / taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // RamS_2,12.11 // tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ / uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // RamS_2,12.12 // kim idaṃ bhāṣase rājan vākyaṃ gararujopamam / ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // RamS_2,12.13 // sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram / niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // RamS_2,12.14 // sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ / rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt // RamS_2,12.15 // dharmabandhena baddho 'smi naṣṭā ca mama cetanā / jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // RamS_2,12.16 // iti rājño vacaḥ śrutvā kaikeyī tadanantaram / svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // RamS_2,12.17 // tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati / śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // RamS_2,12.18 // sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam / pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman // RamS_2,12.19 // yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ / tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // RamS_2,12.20 // sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram / sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // RamS_2,12.21 // sumantraś cintayāmāsa tvaritaṃ coditas tayā / vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // RamS_2,12.22 // iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ / nirjagāma mahātejā rāghavasya didṛkṣayā // RamS_2,12.23 // tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan / dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān // RamS_2,12.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 13 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ / upatasthur upasthānaṃ saharājapurohitāḥ // RamS_2,13.1 // amātyā balamukhyāś ca mukhyā ye nigamasya ca / rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // RamS_2,13.2 // udite vimale sūrye puṣye cābhyāgate 'hani / abhiṣekāya rāmasya dvijendrair upakalpitam // RamS_2,13.3 // kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam / rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā // RamS_2,13.4 // gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam / yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // RamS_2,13.5 // prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ / tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // RamS_2,13.6 // kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ / salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ / padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // RamS_2,13.7* // candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam / sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // RamS_2,13.8 // candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram / sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // RamS_2,13.9 // pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ / prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // RamS_2,13.10 // aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ / vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // RamS_2,13.11 // ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam / tathā jātīyam ādāya rājaputrābhiṣecanam // RamS_2,13.12 // te rājavacanāt tatra samavetā mahīpatim / apaśyanto 'bruvan ko nu rājño naḥ prativedayet // RamS_2,13.13 // na paśyāmaś ca rājānam uditaś ca divākaraḥ / yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // RamS_2,13.14 // iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn / abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // RamS_2,13.15 // ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham / rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // RamS_2,13.16 // ity uktvāntaḥpuradvāram ājagāma purāṇavit / āśirbhir guṇayuktābhir abhituṣṭāva rāghavam // RamS_2,13.17 // gatā bhagavatī rātrirahaḥ śivam upasthitam / budhyasva nṛpaśārdūla kuru kāryam anantaram // RamS_2,13.18 // brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa / darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // RamS_2,13.19 // stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam / pratibudhya tato rājā idaṃ vacanam abravīt // RamS_2,13.20 // na caiva saṃprasupto 'ham ānayed āśu rāghavam / iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // RamS_2,13.21 // sa rājavacanaṃ śrutvā śirasā pratipūjya tam / nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // RamS_2,13.22 // prapanno rājamārgaṃ ca patākādhvajaśobhitam / sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // RamS_2,13.23 // tato dadarśa ruciraṃ kailāsasadṛśaprabham / rāmaveśma sumantras tu śakraveśmasamaprabham // RamS_2,13.24 // mahākapāṭapihitaṃ vitardiśataśobhitam / kāñcanapratimaikāgraṃ maṇividrumatoraṇam // RamS_2,13.25 // śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam / dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // RamS_2,13.26 // sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan / tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ // RamS_2,13.27 // tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat / avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam // RamS_2,13.28 // Rāmāyaṇa, Ayodhyākāṇḍa, 14 sa tadantaḥpuradvāraṃ samatītya janākulam / praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // RamS_2,14.1 // prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ / apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // RamS_2,14.2 // tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān / dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // RamS_2,14.3 // te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ / sahabhāryāya rāmāya kṣipram evācacakṣire // RamS_2,14.4 // prativeditam ājñāya sūtam abhyantaraṃ pituḥ / tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // RamS_2,14.5 // taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam / dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade // RamS_2,14.6 // varāharudhirābheṇa śucinā ca sugandhinā / anuliptaṃ parārdhyena candanena paraṃtapam // RamS_2,14.7 // sthitayā pārśvataś cāpi vālavyajanahastayā / upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // RamS_2,14.8 // taṃ tapantam ivādityam upapannaṃ svatejasā / vavande varadaṃ bandī niyamajño vinītavat // RamS_2,14.9 // prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane / rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // RamS_2,14.10 // kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati / mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // RamS_2,14.11 // evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ / tataḥ saṃmānayāmāsa sītām idam uvāca ha // RamS_2,14.12 // devi devaś ca devī ca samāgamya madantare / mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam // RamS_2,14.13 // lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // RamS_2,14.14 // yādṛśī pariṣat tatra tādṛśo dūta āgataḥ / dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // RamS_2,14.15 // hanta śīghram ito gatvā drakṣyāmi ca mahīpatim / saha tvaṃ parivāreṇa sukham āsva ramasva ca // RamS_2,14.16 // patisaṃmānitā sītā bhartāram asitekṣaṇā / ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // RamS_2,14.17 // sa sarvān arthino dṛṣṭvā sametya pratinandya ca / tataḥ pāvakasaṃkāśam āruroha rathottamam // RamS_2,14.18 // muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam / kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // RamS_2,14.19 // hariyuktaṃ sahasrākṣo ratham indra ivāśugam / prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // RamS_2,14.20 // sa parjanya ivākāśe svanavān abhinādayan / niketān niryayau śrīmān mahābhrād iva candramāḥ // RamS_2,14.21 // chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ / jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // RamS_2,14.22 // tato halahalāśabdas tumulaḥ samajāyata / tasya niṣkramamāṇasya janaughasya samantataḥ // RamS_2,14.23 // sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya / ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya // RamS_2,14.24 // eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan / ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā / lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya // RamS_2,14.25* // sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ / mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau // RamS_2,14.26 // kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram / prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham // RamS_2,14.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 15 sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ / apaśyan nagaraṃ śrīmān nānājanasamākulam // RamS_2,15.1 // sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam / rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // RamS_2,15.2 // śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam / saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // RamS_2,15.3 // āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān / yathārhaṃ cāpi sampūjya sarvān eva narān yayau // RamS_2,15.4 // pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ / adyopādāya taṃ mārgam abhiṣikto 'nupālaya // RamS_2,15.5 // yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ / tataḥ sukhataraṃ sarve rāme vatsyāma rājani // RamS_2,15.6 // alam adya hi bhuktena paramārthair alaṃ ca naḥ / yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // RamS_2,15.7 // ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati / yathābhiṣeko rāmasya rājyenāmitatejasaḥ // RamS_2,15.8 // etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ / ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // RamS_2,15.9 // na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt / naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // RamS_2,15.10 // sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām / caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // RamS_2,15.11 // sa rājakulam āsādya mahendrabhavanopamam / rājaputraḥ pitur veśma praviveśa śriyā jvalan // RamS_2,15.12 // sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ / saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // RamS_2,15.13 // tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje / pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ // RamS_2,15.14 // Rāmāyaṇa, Ayodhyākāṇḍa, 16 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe / kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // RamS_2,16.1 // sa pituś caraṇau pūrvam abhivādya vinītavat / tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // RamS_2,16.2 // rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ / śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // RamS_2,16.3 // tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham / rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // RamS_2,16.4 // indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam / niḥśvasantaṃ mahārājaṃ vyathitākulacetasam // RamS_2,16.5 // ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram / upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // RamS_2,16.6 // acintyakalpaṃ hi pitus taṃ śokam upadhārayan / babhūva saṃrabdhataraḥ samudra iva parvaṇi // RamS_2,16.7 // cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ / kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // RamS_2,16.8 // anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati / tasya mām adya samprekṣya kimāyāsaḥ pravartate // RamS_2,16.9 // sa dīna iva śokārto viṣaṇṇavadanadyutiḥ / kaikeyīm abhivādyaiva rāmo vacanam abravīt // RamS_2,16.10 // kaccin mayā nāparādham ajñānād yena me pitā / kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // RamS_2,16.11 // vivarṇavadano dīno na hi mām abhibhāṣate / śārīro mānaso vāpi kaccid enaṃ na bādhate / saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // RamS_2,16.12* // kaccin na kiṃcid bharate kumāre priyadarśane / śatrughne vā mahāsattve mātḥṇāṃ vā mamāśubham // RamS_2,16.13 // atoṣayan mahārājam akurvan vā pitur vacaḥ / muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // RamS_2,16.14 // yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ / kathaṃ tasmin na varteta pratyakṣe sati daivate // RamS_2,16.15 // kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama / ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // RamS_2,16.16 // etad ācakṣva me devi tattvena paripṛcchataḥ / kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // RamS_2,16.17 // ahaṃ hi vacanād rājñaḥ pateyam api pāvake / bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave / niyukto guruṇā pitrā nṛpeṇa ca hitena ca // RamS_2,16.18* // tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam / kariṣye pratijāne ca rāmo dvir nābhibhāṣate // RamS_2,16.19 // tam ārjavasamāyuktam anāryā satyavādinam / uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // RamS_2,16.20 // purā devāsure yuddhe pitrā te mama rāghava / rakṣitena varau dattau saśalyena mahāraṇe // RamS_2,16.21 // tatra me yācito rājā bharatasyābhiṣecanam / gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // RamS_2,16.22 // yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi / ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu // RamS_2,16.23 // sa nideśe pitus tiṣṭha yathā tena pratiśrutam / tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // RamS_2,16.24 // sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ / abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // RamS_2,16.25 // bharataḥ kosalapure praśāstu vasudhām imām / nānāratnasamākīrṇāṃ savājirathakuñjarām // RamS_2,16.26 // tad apriyam amitraghno vacanaṃ maraṇopamam / śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // RamS_2,16.27 // evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ / jaṭācīradharo rājñaḥ pratijñām anupālayan // RamS_2,16.28 // idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ / nābhinandati durdharṣo yathāpuram ariṃdamaḥ // RamS_2,16.29 // manyur na ca tvayā kāryo devi brūhi tavāgrataḥ / yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // RamS_2,16.30 // hitena guruṇā pitrā kṛtajñena nṛpeṇa ca / niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // RamS_2,16.31 // alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me / svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // RamS_2,16.32 // ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca / hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // RamS_2,16.33 // kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ / tava ca priyakāmārthaṃ pratijñām anupālayan // RamS_2,16.34 // tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ / vasudhāsaktanayano mandam aśrūṇi muñcati // RamS_2,16.35 // gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād adyaiva nṛpaśāsanāt // RamS_2,16.36 // daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ / avicārya pitur vākyaṃ samāvastuṃ caturdaśa // RamS_2,16.37 // sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī / prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam // RamS_2,16.38 // evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād upāvartayituṃ narāḥ // RamS_2,16.39 // tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam / rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // RamS_2,16.40 // vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate / naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām // RamS_2,16.41 // yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran / pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // RamS_2,16.42 // dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ / mūrchito nyapatat tasmin paryaṅke hemabhūṣite // RamS_2,16.43 // rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ / kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // RamS_2,16.44 // tad apriyam anāryāyā vacanaṃ dāruṇodaram / śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // RamS_2,16.45 // nāham arthaparo devi lokam āvastum utsahe / viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // RamS_2,16.46 // yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā / prāṇān api parityajya sarvathā kṛtam eva tat // RamS_2,16.47 // na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram / yathā pitari śuśrūṣā tasya vā vacanakriyā // RamS_2,16.48 // anukto 'py atrabhavatā bhavatyā vacanād aham / vane vatsyāmi vijane varṣāṇīha caturdaśa // RamS_2,16.49 // na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam / yad rājānam avocas tvaṃ mameśvaratarā satī // RamS_2,16.50 // yāvan mātaram āpṛcche sītāṃ cānunayāmy aham / tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // RamS_2,16.51 // bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā / tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // RamS_2,16.52 // sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā / śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // RamS_2,16.53 // vanditvā caraṇau rāmo visaṃjñasya pitus tadā / kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // RamS_2,16.54 // sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam / niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // RamS_2,16.55 // taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha / lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // RamS_2,16.56 // ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam / śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // RamS_2,16.57 // na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati / lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // RamS_2,16.58 // na vanaṃ gantukāmasya tyajataś ca vasuṃdharām / sarvalokātigasyeva lakṣyate cittavikriyā // RamS_2,16.59 // dhārayan manasā duḥkham indriyāṇi nigṛhya ca / praviveśātmavān veśma mātur apriyaśaṃsivān // RamS_2,16.60 // praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām / na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā // RamS_2,16.61 // Rāmāyaṇa, Ayodhyākāṇḍa, 17 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // RamS_2,17.1 // so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam / upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // RamS_2,17.2 // praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ / brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // RamS_2,17.3 // praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ / striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // RamS_2,17.4 // vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ / nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā // RamS_2,17.5 // kausalyāpi tadā devī rātriṃ sthitvā samāhitā / prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // RamS_2,17.6 // sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā / agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // RamS_2,17.7 // praviśya ca tadā rāmo mātur antaḥpuraṃ śubham / dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // RamS_2,17.8 // sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam / abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā // RamS_2,17.9 // tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ / kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // RamS_2,17.10 // vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām / prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // RamS_2,17.11 // satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava / adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // RamS_2,17.12 // mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt / sa svabhāvavinītaś ca gauravāc ca tadānataḥ // RamS_2,17.13 // devi nūnaṃ na jānīṣe mahad bhayam upasthitam / idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // RamS_2,17.14 // caturdaśa hi varṣāṇi vatsyāmi vijane vane / madhumūlaphalair jīvan hitvā munivad āmiṣam // RamS_2,17.15 // bharatāya mahārājo yauvarājyaṃ prayacchati / māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // RamS_2,17.16 // tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva / rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // RamS_2,17.17 // upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām / pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // RamS_2,17.18 // sā rāghavam upāsīnam asukhārtā sukhocitā / uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // RamS_2,17.19 // yadi putra na jāyethā mama śokāya rāghava / na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // RamS_2,17.20 // eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ / aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // RamS_2,17.21 // na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe / api putre vipaśyeyam iti rāmāsthitaṃ mayā // RamS_2,17.22 // sā bahūny amanojñāni vākyāni hṛdayacchidām / ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī / ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // RamS_2,17.23* // tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā / kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // RamS_2,17.24 // yo hi māṃ sevate kaścid atha vāpy anuvartate / kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // RamS_2,17.25 // daśa sapta ca varṣāṇi tava jātasya rāghava / atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // RamS_2,17.26 // upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ / duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // RamS_2,17.27 // sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate / prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // RamS_2,17.28 // mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama / yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva // RamS_2,17.29 // sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate / anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate // RamS_2,17.30 // idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi / tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare // RamS_2,17.31 // yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ / gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai // RamS_2,17.32 // bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam / vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī // RamS_2,17.33 // Rāmāyaṇa, Ayodhyākāṇḍa, 18 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram / uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // RamS_2,18.1 // na rocate mamāpy etad ārye yad rāghavo vanam / tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // RamS_2,18.2 // viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ / nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // RamS_2,18.3 // nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham / yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // RamS_2,18.4 // na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ / amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // RamS_2,18.5 // devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam / avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // RamS_2,18.6 // tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ / putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // RamS_2,18.7 // yāvad eva na jānāti kaścid artham imaṃ naraḥ / tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam // RamS_2,18.8 // mayā pārśve sadhanuṣā tava guptasya rāghava / kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // RamS_2,18.9 // nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha / kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // RamS_2,18.10 // bharatasyātha pakṣyo vā yo vāsya hitam icchati / sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // RamS_2,18.11 // tvayā caiva mayā caiva kṛtvā vairam anuttamam / kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // RamS_2,18.12 // anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ / satyena dhanuṣā caiva datteneṣṭena te śape // RamS_2,18.13 // dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate / praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // RamS_2,18.14 // harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ / devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // RamS_2,18.15 // etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ / uvāca rāmaṃ kausalyā rudantī śokalālasā // RamS_2,18.16 // bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā / yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // RamS_2,18.17 // na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam / vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // RamS_2,18.18 // dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi / śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // RamS_2,18.19 // śuśrūṣur jananīṃ putra svagṛhe niyato vasan / pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // RamS_2,18.20 // yathaiva rājā pūjyas te gauraveṇa tathā hy aham / tvāṃ nāham anujānāmi na gantavyam ito vanam // RamS_2,18.21 // tvadviyogān na me kāryaṃ jīvitena sukhena vā / tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // RamS_2,18.22 // yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām / ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // RamS_2,18.23 // tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam / brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // RamS_2,18.24 // vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ / uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // RamS_2,18.25 // nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama / prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // RamS_2,18.26 // ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā / gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // RamS_2,18.27 // asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ / khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // RamS_2,18.28 // jāmadagnyena rāmeṇa reṇukā jananī svayam / kṛttā paraśunāraṇye pitur vacanakāriṇā // RamS_2,18.29 // na khalv etan mayaikena kriyate pitṛśāsanam / pūrvair ayam abhipreto gato mārgo 'nugamyate // RamS_2,18.30 // tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā / pitur hi vacanaṃ kurvan na kaścin nāma hīyate // RamS_2,18.31 // tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt / tava lakṣmaṇa jānāmi mayi sneham anuttamam / abhiprāyam avijñāya satyasya ca śamasya ca // RamS_2,18.32* // dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam / dharmasaṃśritam etac ca pitur vacanam uttamam // RamS_2,18.33 // saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā / na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // RamS_2,18.34 // so 'haṃ na śakṣyāmi pitur niyogam ativartitum / pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // RamS_2,18.35 // tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim / dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // RamS_2,18.36 // tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ / uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // RamS_2,18.37 // anumanyasva māṃ devi gamiṣyantam ito vanam / śāpitāsi mama prāṇaiḥ kuru svastyayanāni me / tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // RamS_2,18.38* // yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam / adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ // RamS_2,18.39 // prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān / athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // RamS_2,18.40 // Rāmāyaṇa, Ayodhyākāṇḍa, 19 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam / śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // RamS_2,19.1 // āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam / uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // RamS_2,19.2 // saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ / abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ // RamS_2,19.3 // yasyā madabhiṣekārthaṃ mānasaṃ paritapyate / mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // RamS_2,19.4 // tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe / manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // RamS_2,19.5 // na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana / mātḥṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // RamS_2,19.6 // satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ / paralokabhayād bhīto nirbhayo 'stu pitā mama // RamS_2,19.7 // tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte / satyaṃ neti manastāpas tasya tāpas tapec ca mām // RamS_2,19.8 // abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa / anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // RamS_2,19.9 // mama pravrājanād adya kṛtakṛtyā nṛpātmajā / sutaṃ bharatam avyagram abhiṣecayitā tataḥ // RamS_2,19.10 // mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi / gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // RamS_2,19.11 // buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam / tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // RamS_2,19.12 // kṛtāntas tv eva saumitre draṣṭavyo matpravāsane / rājyasya ca vitīrṇasya punar eva nivartane // RamS_2,19.13 // kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane / yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // RamS_2,19.14 // jānāsi hi yathā saumya na mātṛṣu mamāntaram / bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // RamS_2,19.15 // so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ / ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // RamS_2,19.16 // kathaṃ prakṛtisampannā rājaputrī tathāguṇā / brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // RamS_2,19.17 // yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate / vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // RamS_2,19.18 // kaścid daivena saumitre yoddhum utsahate pumān / yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate // RamS_2,19.19 // sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau / yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat // RamS_2,19.20 // vyāhate 'py abhiṣeke me paritāpo na vidyate / tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām / pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // RamS_2,19.21* // na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā / daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathā prabhāvam // RamS_2,19.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 20 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ / śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // RamS_2,20.1 // tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ / niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // RamS_2,20.2 // tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā / babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // RamS_2,20.3 // agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ / tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // RamS_2,20.4 // agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt / asthāne sambhramo yasya jāto vai sumahān ayam // RamS_2,20.5 // dharmadoṣaprasaṅgena lokasyānatiśaṅkayā / kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati // RamS_2,20.6 // yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ / kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // RamS_2,20.7 // pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate / santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // RamS_2,20.8 // lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam / yeneyam āgatā dvaidhaṃ tava buddhir mahīpate / sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // RamS_2,20.9* // yady api pratipattis te daivī cāpi tayor matam / tathāpy upekṣaṇīyaṃ te na me tad api rocate // RamS_2,20.10 // viklavo vīryahīno yaḥ sa daivam anuvartate / vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // RamS_2,20.11 // daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum / na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // RamS_2,20.12 // drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca / daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // RamS_2,20.13 // adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ / yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // RamS_2,20.14 // atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam / pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // RamS_2,20.15 // lokapālāḥ samastās te nādya rāmābhiṣecanam / na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // RamS_2,20.16 // yair vivāsas tavāraṇye mitho rājan samarthitaḥ / araṇye te vivatsyanti caturdaśa samās tathā // RamS_2,20.17 // ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava / abhiṣekavighātena putrarājyāya vartate // RamS_2,20.18 // madbalena viruddhāya na syād daivabalaṃ tathā / prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // RamS_2,20.19 // ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram / āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // RamS_2,20.20 // pūrvarājarṣivṛttyā hi vanavāso vidhīyate / prajā nikṣipya putreṣu putravat paripālane // RamS_2,20.21 // sa ced rājany anekāgre rājyavibhramaśaṅkayā / naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // RamS_2,20.22 // pratijāne ca te vīra mā bhūvaṃ vīralokabhāk / rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // RamS_2,20.23 // maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava / aham eko mahīpālān alaṃ vārayituṃ balāt // RamS_2,20.24 // na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me / nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // RamS_2,20.25 // amitradamanārthaṃ me sarvam etac catuṣṭayam / na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // RamS_2,20.26 // asinā tīkṣṇadhāreṇa vidyuccalitavarcasā / pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // RamS_2,20.27 // khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me / hastyaśvanarahastoruśirobhir bhavitā mahī // RamS_2,20.28 // khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ / patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // RamS_2,20.29 // baddhagodhāṅgulitrāṇe pragṛhītaśarāsane / kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // RamS_2,20.30 // bahubhiś caikam atyasyann ekena ca bahūñ janān / viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // RamS_2,20.31 // adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati / rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // RamS_2,20.32 // adya candanasārasya keyūrāmokṣaṇasya ca / vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // RamS_2,20.33 // anurūpāv imau bāhū rāma karma kariṣyataḥ / abhiṣecanavighnasya kartḥṇāṃ te nivāraṇe // RamS_2,20.34 // bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ / yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // RamS_2,20.35 // vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ / uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ // RamS_2,20.36 // Rāmāyaṇa, Ayodhyākāṇḍa, 21 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane / kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // RamS_2,21.1 // adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ / mayi jāto daśarathāt katham uñchena vartayet // RamS_2,21.2 // yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate / kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // RamS_2,21.3 // ka etacchraddadhecchrutvā kasya vā na bhaved bhayam / guṇavān dayito rājño rāghavo yad vivāsyate // RamS_2,21.4 // tvayā vihīnām iha māṃ śokāgnir atulo mahān / pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // RamS_2,21.5 // kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati / ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // RamS_2,21.6 // tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ / śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // RamS_2,21.7 // kaikeyyā vañcito rājā mayi cāraṇyam āśrite / bhavatyā ca parityakto na nūnaṃ vartayiṣyati // RamS_2,21.8 // bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ / sa bhavatyā na kartavyo manasāpi vigarhitaḥ // RamS_2,21.9 // yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ / śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // RamS_2,21.10 // evam uktā tu rāmeṇa kausalyā śubhadarśanā / tathety uvāca suprītā rāmam akliṣṭakāriṇam // RamS_2,21.11 // evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ / bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // RamS_2,21.12 // mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ / rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // RamS_2,21.13 // imāni tu mahāraṇye vihṛtya nava pañca ca / varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // RamS_2,21.14 // evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā / uvāca paramārtā tu kausalyā putravatsalā // RamS_2,21.15 // āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam / naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā / yadi te gamane buddhiḥ kṛtā pitur apekṣayā // RamS_2,21.16* // tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt / jīvantyā hi striyā bhartā daivataṃ prabhur eva ca / bhavatyā mama caivādya rājā prabhavati prabhuḥ // RamS_2,21.17* // bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ / bhavatīm anuvarteta sa hi dharmarataḥ sadā // RamS_2,21.18 // yathā mayi tu niṣkrānte putraśokena pārthivaḥ / śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru // RamS_2,21.19 // vratopavāsaniratā yā nārī paramottamā / bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // RamS_2,21.20 // śuśrūṣām eva kurvīta bhartuḥ priyahite ratā / eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // RamS_2,21.21 // pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ / evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // RamS_2,21.22 // prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati / yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // RamS_2,21.23 // evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā / kausalyā putraśokārtā rāmaṃ vacanam abravīt / gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // RamS_2,21.24* // tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā / uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī // RamS_2,21.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 22 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci / cakāra mātā rāmasya maṅgalāni manasvinī // RamS_2,22.1 // svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ / svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // RamS_2,22.2 // ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ / dināni ca muhūrtāś ca svasti kurvantu te sadā // RamS_2,22.3 // smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ / skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // RamS_2,22.4 // saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ / nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ / mahāvanāni carato muniveṣasya dhīmataḥ // RamS_2,22.5* // plavagā vṛścikā daṃśā maśakāś caiva kānane / sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // RamS_2,22.6 // mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ / mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // RamS_2,22.7 // nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ / mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha // RamS_2,22.8 // āgamās te śivāḥ santu sidhyantu ca parākramāḥ / sarvasampattayo rāma svastimān gaccha putraka // RamS_2,22.9 // svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ / sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // RamS_2,22.10 // sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ / ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // RamS_2,22.11 // iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī / stutibhiś cānurūpābhir ānarcāyatalocanā // RamS_2,22.12 // yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte / vṛtranāśe samabhavat tat te bhavatu maṅgalam // RamS_2,22.13 // yan maṅgalaṃ suparṇasya vinatākalpayat purā / amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // RamS_2,22.14 // oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām / cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // RamS_2,22.15 // ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī / avadat putra siddhārtho gaccha rāma yathāsukham // RamS_2,22.16 // arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam / paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // RamS_2,22.17 // mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ / abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava // RamS_2,22.18 // itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi / pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje // RamS_2,22.19 // tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ / jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā // RamS_2,22.20 // Rāmāyaṇa, Ayodhyākāṇḍa, 23 abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam / kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // RamS_2,23.1 // virājayan rājasuto rājamārgaṃ narair vṛtam / hṛdayāny āmamantheva janasya guṇavattayā // RamS_2,23.2 // vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī / tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // RamS_2,23.3 // devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā / abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // RamS_2,23.4 // praviveśātha rāmas tu svaveśma suvibhūṣitam / prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ // RamS_2,23.5 // atha sītā samutpatya vepamānā ca taṃ patim / apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam // RamS_2,23.6 // vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam / āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // RamS_2,23.7 // adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava / procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // RamS_2,23.8 // na te śataśalākena jalaphenanibhena ca / āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate // RamS_2,23.9 // vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam / candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // RamS_2,23.10 // vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha / stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // RamS_2,23.11 // na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ / mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // RamS_2,23.12 // na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ / anuvrajitum icchanti paurajānapadās tathā // RamS_2,23.13 // caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ / mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // RamS_2,23.14 // na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ / prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ // RamS_2,23.15 // na ca kāñcanacitraṃ te paśyāmi priyadarśana / bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // RamS_2,23.16 // abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava / apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // RamS_2,23.17 // itīva vilapantīṃ tāṃ provāca raghunandanaḥ / sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam // RamS_2,23.18 // kule mahati sambhūte dharmajñe dharmacāriṇi / śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // RamS_2,23.19 // rājñā satyapratijñena pitrā daśarathena me / kaikeyyai prītamanasā purā dattau mahāvarau // RamS_2,23.20 // tayādya mama sajje 'sminn abhiṣeke nṛpodyate / pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // RamS_2,23.21 // caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā / pitrā me bharataś cāpi yauvarājye niyojitaḥ / so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // RamS_2,23.22* // bharatasya samīpe te nāhaṃ kathyaḥ kadācana / ṛddhiyuktā hi puruṣā na sahante parastavam / tasmān na te guṇāḥ kathyā bharatasyāgrato mama // RamS_2,23.23* // nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana / anukūlatayā śakyaṃ samīpe tasya vartitum // RamS_2,23.24 // ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan / vanam adyaiva yāsyāmi sthirā bhava manasvini // RamS_2,23.25 // yāte ca mayi kalyāṇi vanaṃ muniniṣevitam / vratopavāsaratayā bhavitavyaṃ tvayānaghe // RamS_2,23.26 // kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi / vanditavyo daśarathaḥ pitā mama nareśvaraḥ // RamS_2,23.27 // mātā ca mama kausalyā vṛddhā saṃtāpakarśitā / dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati // RamS_2,23.28 // vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ / snehapraṇayasambhogaiḥ samā hi mama mātaraḥ // RamS_2,23.29 // bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ / tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // RamS_2,23.30 // vipriyaṃ na ca kartavyaṃ bharatasya kadācana / sa hi rājā prabhuś caiva deśasya ca kulasya ca // RamS_2,23.31 // ārādhitā hi śīlena prayatnaiś copasevitāḥ / rājānaḥ samprasīdanti prakupyanti viparyaye // RamS_2,23.32 // aurasān api putrān hi tyajanty ahitakāriṇaḥ / samarthān sampragṛhṇanti janān api narādhipāḥ // RamS_2,23.33 // ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini / yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama // RamS_2,23.34 // Rāmāyaṇa, Ayodhyākāṇḍa, 24 evam uktā tu vaidehī priyārhā priyavādinī / praṇayād eva saṃkruddhā bhartāram idam abravīt // RamS_2,24.1 // āryaputra pitā mātā bhrātā putras tathā snuṣā / svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // RamS_2,24.2 // bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha / ataś caivāham ādiṣṭā vane vastavyam ity api // RamS_2,24.3 // na pitā nātmajo nātmā na mātā na sakhījanaḥ / iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // RamS_2,24.4 // yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava / agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // RamS_2,24.5 // īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam / naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // RamS_2,24.6 // prāsādāgrair vimānair vā vaihāyasagatena vā / sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // RamS_2,24.7 // anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam / nāsmi samprati vaktavyā vartitavyaṃ yathā mayā // RamS_2,24.8 // sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ / acintayantī trīṃl lokāṃś cintayantī pativratam // RamS_2,24.9 // śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī / saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // RamS_2,24.10 // tvaṃ hi kartuṃ vane śakto rāma samparipālanam / anyasyāpi janasyeha kiṃ punar mama mānada // RamS_2,24.11 // phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ / na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // RamS_2,24.12 // icchāmi saritaḥ śailān palvalāni vanāni ca / draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // RamS_2,24.13 // haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ / iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // RamS_2,24.14 // saha tvayā viśālākṣa raṃsye paramanandinī / evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // RamS_2,24.15 // svarge 'pi ca vinā vāso bhavitā yadi rāghava / tvayā mama naravyāghra nāhaṃ tam api rocaye // RamS_2,24.16 // ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam / vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā // RamS_2,24.17 // ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām / nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati // RamS_2,24.18 // tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati / uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati // RamS_2,24.19 // Rāmāyaṇa, Ayodhyākāṇḍa, 25 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ / nivartanārthe dharmātmā vākyam etad uvāca ha // RamS_2,25.1 // sīte mahākulīnāsi dharme ca niratā sadā / ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // RamS_2,25.2 // sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale / vane doṣā hi bahavo vadatas tān nibodha me // RamS_2,25.3 // sīte vimucyatām eṣā vanavāsakṛtā matiḥ / bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // RamS_2,25.4 // hitabuddhyā khalu vaco mayaitad abhidhīyate / sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // RamS_2,25.5 // girinirjharasambhūtā girikandaravāsinām / siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // RamS_2,25.6 // supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale / rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // RamS_2,25.7 // upavāsaś ca kartavyo yathāprāṇena maithili / jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // RamS_2,25.8 // atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ / bhayāni ca mahānty atra tato duḥkhataraṃ vanam // RamS_2,25.9 // sarīsṛpāś ca bahavo bahurūpāś ca bhāmini / caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam // RamS_2,25.10 // nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ / tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // RamS_2,25.11 // pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha / bādhante nityam abale sarvaṃ duḥkham ato vanam // RamS_2,25.12 // drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini / vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // RamS_2,25.13 // tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava / vimṛśann iha paśyāmi bahudoṣataraṃ vanam // RamS_2,25.14 // vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā / na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā // RamS_2,25.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 26 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā / prasaktāśrumukhī mandam idaṃ vacanam abravīt // RamS_2,26.1 // ye tvayā kīrtitā doṣā vane vastavyatāṃ prati / guṇān ity eva tān viddhi tava snehapuraskṛtān // RamS_2,26.2 // tvayā ca saha gantavyaṃ mayā gurujanājñayā / tvadviyogena me rāma tyaktavyam iha jīvitam // RamS_2,26.3 // na ca māṃ tvatsamīpasthām api śaknoti rāghava / surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // RamS_2,26.4 // patihīnā tu yā nārī na sā śakṣyati jīvitum / kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // RamS_2,26.5 // atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam / purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // RamS_2,26.6 // lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe / vanavāsakṛtotsāhā nityam eva mahābala // RamS_2,26.7 // ādeśo vanavāsasya prāptavyaḥ sa mayā kila / sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // RamS_2,26.8 // kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā / kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // RamS_2,26.9 // vanavāse hi jānāmi duḥkhāni bahudhā kila / prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // RamS_2,26.10 // kanyayā ca pitur gehe vanavāsaḥ śruto mayā / bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // RamS_2,26.11 // prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho / gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // RamS_2,26.12 // kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava / vanavāsasya śūrasya caryā hi mama rocate // RamS_2,26.13 // śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā / bhartāram anugacchantī bhartā hi mama daivatam // RamS_2,26.14 // pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā / śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // RamS_2,26.15 // iha loke ca pitṛbhir yā strī yasya mahāmate / adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // RamS_2,26.16 // evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām / nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // RamS_2,26.17 // bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ / netum arhasi kākutstha samānasukhaduḥkhinīm // RamS_2,26.18 // yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi / viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // RamS_2,26.19 // evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati / nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // RamS_2,26.20 // evam uktā tu sā cintāṃ maithilī samupāgatā / snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // RamS_2,26.21 // cintayantīṃ tathā tāṃ tu nivartayitum ātmavān / krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // RamS_2,26.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 27 sāntvyamānā tu rāmeṇa maithilī janakātmajā / vanavāsanimittāya bhartāram idam abravīt // RamS_2,27.1 // sā tam uttamasaṃvignā sītā vipulavakṣasam / praṇayāc cābhimānāc ca paricikṣepa rāghavam // RamS_2,27.2 // kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ / rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // RamS_2,27.3 // anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati / tejo nāsti paraṃ rāme tapatīva divākare // RamS_2,27.4 // kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te / yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // RamS_2,27.5 // dyumatsenasutaṃ vīra satyavantam anuvratām / sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // RamS_2,27.6 // na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha / tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // RamS_2,27.7 // svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm / śailūṣa iva māṃ rāma parebhyo dātum icchasi // RamS_2,27.8 // sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi / tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // RamS_2,27.9 // na ca me bhavitā tatra kaścit pathi pariśramaḥ / pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // RamS_2,27.10 // kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ / tūlājinasamasparśā mārge mama saha tvayā // RamS_2,27.11 // mahāvātasamuddhūtaṃ yan mām avakariṣyati / rajo ramaṇa tan manye parārdhyam iva candanam // RamS_2,27.12 // śādvaleṣu yad āsiṣye vanānte vanagocarā / kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // RamS_2,27.13 // pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu / dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // RamS_2,27.14 // na mātur na pitus tatra smariṣyāmi na veśmanaḥ / ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // RamS_2,27.15 // na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam / matkṛte na ca te śoko na bhaviṣyāmi durbharā // RamS_2,27.16 // yas tvayā saha sa svargo nirayo yas tvayā vinā / iti jānan parāṃ prītiṃ gaccha rāma mayā saha // RamS_2,27.17 // atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi / viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // RamS_2,27.18 // paścād api hi duḥkhena mama naivāsti jīvitam / ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // RamS_2,27.19 // idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe / kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // RamS_2,27.20 // iti sā śokasaṃtaptā vilapya karuṇaṃ bahu / cukrośa patim āyastā bhṛśam āliṅgya sasvaram // RamS_2,27.21 // sā viddhā bahubhir vākyair digdhair iva gajāṅganā / cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // RamS_2,27.22 // tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam / netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // RamS_2,27.23 // tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām / uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // RamS_2,27.24 // na devi tava duḥkhena svargam apy abhirocaye / na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ // RamS_2,27.25 // tava sarvam abhiprāyam avijñāya śubhānane / vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // RamS_2,27.26 // yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili / na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // RamS_2,27.27 // dharmas tu gajanāsoru sadbhir ācaritaḥ purā / taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // RamS_2,27.28 // eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā / ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // RamS_2,27.29 // sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ / tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ / anugacchasva māṃ bhīru sahadharmacarī bhava // RamS_2,27.30* // brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam / dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // RamS_2,27.31 // anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ / kṣipraṃ pramuditā devī dātum evopacakrame // RamS_2,27.32 // tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam / dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī // RamS_2,27.33 // Rāmāyaṇa, Ayodhyākāṇḍa, 28 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ / sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // RamS_2,28.1 // mayādya saha saumitre tvayi gacchati tad vanam / ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // RamS_2,28.2 // abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva / sa kāmapāśaparyasto mahātejā mahīpatiḥ // RamS_2,28.3 // sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā / duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // RamS_2,28.4 // evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā / pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // RamS_2,28.5 // tavaiva tejasā vīra bharataḥ pūjayiṣyati / kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // RamS_2,28.6 // kausalyā bibhṛyād āryā sahasram api madvidhān / yasyāḥ sahasraṃ grāmāṇāṃ samprāptam upajīvanam // RamS_2,28.7 // dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ / agratas te gamiṣyāmi panthānam anudarśayan // RamS_2,28.8 // āhariṣyāmi te nityaṃ mūlāni ca phalāni ca / vanyāni yāni cānyāni svāhārāṇi tapasvinām // RamS_2,28.9 // bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate / ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // RamS_2,28.10 // rāmas tv anena vākyena suprītaḥ pratyuvāca tam / vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // RamS_2,28.11 // ye ca rājño dadau divye mahātmā varuṇaḥ svayam / janakasya mahāyajñe dhanuṣī raudradarśane // RamS_2,28.12 // abhedyakavace divye tūṇī cākṣayasāyakau / ādityavimalau cobhau khaḍgau hemapariṣkṛtau // RamS_2,28.13 // satkṛtya nihitaṃ sarvam etad ācāryasadmani / sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // RamS_2,28.14 // sa suhṛjjanam āmantrya vanavāsāya niścitaḥ / ikṣvākugurum āmantrya jagrāhāyudham uttamam // RamS_2,28.15 // tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam / rāmāya darśayāmāsa saumitriḥ sarvam āyudham // RamS_2,28.16 // tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam / kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // RamS_2,28.17 // ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam / brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // RamS_2,28.18 // vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ / teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // RamS_2,28.19 // vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām / abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn // RamS_2,28.20 // Rāmāyaṇa, Ayodhyākāṇḍa, 29 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam / gatvā sa praviveśāśu suyajñasya niveśanam // RamS_2,29.1 // taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt / sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // RamS_2,29.2 // tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha / juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // RamS_2,29.3 // tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha / suyajñam abhicakrāma rāghavo 'gnim ivārcitam // RamS_2,29.4 // jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ / sahemasūtrair maṇibhiḥ keyūrair valayair api // RamS_2,29.5 // anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat / suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // RamS_2,29.6 // hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya / raśanāṃ cādhunā sītā dātum icchati te sakhe // RamS_2,29.7 // paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam / tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // RamS_2,29.8 // nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama / taṃ te gajasahasreṇa dadāmi dvijapuṃgava // RamS_2,29.9 // ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat / rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // RamS_2,29.10 // atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ / saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // RamS_2,29.11 // agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau / arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // RamS_2,29.12 // kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati / ācāryas taittirīyāṇām abhirūpaś ca vedavit // RamS_2,29.13 // tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya / kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // RamS_2,29.14 // sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ / toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // RamS_2,29.15 // śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā / vyañjanārthaṃ ca saumitre gosahasram upākuru // RamS_2,29.16 // tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam / yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // RamS_2,29.17 // athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ / sampradāya bahu dravyam ekaikasyopajīvinaḥ // RamS_2,29.18 // lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama / aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // RamS_2,29.19 // ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam / uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti / tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // RamS_2,29.20* // tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ / dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // RamS_2,29.21 // tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ / ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat // RamS_2,29.22 // sa rājaputram āsādya trijaṭo vākyam abravīt / nirdhano bahuputro 'smi rājaputra mahāyaśaḥ / uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // RamS_2,29.23* // tam uvāca tato rāmaḥ parihāsasamanvitam / gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā / parikṣipasi daṇḍena yāvat tāvad avāpsyasi // RamS_2,29.24* // sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām / āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // RamS_2,29.25 // uvāca ca tato rāmas taṃ gārgyam abhisāntvayan / manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // RamS_2,29.26 // tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ / yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ // RamS_2,29.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 30 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu / jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // RamS_2,30.1 // tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe / mālādāmabhir āsakte sītayā samalaṃkṛte // RamS_2,30.2 // tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca / adhiruhya janaḥ śrīmān udāsīno vyalokayat // RamS_2,30.3 // na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ / āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // RamS_2,30.4 // padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ / ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // RamS_2,30.5 // yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat / tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // RamS_2,30.6 // aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ / necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // RamS_2,30.7 // yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api / tām adya sītāṃ paśyanti rājamārgagatā janāḥ // RamS_2,30.8 // aṅgarāgocitāṃ sītāṃ raktacandanasevinīm / varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // RamS_2,30.9 // adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate / na hi rājā priyaṃ putraṃ vivāsayitum arhati // RamS_2,30.10 // nirguṇasyāpi putrasya kathaṃ syād vipravāsanam / kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // RamS_2,30.11 // ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // RamS_2,30.12 // tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ / audakānīva sattvāni grīṣme salilasaṃkṣayāt // RamS_2,30.13 // pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ / mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // RamS_2,30.14 // te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ / gacchantam anugacchāmo yena gacchati rāghavaḥ // RamS_2,30.15 // udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca / ekaduḥkhasukhā rāmam anugacchāma dhārmikam // RamS_2,30.16 // samuddhṛtanidhānāni paridhvastājirāṇi ca / upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // RamS_2,30.17 // rajasābhyavakīrṇāni parityaktāni daivataiḥ / asmattyaktāni veśmāni kaikeyī pratipadyatām // RamS_2,30.18 // vanaṃ nagaram evāstu yena gacchati rāghavaḥ / asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // RamS_2,30.19 // bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ / asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // RamS_2,30.20 // ity evaṃ vividhā vāco nānājanasamīritāḥ / śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam // RamS_2,30.21 // pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha / jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ // RamS_2,30.22 // tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam / vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham // RamS_2,30.23 // pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ / sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me // RamS_2,30.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 31 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ / praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // RamS_2,31.1 // ālokya tu mahāprājñaḥ paramākulacetasaṃ / rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // RamS_2,31.2 // ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ / brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // RamS_2,31.3 // sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ / sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // RamS_2,31.4 // gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate / vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // RamS_2,31.5 // sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ / ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // RamS_2,31.6 // sumantrānaya me dārān ye kecid iha māmakāḥ / dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // RamS_2,31.7 // so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt / āryo hvayati vo rājā gamyatāṃ tatra māciram // RamS_2,31.8 // evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā / pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // RamS_2,31.9 // ardhasaptaśatās tās tu pramadās tāmralocanāḥ / kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // RamS_2,31.10 // āgateṣu ca dāreṣu samavekṣya mahīpatiḥ / uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // RamS_2,31.11 // sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā / jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // RamS_2,31.12 // sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim / utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // RamS_2,31.13 // so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ / tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // RamS_2,31.14 // taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ / visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // RamS_2,31.15 // strīsahasraninādaś ca saṃjajñe rājaveśmani / hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // RamS_2,31.16 // taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau / paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // RamS_2,31.17 // atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim / uvāca prāñjalir bhūtvā śokārṇavapariplutam // RamS_2,31.18 // āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ / prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // RamS_2,31.19 // lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam / kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // RamS_2,31.20 // anujānīhi sarvān naḥ śokam utsṛjya mānada / lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // RamS_2,31.21 // pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ / uvāca rājā samprekṣya vanavāsāya rāghavam // RamS_2,31.22 // ahaṃ rāghava kaikeyyā varadānena mohitaḥ / ayodhyāyās tvam evādya bhava rājā nigṛhya mām // RamS_2,31.23 // evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ / pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // RamS_2,31.24 // bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ / ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // RamS_2,31.25 // śreyase vṛddhaye tāta punarāgamanāya ca / gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // RamS_2,31.26 // adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā / mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm / tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // RamS_2,31.27* // atha rāmas tathā śrutvā pitur ārtasya bhāṣitam / lakṣmaṇena saha bhrātrā dīno vacanam abravīt // RamS_2,31.28 // prāpsyāmi yān adya guṇān ko me śvastān pradāsyati / apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // RamS_2,31.29 // iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā / mayā visṛṣṭā vasudhā bharatāya pradīyatām // RamS_2,31.30 // apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ / na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // RamS_2,31.31 // naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm / tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // RamS_2,31.32 // puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām / ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum // RamS_2,31.33 // mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām / śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat // RamS_2,31.34 // na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye / yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha // RamS_2,31.35 // tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm / na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā // RamS_2,31.36 // phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca / vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // RamS_2,31.37 // Rāmāyaṇa, Ayodhyākāṇḍa, 32 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā / sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // RamS_2,32.1 // sūta ratnasusampūrṇā caturvidhabalā camūḥ / rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // RamS_2,32.2 // rūpājīvāśca śālinyo vaṇijaś ca mahādhanāḥ / śobhayantu kumārasya vāhinīṃ suprasāritāḥ // RamS_2,32.3 // ye cainam upajīvanti ramate yaiś ca vīryataḥ / teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // RamS_2,32.4 // nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu / nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // RamS_2,32.5 // dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ / tau rāmam anugacchetāṃ vasantaṃ nirjane vane // RamS_2,32.6 // yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ / ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // RamS_2,32.7 // bharataś ca mahābāhur ayodhyāṃ pālayiṣyati / sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // RamS_2,32.8 // evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam / mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata // RamS_2,32.9 // sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt / rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva / nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // RamS_2,32.10* // kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam / rājā daśaratho vākyam uvācāyatalocanām / vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // RamS_2,32.11* // kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt / tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat / asamañja iti khyātaṃ tathāyaṃ gantum arhati // RamS_2,32.12* // evam ukto dhig ity eva rājā daśaratho 'bravīt / vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // RamS_2,32.13 // tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ / śucir bahumato rājñaḥ kaikeyīm idam abravīt // RamS_2,32.14 // asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān / sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // RamS_2,32.15 // taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan / asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana // RamS_2,32.16 // tān uvāca tato rājā kiṃnimittam idaṃ bhayam / tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // RamS_2,32.17 // krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ / sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // RamS_2,32.18 // sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa / taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // RamS_2,32.19 // ity evam atyajad rājā sagaro vai sudhārmikaḥ / rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // RamS_2,32.20 // śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ / śokopahatayā vācā kaikeyīm idam abravīt // RamS_2,32.21 // anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca / sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam // RamS_2,32.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 33 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā / anvabhāṣata vākyaṃ tu vinayajño vinītavat // RamS_2,33.1 // tyaktabhogasya me rājan vane vanyena jīvataḥ / kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // RamS_2,33.2 // yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ / rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // RamS_2,33.3 // tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate / sarvāṇy evānujānāmi cīrāṇy evānayantu me // RamS_2,33.4 // khanitrapiṭake cobhe mamānayata gacchataḥ / caturdaśa vane vāsaṃ varṣāṇi vasato mama // RamS_2,33.5 // atha cīrāṇi kaikeyī svayam āhṛtya rāghavam / uvāca paridhatsveti janaughe nirapatrapā // RamS_2,33.6 // sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te / sūkṣmavastram avakṣipya munivastrāṇy avasta ha // RamS_2,33.7 // lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe / tāpasāc chādane caiva jagrāha pitur agrataḥ // RamS_2,33.8 // athātmaparidhānārthaṃ sītā kauśeyavāsinī / samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // RamS_2,33.9 // sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ / gandharvarājapratimaṃ bhartāram idam abravīt / kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // RamS_2,33.10* // kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā / tasthau hy akuśalā tatra vrīḍitā janakātmajā // RamS_2,33.11 // tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ / cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // RamS_2,33.12 // tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat / pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // RamS_2,33.13 // sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt / kaikeyi kuśacīreṇa na sītā gantum arhati // RamS_2,33.14 // nanu paryāptam etat te pāpe rāmavivāsanam / kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // RamS_2,33.15 // evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam / avākśirasam āsīnam idaṃ vacanam abravīt // RamS_2,33.16 // iyaṃ dhārmika kausalyā mama mātā yaśasvinī / vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // RamS_2,33.17 // mayā vihīnāṃ varada prapannāṃ śokasāgaram / adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // RamS_2,33.18 // imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi / yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet // RamS_2,33.19 // Rāmāyaṇa, Ayodhyākāṇḍa, 34 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam / samīkṣya saha bhāryābhī rājā vigatacetanaḥ // RamS_2,34.1 // nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam / na cainam abhisamprekṣya pratyabhāṣata durmanāḥ // RamS_2,34.2 // sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ / vilalāpa mahābāhū rāmam evānucintayan // RamS_2,34.3 // manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ / prāṇino hiṃsitā vāpi tasmād idam upasthitam // RamS_2,34.4 // na tv evānāgate kāle dehāc cyavati jīvitam / kaikeyyā kliśyamānasya mṛtyur mama na vidyate // RamS_2,34.5 // yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam / vihāya vasane sūkṣme tāpasācchādam ātmajam // RamS_2,34.6 // ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ / svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // RamS_2,34.7 // evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ / rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // RamS_2,34.8 // saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ / netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // RamS_2,34.9 // aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ / prāpayainaṃ mahābhāgam ito janapadāt param // RamS_2,34.10 // evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate / pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // RamS_2,34.11 // rājño vacanam ājñāya sumantraḥ śīghravikramaḥ / yojayitvāyayau tatra ratham aśvair alaṃkṛtam // RamS_2,34.12 // taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam / ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // RamS_2,34.13 // rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye / uvāca deśakālajño niścitaṃ sarvataḥ śuci // RamS_2,34.14 // vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca / varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // RamS_2,34.15 // narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ / prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // RamS_2,34.16 // sā sujātā sujātāni vaidehī prasthitā vanam / bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // RamS_2,34.17 // vyarājayata vaidehī veśma tat suvibhūṣitā / udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // RamS_2,34.18 // tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt / anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm // RamS_2,34.19 // asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ / bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // RamS_2,34.20 // sa tvayā nāvamantavyaḥ putraḥ pravrājito mama / tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // RamS_2,34.21 // vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam / kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // RamS_2,34.22 // kariṣye sarvam evāham āryā yad anuśāsti mām / abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // RamS_2,34.23 // na mām asajjanenāryā samānayitum arhati / dharmād vicalituṃ nāham alaṃ candrād iva prabhā // RamS_2,34.24 // nātantrī vādyate vīṇā nācakro vartate rathaḥ / nāpatiḥ sukham edhate yā syād api śatātmajā // RamS_2,34.25 // mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // RamS_2,34.26 // sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā / ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // RamS_2,34.27 // sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam / śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // RamS_2,34.28 // tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām / rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // RamS_2,34.29 // amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama / kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // RamS_2,34.30 // suptāyās te gamiṣyanti navavarṣāṇi pañca ca / sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // RamS_2,34.31 // etāvad abhinītārtham uktvā sa jananīṃ vacaḥ / trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // RamS_2,34.32 // tāś cāpi sa tathaivārtā mātḥn daśarathātmajaḥ / dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // RamS_2,34.33 // saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam / tan me samanujānīta sarvāś cāmantrayāmi vaḥ // RamS_2,34.34 // jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ / mānavendrasya bhāryāṇām evaṃ vadati rāghave // RamS_2,34.35 // murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā / vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam // RamS_2,34.36 // Rāmāyaṇa, Ayodhyākāṇḍa, 35 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ / upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // RamS_2,35.1 // taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha / rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // RamS_2,35.2 // anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat / atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // RamS_2,35.3 // taṃ vandamānaṃ rudatī mātā saumitrim abravīt / hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // RamS_2,35.4 // sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane / rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // RamS_2,35.5 // vyasanī vā samṛddho vā gatir eṣa tavānagha / eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // RamS_2,35.6 // idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam / dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // RamS_2,35.7 // rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām / ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // RamS_2,35.8 // tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt / vinīto vinayajñaś ca mātalir vāsavaṃ yathā // RamS_2,35.9 // ratham āroha bhadraṃ te rājaputra mahāyaśaḥ / kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // RamS_2,35.10 // caturdaśa hi varṣāṇi vastavyāni vane tvayā / tāny upakramitavyāni yāni devyāsi coditaḥ // RamS_2,35.11 // taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā / āruroha varārohā kṛtvālaṃkāram ātmanaḥ // RamS_2,35.12 // tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca / rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // RamS_2,35.13 // sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat / sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // RamS_2,35.14 // prayāte tu mahāraṇyaṃ cirarātrāya rāghave / babhūva nagare mūrchā balamūrchā janasya ca // RamS_2,35.15 // tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam / hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // RamS_2,35.16 // tataḥ sabālavṛddhā sā purī paramapīḍitā / rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // RamS_2,35.17 // pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ / bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // RamS_2,35.18 // saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ / mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // RamS_2,35.19 // āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam / yad devagarbhapratime vanaṃ yāti na bhidyate // RamS_2,35.20 // kṛtakṛtyā hi vaidehī chāyevānugatā patim / na jahāti ratā dharme merum arkaprabhā yathā // RamS_2,35.21 // aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam / bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // RamS_2,35.22 // mahaty eṣā hi te siddhir eṣa cābhyudayo mahān / eṣa svargasya mārgaś ca yad enam anugacchasi / evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // RamS_2,35.23* // atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ / nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // RamS_2,35.24 // śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ / yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // RamS_2,35.25 // pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau / paripūrṇaḥ śaśī kāle graheṇopapluto yathā // RamS_2,35.26 // tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ / narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // RamS_2,35.27 // hā rāmeti janāḥ kecid rāmamāteti cāpare / antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // RamS_2,35.28 // anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam / rājānaṃ mātaraṃ caiva dadarśānugatau pathi / dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // RamS_2,35.29* // padātinau ca yānārhāv aduḥkhārhau sukhocitau / dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim // RamS_2,35.30 // na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ / mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // RamS_2,35.31 // tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm / krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca / asakṛt praikṣata tadā nṛtyantīm iva mātaram // RamS_2,35.32* // tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ / sumantrasya babhūvātmā cakrayor iva cāntarā // RamS_2,35.33 // nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi / ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // RamS_2,35.34 // rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam / vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ // RamS_2,35.35 // nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam / manasāpy aśruvegaiś ca na nyavartata mānuṣam // RamS_2,35.36 // yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet / ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // RamS_2,35.37 // teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ / niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ // RamS_2,35.38 // Rāmāyaṇa, Ayodhyākāṇḍa, 36 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau / ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // RamS_2,36.1 // anāthasya janasyāsya durbalasya tapasvinaḥ / yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // RamS_2,36.2 // na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // RamS_2,36.3 // kausalyāyāṃ mahātejā yathā mātari vartate / tathā yo vartate 'smāsu mahātmā kva nu gacchati // RamS_2,36.4 // kaikeyyā kliśyamānena rājñā saṃcodito vanam / paritrātā janasyāsya jagataḥ kva nu gacchati // RamS_2,36.5 // aho niścetano rājā jīvalokasya sampriyam / dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati // RamS_2,36.6 // iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ / ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // RamS_2,36.7 // sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ / putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // RamS_2,36.8 // nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata / vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // RamS_2,36.9 // triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api / dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // RamS_2,36.10 // nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ / viśākhāś ca sadhūmāś ca nabhasi pracakāśire // RamS_2,36.11 // akasmān nāgaraḥ sarvo jano dainyam upāgamat / āhāre vā vihāre vā na kaścid akaron manaḥ // RamS_2,36.12 // bāṣpaparyākulamukho rājamārgagato janaḥ / na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ // RamS_2,36.13 // na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ / na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // RamS_2,36.14 // anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā / sarve sarvaṃ parityajya rāmam evānvacintayan // RamS_2,36.15 // ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ / śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā // RamS_2,36.16 // tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā / cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca // RamS_2,36.17 // Rāmāyaṇa, Ayodhyākāṇḍa, 37 yāvat tu niryatas tasya rajorūpam adṛśyata / naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // RamS_2,37.1 // yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam / tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // RamS_2,37.2 // na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ / tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // RamS_2,37.3 // tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā / vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // RamS_2,37.4 // tāṃ nayena ca sampanno dharmeṇa vinayena ca / uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // RamS_2,37.5 // kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // RamS_2,37.6 // ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama / kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // RamS_2,37.7 // agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / anujānāmi tat sarvam asmiṃl loke paratra ca // RamS_2,37.8 // bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam / yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // RamS_2,37.9 // atha reṇusamuddhvastaṃ tam utthāpya narādhipam / nyavartata tadā devī kausalyā śokakarśitā // RamS_2,37.10 // hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā / anvatapyata dharmātmā putraṃ saṃcintya tāpasam // RamS_2,37.11 // nivṛtyaiva nivṛtyaiva sīdato rathavartmasu / rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // RamS_2,37.12 // vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran / nagarāntam anuprāptaṃ buddhvā putram athābravīt // RamS_2,37.13 // vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam / padāni pathi dṛśyante sa mahātmā na dṛśyate // RamS_2,37.14 // sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ / kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // RamS_2,37.15 // utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // RamS_2,37.16 // drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ / rāmam utthāya gacchantaṃ lokanātham anāthavat // RamS_2,37.17 // sakāmā bhava kaikeyi vidhavā rājyam āvasa / na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // RamS_2,37.18 // ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / apasnāta ivāriṣṭaṃ praviveśa purottamam // RamS_2,37.19 // śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām / klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // RamS_2,37.20 // tām avekṣya purīṃ sarvāṃ rāmam evānucintayan / vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // RamS_2,37.21 // mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam / rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // RamS_2,37.22 // kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām / iti bruvantaṃ rājānam anayan dvāradarśinaḥ // RamS_2,37.23 // tatas tatra praviṣṭasya kausalyāyā niveśanam / adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // RamS_2,37.24 // tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān / uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // RamS_2,37.25 // sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // RamS_2,37.26 // na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // RamS_2,37.27 // taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram / upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // RamS_2,37.28 // Rāmāyaṇa, Ayodhyākāṇḍa, 38 tataḥ samīkṣya śayane sannaṃ śokena pārthivam / kausalyā putraśokārtā tam uvāca mahīpatim // RamS_2,38.1 // rāghavo naraśārdūla viṣam uptvā dvijihvavat / vicariṣyati kaikeyī nirmukteva hi pannagī // RamS_2,38.2 // vivāsya rāmaṃ subhagā labdhakāmā samāhitā / trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // RamS_2,38.3 // atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset / kāmakāro varaṃ dātum api dāsaṃ mamātmajam // RamS_2,38.4 // pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ / pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // RamS_2,38.5 // gajarājagatir vīro mahābāhur dhanurdharaḥ / vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // RamS_2,38.6 // vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā / tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // RamS_2,38.7 // te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ / kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // RamS_2,38.8 // apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ / sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // RamS_2,38.9 // śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati / yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // RamS_2,38.10 // kadā prekṣya naravyāghrāv araṇyāt punarāgatau / nandiṣyati purī hṛṣṭā samudra iva parvaṇi // RamS_2,38.11 // kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati / puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // RamS_2,38.12 // kadā prāṇisahasrāṇi rājamārge mamātmajau / lājair avakariṣyanti praviśantāv ariṃdamau // RamS_2,38.13 // kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca / pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // RamS_2,38.14 // kadā pariṇato buddhyā vayasā cāmaraprabhaḥ / abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // RamS_2,38.15 // niḥsaṃśayaṃ mayā manye purā vīra kadaryayā / pātu kāmeṣu vatseṣu mātḥṇāṃ śātitāḥ stanāḥ // RamS_2,38.16 // sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā / kaikeyyā puruṣavyāghra bālavatseva gaur balāt // RamS_2,38.17 // na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam / ekaputrā vinā putram ahaṃ jīvitum utsahe // RamS_2,38.18 // na hi me jīvite kiṃcit sāmarthyam iha kalpyate / apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // RamS_2,38.19 // ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ / mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ // RamS_2,38.20 // Rāmāyaṇa, Ayodhyākāṇḍa, 39 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām / idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // RamS_2,39.1 // tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ / kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // RamS_2,39.2 // yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ / sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // RamS_2,39.3 // śiṣṭair ācarite samyak śaśvat pretya phalodaye / rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana // RamS_2,39.4 // vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ / dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // RamS_2,39.5 // araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā / anugacchati vaidehī dharmātmānaṃ tavātmajam // RamS_2,39.6 // kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ / damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // RamS_2,39.7 // vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam / na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // RamS_2,39.8 // śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ / rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // RamS_2,39.9 // śayānam anaghaṃ rātrau pitevābhipariṣvajan / raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // RamS_2,39.10 // dadau cāstrāṇi divyāni yasmai brahmā mahaujase / dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // RamS_2,39.11 // pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ / kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // RamS_2,39.12 // duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam / samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // RamS_2,39.13 // abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam / mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī // RamS_2,39.14 // putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ / karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // RamS_2,39.15 // niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ / sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ // RamS_2,39.16 // Rāmāyaṇa, Ayodhyākāṇḍa, 40 anuraktā mahātmānaṃ rāmaṃ satyaparākramam / anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // RamS_2,40.1 // nivartite 'pi ca balāt suhṛdvarge ca rājani / naiva te saṃnyavartanta rāmasyānugatā ratham // RamS_2,40.2 // ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ / babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ // RamS_2,40.3 // sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā / kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // RamS_2,40.4 // avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva / uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // RamS_2,40.5 // yā prītir bahumānaś ca mayy ayodhyānivāsinām / matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // RamS_2,40.6 // sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ / kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // RamS_2,40.7 // jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ / anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // RamS_2,40.8 // sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ / api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // RamS_2,40.9 // na ca tapyed yathā cāsau vanavāsaṃ gate mayi / mahārājas tathā kāryo mama priyacikīrṣayā // RamS_2,40.10 // yathā yathā dāśarathir dharmam evāsthito 'bhavat / tathā tathā prakṛtayo rāmaṃ patim akāmayan // RamS_2,40.11 // bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha / cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // RamS_2,40.12 // te dvijās trividhaṃ vṛddhā jñānena vayasaujasā / vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // RamS_2,40.13 // vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ / nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari / upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // RamS_2,40.14* // evam ārtapralāpāṃs tān vṛddhān pralapato dvijān / avekṣya sahasā rāmo rathād avatatāra ha // RamS_2,40.15 // padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ / saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // RamS_2,40.16 // dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ / na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // RamS_2,40.17 // gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ / ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // RamS_2,40.18 // brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati / dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // RamS_2,40.19 // vājapeyasamutthāni chattrāṇy etāni paśya naḥ / pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // RamS_2,40.20 // anavāptātapatrasya raśmisaṃtāpitasya te / ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ // RamS_2,40.21 // yā hi naḥ satataṃ buddhir vedamantrānusāriṇī / tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // RamS_2,40.22 // hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam / vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // RamS_2,40.23 // na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ / tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // RamS_2,40.24 // yācito no nivartasva haṃsaśuklaśiroruhaiḥ / śirobhir nibhṛtācāra mahīpatanapāṃsulaiḥ // RamS_2,40.25 // bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ / teṣāṃ samāptir āyattā tava vatsa nivartane // RamS_2,40.26 // bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca / yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // RamS_2,40.27 // anugantum aśaktās tvāṃ mūlair uddhṛtaveginaḥ / unnatā vāyuvegena vikrośantīva pādapāḥ // RamS_2,40.28 // niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ / pakṣiṇo 'pi prayācante sarvabhūtānukampinam // RamS_2,40.29 // evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane / dadṛśe tamasā tatra vārayantīva rāghavam // RamS_2,40.30 // Rāmāyaṇa, Ayodhyākāṇḍa, 41 tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ / sītām udvīkṣya saumitrim idaṃ vacanam abravīt // RamS_2,41.1 // iyam adya niśā pūrvā saumitre prasthitā vanam / vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // RamS_2,41.2 // paśya śūnyāny araṇyāni rudantīva samantataḥ / yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // RamS_2,41.3 // adyāyodhyā tu nagarī rājadhānī pitur mama / sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // RamS_2,41.4 // bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me / dharmārthakāmasahitair vākyair āśvāsayiṣyati // RamS_2,41.5 // bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ / nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // RamS_2,41.6 // tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam / anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // RamS_2,41.7 // adbhir eva tu saumitre vatsyāmy adya niśām imām / etaddhi rocate mahyaṃ vanye 'pi vividhe sati // RamS_2,41.8 // evam uktvā tu saumitraṃ sumantram api rāghavaḥ / apramattas tvam aśveṣu bhava saumyety uvāca ha // RamS_2,41.9 // so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate / prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // RamS_2,41.10 // upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām / rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // RamS_2,41.11 // tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām / rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha // RamS_2,41.12 // sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ / kathayāmāsa sūtāya rāmasya vividhān guṇān // RamS_2,41.13 // jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ / sūtasya tamasātīre rāmasya bruvato guṇān // RamS_2,41.14 // gokulākulatīrāyās tamasāyā vidūrataḥ / avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // RamS_2,41.15 // utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // RamS_2,41.16 // asmadvyapekṣān saumitre nirapekṣān gṛheṣv api / vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // RamS_2,41.17 // yathaite niyamaṃ paurāḥ kurvanty asmannivartane / api prāṇān asiṣyanti na tu tyakṣyanti niścayam // RamS_2,41.18 // yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu / ratham āruhya gacchāmaḥ panthānam akutobhayam // RamS_2,41.19 // ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ / svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // RamS_2,41.20 // paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ / na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // RamS_2,41.21 // abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam / rocate me mahāprājña kṣipram āruhyatām iti // RamS_2,41.22 // sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ / yojayitvātha rāmāya prāñjaliḥ pratyavedayat // RamS_2,41.23 // mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ / udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // RamS_2,41.24 // muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ / yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // RamS_2,41.25 // rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ / pratyāgamya ca rāmasya syandanaṃ pratyavedayat // RamS_2,41.26 // taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ / śīghragām ākulāvartāṃ tamasām ataran nadīm // RamS_2,41.27 // sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam / prāpadyata mahāmārgam abhayaṃ bhayadarśinām // RamS_2,41.28 // prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā / śokopahataniśceṣṭā babhūvur hatacetasaḥ // RamS_2,41.29 // śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ / ālokam api rāmasya na paśyanti sma duḥkhitāḥ // RamS_2,41.30 // tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ / mārganāśād viṣādena mahatā samabhiplutaḥ // RamS_2,41.31 // rathasya mārganāśena nyavartanta manasvinaḥ / kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // RamS_2,41.32 // tato yathāgatenaiva mārgeṇa klāntacetasaḥ / ayodhyām agaman sarve purīṃ vyathitasajjanām // RamS_2,41.33 // Rāmāyaṇa, Ayodhyākāṇḍa, 42 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām / udgatānīva sattvāni babhūvur amanasvinām // RamS_2,42.1 // svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ / aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // RamS_2,42.2 // na cāhṛṣyan na cāmodan vaṇijo na prasārayan / na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // RamS_2,42.3 // naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam / putraṃ prathamajaṃ labdhvā jananī nābhyanandata // RamS_2,42.4 // gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam / vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān // RamS_2,42.5 // kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā / putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // RamS_2,42.6 // ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā / yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // RamS_2,42.7 // āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca / yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // RamS_2,42.8 // śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ / āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // RamS_2,42.9 // kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati / priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // RamS_2,42.10 // vicitrakusumāpīḍā bahumañjaridhāriṇaḥ / akāle cāpi mukhyāni puṣpāṇi ca phalāni ca / darśayiṣyanty anukrośād girayo rāmam āgatam // RamS_2,42.11* // vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān / pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // RamS_2,42.12 // yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ / sa hi śūro mahābāhuḥ putro daśarathasya ca // RamS_2,42.13 // purā bhavati no dūrād anugacchāma rāghavam / pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ / sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // RamS_2,42.14* // vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam / iti paurastriyo bhartḥn duḥkhārtās tat tad abruvan // RamS_2,42.15 // yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati / sītā nārījanasyāsya yogakṣemaṃ kariṣyati // RamS_2,42.16 // ko nv anenāpratītena sotkaṇṭhitajanena ca / saṃprīyetāmanojñena vāsena hṛtacetasā // RamS_2,42.17 // kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat / na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // RamS_2,42.18 // yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt / kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // RamS_2,42.19 // kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi / jīvantyā jātu jīvantyaḥ putrair api śapāmahe // RamS_2,42.20 // yā putraṃ pārthivendrasya pravāsayati nirghṛṇā / kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // RamS_2,42.21 // na hi pravrajite rāme jīviṣyati mahīpatiḥ / mṛte daśarathe vyaktaṃ vilopas tadanantaram // RamS_2,42.22 // te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ / rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // RamS_2,42.23 // mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā // RamS_2,42.24 // tās tathā vilapantyas tu nagare nāgarastriyaḥ / cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // RamS_2,42.25 // tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite / vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat // RamS_2,42.26 // Rāmāyaṇa, Ayodhyākāṇḍa, 43 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram / jagāma puruṣavyāghraḥ pitur ājñām anusmaran // RamS_2,43.1 // tathaiva gacchatas tasya vyapāyād rajanī śivā / upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // RamS_2,43.2 // grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca / paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // RamS_2,43.3 // śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // RamS_2,43.4 // hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī / tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // RamS_2,43.5 // yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam / vanavāse mahāprājñaṃ sānukrośam atandritam // RamS_2,43.6 // etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // RamS_2,43.7 // tato vedaśrutiṃ nāma śivavārivahāṃ nadīm / uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // RamS_2,43.8 // gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm / gomatīṃ goyutānūpām atarat sāgaraṃgamām // RamS_2,43.9 // gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ / mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // RamS_2,43.10 // sa mahīṃ manunā rājñā dattām ikṣvākave purā / sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // RamS_2,43.11 // sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ / haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // RamS_2,43.12 // kadāhaṃ punar āgamya sarayvāḥ puṣpite vane / mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ // RamS_2,43.13 // nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane / ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // RamS_2,43.14 // sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā / taṃ tam artham abhipretya yayau vākyam udīrayan // RamS_2,43.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 44 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ / āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // RamS_2,44.1 // tatra tripathagāṃ divyāṃ śivatoyām aśaivalām / dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām // RamS_2,44.2 // haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām / śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // RamS_2,44.3 // tām ūrmikalilāvartām anvavekṣya mahārathaḥ / sumantram abravīt sūtam ihaivādya vasāmahe // RamS_2,44.4 // avidūrād ayaṃ nadyā bahupuṣpapravālavān / sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // RamS_2,44.5 // lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam / uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // RamS_2,44.6 // rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ / rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // RamS_2,44.7 // sumantro 'py avatīryaiva mocayitvā hayottamān / vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // RamS_2,44.8 // tatra rājā guho nāma rāmasyātmasamaḥ sakhā / niṣādajātyo balavān sthapatiś ceti viśrutaḥ // RamS_2,44.9 // sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam / vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // RamS_2,44.10 // tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam / saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // RamS_2,44.11 // tam ārtaḥ sampariṣvajya guho rāghavam abravīt / yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // RamS_2,44.12 // tato guṇavadannādyam upādāya pṛthagvidham / arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // RamS_2,44.13 // svāgataṃ te mahābāho taveyam akhilā mahī / vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // RamS_2,44.14 // bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam / śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // RamS_2,44.15 // guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha / arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // RamS_2,44.16 // padbhyām abhigamāc caiva snehasaṃdarśanena ca / bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // RamS_2,44.17 // diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ / api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // RamS_2,44.18 // yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam / sarvaṃ tad anujānāmi na hi varte pratigrahe // RamS_2,44.19 // kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām / viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // RamS_2,44.20 // aśvānāṃ khādanenāham arthī nānyena kenacit / etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // RamS_2,44.21 // ete hi dayitā rājñaḥ pitur daśarathasya me / etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // RamS_2,44.22 // aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt / guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // RamS_2,44.23 // tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām / jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // RamS_2,44.24 // tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ / sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // RamS_2,44.25 // guho 'pi saha sūtena saumitrim anubhāṣayan / anvajāgrat tato rāmam apramatto dhanurdharaḥ // RamS_2,44.26 // tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ / adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī // RamS_2,44.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 45 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam / guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // RamS_2,45.1 // iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // RamS_2,45.2 // ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ / guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // RamS_2,45.3 // na hi rāmāt priyataro mamāsti bhuvi kaścana / bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // RamS_2,45.4 // asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // RamS_2,45.5 // so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // RamS_2,45.6 // na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ sumahat prasahemahi // RamS_2,45.7 // lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha / nātra bhītā vayaṃ sarve dharmam evānupaśyatā // RamS_2,45.8 // kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // RamS_2,45.9 // yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // RamS_2,45.10 // yo mantratapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // RamS_2,45.11 // asmin pravrajito rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // RamS_2,45.12 // vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ tāta manye rājaniveśanam // RamS_2,45.13 // kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi jīvanti sarve te śarvarīm imām // RamS_2,45.14 // jīved api hi me mātā śatrughnasyānvavekṣayā / tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // RamS_2,45.15 // anuraktajanākīrṇā sukhālokapriyāvahā / rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // RamS_2,45.16 // atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // RamS_2,45.17 // siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // RamS_2,45.18 // ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasampannāṃ gaṇikāvaraśobhitām // RamS_2,45.19 // rathāśvagajasambādhāṃ tūryanādavināditām / sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // RamS_2,45.20 // ārāmodyānasampannāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // RamS_2,45.21 // api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // RamS_2,45.22 // paridevayamānasya duḥkhārtasya mahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // RamS_2,45.23 // tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ / mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ // RamS_2,45.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 46 prabhātāyāṃ tu śarvaryāṃ pṛthuvṛkṣā mahāyaśāḥ / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // RamS_2,46.1 // bhāskarodayakālo 'yaṃ gatā bhagavatī niśā / asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // RamS_2,46.2 // barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane / tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // RamS_2,46.3 // vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ / guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // RamS_2,46.4 // tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau / jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // RamS_2,46.5 // rāmam eva tu dharmajñam upagamya vinītavat / kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // RamS_2,46.6 // nivartasvety uvācainam etāvaddhi kṛtaṃ mama / yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // RamS_2,46.7 // ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ / sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // RamS_2,46.8 // nātikrāntam idaṃ loke puruṣeṇeha kenacit / tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // RamS_2,46.9 // na manye brahmacarye 'sti svadhīte vā phalodayaḥ / mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // RamS_2,46.10 // saha rāghava vaidehyā bhrātrā caiva vane vasan / tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // RamS_2,46.11 // vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ / kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // RamS_2,46.12 // iti bruvann ātmasamaṃ sumantraḥ sārathis tadā / dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram // RamS_2,46.13 // tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim / rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // RamS_2,46.14 // ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye / yathā daśaratho rājā māṃ na śocet tathā kuru // RamS_2,46.15 // śokopahatacetāś ca vṛddhaś ca jagatīpatiḥ / kāmabhārāvasannaś ca tasmād etad bravīmi te // RamS_2,46.16 // yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ / kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // RamS_2,46.17 // etadarthaṃ hi rājyāni praśāsati nareśvarāḥ / yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // RamS_2,46.18 // tad yathā sa mahārājo nālīkam adhigacchati / na ca tāmyati duḥkhena sumantra kuru tat tathā // RamS_2,46.19 // adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam / brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // RamS_2,46.20 // naivāham anuśocāmi lakṣmaṇo na ca maithilī / ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // RamS_2,46.21 // caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ / lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // RamS_2,46.22 // evam uktvā tu rājānaṃ mātaraṃ ca sumantra me / anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // RamS_2,46.23 // ārogyaṃ brūhi kausalyām atha pādābhivandanam / sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // RamS_2,46.24 // brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya / āgataś cāpi bharataḥ sthāpyo nṛpamate pade // RamS_2,46.25 // bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca / asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // RamS_2,46.26 // bharataś cāpi vaktavyo yathā rājani vartase / tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // RamS_2,46.27 // yathā ca tava kaikeyī sumitrā cāviśeṣataḥ / tathaiva devī kausalyā mama mātā viśeṣataḥ // RamS_2,46.28 // nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ / tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // RamS_2,46.29 // yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ / bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // RamS_2,46.30 // kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm / tava tāta viyogena putraśokākulām iva // RamS_2,46.31 // sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ / vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // RamS_2,46.32 // dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham / sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // RamS_2,46.33 // dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam / cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // RamS_2,46.34 // ārtanādo hi yaḥ paurair muktas tadvipravāsane / rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // RamS_2,46.35 // ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā / nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // RamS_2,46.36 // asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam / katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // RamS_2,46.37 // mama tāvan niyogasthās tvadbandhujanavāhinaḥ / kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // RamS_2,46.38 // yadi me yācamānasya tyāgam eva kariṣyasi / saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā // RamS_2,46.39 // bhaviṣyanti vane yāni tapovighnakarāṇi te / rathena pratibādhiṣye tāni sattvāni rāghava // RamS_2,46.40 // tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham / āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // RamS_2,46.41 // prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ / prītyābhihitam icchāmi bhava me patyanantaraḥ // RamS_2,46.42 // tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan / ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // RamS_2,46.43 // na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā / rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // RamS_2,46.44 // ime cāpi hayā vīra yadi te vanavāsinaḥ / paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // RamS_2,46.45 // vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ / yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // RamS_2,46.46 // caturdaśa hi varṣāṇi sahitasya tvayā vane / kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // RamS_2,46.47 // bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi / bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // RamS_2,46.48 // evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ / rāmo bhṛtyānukampī tu sumantram idam abravīt // RamS_2,46.49 // jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala / śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // RamS_2,46.50 // nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī / kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // RamS_2,46.51 // parituṣṭā hi sā devī vanavāsaṃ gate mayi / rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // RamS_2,46.52 // eṣa me prathamaḥ kalpo yad ambā me yavīyasī / bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // RamS_2,46.53 // mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja / saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // RamS_2,46.54 // ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ / guhaṃ vacanam aklībaṃ rāmo hetumad abravīt / jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // RamS_2,46.55* // tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat / lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // RamS_2,46.56 // tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau / aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // RamS_2,46.57 // tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ / vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // RamS_2,46.58 // apramatto bale kośe durge janapade tathā / bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // RamS_2,46.59 // tatas taṃ samanujñāya guham ikṣvākunandanaḥ / jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // RamS_2,46.60 // sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ / titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // RamS_2,46.61 // āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ / sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // RamS_2,46.62 // sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan / āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // RamS_2,46.63 // athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ / tato niṣādādhipatir guho jñātīn acodayat // RamS_2,46.64 // anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham / āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān // RamS_2,46.65 // tatas taiś coditā sā nauḥ karṇadhārasamāhitā / śubhasphyavegābhihatā śīghraṃ salilam atyagāt // RamS_2,46.66 // madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā / vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // RamS_2,46.67 // putro daśarathasyāyaṃ mahārājasya dhīmataḥ / nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // RamS_2,46.68 // caturdaśa hi varṣāṇi samagrāṇy uṣya kānane / bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // RamS_2,46.69 // tatas tvāṃ devi subhage kṣemeṇa punar āgatā / yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // RamS_2,46.70 // tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase / bhāryā codadhirājasya loke 'smin sampradṛśyase // RamS_2,46.71 // sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane / prāptarājye naravyāghre śivena punar āgate // RamS_2,46.72 // gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam / brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // RamS_2,46.73 // tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā / dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // RamS_2,46.74 // tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ / prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // RamS_2,46.75 // athābravīn mahābāhuḥ sumitrānandavardhanam / agrato gaccha saumitre sītā tvām anugacchatu // RamS_2,46.76 // pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan / adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // RamS_2,46.77 // gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya / adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī // RamS_2,46.78 // tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum / ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim // RamS_2,46.79 // Rāmāyaṇa, Ayodhyākāṇḍa, 47 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām / rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // RamS_2,47.1 // adyeyaṃ prathamā rātrir yātā janapadād bahiḥ / yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // RamS_2,47.2 // jāgartavyam atandribhyām adya prabhṛti rātriṣu / yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // RamS_2,47.3 // rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe / upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // RamS_2,47.4 // sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ / imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // RamS_2,47.5 // dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa / kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // RamS_2,47.6 // sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt / api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // RamS_2,47.7 // anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ / kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // RamS_2,47.8 // idaṃ vyasanam ālokya rājñaś ca mativibhramam / kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // RamS_2,47.9 // ko hy avidvān api pumān pramadāyāḥ kṛte tyajet / chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // RamS_2,47.10 // sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ / muditān kosalān eko yo bhokṣyaty adhirājavat // RamS_2,47.11 // sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati / tāte ca vayasātīte mayi cāraṇyam āśrite // RamS_2,47.12 // arthadharmau parityajya yaḥ kāmam anuvartate / evam āpadyate kṣipraṃ rājā daśaratho yathā // RamS_2,47.13 // manye daśarathāntāya mama pravrājanāya ca / kaikeyī saumya samprāptā rājyāya bharatasya ca // RamS_2,47.14 // apīdānīṃ na kaikeyī saubhāgyamadamohitā / kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte // RamS_2,47.15 // mā sma matkāraṇād devī sumitrā duḥkham āvaset / ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // RamS_2,47.16 // aham eko gamiṣyāmi sītayā saha daṇḍakān / anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // RamS_2,47.17 // kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret / paridadyā hi dharmajñe bharate mama mātaram // RamS_2,47.18 // nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ / jananyā mama saumitre tad apy etad upasthitam // RamS_2,47.19 // mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca / viprāyujyata kausalyā phalakāle dhig astu mām // RamS_2,47.20 // mā sma sīmantinī kācij janayet putram īdṛśam / saumitre yo 'ham ambāyā dadmi śokam anantakam // RamS_2,47.21 // manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā / yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // RamS_2,47.22 // śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā / putreṇa kim aputrāyā mayā kāryam ariṃdama // RamS_2,47.23 // alpabhāgyā hi me mātā kausalyā rahitā mayā / śete paramaduḥkhārtā patitā śokasāgare // RamS_2,47.24 // eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa / tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // RamS_2,47.25 // adharmabhayabhītaś ca paralokasya cānagha / tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // RamS_2,47.26 // etad anyac ca karuṇaṃ vilapya vijane bahu / aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // RamS_2,47.27 // vilapyoparataṃ rāmaṃ gatārciṣam ivānalam / samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // RamS_2,47.28 // dhruvam adya purī rāma ayodhyāyudhināṃ vara / niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // RamS_2,47.29 // naitad aupayikaṃ rāma yad idaṃ paritapyase / viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // RamS_2,47.30 // na ca sītā tvayā hīnā na cāham api rāghava / muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // RamS_2,47.31 // na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa / draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // RamS_2,47.32 // sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt / samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ // RamS_2,47.33 // Rāmāyaṇa, Ayodhyākāṇḍa, 48 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām / vimale 'bhyudite sūrye tasmād deśāt pratasthire // RamS_2,48.1 // yatra bhāgīrathī gaṅgā yamunām abhivartate / jagmus taṃ deśam uddiśya vigāhya sumahad vanam // RamS_2,48.2 // te bhūmim āgān vividhān deśāṃś cāpi manoramān / adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // RamS_2,48.3 // yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān / nivṛttamātre divase rāmaḥ saumitrim abravīt // RamS_2,48.4 // prayāgam abhitaḥ paśya saumitre dhūmam unnatam / agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // RamS_2,48.5 // nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam / tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ // RamS_2,48.6 // dārūṇi paribhinnāni vanajair upajīvibhiḥ / bharadvājāśrame caite dṛśyante vividhā drumāḥ // RamS_2,48.7 // dhanvinau tau sukhaṃ gatvā lambamāne divākare / gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // RamS_2,48.8 // rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ / gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // RamS_2,48.9 // tatas tv āśramam āsādya muner darśanakāṅkṣiṇau / sītayānugatau vīrau dūrād evāvatasthatuḥ // RamS_2,48.10 // hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ / rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // RamS_2,48.11 // nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ / putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // RamS_2,48.12 // bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā / māṃ cānuyātā vijanaṃ tapovanam aninditā // RamS_2,48.13 // pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ / ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // RamS_2,48.14 // pitrā niyuktā bhagavan pravekṣyāmas tapovanam / dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // RamS_2,48.15 // tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / upānayata dharmātmā gām arghyam udakaṃ tataḥ // RamS_2,48.16 // mṛgapakṣibhir āsīno munibhiś ca samantataḥ / rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // RamS_2,48.17 // pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam / bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // RamS_2,48.18 // cirasya khalu kākutstha paśyāmi tvām ihāgatam / śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // RamS_2,48.19 // avakāśo vivikto 'yaṃ mahānadyoḥ samāgame / puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham // RamS_2,48.20 // evam uktas tu vacanaṃ bharadvājena rāghavaḥ / pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // RamS_2,48.21 // bhagavann ita āsannaḥ paurajānapado janaḥ / āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ / anena kāraṇenāham iha vāsaṃ na rocaye // RamS_2,48.22* // ekānte paśya bhagavann āśramasthānam uttamam / ramate yatra vaidehī sukhārhā janakātmajā // RamS_2,48.23 // etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ / rāghavasya tato vākyam arthagrāhakam abravīt // RamS_2,48.24 // daśakrośa itas tāta girir yasmin nivatsyasi / maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ // RamS_2,48.25 // golāṅgūlānucarito vānararkṣaniṣevitaḥ / citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // RamS_2,48.26 // yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate / kalyāṇāni samādhatte na pāpe kurute manaḥ // RamS_2,48.27 // ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam / tapasā divam ārūḍhāḥ kapālaśirasā saha // RamS_2,48.28 // praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham / iha vā vanavāsāya vasa rāma mayā saha // RamS_2,48.29 // sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim / sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // RamS_2,48.30 // tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ / prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // RamS_2,48.31 // prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat / uvāca naraśārdūlo muniṃ jvalitatejasam // RamS_2,48.32 // śarvarīṃ bhavann adya satyaśīla tavāśrame / uṣitāḥ smeha vasatim anujānātu no bhavān // RamS_2,48.33 // rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam / madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // RamS_2,48.34 // tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ / vicaranti vanānteṣu tāni drakṣyasi rāghava // RamS_2,48.35 // prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam / mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam // RamS_2,48.36 // Rāmāyaṇa, Ayodhyākāṇḍa, 49 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau / maharṣim abhivādyātha jagmatus taṃ giriṃ prati // RamS_2,49.1 // prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt / tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // RamS_2,49.2 // athāsādya tu kālindīṃ śīghrasrotasamāpagām / tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // RamS_2,49.3 // tato nyagrodham āsādya mahāntaṃ haritacchadam / vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // RamS_2,49.4 // krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam / palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // RamS_2,49.5 // sa panthāś citrakūṭasya gataḥ subahuśo mayā / ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ / iti panthānam āvedya maharṣiḥ sa nyavartata // RamS_2,49.6* // upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt / kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // RamS_2,49.7 // iti tau puruṣavyāghrau mantrayitvā manasvinau / sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // RamS_2,49.8 // tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam / cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam // RamS_2,49.9 // tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām / īṣat saṃlajjamānāṃ tām adhyāropayata plavam // RamS_2,49.10 // tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm / tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // RamS_2,49.11 // te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt / śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // RamS_2,49.12 // kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm / iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim // RamS_2,49.13 // krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau / bahūn medhyān mṛgān hatvā ceratur yamunāvane // RamS_2,49.14 // vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute / samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ // RamS_2,49.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 50 atha rātryāṃ vyatītāyām avasuptam anantaram / prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ // RamS_2,50.1 // saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam / sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // RamS_2,50.2 // sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ / jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // RamS_2,50.3 // tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam / panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // RamS_2,50.4 // tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha / sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt // RamS_2,50.5 // ādīptān iva vaidehi sarvataḥ puṣpitān nagān / svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // RamS_2,50.6 // paśya bhallātakān phullān narair anupasevitān / phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum // RamS_2,50.7 // paśya droṇapramāṇāni lambamānāni lakṣmaṇa / madhūni madhukārībhiḥ saṃbhṛtāni nage nage // RamS_2,50.8 // eṣa krośati natyūhas taṃ śikhī pratikūjati / ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // RamS_2,50.9 // mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam / citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // RamS_2,50.10 // tatas tau pādacāreṇa gacchantau saha sītayā / ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // RamS_2,50.11 // taṃ tu parvatam āsādya nānāpakṣigaṇāyutam / ayaṃ vāso bhavet tāvad atra saumya ramemahi // RamS_2,50.12 // lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca / kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // RamS_2,50.13 // tasya tadvacanaṃ śrutvā saumitrir vividhān drumān / ājahāra tataś cakre parṇaśālām ariṃdamaḥ // RamS_2,50.14 // śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt / aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // RamS_2,50.15 // sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān / atha cikṣepa saumitriḥ samiddhe jātavedasi // RamS_2,50.16 // taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam / lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // RamS_2,50.17 // ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā / devatā devasaṃkāśa yajasva kuśalo hy asi // RamS_2,50.18 // rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ / pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // RamS_2,50.19 // tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām / vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām // RamS_2,50.20 // anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute / vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ // RamS_2,50.21 // suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām / nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt // RamS_2,50.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 51 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ // RamS_2,51.1 // anujñātaḥ sumantro 'tha yojayitvā hayottamān / ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // RamS_2,51.2 // sa vanāni sugandhīni saritaś ca sarāṃsi ca / paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // RamS_2,51.3 // tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ / ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // RamS_2,51.4 // sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ / sumantraś cintayāmāsa śokavegasamāhataḥ // RamS_2,51.5 // kaccin na sagajā sāśvā sajanā sajanādhipā / rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī / iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // RamS_2,51.6* // sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // RamS_2,51.7 // teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam / anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // RamS_2,51.8 // te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ / aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // RamS_2,51.9 // śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām / hatāḥ sma khalu ye neha paśyāma iti rāghavam // RamS_2,51.10 // dānayajñavivāheṣu samājeṣu mahatsu ca / na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // RamS_2,51.11 // kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham / iti rāmeṇa nagaraṃ pitṛvat paripālitam // RamS_2,51.12 // vātāyanagatānāṃ ca strīṇām anvantarāpaṇam / rāmaśokābhitaptānāṃ śuśrāva paridevanam // RamS_2,51.13 // sa rājamārgamadhyena sumantraḥ pihitānanaḥ / yatra rājā daśarathas tad evopayayau gṛham // RamS_2,51.14 // so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca / kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // RamS_2,51.15 // tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ / rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // RamS_2,51.16 // saha rāmeṇa niryāto vinā rāmam ihāgataḥ / sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // RamS_2,51.17 // yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam / ācchidya putre niryāte kausalyā yatra jīvati // RamS_2,51.18 // satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / pradīptam iva śokena viveśa sahasā gṛham // RamS_2,51.19 // sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam / putraśokaparidyūnam apaśyat pāṇḍure gṛhe // RamS_2,51.20 // abhigamya tam āsīnaṃ narendram abhivādya ca / sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // RamS_2,51.21 // sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ / mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // RamS_2,51.22 // tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau / uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // RamS_2,51.23 // sumitrayā tu sahitā kausalyā patitaṃ patim / utthāpayāmāsa tadā vacanaṃ cedam abravīt // RamS_2,51.24 // imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ / vanavāsād anuprāptaṃ kasmān na pratibhāṣase // RamS_2,51.25 // adyemam anayaṃ kṛtvā vyapatrapasi rāghava / uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // RamS_2,51.26 // deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // RamS_2,51.27 // sā tathoktvā mahārājaṃ kausalyā śokalālasā / dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // RamS_2,51.28 // evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi / patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // RamS_2,51.29 // tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ / striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam // RamS_2,51.30 // Rāmāyaṇa, Ayodhyākāṇḍa, 52 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ / athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // RamS_2,52.1 // vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam / viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // RamS_2,52.2 // rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam / aśrupūrṇamukhaṃ dīnam uvāca paramārtavat // RamS_2,52.3 // kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ / so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ / bhūmipālātmajo bhūmau śete katham anāthavat // RamS_2,52.4* // yaṃ yāntam anuyānti sma padātirathakuñjarāḥ / sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // RamS_2,52.5 // vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam / kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // RamS_2,52.6 // sukumāryā tapasvinyā sumantra saha sītayā / rājaputrau kathaṃ pādair avaruhya rathād gatau // RamS_2,52.7 // siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau / vanāntaṃ praviśantau tāv aśvināv iva mandaram // RamS_2,52.8 // kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ / sumantra vanam āsādya kim uvāca ca maithilī / āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // RamS_2,52.9* // iti sūto narendreṇa coditaḥ sajjamānayā / uvāca vācā rājānaṃ sabāṣpaparirabdhayā // RamS_2,52.10 // abravīn māṃ mahārāja dharmam evānupālayan / añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // RamS_2,52.11 // sūta madvacanāt tasya tātasya viditātmanaḥ / śirasā vandanīyasya vandyau pādau mahātmanaḥ // RamS_2,52.12 // sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā / ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // RamS_2,52.13 // mātā ca mama kausalyā kuśalaṃ cābhivādanam / devi devasya pādau ca devavat paripālaya // RamS_2,52.14 // bharataḥ kuśalaṃ vācyo vācyo madvacanena ca / sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // RamS_2,52.15 // vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ / pitaraṃ yauvarājyastho rājyastham anupālaya // RamS_2,52.16 // ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ / rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // RamS_2,52.17 // lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt / kenāyam aparādhena rājaputro vivāsitaḥ // RamS_2,52.18 // yadi pravrājito rāmo lobhakāraṇakāritam / varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam / rāmasya tu parityāge na hetum upalakṣaye // RamS_2,52.19* // asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt / janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // RamS_2,52.20 // ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // RamS_2,52.21 // sarvalokapriyaṃ tyaktvā sarvalokahite ratam / sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // RamS_2,52.22 // jānakī tu mahārāja niḥśvasantī tapasvinī / bhūtopahatacitteva viṣṭhitā vismṛtā sthitā // RamS_2,52.23 // adṛṣṭapūrvavyasanā rājaputrī yaśasvinī / tena duḥkhena rudatī naiva māṃ kiṃcid abravīt // RamS_2,52.24 // udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā / mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // RamS_2,52.25 // tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ / tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām // RamS_2,52.26 // Rāmāyaṇa, Ayodhyākāṇḍa, 53 mama tv aśvā nivṛttasya na prāvartanta vartmani / uṣṇam aśru vimuñcanto rāme samprasthite vanam // RamS_2,53.1 // ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim / prasthito ratham āsthāya tad duḥkham api dhārayan // RamS_2,53.2 // guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn / āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // RamS_2,53.3 // viṣaye te mahārāja rāmavyasanakarśitāḥ / api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // RamS_2,53.4 // na ca sarpanti sattvāni vyālā na prasaranti ca / rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // RamS_2,53.5 // līnapuṣkarapattrāś ca narendra kaluṣodakāḥ / saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // RamS_2,53.6 // jalajāni ca puṣpāṇi mālyāni sthalajāni ca / nādya bhānty alpagandhīni phalāni ca yathā puram // RamS_2,53.7 // praviśantam ayodhyāṃ māṃ na kaścid abhinandati / narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // RamS_2,53.8 // harmyair vimānaiḥ prāsādair avekṣya ratham āgatam / hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // RamS_2,53.9 // āyatair vimalair netrair aśruvegapariplutaiḥ / anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // RamS_2,53.10 // nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca / aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye // RamS_2,53.11 // aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā / ārtasvaraparimlānā viniḥśvasitaniḥsvanā // RamS_2,53.12 // nirānandā mahārāja rāmapravrājanāturā / kausalyā putrahīneva ayodhyā pratibhāti mā // RamS_2,53.13 // sūtasya vacanaṃ śrutvā vācā paramadīnayā / bāṣpopahatayā rājā taṃ sūtam idam abravīt // RamS_2,53.14 // kaikeyyā viniyuktena pāpābhijanabhāvayā / mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // RamS_2,53.15 // na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ / mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ // RamS_2,53.16 // bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat / kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // RamS_2,53.17 // sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam / tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // RamS_2,53.18 // yad yad yāpi mamaivājñā nivartayatu rāghavam / na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum // RamS_2,53.19 // atha vāpi mahābāhur gato dūraṃ bhaviṣyati / mām eva ratham āropya śīghraṃ rāmāya darśaya // RamS_2,53.20 // vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ / yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // RamS_2,53.21 // lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam / rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // RamS_2,53.22 // ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam / imām avasthām āpanno neha paśyāmi rāghavam // RamS_2,53.23 // hā rāma rāmānuja hā hā vaidehi tapasvini / na māṃ jānīta duḥkhena mriyamāṇam anāthavat / dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // RamS_2,53.24* // aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam / itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ // RamS_2,53.25 // iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ / vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā // RamS_2,53.26 // Rāmāyaṇa, Ayodhyākāṇḍa, 54 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ / dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // RamS_2,54.1 // naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ / tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // RamS_2,54.2 // nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api / atha tān nānugacchāmi gamiṣyāmi yamakṣayam // RamS_2,54.3 // bāṣpavegopahatayā sa vācā sajjamānayā / idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // RamS_2,54.4 // tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā / vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // RamS_2,54.5 // lakṣmaṇaś cāpi rāmasya pādau paricaran vane / ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // RamS_2,54.6 // vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva / visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā // RamS_2,54.7 // nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye / uciteva pravāsānāṃ vaidehī pratibhāti mā // RamS_2,54.8 // nagaropavanaṃ gatvā yathā sma ramate purā / tathaiva ramate sītā nirjaneṣu vaneṣv api // RamS_2,54.9 // bāleva ramate sītā bālacandranibhānanā / rāmā rāme hy adhīnātmā vijane 'pi vane satī // RamS_2,54.10 // tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam / ayodhyāpi bhavet tasyā rāmahīnā tathā vanam // RamS_2,54.11 // pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca / gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // RamS_2,54.12 // adhvanā vātavegena sambhrameṇātapena ca / na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // RamS_2,54.13 // sadṛśaṃ śatapattrasya pūrṇacandropamaprabham / vadanaṃ tadvadānyāyā vaidehyā na vikampate // RamS_2,54.14 // alaktarasaraktābhāv alaktarasavarjitau / adyāpi caraṇau tasyāḥ padmakośasamaprabhau // RamS_2,54.15 // nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī / idānīm api vaidehī tadrāgā nyastabhūṣaṇā // RamS_2,54.16 // gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā / nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // RamS_2,54.17 // na śocyās te na cātmā te śocyo nāpi janādhipaḥ / idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // RamS_2,54.18 // vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ / vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te // RamS_2,54.19 // tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā / na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca // RamS_2,54.20 // Rāmāyaṇa, Ayodhyākāṇḍa, 55 vanaṃ gate dharmapare rāme ramayatāṃ vare / kausalyā rudatī svārtā bhartāram idam abravīt // RamS_2,55.1 // yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ / sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // RamS_2,55.2 // kathaṃ naravaraśreṣṭha putrau tau saha sītayā / duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // RamS_2,55.3 // sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā / katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // RamS_2,55.4 // bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham / vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // RamS_2,55.5 // gītavāditranirghoṣaṃ śrutvā śubham aninditā / kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // RamS_2,55.6 // mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ / bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // RamS_2,55.7 // padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam / kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // RamS_2,55.8 // vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ / apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // RamS_2,55.9 // yadi pañcadaśe varṣe rāghavaḥ punar eṣyati / jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // RamS_2,55.10 // evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate / bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate // RamS_2,55.11 // na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati / evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // RamS_2,55.12 // havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ / naitāni yātayāmāni kurvanti punar adhvare // RamS_2,55.13 // tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva / nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // RamS_2,55.14 // naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati / balavān iva śārdūlo vāladher abhimarśanam // RamS_2,55.15 // sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ / svayam eva hataḥ pitrā jalajenātmajo yathā // RamS_2,55.16 // dvijātidharmaḥ śāstradṛṣṭaḥ sanātanaḥ / yadi te dharmanirate tvayā putre vivāsite // RamS_2,55.17 // gatir ekā patir nāryā dvitīyā gatir ātmajaḥ / tṛtīyā jñātayo rājaṃś caturthī neha vidyate // RamS_2,55.18 // tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ / na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // RamS_2,55.19 // hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca / hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau // RamS_2,55.20 // imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ / tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat // RamS_2,55.21 // Rāmāyaṇa, Ayodhyākāṇḍa, 56 evaṃ tu kruddhayā rājā rāmamātrā saśokayā / śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ // RamS_2,56.1 // tasya cintayamānasya pratyabhāt karma duṣkṛtam / yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // RamS_2,56.2 // amanās tena śokena rāmaśokena ca prabhuḥ / dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // RamS_2,56.3 // prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ / vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // RamS_2,56.4 // bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā / dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // RamS_2,56.5 // sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā / nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // RamS_2,56.6 // tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam / kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // RamS_2,56.7 // sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim / sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // RamS_2,56.8 // prasīda śirasā yāce bhūmau nipatitāsmi te / yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // RamS_2,56.9 // naiṣā hi sā strī bhavati ślāghanīyena dhīmatā / ubhayor lokayor vīra patyā yā saṃprasādyate // RamS_2,56.10 // jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam / putraśokārtayā tat tu mayā kim api bhāṣitam // RamS_2,56.11 // śoko nāśayate dhairyaṃ śoko nāśayate śrutam / śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // RamS_2,56.12 // śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ / soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // RamS_2,56.13 // vanavāsāya rāmasya pañcarātro 'dya gaṇyate / yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // RamS_2,56.14 // taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate / adīnām iva vegena samudrasalilaṃ mahat // RamS_2,56.15 // evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ / mandaraśmir abhūt suryo rajanī cābhyavartata // RamS_2,56.16 // atha prahlādito vākyair devyā kausalyayā nṛpaḥ / śokena ca samākrānto nidrāyā vaśam eyivān // RamS_2,56.17 // Rāmāyaṇa, Ayodhyākāṇḍa, 57 pratibuddho muhūrtena śokopahatacetanaḥ / atha rājā daśarathaḥ sa cintām abhyapadyata // RamS_2,57.1 // rāmalakṣmaṇayoś caiva vivāsād vāsavopamam / āviveśopasargas taṃ tamaḥ sūryam ivāsuram // RamS_2,57.2 // sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam / ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam / kausalyāṃ putraśokārtām idaṃ vacanam abravīt // RamS_2,57.3* // yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham / tad eva labhate bhadre kartā karmajam ātmanaḥ // RamS_2,57.4 // gurulāghavam arthānām ārambhe karmaṇāṃ phalam / doṣaṃ vā yo na jānāti sa bāla iti hocyate // RamS_2,57.5 // kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati / puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // RamS_2,57.6 // so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam / rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // RamS_2,57.7 // labdhaśabdena kausalye kumāreṇa dhanuṣmatā / kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam / tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // RamS_2,57.8* // sammohād iha bālena yathā syād bhakṣitaṃ viṣam / evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // RamS_2,57.9 // devy anūḍhā tvam abhavo yuvarājo bhavāmy aham / tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // RamS_2,57.10 // upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ / paretācaritāṃ bhīmāṃ ravir āviśate diśam // RamS_2,57.11 // uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ / tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // RamS_2,57.12 // patitenāmbhasā channaḥ patamānena cāsakṛt / ābabhau mattasāraṅgas toyarāśir ivācalaḥ // RamS_2,57.13 // tasminn atisukhe kāle dhanuṣmān iṣumān rathī / vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // RamS_2,57.14 // nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm / anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ // RamS_2,57.15 // athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ / acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // RamS_2,57.16 // tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam / amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // RamS_2,57.17 // tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ / hā heti patatas toye vāg abhūt tatra mānuṣī / katham asmadvidhe śastraṃ nipatet tu tapasvini // RamS_2,57.18* // praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ / iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // RamS_2,57.19 // ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ / kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // RamS_2,57.20 // jaṭābhāradharasyaiva valkalājinavāsasaḥ / ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // RamS_2,57.21 // evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam / na kaścit sādhu manyeta yathaiva gurutalpagam // RamS_2,57.22 // nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ / mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // RamS_2,57.23 // tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā / mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // RamS_2,57.24 // vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ / kena sma nihatāḥ sarve subālenākṛtātmanā // RamS_2,57.25 // tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ / karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // RamS_2,57.26 // taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ / apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // RamS_2,57.27 // sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam / ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // RamS_2,57.28 // kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā / jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // RamS_2,57.29 // ekena khalu bāṇena marmaṇy abhihate mayi / dvāv andhau nihatau vṛddhau mātā janayitā ca me // RamS_2,57.30 // tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau / ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // RamS_2,57.31 // na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā / pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // RamS_2,57.32 // jānann api ca kiṃ kuryād aśaktir aparikramaḥ / bhidyamānam ivāśaktas trātum anyo nago nagam // RamS_2,57.33 // pitus tvam eva me gatvā śīghram ācakṣva rāghava / na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // RamS_2,57.34 // iyam ekapadī rājan yato me pitur āśramaḥ / taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // RamS_2,57.35 // viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ / ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // RamS_2,57.36 // na dvijātir ahaṃ rājan mā bhūt te manaso vyathā / śūdrāyām asmi vaiśyena jāto janapadādhipa // RamS_2,57.37 // itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ / tasya tv ānamyamānasya taṃ bāṇam aham uddharam // RamS_2,57.38 // jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam / tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // RamS_2,57.39 // Rāmāyaṇa, Ayodhyākāṇḍa, 58 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ / ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // RamS_2,58.1 // tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā / āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // RamS_2,58.2 // tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau / apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // RamS_2,58.3 // tannimittābhir āsīnau kathābhir aparikramau / tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // RamS_2,58.4 // padaśabdaṃ tu me śrutvā munir vākyam abhāṣata / kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // RamS_2,58.5 // yannimittam idaṃ tāta salile krīḍitaṃ tvayā / utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // RamS_2,58.6 // yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā / na tan manasi kartavyaṃ tvayā tāta tapasvinā // RamS_2,58.7 // tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām / samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase // RamS_2,58.8 // munim avyaktayā vācā tam ahaṃ sajjamānayā / hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // RamS_2,58.9 // manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam / ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // RamS_2,58.10 // kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ / sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // RamS_2,58.11 // bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ / jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam // RamS_2,58.12 // tatra śruto mayā śabdo jale kumbhasya pūryataḥ / dvipo 'yam iti matvā hi bāṇenābhihato mayā // RamS_2,58.13 // gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi / vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam // RamS_2,58.14 // bhagavañ śabdam ālakṣya mayā gajajighāṃsunā / visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // RamS_2,58.15 // sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ / bhagavantāv ubhau śocann andhāv iti vilapya ca // RamS_2,58.16 // ajñānād bhavataḥ putraḥ sahasābhihato mayā / śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // RamS_2,58.17 // sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // RamS_2,58.18 // yady etad aśubhaṃ karma na sma me kathayeḥ svayam / phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // RamS_2,58.19 // kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ / jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // RamS_2,58.20 // ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi / api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān // RamS_2,58.21 // naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata / adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // RamS_2,58.22 // rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam / śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // RamS_2,58.23 // athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau / asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // RamS_2,58.24 // tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau / nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // RamS_2,58.25 // na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika / kiṃ nu nāliṅgase putra sukumāra vaco vada // RamS_2,58.26 // kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam / adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // RamS_2,58.27 // ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ / ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // RamS_2,58.28 // kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim / bhojayiṣyaty akarmaṇyam apragraham anāyakam // RamS_2,58.29 // imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm / kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // RamS_2,58.30 // tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati / śvo mayā saha gantāsi jananyā ca samedhitaḥ // RamS_2,58.31 // ubhāv api ca śokārtāv anāthau kṛpaṇau vane / kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // RamS_2,58.32 // tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm / kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // RamS_2,58.33 // apāpo 'si yathā putra nihataḥ pāpakarmaṇā / tena satyena gacchāśu ye lokāḥ śastrayodhinām // RamS_2,58.34 // yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ / hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // RamS_2,58.35 // yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ / nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // RamS_2,58.36 // yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā / bhūmidasyāhitāgneś ca ekapatnīvratasya ca // RamS_2,58.37 // gosahasrapradātḥṇāṃ yā yā gurubhṛtām api / dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka / na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // RamS_2,58.38* // evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt / tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // RamS_2,58.39 // sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ / āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // RamS_2,58.40 // sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt / bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // RamS_2,58.41 // evam uktvā tu divyena vimānena vapuṣmatā / āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // RamS_2,58.42 // sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // RamS_2,58.43 // adyaiva jahi māṃ rājan maraṇe nāsti me vyathā / yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // RamS_2,58.44 // tvayā tu yad avijñānān nihato me sutaḥ śuciḥ / tena tvām abhiśapsyāmi suduḥkham atidāruṇam // RamS_2,58.45 // putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam / evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // RamS_2,58.46 // tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ / yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // RamS_2,58.47 // yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā / na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // RamS_2,58.48 // cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate / dūtā vaivasvatasyaite kausalye tvarayanti mām // RamS_2,58.49 // atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye / na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam // RamS_2,58.50 // na te manuṣyā devās te ye cāruśubhakuṇḍalam / mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // RamS_2,58.51 // padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam / dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // RamS_2,58.52 // sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca / sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // RamS_2,58.53 // nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam / drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // RamS_2,58.54 // ayam ātmabhavaḥ śoko mām anātham acetanam / saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // RamS_2,58.55 // hā rāghava mahābāho hā mamāyāsanāśana / rājā daśarathaḥ śocañ jīvitāntam upāgamat // RamS_2,58.56 // tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ / gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ // RamS_2,58.57 // Rāmāyaṇa, Ayodhyākāṇḍa, 59 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani / bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // RamS_2,59.1 // tataḥ śucisamācārāḥ paryupasthānakovidāḥ / strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // RamS_2,59.2 // haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ / āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // RamS_2,59.3 // maṅgalālambhanīyāni prāśanīyān upaskarān / upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ // RamS_2,59.4 // atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ / tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // RamS_2,59.5 // tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ / pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // RamS_2,59.6 // atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam / yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // RamS_2,59.7 // tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ / kareṇava ivāraṇye sthānapracyutayūthapāḥ // RamS_2,59.8 // tāsām ākrandaśabdena sahasodgatacetane / kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ // RamS_2,59.9 // kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam / hā nātheti parikruśya petatur dharaṇītale // RamS_2,59.10 // sā kosalendraduhitā veṣṭamānā mahītale / na babhrāja rajodhvastā tāreva gaganacyutā // RamS_2,59.11 // tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam / sarvatas tumulākrandaṃ paritāpārtabāndhavam // RamS_2,59.12 // sadyo nipatitānandaṃ dīnaviklavadarśanam / babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // RamS_2,59.13 // atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ / bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat // RamS_2,59.14 // Rāmāyaṇa, Ayodhyākāṇḍa, 60 tam agnim iva saṃśāntam ambuhīnam ivārṇavam / hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam // RamS_2,60.1 // kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā / upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // RamS_2,60.2 // sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam / tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // RamS_2,60.3 // vihāya māṃ gato rāmo bhartā ca svargato mama / vipathe sārthahīneva nāhaṃ jīvitum utsahe // RamS_2,60.4 // bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ / icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // RamS_2,60.5 // na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan / kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam // RamS_2,60.6 // aniyoge niyuktena rājñā rāmaṃ vivāsitam / sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā // RamS_2,60.7 // rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ / videharājasya sutā tathā sītā tapasvinī / duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // RamS_2,60.8* // nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām / niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati // RamS_2,60.9 // vṛddhaś caivālpaputraś ca vaidehīm anucintayan / so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // RamS_2,60.10 // tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm / vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // RamS_2,60.11 // tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim / rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // RamS_2,60.12 // na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ / sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // RamS_2,60.13 // tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam / hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // RamS_2,60.14 // bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ / rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // RamS_2,60.15 // niśā nakṣatrahīneva strīva bhartṛvivarjitā / purī nārājatāyodhyā hīnā rājñā mahātmanā // RamS_2,60.16 // bāṣpaparyākulajanā hāhābhūtakulāṅganā / śūnyacatvaraveśmāntā na babhrāja yathāpuram // RamS_2,60.17 // gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī / purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā // RamS_2,60.18 // narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram / tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire // RamS_2,60.19 // Rāmāyaṇa, Ayodhyākāṇḍa, 61 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ / sametya rājakartāraḥ sabhām īyur dvijātayaḥ // RamS_2,61.1 // mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ // RamS_2,61.2 // ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan / vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam // RamS_2,61.3 // atītā śarvarī duḥkhaṃ yā no varṣaśatopamā / asmin pañcatvam āpanne putraśokena pārthive // RamS_2,61.4 // svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ / lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // RamS_2,61.5 // ubhau bharataśatrughnau kekayeṣu paraṃtapau / pure rājagṛhe ramye mātāmahaniveśane // RamS_2,61.6 // ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām / arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // RamS_2,61.7 // nārājake janapade vidyunmālī mahāsvanaḥ / abhivarṣati parjanyo mahīṃ divyena vāriṇā // RamS_2,61.8 // nārājake janapade bījamuṣṭiḥ prakīryate / nārājake pituḥ putro bhāryā vā vartate vaśe // RamS_2,61.9 // arājake dhanaṃ nāsti nāsti bhāryāpy arājake / idam atyāhitaṃ cānyat kutaḥ satyam arājake // RamS_2,61.10 // nārājake janapade kārayanti sabhāṃ narāḥ / udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // RamS_2,61.11 // nārājake janapade yajñaśīlā dvijātayaḥ / sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // RamS_2,61.12 // nārājake janapade prabhūtanaṭanartakāḥ / utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // RamS_2,61.13 // nārājake janapade siddhārthā vyavahāriṇaḥ / kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // RamS_2,61.14 // nārājake janapade vāhanaiḥ śīghragāmibhiḥ / narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // RamS_2,61.15 // nārājake janapade dhanavantaḥ surakṣitāḥ / śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ // RamS_2,61.16 // nārājake janapade vaṇijo dūragāminaḥ / gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // RamS_2,61.17 // nārājake janapade caraty ekacaro vaśī / bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ // RamS_2,61.18 // nārājake janapade yogakṣemaṃ pravartate / na cāpy arājake senā śatrūn viṣahate yudhi // RamS_2,61.19 // yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam / agopālā yathā gāvas tathā rāṣṭram arājakam // RamS_2,61.20 // nārājake janapade svakaṃ bhavati kasyacit / matsyā iva narā nityaṃ bhakṣayanti parasparam // RamS_2,61.21 // ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ / te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // RamS_2,61.22 // aho tama ivedaṃ syān na prajñāyeta kiṃcana / rājā cen na bhavel loke vibhajan sādhvasādhunī // RamS_2,61.23 // jīvaty api mahārāje tavaiva vacanaṃ vayam / nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // RamS_2,61.24 // sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam / kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca // RamS_2,61.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 62 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // RamS_2,62.1 // yad asau mātulakule pure rājagṛhe sukhī / bharato vasati bhrātrā śatrughnena samanvitaḥ // RamS_2,62.2 // tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ / ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // RamS_2,62.3 // gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan / teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // RamS_2,62.4 // ehi siddhārtha vijaya jayantāśokanandana / śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // RamS_2,62.5 // puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ / tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // RamS_2,62.6 // purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // RamS_2,62.7 // mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam / bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // RamS_2,62.8 // kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca / kṣipram ādāya rājñaś ca bharatasya ca gacchata / vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // RamS_2,62.9* // te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ / pāñcāladeśam āsādya madhyena kurujāṅgalam // RamS_2,62.10 // te prasannodakāṃ divyāṃ nānāvihagasevitām / upātijagmur vegena śaradaṇḍāṃ janākulām // RamS_2,62.11 // nikūlavṛkṣam āsādya divyaṃ satyopayācanam / abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // RamS_2,62.12 // abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ / yayur madhyena vāhlīkān sudāmānaṃ ca parvatam / viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // RamS_2,62.13* // te śrāntavāhanā dūtā vikṛṣṭena satā pathā / girivrajaṃ puravaraṃ śīghram āsedur añjasā // RamS_2,62.14 // bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham / aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ // RamS_2,62.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 63 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm / bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // RamS_2,63.1 // vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam / putro rājādhirājasya subhṛśaṃ paryatapyata // RamS_2,63.2 // tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ / āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // RamS_2,63.3 // vādayanti tathā śāntiṃ lāsayanty api cāpare / nāṭakāny apare prāhur hāsyāni vividhāni ca // RamS_2,63.4 // sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ / goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // RamS_2,63.5 // tam abravīt priyasakho bharataṃ sakhibhir vṛtam / suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // RamS_2,63.6 // evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha / śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam // RamS_2,63.7 // svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam / patantam adriśikharāt kaluṣe gomayahrade // RamS_2,63.8 // plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade / pibann añjalinā tailaṃ hasann iva muhur muhuḥ // RamS_2,63.9 // tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ / tailenābhyaktasarvāṅgas tailam evāvagāhata // RamS_2,63.10 // svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi / sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam // RamS_2,63.11 // avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān / ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān // RamS_2,63.12 // pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam / prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // RamS_2,63.13 // tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ / rathena kharayuktena prayāto dakṣiṇāmukhaḥ // RamS_2,63.14 // evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām / ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // RamS_2,63.15 // naro yānena yaḥ svapne kharayuktena yāti hi / acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate / etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // RamS_2,63.16* // śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ / jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // RamS_2,63.17 // imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā / bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam // RamS_2,63.18 // Rāmāyaṇa, Ayodhyākāṇḍa, 64 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ / praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // RamS_2,64.1 // samāgamya tu rājñā ca rājaputreṇa cārcitāḥ / rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // RamS_2,64.2 // purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // RamS_2,64.3 // atra viṃśatikoṭyas tu nṛpater mātulasya te / daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja // RamS_2,64.4 // pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane / dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān // RamS_2,64.5 // kaccit sukuśalī rājā pitā daśaratho mama / kaccic cārogatā rāme lakṣmaṇe vā mahātmani // RamS_2,64.6 // āryā ca dharmaniratā dharmajñā dharmadarśinī / arogā cāpi kausalyā mātā rāmasya dhīmataḥ // RamS_2,64.7 // kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā / śatrughnasya ca vīrasya sārogā cāpi madhyamā // RamS_2,64.8 // ātmakāmā sadā caṇḍī krodhanā prājñamāninī / arogā cāpi kaikeyī mātā me kim uvāca ha // RamS_2,64.9 // evam uktās tu te dūtā bharatena mahātmanā / ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā / kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // RamS_2,64.10* // bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata / āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // RamS_2,64.11 // evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ / dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // RamS_2,64.12 // rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ / punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // RamS_2,64.13 // bharatenaivam uktas tu nṛpo mātāmahas tadā / tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // RamS_2,64.14 // gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā / mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // RamS_2,64.15 // purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ / tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau // RamS_2,64.16 // tasmai hastyuttamāṃś citrān kambalān ajināni ca / abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // RamS_2,64.17 // rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca / satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // RamS_2,64.18 // tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān / dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // RamS_2,64.19 // airāvatān aindraśirān nāgān vai priyadarśanān / kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // RamS_2,64.20 // antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān / daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // RamS_2,64.21 // sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam / ratham āruhya bharataḥ śatrughnasahito yayau // RamS_2,64.22 // rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam / uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // RamS_2,64.23 // balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ / ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt // RamS_2,64.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 65 sa prāṅmukho rājagṛhād abhiniryāya vīryavān / hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm / śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // RamS_2,65.1 // elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān / śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // RamS_2,65.2 // satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām / atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // RamS_2,65.3 // veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām / yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // RamS_2,65.4 // śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ / tatra snātvā ca pītvā ca prāyād ādāya codakam // RamS_2,65.5 // rājaputro mahāraṇyam anabhīkṣṇopasevitam / bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // RamS_2,65.6 // toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat / varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // RamS_2,65.7 // tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau / udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // RamS_2,65.8 // sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ / anujñāpyātha bharato vāhinīṃ tvarito yayau // RamS_2,65.9 // vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm / anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // RamS_2,65.10 // hastipṛṣṭhakam āsādya kuṭikām atyavartata / tatāra ca naravyāghro lauhitye sa kapīvatīm / ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // RamS_2,65.11* // kaliṅganagare cāpi prāpya sālavanaṃ tadā / bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // RamS_2,65.12 // vanaṃ ca samatītyāśu śarvaryām aruṇodaye / ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // RamS_2,65.13 // tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi / ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // RamS_2,65.14 // eṣā nātipratītā me puṇyodyānā yaśasvinī / ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // RamS_2,65.15 // yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ / bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā // RamS_2,65.16 // ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān / samantān naranārīṇāṃ tam adya na śṛṇomy aham // RamS_2,65.17 // udyānāni hi sāyāhne krīḍitvoparatair naraiḥ / samantād vipradhāvadbhiḥ prakāśante mamānyadā // RamS_2,65.18 // tāny adyānurudantīva parityaktāni kāmibhiḥ / araṇyabhūteva purī sārathe pratibhāti me // RamS_2,65.19 // na hy atra yānair dṛśyante na gajair na ca vājibhiḥ / niryānto vābhiyānto vā naramukhyā yathāpuram // RamS_2,65.20 // aniṣṭāni ca pāpāni paśyāmi vividhāni ca / nimittāny amanojñāni tena sīdati me manaḥ // RamS_2,65.21 // dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ / dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // RamS_2,65.22 // sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam / sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // RamS_2,65.23 // śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane / ākārās tān ahaṃ sarvān iha paśyāmi sārathe // RamS_2,65.24 // malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam / sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // RamS_2,65.25 // ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ / tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau / tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām // RamS_2,65.26 // dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva / bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ / avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma // RamS_2,65.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 66 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye / jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // RamS_2,66.1 // anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam / utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam // RamS_2,66.2 // sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam / bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // RamS_2,66.3 // taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / aṅke bharatam āropya praṣṭuṃ samupacakrame // RamS_2,66.4 // adya te katicid rātryaś cyutasyāryakaveśmanaḥ / api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // RamS_2,66.5 // āryakas te sukuśalī yudhājin mātulas tava / pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // RamS_2,66.6 // evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ / ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // RamS_2,66.7 // adya me saptamī rātriś cyutasyāryakaveśmanaḥ / ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // RamS_2,66.8 // yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ / pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // RamS_2,66.9 // rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati // RamS_2,66.10 // śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // RamS_2,66.11 // rājā bhavati bhūyiṣṭham ihāmbāyā niveśane / tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // RamS_2,66.12 // pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // RamS_2,66.13 // taṃ pratyuvāca kaikeyī priyavad ghoram apriyam / ajānantaṃ prajānantī rājyalobhena mohitā / yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // RamS_2,66.14* // tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ / papāta sahasā bhūmau pitṛśokabalārditaḥ // RamS_2,66.15 // tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ / vilalāpa mahātejā bhrāntākulitacetanaḥ // RamS_2,66.16 // etat suruciraṃ bhāti pitur me śayanaṃ purā / tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // RamS_2,66.17 // tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi / utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // RamS_2,66.18 // uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ / tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // RamS_2,66.19 // sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca / jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // RamS_2,66.20 // abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati / ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // RamS_2,66.21 // tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // RamS_2,66.22 // amba kenātyagād rājā vyādhinā mayy anāgate / dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // RamS_2,66.23 // na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān / upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // RamS_2,66.24 // kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ / yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // RamS_2,66.25 // yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ / tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ // RamS_2,66.26 // pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ / tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // RamS_2,66.27 // ārye kim abravīd rājā pitā me satyavikramaḥ / paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // RamS_2,66.28 // iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt / rāmeti rājā vilapan hā sīte lakṣmaṇeti ca / sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // RamS_2,66.29* // imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava / kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ // RamS_2,66.30 // siddhārthās tu narā rāmam āgataṃ sītayā saha / lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // RamS_2,66.31 // tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt / viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // RamS_2,66.32 // kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // RamS_2,66.33 // tathā pṛṣṭā yathātattvam ākhyātum upacakrame / mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // RamS_2,66.34 // sa hi rājasutaḥ putra cīravāsā mahāvanam / daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // RamS_2,66.35 // tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā / svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // RamS_2,66.36 // kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit / kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // RamS_2,66.37 // kaccin na paradārān vā rājaputro 'bhimanyate / kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // RamS_2,66.38 // athāsya capalā mātā tat svakarma yathātatham / tenaiva strīsvabhāvena vyāhartum upacakrame // RamS_2,66.39 // na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit / kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ / na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // RamS_2,66.40* // mayā tu putra śrutvaiva rāmasyaivābhiṣecanam / yācitas te pitā rājyaṃ rāmasya ca vivāsanam // RamS_2,66.41 // sa svavṛttiṃ samāsthāya pitā te tat tathākarot / rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // RamS_2,66.42 // tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ / putraśokaparidyūnaḥ pañcatvam upapedivān // RamS_2,66.43 // tvayā tv idānīṃ dharmajña rājatvam avalambyatām / tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // RamS_2,66.44 // tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ / saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // RamS_2,66.45 // Rāmāyaṇa, Ayodhyākāṇḍa, 67 śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau / bharato duḥkhasaṃtapta idaṃ vacanam abravīt // RamS_2,67.1 // kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ / vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // RamS_2,67.2 // duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ / rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam // RamS_2,67.3 // kulasya tvam abhāvāya kālarātrir ivāgatā / aṅgāram upagūhya sma pitā me nāvabuddhavān // RamS_2,67.4 // kausalyā ca sumitrā ca putraśokābhipīḍite / duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // RamS_2,67.5 // nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām / vartate guruvṛttijño yathā mātari vartate // RamS_2,67.6 // tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī / tvayi dharmaṃ samāsthāya bhaginyām iva vartate // RamS_2,67.7 // tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam / prasthāpya vanavāsāya kathaṃ pāpe na śocasi // RamS_2,67.8 // apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam / pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // RamS_2,67.9 // lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati / tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // RamS_2,67.10 // ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau / kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // RamS_2,67.11 // taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ / apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // RamS_2,67.12 // so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam / damyo dhuram ivāsādya saheyaṃ kena caujasā // RamS_2,67.13 // atha vā me bhavec chaktir yogair buddhibalena vā / sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm / nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // RamS_2,67.14* // ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām / śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ // RamS_2,67.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 68 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā / roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // RamS_2,68.1 // rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi / parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // RamS_2,68.2 // kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ / yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // RamS_2,68.3 // bhrūṇahatyām asi prāptā kulasyāsya vināśanāt / kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // RamS_2,68.4 // yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā / sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // RamS_2,68.5 // tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ / ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // RamS_2,68.6 // mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke / na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // RamS_2,68.7 // kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ / duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // RamS_2,68.8 // na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ / rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // RamS_2,68.9 // yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ / vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // RamS_2,68.10 // yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte / bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // RamS_2,68.11 // kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye / kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // RamS_2,68.12 // kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam / jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyā ātmasambhavam // RamS_2,68.13 // aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate / tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // RamS_2,68.14 // anyadā kila dharmajñā surabhiḥ surasaṃmatā / vahamānau dadarśorvyāṃ putrau vigatacetasau // RamS_2,68.15 // tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale / ruroda putraśokena bāṣpaparyākulekṣaṇā // RamS_2,68.16 // adhastād vrajatas tasyāḥ surarājño mahātmanaḥ / bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // RamS_2,68.17 // tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm / indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // RamS_2,68.18 // bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat / kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi // RamS_2,68.19 // evam uktā tu surabhiḥ surarājena dhīmatā / pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā // RamS_2,68.20 // śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa / ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // RamS_2,68.21 // etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau / ardyamānau balīvardau karṣakeṇa surādhipa // RamS_2,68.22 // mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau / yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // RamS_2,68.23 // yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk / kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // RamS_2,68.24 // ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā / tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // RamS_2,68.25 // ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām / vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // RamS_2,68.26 // ānāyayitvā tanayaṃ kausalyāyā mahādyutim / svayam eva pravekṣyāmi vanaṃ muniniṣevitam // RamS_2,68.27 // iti nāga ivāraṇye tomarāṅkuśacoditaḥ / papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // RamS_2,68.28 // saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ / babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye // RamS_2,68.29 // Rāmāyaṇa, Ayodhyākāṇḍa, 69 tathaiva krośatas tasya bharatasya mahātmanaḥ / kausalyā śabdam ājñāya sumitrām idam abravīt // RamS_2,69.1 // āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ / tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // RamS_2,69.2 // evam uktvā sumitrāṃ sā vivarṇā malināmbarā / pratasthe bharato yatra vepamānā vicetanā // RamS_2,69.3 // sa tu rāmānujaś cāpi śatrughnasahitas tadā / pratasthe bharato yatra kausalyāyā niveśanam // RamS_2,69.4 // tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau / paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // RamS_2,69.5 // bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā / idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam / samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // RamS_2,69.6* // prasthāpya cīravasanaṃ putraṃ me vanavāsinam / kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // RamS_2,69.7 // kṣipraṃ mām api kaikeyī prasthāpayitum arhati / hiraṇyanābho yatrāste suto me sumahāyaśāḥ // RamS_2,69.8 // atha vā svayam evāhaṃ sumitrānucarā sukham / agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // RamS_2,69.9 // kāmaṃ vā svayam evādya tatra māṃ netum arhasi / yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // RamS_2,69.10 // idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam / hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā // RamS_2,69.11 // evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā / kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // RamS_2,69.12 // ārye kasmād ajānantaṃ garhase mām akilbiṣam / vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // RamS_2,69.13 // kṛtā śāstrānugā buddhir mā bhūt tasya kadācana / satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // RamS_2,69.14 // praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu / hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // RamS_2,69.15 // kārayitvā mahat karma bhartā bhṛtyam anarthakam / adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // RamS_2,69.16 // paripālayamānasya rājño bhūtāni putravat / tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // RamS_2,69.17 // baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ / adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // RamS_2,69.18 // saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām / tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // RamS_2,69.19 // hastyaśvarathasambādhe yuddhe śastrasamākule / mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // RamS_2,69.20 // upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā / sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // RamS_2,69.21 // pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ / gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // RamS_2,69.22 // putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ / sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // RamS_2,69.23 // rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate / bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // RamS_2,69.24 // ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate / tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // RamS_2,69.25 // yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage / mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // RamS_2,69.26 // devatānāṃ pitḥṇāṃ ca mātāpitros tathaiva ca / mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // RamS_2,69.27 // satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā / bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // RamS_2,69.28 // vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ / evam āśvāsayann eva duḥkhārto nipapāta ha // RamS_2,69.29 // tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam / bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // RamS_2,69.30 // mama duḥkham idaṃ putra bhūyaḥ samupajāyate / śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // RamS_2,69.31 // diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ / vatsa satyapratijño me satāṃ lokān avāpsyasi // RamS_2,69.32 // evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ / mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // RamS_2,69.33 // lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau / muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ // RamS_2,69.34 // Rāmāyaṇa, Ayodhyākāṇḍa, 70 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam / uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // RamS_2,70.1 // alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ / prāptakālaṃ narapateḥ kuru saṃyānam uttaram // RamS_2,70.2 // vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ / pretakāryāṇi sarvāṇi kārayāmāsa dharmavit // RamS_2,70.3 // uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam / āpītavarṇavadanaṃ prasuptam iva bhūmipam // RamS_2,70.4 // niveśya śayane cāgrye nānāratnapariṣkṛte / tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // RamS_2,70.5 // kiṃ te vyavasitaṃ rājan proṣite mayy anāgate / vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // RamS_2,70.6 // kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam / hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // RamS_2,70.7 // yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure / tvayi prayāte svas tāta rāme ca vanam āśrite // RamS_2,70.8 // vidhavā pṛthivī rājaṃs tvayā hīnā na rājate / hīnacandreva rajanī nagarī pratibhāti mām // RamS_2,70.9 // evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam / abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // RamS_2,70.10 // pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ / tāny avyagraṃ mahābāho kriyantām avicāritam // RamS_2,70.11 // tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat / ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ // RamS_2,70.12 // ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ / ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // RamS_2,70.13 // śibikāyām athāropya rājānaṃ gatacetanam / bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // RamS_2,70.14 // hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca / prakiranto janā mārgaṃ nṛpater agrato yayuḥ // RamS_2,70.15 // candanāguruniryāsān saralaṃ padmakaṃ tathā / devadārūṇi cāhṛtya citāṃ cakrus tathāpare // RamS_2,70.16 // gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam / tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ // RamS_2,70.17 // tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ / jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // RamS_2,70.18 // śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ / nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // RamS_2,70.19 // prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam / striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā // RamS_2,70.20 // krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve / ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // RamS_2,70.21 // tato rudantyo vivaśā vilapya ca punaḥ punaḥ / yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // RamS_2,70.22 // kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca / puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham // RamS_2,70.23 // Rāmāyaṇa, Ayodhyākāṇḍa, 71 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ / dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat // RamS_2,71.1 // brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam / bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // RamS_2,71.2 // dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca / brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // RamS_2,71.3 // tataḥ prabhātasamaye divase 'tha trayodaśe / vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // RamS_2,71.4 // śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ / citāmūle pitur vākyam idam āha suduḥkhitaḥ // RamS_2,71.5 // tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave / tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // RamS_2,71.6 // yathāgatir anāthāyāḥ putraḥ pravrājito vanam / tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // RamS_2,71.7 // dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam / pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha // RamS_2,71.8 // sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale / utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ // RamS_2,71.9 // abhipetus tataḥ sarve tasyāmātyāḥ śucivratam / antakāle nipatitaṃ yayātim ṛṣayo yathā // RamS_2,71.10 // śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam / visaṃjño nyapatad bhūmau bhūmipālam anusmaran // RamS_2,71.11 // unmatta iva niścetā vilalāpa suduḥkhitaḥ / smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // RamS_2,71.12 // mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ / varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // RamS_2,71.13 // sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā / kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // RamS_2,71.14 // nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca / pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // RamS_2,71.15 // avadāraṇakāle tu pṛthivī nāvadīryate / vihīnā yā tvayā rājñā dharmajñena mahātmanā // RamS_2,71.16 // pitari svargam āpanne rāme cāraṇyam āśrite / kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam // RamS_2,71.17 // hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām / ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // RamS_2,71.18 // tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat / bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // RamS_2,71.19 // tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau / dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // RamS_2,71.20 // tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ / vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // RamS_2,71.21 // trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ / teṣu cāparihāryeṣu naivaṃ bhavitum arhati // RamS_2,71.22 // sumantraś cāpi śatrughnam utthāpyābhiprasādya ca / śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau // RamS_2,71.23 // utthitau tau naravyāghrau prakāśete yaśasvinau / varṣātapapariklinnau pṛthag indradhvajāv iva // RamS_2,71.24 // aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau / amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // RamS_2,71.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 72 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ / bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // RamS_2,72.1 // gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ / sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam // RamS_2,72.2 // balavān vīryasampanno lakṣmaṇo nāma yo 'py asau / kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // RamS_2,72.3 // pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau / utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // RamS_2,72.4 // iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje / prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // RamS_2,72.5 // liptā candanasāreṇa rājavastrāṇi bibhratī / mekhalādāmabhiś citrai rajjubaddheva vānarī // RamS_2,72.6 // tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm / gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat // RamS_2,72.7 // yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā / seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // RamS_2,72.8 // śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ / antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // RamS_2,72.9 // tīvram utpāditaṃ duḥkhaṃ bhrātḥṇāṃ me tathā pituḥ / yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // RamS_2,72.10 // evam uktā ca tenāśu sakhījanasamāvṛtā / gṛhītā balavat kubjā sā tadgṛham anādayat // RamS_2,72.11 // tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ / kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // RamS_2,72.12 // amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ / yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // RamS_2,72.13 // sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm / kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // RamS_2,72.14 // sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ / vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // RamS_2,72.15 // tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ / citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // RamS_2,72.16 // tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam / aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // RamS_2,72.17 // sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ / kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // RamS_2,72.18 // tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā / śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā // RamS_2,72.19 // tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt / avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // RamS_2,72.20 // hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm / yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // RamS_2,72.21 // imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ / tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // RamS_2,72.22 // bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ / nyavartata tato roṣāt tāṃ mumoca ca mantharām // RamS_2,72.23 // sā pādamūle kaikeyyā mantharā nipapāta ha / niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // RamS_2,72.24 // śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā / śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām // RamS_2,72.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 73 tataḥ prabhātasamaye divase 'tha caturdaśe / sametya rājakartāro bharataṃ vākyam abruvan // RamS_2,73.1 // gato daśarathaḥ svargaṃ yo no gurutaro guruḥ / rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // RamS_2,73.2 // tvam adya bhava no rājā rājaputra mahāyaśaḥ / saṃgatyā nāparādhnoti rājyam etad anāyakam // RamS_2,73.3 // ābhiṣecanikaṃ sarvam idam ādāya rāghava / pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // RamS_2,73.4 // rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat / abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // RamS_2,73.5 // ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam / bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // RamS_2,73.6 // jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ / naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // RamS_2,73.7 // rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ / ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // RamS_2,73.8 // yujyatāṃ mahatī senā caturaṅgamahābalā / ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // RamS_2,73.9 // ābhiṣecanikaṃ caiva sarvam etad upaskṛtam / puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // RamS_2,73.10 // tatraiva taṃ naravyāghram abhiṣicya puraskṛtam / āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // RamS_2,73.11 // na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm / vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // RamS_2,73.12 // kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca / rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // RamS_2,73.13 // evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam / pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // RamS_2,73.14 // evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām / yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // RamS_2,73.15 // anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca / praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ // RamS_2,73.16 // ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ / panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ // RamS_2,73.17 // Rāmāyaṇa, Ayodhyākāṇḍa, 74 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ / svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // RamS_2,74.1 // karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ / tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // RamS_2,74.2 // kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā / samarthā ye ca draṣṭāraḥ puratas te pratasthire // RamS_2,74.3 // sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān / aśobhata mahāvegaḥ sāgarasyeva parvaṇi // RamS_2,74.4 // te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ / karaṇair vividhopetaiḥ purastāt sampratasthire // RamS_2,74.5 // latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca / janās te cakrire mārgaṃ chindanto vividhān drumān // RamS_2,74.6 // avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan / kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit // RamS_2,74.7 // apare vīraṇastambān balino balavattarāḥ / vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // RamS_2,74.8 // apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam / nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ // RamS_2,74.9 // babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // RamS_2,74.10 // acireṇaiva kālena parivāhān bahūdakān / cakrur bahuvidhākārān sāgarapratimān bahūn / udapānān bahuvidhān vedikāparimaṇḍitān // RamS_2,74.11* // sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ / mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // RamS_2,74.12 // candanodakasaṃsikto nānākusumabhūṣitaḥ / bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // RamS_2,74.13 // ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ / ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // RamS_2,74.14 // yo niveśas tv abhipreto bharatasya mahātmanaḥ / bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam // RamS_2,74.15 // nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ / niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ // RamS_2,74.16 // bahupāṃsucayāś cāpi parikhāparivāritāḥ / tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // RamS_2,74.17 // prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ / patākāśobhitāḥ sarve sunirmitamahāpathāḥ // RamS_2,74.18 // visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ / samucchritair niveśās te babhuḥ śakrapuropamāḥ // RamS_2,74.19 // jāhnavīṃ tu samāsādya vividhadrumakānanām / śītalāmalapānīyāṃ mahāmīnasamākulām // RamS_2,74.20 // sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate / narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ // RamS_2,74.21 // Rāmāyaṇa, Ayodhyākāṇḍa, 75 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ / tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // RamS_2,75.1 // suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ / dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // RamS_2,75.2 // sa tūryaghoṣaḥ sumahān divam āpūrayann iva / bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // RamS_2,75.3 // tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca / nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // RamS_2,75.4 // paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat / visṛjya mayi duḥkhāni rājā daśaratho gataḥ // RamS_2,75.5 // tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ / paribhramati rājaśrīr naur ivākarṇikā jale // RamS_2,75.6 // ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam / kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // RamS_2,75.7 // tathā tasmin vilapati vasiṣṭho rājadharmavit / sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // RamS_2,75.8 // śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām / sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // RamS_2,75.9 // sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam / adhyāsta sarvavedajño dūtān anuśaśāsa ca // RamS_2,75.10 // brāhmaṇān kṣatriyān yodhān amātyān gaṇavallabhān / kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // RamS_2,75.11 // tato halahalāśabdo mahān samudapadyata / rathair aśvair gajaiś cāpi janānām upagacchatām // RamS_2,75.12 // tato bharatam āyāntaṃ śatakratum ivāmarāḥ / pratyanandan prakṛtayo yathā daśarathaṃ tathā // RamS_2,75.13 // hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ / daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā // RamS_2,75.14 // Rāmāyaṇa, Ayodhyākāṇḍa, 76 tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām / dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva // RamS_2,76.1 // āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā / adṛśyata ghanāpāye pūrṇacandreva śarvarī // RamS_2,76.2 // rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit / idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // RamS_2,76.3 // tāta rājā daśarathaḥ svargato dharmam ācaran / dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // RamS_2,76.4 // rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran / nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // RamS_2,76.5 // pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam / tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // RamS_2,76.6 // udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ / koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // RamS_2,76.7 // tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ / jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // RamS_2,76.8 // sa bāṣpakalayā vācā kalahaṃsasvaro yuvā / vilalāpa sabhāmadhye jagarhe ca purohitam // RamS_2,76.9 // caritabrahmacaryasya vidyā snātasya dhīmataḥ / dharme prayatamānasya ko rājyaṃ madvidho haret // RamS_2,76.10 // kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ / rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // RamS_2,76.11 // jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ / labdhum arhati kākutstho rājyaṃ daśaratho yathā // RamS_2,76.12 // anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi / ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // RamS_2,76.13 // yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye / ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // RamS_2,76.14 // rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ / trayāṇām api lokānāṃ rāghavo rājyam arhati // RamS_2,76.15 // tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ / harṣān mumucur aśrūṇi rāme nihitacetasaḥ // RamS_2,76.16 // yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt / vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // RamS_2,76.17 // sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt / samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām // RamS_2,76.18 // evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ / samīpastham uvācedaṃ sumantraṃ mantrakovidam // RamS_2,76.19 // tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt / yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // RamS_2,76.20 // evam uktaḥ sumantras tu bharatena mahātmanā / prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // RamS_2,76.21 // tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca / śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // RamS_2,76.22 // tato yodhāṅganāḥ sarvā bhartḥn sarvān gṛhe gṛhe / yātrāgamanam ājñāya tvarayanti sma harṣitāḥ // RamS_2,76.23 // te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ / saha yodhair balādhyakṣā balaṃ sarvam acodayan // RamS_2,76.24 // sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau / rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // RamS_2,76.25 // bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ / rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // RamS_2,76.26 // sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ / guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā // RamS_2,76.27 // tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān / ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya // RamS_2,76.28 // sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ / śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca // RamS_2,76.29 // tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ / ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān // RamS_2,76.30 // Rāmāyaṇa, Ayodhyākāṇḍa, 77 tataḥ samutthitaḥ kālyam āsthāya syandanottamam / prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // RamS_2,77.1 // agrataḥ prayayus tasya sarve mantripurodhasaḥ / adhiruhya hayair yuktān rathān sūryarathopamān // RamS_2,77.2 // navanāgasahasrāṇi kalpitāni yathāvidhi / anvayur bharataṃ yāntam ikṣvākukulanandanam // RamS_2,77.3 // ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // RamS_2,77.4 // śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // RamS_2,77.5 // kaikeyī ca sumitrā ca kausalyā ca yaśasvinī / rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // RamS_2,77.6 // prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam / tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // RamS_2,77.7 // meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam / kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // RamS_2,77.8 // dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ / tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // RamS_2,77.9 // ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ / pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // RamS_2,77.10 // ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ / rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // RamS_2,77.11 // maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ / sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // RamS_2,77.12 // māyūrakāḥ krākacikā rocakā vedhakās tathā / dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // RamS_2,77.13 // suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ / snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // RamS_2,77.14 // rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ / śailūṣāś ca saha strībhir yānti kaivartakās tathā // RamS_2,77.15 // samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ / gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // RamS_2,77.16 // suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ / sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // RamS_2,77.17 // prahṛṣṭamuditā senā sānvayāt kaikayīsutam / vyavātiṣṭhata sā senā bharatasyānuyāyinī // RamS_2,77.18 // nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām / bharataḥ sacivān sarvān abravīd vākyakovidaḥ // RamS_2,77.19 // niveśayata me sainyam abhiprāyeṇa sarvaśaḥ / viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // RamS_2,77.20 // dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ / aurdhvadehanimittārtham avatīryodakaṃ nadīm // RamS_2,77.21 // tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ / nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // RamS_2,77.22 // niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm / uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam // RamS_2,77.23 // Rāmāyaṇa, Ayodhyākāṇḍa, 78 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm / niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // RamS_2,78.1 // mahatīyam ataḥ senā sāgarābhā pradṛśyate / nāsyāntam avagacchāmi manasāpi vicintayan // RamS_2,78.2 // sa eṣa hi mahākāyaḥ kovidāradhvajo rathe / bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // RamS_2,78.3 // atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam / bharataḥ kaikeyīputro hantuṃ samadhigacchati // RamS_2,78.4 // bhartā caiva sakhā caiva rāmo dāśarathir mama / tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // RamS_2,78.5 // tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm / balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // RamS_2,78.6 // nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam / saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat // RamS_2,78.7 // yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati / seyaṃ svastimayī senā gaṅgām adya tariṣyati // RamS_2,78.8 // ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca / abhicakrāma bharataṃ niṣādādhipatir guhaḥ // RamS_2,78.9 // tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān / bharatāyācacakṣe 'tha vinayajño vinītavat // RamS_2,78.10 // eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ / kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // RamS_2,78.11 // tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ / asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // RamS_2,78.12 // etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham / uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // RamS_2,78.13 // labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ / āgamya bharataṃ prahvo guho vacanam abravīt // RamS_2,78.14 // niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam / nivedayāmas te sarve svake dāśakule vasa // RamS_2,78.15 // asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam / ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // RamS_2,78.16 // āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm / arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // RamS_2,78.17 // Rāmāyaṇa, Ayodhyākāṇḍa, 79 evam uktas tu bharato niṣādādhipatiṃ guham / pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // RamS_2,79.1 // ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe / yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // RamS_2,79.2 // ity uktvā tu mahātejā guhaṃ vacanam uttamam / abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // RamS_2,79.3 // katareṇa gamiṣyāmi bharadvājāśramaṃ guha / gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // RamS_2,79.4 // tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // RamS_2,79.5 // dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ / ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // RamS_2,79.6 // kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ / iyaṃ te mahatī senā śaṅkāṃ janayatīva me // RamS_2,79.7 // tam evam abhibhāṣantam ākāśa iva nirmalaḥ / bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // RamS_2,79.8 // mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi / rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // RamS_2,79.9 // taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam / buddhir anyā na te kāryā guha satyaṃ bravīmi te // RamS_2,79.10 // sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam / punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // RamS_2,79.11 // dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale / ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // RamS_2,79.12 // śāśvatī khalu te kīrtir lokān anucariṣyati / yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // RamS_2,79.13 // evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā / babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // RamS_2,79.14 // saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ / śatrughnena saha śrīmāñ śayanaṃ punar āgamat // RamS_2,79.15 // rāmacintāmayaḥ śoko bharatasya mahātmanaḥ / upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // RamS_2,79.16 // antardāhena dahanaḥ saṃtāpayati rāghavam / vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // RamS_2,79.17 // prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ / yathā sūryāṃśusaṃtapto himavān prasruto himam // RamS_2,79.18 // dhyānanirdaraśailena viniḥśvasitadhātunā / dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // RamS_2,79.19 // pramohānantasattvena saṃtāpauṣadhiveṇunā / ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // RamS_2,79.20 // guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ / sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati // RamS_2,79.21 // Rāmāyaṇa, Ayodhyākāṇḍa, 80 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ / bharatāyāprameyāya guho gahanagocaraḥ // RamS_2,80.1 // taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam / bhrātṛguptyartham atyantam ahaṃ lakṣmaṇam abruvam // RamS_2,80.2 // iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // RamS_2,80.3 // ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ / dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // RamS_2,80.4 // na hi rāmāt priyataro mamāsti bhuvi kaścana / motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // RamS_2,80.5 // asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // RamS_2,80.6 // so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // RamS_2,80.7 // na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // RamS_2,80.8 // evam asmābhir uktena lakṣmaṇena mahātmanā / anunītā vayaṃ sarve dharmam evānupaśyatā // RamS_2,80.9 // kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // RamS_2,80.10 // yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // RamS_2,80.11 // mahatā tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // RamS_2,80.12 // asmin pravrājite rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // RamS_2,80.13 // vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ nūnam adya rājaniveśanam // RamS_2,80.14 // kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // RamS_2,80.15 // jīved api hi me mātā śatrughnasyānvavekṣayā / duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // RamS_2,80.16 // atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // RamS_2,80.17 // siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // RamS_2,80.18 // ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasampannāṃ sarvaratnavibhūṣitām // RamS_2,80.19 // gajāśvarathasambādhāṃ tūryanādavināditām / sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // RamS_2,80.20 // ārāmodyānasampūrṇāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // RamS_2,80.21 // api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte samaye hy asmin sukhitāḥ praviśemahi // RamS_2,80.22 // paridevayamānasya tasyaivaṃ sumahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // RamS_2,80.23 // prabhāte vimale sūrye kārayitvā jaṭā ubhau / asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā // RamS_2,80.24 // jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau / vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau // RamS_2,80.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 81 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam / dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // RamS_2,81.1 // sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ / puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ // RamS_2,81.2 // pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ / papāta sahasā totrair hṛdi viddha iva dvipaḥ // RamS_2,81.3 // tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ / pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // RamS_2,81.4 // tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ / upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ // RamS_2,81.5 // tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan / kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // RamS_2,81.6 // vatsalā svaṃ yathā vatsam upagūhya tapasvinī / paripapraccha bharataṃ rudantī śokalālasā // RamS_2,81.7 // putra vyādhir na te kaccic charīraṃ paribādhate / adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // RamS_2,81.8 // tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate / vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // RamS_2,81.9 // kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam / putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // RamS_2,81.10 // sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ / kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // RamS_2,81.11 // bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ / asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // RamS_2,81.12 // so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ / yadvidhaṃ pratipede ca rāme priyahite 'tithau // RamS_2,81.13 // annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca / rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā // RamS_2,81.14 // tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ / na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // RamS_2,81.15 // na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā / iti tena vayaṃ rājann anunītā mahātmanā // RamS_2,81.16 // lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ / aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // RamS_2,81.17 // tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā / vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ // RamS_2,81.18 // saumitris tu tataḥ paścād akarot svāstaraṃ śubham / svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt // RamS_2,81.19 // tasmin samāviśad rāmaḥ svāstare saha sītayā / prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // RamS_2,81.20 // etat tad iṅgudīmūlam idam eva ca tat tṛṇam / yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // RamS_2,81.21 // niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ / mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam // RamS_2,81.22 // tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ / atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā // RamS_2,81.23 // Rāmāyaṇa, Ayodhyākāṇḍa, 82 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ / iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // RamS_2,82.1 // abravīj jananīḥ sarvā iha tena mahātmanā / śarvarī śayitā bhūmāv idam asya vimarditam // RamS_2,82.2 // mahābhāgakulīnena mahābhāgena dhīmatā / jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // RamS_2,82.3 // ajinottarasaṃstīrṇe varāstaraṇasaṃcaye / śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // RamS_2,82.4 // prāsādāgravimāneṣu valabhīṣu ca sarvadā / haimarājatabhaumeṣu varāstaraṇaśāliṣu // RamS_2,82.5 // puṣpasaṃcayacitreṣu candanāgarugandhiṣu / pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // RamS_2,82.6 // gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ / mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // RamS_2,82.7 // bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ / gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // RamS_2,82.8 // aśraddheyam idaṃ loke na satyaṃ pratibhāti mā / muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // RamS_2,82.9 // na nūnaṃ daivataṃ kiṃcit kālena balavattaram / yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // RamS_2,82.10 // videharājasya sutā sītā ca priyadarśanā / dayitā śayitā bhūmau snuṣā daśarathasya ca // RamS_2,82.11 // iyaṃ śayyā mama bhrātur idaṃ hi parivartitam / sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // RamS_2,82.12 // manye sābharaṇā suptā sītāsmiñ śayane tadā / tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // RamS_2,82.13 // uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā / tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // RamS_2,82.14 // manye bhartuḥ sukhā śayyā yena bālā tapasvinī / sukumārī satī duḥkhaṃ na vijānāti maithilī // RamS_2,82.15 // sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ / sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // RamS_2,82.16 // katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ / sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // RamS_2,82.17 // siddhārthā khalu vaidehī patiṃ yānugatā vanam / vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // RamS_2,82.18 // akarṇadhārā pṛthivī śūnyeva pratibhāti mā / gate daśarathe svarge rāme cāraṇyam āśrite // RamS_2,82.19 // na ca prārthayate kaścin manasāpi vasuṃdharām / vane 'pi vasatas tasya bāhuvīryābhirakṣitām // RamS_2,82.20 // śūnyasaṃvaraṇārakṣām ayantritahayadvipām / apāvṛtapuradvārāṃ rājadhānīm arakṣitām // RamS_2,82.21 // aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām / śatravo nābhimanyante bhakṣān viṣakṛtān iva // RamS_2,82.22 // adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā / phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // RamS_2,82.23 // tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane / taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // RamS_2,82.24 // vasantaṃ bhrātur arthāya śatrughno mānuvatsyati / lakṣmaṇena saha tv āryo 'yodhyāṃ pālayiṣyati // RamS_2,82.25 // abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ / api me devatāḥ kuryur imaṃ satyaṃ manoratham // RamS_2,82.26 // prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate / tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum // RamS_2,82.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 83 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ / bharataḥ kālyam utthāya śatrughnam idam abravīt // RamS_2,83.1 // śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham / śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // RamS_2,83.2 // jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // RamS_2,83.3 // iti saṃvadator evam anyonyaṃ narasiṃhayoḥ / āgamya prāñjaliḥ kāle guho bharatam abravīt // RamS_2,83.4 // kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm / kaccic ca saha sainyasya tava sarvam anāmayam // RamS_2,83.5 // guhasya tat tu vacanaṃ śrutvā snehād udīritam / rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // RamS_2,83.6 // sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam / gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // RamS_2,83.7 // tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam / pratipraviśya nagaraṃ taṃ jñātijanam abravīt // RamS_2,83.8 // uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // RamS_2,83.9 // te tathoktāḥ samutthāya tvaritā rājaśāsanāt / pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // RamS_2,83.10 // anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ / śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // RamS_2,83.11 // tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām / sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // RamS_2,83.12 // tām āruroha bharataḥ śatrughnaś ca mahābalaḥ / kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // RamS_2,83.13 // purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye / anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // RamS_2,83.14 // āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām / bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // RamS_2,83.15 // patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ / vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // RamS_2,83.16 // nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām / kaścit tatra vahanti sma yānayugyaṃ mahādhanam // RamS_2,83.17 // tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam / nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // RamS_2,83.18 // savaijayantās tu gajā gajārohaiḥ pracoditāḥ / tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // RamS_2,83.19 // nāvaś cāruruhus tv anye plavais terus tathāpare / anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // RamS_2,83.20 // sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam / maitre muhūrte prayayau prayāgavanam uttamam // RamS_2,83.21 // āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam / draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe // RamS_2,83.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 84 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ / balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // RamS_2,84.1 // padbhyām eva hi dharmajño nyastaśastraparicchadaḥ / vasāno vāsasī kṣaume purodhāya purohitam // RamS_2,84.2 // tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ / mantriṇas tān avasthāpya jagāmānu purohitam // RamS_2,84.3 // vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ / saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // RamS_2,84.4 // samāgamya vasiṣṭhena bharatenābhivāditaḥ / abudhyata mahātejāḥ sutaṃ daśarathasya tam // RamS_2,84.5 // tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca / ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // RamS_2,84.6 // ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu / jānan daśarathaṃ vṛttaṃ na rājānam udāharat // RamS_2,84.7 // vasiṣṭho bharataś cainaṃ papracchatur anāmayam / śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // RamS_2,84.8 // tatheti ca pratijñāya bharadvājo mahātapāḥ / bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // RamS_2,84.9 // kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ / etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // RamS_2,84.10 // suṣuve yamamitraghnaṃ kausalyānandavardhanam / bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // RamS_2,84.11 // niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ / vanavāsī bhavetīha samāḥ kila caturdaśa // RamS_2,84.12 // kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi / akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // RamS_2,84.13 // evam ukto bharadvājaṃ bharataḥ pratyuvāca ha / paryaśrunayano duḥkhād vācā saṃsajjamānayā // RamS_2,84.14 // hato 'smi yadi mām evaṃ bhagavān api manyate / matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // RamS_2,84.15 // na caitad iṣṭaṃ mātā me yad avocan madantare / nāham etena tuṣṭaś ca na tad vacanam ādade // RamS_2,84.16 // ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ / pratinetum ayodhyāṃ ca pādau tasyābhivanditum // RamS_2,84.17 // tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi / śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ // RamS_2,84.18 // uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ / tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje / guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // RamS_2,84.19* // jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti / apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // RamS_2,84.20 // asau vasati te bhrātā citrakūṭe mahāgirau / śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ / etaṃ me kuru suprājña kāmaṃ kāmārthakovida // RamS_2,84.21* // tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ / cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ // RamS_2,84.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 85 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā / bharataṃ kaikayīputram ātithyena nyamantrayat // RamS_2,85.1 // abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam / pādyam arghyaṃ tathātithyaṃ vane yad upapadyate // RamS_2,85.2 // athovāca bharadvājo bharataṃ prahasann iva / jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit // RamS_2,85.3 // senāyās tu tavaitasyāḥ kartum icchāmi bhojanam / mama prītir yathārūpā tvam arho manujarṣabha // RamS_2,85.4 // kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ / kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // RamS_2,85.5 // bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam / sasainyo nopayāto 'smi bhagavan bhagavadbhayāt // RamS_2,85.6 // vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ / pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // RamS_2,85.7 // te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā / na hiṃsyur iti tenāham eka evāgatas tataḥ // RamS_2,85.8 // ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā / tathā tu cakre bharataḥ senāyāḥ samupāgamam // RamS_2,85.9 // agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca / ātithyasya kriyāhetor viśvakarmāṇam āhvayat // RamS_2,85.10 // āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca / ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // RamS_2,85.11 // prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca / pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // RamS_2,85.12 // anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām / aparāś codakaṃ śītam ikṣukāṇḍarasopamam // RamS_2,85.13 // āhvaye devagandharvān viśvāvasuhahāhuhūn / tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // RamS_2,85.14 // ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām / śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ / sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // RamS_2,85.15* // vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat / divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // RamS_2,85.16 // iha me bhagavān somo vidhattām annam uttamam / bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // RamS_2,85.17 // vicitrāṇi ca mālyāni pādapapracyutāni ca / surādīni ca peyāni māṃsāni vividhāni ca // RamS_2,85.18 // evaṃ samādhinā yuktas tejasāpratimena ca / śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // RamS_2,85.19 // manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ / ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // RamS_2,85.20 // malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ / upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // RamS_2,85.21 // tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ / devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // RamS_2,85.22 // pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ / prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // RamS_2,85.23 // sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca / viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // RamS_2,85.24 // tasminn uparate śabde divye śrotrasukhe nṛṇām / dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // RamS_2,85.25 // babhūva hi samā bhūmiḥ samantāt pañcayojanam / śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ // RamS_2,85.26 // tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ / āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // RamS_2,85.27 // uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat / ājagāma nadī divyā tīrajair bahubhir vṛtā // RamS_2,85.28 // catuḥśālāni śubhrāṇi śālāś ca gajavājinām / harmyaprāsādasaṃghātās toraṇāni śubhāni ca // RamS_2,85.29 // sitameghanibhaṃ cāpi rājaveśma sutoraṇam / śuklamālyakṛtākāraṃ divyagandhasamukṣitam // RamS_2,85.30 // caturasram asaṃbādhaṃ śayanāsanayānavat / divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // RamS_2,85.31 // upakalpitasarvānnaṃ dhautanirmalabhājanam / kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // RamS_2,85.32 // praviveśa mahābāhur anujñāto maharṣiṇā / veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ // RamS_2,85.33 // anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ / babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim // RamS_2,85.34 // tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca / bharato mantribhiḥ sārdham abhyavartata rājavat // RamS_2,85.35 // āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca / vālavyajanam ādāya nyaṣīdat sacivāsane // RamS_2,85.36 // ānupūrvyān niṣeduś ca sarve mantripurohitāḥ / tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // RamS_2,85.37 // tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ / upātiṣṭhanta bharataṃ bharadvājasya śāsanāt // RamS_2,85.38 // tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ / ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // RamS_2,85.39 // tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ / āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ // RamS_2,85.40 // suvarṇamaṇimuktena pravālena ca śobhitāḥ / āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // RamS_2,85.41 // yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate / āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // RamS_2,85.42 // nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ / ete gandharvarājāno bharatasyāgrato jaguḥ // RamS_2,85.43 // alambusā miśrakeśī puṇḍarīkātha vāmanā / upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // RamS_2,85.44 // yāni mālyāni deveṣu yāni caitrarathe vane / prayāge tāny adṛśyanta bharadvājasya śāsanāt // RamS_2,85.45 // bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ / aśvatthā nartakāś cāsan bharadvājasya tejasā // RamS_2,85.46 // tataḥ saralatālāś ca tilakā naktamālakāḥ / prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ // RamS_2,85.47 // śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ / pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan // RamS_2,85.48 // surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ / māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha // RamS_2,85.49 // utsādya snāpayanti sma nadītīreṣu valguṣu / apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca // RamS_2,85.50 // saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ / parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // RamS_2,85.51 // hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān / ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān / ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // RamS_2,85.52* // nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ / mattapramattamuditā camūḥ sā tatra saṃbabhau // RamS_2,85.53 // tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ / apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // RamS_2,85.54 // naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān / kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // RamS_2,85.55 // iti pādātayodhāś ca hastyaśvārohabandhakāḥ / anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // RamS_2,85.56 // samprahṛṣṭā vinedus te narās tatra sahasraśaḥ / bharatasyānuyātāraḥ svargo 'yam iti cābruvan // RamS_2,85.57 // tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam / divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // RamS_2,85.58 // preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ / babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // RamS_2,85.59 // kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ / babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // RamS_2,85.60 // nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā / rajasā dhvastakeśo vā naraḥ kaścid adṛśyata // RamS_2,85.61 // ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ / phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // RamS_2,85.62 // puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ / dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // RamS_2,85.63 // babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ / tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // RamS_2,85.64 // vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ / prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // RamS_2,85.65 // pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca / sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ / yauvanasthasya gaurasya kapitthasya sugandhinaḥ // RamS_2,85.66* // hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare / babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // RamS_2,85.67 // kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca / dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // RamS_2,85.68 // śuklān aṃśumataś cāpi dantadhāvanasaṃcayān / śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // RamS_2,85.69 // darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān / pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // RamS_2,85.70 // āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca / marmatrāṇāni citrāṇi śayanāny āsanāni ca // RamS_2,85.71 // pratipānahradān pūrṇān kharoṣṭragajavājinām / avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān // RamS_2,85.72 // nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān / nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // RamS_2,85.73 // vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // RamS_2,85.74 // ity evaṃ ramamāṇānāṃ devānām iva nandane / bharadvājāśrame ramye sā rātrir vyatyavartata // RamS_2,85.75 // pratijagmuś ca tā nadyo gandharvāś ca yathāgatam / bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // RamS_2,85.76 // tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ / tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ // RamS_2,85.77 // Rāmāyaṇa, Ayodhyākāṇḍa, 86 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ / kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // RamS_2,86.1 // tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam / hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // RamS_2,86.2 // kaccid atra sukhā rātris tavāsmadviṣaye gatā / samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // RamS_2,86.3 // tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca / āśramād abhiniṣkrāntam ṛṣim uttamatejasam // RamS_2,86.4 // sukhoṣito 'smi bhagavan samagrabalavāhanaḥ / tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // RamS_2,86.5 // apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ / api preṣyān upādāya sarve sma susukhoṣitāḥ // RamS_2,86.6 // āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama / samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā // RamS_2,86.7 // āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ / ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // RamS_2,86.8 // iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam / pratyuvāca mahātejā bharadvājo mahātapāḥ // RamS_2,86.9 // bharatārdhatṛtīyeṣu yojaneṣv ajane vane / citrakūṭo giris tatra ramyanirdarakānanaḥ // RamS_2,86.10 // uttaraṃ pārśvam āsādya tasya mandākinī nadī / puṣpitadrumasaṃchannā ramyapuṣpitakānanā // RamS_2,86.11 // anantaraṃ tat saritaś citrakūṭaś ca parvataḥ / tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam // RamS_2,86.12 // dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca / gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate / vāhayasva mahābhāga tato drakṣyasi rāghavam // RamS_2,86.13* // prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ / hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // RamS_2,86.14 // vepamānā kṛśā dīnā saha devyā sumitrayā / kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // RamS_2,86.15 // asamṛddhena kāmena sarvalokasya garhitā / kaikeyī tasya jagrāha caraṇau savyapatrapā // RamS_2,86.16 // taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim / adūrād bharatasyaiva tasthau dīnamanās tadā // RamS_2,86.17 // tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ / viśeṣaṃ jñātum icchāmi mātḥṇāṃ tava rāghava // RamS_2,86.18 // evam uktas tu bharato bharadvājena dhārmikaḥ / uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // RamS_2,86.19 // yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām / pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // RamS_2,86.20 // eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam / kausalyā suṣuve rāmaṃ dhātāram aditir yathā // RamS_2,86.21 // asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ / karṇikārasya śākheva śīrṇapuṣpā vanāntare // RamS_2,86.22 // etasyās tau sutau devyāḥ kumārau devavarṇinau / ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // RamS_2,86.23 // yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau / rājā putravihīnaś ca svargaṃ daśaratho gataḥ // RamS_2,86.24 // aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm / mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām / yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // RamS_2,86.25* // ity uktvā naraśārdūlo bāṣpagadgadayā girā / sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt // RamS_2,86.26 // bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā / pratyuvāca mahābuddhir idaṃ vacanam arthavat // RamS_2,86.27 // na doṣeṇāvagantavyā kaikeyī bharata tvayā / rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // RamS_2,86.28 // abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam / āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // RamS_2,86.29 // tato vājirathān yuktvā divyān hemapariṣkṛtān / adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // RamS_2,86.30 // gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ / jīmūtā iva gharmānte saghoṣāḥ sampratasthire // RamS_2,86.31 // vividhāny api yānāni mahānti ca laghūni ca / prayayuḥ sumahārhāṇi pādair eva padātayaḥ // RamS_2,86.32 // atha yānapravekais tu kausalyāpramukhāḥ striyaḥ / rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // RamS_2,86.33 // sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām / āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // RamS_2,86.34 // sā prayātā mahāsenā gajavājirathākulā / dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ / vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // RamS_2,86.35* // sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān / mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra // RamS_2,86.36 // Rāmāyaṇa, Ayodhyākāṇḍa, 87 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ / arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ // RamS_2,87.1 // ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ / dṛśyante vanarājīṣu giriṣv api nadīṣu ca // RamS_2,87.2 // sa sampratasthe dharmātmā prīto daśarathātmajaḥ / vṛto mahatyā nādinyā senayā caturaṅgayā // RamS_2,87.3 // sāgaraughanibhā senā bharatasya mahātmanaḥ / mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ // RamS_2,87.4 // turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ / anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // RamS_2,87.5 // sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ / uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // RamS_2,87.6 // yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā / vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // RamS_2,87.7 // ayaṃ giriś citrakūṭas tathā mandākinī nadī / etat prakāśate dūrān nīlameghanibhaṃ vanam // RamS_2,87.8 // gireḥ sānūni ramyāṇi citrakūṭasya samprati / vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // RamS_2,87.9 // muñcanti kusumāny ete nagāḥ parvatasānuṣu / nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // RamS_2,87.10 // kiṃnarācaritoddeśaṃ paśya śatrughna parvatam / hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // RamS_2,87.11 // ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ / vāyupraviddhāḥ śaradi megharājir ivāmbare // RamS_2,87.12 // kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī / meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // RamS_2,87.13 // niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam / ayodhyeva janākīrṇā samprati pratibhāti mā // RamS_2,87.14 // khurair udīrito reṇur divaṃ pracchādya tiṣṭhati / taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // RamS_2,87.15 // syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān / etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // RamS_2,87.16 // etān vitrāsitān paśya barhiṇaḥ priyadarśanān / etam āviśataḥ śailam adhivāsaṃ patatriṇām // RamS_2,87.17 // atimātram ayaṃ deśo manojñaḥ pratibhāti mā / tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // RamS_2,87.18 // mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane / manojñarūpā lakṣyante kusumair iva citritāḥ // RamS_2,87.19 // sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam / yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // RamS_2,87.20 // bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ / viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // RamS_2,87.21 // te samālokya dhūmāgram ūcur bharatam āgatāḥ / nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // RamS_2,87.22 // atha nātra naravyāghrau rājaputrau paraṃtapau / anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // RamS_2,87.23 // tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam / sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // RamS_2,87.24 // yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ / aham eva gamiṣyāmi sumantro gurur eva ca // RamS_2,87.25 // evam uktās tataḥ sarve tatra tasthuḥ samantataḥ / bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt // RamS_2,87.26 // vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ / babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā // RamS_2,87.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 88 dīrghakāloṣitas tasmin girau girivanapriyaḥ / vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // RamS_2,88.1 // atha dāśarathiś citraṃ citrakūṭam adarśayat / bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // RamS_2,88.2 // na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ / mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // RamS_2,88.3 // paśyemam acalaṃ bhadre nānādvijagaṇāyutam / śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // RamS_2,88.4 // kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ / pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ // RamS_2,88.5 // puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ / virājante 'calendrasya deśā dhātuvibhūṣitāḥ // RamS_2,88.6 // nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ / aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // RamS_2,88.7 // āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ / aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // RamS_2,88.8 // kāśmaryariṣṭavaraṇair madhūkais tilakais tathā / badaryāmalakair nīpair vetradhanvanabījakaiḥ // RamS_2,88.9 // puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ / evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // RamS_2,88.10 // śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān / kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // RamS_2,88.11 // śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca / paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān // RamS_2,88.12 // jalaprapātair udbhedair nisyandaiś ca kvacit kvacit / sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // RamS_2,88.13 // guhāsamīraṇo gandhān nānāpuṣpabhavān vahan / ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // RamS_2,88.14 // yadīha śarado 'nekās tvayā sārdham anindite / lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // RamS_2,88.15 // bahupuṣpaphale ramye nānādvijagaṇāyute / vicitraśikhare hy asmin ratavān asmi bhāmini // RamS_2,88.16 // anena vanavāsena mayā prāptaṃ phaladvayam / pituś cānṛṇatā dharme bharatasya priyaṃ tathā // RamS_2,88.17 // vaidehi ramase kaccic citrakūṭe mayā saha / paśyantī vividhān bhāvān manovākkāyasaṃyatān // RamS_2,88.18 // idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare / vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // RamS_2,88.19 // śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ / bahulā bahulair varṇair nīlapītasitāruṇaiḥ // RamS_2,88.20 // niśi bhānty acalendrasya hutāśanaśikhā iva / oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // RamS_2,88.21 // kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ / kecid ekaśilā bhānti parvatasyāsya bhāmini // RamS_2,88.22 // bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ / citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // RamS_2,88.23 // kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān / kāmināṃ svāstarān paśya kuśeśayadalāyutān // RamS_2,88.24 // mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ / kāmibhir vanite paśya phalāni vividhāni ca // RamS_2,88.25 // vasvaukasārāṃ nalinīm atyetīvottarān kurūn / parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // RamS_2,88.26 // imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca / ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // RamS_2,88.27 // Rāmāyaṇa, Ayodhyākāṇḍa, 89 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ / adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // RamS_2,89.1 // abravīc ca varārohāṃ cārucandranibhānanām / videharājasya sutāṃ rāmo rājīvalocanaḥ // RamS_2,89.2 // vicitrapulināṃ ramyāṃ haṃsasārasasevitām / kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // RamS_2,89.3 // nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ / rājantīṃ rājarājasya nalinīm iva sarvataḥ // RamS_2,89.4 // mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam / tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // RamS_2,89.5 // jaṭājinadharāḥ kāle valkalottaravāsasaḥ / ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // RamS_2,89.6 // ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ / ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // RamS_2,89.7 // mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ / pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm // RamS_2,89.8 // kaccin maṇinikāśodāṃ kaccit pulinaśālinīm / kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // RamS_2,89.9 // nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān / poplūyamānān aparān paśya tvaṃ jalamadhyagān // RamS_2,89.10 // tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ / adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // RamS_2,89.11 // darśanaṃ citrakūṭasya mandākinyāś ca śobhane / adhikaṃ puravāsāc ca manye ca tava darśanāt // RamS_2,89.12 // vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ / nityavikṣobhitajalāṃ vigāhasva mayā saha // RamS_2,89.13 // sakhīvac ca vigāhasva sīte mandākinīm imām / kamalāny avamajjantī puṣkarāṇi ca bhāmini // RamS_2,89.14 // tvaṃ paurajanavad vyālān ayodhyām iva parvatam / manyasva vanite nityaṃ sarayūvad imāṃ nadīm // RamS_2,89.15 // lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ / tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // RamS_2,89.16 // upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ / nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // RamS_2,89.17 // imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ / supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī // RamS_2,89.18 // itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan / cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ // RamS_2,89.19 // Rāmāyaṇa, Ayodhyākāṇḍa, 90 tathā tatrāsatas tasya bharatasyopayāyinaḥ / sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau // RamS_2,90.1 // etasminn antare trastāḥ śabdena mahatā tataḥ / arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // RamS_2,90.2 // sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ / tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // RamS_2,90.3 // tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam // RamS_2,90.4 // hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā / bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // RamS_2,90.5 // rājā vā rājamātro vā mṛgayām aṭate vane / anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi / sarvam etad yathātattvam acirāj jñātum arhasi // RamS_2,90.6* // sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam / prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // RamS_2,90.7 // udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm / rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ // RamS_2,90.8 // tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām / śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // RamS_2,90.9 // agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām / sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // RamS_2,90.10 // taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha / aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // RamS_2,90.11 // evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt / didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // RamS_2,90.12 // sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam / āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // RamS_2,90.13 // eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate / virājaty udgataskandhaḥ kovidāradhvajo rathe // RamS_2,90.14 // bhajanty ete yathākāmam aśvān āruhya śīghragān / ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ // RamS_2,90.15 // gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe / api nau vaśam āgacchet kovidāradhvajo raṇe // RamS_2,90.16 // api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat / tvayā rāghava samprāptaṃ sītayā ca mayā tathā // RamS_2,90.17 // yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt / samprāpto 'yam arir vīra bharato vadhya eva me // RamS_2,90.18 // bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava / pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate / etasmin nihate kṛtsnām anuśādhi vasuṃdharām // RamS_2,90.19* // adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā / mayā paśyet suduḥkhārtā hastibhagnam iva drumam // RamS_2,90.20 // kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām / kaluṣeṇādya mahatā medinī parimucyatām // RamS_2,90.21 // adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada / mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // RamS_2,90.22 // adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ / bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // RamS_2,90.23 // śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā / śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā // RamS_2,90.24 // śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane / sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // RamS_2,90.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 91 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam / rāmas tu parisāntvyātha vacanaṃ cedam abravīt // RamS_2,91.1 // kim atra dhanuṣā kāryam asinā vā sacarmaṇā / maheṣvāse mahāprājñe bharate svayam āgate // RamS_2,91.2 // prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati / asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret // RamS_2,91.3 // vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim / īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // RamS_2,91.4 // na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ / ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // RamS_2,91.5 // kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi / bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // RamS_2,91.6 // yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase / vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // RamS_2,91.7 // ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ / rājyam asmai prayaccheti bāḍham ity eva vakṣyati // RamS_2,91.8 // tathokto dharmaśīlena bhrātrā tasya hite rataḥ / lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // RamS_2,91.9 // vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha / eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // RamS_2,91.10 // vanavāsam anudhyāya gṛhāya pratineṣyati / imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm // RamS_2,91.11 // etau tau saṃprakāśete gotravantau manoramau / vāyuvegasamau vīra javanau turagottamau // RamS_2,91.12 // sa eṣa sumahākāyaḥ kampate vāhinīmukhe / nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // RamS_2,91.13 // avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ / lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // RamS_2,91.14 // bharatenātha saṃdiṣṭā sammardo na bhaved iti / samantāt tasya śailasya senāvāsam akalpayat // RamS_2,91.15 // adhyardham ikṣvākucamūr yojanaṃ parvatasya sā / pārśve nyaviśad āvṛtya gajavājirathākulā // RamS_2,91.16 // sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam / prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā // RamS_2,91.17 // Rāmāyaṇa, Ayodhyākāṇḍa, 92 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ / abhigantuṃ sa kākutstham iyeṣa guruvartakam // RamS_2,92.1 // niviṣṭamātre sainye tu yathoddeśaṃ vinītavat / bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // RamS_2,92.2 // kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ / lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // RamS_2,92.3 // yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam / vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // RamS_2,92.4 // yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam / bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // RamS_2,92.5 // yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau / śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // RamS_2,92.6 // yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ / abhiṣekajalaklinno na me śāntir bhaviṣyati // RamS_2,92.7 // kṛtakṛtyā mahābhāgā vaidehī janakātmajā / bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // RamS_2,92.8 // subhagaś citrakūṭo 'sau girirājopamo giriḥ / yasmin vasati kākutsthaḥ kubera iva nandane // RamS_2,92.9 // kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam / yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // RamS_2,92.10 // evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ / padbhyām eva mahātejāḥ praviveśa mahad vanam // RamS_2,92.11 // sa tāni drumajālāni jātāni girisānuṣu / puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // RamS_2,92.12 // sa gireś citrakūṭasya sālam āsādya puṣpitam / rāmāśramagatasyāgner dadarśa dhvajam ucchritam // RamS_2,92.13 // taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ / atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // RamS_2,92.14 // sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam / guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā // RamS_2,92.15 // Rāmāyaṇa, Ayodhyākāṇḍa, 93 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā / jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // RamS_2,93.1 // ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātḥn me śīghram ānaya / iti tvaritam agre sa jagāma guruvatsalaḥ // RamS_2,93.2 // sumantras tv api śatrughnam adūrād anvapadyata / rāmadarśanajas tarṣo bharatasyeva tasya ca // RamS_2,93.3 // gacchann evātha bharatas tāpasālayasaṃsthitām / bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // RamS_2,93.4 // śālāyās tv agratas tasyā dadarśa bharatas tadā / kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // RamS_2,93.5 // dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān / mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // RamS_2,93.6 // gacchan eva mahābāhur dyutimān bharatas tadā / śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // RamS_2,93.7 // manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt / nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // RamS_2,93.8 // uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam / abhijñānakṛtaḥ panthā vikāle gantum icchatā // RamS_2,93.9 // idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām / śailapārśve parikrāntam anyonyam abhigarjatām // RamS_2,93.10 // yam evādhātum icchanti tāpasāḥ satataṃ vane / tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ // RamS_2,93.11 // atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam / āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // RamS_2,93.12 // atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ / mandākinīm anuprāptas taṃ janaṃ cedam abravīt // RamS_2,93.13 // jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ / janendro nirjanaṃ prāpya dhin me janma sajīvitam // RamS_2,93.14 // matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ / sarvān kāmān parityajya vane vasati rāghavaḥ // RamS_2,93.15 // iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // RamS_2,93.16 // evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ / dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // RamS_2,93.17 // sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām / viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // RamS_2,93.18 // śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ / rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // RamS_2,93.19 // arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ / śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // RamS_2,93.20 // mahārajatavāsobhyām asibhyāṃ ca virājitām / rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // RamS_2,93.21 // godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ / arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // RamS_2,93.22 // prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām / dadarśa bharatas tatra puṇyāṃ rāmaniveśane // RamS_2,93.23 // nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum / uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam // RamS_2,93.24 // taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam / dadarśa rāmam āsīnam abhitaḥ pāvakopamam // RamS_2,93.25 // siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam / pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // RamS_2,93.26 // upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam / sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca // RamS_2,93.27 // taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ / abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // RamS_2,93.28 // dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā / aśaknuvan dhārayituṃ dhairyād vacanam abravīt // RamS_2,93.29 // yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum / vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // RamS_2,93.30 // vāsobhir bahusāhasrair yo mahātmā purocitaḥ / mṛgājine so 'yam iha pravaste dharmam ācaran // RamS_2,93.31 // adhārayad yo vividhāś citrāḥ sumanasas tadā / so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // RamS_2,93.32 // yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ / śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate // RamS_2,93.33 // candanena mahārheṇa yasyāṅgam upasevitam / malena tasyāṅgam idaṃ katham āryasya sevyate // RamS_2,93.34 // mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ / dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // RamS_2,93.35 // ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ / pādāv aprāpya rāmasya papāta bharato rudan // RamS_2,93.36 // duḥkhābhitapto bharato rājaputro mahābalaḥ / uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana // RamS_2,93.37 // bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam / āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // RamS_2,93.38 // śatrughnaś cāpi rāmasya vavande caraṇau rudan / tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // RamS_2,93.39 // tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye / divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām // RamS_2,93.40 // tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye / vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam // RamS_2,93.41 // Rāmāyaṇa, Ayodhyākāṇḍa, 94 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ / aṅke bharatam āropya paryapṛcchat samāhitaḥ // RamS_2,94.1 // kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ / na hi tvaṃ jīvatas tasya vanam āgantum arhasi // RamS_2,94.2 // cirasya bata paśyāmi dūrād bharatam āgatam / duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // RamS_2,94.3 // kaccid daśaratho rājā kuśalī satyasaṃgaraḥ / rājasūyāśvamedhānām āhartā dharmaniścayaḥ // RamS_2,94.4 // sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ / ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // RamS_2,94.5 // tāta kaccic ca kausalyā sumitrā ca prajāvatī / sukhinī kaccid āryā ca devī nandati kaikayī // RamS_2,94.6 // kaccid vinayasampannaḥ kulaputro bahuśrutaḥ / anasūyur anudraṣṭā satkṛtas te purohitaḥ // RamS_2,94.7 // kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // RamS_2,94.8 // iṣvastravarasampannam arthaśāstraviśāradam / sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // RamS_2,94.9 // kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ / kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // RamS_2,94.10 // mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava / susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // RamS_2,94.11 // kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / kaccic cāpararātriṣu cintayasy arthanaipuṇam // RamS_2,94.12 // kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // RamS_2,94.13 // kaccid arthaṃ viniścitya laghumūlaṃ mahodayam / kṣipram ārabhase kartuṃ na dīrghayasi rāghava // RamS_2,94.14 // kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ / vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // RamS_2,94.15 // kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ / tvayā vā tava vāmātyair budhyate tāta mantritam // RamS_2,94.16 // kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam / paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // RamS_2,94.17 // sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ / atha vāpy ayutāny eva nāsti teṣu sahāyatā // RamS_2,94.18 // eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ / rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // RamS_2,94.19 // kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // RamS_2,94.20 // amātyān upadhātītān pitṛpaitāmahāñ śucīn / śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // RamS_2,94.21 // kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / ugrapratigrahītāraṃ kāmayānam iva striyaḥ // RamS_2,94.22 // upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam / śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // RamS_2,94.23 // kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ / kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // RamS_2,94.24 // balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ / dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // RamS_2,94.25 // kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam / samprāptakālaṃ dātavyaṃ dadāsi na vilambase // RamS_2,94.26 // kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ / bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // RamS_2,94.27 // kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // RamS_2,94.28 // kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān / yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // RamS_2,94.29 // kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // RamS_2,94.30 // kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / durbalān anavajñāya vartase ripusūdana // RamS_2,94.31 // kaccin na lokāyatikān brāhmaṇāṃs tāta sevase / anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ // RamS_2,94.32 // dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ / buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // RamS_2,94.33 // vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ / satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // RamS_2,94.34 // brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā / jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ // RamS_2,94.35 // prāsādair vividhākārair vṛtāṃ vaidyajanākulām / kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // RamS_2,94.36 // kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ / devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // RamS_2,94.37 // prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ / sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ // RamS_2,94.38 // adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ / kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // RamS_2,94.39 // kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ / vārttāyāṃ saṃśritas tāta loko hi sukham edhate // RamS_2,94.40 // teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam / rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // RamS_2,94.41 // kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // RamS_2,94.42 // kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi / kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam / utthāyotthāya pūrvāhṇe rājaputro mahāpathe // RamS_2,94.43* // kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ / yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // RamS_2,94.44 // āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ / apātreṣu na te kaccit kośo gacchati rāghava // RamS_2,94.45 // devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca / yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // RamS_2,94.46 // kaccid āryo viśuddhātmākṣāritaś corakarmaṇā / apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // RamS_2,94.47 // gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ / kaccin na mucyate coro dhanalobhān nararṣabha // RamS_2,94.48 // vyasane kaccid āḍhyasya durgatasya ca rāghava / arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // RamS_2,94.49 // yāni mithyābhiśastānāṃ patanty asrāṇi rāghava / tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // RamS_2,94.50 // kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava / dānena manasā vācā tribhir etair bubhūṣase // RamS_2,94.51 // kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn / caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // RamS_2,94.52 // kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ / ubhau vā prītilobhena kāmena na vibādhase // RamS_2,94.53 // kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / vibhajya kāle kālajña sarvān bharata sevase // RamS_2,94.54 // kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ / āśaṃsante mahāprājña paurajānapadaiḥ saha // RamS_2,94.55 // nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // RamS_2,94.56 // ekacintanam arthānām anarthajñaiś ca mantraṇam / niścitānām anārambhaṃ mantrasyāparirakṣaṇam // RamS_2,94.57 // maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ / kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // RamS_2,94.58 // kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava / kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi // RamS_2,94.59 // Rāmāyaṇa, Ayodhyākāṇḍa, 95 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha / kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // RamS_2,95.1 // śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha / jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ // RamS_2,95.2 // sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava / abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // RamS_2,95.3 // rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama / yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // RamS_2,95.4 // kekayasthe ca mayi tu tvayi cāraṇyam āśrite / divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // RamS_2,95.5 // uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ / ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // RamS_2,95.6 // priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava / akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // RamS_2,95.7 // tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām / rāghavo bharatenoktāṃ babhūva gatacetanaḥ // RamS_2,95.8 // vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ / pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ / vane paraśunā kṛttas tathā bhuvi papāta ha // RamS_2,95.9* // tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim / kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // RamS_2,95.10 // bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam / rudantaḥ saha vaidehyā siṣicuḥ salilena vai // RamS_2,95.11 // sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan / upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // RamS_2,95.12 // kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ / yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // RamS_2,95.13 // aho bharata siddhārtho yena rājā tvayānagha / śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // RamS_2,95.14 // niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām / nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // RamS_2,95.15 // samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa / ko nu śāsiṣyati punas tāte lokāntaraṃ gate // RamS_2,95.16 // purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan / vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // RamS_2,95.17 // evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ / uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // RamS_2,95.18 // sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa / bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // RamS_2,95.19 // sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām / uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // RamS_2,95.20 // ānayeṅgudīpiṇyākaṃ cīram āhara cottaram / jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // RamS_2,95.21 // sītā purastād vrajatu tvam enām abhito vraja / ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // RamS_2,95.22 // tato nityānugas teṣāṃ viditātmā mahāmatiḥ / mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān // RamS_2,95.23 // sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam / avātārayad ālambya nadīṃ mandākinīṃ śivām // RamS_2,95.24 // te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ / nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // RamS_2,95.25 // śīghrasrotasam āsādya tīrthaṃ śivam akardamam / siṣicus tūdakaṃ rājñe tata etad bhavatv iti // RamS_2,95.26 // pragṛhya ca mahīpālo jalapūritam añjalim / diśaṃ yāmyām abhimukho rudan vacanam abravīt // RamS_2,95.27 // etat te rājaśārdūla vimalaṃ toyam akṣayam / pitṛlokagatasyādya maddattam upatiṣṭhatu // RamS_2,95.28 // tato mandākinītīrāt pratyuttīrya sa rāghavaḥ / pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // RamS_2,95.29 // aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare / nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // RamS_2,95.30 // idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam / yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // RamS_2,95.31 // tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt / āruroha naravyāghro ramyasānuṃ mahīdharam // RamS_2,95.32 // tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ / parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // RamS_2,95.33 // teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau / bhrātḥṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // RamS_2,95.34 // vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ / abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam / teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // RamS_2,95.35* // atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam / apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ // RamS_2,95.36 // hayair anye gajair anye rathair anye svalaṃkṛtaiḥ / sukumārās tathaivānye padbhir eva narā yayuḥ // RamS_2,95.37 // aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā / draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // RamS_2,95.38 // bhrātḥṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam / yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // RamS_2,95.39 // sā bhūmir bahubhir yānaiḥ khuranemisamāhatā / mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // RamS_2,95.40 // tena vitrāsitā nāgāḥ kareṇuparivāritāḥ / āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // RamS_2,95.41 // varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ / vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // RamS_2,95.42 // rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ / tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // RamS_2,95.43 // tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam / manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // RamS_2,95.44 // tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān / paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // RamS_2,95.45 // sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan / cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ // RamS_2,95.46 // tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ / guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // RamS_2,95.47 // Rāmāyaṇa, Ayodhyākāṇḍa, 96 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca / abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // RamS_2,96.1 // rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati / dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // RamS_2,96.2 // kausalyā bāṣpapūrṇena mukhena pariśuṣyatā / sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // RamS_2,96.3 // idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām / vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ // RamS_2,96.4 // itaḥ sumitre putras te sadā jalam atandritaḥ / svayaṃ harati saumitrir mama putrasya kāraṇāt // RamS_2,96.5 // dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale / pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā // RamS_2,96.6 // taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā / uvāca devī kausalyā sarvā daśarathastriyaḥ // RamS_2,96.7 // idam ikṣvākunāthasya rāghavasya mahātmanaḥ / rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // RamS_2,96.8 // tasya devasamānasya pārthivasya mahātmanaḥ / naitad aupayikaṃ manye bhuktabhogasya bhojanam // RamS_2,96.9 // caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ / katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // RamS_2,96.10 // ato duḥkhataraṃ loke na kiṃcit pratibhāti mā / yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // RamS_2,96.11 // rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me / kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // RamS_2,96.12 // evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā / dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // RamS_2,96.13 // sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ / ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // RamS_2,96.14 // tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān / mātḥṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // RamS_2,96.15 // tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ / pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // RamS_2,96.16 // saumitrir api tāḥ sarvā mātḥn samprekṣya duḥkhitaḥ / abhyavādayatāsaktaṃ śanai rāmād anantaram // RamS_2,96.17 // yathā rāme tathā tasmin sarvā vavṛtire striyaḥ / vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // RamS_2,96.18 // sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā / śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // RamS_2,96.19 // tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā / vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // RamS_2,96.20 // videharājasya sutā snuṣā daśarathasya ca / rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane // RamS_2,96.21 // padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam / kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // RamS_2,96.22 // mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam / bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ // RamS_2,96.23 // bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ / pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // RamS_2,96.24 // purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ / pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ // RamS_2,96.25 // tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ / janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam // RamS_2,96.26 // upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam / śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim // RamS_2,96.27 // kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati / itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā // RamS_2,96.28 // sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ / vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ // RamS_2,96.29 // Rāmāyaṇa, Ayodhyākāṇḍa, 97 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam / lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // RamS_2,97.1 // kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā / yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // RamS_2,97.2 // yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ / hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // RamS_2,97.3 // ity uktaḥ kekayīputraḥ kākutsthena mahātmanā / pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // RamS_2,97.4 // āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram / gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // RamS_2,97.5 // striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa / cakāra sumahat pāpam idam ātmayaśoharam // RamS_2,97.6 // sā rājyaphalam aprāpya vidhavā śokakarśitā / patiṣyati mahāghore niraye jananī mama // RamS_2,97.7 // tasya me dāsabhūtasya prasādaṃ kartum arhasi / abhiṣiñcasva cādyaiva rājyena maghavān iva // RamS_2,97.8 // imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ / tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi // RamS_2,97.9 // tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada / rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // RamS_2,97.10 // bhavatv avidhavā bhūmiḥ samagrā patinā tvayā / śaśinā vimaleneva śāradī rajanī yathā // RamS_2,97.11 // ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā / bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // RamS_2,97.12 // tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam / pūjitaṃ puruṣavyāghra nātikramitum utsahe // RamS_2,97.13 // evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ / rāmasya śirasā pādau jagrāha bharataḥ punaḥ // RamS_2,97.14 // taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ / bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // RamS_2,97.15 // kulīnaḥ sattvasampannas tejasvī caritavrataḥ / rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // RamS_2,97.16 // na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana / na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // RamS_2,97.17 // yāvat pitari dharmajña gauravaṃ lokasatkṛte / tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // RamS_2,97.18 // etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava / mātāpitṛbhyām ukto 'haṃ katham anyat samācare // RamS_2,97.19 // tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam / vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // RamS_2,97.20 // evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau / vyādiśya ca mahātejā divaṃ daśaratho gataḥ // RamS_2,97.21 // sa ca pramāṇaṃ dharmātmā rājā lokagurus tava / pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // RamS_2,97.22 // caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ / upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // RamS_2,97.23 // yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ / tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam // RamS_2,97.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 98 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ / śocatām eva rajanī duḥkhena vyatyavartata // RamS_2,98.1 // rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ / mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // RamS_2,98.2 // tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt / bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt // RamS_2,98.3 // sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama / tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // RamS_2,98.4 // mahatevāmbuvegena bhinnaḥ setur jalāgame / durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // RamS_2,98.5 // gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ / anugantuṃ na śaktir me gatiṃ tava mahīpate // RamS_2,98.6 // sujīvaṃ nityaśas tasya yaḥ parair upajīvyate / rāma tena tu durjīvaṃ yaḥ parān upajīvati // RamS_2,98.7 // yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / hrasvakena durāroho rūḍhaskandho mahādrumaḥ // RamS_2,98.8 // sa yadā puṣpito bhūtvā phalāni na vidarśayet / sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // RamS_2,98.9 // eṣopamā mahābāho tvam arthaṃ vettum arhasi / yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // RamS_2,98.10 // śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ / pratapantam ivādityaṃ rājye sthitam ariṃdamam // RamS_2,98.11 // tavānuyāne kākutstha mattā nardantu kuñjarāḥ / antaḥpuragatā nāryo nandantu susamāhitāḥ // RamS_2,98.12 // tasya sādhv ity amanyanta nāgarā vividhā janāḥ / bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // RamS_2,98.13 // tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam / rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // RamS_2,98.14 // nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ / itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // RamS_2,98.15 // sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // RamS_2,98.16 // yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam / evaṃ narasya jātasya nānyatra maraṇād bhayam // RamS_2,98.17 // yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati / tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // RamS_2,98.18 // ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha / āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // RamS_2,98.19 // ātmānam anuśoca tvaṃ kim anyam anuśocasi / āyus te hīyate yasya sthitasya ca gatasya ca // RamS_2,98.20 // sahaiva mṛtyur vrajati saha mṛtyur niṣīdati / gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // RamS_2,98.21 // gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ / jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // RamS_2,98.22 // nandanty udita āditye nandanty astam ite ravau / ātmano nāvabudhyante manuṣyā jīvitakṣayam // RamS_2,98.23 // hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam / ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // RamS_2,98.24 // yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave / sametya ca vyapeyātāṃ kālam āsādya kaṃcana // RamS_2,98.25 // evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca / sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // RamS_2,98.26 // nātra kaścid yathā bhāvaṃ prāṇī samabhivartate / tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // RamS_2,98.27 // yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ / aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // RamS_2,98.28 // evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ / tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // RamS_2,98.29 // vayasaḥ patamānasya srotaso vānivartinaḥ / ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // RamS_2,98.30 // dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ / dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // RamS_2,98.31 // bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt / arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // RamS_2,98.32 // iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān / uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // RamS_2,98.33 // sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ / daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // RamS_2,98.34 // taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati / tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // RamS_2,98.35 // ete bahuvidhāḥ śokā vilāparudite tathā / varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // RamS_2,98.36 // sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm / tathā pitrā niyukto 'si vaśinā vadatāṃ vara // RamS_2,98.37 // yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā / tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // RamS_2,98.38 // na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama / tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // RamS_2,98.39 // evam uktvā tu virate rāme vacanam arthavat / uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // RamS_2,98.40 // ko hi syād īdṛśo loke yādṛśas tvam ariṃdama / na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // RamS_2,98.41 // saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān / yathā mṛtas tathā jīvan yathāsati tathā sati // RamS_2,98.42 // yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ / sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // RamS_2,98.43 // amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ / sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // RamS_2,98.44 // na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam / aviṣahyatamaṃ duḥkham āsādayitum arhati // RamS_2,98.45 // proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam / kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // RamS_2,98.46 // dharmabandhena baddho 'smi tenemāṃ neha mātaram / hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // RamS_2,98.47 // kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ / jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // RamS_2,98.48 // guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca / tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // RamS_2,98.49 // ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam / striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // RamS_2,98.50 // antakāle hi bhūtāni muhyantīti purāśrutiḥ / rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // RamS_2,98.51 // sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt / tātasya yad atikrāntaṃ pratyāharatu tad bhavān // RamS_2,98.52 // pitur hi samatikrāntaṃ putro yaḥ sādhu manyate / tad apatyaṃ mataṃ loke viparītam ato 'nyathā // RamS_2,98.53 // tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ / abhipattā kṛtaṃ karma loke dhīravigarhitam // RamS_2,98.54 // kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ / paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // RamS_2,98.55 // kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam / īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // RamS_2,98.56 // atha kleśajam eva tvaṃ dharmaṃ caritum icchasi / dharmeṇa caturo varṇān pālayan kleśam āpnuhi // RamS_2,98.57 // caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam / āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // RamS_2,98.58 // śrutena bālaḥ sthānena janmanā bhavato hy aham / sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // RamS_2,98.59 // hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham / bhavatā ca vinā bhūto na vartayitum utsahe // RamS_2,98.60 // idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam / anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // RamS_2,98.61 // ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ / ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // RamS_2,98.62 // abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja / vijitya tarasā lokān marudbhir iva vāsavaḥ // RamS_2,98.63 // ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan / suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // RamS_2,98.64 // adyārya muditāḥ santu suhṛdas te 'bhiṣecane / adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // RamS_2,98.65 // ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha / adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // RamS_2,98.66 // śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi / bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // RamS_2,98.67 // atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ / gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // RamS_2,98.68 // tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ / na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ // RamS_2,98.69 // tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ / na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ // RamS_2,98.70 // tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ / tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha // RamS_2,98.71 // Rāmāyaṇa, Ayodhyākāṇḍa, 99 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ / pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // RamS_2,99.1 // upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ / jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // RamS_2,99.2 // purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan / mātāmahe samāśrauṣīd rājyaśulkam anuttamam // RamS_2,99.3 // devāsure ca saṃgrāme jananyai tava pārthivaḥ / samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // RamS_2,99.4 // tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī / ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // RamS_2,99.5 // tava rājyaṃ naravyāghra mama pravrājanaṃ tathā / tac ca rājā tathā tasyai niyuktaḥ pradadau varam // RamS_2,99.6 // tena pitrāham apy atra niyuktaḥ puruṣarṣabha / caturdaśa vane vāsaṃ varṣāṇi varadānikam // RamS_2,99.7 // so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ / śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // RamS_2,99.8 // bhavān api tathety eva pitaraṃ satyavādinam / kartum arhati rājendraṃ kṣipram evābhiṣecanāt // RamS_2,99.9 // ṛṇān mocaya rājānaṃ matkṛte bharata prabhum / pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // RamS_2,99.10 // śrūyate hi purā tāta śrutir gītā yaśasvinī / gayena yajamānena gayeṣv eva pitḥn prati // RamS_2,99.11 // puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ / tasmāt putra iti proktaḥ pitḥn yat pāti vā sutaḥ // RamS_2,99.12 // eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ / teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // RamS_2,99.13 // evaṃ rājarṣayaḥ sarve pratītā rājanandana / tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // RamS_2,99.14 // ayodhyāṃ gaccha bharata prakṛtīr anurañjaya / śatrughnasahito vīra saha sarvair dvijātibhiḥ // RamS_2,99.15 // pravekṣye daṇḍakāraṇyam aham apy avilambayan / ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // RamS_2,99.16 // tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām / gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // RamS_2,99.17 // chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām / eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // RamS_2,99.18 // śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram / catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam // RamS_2,99.19 // Rāmāyaṇa, Ayodhyākāṇḍa, 100 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ / uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // RamS_2,100.1 // sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā / prākṛtasya narasyeva āryabuddhes tapasvinaḥ // RamS_2,100.2 // kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit / yad eko jāyate jantur eka eva vinaśyati // RamS_2,100.3 // tasmān mātā pitā ceti rāma sajjeta yo naraḥ / unmatta iva sa jñeyo nāsti kāciddhi kasyacit // RamS_2,100.4 // yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset / utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // RamS_2,100.5 // evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu / āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // RamS_2,100.6 // pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama / āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // RamS_2,100.7 // samṛddhāyām ayodhyāyām ātmānam abhiṣecaya / ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate // RamS_2,100.8 // rājabhogān anubhavan mahārhān pārthivātmaja / vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // RamS_2,100.9 // na te kaścid daśaratas tvaṃ ca tasya na kaścana / anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // RamS_2,100.10 // gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai / pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // RamS_2,100.11 // arthadharmaparā ye ye tāṃs tāñ śocāmi netarān / te hi duḥkham iha prāpya vināśaṃ pretya bhejire // RamS_2,100.12 // aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ / annasyopadravaṃ paśya mṛto hi kim aśiṣyati // RamS_2,100.13 // yadi bhuktam ihānyena deham anyasya gacchati / dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // RamS_2,100.14 // dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ / yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // RamS_2,100.15 // sa nāsti param ity eva kuru buddhiṃ mahāmate / pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // RamS_2,100.16 // satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm / rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // RamS_2,100.17 // Rāmāyaṇa, Ayodhyākāṇḍa, 101 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ / uvāca parayā yuktyā svabuddhyā cāvipannayā // RamS_2,101.1 // bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān / akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // RamS_2,101.2 // nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ / mānaṃ na labhate satsu bhinnacāritradarśanaḥ // RamS_2,101.3 // kulīnam akulīnaṃ vā vīraṃ puruṣamāninam / cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // RamS_2,101.4 // anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ / lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // RamS_2,101.5 // adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram / abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // RamS_2,101.6 // kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ / bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // RamS_2,101.7 // kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām / anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // RamS_2,101.8 // kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate / yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // RamS_2,101.9 // satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam / tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // RamS_2,101.10 // ṛṣayaś caiva devāś ca satyam eva hi menire / satyavādī hi loke 'smin paramaṃ gacchati kṣayam // RamS_2,101.11 // udvijante yathā sarpān narād anṛtavādinaḥ / dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // RamS_2,101.12 // satyam eveśvaro loke satyaṃ padmā samāśritā / satyamūlāni sarvāṇi satyān nāsti paraṃ padam // RamS_2,101.13 // dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca / vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // RamS_2,101.14 // ekaḥ pālayate lokam ekaḥ pālayate kulam / majjaty eko hi niraya ekaḥ svarge mahīyate // RamS_2,101.15 // so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye / satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // RamS_2,101.16 // naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ / setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // RamS_2,101.17 // asatyasaṃdhasya sataś calasyāsthiracetasaḥ / naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // RamS_2,101.18 // pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam / bhāraḥ satpuruṣācīrṇas tadartham abhinandyate // RamS_2,101.19 // kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam / kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // RamS_2,101.20 // kāyena kurute pāpaṃ manasā sampradhārya ca / anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // RamS_2,101.21 // bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi / svargasthaṃ cānubadhnanti satyam eva bhajeta tat // RamS_2,101.22 // śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām / āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // RamS_2,101.23 // kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ / bharatasya kariṣyāmi vaco hitvā guror vacaḥ // RamS_2,101.24 // sthirā mayā pratijñātā pratijñā gurusaṃnidhau / prahṛṣṭamānasā devī kaikeyī cābhavat tadā // RamS_2,101.25 // vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ / mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitḥn devāṃś ca tarpayan // RamS_2,101.26 // saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye / akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // RamS_2,101.27 // karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham / agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // RamS_2,101.28 // śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ / tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // RamS_2,101.29 // satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca / dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ // RamS_2,101.30 // dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ / ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ // RamS_2,101.31 // Rāmāyaṇa, Ayodhyākāṇḍa, 102 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha / jābālir api jānīte lokasyāsya gatāgatim / nivartayitukāmas tu tvām etad vākyam abravīt // RamS_2,102.1* // imāṃ lokasamutpattiṃ lokanātha nibodha me / sarvaṃ salilam evāsīt pṛthivī yatra nirmitā / tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // RamS_2,102.2* // sa varāhas tato bhūtvā projjahāra vasuṃdharām / asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // RamS_2,102.3 // ākāśaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // RamS_2,102.4 // vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ / sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // RamS_2,102.5 // yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī / tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // RamS_2,102.6 // ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ / kukṣer athātmajo vīro vikukṣir udapadyata // RamS_2,102.7 // vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // RamS_2,102.8 // nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare / anaraṇye mahārāje taskaro vāpi kaścana // RamS_2,102.9 // anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha / tasmāt pṛthor mahārājas triśaṅkur udapadyata / sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // RamS_2,102.10* // triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ / dhundhumārān mahātejā yuvanāśvo vyajāyata // RamS_2,102.11 // yuvanāśvasutaḥ śrīmān māndhātā samapadyata / māndhātus tu mahātejāḥ susaṃdhir udapadyata // RamS_2,102.12 // susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit / yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // RamS_2,102.13 // bharatāt tu mahābāhor asito nāma jāyata / yasyaite pratirājāna udapadyanta śatravaḥ / haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // RamS_2,102.14* // tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / sa ca śailavare ramye babhūvābhirato muniḥ / dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // RamS_2,102.15* // bhārgavaś cyavano nāma himavantam upāśritaḥ / tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // RamS_2,102.16 // sa tām abhyavadad vipro varepsuṃ putrajanmani / tataḥ sā gṛham āgamya devī putraṃ vyajāyata // RamS_2,102.17 // sapatnyā tu garas tasyai datto garbhajighāṃsayā / gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // RamS_2,102.18 // sa rājā sagaro nāma yaḥ samudram akhānayat / iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // RamS_2,102.19 // asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam / jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // RamS_2,102.20 // aṃśumān iti putro 'bhūd asamañjasya vīryavān / dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // RamS_2,102.21 // bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ / kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // RamS_2,102.22 // raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // RamS_2,102.23 // kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ / yas tu tad vīryam āsādya sahaseno vyanīnaśat // RamS_2,102.24 // śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ / sudarśanasyāgnivarṇa agnivarṇasya śīghragaḥ // RamS_2,102.25 // śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ / praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // RamS_2,102.26 // ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ / nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // RamS_2,102.27 // ajaś ca suvrataś caiva nābhāgasya sutāv ubhau / ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // RamS_2,102.28 // tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ / tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // RamS_2,102.29 // ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ / pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // RamS_2,102.30 // sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi / prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // RamS_2,102.31 // Rāmāyaṇa, Ayodhyākāṇḍa, 103 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ / abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // RamS_2,103.1 // puruṣasyeha jātasya bhavanti guravas trayaḥ / ācāryaś caiva kākutstha pitā mātā ca rāghava // RamS_2,103.2 // pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha / prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // RamS_2,103.3 // sa te 'haṃ pitur ācāryas tava caiva paraṃtapa / mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // RamS_2,103.4 // imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ / eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // RamS_2,103.5 // vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum / asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // RamS_2,103.6 // bharatasya vacaḥ kurvan yācamānasya rāghava / ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // RamS_2,103.7 // evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam / pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // RamS_2,103.8 // yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā / na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // RamS_2,103.9 // yathāśakti pradānena snāpanāc chādanena ca / nityaṃ ca priyavādena tathā saṃvardhanena ca // RamS_2,103.10 // sa hi rājā janayitā pitā daśaratho mama / ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // RamS_2,103.11 // evam uktas tu rāmeṇa bharataḥ pratyanantaram / uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // RamS_2,103.12 // iha me sthaṇḍile śīghraṃ kuśān āstara sārathe / āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // RamS_2,103.13 // anāhāro nirāloko dhanahīno yathā dvijaḥ / śeṣye purastāc chālāyā yāvan na pratiyāsyati // RamS_2,103.14 // sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ / kuśottaram upasthāpya bhūmāv evāstarat svayam // RamS_2,103.15 // tam uvāca mahātejā rāmo rājarṣisattamāḥ / kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // RamS_2,103.16 // brāhmaṇo hy ekapārśvena narān roddhum ihārhati / na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // RamS_2,103.17 // uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam / puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // RamS_2,103.18 // āsīnas tv eva bharataḥ paurajānapadaṃ janam / uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // RamS_2,103.19 // te tam ūcur mahātmānaṃ paurajānapadā janāḥ / kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // RamS_2,103.20 // eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati / ata eva na śaktāḥ smo vyāvartayitum añjasā // RamS_2,103.21 // teṣām ājñāya vacanaṃ rāmo vacanam abravīt / evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // RamS_2,103.22 // etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava / uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // RamS_2,103.23 // athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt / śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // RamS_2,103.24 // na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram / āryaṃ paramadharmajñam abhijānāmi rāghavam // RamS_2,103.25 // yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ / aham eva nivatsyāmi caturdaśa vane samāḥ // RamS_2,103.26 // dharmātmā tasya tathyena bhrātur vākyena vismitaḥ / uvāca rāmaḥ samprekṣya paurajānapadaṃ janam // RamS_2,103.27 // vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama / na tal lopayituṃ śakyaṃ mayā vā bharatena vā // RamS_2,103.28 // upadhir na mayā kāryo vanavāse jugupsitaḥ / yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // RamS_2,103.29 // jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam / sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // RamS_2,103.30 // anena dharmaśīlena vanāt pratyāgataḥ punaḥ / bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // RamS_2,103.31 // vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam / anṛtān mocayānena pitaraṃ taṃ mahīpatim // RamS_2,103.32 // Rāmāyaṇa, Ayodhyākāṇḍa, 104 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam / vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // RamS_2,104.1 // antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ / tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // RamS_2,104.2 // sa dhanyo yasya putrau dvau dharmajñau dharmavikramau / śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // RamS_2,104.3 // tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ / bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // RamS_2,104.4 // kule jāta mahāprājña mahāvṛtta mahāyaśaḥ / grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // RamS_2,104.5 // sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ / anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // RamS_2,104.6 // etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ / rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // RamS_2,104.7 // hlāditas tena vākyena śubhena śubhadarśanaḥ / rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // RamS_2,104.8 // srastagātras tu bharataḥ sa vācā sajjamānayā / kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // RamS_2,104.9 // rājadharmam anuprekṣya kuladharmānusaṃtatim / kartum arhasi kākutstha mama mātuś ca yācanām // RamS_2,104.10 // rakṣituṃ sumahad rājyam aham ekas tu notsahe / paurajānapadāṃś cāpi raktān rañjayituṃ tathā // RamS_2,104.11 // jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ / tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // RamS_2,104.12 // idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / śaktimān asi kākutstha lokasya paripālane // RamS_2,104.13 // ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā / bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ // RamS_2,104.14 // tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt / śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam // RamS_2,104.15 // āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā / bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // RamS_2,104.16 // amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ / sarvakāryāṇi saṃmantrya sumahānty api kāraya // RamS_2,104.17 // lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // RamS_2,104.18 // kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam / na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // RamS_2,104.19 // evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt / tejasādityasaṃkāśaṃ pratipaccandradarśanam // RamS_2,104.20 // adhirohārya pādābhyāṃ pāduke hemabhūṣite / ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // RamS_2,104.21 // so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca / prāyacchat sumahātejā bharatāya mahātmane // RamS_2,104.22 // sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit / pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani // RamS_2,104.23 // athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau / vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ // RamS_2,104.24 // taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ / sa tv eva mātḥn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ // RamS_2,104.25 // Rāmāyaṇa, Ayodhyākāṇḍa, 105 tataḥ śirasi kṛtvā tu pāduke bharatas tadā / āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // RamS_2,105.1 // vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ / agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // RamS_2,105.2 // mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā / pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // RamS_2,105.3 // paśyan dhātusahasrāṇi ramyāṇi vividhāni ca / prayayau tasya pārśvena sasainyo bharatas tadā // RamS_2,105.4 // adūrāc citrakūṭasya dadarśa bharatas tadā / āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // RamS_2,105.5 // sa tam āśramam āgamya bharadvājasya buddhimān / avatīrya rathāt pādau vavande kulanandanaḥ // RamS_2,105.6 // tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt / api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // RamS_2,105.7 // evam uktas tu bharato bharadvājena dhīmatā / pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // RamS_2,105.8 // sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ / rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // RamS_2,105.9 // pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ / caturdaśa hi varṣāṇi yā pratijñā pitur mama // RamS_2,105.10 // evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha / vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // RamS_2,105.11 // ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite / ayodhyāyāṃ mahāprājña yogakṣemakare tava // RamS_2,105.12 // evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ / pāduke hemavikṛte mama rājyāya te dadau // RamS_2,105.13 // nivṛtto 'ham anujñāto rāmeṇa sumahātmanā / ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // RamS_2,105.14 // etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / bharadvājaḥ śubhataraṃ munir vākyam udāharat // RamS_2,105.15 // naitac citraṃ naravyāghra śīlavṛttavatāṃ vara / yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // RamS_2,105.16 // amṛtaḥ sa mahābāhuḥ pitā daśarathas tava / yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // RamS_2,105.17 // tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ / āmantrayitum ārebhe caraṇāv upagṛhya ca // RamS_2,105.18 // tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ / bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // RamS_2,105.19 // yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ / punar nivṛttā vistīrṇā bharatasyānuyāyinī // RamS_2,105.20 // tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm / dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // RamS_2,105.21 // tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ / śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // RamS_2,105.22 // śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha / bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // RamS_2,105.23 // sārathe paśya vidhvastā ayodhyā na prakāśate / nirākārā nirānandā dīnā pratihatasvanā // RamS_2,105.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 106 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ / ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // RamS_2,106.1 // biḍālolūkacaritām ālīnanaravāraṇām / timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // RamS_2,106.2 // rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām / graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // RamS_2,106.3 // alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām / līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // RamS_2,106.4 // vidhūmām iva hemābhām adhvarāgnisamutthitām / havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // RamS_2,106.5 // vidhvastakavacāṃ rugṇagajavājirathadhvajām / hatapravīrām āpannāṃ camūm iva mahāhave // RamS_2,106.6 // saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām / praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // RamS_2,106.7 // tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ / sutyākāle vinirvṛtte vediṃ gataravām iva // RamS_2,106.8 // goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam / govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // RamS_2,106.9 // prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ / viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // RamS_2,106.10 // sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām / saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // RamS_2,106.11 // puṣpanaddhāṃ vasantānte mattabhramaraśālinīm / drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva // RamS_2,106.12 // saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām / pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // RamS_2,106.13 // kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām / hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // RamS_2,106.14 // vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām / upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // RamS_2,106.15 // vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām / bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // RamS_2,106.16 // sahasā yuddhaśauṇḍena hayāroheṇa vāhitām / nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // RamS_2,106.17 // prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam / pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // RamS_2,106.18 // bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ / vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // RamS_2,106.19 // kiṃ nu khalv adya gambhīro mūrchito na niśamyate / yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // RamS_2,106.20 // vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ / dhūpitāgarugandhaś ca na pravāti samantataḥ // RamS_2,106.21 // yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ / pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ / nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // RamS_2,106.22* // taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ / saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // RamS_2,106.23 // evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ / tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // RamS_2,106.24 // Rāmāyaṇa, Ayodhyākāṇḍa, 107 tato nikṣipya mātḥn sa ayodhyāyāṃ dṛḍhavrataḥ / bharataḥ śokasaṃtapto gurūn idam athābravīt // RamS_2,107.1 // nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ / tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // RamS_2,107.2 // gataś ca hi divaṃ rājā vanasthaś ca gurur mama / rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // RamS_2,107.3 // etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // RamS_2,107.4 // sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā / vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // RamS_2,107.5 // nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde / āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // RamS_2,107.6 // mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam / abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // RamS_2,107.7 // prahṛṣṭavadanaḥ sarvā mātḥn samabhivādya saḥ / āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // RamS_2,107.8 // āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau / yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // RamS_2,107.9 // agrato guravas tatra vasiṣṭhapramukhā dvijāḥ / prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // RamS_2,107.10 // balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam / prayayau bharate yāte sarve ca puravāsinaḥ // RamS_2,107.11 // rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ / nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // RamS_2,107.12 // tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ / avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // RamS_2,107.13 // etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam / yogakṣemavahe ceme pāduke hemabhūṣite / tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // RamS_2,107.14* // kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam / caraṇau tau tu rāmasya drakṣyāmi sahapādukau // RamS_2,107.15 // tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ / nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // RamS_2,107.16 // rāghavāya ca saṃnyāsaṃ dattveme varapāduke / rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // RamS_2,107.17 // abhiṣikte tu kākutsthe prahṛṣṭamudite jane / prītir mama yaśaś caiva bhaved rājyāc caturguṇam // RamS_2,107.18 // evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ / nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // RamS_2,107.19 // sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ / nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // RamS_2,107.20 // rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ / bhrātur vacanakārī ca pratijñāpāragas tadā // RamS_2,107.21 // pāduke tv abhiṣicyātha nandigrāme 'vasat tadā / bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // RamS_2,107.22 // Rāmāyaṇa, Ayodhyākāṇḍa, 108 pratiprayāte bharate vasan rāmas tapovane / lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām // RamS_2,108.1 // ye tatra citrakūṭasya purastāt tāpasāśrame / rāmam āśritya niratās tān alakṣayad utsukān // RamS_2,108.2 // nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ / anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // RamS_2,108.3 // teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ / kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // RamS_2,108.4 // na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi / dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // RamS_2,108.5 // pramādāc caritaṃ kaccit kiṃcin nāvarajasya me / lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // RamS_2,108.6 // kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi / pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // RamS_2,108.7 // atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ / vepamāna ivovāca rāmaṃ bhūtadayāparam // RamS_2,108.8 // kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā / calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // RamS_2,108.9 // tvannimittam idaṃ tāvat tāpasān prati vartate / rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // RamS_2,108.10 // rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ / utpāṭya tāpasān sarvāñ janasthānaniketanān // RamS_2,108.11 // dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ / avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // RamS_2,108.12 // tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase / tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // RamS_2,108.13 // darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api / nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // RamS_2,108.14 // apraśastair aśucibhiḥ saṃprayojya ca tāpasān / pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ // RamS_2,108.15 // teṣu teṣv āśramasthāneṣv abuddham avalīya ca / ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // RamS_2,108.16 // apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / kalaśāṃś ca pramṛdnanti havane samupasthite // RamS_2,108.17 // tair durātmabhir āviṣṭān āśramān prajihāsavaḥ / gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // RamS_2,108.18 // tat purā rāma śārīrām upahiṃsāṃ tapasviṣu / darśayanti hi duṣṭās te tyakṣyāma imam āśramam // RamS_2,108.19 // bahumūlaphalaṃ citram avidūrād ito vanam / purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // RamS_2,108.20 // kharas tvayy api cāyuktaṃ purā tāta pravartate / sahāsmābhir ito gaccha yadi buddhiḥ pravartate // RamS_2,108.21 // sakalatrasya saṃdeho nityaṃ yat tasya rāghava / samarthasyāpi hi sato vāso duḥkham ihādya te // RamS_2,108.22 // ity uktavantaṃ rāmas taṃ rājaputras tapasvinam / na śaśākottarair vākyair avaroddhuṃ samutsukam // RamS_2,108.23 // abhinandya samāpṛcchya samādhāya ca rāghavam / sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // RamS_2,108.24 // rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim / samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede // RamS_2,108.25 // āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ / rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ // RamS_2,108.26 // Rāmāyaṇa, Ayodhyākāṇḍa, 109 rāghavas tv apayāteṣu tapasviṣu vicintayan / na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // RamS_2,109.1 // iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ / sā ca me smṛtir anveti tān nityam anuśocataḥ // RamS_2,109.2 // skandhāvāraniveśena tena tasya mahātmanaḥ / hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // RamS_2,109.3 // tasmād anyatra gacchāma iti saṃcintya rāghavaḥ / prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // RamS_2,109.4 // so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ / taṃ cāpi bhagavān atriḥ putravat pratyapadyata // RamS_2,109.5 // svayam ātithyam ādiśya sarvam asya susatkṛtam / saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // RamS_2,109.6 // patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām / sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ // RamS_2,109.7 // anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm / pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // RamS_2,109.8 // rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm / daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // RamS_2,109.9 // yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā / ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // RamS_2,109.10 // daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ / anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // RamS_2,109.11 // devakāryanimittaṃ ca yayā saṃtvaramāṇayā / daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // RamS_2,109.12 // tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm / abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // RamS_2,109.13 // evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ / sītām uvāca dharmajñām idaṃ vacanam uttamam // RamS_2,109.14 // rājaputri śrutaṃ tv etan muner asya samīritam / śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // RamS_2,109.15 // anasūyeti yā loke karmabhiḥ khyātim āgatā / tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // RamS_2,109.16 // sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī / tām atripatnīṃ dharmajñām abhicakrāma maithilī // RamS_2,109.17 // śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām / satataṃ vepamānāṅgīṃ pravāte kadalī yathā // RamS_2,109.18 // tāṃ tu sītā mahābhāgām anasūyāṃ pativratām / abhyavādayad avyagrā svaṃ nāma samudāharat // RamS_2,109.19 // abhivādya ca vaidehī tāpasīṃ tām aninditām / baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // RamS_2,109.20 // tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm / sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // RamS_2,109.21 // tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini / avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // RamS_2,109.22 // nagarastho vanastho vā pāpo vā yadi vāśubhaḥ / yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // RamS_2,109.23 // duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ / strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ // RamS_2,109.24 // nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham / sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // RamS_2,109.25 // na tv evam avagacchanti guṇadoṣam asatstriyaḥ / kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // RamS_2,109.26 // prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili / akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ // RamS_2,109.27 // tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ / striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // RamS_2,109.28 // Rāmāyaṇa, Ayodhyākāṇḍa, 110 sā tv evam uktā vaidehī anasūyānasūyayā / pratipūjya vaco mandaṃ pravaktum upacakrame // RamS_2,110.1 // naitad āścaryam āryāyā yan māṃ tvam anubhāṣase / viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // RamS_2,110.2 // yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ / advaidham upacartavyas tathāpy eṣa mayā bhavet // RamS_2,110.3 // kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ / sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ // RamS_2,110.4 // yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ / tām eva nṛpanārīṇām anyāsām api vartate // RamS_2,110.5 // sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ / mātṛvad vartate vīro mānam utsṛjya dharmavit // RamS_2,110.6 // āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham / samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // RamS_2,110.7 // pāṇipradānakāle ca yat purā tv agnisaṃnidhau / anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // RamS_2,110.8 // navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi / patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // RamS_2,110.9 // sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate / tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // RamS_2,110.10 // variṣṭhā sarvanārīṇām eṣā ca divi devatā / rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // RamS_2,110.11 // evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ / devaloke mahīyante puṇyena svena karmaṇā // RamS_2,110.12 // tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ / śirasy āghrāya covāca maithilīṃ harṣayanty uta // RamS_2,110.13 // niyamair vividhair āptaṃ tapo hi mahad asti me / tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // RamS_2,110.14 // upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili / prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me / kṛtam ity abravīt sītā tapobalasamanvitām // RamS_2,110.15* // sā tv evam uktā dharmajñā tayā prītatarābhavat / saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // RamS_2,110.16 // idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca / aṅgarāgaṃ ca vaidehi mahārham anulepanam // RamS_2,110.17 // mayā dattam idaṃ sīte tava gātrāṇi śobhayet / anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // RamS_2,110.18 // aṅgarāgeṇa divyena liptāṅgī janakātmaje / śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // RamS_2,110.19 // sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā / maithilī pratijagrāha prītidānam anuttamam // RamS_2,110.20 // pratigṛhya ca tat sītā prītidānaṃ yaśasvinī / śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // RamS_2,110.21 // tathā sītām upāsīnām anasūyā dṛḍhavratā / vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām // RamS_2,110.22 // svayaṃvare kila prāptā tvam anena yaśasvinā / rāghaveṇeti me sīte kathā śrutim upāgatā // RamS_2,110.23 // tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili / yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // RamS_2,110.24 // evam uktā tu sā sītā tāṃ tato dharmacāriṇīm / śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām // RamS_2,110.25 // mithilādhipatir vīro janako nāma dharmavit / kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // RamS_2,110.26 // tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam / ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // RamS_2,110.27 // sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ / pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat // RamS_2,110.28 // anapatyena ca snehād aṅkam āropya ca svayam / mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // RamS_2,110.29 // antarikṣe ca vāg uktāpratimāmānuṣī kila / evam etan narapate dharmeṇa tanayā tava // RamS_2,110.30 // tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ / avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // RamS_2,110.31 // dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā / tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // RamS_2,110.32 // patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā / cintām abhyagamad dīno vittanāśād ivādhanaḥ // RamS_2,110.33 // sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt / pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // RamS_2,110.34 // tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ / cintārṇavagataḥ pāraṃ nāsasādāplavo yathā // RamS_2,110.35 // ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan / sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // RamS_2,110.36 // tasya buddhir iyaṃ jātā cintayānasya saṃtatam / svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // RamS_2,110.37 // mahāyajñe tadā tasya varuṇena mahātmanā / dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau // RamS_2,110.38 // asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt / tan na śaktā namayituṃ svapneṣv api narādhipāḥ // RamS_2,110.39 // tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā / samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // RamS_2,110.40 // idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ / tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // RamS_2,110.41 // tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham / abhivādya nṛpā jagmur aśaktās tasya tolane // RamS_2,110.42 // sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ / viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // RamS_2,110.43 // lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ / viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // RamS_2,110.44 // provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau / sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau / ity uktas tena vipreṇa tad dhanuḥ samupānayat // RamS_2,110.45* // nimeṣāntaramātreṇa tad ānamya sa vīryavān / jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān // RamS_2,110.46 // tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ / tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // RamS_2,110.47 // tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā / udyatā dātum udyamya jalabhājanam uttamam // RamS_2,110.48 // dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ / avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // RamS_2,110.49 // tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam / mama pitrā ahaṃ dattā rāmāya viditātmane // RamS_2,110.50 // mama caivānujā sādhvī ūrmilā priyadarśanā / bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // RamS_2,110.51 // evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare / anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // RamS_2,110.52 // Rāmāyaṇa, Ayodhyākāṇḍa, 111 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām / paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // RamS_2,111.1 // vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā / yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // RamS_2,111.2 // rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi / ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // RamS_2,111.3 // divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām / saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // RamS_2,111.4 // ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ / sahitā upavartante salilāplutavalkalāḥ // RamS_2,111.5 // ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam / kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // RamS_2,111.6 // alpaparṇā hi taravo ghanībhūtāḥ samantataḥ / viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // RamS_2,111.7 // rajanīcarasattvāni pracaranti samantataḥ / tapovanamṛgā hy ete veditīrtheṣu śerate // RamS_2,111.8 // sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā / jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare // RamS_2,111.9 // gamyatām anujānāmi rāmasyānucarī bhava / kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // RamS_2,111.10 // alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili / prītiṃ janaya me vatsa divyālaṃkāraśobhinī // RamS_2,111.11 // sā tadā samalaṃkṛtya sītā surasutopamā / praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // RamS_2,111.12 // tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ / rāghavaḥ prītidānena tapasvinyā jaharṣa ca // RamS_2,111.13 // nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī / prītidānaṃ tapasvinyā vasanābharaṇasrajām // RamS_2,111.14 // prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ / maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // RamS_2,111.15 // tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ / arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // RamS_2,111.16 // tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān / āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // RamS_2,111.17 // tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ / vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // RamS_2,111.18 // eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane / anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // RamS_2,111.19 // itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ / vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam // RamS_2,111.20 //