śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ sada ānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ tava anubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // tatha āpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ // anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam iva arthasampadaḥ // anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ // mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivā ihitaṃ phalaiḥ // na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam // na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam guṇānurāgeṇa śirobhir uhyate narādhipair mālyam iva asya śāsanam // sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ // kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ tava abhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād iva uragaḥ // tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // itī irayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa iva anuśāsanam tatha āpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā // akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ tvayā svahastena mahī madacyutā mataṅgajena srag iva apavarjitā // vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iva iṣavaḥ // guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam // guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ parais tvadanyaḥ ka iva apahārayen manoramām ātmavadhūm iva śriyam // bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ // bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam iva agnir ucchikhaḥ // avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣā ādaraḥ // paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ sa valkavāsāṃsi tava adhunā āharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag iva agajau gajau kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ // imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamā adhayaḥ // purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // pura ādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // pura ūpanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayati iva me manaḥ parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam // atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhi iha pāvakam // na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau riputimiram udasya udīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivā aśayaḥ sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām ativīryavati iva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati // catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā katham etya matir viparyayaṃ kariṇī paṅkam iva avasīdati // vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam // vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam // dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cā atmanaḥ kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate // prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka iva anurudhyate // abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // dviṣatā vihitaṃ tvaya āthavā yadi labdhā punar ātmanaḥ padam jananātha tava anujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ // jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ // kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā // kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ prakṛtiḥ khalu sā mahīyasaḥ sahate na anyasamunnatiṃ yayā // kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ // dviradān iva digvibhāvitāṃś caturas toyanidhīn ivā ayataḥ prasaheta raṇe tava anujān dviṣatāṃ kaḥ śatamanyutejasaḥ // jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame // iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam upasāntvayituṃ mahīpatir dviradaṃ duṣṭam iva upacakrame // apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate // apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade vimalā tava vistare girāṃ matir ādarśa iva abhidṛśyate // sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // upapattir udāhṛtā balād anumānena na cā agamaḥ kṣataḥ idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // avitṛptatayā tatha āpi me hṛdayaṃ nirṇayam eva dhāvati avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka iva adhitiṣṭhati // śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // matibhedatamastirohite gahane kṛtyavidhau vivekinām sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam // matibhedatamastirohite gahane kṛtyavidhau vivekinām sukṛtaḥ pariśuddha āgamaḥ kurute dīpa iva arthadarśanam // spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate // apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ avibhidya niśākṛtaṃ tamaḥ prabhayā na aṃśumata āpy udīyate // balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // balavān api kopajanmanas tamaso na abhibhavaṃ ruṇaddhi yaḥ kṣayapakṣa ivā endavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ // kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ kriyate patir uccakair apāṃ bhavatā dhīrataya ādharīkṛtaḥ // śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // atipātitakālasādhanā svaśarīrendriyavargatāpanī janavan na bhavantam akṣamā nayasiddher apanetum arhati // atipātitakālasādhanā svaśarīrendriyavargatāpanī janavan na bhavantam akṣamā nayasiddher apanetum arhati // upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // suhṛdaḥ sahajās tatha ītare matam eṣāṃ na vilaṅghayanti ye vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam // upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam // asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ // laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam abhibhūya haraty anantaraḥ śithilaṃ kūlam iva apagārayaḥ // anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ // anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam svayam artha iva abhivāñchitas tam abhīyāya parāśarātmajaḥ // madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // sahasa ūpagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // atha uccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham // tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum iva aṃśujālaiḥ bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam iva ambuvāham // prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram // prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram // anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena // anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivā ikṣitena // dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe // dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe // anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ // anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ // adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram // adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram // śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte // śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim saṃdarśanaṃ lokaguror amogham amoghaṃ tavā atmayoner iva kiṃ na dhatte // ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasatīva cetaḥ // ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasati iva cetaḥ // nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti // nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām tatha āpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti // ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau udāracetā giram ity udārāṃ dvaipāyanenābhidadhe narendraḥ // ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau udāracetā giram ity udārāṃ dvaipāyanena abhidadhe narendraḥ // cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām // cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām // tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ // tatha āpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ // sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ // sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ // jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni // jahātu na enaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni // pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu // pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu // vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te // vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te // labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ // labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ // triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām // triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām // yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ // yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta iva antako 'pi dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ // sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam ivāntavahnim // sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam iva antavahnim // nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ // nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ // yayā samāsāditasādhanena suduścarām ācaratā tapasyām ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena // yayā samāsāditasādhanena suduścarām ācaratā tapasyām ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena // mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām // mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim iva asmi vidyām // ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ // ity uktavantaṃ vraja sādhaya iti pramāṇayan vākyam ajātaśatroḥ prasedivāṃsaṃ tam upāsasāda vasann iva ante vinayena jiṣṇuḥ // niryāya vidyā+tha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede // niryāya vidyā+tha dinādiramyād bimbād iva arkasya mukhān maharṣeḥ pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam iva abhipede // yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ // yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ yena asya tattveṣu kṛte 'vabhāse samunmimīla iva cirāya cakṣuḥ // ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca // ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca // anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan samācarācāram upāttaśastro japopavāsābhiṣavair munīnām // anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan samācarā acāram upāttaśastro japopavāsābhiṣavair munīnām // kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām // kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām // iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau // iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam iva adhitasthau // kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ // kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ // athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede // atha uṣṇabhāsa īva sumerukuñjān vihīyamānān udayāya tena bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede // asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene // asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene // dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ // dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ // tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede // tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede // tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe // tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ agūḍhabhāva āpi vilokane sā na locane mīlayituṃ viṣehe // akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ // akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam iva indrasūnuḥ // dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī // dhairyāvasādena hṛtaprasādā vanyadvipena iva nidāghasindhuḥ niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī // magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim ivoddhariṣyan ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ // magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim iva uddhariṣyan ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ // yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā nirutsukānām abhiyoggabhājāṃ samutsukevāṅkam upaiti siddhiḥ // yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā nirutsukānām abhiyoggabhājāṃ samutsuka īva aṅkam upaiti siddhiḥ // lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam // lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam iva abhimānam // vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam // vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam // vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ // vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim kurvan prayāmakṣayam āyatīnām arkatviṣām ahna iva avaśeṣaḥ // prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ // prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim uta adhikartum navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ // prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādir ahnaḥ // prāpto 'bhimānavyasanād asahyaṃ danti īva dantavyasanād vikāram dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivā adir ahnaḥ // savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ // savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram iva abhipannaḥ // duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam // duḥśāsanāmarṣarajovikīrṇair ebhir vina ārthair iva bhāgyanāthaiḥ keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa eva asi dhanaṃjayas tvam // sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim // sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām iva uktim // vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante // vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante // ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim // ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivā alūnasaṭaṃ mṛgendram tvāṃ dhūr iyaṃ yogyataya ādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim // karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam // priyeṣu yaiḥ pārtha vina ūpapatter vicintyamānaiḥ klamam eti cetaḥ tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam // mā gāś cirāyaikacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni // mā gāś cirāya ekacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni // tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā // tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva pratyāgataṃ tva āsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā // udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ // udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ // athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm // atha abhipaśyann iva vidviṣaḥ puraḥ purodhasā āropitahetisaṃhatiḥ babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra iva abhicārikīm // avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī // avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī // yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ kavacaṃ ca saratnam udvahañ jvalitajyotir ivāntaraṃ divaḥ // yaśasa īva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ kavacaṃ ca saratnam udvahañ jvalitajyotir iva antaraṃ divaḥ // akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam // tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām upāsasāda upajanaṃ janapriyaḥ priyām ivā asāditayauvanāṃ bhuvam // vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam sudurlabhe na arhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇa āṇunā alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām // parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam iva adhipaṃ gavām // vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe // vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivā adadhe // gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ nirīkṣituṃ na upararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ bhṛśaṃ dadarśā aśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati // tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam uvāca yakṣas tam acodito 'pi gāṃ na hi iṅgitajño 'vasare 'vasīdati // iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // iyaṃ śivāyā niyater ivā ayatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // patanti nāsmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // patanti na asmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ tatha āpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam // amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum iva asitotpalam // mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ // mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam iva ahividviṣaḥ // vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // vipāṇḍu saṃvyānam iva aniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ // sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām prakurvate vāridarodhanirgatāḥ parasparālāpam iva amalā diśaḥ // vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ // vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanāni iva nayanti dhenavaḥ // jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // asāv anāsthāparaya āvadhīritaḥ saroruhiṇyā śirasā namann api upaiti śuṣyan kalamaḥ saha ambhasā manobhuvā tapta iva abhipāṇḍutām // amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā upāgame duścaritā ivā apadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ // iti kathayati tatra na atidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ vigalitajalabhāraśuklabhāsāṃ nicaya iva ambumucāṃ nagādhirājaḥ // tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ vyapagatamadarāgasya anusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā // tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ hasitabhinnatamisracayaṃ puraḥ śivam iva anugataṃ gajacarmaṇā // kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim // bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim // maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ // maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ dadhatam uccaśilāntaragopurāḥ pura iva uditapuṣpavanā bhuvaḥ // aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā uditapakṣam ivā arataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ // grahavimānagaṇān abhito divaṃ jvalayata auṣadhijena kṛśānunā muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ // vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate // anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ sa jagade vacanaṃ priyam ādarān mukharata āvasare hi virājate // alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ // alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum ghanavartma sahasradha īva kurvan himagaurair acalādhipaḥ śirobhiḥ // iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // iha duradhigamaiḥ kiṃcid evā agamaiḥ satatam asutaraṃ varṇayanty antaram amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī // sulabhaiḥ sadā nayavata āyavatā nidhiguhyakādhiparamaiḥ paramaiḥ amunā dhanaiḥ kṣitibhṛta ātibhṛtā samatītya bhāti jagatī jagatī // akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // akhilam idam amuṣya gairīguros tribhuvanam api na eti manye tulām adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ // vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ // divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ // guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām nayaśālini śriya iva adhipatau viramanti na jvalitum auṣadhayaḥ // kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati // sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum matā phalavato 'vato rasaparā parāstavasudhā sudha ādhivasati // śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa // īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa // yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // yena apaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni iha lalitavilāsinījanabhrū gatikuṭileṣu payaḥsu paṅkajāni // dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni iha lalitavilāsinījanabhrū gatikuṭileṣu payaḥsu paṅkajāni // asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ usrāṇāṃ vyabhicarati iva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā // snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ satatam asitayāminīṣu śambho amalayati iha vanāntam indulekhā // kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ // jaladajālaghanair asitāśmanām upahatapracaya īha marīcibhiḥ bhavati dīptir adīpitakaṃdarā timirasaṃvalita īva vivasvataḥ // bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ // bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vina āntarāyaiḥ // mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekena aṅkabhājā phalena akṛśam akṛśalakṣmīś cetasā āśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // tam anindyabandina iva indrasutaṃ vihitālinikvaṇajayadhvanayaḥ pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // prababhūva na alam avalokayituṃ paritaḥ sarojarajasa āruṇitam sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ // sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivā akṛtayaḥ // upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ // bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam avagāḍham īkṣitum iva ebhapatiṃ vikasadvilocanaśataṃ saritaḥ // pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ // upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ // sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām // praṇidhāya tatra vidhina ātha dhiyaṃ dadhataḥ purātanamuner munitām śramam ādadhāv asukaraṃ na tapaḥ kim iva avasādakaram ātmavatām // śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ // dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ rajayāṃcakāra virajāḥ sa mṛgān kam ivā iśate ramayituṃ na guṇāḥ // anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayata āvanatim stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā // patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ sa dayāluna īva parigāḍhakṛśaḥ paricaryaya ānujagṛhe tapasā // mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm // śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm // sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ // sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ amalena tasya dhṛtasaccaritāś caritena ca atiśayitā munayaḥ // marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām guṇasampada ānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ // itaretarānabhibhavena mṛgās tam upāsate gurum iva antasadaḥ vinamanti ca asya taravaḥ pracaye paravān sa tena bhavata īva nagaḥ // uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayati iva jayam śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // ṛṣivaṃśajaḥ sa yadi daityakule yadi va ānvaye mahati bhūmibhṛtām caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // vigaṇayya kāraṇam anekaguṇaṃ nijaya āthavā kathitam alpatayā asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ acalanalinalakṣmīhāri na alaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ // tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ // kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya āśānām uparacitām iva ekaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // sambhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // sambhinnair ibhaturagāvagāhanena prāpyā urvīr anupadavīṃ vimānapaṅktīḥ tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ // saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam iva antarīyam ūrvoḥ // pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ // pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ kāntānāṃ bahumatim āyayuḥ payodā na alpīyān bahu sukṛtaṃ hinasti doṣaḥ // yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje // ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadi īva reje // setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā // nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī ātene vanagahanāni vāhinī sā gharmāntakṣubhitajala īva jahnukanyā // sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // sambhogakṣamagahanām atha upagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ // bhūbhartuḥ samadhikam ādadhe tada ūrvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchaya āpi yogaḥ // sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām // klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām sevyānāṃ hatavinayair ivā avṛtānāṃ samparkaṃ pariharati sma candanānām // utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena sampṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena // āghrāya kṣaṇam atitṛṣyata āpi roṣād uttīraṃ nihitavivṛttalocanena sampṛktaṃ vanakarināṃ madāmbusekair nā aceme himam api vāri vāraṇena // praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse // ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam iva ambu nirbabhāse // śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // jahīhi kopaṃ dayito 'nugamyatāṃ pura ānuśete tava cañcalaṃ manaḥ iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // prayacchata ūccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā samādadhe na aṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālina ūrasā balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī // vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ payodhareṇa urasi kācid unmanāḥ priyaṃ jaghāna unnatapīvarastanī // imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // imāny amūni ity apavarjite śanair yathābhirāmaṃ kusumāgrapallave vihāya niḥsārataya īva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ // pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam iva aṅganājanaḥ // varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ // viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivā ikṣaṇādaraḥ // atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāva iva vadhūḥ surāpagā // praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ // praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ dadau bhujālambam ivā attaśīkaras taraṅgamālāntaragocaro 'nilaḥ // gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā // śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ taṭābhinītena vibhinnavīcinā ruṣa īva bheje kaluṣatvam ambhasā // vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ // vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivā urmayaḥ // vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ // dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivā ayayuḥ // vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam // vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣa aiva maṇḍanam // tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī // śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī // parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām // parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ upāyayuḥ kampitapāṇipallavāḥ sakhījanasya api vilokanīyatām // bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ // bhayād ivā aśliṣya jhaṣāhate 'mbhasi priyaṃ mudā ānandayati sma māninī akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apī ihitaiḥ // tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade // udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivā adade // vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ sakhi īva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam natabhruvo maṇḍayadi sma vigrahe balikriyā cātilakaṃ tadāspadam // nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam natabhruvo maṇḍayadi sma vigrahe balikriyā ca atilakaṃ tadāspadam // nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe // itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe // tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe // vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ tatpriyārtham iva yātum atha astaṃ bhānumān upapayodhi lalambe // madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe // āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe // prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī // prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā saṃdhyaya ānuvidadhe viramantyā cāpalena sujanetaramaitrī // auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe bhāsvatā nidadhire bhuvanānām ātmani iva patitena viśeṣāḥ // icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā // yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham iva amburuhiṇyā // rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // ujjhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // ujjhatī śucam ivā aśu tamisrām antikaṃ vrajati tārakarāje dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ // nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam iva ambhaḥ // dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse // dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt kṣipyamāṇam asitetarabhāsā śambhuna īva karicarma cakāse // antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ // lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivā adivarāhaḥ // dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // na prasādam ucitaṃ gamitā dyair noddhṛtaṃ timiram adrivanebhyaḥ diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā // na prasādam ucitaṃ gamitā dyair na uddhṛtaṃ timiram adrivanebhyaḥ diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣita aiva rajanī himabhāsā // māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ // saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha iva induḥ // ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // ojasa āpi khalu nūnam anūnaṃ na asahāyam upayāti jayaśrīḥ yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // ucyatāṃ sa vacanīyam aśeṣaṃ nā iśvare paruṣatā sakhi sādhvī ānaya enam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva // yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanata aiva // śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ // kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde māninījana upāhitasaṃdhau saṃdadhe dhanuṣi na iṣum anaṅgaḥ // kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // kupyatā aśu bhavatā anatacittāḥ kopitāṃś ca varivasyata yūnaḥ ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // svāditaḥ svayam atha edhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // prāpyate guṇavata āpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu sarvaga āpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // bhartṛṣu upasakhi nikṣipatīnām ātmano madhumadodyamitānām vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam ābabhau nava iva uddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ // anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛta īva parivṛttim iyāya rātriḥ // nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām virahavidhuram iṣṭā satsakhi īvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī // nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām aviralavitata īva śakragopair aruṇitanīlatṛṇolapā dharitrī // dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni // sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur atha aṅgalāñchanāni // atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām // mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ bahumatim adhikāṃ yayāv aśokaḥ parijanata āpi guṇāya sadguṇānām // yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ // yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇa īva vedaḥ // śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya // śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ śikharanicayam ekasānusadmā sakalam iva api dadhan mahīdharasya // surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre // tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre // munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // pratidiśam abhigacchata ābhimṛṣṭaḥ kakubhavikāsasugandhina ānilena nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe // dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā śaradamalatale sarojapāṇau ghanasamayena vadhūr ivā alalambe // samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇ.as tuṣārakālaḥ // aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇ.as tuṣārakālaḥ // nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // śvasanacalitapallavādharoṣṭhe navanihiterṣyam iva avadhūnayantī madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // katham iva tava saṃmatir bhavitrī samam ṛtubhir munina āvadhīritasya iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // balavad api balaṃ mithovirodhi prabhavati na eva vipakṣanirjayāya bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni // na dalati nicaye tatha ūtpalānāṃ na ca viṣamacchadagucchayūthikāsu abhiratum upalebhire yathā āsāṃ haritanayāvayaveṣu locanāni // munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // prakṛtam anusasāra na abhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // sakhi dayitam ihā anaya iti sā māṃ prahitavatī kusumeṣuṇa ābhitaptā hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā // acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām bhṛśam aratim avāpya tatra ca asyās tava sukhaśītam upaitum aṅkam icchā // tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ // tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nā apyate 'nurūpaḥ // jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit // kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇa īva samunnanāma kācit // sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe // sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam abhipatitumanāḥ sasādhvasa īva cyutaraśanāguṇasaṃdita āvatasthe // yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ bhavatu diśati na anyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne // iti viṣamitacakṣuṣa ābhidhāya sphuradadharoṣṭham asūyayā kayācit agaṇitagurumānalajjaya āsau svayam urasi śravaṇotpalena jaghne // savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena // savinayam apara ābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ śravaṇaniyamitena taṃ nidadhya sakalam iva asakalena locanena // karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // rucikaram api na arthavad babhūva stimitasamādhiśucau pṛthātanūje jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // svayaṃ saṃrādhya evaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // athāmarṣān nisargāc ca jitendriyatayā tayā āgajāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ // athā amarṣān nisargāc ca jitendriyatayā tayā āgajāmā aśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ // munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ drāghīyasā vayotītaḥ pariklāntaḥ kilādhvanā // munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ drāghīyasā vayotītaḥ pariklāntaḥ kila adhvanā // jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā // jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ pṛktaya īndukarair ahnaḥ paryanta iva saṃdhyayā // viśadabhrūyugacchanna valitāpāṅgalocanaḥ prāleyāvatatimlāna palāśābja iva hradaḥ // viśadabhrūyugacchanna valitāpāṅgalocanaḥ prāleyāvatatimlāna palāśābja iva hradaḥ // āsaktabharanīkāśair aṅgaiḥ parikṛśair api adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ // āsaktabharanīkāśair aṅgaiḥ parikṛśair api adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ // gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā aṃśumān iva tanvabhra paṭalacchannavigrahaḥ // gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā aṃśumān iva tanvabhra paṭalacchannavigrahaḥ // jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam // jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ cakāra akrāntalakṣmīkaḥ sasādhvasam ivā aśrayam // abhitas taṃ pṛthāsūnuḥ snehena paritastare avijñāte 'pi bandhau hi balāt prahlādate manaḥ // abhitas taṃ pṛthāsūnuḥ snehena paritastare avijñāte 'pi bandhau hi balāt prahlādate manaḥ // ātitheyīm athāsādya sutādapacitiṃ hariḥ viśramya viṣṭare nāma vyājahāreti bhāratīm // ātitheyīm athā asādya sutādapacitiṃ hariḥ viśramya viṣṭare nāma vyājahāra iti bhāratīm // tvayā sādhu samārambhi nave vayasi yat tapaḥ hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ // tvayā sādhu samārambhi nave vayasi yat tapaḥ hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ // śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ sulabhā ramyatā loke durlabhaṃ hi guṇārjanam // śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ sulabhā ramyatā loke durlabhaṃ hi guṇārjanam // śaradambudharacchāyā gatvaryo yauvanaśriyaḥ āpātaramyā viṣayāḥ paryantaparitāpinaḥ // śaradambudharacchāyā gatvaryo yauvanaśriyaḥ āpātaramyā viṣayāḥ paryantaparitāpinaḥ // antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ // antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ // cittavān asi kalyāṇī yat tvāṃ matir upasthitā viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ // cittavān asi kalyāṇī yat tvāṃ matir upasthitā viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ // yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā tapasvino hi vasate kevalājinavalkale // yuyutsuna īva kavacaṃ kim āmuktam idaṃ tvayā tapasvino hi vasate kevalājinavalkale // prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ // prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ // bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ asis tava tapasthasya na samarthayate śamam // bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja iva aparaḥ asis tava tapasthasya na samarthayate śamam // jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ // jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ krodhalakṣma kṣamāvantaḥ kvā ayudhaṃ kva tapodhanāḥ // yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ // yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ // mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ tau hi tattvāvabodhasya durucchedāv upaplavau // mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ tau hi tattvāvabodhasya durucchedāv upaplavau // abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ udanvān iva sindhūnām āpadām eti pātratām // abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ udanvān iva sindhūnām āpadām eti pātratām // yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām // yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām // durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ bhogān bhogān ivāheyān adhyāsyāpan na durlabhā // durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ bhogān bhogān iva aheyān adhyāsyā apan na durlabhā // nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ // na antarajñāḥ śriyo jātu priyair āsāṃ na bhūyate āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ // ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ // ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ // kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ apriyair iva saṃyogo viprayogaḥ priyaiḥ saha // kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ apriyair iva saṃyogo viprayogaḥ priyaiḥ saha // śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ vipralambho 'pi lābhāya sati priyasamāgame // śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ vipralambho 'pi lābhāya sati priyasamāgame // tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ tadaikākī sabandhuḥ sann iṣṭena rahito yadā // tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tada āsavaḥ tada aikākī sabandhuḥ sann iṣṭena rahito yadā // yuktaḥ pramādyasi hitād apetaḥ paritapyase yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane // yuktaḥ pramādyasi hitād apetaḥ paritapyase yadi na iṣṭātmanaḥ pīḍā mā sañji bhavatā jane // janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ // janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ // vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana // vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana // jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ // jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ // paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ avidheyendriyaḥ puṃsāṃ gaur ivaitei vidheyatām // paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ avidheyendriyaḥ puṃsāṃ gaur iva etei vidheyatām // śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī iti svapnopamān matvā kāmān mā gās tadaṅgatām // śvas tvayā sukhasaṃvittiḥ smaraṇīya ādhunātanī iti svapnopamān matvā kāmān mā gās tadaṅgatām // śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ // śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ // vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ // vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ // vyāhṛtya marutāṃ patyāv iti vācam avasthite vacaḥ praśrayagambhīram athovāca kapidhvajaḥ // vyāhṛtya marutāṃ patyāv iti vācam avasthite vacaḥ praśrayagambhīram atha uvāca kapidhvajaḥ // prasādaramyam ojasvi garīyo lāghavānvitam sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam // prasādaramyam ojasvi garīyo lāghavānvitam sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam // nyāyanirṇītasāratvān nirapekṣam ivāgame aprakampyatayānyeṣām āmnāyavacanopamam // nyāyanirṇītasāratvān nirapekṣam ivā agame aprakampyataya ānyeṣām āmnāyavacanopamam // alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva // alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva // idam īdṛgguṇopetaṃ labdhāvasarasādhanam vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ // idam īdṛgguṇopetaṃ labdhāvasarasādhanam vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nā idṛgāśayaḥ // na jñātaṃ tāta yatnasya paurvāparyam amuṣya te śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi // na jñātaṃ tāta yatnasya paurvāparyam amuṣya te śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi // avijñātaprabandhasya vaco vācaspater iva vrajaty aphalatām eva nayadruha ivehitam // avijñātaprabandhasya vaco vācaspater iva vrajaty aphalatām eva nayadruha ivā ihitam // śreyaso 'py asya te tāta vacaso nāsmi bhājanam nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ // śreyaso 'py asya te tāta vacaso na asmi bhājanam nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ // kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane // kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane // kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ // kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ // durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā // durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā // tenānujasahāyena draupadyā ca mayā vinā bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate // tena anujasahāyena draupadyā ca mayā vinā bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate // hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ marmacchidā no vacasā niratakṣann arātayaḥ // hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ marmacchidā no vacasā niratakṣann arātayaḥ // upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ // upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau bhāvam ānayane satyāḥ satyaṃkāram iva antakaḥ // tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ // tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ // ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ arudhyetām itīvāsyā nayane bāṣpavāriṇe // ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavā ikṣitaiḥ arudhyetām iti iva asyā nayane bāṣpavāriṇe // soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā // soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā // sthityatikrāntibhīrūṇi svacchāny ākulitāny api toyāni toyarāśīnāṃ manāṃsi ca manasvinām // sthityatikrāntibhīrūṇi svacchāny ākulitāny api toyāni toyarāśīnāṃ manāṃsi ca manasvinām // dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata asanmaitrī hi doṣāya kūlacchāyeva sevitā // dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata asanmaitrī hi doṣāya kūlacchāya īva sevitā // apavādād abhītasya samasya guṇadoṣayoḥ asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva // apavādād abhītasya samasya guṇadoṣayoḥ asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva // dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet // dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet // avadhūyāribhir nītā hariṇais tulyavṛttitām anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // avadhūya aribhir nītā hariṇais tulyavṛttitām anyonyasya api jihrīmaḥ kiṃ punaḥ sahavāsinām // śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ janmino mānahinasya tṛṇasya ca samā gatiḥ // śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ janmino mānahinasya tṛṇasya ca samā gatiḥ // alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ puruṣas tāvad evāsau yāvan mānān na hīyate // tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ puruṣas tāvad eva asau yāvan mānān na hīyate // sa pumān arthavaj janmā yasya nāmni puraḥsthite nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ // sa pumān arthavaj janmā yasya nāmni puraḥsthite na anyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ // durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā // durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā // gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam // gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā yeṣāṃ yaśāṃsi śubhrāṇi hrepayanti indumaṇḍalam // udāharaṇam āśīḥṣu prathame te manasvinām śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate // udāharaṇam āśīḥṣu prathame te manasvinām śuṣke 'śanir iva amarṣo yair arātiṣu pātyate // na sukhaṃ prārthaye nārtham udanvadvīcicañcalam nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam // na sukhaṃ prārthaye na artham udanvadvīcicañcalam na anityatāśanes trasyan viviktaṃ brahmaṇaḥ padam // pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam vaidhavyatāpitārāti vanitālocanāmbubhiḥ // pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam vaidhavyatāpitārāti vanitālocanāmbubhiḥ // apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān // apahasye 'thavā sadbhiḥ pramādo va āstu me dhiyaḥ asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān // vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ // vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ // ajanmā puruṣas tāvad gatāsus tṛṇam eva vā yāvan neṣubhir ādatte viluptam aribhir yaśaḥ // ajanmā puruṣas tāvad gatāsus tṛṇam eva vā yāvan na iṣubhir ādatte viluptam aribhir yaśaḥ // anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // anirjayena dviṣatāṃ yasya amarṣaḥ praśāmyati puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // kṛtaṃ puruṣaśabdena jātimātrāvalambinā yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ // kṛtaṃ puruṣaśabdena jātimātrāvalambinā yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ // grasamānam ivaujāṃsi sadasā gauraveritam nāma yasyābhinandanti dviṣo 'pi sa pumān pumān // grasamānam ivā ojāṃsi sadasā gauraveritam nāma yasya abhinandanti dviṣo 'pi sa pumān pumān // yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ // yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā mama eva adhyeti nṛpatis tṛṣyann iva jalāñjaleḥ // sa vaṃśasyāvadātasya śaśāṅkasyeva lāñchanam kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā // sa vaṃśasya avadātasya śaśāṅkasya iva lāñchanam kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā // kathaṃ vādīyatām arvāṅ munitā dharmarodhinī āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ // kathaṃ vā ādīyatām arvāṅ munitā dharmarodhinī āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ // āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ // āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me tiraskaroti svātantryaṃ jyāyāṃś cā acāravān nṛpaḥ // svadharmam anurundhante nātikramam arātibhiḥ palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ // svadharmam anurundhante na atikramam arātibhiḥ palāyante kṛtadhvaṃsā nā ahavān mānaśālinaḥ // vicchinnābhravilāyaṃ vā vilīye nagamūrdhani ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare // vicchinnābhravilāyaṃ vā vilīye nagamūrdhani ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare // ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa // ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa // prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve // prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ lakṣmīṃ samutsukayita āsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve // atha vāsavasya vacanena ruciravadanas trilocanam klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // atha vāsavasya vacanena ruciravadanas trilocanam klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // na papāta saṃnihitapakti surabhiṣu phaleṣu mānasam tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // na papāta saṃnihitapakti surabhiṣu phaleṣu mānasam tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // na visismiye na viṣasāda muhur alasatāṃ nu cādade sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // na visismiye na viṣasāda muhur alasatāṃ nu cā adade sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ // tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam trāsajananam api tattvavidāṃ kim iva asti yan na sukaraṃ manasvibhiḥ // jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam // japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam iva arkamaṇḍalam // kavacaṃ sa bibhrad upavīta padanihitasajyakārmukaḥ śailapatir iva mahendradhanuḥ parivītabhīmagahano vididyute // kavacaṃ sa bibhrad upavīta padanihitasajyakārmukaḥ śailapatir iva mahendradhanuḥ parivītabhīmagahano vididyute // praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // parikīrṇam udyatabhujasya bhuvanavivare durāsadam jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // parikīrṇam udyatabhujasya bhuvanavivare durāsadam jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ // tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivā asurīḥ purīḥ // marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // na dadāha bhūruhavanāni haritanayadhāma dūragam na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // na dadāha bhūruhavanāni haritanayadhāma dūragam na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva nyāyam avadhaya iva aśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // parivītam aṃśubhir udasta dinakaramayūkhamaṇḍalaiḥ śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // parivītam aṃśubhir udasta dinakaramayūkhamaṇḍalaiḥ śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini sparśasukham anubhavantam umā kucayugmamaṇḍala ivārdracandane // kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini sparśasukham anubhavantam umā kucayugmamaṇḍala ivā ardracandane // sthitam unnate tuhinaśaila śirasi bhuvanātivartinā sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // sthitam unnate tuhinaśaila śirasi bhuvanātivartinā sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // anujānumadhyamavasakta vitatavapuṣā mahāhinā lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam // anujānumadhyamavasakta vitatavapuṣā mahāhinā lokam akhilam iva bhūmibhṛtā ravitejasām avadhina ādhiveṣṭitam // pariṇāhinā tuhinarāśi viśadam upavītasūtratām nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // pariṇāhinā tuhinarāśi viśadam upavītasūtratām nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // plutamālatīsitakapāla kamudam uparuddhamūrdhajam śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // plutamālatīsitakapāla kamudam uparuddhamūrdhajam śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // tarasaiva ko 'pi bhuvanaika puruṣa puruṣas tapasyati jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // tarasa aiva ko 'pi bhuvanaika puruṣa puruṣas tapasyati jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate // sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ valkam ajinam iti citram idaṃ munitāvirodhi na ca na asya rājate // calane 'vaniś calati tasya karaṇaniyame sadiṅmukham stambham anubhavati śāntamarud grahatārakāgaṇayutaṃ nabhastalam // calane 'vaniś calati tasya karaṇaniyame sadiṅmukham stambham anubhavati śāntamarud grahatārakāgaṇayutaṃ nabhastalam // sa tadojasā vijitasāram amaraditijopasaṃhitam viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram // sa tadojasā vijitasāram amaraditijopasaṃhitam viśvam idam apidadhāti purā kim iva asti yan na tapasām aduṣkaram // vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana trātum alam abhayada arhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // badarītapovananivāsa niratam avagāta mānyathā dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // badarītapovananivāsa niratam avagāta ma ānyathā dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // vivare 'pi na enam anigūḍham abhibhavitum eṣa pārayan pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // nihate viḍambitakirāta nṛpativapuṣā ripau mayā muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // nihate viḍambitakirāta nṛpativapuṣā ripau mayā muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // iti tān udāram anunīya viṣamaharicandanālinā gharmajanitapulakena lasad gajamauktikāvaliguṇena vakṣasā // iti tān udāram anunīya viṣamaharicandanālinā gharmajanitapulakena lasad gajamauktikāvaliguṇena vakṣasā // vadanena puṣpitalatānta niyamitavilambitamaulinā bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // vadanena puṣpitalatānta niyamitavilambitamaulinā bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // viracayya kānanavibhāgam anugiram atheśvarājñayā bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // viracayya kānanavibhāgam anugiram athā iśvarājñayā bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // kṣubhitābhiniḥsṛtavibhinna śakunimṛgayūthaniḥsvanaiḥ pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // kṣubhitābhiniḥsṛtavibhinna śakunimṛgayūthaniḥsvanaiḥ pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite vaṃśavitatiṣu viṣaktapṛthu priyabālavāladhibhir ādade dhṛtiḥ // camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite vaṃśavitatiṣu viṣaktapṛthu priyabālavāladhibhir ādade dhṛtiḥ // harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // bibharāṃbabhūvur apavṛtta jaṭharaśapharīkulākulāḥ paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // bibharāṃbabhūvur apavṛtta jaṭharaśapharīkulākulāḥ paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // mahiṣakṣatāgurutamāla naladasurabhiḥ sadāgatiḥ vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // mahiṣakṣatāgurutamāla naladasurabhiḥ sadāgatiḥ vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // mathitāmbhaso rayavikīrṇa mṛditakadalīgavedhukāḥ klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // mathitāmbhaso rayavikīrṇa mṛditakadalīgavedhukāḥ klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // iti cālayann acalasānu vanagahanajān umāpatiḥ prāpa muditahariṇīdaśana kṣatavīrudhaṃ vasatim aindrasūnavīm // iti cālayann acalasānu vanagahanajān umāpatiḥ prāpa muditahariṇīdaśana kṣatavīrudhaṃ vasatim aindrasūnavīm // sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam // sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ jayam icchati tasya jātaśaṅke manasi imaṃ muhur ādade vitarkam // ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ // ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ ayam ekacaro 'bhivartate māṃ samarāya iva samājuhūṣamāṇaḥ // iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // athava aiṣa kṛtajñaya īva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam // danujaḥ svid ayaṃ kṣapācaro vā vanaje na iti balaṃ bad asti sattve abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayati iva śailarājam // ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni // ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni // bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // kuru tāta tapāṃsy amārgadāyī vijayāyety alam anvaśān munir mām balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // kuru tāta tapāṃsy amārgadāyī vijayāya ity alam anvaśān munir mām balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ // iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivā adade ca bāṇaḥ // anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede // anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivā anatiṃ prapede // pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām // dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātma īva bhayānakaḥ pareṣām // vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ dhanurāyatabhogavāsukijyā vadanagranthivimuktavahni śambhuḥ // vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ dhanurāyatabhogavāsukijyā vadanagranthivimuktavahni śambhuḥ // sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ // sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ saha artham ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor iva anubandhaḥ // atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe // sa tamālanibhe ripau surāṇāṃ ghananīhāra iva aviṣaktavegaḥ bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha iva apagāṃ jagāhe // sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene // paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu sa javena patan paraḥśatānāṃ patatāṃ vrāta ivā aravaṃ vitene // avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // avibhāvitaniṣkramaprayāṇaḥ śamitāyāma iva atiraṃhasā saḥ saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ // sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam laghu sādhayituṃ śaraḥ prasehe vidhina īva artham udīritaṃ prayatnaḥ // avivekavṛthāśramāv ivārthaṃ kṣayalobhāv iva saṃśritānurāgam vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam // avivekavṛthāśramāv iva arthaṃ kṣayalobhāv iva saṃśritānurāgam vijigīṣum ivā anayapramādāv avasādaṃ viśikhau vininyatus tam // atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa nipatantam iva uṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse // sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse // sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa // upakāra iva asati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivā atmapauruṣeṇa // sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // sa samuddharatā vicintya tena svarucaṃ kīrtim iva uttamāṃ dadhānaḥ anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilā anatim sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ rājase munir apīha kārayann ādhipatyam iva śātamanyavam // dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ rājase munir api iha kārayann ādhipatyam iva śātamanyavam // tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // vismayaḥ ka iva vā jayaśriyā na eva muktir api te davīyasī īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam // hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ hartum arhasi varāhabhedinaṃ na enam asmadadhipasya sāyakam // smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ // tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām yogināṃ pariṇaman vimuktaye kena na astu vinayaḥ satāṃ priyaḥ // nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // nūnam atrabhavataḥ śarākṛtiṃ sarvatha āyam anuyāti sāyakaḥ so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā na enam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // ko nv imaṃ harituraṅgam āyudha stheyasīṃ dadhatam aṅgasaṃhatim vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // ko nv imaṃ harituraṅgam āyudha stheyasīṃ dadhatam aṅgasaṃhatim vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim // cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ bhūdharasthiram upeyam āgataṃ ma āvamaṃsta suhṛdaṃ mahīpatim // jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // jetum eva bhavatā tapasyate nā ayudhāni dadhate mumukṣavaḥ prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam // vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ kāñcanena kim iva asya pattriṇā kevalaṃ na sahate vilaṅghanam // sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayā āgatam rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // nābhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cādaraḥ santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // na abhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cā adaraḥ santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām // tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā sīdatām anubhavann iva arthināṃ veda yat praṇayabhaṅgavedanām // śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // astravedam adhigamya tattvataḥ kasya ca iha bhujavīryaśālinaḥ jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // astravedavid ayaṃ mahīpatiḥ parvatīya iti ma āvajīgaṇaḥ gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame // ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cā apadaḥ ity anekaphalabhāji mā sma bhūd arthitā katham ivā aryasaṃgame // dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm asya anukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ // tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila iva arṇavāmbubhiḥ jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ // saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ // saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivā adade vacaḥ // viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī // viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām pravartate na akṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī // bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām // bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām // stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ // stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ // samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ // samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇa api sata ādhiropitaḥ // prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate // prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam tatha ābhiyuktaṃ ca śilīmukhārthinā yatha ītaran nyāyyam iva avabhāsate // virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā // virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ hite niyojyaḥ khalu bhūtim icchatā saha arthanāśena nṛpo 'nujīvinā // dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ // dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ na yuktam atrā aryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ // atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ // atītasaṃkhyā vihitā mama agninā śilāmukhāḥ khāṇḍavam attum icchatā anādṛtasya amarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ // yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate // yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate // guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ // guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam dvidha īva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ // vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ // vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te prahīyatām atra nṛpeṇa mānitā na mānitā ca asti bhavanti ca śriyaḥ // na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā // na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā // mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ // mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ kṛpa īti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na maya īti kā gatiḥ // anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate // anāyudhe sattvajighāṃsite munau kṛpa īti vṛttir mahatām akṛtrimā śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate // atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ // atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam avikṣate tatra mayā ātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ // yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ // yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ na etad analpacetasām kathaṃ prasahyā aharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ // abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ // abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ // asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // asiḥ śarā varma dhanuś ca na uccakair vivicya kiṃ prārthitam īśvareṇa te atha asti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ // sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayā āsūyati yas tapasyate guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ // vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ // vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ saha apakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ // paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā // paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā // yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ sthitiṃ samīkṣya ubhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ // itī iritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ // tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ // tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ yugāntavātābhihata īva kurvatī ninādam ambhonidhivīcisaṃhatiḥ // raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ // raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ // jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ // jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ // niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ // niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām iva antaram vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ // udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ // udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām upari iva madhyagaḥ // sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam // sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivā akulākulam // tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire // tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasa ātiriktatām kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnataya īva bhejire // pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ // pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñci iva cakāra saṃhatiḥ // tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam // tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam iva ekavāraṇam parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam // anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau // anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdi iva saspṛham śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau // niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim // niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya iva anapāyini alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivā apagāpatim // upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare // upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare // nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam // nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā vanodayena iva ghanoruvīrudhā samandhakārīkṛtam uttamācalam // maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva // maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva // harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam // harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa iva aṃśumālinam // gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva // gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva // yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam // yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam // tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ // tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ // kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ // kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ // gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ // gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ // vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ // vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā mahīyasī vṛṣṭir iva anileritā ravaṃ vitene gaṇamārgaṇāvaliḥ // trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā // trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ raṇāya jiṣṇor viduṣa īva satvaraṃ ghanatvam īye śithilena varmaṇā // patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī // patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ saroṣam ulka īva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī // diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ // diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann iva anilam muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iva iṣubhiḥ // vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ // vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ sa nirjaghānā ayudham antarā śaraiḥ kriyāphalaṃ kāla iva atipātitaḥ // gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ // gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ bhṛśaṃ babhūva upacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ // divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire // divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire // gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ // gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ // dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ // dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ // samujjhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm // samujjhitā yāvadarāti niryatī saha aiva cāpān munibāṇasaṃhatiḥ prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm // ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ // ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam prasehire sādayituṃ na sāditāḥ śaraugham utsāham iva asya vidviṣaḥ // śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva // śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva // muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ // muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānilena iva nidāghajaṃ rajaḥ // tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham // tapobalena eṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham // hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ // hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivā urmayaḥ // jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī // jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī // amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhatena iva hitaṃ priyaṃ vacaḥ balīyasā tad vidhina īva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe // pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe // pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe // pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe // atha bhūtāni vārtraghna śarebhyas tatra tatrasuḥ bheje diśaḥ parityakta maheṣvāsā ca sā camūḥ // atha bhūtāni vārtraghna śarebhyas tatra tatrasuḥ bheje diśaḥ parityakta maheṣvāsā ca sā camūḥ // apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // apaśyadbhir ivā iśānaṃ raṇān nivavṛte gaṇaiḥ muhyati iva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu vyaktim āyāti mahatāṃ māhātmyam anukampayā // āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu vyaktim āyāti mahatāṃ māhātmyam anukampayā // sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // trāsajihmaṃ yataś caitān mandam evānviyāya saḥ nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // trāsajihmaṃ yataś ca etān mandam eva anviyāya saḥ na atipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // athāgre hasatā sāci sthitena sthirakīrtinā senānyā te jagadire kiṃcidāyastacetasā // atha agre hasatā sāci sthitena sthirakīrtinā senānyā te jagadire kiṃcidāyastacetasā // mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // vivasvadaṃśusaṃśleṣa dviguṇīkṛtatejasaḥ amī vo mogham udgūrṇā hasantīva mahāsayaḥ // vivasvadaṃśusaṃśleṣa dviguṇīkṛtatejasaḥ amī vo mogham udgūrṇā hasanti iva mahāsayaḥ // vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // na asuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // na nonanunno 'nunneno na nā nānānanā nanu nunno 'nunno na nunneno nānenānunnanun na nut // na nā ūnanunno 'nunneno na nā nānānanā nanu nunno 'nunno na nunneno na ānena anunnanun na nut // varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ // varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān prakṛtyā hy amaṇiḥ śreyān na alaṃkāraś cyutopalaḥ // syandanā no caturagāḥ surebhā vāvipattayaḥ syandanā no ca turagāḥ surebhāvā vipattayaḥ // syandanā no caturagāḥ surebhā va āvipattayaḥ syandanā no ca turagāḥ surebhāvā vipattayaḥ // bhavadbhir adhunārāti parihāpitapauruṣaiḥ hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // bhavadbhir adhuna ārāti parihāpitapauruṣaiḥ hradair iva arkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // vetraśākakuje śaile 'leśaije 'kukaśātrave yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // vetraśākakuje śaile 'leśaije 'kukaśātrave yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā icchatīśaś cyutācārān dārān iva nigopitum // ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā icchatī iśaś cyutācārān dārān iva nigopitum // nanu ho mathanā rāgho ghorā nāthamaho nu na tayadātavadā bhīmā mābhīdā bata dāyata // nanu ho mathanā rāgho ghorā nāthamaho nu na tayadātavadā bhīmā mābhīdā bata dāyata // kiṃ tyaktāpāstadevatva mānuṣyakaparigrahaiḥ jvalitānyaguṇair gurvī sthitā tejasi mānyatā // kiṃ tyakta āpāstadevatva mānuṣyakaparigrahaiḥ jvalita ānyaguṇair gurvī sthitā tejasi mānyatā // niśitāsirato 'bhīko nyejate 'maraṇā rucā sārato na virodhī naḥ svābhāso bharavān uta // niśitāsirato 'bhīko nyejate 'maraṇā rucā sārato na virodhī naḥ svābhāso bharavān uta // tanuvārabhaso bhāsvān adhīro 'vinatorasā cāruṇā ramate janye ko 'bhīto rasitāśini // tanuvārabhaso bhāsvān adhīro 'vinatorasā cāruṇā ramate janye ko 'bhīto rasitāśini // nirbhinnapātitāśvīya niruddharathavartmani hatadvipanagaṣṭhyūta rudhirāmbunadākule // nirbhinnapātitāśvīya niruddharathavartmani hatadvipanagaṣṭhyūta rudhirāmbunadākule // devākānini kāvāde vāhikāsvasvakāhi vā kākārebhabhare kākā nisvabhavyavyabhasvani // devākānini kāvāde vāhikāsvasvakāhi vā kākārebhabhare kākā nisvabhavyavyabhasvani // pranṛttaśavavitrasta turagākṣiptasārathau mārutāpūrṇatūṇīra vikruṣṭahatasādini // pranṛttaśavavitrasta turagākṣiptasārathau mārutāpūrṇatūṇīra vikruṣṭahatasādini // sasattvaratide nityaṃ sadarāmarṣanāśini tvarādhikakasannāde ramakatvam akarṣati // sasattvaratide nityaṃ sadarāmarṣanāśini tvarādhikakasannāde ramakatvam akarṣati // āsure lokavitrāsa vidhāyini mahāhave yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // āsure lokavitrāsa vidhāyini mahāhave yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // iti śāsati senānyāṃ gacchatas tān anekadhā niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // iti śāsati senānyāṃ gacchatas tān anekadhā niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // dūnās te 'ribalād ūnā nirebhā bahu menire bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // dūnās te 'ribalād ūnā nirebhā bahu menire bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // maheṣujaladhau śatror vartamānā duruttare prāpya pāram iveśānam āśaśvāsa patākinī // maheṣujaladhau śatror vartamānā duruttare prāpya pāram ivā iśānam āśaśvāsa patākinī // sa babhāra raṇāpetāṃ camūṃ paścād avasthitām puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // sa babhāra raṇāpetāṃ camūṃ paścād avasthitām puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // muñcatī iśe śarāñ jiṣṇau pinākasvanapūritaḥ dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ // tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā iva acalāḥ vismayena tayor yuddhaṃ citrasaṃsthā iva acalāḥ // parimohayamāṇena śikṣālāghavalīlayā jaiṣṇavī viśikhaśreṇī parijahre pinākinā // parimohayamāṇena śikṣālāghavalīlayā jaiṣṇavī viśikhaśreṇī parijahre pinākinā // avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // cāracuñcuś cirārecī cañcaccīrarucā rucaḥ cacāra ruciraś cāru cārair ācāracañcuraḥ // cāracuñcuś cirārecī cañcaccīrarucā rucaḥ cacāra ruciraś cāru cārair ācāracañcuraḥ // sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ dhṛtolkānalayogena tulyam aṃśumatā babhau // sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ dhṛtolkānalayogena tulyam aṃśumatā babhau // pārthabāṇāḥ paśupater āvavrur viśikhāvalim payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim // pārthabāṇāḥ paśupater āvavrur viśikhāvalim payomuca iva arandhrāḥ sāvitrīm aṃśusaṃhatim // śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // śaravṛṣṭiṃ vidhūyā urvīm udastāṃ savyasācinā rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // tena vyātenire bhīmā bhīmārjanaphalānanāḥ na nānukampya viśikhāḥ śikhādharajavāsasaḥ // tena vyātenire bhīmā bhīmārjanaphalānanāḥ na na anukampya viśikhāḥ śikhādharajavāsasaḥ // dyuviyadgāminī tāra saṃrāvavihataśrutiḥ haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ // dyuviyadgāminī tāra saṃrāvavihataśrutiḥ haimi īṣumālā śuśubhe vidyutām iva saṃhatiḥ // vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ dānavarṣīkṛtāśaṃso nāgarāja ivābabhau // jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ dānavarṣīkṛtāśaṃso nāgarāja ivā ababhau // viphalīkṛtayatnasya kṣatabāṇasya śambhunā gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // viphalīkṛtayatnasya kṣatabāṇasya śambhunā gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ // śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline prathayann anivāryavīryatāṃ prajigāya iṣum aghātukaṃ śivaḥ // śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum iva aṃśubhartuḥ nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // ghanaṃ vidārya arjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya ghanaṃ vidārya arjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // rujan pareṣūn bahudhā āśupātino muhuḥ śaraughair apavārayan diśaḥ calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ // sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ // tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ // madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ sahiṣṇavo na iha yudhām abhijñā nāgā nagocchrāyam ivā akṣipantaḥ // vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // vicitrayā citrayata īva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ // samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti vibhinnamaryādam ihā atanoti na aśvīyam āśā jaladher iva ambhaḥ // hatāhatety uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // hatā ahata ity uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam iva antakasya rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām na asty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ // asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām mūrchāntarāyaṃ muhur ucchinatti nā asāraśītaṃ kariśīkarāmbhaḥ // asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni // asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivā aśyānaghanais taṭāni // parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī na iha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // mahībhṛtā pakṣavata īva bhinnā vigāhya madhyaṃ paravāraṇena nā avartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ // mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām āmūlalūnair atimanyuna īva mātaṅgahastair vriyate na panthāḥ // dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // ujjhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // ujjhatsu saṃhāra iva astasaṃkhyam ahnāya tejasviṣu jīvitāni lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ // iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām śaktir mama avasyati hīnayuddhe sauri īva tārādhipadhāmni dīptiḥ // māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam uta aham anyaḥ gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // puṃsaḥ padaṃ madhyamam uttamasya dvidha īva kurvan dhanuṣaḥ praṇādaiḥ nūnaṃ tathā na eṣā yatha āsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda ivāpavarge // dhanuḥ prabandhadhvanitaṃ ruṣa īva sakṛd vikṛṣṭā vitata īva maurvī saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda iva apavarge // aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // aprākṛtasyā ahavadurmadasya nivāryam asya astrabalena vīryam alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ // sa sampradhārya evam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha iva ardharātraḥ // prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī // prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ mahāvanāni iva mahātamisrā chāyā tatānā iśabalāni kālī // āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī sabha īva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ // gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena kecit samāśritya guṇān vitāni suhṛtkulāni iva dhanūṃṣi tasthuḥ // kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni // kṛtāntadurvṛtta iva apareṣāṃ puraḥ pratidvandvini pāṇḍavāstre atarkitaṃ pāṇitalān nipetuḥ kriyāphalāni iva tadāyudhāni // aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir iva apavidyām yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasari īva saṃdhyā nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // dyaur unnanāma iva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // mahāstradurge śithilaprayatnaṃ digvāraṇena iva pareṇa rugṇe bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ rarāja sarpāvalir ullasantī taraṅgamāleva nabhorṇavasya // diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ rarāja sarpāvalir ullasantī taraṅgamāla īva nabhorṇavasya // niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām gacchann iva astaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena netā nayena iva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene // pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir iva avatene // tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena jarattṛṇāni iva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām // manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpa iva puraḥ khagānām // darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe // darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā javānilāghūrṇitasānujālo himācalaḥ kṣība ivā acakampe // pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena // sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām mahādhvare vidhyapacāradoṣaḥ karmāntareṇa iva mahodayena // sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iavāpavargam anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iava apavargam anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // bhittva īva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // cayān iva adrīn iva tuṅgaśṛṅgān kvacit purāṇi iva hiraṇmayāni mahāvanāni iva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ // muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ // lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // lilikṣati īva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire // parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi kṛtāspadās tapta iva ayasi dhvaniṃ payonipātāḥ prathame vitenire // mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ // vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm astreṣu bhūtapatina āpahṛteṣu jiṣṇur varṣiṣyatā dinakṛta īva jaleṣu lokaḥ // athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena // athā apadām uddharaṇakṣameṣu mitreṣv iva astreṣu tirohiteṣu dhṛtiṃ guruśrīr guruṇa ābhipuṣyan svapauruṣeṇa iva śarāsanena // bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ // bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma iva adrivahniḥ // tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge // tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram iva urudhairyam āsādayann askhalitasvabhāvaṃ bhīme bhujālambam iva aridurge // vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ // vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ samakṣam āditsitayā pareṇa vadhva īva kīrtyā paritapyamānaḥ // patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa // patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam laghuprayatnaṃ nigṛhītavīryas trimārgagāvega ivā iśvareṇa // saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse // saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivā aśaśaṃse // bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām // bhūyaḥ samādhānavivṛddhatejā na evaṃ purā yuddham iti vyathāvān sa nirvavāma asram amarṣanunnaṃ viṣaṃ mahānāga ivā ikṣaṇābhyām // tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // tasyā ahavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ // sa pradhvanayya āmbudanādi cāpaṃ hastena diṅnāga iva adriśṛṅgam balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir iva aśarīraḥ // sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // sadvādita īva abhiniviṣṭabuddhau guṇābhyasūya īva vipakṣapāte agocare vāg iva ca upareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ abhyutthitasyādripater nitambam arkasya pādā iva haimanasya // umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ abhyutthitasya adripater nitambam arkasya pādā iva haimanasya // samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya // samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām viṣāṇabhedaṃ himavān asahyaṃ vaprānatasya iva suradvipasya // tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ // tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ gandhena jetuḥ pramukhāgatasya pratidvipasya iva mataṅgajaughaḥ // evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ sahā atmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni // vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ pravarṣataḥ saṃtatavepathūni kṣapāghanasya iva gavāṃ kulāni // sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena śaśi īva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ // kṣobheṇa tena atha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya taraṅgakampena mahāhradānāṃ chāyāmayasya iva dinasya kartuḥ // prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ // svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam iva aparāddhaḥ // nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ // nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir iva amburāśeḥ // vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ // vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ ca aviditaprayogaḥ netārilokeṣu karoti yad yat tat tac cakāra asya śareṣu śambhuḥ // soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām satām iva aparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ // tasya atiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha iva ambu meghaḥ // anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // anāmṛśantaḥ kvacid eva marma priyaiṣiṇa ānuprahitāḥ śivena suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // astraiḥ samānām atirekiṇīṃ vā paśyani iṣūṇām api tasya śaktim viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma // tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsi iva samācacāma // rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre // rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ anyadvipāpītajale satarṣaṃ mataṅgajasya iva nagāśmarandhre // cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam // cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahasa īva bandhau tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivā abhimukhyam // āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī // babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka iva amburāśī // tenātimittena tathā na pārthas tayor yathā riktatayānutepe svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // tena atimittena tathā na pārthas tayor yathā riktataya ānutepe svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ // pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivā aryaḥ // paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇi īva sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam // taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda hṛttottaraṃ tattvavicāramadhye vakta īva doṣair gurubhir vipakṣam // jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya // jahāra ca asmād acireṇa varma jvalanmaṇidyotitahaimalekham caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam iva ambudasya // vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya // vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cā akṣiptamukhacchadasya // vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam // acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanaya īva yogam // sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha // sthitaṃ viśuddhe nabhasi iva sattve dhāmnā tapovīryamayena yuktam śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam iva ullilekha // saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ // saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu muner babhūva agaṇiteṣurāśer lauhas tiraskāra ivā atmamanyuḥ // tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ // sāmyaṃ gatena aśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān iva ibhaḥ // rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva // rayeṇa sā saṃnidadhe patantī bhavodbhavenā atmani cāpayaṣṭiḥ samuddhatā sindhur anekamārgā pare sthitena ojasi jahnuna īva // vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya iva upacāraḥ vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe // tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivā alalambe // śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva // śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇa īva // yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // yathā nije vartmani bhāti bhābhiś cyāyāmayaś ca apsu sahasraraśmiḥ tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām // sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām iva aśmanām // nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // unmajjan makara iva amārāpagāyā vegena pratimukham etya bāṇanadyāḥ gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ // abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya janaka iva śiśutve supriyasya ekasūnor avinayam api sehe pāṇḍavasya smarāriḥ // tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // śivabhujāhatibhinnapṛthukṣatīḥ sukham iva anubabhūva kapidhvajaḥ ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // vraṇamukhacyutaśoṇitaśīkara sthagitaśailataṭābhabhujāntaraḥ abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // vraṇamukhacyutaśoṇitaśīkara sthagitaśailataṭābhabhujāntaraḥ abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tatha aiva saṃvarmitam nihitam api tatha aiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe // siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyā anaśe // āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje // āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakita īva reje // haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ // haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam iva agrapakṣaiḥ // muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram // muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūvā iśvaram // kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // kṛtadhṛti parivanditena uccakair gaṇapatibhir abhinnaromodgamaiḥ tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate na namanti ca ekapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ yanniḥsaṅgas tvaṃ phalasyā anatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā rāgiṇa āpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte // dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś ca upāsti sādhu vidheyaṃ sa vidhatte // yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam // na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na ca asti manmathaḥ namaskriyā ca uṣasi dātur ity aho nisargadurbodham idaṃ tavā ihitam // tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // tava uttarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // avigrahasya apy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ tava eva na anyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ tena sarvabhuvanātiga loke nopamānam asi nāpy upemayaḥ // ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ tena sarvabhuvanātiga loke na upamānam asi na apy upemayaḥ // tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nā avṛto 'nādiniṣṭhaḥ mārgātītāya indriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi // asaṃvidānasya mamā iśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmana āpi // āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu // āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarā ahaveṣu // iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ parītyā iśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ // asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam iva uccair upajaguḥ // vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //