āśramasthaṃ sukhāsīnaṃ vedaśāstraviśāradam / apṛcchann ṛṣayo gatvā yamaṃ yamitamānasam // mahāpātakasaṃyuktāḥ upapātakinas tathā / yair yair vratair viśudhyanti tan no brūhi mahāmune // divā vātārkasaṃspṛṣṭaṃ rātrau nakṣatramārutaiḥ / saṃdhyādvayor vā saṃdhyābhyāṃ pavitraṃ sarvadā jalam // svabhāvayuktam avyāptam amedhyena sadā śuci / bhāṇḍasthaṃ dharaṇīsthaṃ vā pānīyaṃ pāvanaṃ nṛṇāṃ // amedhyena tu saṃspṛṣṭo rātrāv ahani vā dvijaḥ / sadyaḥ snātvā spṛśed agniṃ sandhyayoś ca sadā śuciḥ // śvāpadoṣṭrahayādyaiś ca mānuṣaiś caritaṃ vinā / daṣṭaḥ snātvā śuciḥ sadyo naraḥ saṃdhyādirātriṣu // antyād ajñānato bhuktvā caṇḍālānnaṃ kathañcana / gomūtrayāvakāhāro daśarātreṇa śudhyati // jalāgnyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ / viṣaprapatanaprāyāḥ śastraghātahatāś ca ye // navaite pratyavasitāḥ sarvadharmabahiṣkṛtāḥ / cāndrāyaṇena śudhyanti taptakṛcchradvayena vā // ubhayāvāsinaḥ pāpā ye śyāmaśabalācyutāḥ / aindavābhyāṃ viśudhyanti dattvā dhenuṃ tathā vṛṣaṃ // gobrāhmaṇahataṃ dagdhvā mṛtam udbandhanena ca / pāśaṃś chittvā tathā tasya kṛcchraṃ sāṃtapanaṃ caret // kṛmibhir vraṇasaṃbhūtair makṣikādyupaghātitaḥ / kṛcchrābdaṃ samprakurvīta parāko mohasaṃgamāt // ekaike tu kṛte pāpe prāyaścittaṃ vidur budhāḥ / sarvapātakasampāte prāyaścittaṃ na vidyate // sarvapātakasampāte kapālagrahaṇaṃ smṛtam / tat kāpālikam asyāgraṃ prāyaścittaṃ manīṣibhiḥ // kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā / jñānāt kṛcchrābdam uddiṣṭam ajñānād aindavadvayam // surāmadyapāne kṛte gomāṃsabhakṣaṇe 'pi vā / taptakṛcchraparikliṣṭo mauñjīhomena śudhyati // prāyaścitte 'vyavasite kartā yadi vipadyate / śuddhas tad ahar evāsāv ihaloke paratra ca // yāvad eko 'pṛthagdravyaḥ prāyaścittaṃ niṣevate / apraśastās tu taṃ spṛṣṭvā bhaveyuḥ te vigarhitāḥ // asaṃbhojyā apratigrāhyā asaṃpāṭhyā avivāhinaḥ / pūyante tadvrate pūrṇe sarve te ( ' ) rikthabhāginaḥ // aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ / prāyaścittārdham arhanti striyo rogiṇa eva ca // apūrṇaṣoḍaśābdasya caturvarṣādhikasya ca / prāyaścittaṃ cared bhrātā pitā vānyo 'pi bāndhavaḥ // ato bālatarasyāsya nāparādho na pātakaṃ / rājadaṇḍo na tasyāsti prāyaścittaṃ ca neṣyate // kṛcchraṃ sāṃtapanaṃ kuryād hatvā saṃkīrṇayonijam / sūtaṃ hatvātikṛcchraṃ tu kuṇḍagolakam eva ca // striyo hatvāviśeṣeṇa carec cāndrāyaṇavratam / hatvā gāṃ kṣatriyaṃ vaiśyaṃ śūdraṃ vāpy anulomajam // eṣāṃ bhuktvā striyo gatvā tathaiva pratigṛhya ca / kṛcchrābdam abdakṛcchraṃ vā śuddhyarthaṃ samyag ācaret // anyaprāṇilayaṃ kurvan dadyāc chaktyā ca dakṣiṇām / kṛcchraṃ cāpi caren nityaṃ prājāpatyam iti sthitiḥ // mahāpātakakartāraś catvāro 'py aviśeṣataḥ / agniṃ praviśya śudhyanti snānād vāpi hayakratau // rahasyakāriṇas tv ete māghamāse tu pauruṣam / japtvāghamarṣaṇaṃ sūktaṃ śudhyanty antarjale sthitāḥ // paradāre nare ṣaṇḍe hayājāvipaśuṣv api / āgomaithunam āsevyaḥ pāvamānīs tryahaṃ japet // caṇḍālādyāsu nārīṣu goṣu maithunakāriṇaḥ / japtvāghamarṣaṇaṃ pakṣaṃ śudhyanti hi payovratāḥ // mātaraṃ gurupatnīṃ ca svasāraṃ duhitāṃ tathā / gatvā tu praviśed agniṃ nānyaśuddhir vidhīyate // svasāraṃ ca pitur mātuḥ svasutāṃ mātulasya ca / putrasya bhāryāṃ gatvā tu ṣaṇmāsaṃ kṛcchram ācaret // ṣaṭcatasras tathānyāś ca bandhubhyāṃ pitṛmātṛtaḥ / gatvaitāṃś ca sagotrāṃ ca parākaṃ kṛcchram ācaret // rajakaś carmakāraś ca naṭo buruḍa eva ca / kaivartaś caiva śailūṣo mallaś cāntyāvasāyinaḥ // eṣāṃ bhuktvā ca pītvā ca rahas saṃkamya vā sakṛt / āsye ca maithunaṃ kṛtvā taptakṛcchraṃ samācaret // caṇḍālamuṣṭikāś caiva tathā saṃkīrṇayonijāḥ // eṣāṃ bhuktvā striyo gatvā tathaiva pratigṛhya ca / jñānāt kṛcchrābdam uddiṣṭam ajñānād aindavaṃ smṛtaṃ // kulācārasmṛto yeṣāṃ surāpānaṃ tu yoṣitāṃ / patitakṣetrasaṃbhūtāḥ te 'kulācārikāḥ smṛtāḥ // caturṇām api varṇānāṃ bāhyā brāhmaṇamāninaḥ / pāraṃparyeṇa saṃkīrṇā varjanīyāḥ prayatnataḥ // ārūḍhapatitāj jāto brāhmaṇyāṃ śūdrataś ca yaḥ / caṇḍālau tāv ubhau jñeyau sagotrād yaś ca jāyate // jārajātaḥ savarṇāyāṃ kuṇḍo jīvati bhartari / mṛte golakanāmā tu jātihīnau tathāiva tau // asavarṇāsu nārīṣu dvijair utpāditāś ca ye / parapatnīṣu sarvāsu kuṇḍāḥ te golakāḥ smṛtāḥ // mātṛvarṇā na te proktāḥ pitṛvarṇā na te smṛtāḥ / avivāhyāḥ sutāś caiva bandhubhiḥ pitṛmātṛtaḥ // mātṛsvatantrair nṛpasaṃgataiś ca bālādivṛddhair nṛpapīḍitaiś ca / bhāṣā pravṛttā na khalu pramāṇam na hy uttaraṃ naiva kṛtaṃ kṛtās te // aśvasya hantā puruṣasya hantā chettā tarūṇāṃ ghaṭasevitānāṃ / parasya dāreṣu ca ye prasaktāḥ te śastravaddhyā na vihīnadaṇḍyāḥ // yo duṣṭabhāvena parasya hantā hinasti bhāryāṃ sasutaṃ kalatram / kṣetraṃ tathā dhānyadhanaṃ śarīram taṃ ghātayet mudgarapātaghātaiḥ // kartānumantā 'py upadeśadātā protsāhakas saṃpratighātakaś ca / mantrī sahāyas sahavāsyavadhyaḥ śaṅkāviśuddhiḥ puruṣeṇa kāryā // yo yasya bhaktāśrayadāsasaktaḥ doṣe kṛte tena nareṇa kartā / tad arpite bhoktari nānuśeyaṃ bhaktapradātā pratimucyate tu // pare 'pare lobhahatās tatas tu parāvaraś caiva pare 'pare ca // yajñe vivāhe ca tathotsaveṣu samānapuṃsā 'py asamānapuṃsā / parābdikām pākavidhau pravṛttiṃ naiteṣu bhaktapradadoṣam āhuḥ // śastrapradātā viṣavahnido 'pi māsaṃ samāpnoti parāya dattvā / dharmārthakāmapratipattihetor yadi pravṛttau na paropatāpe // yo vāhanaṃ kartari vāraṇaṃ vā hy ādāya gacchaty aviśiṣṭabuddhiḥ / tatrāpi doṣaṃ na vadanti tajjñāḥ tatraiva śuddhaś ca tathaiva daṇḍyaḥ // bhāryā sutā gotraruhā snuṣā vā bhrātā suto dāsabhṛto jano vā / yo doṣaduṣṭas sa nṛpeṇa śāsyo nakārakas tu prabhur eṣa dharmaḥ // dravyapradānena samāsamena karmaprayogena tathā yudhena / yo vartate yasya narasya citte jñeyas sahāyas tu sukhāsukheṣu // mahāmṛgaṃ pakṣimṛgaṃ paśuṃ vā samānajātīyam athetaraṃ vā / acodito hanti narastriyaṃ vā svāmīyagaus tasya na khaṇḍanīyaḥ // yad yaddhi jātir dvijavargajātyā yāgādikam pāpakṛto na daṇḍyāḥ / grahapradāneṣu niruddhabaddhāḥ sarpā na hiṃsanti parair abhītāḥ // taṃ dāpayitvā dhanine nṛpeṇa tatsvāminaḥ prāṇidhanair vimucyaḥ // dharmārthavādeṣu gavādayo hi svecchāpramādād yadi te mriyante / tatrāpi doṣañ ca paśupramāṇaṃ nācakṣate dharmavidas tathaiva // āraṇyakā ye yadi daṃṣṭriṇas tu gāvo mriyante yadi tā adagdhāḥ / pāpān niroddhuṃ na ca pāśadātuḥ dhārāsvahastaṃ pravadanti pāpaṃ // eko hato yo bahubhiḥ sametaiḥ na jñāyate kasya mṛtopaghātaiḥ / divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ // saṃtyaktajīvo mriyate kadācid niṣpāpakaḥ pātakaśuddhikāryāt // tarkapramāṇaiḥ pratitarkayitvā kecid vadanty evam idaṃ pramānam / nityāntajīvo mriyate kadācid vedaiś ca pṛṣṭair ṛṣibhiś ca gītaṃ // cāndrāyaṇādīni hi pāvanāni pāpā yad icchanti hitāya kartum / saṃsargam icchanti phalaṃ tathā syāt jñānapradīpena tamo 'ndhakāre // prāyaścittīyatāṃ prāpya ye narās tv akṛtavratāḥ / teṣāṃ daṇḍaṃ vratañ cāpi kramaśaś coditaṃ śṛṇu // svayam eva tu yaḥ pāpaṃ nivedya vratam ācaret / tasmin damo na prayojyo vrataṃ daṇḍaś ca gṛhyate // na pātake 'rtthadaṇḍo 'sti tulyadoṣe vidaṇḍanam / tatra vratam akurvāṇaṃ sahasraṃ dāpayed damaṃ // upapātakayukto yo mānavo nācared vrataṃ / sadāpy asāhasaṃ pūrvaṃ prāyaścittaṃ viśodhanaṃ // cāṣamaṇḍūkamārjāra godholūkāṃś ca vāyasān / hatvā śatam avāpnoti vipro nakulam eva hi // mayūrahaṃsabhāsāñ ca tathā śyenaṃś ca kukkuṭaṃ / triṃśat paṇam avāpnoti tathaiva vanabarhiṇaṃ // vipram agniparityaktaṃ saṃdhyopāsanavarjitaṃ / śūdrapreṣyakarañ caiva rājā rāṣṭrāt pravāsayet // utsṛṣṭāgnis tu yo vipras tv asnāto 'mantrato 'pi vā / upasthānārcano sūryaṃ sandhyāṃ nopāsate dvijaḥ // akartā nityayajñānāṃ bhuñjāno vṛṣalāśanaṃ / jīvamāno 'pi vā śastraiḥ pratyahaṃ paṇam āpnuyāt // śūdrāsu śuklasektāraṃ vṛṣalāyāṃ ca vāñchakaṃ / vipraṃ sarvasvam ādāya lalāṭe bhagam aṅkayet // bhagacihnaṃ madyacihnaṃ surācihnaṃ lalāṭake / veśyāsu śuklasektāraṃ sarvam ādāya bhūmipaḥ // apasnāto divāsnātaḥ parānnam api vātmanaḥ / bhoktā naṣṭakriyas tasya rājñaḥ svārtthaṃ pracakṣate // viprasyoktaparityaktaṃ vṛṣalāśanasevinaḥ / pratyabdaṃ sarvam ādāya vedavidbhyo nivedayet // parītaṃ vottaraṃ vāsaḥ adharmadaṇḍasāhasaṃ / striyam eva prakurvāṇaṃ dviguṇaṃ dāpayed damaṃ // bālāndharogivṛddhānāṃ na tu daṇḍo vidhīyate / visṛjya tu naro mūtraṃ rathyādau doṣam āpnuyāt // tathā purīṣam uddiṣṭaṃ chardiś ca na bhavet pathi / dviguṇaṃ daṇḍam āpnoti mūtraṃ sthitvā samutsṛjet // māhendrīṃ vāruṇīñ cāpi diśaṃ vīkṣya tu mūtrayan / purīṣaṃś ca tathā muñcan daṇḍaṃ dviguṇam āvahet // stenaḥ piśunavaktā ca sāhasī vṛṣalīpatiḥ / tyaktāvāritā vijñeyāḥ pañcaite grāmakaṇṭakāḥ // visṛṣṭvānuparīkṣyaitān rājā rāṣṭreṣu kaṇṭakān / anutsṛṣṭā hi lokasya tv anṛtaṃ kurvate tamaḥ // viṣṭādipūrṇasaṃkṣiptaṃ raktamālyavibhūṣitaṃ / poṣitaṃ stenakāryeṇa stenaṃ rājā nihanyate // śvapadādi mukhe nyasya pariyāpya kharājinaṃ / piśunaṃ kharam āropya hṛtavittaṃ vivāsayet // bhittvā gṛhāṃs tu hṛtvā svaṃ kṛtvopaskaram eva ca / rājā sāhasikaṃ rāṣṭrāc caṇḍāḷotsṛṣṭam utsṛjet // vratabhaṅgaṃ surābhāṇḍaṃ dvayaṃ saṃbadhyate tataḥ / hṛdayaṃ viṣṭhayā liptaṃ vṛṣalīpatim utsṛjet // bhasmanāpi ca liptāṅgaṃ śavakeśāsthidhūpitaṃ / tyaktāgniṃ sarvam ādāya rājā rāṣṭrāt pravāsayet // śavakeśair vījyamānaṃ tanmālābaddhaśekharaṃ / digvāsaṃ gamayed rājā naraṃ samayalaṅghinaṃ // śūdrāsūtpāditāpatyaṃ rājasaṃ brāhmaṇādhamaṃ / grāmād bahiḥ prakurvīta naraṃ saṃsargapātakaṃ // tasyāṃ tu śuklasektāraṃ miśritya saha sādhubhiḥ / bhojayet tulyapaṅktau tu prāpnuyāt prathamaṃ damaṃ // vittaṃ dattaṃ tathāmārgād adhītañ ca dvijādibhiḥ / jāyate viphalaṃ sarvaṃ bhāṣaṇāt piśunair naraiḥ // devabrahmasvayonyas tu chidradātā vilaṃbhane / dehabhedam avāpnoti vipro hṛtvākhilaṃ dhanaṃ // chidrapradātā stenānāṃ stena eva sa ucyate / tasya hṛtvā tu sarvasvaṃ śvapadaṃ tu mukhe 'ṅkayet // naktaṃ rātrau tu janitā liṅgāj jānāti mānavaḥ / tathā vai śūnyavaktāraṃ jñātvā liṅgaiḥ pravāsayet // asatyavādinaṃ vāde daṇḍitvā sākṣiṇaṃ nṛpaḥ / yaś chadati hi pāpānāṃ viṃśatiṃ vratam ādiśet // vratacāryaś caran bhikṣām aniṣṭvā ca hutāśanaṃ / bhuñjānaḥ prāpnuyāt grāsaṃ kāle kāle tv anāturaḥ // ācāryasya pitur bhrātuḥ śvaśurasya nṛpasya ca / pratyutthānaṃ naro 'kurvans trīn paṇān dāpyate damaṃ // āsane tu samāsīna uttame 'sminn avasthite / śūdraṣ ṣaṭpadam āpnoti gacchatāprasthitena tu // unmānañ ca tathāmānaṃ variṣṭhalaghu vāgṛte / dṛṣyate yasya tasya svaṃ rājña ity eva kalpayet // miśritaṃ tilatailena vikrītaṃ ghṛtakākhyayā / vaṇik caturguṇaṃ dāpyaṃ tailaṃ vā miśritaṃ ghṛtaiḥ // marīcaṃ khaṇḍapāṣāṇaiḥ lavaṇañ ca tathā mṛdā / hiṅguñ ca vṛkṣaniryāsaiḥ tathā dāpyaś caturguṇaṃ // dhānyaṃ pulākapāṣāṇaiḥ khalu miśritya vā punaḥ / vikretā tatsamaṃ dāpyo dadyāt tasyāpi miśritaṃ // tulyair atulyair vā dravyaiḥ miśrīkṛtya tato nṛṇāṃ / damaś caturguṇaḥ proktas tena nityaṃ samācaret // pretasammārjanaṃ malaṃ kapālaṃ tuṣam eva ca / pathi grāmasya vikṣeptā dāpyaḥ paṇaṃ // ucchiṣṭasalilasrāvaṃ gṛhī yaḥ parimuñcati / dviguṇaṃ daṇḍam āpnoti moktā rūpye ca daṇḍyate // hatvā kakaraṃ divā tu tripaṇaṃ brāhmaṇo bhavet / śaśaṃ kūrmañ ca godhāñ ca meṣaṃ hatvā ca ṣoḍaśa // kṣīraṃ kṣīravikārañ ca lavaṇaṃ tailam eva ca / lākṣāñ ca vikrayaṃ kurvan vipraḥ prāpnoti madhyamaṃ // apūpam annaṃ māṃsañ ca somam asthi tathā madhu / tvacañ ca vikrayaṃ kurvan prāpnuyān madhyamaṃ damaṃ // janakañ janakādhyakṣo nikarṣan viṣamopame / damaṃ paṇam avāpnoti bhoktā ca viṣamopame // vipram utpāditāpatyaṃ vṛṣalyāṃ yo vahed ataḥ / sahasraṃ damam āpnoti prasūtiḥ prathamaṃ bhavet // bhuñjāno yasya pakvānnaṃ vipras tu vṛṣalīpateḥ / paṇañ caturdaśāpnoti dviguṇaṃ tasya sūtake // śrāddhaṃ tu tadgṛhe bhuktvā paṇan tāvad avāpnuyāt / sāhasaṃ pūrvam āpnoti viśeṣāc cānimittataḥ // anvaṣṭakām aṣṭakāṃ vā bhuñjāno vṛṣalīpateḥ / paṇāñ caturdaśāpnoti tathā bhoktā ca māsikaṃ // kramam apy aṣṭakādeśāt gṛhṇāno vṛṣalālayāt / ṣaṇṇavatyarddham āpnoti bhuktvā pūrvaṃ tu tadgṛhe // madyādīnāṃ tv abhakṣyāṇāṃ vipraḥ prāpnoti ṣoḍaśa / dviguṇaṃ pratipīḍānāṃ matsyānāṃ āpnuyāc chataṃ // evaṃ dviguṇatāṃ dadyāt doṣeṣv eteṣu somapāḥ / kharāśvasūkarādīnaṃ bhakṣaṇe patitaḥ smṛtaḥ // dārvasthiśṛṅgapāṣāṇair yas tu bhāryābhṛtiṃ dvijaḥ / sahasraṃ damam āpnoti kurvāṇo vapanaṃ yadi // aṅgeṣu vyaktadeśeṣu yo jāyāṃ karajair vraṇaṃ / kartā kārayitā svāṅgair dāpyaḥ syāt prathamaṃ damaṃ // yoṣitmukhaṃ tu bhuñjāno pītvā vāpidadaṃ dvijaḥ / tathā bhojayitā svaṃ vā dāpyaḥ syāt pūrvasāhasaṃ // atyarthaṃ vedayaṃś caiva brāhmaṇaḥ patito bhavet / striyaṃ tathāśvavad gacchamś cuṃbayan guhyam eva vā // prayatnāc chuklam utsṛjya vipraḥ pañcāśad āpnuyāt / maithunaṃ goṣu gatvā tu tathā dāpyo bhavec chataṃ // gacchaṃs tathājayonau tu prāpyate pūrvasāhasaṃ / madhyamaṃ daṇḍam āpnoti vrajan māhiṣayoniṣu // sahasraṃ damam āpnoti yonyāṃ goṣu naro vrajet / evam eva dviguṇitā bhavanti vratacāriṣu // pathi śrāntāya tulyāya panthā deyo 'thavāśramaṃ / yamadātur bhaven meṣo 'deśadātāpratiśrayaḥ // śūdrāṃ tu sevamānād dhi vipraḥ śūdrāvaraḥ smṛtaḥ / gatopagamanād eva śūdrāyāṃ patito bhavet // gamanād eva śūdrāyāṃ tv apatyaṃ tanmayo dvijaḥ / mātā tu tasya śūdrasya pātityaṃ tu pracakṣate // tasmāc chūdras tu yajñārthaṃ gṛhyārtham api vā dvijaḥ / śuklasektari kṛṣṇāyāṃ vipro 'gnihā pratīkṣate // dṛṣṭvāpatyaṃ tu śūdrāyāṃ prayānti tv āpadaṃ mahat / viśo vittaṃ nayād svayaṃ vā na dvijo yadi // śūnām api aśuddhānām ajadantaṃ suśobhanaṃ / śūdrāgāmī dvijaḥ paśyet pitṝṇāṃ taṃ parīkṣyati // tasmād avaśyaṃ śrāddheṣu vipraṃ tu vṛṣalīpatiṃ / śunaś cāpi tiraskṛtya brāhmaṇān āśayed dvijaḥ // vṛṣaḷīpatinā spṛṣṭam īkṣitaṃ bhuktamiśritaṃ / sarvam annam abhojyaṃ syāt siddham annam idaṃ punaḥ // apāṅktyānāṃ tv akalyāṇāṃ paṅktau tulyo 'pi ca dvijaḥ / sasyaṃ vṛddhaṃ samādadyāt paṅkeṣu vṛṣalīpatiḥ // janakaṃ śuḷbasaṃspṛṣṭaṃ rajatena tathaiva ca / śakyaṃ śodhayituṃ prājñaiḥ śrāddhe spṛṣṭaṃ vinaśyati // vipraḥ kṣatriyayā spṛṣṭas tathaivaṃ vaiśyayoṣitā / upāyaiś śuddhim āyāti na tu śūdrāṅganāṃ gataḥ // upekṣako yo rājā tu grāme vā vṛṣaḷīpatiṃ / sa rājāsatpratigrāhyaḥ svārthabhyo grāma eva tu // kaṇṭakānāṃ tu sarveṣāṃ balabhṛto hi sāhasī / tasmāt sāhasino rājā bhraṃśadaṇḍam prakalpayet // svalpasāhasakarttā yaḥ kālād āyakasāhasī / atha bhavaty eva pāpam iti saṃcintya daṇḍayet // evaṃ pañca viśād rājā kaṇṭakānāṃ samuddharet / dharmam arthaṃ tathāyuṣyaṃ yaśo rāṣṭraṃ ca varddhate // kaṇṭakānāṃ tu kathitaṃ nyāyena prathamena yaḥ / caturvidhā kriyā proktā saṃsidhyati ca mārgataḥ // kulādayo vivādasya śravaṇe 'dhikṛtāgamāt / koṇe 'py adhigatā śāstrair brāhmaṇena vipaścitā //