Bhallaṭaśataka tāṃ bhavānīṃ bhavānīta kleśanāśaviśāradām śāradāṃ śāradāmbhoda sitasiṃhāsanāṃ namaḥ // tāṃ bhavānīṃ bhavānīta kleśanāśaviśāradām śāradāṃ śāradāmbhoda sitasiṃhāsanāṃ namaḥ // yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ // yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ // baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ // baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ // kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ // kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ // nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ // draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ // śrīr viśṛṅkhalakhalābhisārikā vartmabhir ghanatamomalīmasaiḥ śabdamātram api soḍhum akṣamā bhūṣaṇasya guṇinaḥ samutthitam // śrīr viśṛṅkhalakhalābhisārikā vartmabhir ghanatamomalīmasaiḥ śabdamātram api soḍhum akṣamā bhūṣaṇasya guṇinaḥ samutthitam // māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate // māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate // patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ // patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ // sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa // sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa // pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam* etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam* etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // *VAR: {vāstam\lem \Mah; vāntam \ed; cāstam \H\A, cānye \K} paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ // paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ // gate tasmin bhanau tribhuvanasamunmeṣaviraha vyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ // gate tasmin bhanau tribhuvanasamunmeṣaviraha vyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ // sūryād anyatra yac candre 'py arthāsaṃsparśi tat kṛtam khadyota iti kītasya nāma tuṣṭena kena cit // sūryād anyatra yac candre 'py arthāsaṃsparśi tat kṛtam khadyota iti kītasya nāma tuṣṭena kena cit // kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam ghanasantamasamalīmasa daśadiśi niśi yad virājasi tad anyat // kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam ghanasantamasamalīmasa daśadiśi niśi yad virājasi tad anyat // sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt yacchāyācchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe // sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt yacchāyācchuraṇāruṇena khacatā khadyotanā khadyotanāmna āmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe // dantāntakuntamukhasantatapātaghāta santāḍitonnatagirir gaja eva vetti pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ // dantāntakuntamukhasantatapātaghāta santāḍitonnatagirir gaja eva vetti pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ // atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // atyunnati-vyasaninaḥ śiraso 'dhuna aiṣa svasya eva cātaka-śiśuḥ praṇayaṃ vidhattām asya etad icchati yadi pratatāsu dikṣu tāḥ svaccha-śīta-madhurāḥ kva nu nāma nā apaḥ // so 'pūrvaḥ rasanāviparyayavidhis tat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā* antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ // so 'pūrvaḥ rasanā-viparyaya-vidhis tat karṇayoś cāpalaṃ dṛṣṭiḥ sā mada-vismṛta-sva-para-dik kiṃ bhūyasa ūktena vā itthaṃ niścitavān asi bhramara he yad vāraṇo 'dya apy asā* antaḥ-śūnya-karo niṣeyata iti bhrātaḥ ka eṣa grahaḥ // *VAR: {itthaṃ\lem \ed; sarvaṃ \KaPra\SuAva} tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ āstāṃ tāvad baka yadi tathā vetthi kiṃ cic chlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ // tad vaidagdhyaṃ samucita-payas-toya-tattvaṃ vivektuṃ saṃlāpās te sa ca mṛdu-pada-nyāsa-hṛdyo vilāsaḥ āstāṃ tāvad baka yadi tathā vetthi kiṃ cic chlatha-aṃsas tūṣṇīm evā asitum api sakhe tvaṃ kathaṃ me na haṃsaḥ // pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ* nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati // pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ* nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati // *VAR: {samuddhura#\lem \ed; samuddhata# \Ka} nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalv iha ruṣā vāryanta evāthavā pānthastrīgṛham iṣṭalābhakathanāl labdhānvayenāmunā sampraty etad anargalaṃ balibhujā māyāvinā bhujyate // nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalv iha ruṣā vāryanta evāthavā pānthastrīgṛham iṣṭalābhakathanāl labdhānvayenāmunā sampraty etad anargalaṃ balibhujā māyāvinā bhujyate // karabha rasabhāt kroṣṭuṃ vāñcchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirā diyati, samaye ko jānīte bhaviṣyati kasya kim // karabha rasabhāt kroṣṭuṃ vāñcchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirā diyati, samaye ko jānīte bhaviṣyati kasya kim // antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣv avacchādanakāraṇaṃ te asty eva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte // kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣv avacchādanakāraṇaṃ te asty eva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte // na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha // na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha // uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya digvyāpini śabdaguṇe śaṅkhaḥ sambhāvanābhūmiḥ // uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya digvyāpini śabdaguṇe śaṅkhaḥ sambhāvanābhūmiḥ // śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā procchvāsyate 'nyaśvasitena satyam kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī // śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā procchvāsyate 'nyaśvasitena satyam kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī // yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ // yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ // sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā svarūpānanurūpeṇa candanasya phalena kim // sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā svarūpānanurūpeṇa candanasya phalena kim // grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ / malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate // grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ / malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate // candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ rakṣituṃ vada kim ātmagauravaṃ sañcitāḥ khadira kaṇṭakās tvayā // candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ rakṣituṃ vada kim ātmagauravaṃ sañcitāḥ khadira kaṇṭakās tvayā // yat kiñ canānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ // yat kiñ canānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ // labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ // labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ // chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ // chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ // saṃtoṣaḥ kim aśaktatā kim athavā tasminn asambhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // saṃtoṣaḥ kim aśaktatā kim athavā tasminn asambhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃyuktaphalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ sannataḥ he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇa kṣobhāmoṭanabhañjanāni janataḥ svarair eva duśceṣṭitaiḥ // kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃyuktaphalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ sannataḥ he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇa kṣobhāmoṭanabhañjanāni janataḥ svarair eva duśceṣṭitaiḥ // sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ // sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ // tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyaṃsam api kṣaṇaṃ param atah śaktiḥ kutaḥ prāṇitum tat svasty astu vivṛdddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin! phalitāsi tālaviṭapin! putreṣu pautreṣu vā // tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyaṃsam api kṣaṇaṃ param atah śaktiḥ kutaḥ prāṇitum tat svasty astu vivṛdddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin! phalitāsi tālaviṭapin! putreṣu pautreṣu vā // paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ // paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ // sādhūtpātaghanauga sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram sarvasyaupayikāni yāni katicit kśetrāṇi tatrāśaniḥ sarvān aupāyikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ // sādhūtpātaghanauga sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram sarvasyaupayikāni yāni katicit kśetrāṇi tatrāśaniḥ sarvān aupāyikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ // labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasay vā kasya cid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ // labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasay vā kasya cid vṛṣṭyā syād bhavadīyaya ūpakṛtir ity āstāṃ davīyasy adaḥ asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ // saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām nirjaina, jihreṣi jalair janasya jaghanyakāryaupayikaiḥ payodhe // saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām nirjaina, jihreṣi jalair janasya jaghanyakāryaupayikaiḥ payodhe // āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ // āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ // svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ // svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ // sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācala grāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate // sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācala grāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate // nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kim api tan niścitya dehy uttaram nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ // nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kim api tan niścitya dehy uttaram nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ // bhidyate 'nupraviśyāntar yo yathārucy upādhinā viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ // bhidyate 'nupraviśyāntar yo yathārucy upādhinā viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ // cintāmaṇe bhuvi na kena cid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ nāsty eva hi tvadadhiropaṇapuṇyabīja saubhāgyayogyam iha kasya cid uttamāṅgam // cintāmaṇe bhuvi na kena cid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ nāsty eva hi tvadadhiropaṇapuṇyabīja saubhāgyayogyam iha kasya cid uttamāṅgam // saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā nanv evam eva sumaṇe luṭa yāvad āyus tvaṃ me jagatprasahane 'tra kathāśarīram // saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā nanv evam eva sumaṇe luṭa yāvad āyus tvaṃ me jagatprasahane 'tra kathāśarīram // cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ // cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ // dūre kasya cid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ // dūre kasya cid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ // parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ // parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ // āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva utthāpito 'sy analasārathinā yad arthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat // ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva utthāpito 'sy analasārathinā yad arthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat // nissārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kva cic chuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye antaḥsāra[arāṅmukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā // nissārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kva cic chuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye antaḥsāra[arāṅmukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā // ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutra cit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ // ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutra cit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ // re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam āvarjitālikulajhaṃkṛtir mūrcchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum // re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam āvarjitālikulajhaṃkṛtir mūrcchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum // maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam // maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam // kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi // kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi // bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā // bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā // varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ janair mahattayā nīto yo na pūrvair na cāparaḥ // varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ janair mahattayā nīto yo na pūrvair na cāparaḥ // ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat // kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat // amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃs tṛṇamaṇir dhatte maṇīnāṃ rucam khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram // āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃs tṛṇamaṇir dhatte maṇīnāṃ rucam khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram // hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām // hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām // vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamah mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā // vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamah mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā // tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane // tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane // śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe // śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe // na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā // na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā // tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ // tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ // budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃs tān \testim{\cit Subhāṣitāvalī 982}* yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam // budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃs tān \testim{\cit Subhāṣitāvalī 982}* yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam // *VAR: {vikalpayantaḥ\leṃ vikalpamānaḥ \Subhasita} saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam // saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam // kasyānimeṣanayane vidite divauko lokād ṛte jagati te api vai gṛhītvā piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ // kasyānimeṣanayane vidite divauko lokād ṛte jagati te api vai gṛhītvā piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ // puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena // puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena // svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ grastaḥ sa kaustubhamaṇīndrasapatnaratna niryatnagumphanakavaikaṭikerṣyayāntaḥ // svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ grastaḥ sa kaustubhamaṇīndrasapatnaratna niryatnagumphanakavaikaṭikerṣyayāntaḥ // tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na sampoṣitaḥ* saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurrāś caranty ākhavaḥ // tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na sampoṣitaḥ* saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurrāś caranty ākhavaḥ // *VAR: {pratyarthitayā\leṃ pratyastratayā \vl} evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī mūlaṃ cec chucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇimṛṇāla bhavatas tattvaṃ na manyāmahe // evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī mūlaṃ cec chucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇimṛṇāla bhavatas tattvaṃ na manyāmahe // ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kva cid api bhraṃśo 'sty alaṃ cintayā // ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kva cid api bhraṃśo 'sty alaṃ cintayā // aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ // aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ // aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā // aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā // nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm // nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm // vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate // vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate // ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadā cid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate // ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadā cid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate // asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelā mūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ // asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelā mūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ // candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā // candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā // kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām // kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām // grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhrtaye so 'py ambudhir nimnatām // grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhrtaye so 'py ambudhir nimnatām // anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti saty eva na punaḥ // anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti saty eva na punaḥ // etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api aṅgulyagralaghukriyāpravilayiny ādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā // etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api aṅgulyagralaghukriyāpravilayiny ādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā // āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kva cit supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ // āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kva cit supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ // bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapetam ujjhitabhiyā hastaḥ samullāsitaḥ yac cādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapetam ujjhitabhiyā hastaḥ samullāsitaḥ yac cādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhrtikā sarvatra nimnā gatiḥ antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nrimṛgam // mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhrtikā sarvatra nimnā gatiḥ antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nrimṛgam // ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva // ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva // ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi // ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi // vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati // vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati // prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api tasyāntah smitamātrakeṇa janayañ jīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase // prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api tasyāntah smitamātrakeṇa janayañ jīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase // rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ vyādhā padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām // rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ vyādhā padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām // ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ // ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ // viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ // viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ // sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau // sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau // phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasatikalpatarau / chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī // phalitaghanaviṭapavighaṭita-paṭudinakaramahasi lasatikalpatarau / chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //