atha kauṣītakibrāhmaṇam asmin.vai.loka.ubhaye.deva.manuṣyā.āsuḥ / te.devāḥ.svargaṃl.lokam.yanto.agnim.acuḥ / tvam.no.asya.lokasya.adhyakṣa.edhi.iti / (agnyādhāna) tān.agir.uvāca / atha.yad.vo.aham.ghora.saṃsparśatamo.asmi / anapacāyitāro.manuṣyāḥ / (agnyādhāna) katham.vas.tad.bhaviṣyati.yan.manuṣyeṣv.iti / te.devā.ūcuḥ / tasya.vai.te.vayam.ghorās.tanūr.vinidhāsyāmaḥ / (agnyādhāna) atha.yā.eva.te.śivā.śagmā.yajñiyā.tanūḥ / tayā.iha.manuṣyebhyo.bhaviṣyasi.iti / (agnyādhāna) tasya.apsu.pavamānām.adadhuḥ / vāyau.pāvakām / āditye.śucim / (agnyādhāna) atha.yā.eva.asya.śivā.śagmā.yajñiyā.tanūr.āsīt / tayā.iha.manuṣyebhyo.atapat / (agnyādhāna) etā.vā.agnes.tanvaḥ / tad.yad.etā.devatā.yajati / atra.agniḥ.sāṅgaḥ.satanūḥ.prīto.bhavati / (agnyādhāna) tā.vai.tisro.bhavanti / trayo.vā.ime.lokāḥ / imān.eva.tal.lokān.āpnoti / (agnyādhāna) paurṇamāsam.prathamāyai.tantram.bhavati / āmāvāsyam.dvitīyāyai / tena.ha.asya.darśa.pūrṇa.māsāv.anvārabdhau.bhavataḥ / (agnyādhāna) īḍitavatyau.havyavāḍvatyau.prathamāyai.samyājye / tat.samyājyā.rūpam / dvy.agnī.dvitīyāyai / (agnyādhāna) dvau.hi.agnī.yajati / saptasasa.sāmidhenīkā.tṛtīyā / saptadaśa.sāmidhenīkā.vā.iṣṭi.paśu.bandhāḥ / (agnyādhāna) tad.iṣṭi.pauś.bandhān.āpnoti / sadvantāv.ājya.bhāgau.bhavataḥ / asāni.iti.vā.agnīn.ādhatte / (agnyādhāna) syām.iti.kāmayate / sa.yadi.ha.vā.api.svaiṣāvīra.iva.sann.agnīn.ādhatte / kṣipra.eva.sambhavati / (agnyādhāna) kṣipre.bhogyatām.aśnute / yaḥ.sadvantau.kurute / virājau.samyājye / śrīr.virāḍ.anna.adyam / (agnyādhāna) śriyo.virājo.anna.adyasya.upāptyai / tā.vai.gāyatryo.bhavanti / gāyatro.vā.agnir.gāyatrac.chandāḥ / (agnyādhāna) svena.eva.tac.chandasā.agnīn.ādhatte / tā.vā.upāṃśu.bhavanti / retaḥ.siktir.vā.agny.ādhyeyam / (agnyādhāna) upāṃśu.vai.retaḥ.sicyate / abhirūpā.bhavanti / yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (agnyādhāna) dvādaśa.dadyāt / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / (agnyādhāna) aśvam.trayodaśam.dadāti / yas.trayodaśo.māsas.tasya.āpyai / (agnyādhāna) deva.asurā.vā.eṣu.lokeṣu.samyattā.āsuḥ / tebhyo.agnir.apākrāmat / sa.ṛtūn.prāviśat / te.devā.hatvā.asurān.vijitya.agnim.anvaicchan / (agnyādhāna) tam.yamaś.ca.varuṇaś.ca.anvapaśyatām / tam.upāmantrayanta / tam.ajñapayan / tasmai.varam.adaduḥ / (agnyādhāna) sa.ha.etam.varam.vavre / prayājān.me.anuyājāṃś.ca.kevalān.ghṛtam.ca.apām.puruṣam.ca.oṣadhīnām.iti / (agnyādhāna) tasmād.āhur.āgneyāḥ.prayāja.anuyājā.āgneyam.ājyam.iti / tato.vai.devā.abhavan / (agnyādhāna) parā.asurāḥ / bhavaty.ātmanā / parā.asya.dveṣyo.ya.evam.veda / tad.āhuḥ.kasminn.ṛtau.punar.ādadhīta.iti / (agnyādhāna) varṣāsv.iti.ha.eka.āhuḥ / varṣāsu.vai.sarve.kāmāḥ / sarveṣām.eva.kāmānām.āptyai / (agnyādhāna) madhyā.varṣe.punar.vasū.nakṣatram.udīkṣya.punar.ādadhīta / punar.mā.vasu.vittam.upanamatv.iti / (agnyādhāna) atho.punaḥ.kāmasya.upāptyai / tad.vai.na.tasmin.kāle.pūrva.pakṣe.punar.vasubhyām.sampadyate / (agnyādhāna) yā.eva.eṣā.āṣāḍhyā.upariṣṭād.amāvāsyā.bhavati / tasyām.punar.ādadhīta / sā.punar.vasubhyām.sampadyate / (agnyādhāna) upāpto.amāvāsyāyām.kāmo.bhavati / upāpto.varṣāsu / upāptaḥ.punar.vasvoḥ / (agnyādhāna) tasmāt.tasyām.punar.ādadhīta / pañca.kapālaḥ.puroḍāśo.bhavati / pañca.padā.paṅktiḥ / pāṅkto.vai.yajño.yajñasya.eva.āptyai / (agnyādhāna) vibhaktibhiḥ.prayāja.anuyājān.yajati / ṛtavo.vai.prayāja.anuyājāḥ / ṛtubhya.enam.tat.samāharanti / (agnyādhāna) agra.āyāhi.vītaye.agnim.dūtam.vṛṇīmahe.agninā.agniḥ.samidhyate.agnir.vṛtrāṇi.jaṅghanad.agneḥ.stomam.manāmahe.agnā.yo.martyo.duva.ity.etām.ṛcām.pratīkāni.vibhaktayaḥ / (agnyādhāna) tā.vai.ṣaḍ.bhavanti / ṣaḍ.vā.ṛtavaḥ / ṛtubhya.eva.enam.tat.punar.samāharati / (agnyādhāna) yathā.yatham.uttamau.prayāja.anuyājau.yajati / tathā.ha.asya.prayāja.anuyājebhyo.anitam.(?).bhavati / vārtraghnaḥ.pūrva.ājya.bhāgaḥ.pāpmana.eva.vadhāya / (agnyādhāna) atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati / agnim.stomena.bodhaya.ity.agnaye.buddhimate.pūrvam.kuryād.iti.ha.eka.āhuḥ / (agnyādhāna) svapiti.iva.vā.etasya.agnir.yo.agmim.udvāsayate / tad.eva.enam.tat.punaḥ.prabodhayati.iti / (agnyādhāna) vārtraghnas.tv.eva.sthitaḥ / agna.āyūṃṣi.pavasa.ity.uttarasya.puronuvākyā / (agnyādhāna) pavasa.it.tat.saumyam.rūpam / kevala.āgneyo.hi.yajña.kratuḥ / tad.yat.pavamānasya.kīrtayati / tathā.ha.asya.saumyād.ājya.bhāgād.anitam.bhavati / (agnyādhāna) pada.paṅktayo.yājyā.puronuvākyāḥ / pañca.padā.paṅktiḥ / pāṅkto.vai.yajo.yajñasya.eva.āptyai / (agnyādhāna) vyatiṣaktā.bhavanti / vyatiṣaktā.iva.vā.ime.prāṇā.ātmānam.bhuñjanti.iti / sā.sarvā.eva.sasāmidhenīka.upāṃśu.bhavaty.āpūrvābhyām.anuyājābhyām / (agnyādhāna) ā.hy.ato.vibhaktayo.anuprotā.bhavanti / atho.sarve.vai.kāmā.vibhaktiṣu / tasmād.upāṃśu.bhavanti / (agnyādhāna) sarveṣām.eva.kāmānām.āptyai / uccais.tv.eva.uttamena.anuyājena.yajati / uccaiḥ.sūkta.vāka.śamyu.vāka.āvāha / (agnyādhāna) tad.yathā.vidam.ity.āvir.naṣṭam.kruyāt / evam.tad.āviḥ.kāmān.karoty.āpam.iti / (agnyādhāna) trayam.ha.eka.upāṃśu.kurvanti.vibhaktīr.uttaram.ājya.bhāgam.havir.iti / (agnyādhāna) etāvadd.hy.āgantu.bhavati.iti / sā.vā.upāṃśu.niruktā.bhavati / dvayam.vā.agre.rūpam.niruktam.ca.aniruktam.ca / (agnyādhāna) tad.eva.asya.tena.āpnoti / sarva.āgneyam.ha.eke.kurvanti / na.tathā.kuryāt / tasyai.punar.utsyūto.jarat.saṃvyāhaḥ.punaḥ.saṃskṛtaḥ.kadratho.anaḍvān.hiraṇyam.vā.dakṣiṇā / (agnyādhāna) punaḥ.karma.hy.etat / ādityā.dvitīyā / pratiṣṭhā.vā.adithi / pratiṣṭhityā.eva.pratiṣṭhityā.eva / (agnyādhāna) gharmo.vā.eṣa.pravṛjyate.yad.agnihotram / tad.asau.vai.gharmo.yo.asau.tapati / etam.eva.ta.prīṇāti / (agnihotra) sa.vai.sāyam.ca.prātaś.ca.juhoti / agnaye.sāyam.sūryāya.prātaḥ / sauryam.vā.ahar.āgneyī.rātriḥ / (agnihotra) mukhata.eva.tad.aho.rātre.prīṇāti / payasā.juhuyāt / eṣa.ha.vai.sarvāsām.oṣadhīnām.raso.yat.payaḥ / (agnihotra) sarvair.eva.tad.rasair.agnīn.prīṇāti / tad.u.vā.āhur.yad.aśanasya.eva.juhuyāt / sarvam.vā.idam.agner.annam / (agnihotra) svena.eva.tad.annena.agnīn.prīṇāti.iti / gārhapatye.adhiśritya.āhavanīye.juhuyāt / (agnihotra) śrapaṇo.vai.gārhapatyaḥ / āhavana.āhavanīyaḥ / tasmād.gārhapatye.adhiśritya.āhavanīye.juhuyāt / (agnihotra) dvy.antān.aṅgārān.karoti / imāv.eva.tal.lokau.vitārayati / tasmādd.hi.imau.lokau.saha.santau.nānā.iva / (agnihotra) atha.yad.adhiśritya.avadyotayati / śrapayaty.eva.etat.tat / atha.yad.apaḥ.pratyānayati / (agnihotra) āpaḥ.kṛtsnāni.ha.vai.sarvāṇi.havīṃṣi.bhavanti / haviṣa.eva.kṛtsnatāyai / (agnihotra) atha.yat.punar.avadyogayati / trivṛdd.hi.deva.karma / anucchindann.iva.hareti / (agnihotra) tathā.ha.yajamāno.apracyāvuko.bhavati / atha.upaveṣeṇa.dakṣiṇato.aṅgārān.upaspṛśati.namo.devebhya.iti / (agnihotra) na.hi.namas.kāram.ati.devāḥ / supratyūḍhān.aṅgārān.pratyūhet / tathā.ha.asya.na.antama.cāriṇo.cana.naśyati / (agnihotra) catur.unnayet / catuṣṭayam.vā.idam.sarvam / asya.eva.sarvasya.āptyai / pañca.kṛtva.unnayet / (agnihotra) pāṅkto.vai.yajño.yajñasya.eva.āptyai / upasado.agnihotre.veditavyāḥ / unnīya.uttareṇa.gārhapatyam.upasādayati / (agnihotra) tad.imaṃl.lokam.āpnoti / āhavanīye.hoṣyan.dvitīyam / pālāśīm.samidham.abhyādadhāti / (agnihotra) somo.vai.palāśaḥ / sā.prathamā.soma.āhutiḥ / prādeśa.mātrī.bhavati / (agnihotra) prādeśa.mātram.hi.ima.ātmano.adhi.prāṇāḥ / dvy.aṅgulam.samidho.atihṛtya.anudṛbhann.iva.abhijuhoti / (agnihotra) dvy.aṅgule.vā.idam.mukhasya.annam.dhīyate / dhūmāyantyām.grāma.kāmasya.juhuyāt / (agnihotra) jvalantyām.brahma.varcasa.kāmasya / aṅgāreṣu.paśu.kāmasya / abhyādhāya.iti.tv.eva.sthitam / (agnihotra) atra.hy.eva.ete.sarve.kāmā.upāpyanta.iti / ubhe.āhutī.hutvā.japati / yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti / (agnihotra) yā.vai.yajñasya.samṛddhasya.āśīḥ.sā.yajamānasya.bhavati / uttarāv.avatīra.āhutīr.(.uttara.avatīra.āhutīr).juhuyāt / (agnihotra) uttara.uttariṇa.eva.tat.svargāṃl.lokān.āpnoti / sruco.budhnena.aṅgārān.upaspṛśati / svarga.eva.tal.loke.yajamānam.dadhāti / (agnihotra) dvir.udīcīm.srucam.udyacchati / rudram.eva.tat.svāyām.diśi.prītvā.avasṛjati / (agnihotra) tasmādd.hūyamānasya.uttarato.na.tiṣṭhet / na.id.etasya.akhilasya.devasya.pariprādhve.asāni.iti / (agnihotra) tām.uttarataḥ.sāyam.upamārṣṭi.pratīcīm / ādityam.tad.astam.nayati / dakṣiṇata.ūrdhvām.prātaḥ / (agnihotra) ādityam.tad.unnayati / yat.pūrvam.upamārṣṭi.tat.kūrce.nilimpati / oṣadhīs.tena.prīṇāti / (agnihotra) yad.dvitīyam.tad.dakṣiṇena.kūrcam.uttānam.pāṇim.nidadhāti / pitṝṃs.tena.prīṇāti / (agnihotra) atha.yad.dṣip.pradeśinyā.prāśnāti / garbhān.pūrveṇa.prīṇāti / tasmād.anaśnanto.garbhāḥ.prāṇanti / (agnihotra) vayāṃsy.uttareṇa / tasmād.vayāṃsi.bahu.kiṃca.kiṃcid.iva.bhakṣayanti.śvetam.iva.prasrāvayanti / (agnihotra) atha.yat.srucā.bhakṣayati / bhūtam.ca.tena.bhavyam.ca.prīṇāti / (agnihotra) atha.yat.srucam.nirleḍhi / sarva.deva.janāṃs.tena.prīṇāti / atha.yat.srucam.mārjayate / rakṣo.deva.janāṃs.tena.prīṇāti / (agnihotra) atha.yat.prācīru.udīcīr.apa.utsiñcati / gandharva.apsarasas.tena.prīṇāti / atha.yat.prācīm.udīcīm.srucam.uddiśati / (agnihotra) rudram.eva.tat.svāyām.diśi.dadhāti / evam.agnihotreṇa.sarvāṇi.bhūtāni.prīṇāti / (agnihotra) āhavanīya.eva.juhuyād.iti.ha.eka.āhuḥ / sarveṣu.tv.eva.juhuyāt / homāya.hy.eta.ādhīyante / catasro.gārhapatye / catasro.anvāhārya.pacane / dve.āhavanīye / (agnihotra) tā.daśa.sampadyate / daśa.daśinī.virāṭ / śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / (agnihotra) sa.ya.evam.virāṭ.sampannam.agnihotram.juhoti / sarvān.kāmān.āpnoti / atha.yadd.hutvā.agnīn.upatiṣṭhate / (agnihotra) prītvā.eva.tad.deveṣv.antato.artham.vadate / yad.v.eva.vatsam.spṛśati / tasmād.vātsapram / (agnihotra) tathā.ha.yajamānāt.paśavo.anutkrāmukā.bhavanti / atha.yad.apa.ācamya.vratam.visṛjate / (agnihotra) apsv.eva.tad.vratam.dadhāti / tā.asya.vratam.gopāyantyā.punar.homāt / atho.yat.pravatsyaṃś.ca.proṣivāṃś.ca.agnīn.upatiṣṭhate / (agnihotra) abhivādo.ha.eṣa.devatāyai.yad.utkāśam.bhavati / atho.agnibhya.eva.etad.ātmānam.paridadāti / (agnihotra) ye.ca.enam.anvañco.bhavanti / atha.yad.araṇyor.agnīnt.samāropayate / (agnihotra) deva.ratho.vā.araṇī / deva.ratha.eva.enāṃs.tat.samāropayate / sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute / (agnihotra) yad.v.eva.punaḥ.punar.nirmanthate / teno.ha.eva.asya.punar.ādheyam.upāptam.bhavati / (agnihotra) ye.vai.ke.ca.ānandā.anne.pāne.mithune / rātryā.eva.te.saṃtatā.avyavacchinnāḥ.kriyante / teṣām.rātriḥ.kārotaraḥ / ya.u.vai.ke.ca.ānandāḥ / (agnihotra) annād.eva.te.sarve.jāyante / te.devā.abruvan / katham.nv.imān.vayam.ānandān.asmādṛśasya.eva.pratigṛhṇīyāma.iti / (agnihotra) te.apām.ūrdhvam.rasam.udauhan / tā.oṣadhayaś.ca.vanaspatayaś.ca.samabhavan / oṣadhīnām.ca.vanaspatīnām.ca.ūrdhvam.rasam.udauhan / tat.phalam.abhavat / (agnihotra) phalasya.ūrdhvam.rasam.udauhan / tad.annam.abhavat / annasya.ūrdhvam.rasam.udauhan / tad.reto.abhavat / (agnihotra) retasa.ūrdhvam.rasam.udauhan / sa.puruṣo.abhavat / so.ayam.puruṣo.yat.prāṇiti.vā.apāniti.vā / (agnihotra) na.tat.prāṇena.na.anāpena.āha.iti.prāṇiṣam.vā.apāniṣam.vā.iti / vācā.eva.tad.āha / (agnihotra) tat.prāṇa.avānau.vācam.apīto.vānmayau.bhavataḥ / atha.yac.cakṣuṣā.paśyati / (agnihotra) na.tac.cakṣuṣā.āha.ity.adrākṣam.iti / vācā.eva.tad.āha / tac.cakṣur.vāacam.apyeti.vānmayam.bhavati / (agnihotra) atha.yat.śrotreṇa.śṛṇoti / na.tat.śrotreṇa.āha.ity.aśrauṣam.iti / vācā.eva.tad.āha / (agnihotra) tat.śrotram.vācam.apyeti.vānmayam.bhavati / atha.yan.manasā.saṃkalpayate / na.tan.manasā.āha.iti.samacīkḷpam.iti / (agnihotra) vācā.eva.tad.āha / tan.mano.vācam.apyeti.vānmayam.bhavati / atha.yad.aṅgaiḥ.suśīmam.vā.duhśīmam.vā.spṛśati / (agnihotra) na.tad.aṅgair.āha.iti.suśīmam.vā.duhśīmam.vā.asprākṣam.iti / vācā.eva.tad.āha / (agnihotra) tat.sarva.ātmā.vācam.apyeti.vānmayo.bhavati / tad.etad.ṛcā.abhyuditam / (agnihotra) na.indrād.ṛte.pavate.dhāma.kiṃcana.iti / vāg.vā.indraḥ / na.hy.ṛte.vācaḥ.pavate.dhāma.kiṃcana / (agnihotra) sa.vai.sāyam.juhoty.agnir.jyotir.jyotir.agnir.iti / tam.jyotiḥ.santam.jyotir.ity.āha / sa.satyam.vadati / (agnihotra) tasya.ayam.vānmaya.ātmā.satyamayo.bhavati / satyamayā.u.devāḥ / atha.svāhā.iti.juhoti / (agnihotra) tasya.etām.devāḥ.satya.hutasya.āhutim.pratigṛhṇanti / rātryā.u.śīrṣant.satyam.vadati / (agnihotra) sa.yadi.ha.vā.api.tata.ūrdhvam.mṛṣā.vadati / satyam.ha.eva.asya.uditam.bhavati / (agnihotra) rātryā.u.hi.śīrṣant.satyam.vadati / atha.prātar.juhoti.sūryo.jyotir.jyotiḥ.sūrya.iti / (agnihotra) tam.jyotiḥ.santam.jyotir.ity.āha / sa.satyam.vadati / tasya.ayam.vānmaya.ātmā.satyamayo.bhavati / (agnihotra) satyamayā.u.devāḥ / atha.svāhā.iti.juhoti / tasya.etām.devāḥ.satya.hutasya.āhutim.pratigṛhṇanti / (agnihotra) ahna.u.śīrṣant.satyam.vadati / sa.yadi.ha.vā.api.tata.ūrdhvam.mṛṣā.vadati / satyam.ha.eva.asya.uditam.bhavati / (agnihotra) ahna.u.hi.śīrṣant.satyam.vadati / sa.vā.eṣo.agnir.udyaty.āditya.ātmānam.juhoti / asāv.astam.yant.sāye.agnāv.āditya.ātmānam.juhoti / (agnihotra) rātrir.eva.ahan.juhoty.aho.rātrau / prāṇa.eva.apāne.juhoty.apānaḥ.prāṇe / tāni.vā.etāni.ṣaḍ.juhvaty.anyonya.ātmānam / (agnihotra) sa.ya.etāni.ṣaḍ.juhvati.veda / ajuhvata.eva.asya.agnihotram.hutam.bhavati / juhvata.eva.asya.dvir.hutam.bhavati.ya.evam.eva / sa.yadi.ha.vā.api.suruśād.evam.vidvān.agnihotram.juhoti / (agnihotra) prati.ha.eva.asya.ete.devā.āhutī.gṛhṇanti / yasyo.ha.vā.api.devāḥ.sakṛd.aśnanti / (agnihotra) tata.eva.so.amṛtaḥ / satyamayo.ha.vā.amṛtamayaḥ.sambhavati.ya.evam.veda / (agnihotra) tad.yathā.ha.vai.śraddhād.(.eva.asya.).satya.vādinas.tapasvino.hutam.bhavati / evam.ha.eva.asya.hutam.bhavati / (agnihotra) ya.evam.vidvān.agnihotram.juhoti / tasmād.evaṃvid.agnihotram.juhuyād.iti / udite.hotavyam.anudita.iti.mīmāṃsante / (agnihotra) sa.ya.udite.juhoti / prasavata.eva.etan.mahate.devāya.ātithyam.karoti / atha.yo.anudite.juhoti / samnihitāya.eva.etan.mahate.devāya.ātithyam.karoti / (agnihotra) tasmād.anudite.hotavyam / tadd.ha.api.vṛṣa.śuṣmo.vātāvataḥ.pūrveṣām.eko.jīrṇiḥ.śayāno.rātryām.eva.ubhe.āhutī.hūyamāne.dṛṣṭvā.uvāca / rātryām.eva.ubhe.āhutī.juhvati.iti / (agnihotra) rātryā.hi.iti.sa.ha.uvāca / vaktā.asmo.(.vaktāsmo).nv.eva.vayam.amuṃl.lokam.paretya.pitṛbhyaḥ / (agnihotra) atho.eva.enam.na.śraddhātāraḥ / yad.v.eva.etad.ubhaye.dyur.agnihotram.ahūyata / (agnihotra) anye.dyur.vā.tad.etarhi.hūyate / rātryām.eva.ity.etad.eva.kumārī.gandharva.gṛhītā.uvāca / (agnihotra) rātryām.eva.ubhe.āhutī.juhvati.iti / rātryām.hi.iti.sā.ha.uvāca / saṃdhau.juhuyāt / (agnihotra) samudro.ha.vā.eṣa.sarvam.haro.yad.aho.rātre / tasya.ha.ete.gādhe.tīrthe.yat.saṃdhye / (agnihotra) tad.yathā.gādhābhyām.tīrthābhyām.samudram.atīyāt.tādṛk.tat / yat.saṃdhau.juhoti / (agnihotra) atho.deva.senā.ha.vā.eṣa.adhvagā.haniṣyantī.yad.aho.rātre / (agnihotra) tasyā.ha.ete.pakṣasī.yat.saṃdhye / tad.yathā.pakṣābhyām.kṣipram.adhvānam.anviyāt.tādṛk.tat / (agnihotra) yat.saṃdhau.juhoti / atho.mṛtyor.ha.vā.etau.virāja.bāhū.yad.ahorātre / (agnihotra) tad.yathā.virāja.bāhubhyām.parijigrahīṣyann.antareṇa.atimucyeta.tādṛk.tat / yat.saṃdhau.juhoti / (agnihotra) tad.u.ha.sma.āha.kauṣītakiḥ / sāyam.astamite.purā.tamasas.tasmin.kāle.juhuyāt / sa.deva.yānaḥ.ketuḥ / (agnihotra) tam.eva.ārabhya.svasti.svargaṃl.lokam.eti / prātaḥ.purodayād.apahate.tamasi.tasmin.kāle.juhuyāt / (agnihotra) sa.deva.yānaḥ.ketuḥ / tam.eva.ārabhya.svasti.svargaṃl.lokam.eti / atha.yo.ato.anyathā.agnihotram.juhoti / (agnihotra) śyāma.śabalau.ha.asya.agnihotram.vikhidataḥ / ahar.vai.śabalaḥ / rātriḥ.śyāmaḥ / (agnihotra) sa.yo.mahā.rātre.juhoti / śyāmo.ha.asya.agnihotram.vikhidati / atha.yo.mahā.ahne.juhoti / śabalo.ha.asya.agnihotram.vikhidati / (agnihotra) tad.vai.khalu.yadā.eva.kadācana.juhuyāt / huta.samṛddhim.eva.upāsīta.iti.huta.samṛddham.eva.upāsīta.iti / (agnihotra) yad.darśa.pūrṇa.māsayor.upavasati / na.ha.vā.avratasya.devā.havir.aśnanti / tasmād.upavasati / (DpM) uta.me.devā.havir.aśnīyur.iti / pūrvām.paurṇamāsīm.upavased.iti.paiṅgyam / uttarām.iti.kauṣītakam / (DpM) yām.paryastamayam.utsarped.iti.sā.sthitiḥ / pūrvām.paurṇamāsīm.upavased.anirjñāya.purastād.amāvāsyāyām.candramasam / (DpM) yad.upavasati.tena.pūrvām.prīṇāti / yad.yajate.tena.uttarām / uttarām.upavaset / (DpM) uttarām.u.ha.vai.samudro.vijate.somam.anu.daivatam / etad.vai.deva.satyam.yac.candramāḥ / tasmād.uttarām.upavaset / (DpM) atha.yat.purastāt.sāmidhenīnām.japati / svastyayanam.eva.tat.kurute / hiṃkṛtya.sāmidhenīr.anvāha / (DpM) vajro.vai.hiṃkāraḥ / vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti / trir.him.karoti / (DpM) trivṛd.vai.vajraḥ / vajram.eva.tad.abhisampādayati / etena.vai.devās.trivṛtā.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (DpM) tatho.eva.etad.yajamāna.etena.eva.trivṛtā.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudati / (DpM) ekādaśa.sāmidhenīr.anvāha / ekādaśa.akṣarā.vai.triṣṭup / traiṣṭubha.indraḥ / tad.ubhā.indrāgnī.āpnoti / (DpM) triḥ.prathamayā.trir.uttamayā.pañcadaśa.sampadyate / pañcadaśa.vai.pūrva.pakṣa.apara.pakṣayor.ahāni / (DpM) tat.sāmidhenībhiḥ.pūrva.pakṣa.apara.pakṣāv.āpnoti / atho.vajro.vai.sāmidhenyaḥ / pañcadaśo.vai.vajraḥ / (DpM) vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti / yad.v.eva.triḥ.prathamām.triru.uttamām / (DpM) yajñasya.eva.tad.barsau.nahyati.sthemne.avisraṃsāya / tāsām.vai.trīṇi.ṣaṣṭi.śatāny.akṣarāṇām.bhavanti / (DpM) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām / tat.sāmidhenībhiḥ.saṃvatsarasya.ahāny.āpnoti / (DpM) tā.vai.gāyatryo.bhavanti / gāyatro.vā.agnir.gāyatrac.chandāḥ / (DpM) svena.eva.tat.chandasā.agnim.stauti / abhirūpā.bhavanti / yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (DpM) uttamāyai.tṛtīye.vacane.praṇavena.nigadam.upasaṃdadhāti / (DpM) agne.mahān.asi.brāhmaṇa.bhārata.iti / agnir.vai.bharataḥ / sa.vai.devebhyo.havyam.bharati / (DpM) atha.yad.yajamānasya.ārṣeyam.āha / na.ha.vā.anārṣeyasya.devā.havir.aśnanti / (DpM) tasmād.asya.ārṣeyam.āha / atha.etam.pañcadaśa.padam.nigadam.upasaṃdadhāti / (DpM) eṣā.ha.vai.sāmidhenīnām.nivit / tasmāt.pañcadaśa.pado.bhavati / pañcadaśa.hi.sāmidhenyaḥ / sa.vā.acchandas.kṛto.bhavati / (DpM) dvayam.vā.idam.sarvam.chandas.kṛtam.ca.acchandas.kṛtam.ca / tena.sarveṇa.agnim.stavāni.iti / (DpM) tasya.sapta.padāni.samasya.avasyet / sapta.vai.chandāṃsi / sarveṣām.eva.chandasām.āptyai / (DpM) atha.catvāry.atha.catvāri / catuṣṭayam.vā.idam.sarvam / asya.eva.sarvasya.āptyai / (DpM) atha.yad.vyavagrāham.devatā.āvāhayati / nānā.hy.ābhyo.havīṃṣi.gṛhītāni.bhavanti / (DpM) tasmād.vyavagrāham.devatā.āvāhayati / atha.yad.agnim.agninā.āvāhayati / (DpM) eṣā.vā.agner.yajñiyā.tanūr.yā.asya.havya.vāṭ / sā.vā.asau.yad.ado.amuṣyād.ity.asya.upariṣṭād.divi.iva.bhāti.jyotir.iva / (DpM) tad.yad.āha.agnim.agna.āvaha.iti / tām.āvaha.ity.eva.tad.āha / atha.yad.devān.ājyapān.āvāhayati / (DpM) prayāja.anuyājāṃs.tad.āvāhayati / atha.yad.agnim.hotrāya.āvāhayati / sviṣṭakṛtam.tad.āvāhayati / (DpM) atha.yat.svam.mahimānam.āvāhayati / vāyum.tad.āvāhayati / vāyur.vā.agneḥ.svo.mahimā / (DpM) tena.hi.sampadya.mahimānam.gacchati / yad.v.eva.vācā.anvāha.vācā.yajati / tena.u.ha.eva.asya.svo.mahimā.iṣṭo.bhavati / (DpM) ā.ca.vaha.jātavedaḥ.suyujā.ca.yaja.ity.āha / āvaha.ca.jātavedo.devānt.sayujā.ca.devatā.yaja.ity.eva.enam.tad.āha / (DpM) atha.yat.parastāt.sāmidhenīnām.japati / vajro.vai.sāmidhenyaḥ / tam.eva.etat.śamayati.purastāc.ca.upariṣṭāc.ca / atha.yat.srug.ādāpanena.srucāv.ādāpayati / (DpM) deva.ratham.eva.tad.yunakti.devebhyo.haviḥ.pradāsyan / sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute / prayājān.yajati / ṛtavo.vai.prayājāḥ / ṛtūn.eva.tat.prīṇāti / (DpM) te.vai.pañca.bhavanti / tair.yat.kiṃca.pañca.vidham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti / (DpM) samidho.yajati.vasantam.eva / vasante.vā.iḍam.sarvam.samidyate / tanūnapātam.yajati.gīṣmam.eva / (DpM) grīṣme.hi.tanvam.tapati / iḍo.yajati.varṣā.eva / varṣābhir.hi.īḍitam.anna.adyam.uttiṣṭhati / (DpM) barhir.yajati.śaradam.eva / śaradi.hi.barhiṣṭhā.oṣadhayo.bhavanti / svāhā.kṛtim.antam.yajati.hemantam.eva / (DpM) hemante.vā.idam.sarvam.svāhā.kṛtam / tad.āhur.yat.pañca.prayājāḥ.ṣaḍ.ṛtavaḥ.kvaitam.ṣaṣṭham.ṛtum.yajati.iti / yad.eva.caturthe.prayāje.samānayati.tad.enam.itareṣv.anuvibhajati / (DpM) atha.yad.uttame.prayāje.devatāḥ.samāvapati / prayāja.bhāja.eva.enās.tat.karoti / tad.yathā.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (DpM) evam.tad.agner.bhāge.devatā.bhāginīḥ.karoti / na.atra.agnim.hotrād.ity.āha / paśavo.vai.prayājāḥ / (DpM) rudraḥ.sviṣṭakṛt / na.id.rudreṇa.yajamānasya.paśūn.prasajāni.iti / svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantv.iti.ha.eka.āhuḥ / (DpM) na.tathā.kuryāt / ardham.ha.vai.yajñasya.ājyam.ardham.haviḥ / sa.yadd.ha.anyatarad.brūyāt / (DpM) ardham.ha.vai.yajñasya.samiṣṭam.syād.ardham.asamiṣṭam / tasmāt.svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.haviṣo.vyantv.ity.eva.brūyāt / (DpM) atha.yat.paurṇamāsyām.vārtraghnāv.ājya.bhāgau.bhavataḥ / paurṇamāsena.vā.indro.vṛtram.ahan / (DpM) atha.yad.amāvāsyāyām.vṛdhanvantau / kṣayam.vā.atra.candro.gacchati / tam.eva.etad.āpyāyayati.tam.vardhayati / (DpM) tau.vai.juṣāṇa.yājyau.bhavataḥ / samāna.haviṣau.hi.prayājair.bhavataḥ / atho.brahma.vai.juṣāṇaḥ / (DpM) brāhmaṇā.eva.tad.devebhyo.haviḥ.prayacchati / tau.vai.tribṛtau.bhavataḥ / ye.yajāmaho.nigado.vaṣaṭ.kāraḥ / (DpM) cakṣur.vā.ājya.bhāgau / trivṛd.vai.cakṣuḥ.śuklam.kṛṣṇam.lohitam.iti / tau.na.paśau.na.some.karoti / (DpM) paśunā.vai.cakṣuṣmān.adhvaraḥ / na.ic.catur.akṣam.bībhatsam.adhvaram.karavāṇi.iti / (DpM) atha.yadāvatyoṇ(?).hūtavatyaḥ.puronuvākyā.bhavanti / pravatyaḥ.prattavatyo.yājyāḥ / hūtvā.eva.tad.devebhyo.haviḥ.prayacchati / (DpM) tā.vai.gāyatrī.triṣṭubhau.bhavanti / brahma.vai.gāyatrī / kṣatram.triṣṭup / (DpM) brahma.kṣatrābhyām.eva.tad.devebhyo.haviḥ.prayacchati / ṛg.ante.vaṣaṭ.karoti / tathā.ha.asya.sarvā.yājyā.rūpavatyo.bhavanti / ṣaḍ.iti.vaṣaṭ.karoti / ṣaḍ.vā.ṛtavaḥ / ṛtūn.eva.tat.prīṇāti / (DpM) bārhata.rāthantaram.vaṣaṭ.kuryāt.purastād.dīrgham.upariṣṭādd.hrasvam / yadd.hrasvam.tad.rathantaram / (DpM) yad.dīrgham.tad.bṛhati / atho.iyam.vai.rathantaram.asau.bṛhat / anayor.eva.tat.pratitiṣṭhati / (DpM) atho.etāvān.vai.vāco.vikāraḥ / sarveṇa.eva.tad.vāco.vikāreṇa.devebhyo.haviḥ.prayacchati / (DpM) bhūr.bhuva.iti.purastād.ye.yajāmahasya.japati / vaṣaṭ.kṛtyā.anujapaty.ojaḥ.sahaḥ.saha.ojaḥ.svar.iti / (DpM) vajro.vai.vaṣaṭ.kāraḥ / tam.eva.etat.śamayati.purastāc.ca.upariṣṭāc.ca / (DpM) atho.ete.eva.vaṣaṭ.kārasya.prīyatame.tanū.yad.ojaś.ca.sahaś.ca / tābhyām.eva.enam.śamayati / (DpM) atha.yad.agnim.prathamam.devatānām.yajati / agnir.vai.devānām.mukham / mukhata.eva.tad.devān.prīṇāti / (DpM) atha.yat.paurṇamāsyām.agnīṣomau.yajati / agnīṣomau.vā.antar.vṛtra.āstām / (DpM) tāv.indro.na.aśaknod.abhi.vajram.prahartum / yad.upāṃśu.yajati.tena.somam.prīṇāti / yan.niruktam.tena.agnim / (DpM) atha.yad.amāvāsyāyām.indrāgnī.yajati / pratiṣṭhe.vā.indrāgnī.pratiṣṭhityā.eva / (DpM) atha.yat.samnayann.indram.yajati.mahā.indram.vā / etaj.jyotir.vā.amāvāsyā / (DpM) na.hy.atra.candro.dṛśyate / atha.yad.asamnayan.puroḍāśāv.antareṇa.upāṃśv.ājyasya.yajaty.ajāmitāyai / (DpM) atha.yat.samnayant.sānnāyyasya.antareṇa.upāṃśv.ājyasya.yajati.tasya.uktam.brāhmaṇam / (DpM) atha.yad.agnim.sviṣṭakṛtam.antato.yajati / eṣa.ha.vai.devebhyo.haviḥ.prayacchati / (DpM) yo.vā.annam.vibhajaty.antataḥ.sa.bhajate / atho.rudro.vai.sviṣṭakṛt / (DpM) anta.bhāg.vā.vā.eṣaḥ / tasmād.enam.antato.yajati / tasya.tac.chandasau.yājyā.puronuvākye.nigado.vyavaiti / (DpM) tena.ajāmi.bhavati / vaṣaṭ.kṛtyā.apa.upaspṛśati / śāntir.vai.bheṣajam.āpaḥ / (DpM) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / atha.yat.pradeśinyām.iḍāyāḥ.pūrvam.añjanam.adhara.oṣṭhe.nilimpate / (DpM) uttaram.uttara.oṣṭhe / ayam.vai.loko.adhara.oṣṭhaḥ / asau.lokaḥ.uttara.oṣṭhaḥ / (DpM) atha.yad.oṣṭhāv.antareṇa.tad.idam.antarikṣam / tad.yad.prāśnāti / imān.eva.tal.lokān.anusaṃtanvan.prīṇāti / (DpM) atha.yad.iḍām.upahvayate / sarveṣv.eva.tad.bhūteṣu.upahavam.icchate / atho.annam.vā.iḍā / (DpM) annam.eva.tad.ātman.dhatte / atho.paśavo.vā.iḍā / paśūnām.eva.āptyai / (DpM) tasyām.caturavān.iti / tathā.pañcapadī.bhavati / pañcapadā.paṅktiḥ / (DpM) pāṅkto.vai.yajño.yajñasya.eva.āptyai / atha.yaj.japena.utttara.iḍām.prāśnāti / brahma.vai.japaḥ / (DpM) brahmaṇā.eva.enām.tat.śamayati / atha.yad.adhvaryur.barhiṣadam.puroḍāśam.karoti / (DpM) pitṝn.eva.tat.prīṇāti / atha.yat.pavitravati.mārjayante / śāntir.vai.bheṣajam.āpaḥ / (DpM) śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / atha.yad.anvāhāryam.āharanti / (DpM) etad.dakṣiṇau.vai.darśa.pūrṇa.māsau / tasmād.enam.āharanti / atha.yat.samidham.anumantrayate / idhmasya.vā.eṣā.eka.atiśiṣṭā.bhavati / tasmād.enām.anustauti / (DpM) atha.yat.trīn.anuyājān.yajait / tryo.vā.ime.lokāḥ / imān.eva.tal.lokān.āpnoti / (DpM) atha.yat.sarvam.uttamam.āha / pratiṣṭhā.vai.sviṣṭakṛt.pratiṣṭhityā.eva / atha.yat.sūkta.vākam.āha / (DpM) pratiṣṭhā.vai.sūkta.vākaḥ.pratiṣṭhityā.eva / atha.yad.dyāvā.pṛthivyoḥ.kīrtayati / (DpM) pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / agnir.idam.havir.ajuṣata.iti.ha.eka.āhuḥ / (DpM) na.tathā.kuryāt / abhyāvartate.ha.asya.devatā.punar.yajña.iti.manvānā / (DpM) punar.me.haviḥ.pradāsyati.iti / sā.yajamānasya.āśiṣo.nivartayati.ya.idam.havir.ity.āha / (DpM) tasmādd.havir.ajuṣata.havir.ajuṣata.ity.eva.brūyāt / atho.yā.eva.etad.devatāḥ.purastād.yajati / (DpM) tābhir.eva.etad.antataḥ.pratitiṣṭhati / atha.yat.sūkta.vāke.yajamānasya.nāma.gṛhṇāti / (DpM) eṣa.ha.vai.daiva.ātmā.yajamānasya.yam.ṛtvijaḥ.saṃskurvanti / tasmād.asya.nāma.gṛhṇāti / atra.hi.jāyate / (DpM) uccair.gṛhṇīyād.yady.apy.ācāryaḥ.syāt / tathā.ha.yajamāno.aprācyāvuko.bhavati / (DpM) atha.pañca.āśiṣo.vadata.iḍāyām.tisras.tā.aṣṭau / etābhir.vai.devāḥ.sarvā.aṣṭīr.aśnuvata / (DpM) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute / atha.barhiṣi.prāñcam.añjalim.nidhāya.japati.nama.upa.iti / (DpM) na.hi.namas.kāram.ati.devāḥ / atha.yat.śamyor.vākam.āha / pratiṣṭhā.vai.śamyor.vākaḥ.pratiṣṭhityā.eva / (DpM) atho.śamyur.ha.vai.bārhaspatyaḥ.sarvān.yajñān.śamayām.cakāra / (DpM) tasmāt.śamyor.vākam.āha / atha.yad.apa.upaspṛśati / śāntir.vai.bheṣajam.āpaḥ / śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / (DpM) atha.yad.gārhapatye.patnī.samyājaiś.caranti / gārhapatya.bhājo.vai.patnyaḥ / (DpM) āhavanīya.bhāg.yajamānaḥ / tasmād.gārhapatye.patnī.samyājaiś.caranti / (DpM) te.vai.catvāro.bhavanti / ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (DpM) te.vā.upāṃśu.bhavanti / retaḥ.siktir.vai.patnī.samyājāḥ / upāṃśu.vai.retaḥ.sicyate / (DpM) abhirūpā.bhavanti / yad.yaje.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (DpM) atha.somam.tvaṣṭāram.devānām.patnīr.agnim.gṛhapatim.iti / (DpM) etā.ha.vai.devatā.mithunānām.īśate / tā.atra.prīṇanti / tā.asmai.prītā.mithunāni.dadhati / (DpM) somam.prathamam.yajati / retas.tat.siñcati / tvaṣṭāram.dvitīyam / tvaṣṭā.vai.retaḥ.ṣiktam.vikaroti / tataḥ.patnyaḥ / (DpM) patnī.samyājā.hy.ete / atha.yad.agnim.gṛhapatim.antato.yajati / etat.sviṣṭakṛto.vai.patnyaḥ / (DpM) tasmād.enam.antato.yajati / atha.ya.apa.upaspṛśati.tasya.uktam.brāhmaṇam / (DpM) atha.yad.ṛcam.japati.svastyayanam.eva.tat.kurute / (DpM) atha.yad.ilām.upahvayate.yan.mārjayate.yat.śamyor.vākam.āha.tasya.uktam.brāhmaṇam / (DpM) atha.yad.vede.patnīm.vācayati / vṛṣā.vai.vedaḥ / yoṣā.patnī / (DpM) mithunam.eva.tat.patnīṣu.dadhāti / tasmāt.patnī.veda.tṛṇāny.antara.ūrū.kurute / (DpM) atha.yad.vedam.stṛṇāti / tena.ha.asya.darśa.pūrṇa.māsau.saṃtatau.bhavataḥ / (DpM) atho.etena.eva.asya.agnihotram.stīrṇa.barhir.bhavati / atha.yad.veda.atiśeṣam.upatiṣṭhate / (DpM) āśiṣam.eva.tad.vadate / atha.yad.āhavanīyam.upatiṣṭhate / prītvā.eva.tad.deveṣv.antato.artham.vadate / atha.yad.apa.upaspṛśati / śāntir.vai.bheṣajam.āpaḥ / śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate.antato.yajñe.kriyate / (DpM) anunirvāpyayā.vai.devā.asurān.apāghrata / tatho.eva.etad.yajamāno.anunirvāpyayā.eva.dviṣato.bhrātṛvyān.apahate / (Vikṛti.iṣṭayah) sa.vā.indrāya.vimṛdha.ekādaśa.kapālam.puloḍāśam.nirvapati / indro.vai.mṛdhām.vihantā / (Vikṛti.iṣṭayah) sa.eva.asya.mṛdho.vihanti / atho.āmāvāsyam.eva.etat.pratyāharati.yat.paurṇamāsyām.indram.yajati / (Vikṛti.iṣṭayah) atra.saṃsthita.darśa.pūrṇa.māsau.yajamāno.yady.apara.pakṣe.bhaṅgam.nīyāt / (Vikṛti.iṣṭayah) na.asya.yajña.vikarṣaḥ.syāt / atha.yad.amāvāsyāyām.aditim.yajati / yajñasya.eva.sabhāratāyai / sā.samyājyāto.vimṛdvatī.bhavati / (Vikṛti.iṣṭayah) atha.ato.abhyuditāyāḥ / ehi.ha.vā.eṣa.yaja.pathāt / yasya.upavasathe.purastāc.candro.dṛśyate / (Vikṛti.iṣṭayah) so.agnaye.dātre.aṣṭā.kapālam.puroḍāśam.nirvapati / agnir.vai.dātā / (Vikṛti.iṣṭayah) sa.eva.asmai.yajñam.dadāti / indrāya.pradātre.sāyam.dohitam.dadhi / indro.vai.pradātā / (Vikṛti.iṣṭayah) sa.eva.asmai.yajñam.prayacchati / viṣṇave.śipi.viṣṭāya.prātar.dohite.payasi.carum / (Vikṛti.iṣṭayah) yajño.vai.viṣṇuḥ / sa.eva.asmai.yajñam.dadāti / tad.yad.etā.devatā.yāti / (Vikṛti.iṣṭayah) na.id.yajña.pathād.ayāni.iti / tisṛdhanvam.dakṣiṇā / tat.svastyayanasya.rūpam / (Vikṛti.iṣṭayah) atha.ato.abhyuddṛṣṭāyāḥ / ehi.ha.vā.eṣa.yajña.pathāt / yasya.upasavathe.paścāc.candro.dṛśyate / (Vikṛti.iṣṭayah) so.agnaye.pathi.kṛte.aṣṭā.kapālam.puroḍāśam.nirvapati / agnir.vai.pakṣikṛt / (Vikṛti.iṣṭayah) sa.eva.enam.yajña.patham.apipātayati / indrāya.vṛtraghna.ekādaśa.kapālam / indro.vai.vṛtrahā / (Vikṛti.iṣṭayah) sa.eva.enam.punar.yajña.patham.apipātayati / vaiśvānarīyam.dvādaśa.kapālam / (Vikṛti.iṣṭayah) asau.vai.vaiśvānaro.yo.asau.tapati / eṣa.eva.enam.punar.yajña.patham.apipātayati / tad.yad.etā.devatā.yajati / (Vikṛti.iṣṭayah) na.id.yajña.pathād.ayāni.iti / daṇḍa.upānaham.dakṣiṇā / tad.abhayasya.rūpam / (Vikṛti.iṣṭayah) atha.atho.dākṣāyaṇa.yajñasya / dākṣāyaṇa.yajñena.iṣyan.phālgunyām.paurṇamāsyām.prayuṅkte / (Vikṛti.iṣṭayah) mukham.vā.etat.saṃvatsarasya.yat.phālgunī.paurṇamāsī / tasmāt.tasyām.adīkṣita.ayanāni.prayujyante / (Vikṛti.iṣṭayah) atho.dakṣo.ha.vai.pārvatir.etena.yajñena.iṣṭvā.sarvān.kāmān.āpa / tad.yad.dākṣāyaṇa.yajñena.yajate / (Vikṛti.iṣṭayah) sarveṣām.eva.kāmānām.āptyai / nāśane.kāmam.āpayīta / somam.rājānam.candramasam.bhakṣayāni.iti.manasā.dhyāyann.aśnīyāt / (Vikṛti.iṣṭayah) tad.asau.vai.somo.rājā.vicakṣaṇaś.candramāḥ / tam.etam.apara.parkṣam.devā.abhiṣuṇvanti / (Vikṛti.iṣṭayah) tad.yad.apara.pakṣam.dākṣāyaṇa.yajñasya.vratāni.caranti / devānām.api.soma.pītho.asāni.iti / (Vikṛti.iṣṭayah) .atha.yad.upavasathe.agnīṣomīyam.ekādaśa.kapālam.puroḍāśam.nirvapati / ya.eva.asau.somasya.upavasathe.agnīṣomīyaḥ / (Vikṛti.iṣṭayah) tam.eva.asya.tena.āpnoti / atha.yat.prātar.āmāvāsyena.yajate / aindram.vai.sutyam.ahaḥ / (Vikṛti.iṣṭayah) tat.sutyam.ahar.āpnoti / atha.yad.amāvāsyāyā.upavasatha.aindrāgnam.dvādaśa.kapālam.puroḍāśam.nirvapati / (Vikṛti.iṣṭayah) aindrāgnam.vai.sāmatas.tṛtīya.savanam / tat.tṛtīya.savanam.āpnoti / (Vikṛti.iṣṭayah) atha.yan.maitrāvaruṇī.payasyā / maitrāvaruṇī.vā.anūbandhyā / tad.anūbandhyām.āpnoti / (Vikṛti.iṣṭayah) sa.eṣa.somo.havir.yajñān.anupraviṣṭaḥ / tasmād.adīkṣito.dīṣkita.vrato.bhavati / (Vikṛti.iṣṭayah) atha.ata.iḍādadhasya / iḍādadhena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) sa.eṣa.paśu.kāmasya.anna.adya.kāmasya.yajñaḥ / tena.paśu.kāmo.anna.adya.kāmo.yajeta / (Vikṛti.iṣṭayah) tatra.tathā.eva.vratāni.carati / dākṣāyaṇa.yajñasya.hi.samāsaḥ / atha.ataḥ.sārvaseni.yajñasya / (Vikṛti.iṣṭayah) sārvaseni.yajñena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) sa.eṣa.tu.stūrṣamāṇasya.yajñaḥ / sa.ya.icched.dviṣantam.bhrātṛvyam.stṛṇvīya.iti / (Vikṛti.iṣṭayah) sa.etena.yajane.stṛṇute.ha / atha.ataḥ.śaunaka.yajñasya / śaunaka.yajñena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) sa.eṣa.prajāti.kāmasya.yajñaḥ / tena.prajāti.kāmo.yajeta / tad.yad.adhvaryur.havīṃṣi.prajanayati.tat.prajātyai.rūpam / (Vikṛti.iṣṭayah) atha.ato.vasiṣṭha.yajñasya / vasiṣṭha.yajñena.iṣyan.phālgunyām.amāvāsyāyām.prayuṅkte / (Vikṛti.iṣṭayah) brahma.vai.paurṇamāsī / kṣatram.amāvāsyā / kṣatram.iva.eṣa.yajñaḥ / (Vikṛti.iṣṭayah) kṣatreṇa.śatrūnt.sahā.iti / vasiṣṭho.akāmayata.hata.putraḥ.prajāyena.prajayā.paśubhir.abhi.saudāsān.bhaveyam.iti / (Vikṛti.iṣṭayah) sa.etam.yajña.kratum.apaśyad.vasiṣṭha.yajñam / tena.iṣṭvā.prājāyata.prajayā.paśubhir.abhi.saudāsān.abhavat / (Vikṛti.iṣṭayah) tatho.eva.etad.yajamāno.yad.vasiṣṭha.yajñena.yajane / prajāyate.prajayā.paśubhir.abhi.dviṣato.bhrātṛvyān.bhavati / (Vikṛti.iṣṭayah) atha.ataḥ.sākam.prasthāyyasya / sākam.prasthāyyena.iṣyann.etasyām.eva.amāvāsyāyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) sa.eṣa.śraiṣṭhya.kāmasya.pauruṣa.kāmasya.yajñaḥ / tena.śraiṣṭhya.kāmaḥ.pauruṣa.kāmo.yajate / (Vikṛti.iṣṭayah) tad.yat.sākam.sampratiṣṭhante / sākam.samprayajante / sākam.sambhakṣayante / tasmāt.sākam.prasthāyyaḥ / (Vikṛti.iṣṭayah) atha.ato.munyayanasya / munyayanena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) sa.eṣa.sarva.kāmasya.yajñaḥ / tena.sarva.kāmo.yajeta / atha.atas.turāyaṇasya / (Vikṛti.iṣṭayah) turāyaṇena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) sa.eṣa.svarga.kāmasya.yajñaḥ / brahmaṇā.eva.tad.ātmānam.samardhayati / (Vikṛti.iṣṭayah) tāni.vai.trīṇi.havīṃṣi.bhavanti / trayo.vā.ime.lokāḥ / imān.eva.tal.lokān.āpnoti / (Vikṛti.iṣṭayah) atha.ata.āgrayaṇasya / āgrayaṇena.anna.adya.kāmo.yajeta.varṣās.āgate.śyāmāka.sasye / (Vikṛti.iṣṭayah) śyāmākān.uddhartava.āha / sā.yā.tasmin.kāle.amāvāsyā.upasampadyeta / (Vikṛti.iṣṭayah) tayā.iṣṭvā.atha.etayā.iṣṭyā.yajeta / yadi.pauruṇamāsī / etayā.iṣṭvā.atha.paurṇamāsena.yajeta / (Vikṛti.iṣṭayah) yady.u.nakṣatram.upepset / pūrva.pakṣe.nakṣatram.udīkṣya.yasmin.kalyāṇe.nakṣatre.kāmayeta.tasmin.yajeta / (Vikṛti.iṣṭayah) tasyai.saptadaśa.sāmidhenyaḥ.sadvāntāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Vikṛti.iṣṭayah) saumyaś.caruḥ / somo.vai.rājā.oṣadhīnām / tad.enam.svayā.diśā.prīṇāti / (Vikṛti.iṣṭayah) atha.yan.madhu.parkam.dadāti / eṣa.hy.āraṇyānām.rasaḥ / (Vikṛti.iṣṭayah) atha.vasanta.āgate.pakveṣu.veṇu.yaveṣu / veṇu.yavān.uddhartava.āha / tasyā.etad.eva.parva.etat.tantram.eṣā.devatā.eṣā.dakṣiṇā.etad.brāhmaṇam/ (Vikṛti.iṣṭayah) tām.ha.eka.āgneyīm.vā.vāruṇīm.vā.prājāpatyām.vā.kurvanty.etat.tantrām.eva.etad.brāhmaṇām / (Vikṛti.iṣṭayah) atha.vrīhi.sasye.vā.yava.sasye.vā.āgate / āgrayaṇīyān.uddhartava.āha / (Vikṛti.iṣṭayah) tasyā.etad.eva.parva.etat.tantram / atha.yad.aindrāgno.dvādaśa.kapālaḥ / (Vikṛti.iṣṭayah) indrāgnī.vai.devānām.mukham / mukhata.eva.tad.devān.prīṇāti / (Vikṛti.iṣṭayah) atha.yad.vaiśvadevaś.caruḥ / ete.vai.sarve.devā.yad.viśve.devāḥ / sarveṣām.eva.devānām.prītyai / (Vikṛti.iṣṭayah) atha.yad.dyāvā.pṛthivīya.eka.kapālaḥ / dyāvā.pṛthivī.vai.sasyasya.sādhayitryai / (Vikṛti.iṣṭayah) pratiṣṭhā.pṛthivī.odmnā.asāv.anuveda.(?) / tad.yad.etā.devatā.yajati / etābhir.devatābhiḥ.śāntam.annam.atsyāmi.iti / (Vikṛti.iṣṭayah) atha.ya.prathajam.gām.dadāti / pathama.karma.hy.etat / yady.etasyai.glāyāt / (Vikṛti.iṣṭayah) paurṇamāsam.vā.amāvāsyam.vā.haviṣ.kurvīta.navānām.ubhayasya.āptyai / (Vikṛti.iṣṭayah) api.vā.paurṇamāse.vā.amāvāsye.vā.havīṃṣy.anuvartayed.devatānām.aparihāṇāya / (Vikṛti.iṣṭayah) api.vā.yavāg.vā.eva.sāyam.prātar.agnihotram.juhuyān.navānām.ubhayasya.āptyai / (Vikṛti.iṣṭayah) api.vā.sthālī.pākam.eva.gārhapatye.śrapayitvā.navānām.etābhya.āgrayaṇa.devatābhya.āhavanīye.juhuyāt.sviṣṭakṛc.caturthībhyo.amuṣyai.svāhā.amuṣyai.svāhā.iti.devatānām.aparihāṇāya / (Vikṛti.iṣṭayah) api.vā.agnihotrīm.eva.navān.ādayitvā.tasyai.dugdhena.sāyam.prātar.agnihotram.juhuyād.ubhayasya.āptyai / (Vikṛti.iṣṭayah) eta.etāvantaḥ.pātāḥ / teṣām.yena.kāmayeta.tena.yajeta / (Vikṛti.iṣṭayah) trihavis.tu.sthitā / trayo.vā.ime.lokāḥ / imān.eva.tal.lokān.āpnoti.imān.eva.tal.lokān.āpnoti / (Vikṛti.iṣṭayah) atha.ataś.cāturmāsyānām / cāturmāsyāni.prayuñjānaḥ.phālgunyām.paurṇamāsyām.prayuṅkte / (Cāturmāsya) mukham.vā.etat.saṃvatsarasya.yat.phālgunī.paurṇamāsī / mukham.uttare.phalgū / (Cāturmāsya) puccham.pūrve / tad.yathā.pravṛttasya.antau.sametau.syātām / evam.eva.etau.saṃvatsarasya.antau.sametau / (Cāturmāsya) tad.yat.phālgunyām.paurṇamāsyām.vaiśvadevena.yajeta / mukhata.eva.tas.saṃvatsaram.prīṇāti / (Cāturmāsya) atho.bhaiṣajya.yajñā.vā.ete.yac.cāturmāsyāni / tasmād.ṛtu.saṃdhiṣu.prayujyante / (Cāturmāsya) ṛtu.saṃdhiṣu.hi.vyādhir.jāyate / tāni.vā.aṣṭau.havīṃṣi.bhavanti / (Cāturmāsya) aṣṭau.vai.catasṛṇām.paurṇamāsīnām.havīṃṣi.bhavanti / catasṛṇām.vai.paurṇamāsīnām.vaiśvadevam.samāsaḥ / (Cāturmāsya) atha.yad.agnir.mathyate / prajāpatir.vai.vaiśvadevam / tasmād.etam.daivam.garbham.prajanayanti / (Cāturmāsya) atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya) atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.vājinam.navamam / tan.nakṣatriyām.virājam.āpnoti / (Cāturmāsya) atha.yad.agnīṣomau.prathamau.devatānām.yajati / dārśapaurṇamāsike.vā.ete.devate / (Cāturmāsya) tasmād.enau.prathamau.yajati / atha.yat.savitāram.yajati / savitā.vai.prasavānām.īśe / (Cāturmāsya) savitṛ.prasūtatāyai / atha.yat.sarasvatīm.yajati / vāg.vai.sarasvatī / (Cāturmāsya) vācam.eva.tat.prīṇāti / atha.yat.pūṣaṇam.yajati / asau.vai.pūṣā.yo.asau.tapati / (Cāturmāsya) etam.eva.ta.prīṇāti / atha.yan.marutaḥ.sva.tavaso.yajati / ghorā.vai.marutaḥ.sva.tavasaḥ / (Cāturmāsya) bhaiṣajyam.eva.tat.kurute / atha.yad.vaiśvadevī.payasyā / ete.vai.sarve.devā.yad.viśve.devāḥ / (Cāturmāsya) sarveṣām.eva.devānām.prītyai / atha.yad.dyāvā.pṛthivīya.eka.kapālaḥ / pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / (Cāturmāsya) atha.yat.prathamajam.gām.dadāti / prathama.karma.hy.etat / atha.yat.purastād.vā.upariṣṭād.vā.śamyor.vākasyān.āvāhitān.vājino.yajati / (Cāturmāsya) deva.aśvā.vai.vājinaḥ / tān.eva.tat.prīṇāti / atra.devāḥ.sa.aśvāḥ.prītā.bhavanti / (Cāturmāsya) atho.ṛtavo.vai.vājinaḥ / ṛtūn.eva.tat.prīṇāti / atha.yat.parastāt.paurṇamāsena.yajate / tathā.ha.asya.pūrva.pakṣe.vaiśvadevena.iṣṭam.bhavati / (Cāturmāsya) vaiśvadevena.vai.prajāpatiḥ.prajā.asṛjata / tāḥ.sṛṣṭā.aprasūtā.varuṇasya.yavān.jakṣuḥ / tā.varuṇo.varuṇa.pāśaiḥ.pratyamuñcat / (Cāturmāsya) tāḥ.prajāḥ.prajāpatim.pitaram.etya.upādhāvan / upa.tam.yajña.kratum.jānīhi.yena.iṣṭvā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyemahi.iti / (Cāturmāsya) tata.etam.prajāpatir.yajña.kratum.apaśyad.varuṇa.praghāsān / tam.āharat.tena.ayajata / (Cāturmāsya) tena.iṣṭvā.varuṇam.aprīṇāt / sa.prīto.varuṇo.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.prajāḥ.prāmuñcat / (Cāturmāsya) pra.ha.vā.asya.prajā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyate.ya.evam.veda / (Cāturmāsya) atha.yad.agnim.praṇayanti / yam.eva.amum.vaiśvadeve.manthanti / tam.eva.tat.praṇayanti / (Cāturmāsya) atha.yan.mathyate.tasya.uktam.brāhmaṇam / atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya) atha.yan.nava.prayājā.nava.anuyājā.nava.etāni.havīṃṣi / tan.nakṣatriyām.virājam.āpnoti / (Cāturmāsya) samānāni.pañca.saṃcarāṇi.havīṃṣi.bhavanti.pauṣṇa.antāni.vaiśvadevikāni / (Cāturmāsya) teṣām.uktam.brāhmaṇam / atha.yad.aindrāgno.dvādaśa.kapālaḥ / pratiṣṭhe.vā.indrāgnī.pratiṣṭhityā.eva / (Cāturmāsya) atho.madhyastho.vā.indraḥ / tasmād.enam.madhyato.yajati / atha.yad.vāruṇī.payasyā / (Cāturmāsya) indro.vai.varuṇaḥ / sa.u.vai.payo.bhojanaḥ / tasmād.vāruṇī.payasyā / (Cāturmāsya) atha.yan.mārutī.payasyā / apsu.vai.marutaḥ.śritāḥ / tasmād.enān.payasyā.yajati / (Cāturmāsya) āpo.hi.payaḥ / atho.indrasya.vai.marutaḥ / aindram.payaḥ / tasmān.mārutī.payasyā / (Cāturmāsya) atha.yat.kāya.eka.kapālaḥ / prajāpatir.vai.kaḥ / tam.eva.tat.prīṇāti / (Cāturmāsya) atho.sukhasya.eva.etan.nāmadheyam.kam.iti / sukham.eva.tad.ātman.dhatte / (Cāturmāsya) atha.yan.mithunau.gāvau.dadāti / tat.prajātyai.rūpam / atha.yad.vājino.yajati / (Cāturmāsya) teṣām.uktam.brāhmaṇam / atha.yad.apsu.varuṇam.yajati / sva.eva.enam.tad.āyatane.prīṇāti / (Cāturmāsya) atha.yat.parastāt.paurṇamāsena.yajate / tathā.ha.asya.pūrva.pakṣe.varuṇa.praghāsair.iṣṭam.bhavati / (Cāturmāsya) aindro.vā.eṣa.yajña.kratur.yat.sākamedhāḥ / tad.yathā.mahā.rājaḥ.purastāt.senānīkāni.pratyūhya.abhayam.panthānam.anviyāt / (Cāturmāsya) evam.eva.etat.purastād.devatā.yajati / tad.yathā.adaḥ.somasya.mahā.vratam / (Cāturmāsya) evam.eva.etad.iṣṭi.mahā.vratam / atha.yad.agnim.anīkavantam.prathamam.devatānām.yajati / (Cāturmāsya) agnir.vai.devānām.mukham / mukhata.eva.tad.devān.prīṇāti / atha.yan.madhyaṃdine.marutaḥ.sāṃtapanāt.yajati / (Cāturmāsya) madhyaṃdine.vai.saṃtapati / tasmān.madhyaṃdine.marutaḥ.sāṃtapanān.yajati / (Cāturmāsya) atho.indrasya.vai.marutaḥ / aindro.madhyaṃdinaḥ / tasmān.madhyaṃdine.marutaḥ.sāṃtapanān.yajati / (Cāturmāsya) atha.yat.sāyam.gṛha.medhīyena.caranti / puṣṭi.karma.vā.etad.yad.gṛha.medhīyaḥ / (Cāturmāsya) sāyam.poṣaḥ / tasmāt.poṣavantāv.ājya.bhāgau.bhavataḥ / yajamānam.eva.tat.poṣayati / (Cāturmāsya) atha.yat.prātaḥ.pūrṇa.darveṇa.caranti / pūrve.dyuḥ.karmaṇā.eva.etat.prātaḥ.karma.upasaṃtanoti / (Cāturmāsya) atha.ya.marutaḥ.krīḍino.yajati / indrasya.vai.marutaḥ.krīḍinaḥ / tasmād.enān.indreṇa.upasaṃhitān.yajati / (Cāturmāsya) atha.yan.mahā.indram.antato.yajati / antam.vai.śreṣṭhī.bhajate / tasmād.enam.antato.yajati / (Cāturmāsya) atha.yad.agnim.praṇayanti.yan.mathyate.tasya.uktam.brāhmaṇam / atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya) atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.sviṣṭakṛn.navamaḥ / (Cāturmāsya) tan.nakṣatriyām.virājam.āpnoti / samānāni.ṣaṭ.saṃcarāṇi.havīṃṣi.bhavanty.aindrāgna.antāni.vāruṇa.praghāsikāni / (Cāturmāsya) teṣām.uktam.brāhmaṇam / atha.yan.mahā.indram.yajati.tasya.uktam.brāhmaṇam / (Cāturmāsya) atha.yad.vaiśva.karmaṇa.eka.kapālaḥ / asau.vai.viṣva.karmā.yo.asau.tapati / (Cāturmāsya) etam.eva.tat.prīṇāti / atha.yad.ṛṣabham.dadāti / aindro.hi.yajña.kratuḥ / (Cāturmāsya) atha.yad.apara.ahṇe.pitṛ.yajñena.caranti / apakṣaya.bhājau.vai.pitaraḥ / tasmād.apara.ahṇe.pitṛ.yajñena.caranti / (Cāturmāsya) tad.āhur.yad.apara.pakṣa.bhājaḥ.pitaro.atha.kasmād.etān.pūrva.pakṣe.yajanti.iti / (Cāturmāsya) daivā.vā.ete.pitaraḥ / tasmād.enān.pūrva.pakṣe.yajanti / atha.yad.ekām.sāmidhenīm.anvāha / (Cāturmāsya) sakṛd.iva.vai.pitaraḥ / tasmād.ekām.sāmidhenīm.anvāha / sā.vā.anuṣṭub.bhavati / (Cāturmāsya) vāg.anuṣṭup / parāñca.u.vai.pitaraḥ / tān.eva.etad.vācā.anuṣṭubhā.āgamayati / (Cāturmāsya) atha.yad.yajamānasya.ārṣeyam.na.āha / na.id.yajamānam.pravṛṇajāni.iti / (Cāturmāsya) atha.etam.nigadam.anvāha.tasya.uktam.brāhmaṇam / atha.yat.somam.pitṛmantam.pitṝn.vā.somavataḥ.pitṝn.barhiṣadaḥ.pitṝn.agniṣv.āttān.ity.āvāhayati / (Cāturmāsya) daivā.vā.ete.pitaraḥ / tasmād.enān.āvāhayati / atha.yad.agnim.kavya.vāhanam.āvāhayati / (Cāturmāsya) etat.sviṣṭakṛto.vai.pitaraḥ / tasmād.enam.āvāhayati / na.ha.eke.svam.mahimānam.āvāhayanti.yajamānasya.eṣa.mahimā.iti.vadantaḥ / (Cāturmāsya) āvāhayed.iti.tv.eva.sthitam / agner.hy.eva.eṣa.mahimā / atha.yat.prayāja.anuyājebhyo.barhiṣmantā.utsṛjati / (Cāturmāsya) prajā.vai.barhiḥ / tena.prajām.pravṛṇajāni.iti / te.vai.ṣaḍ.bhavanti / ṣaḍ.vā.ṛtavaḥ / (Cāturmāsya) ṛtavaḥ.pitaraḥ / pitṝn.eva.tat.prīṇāti / atha.yaj.jīvanavantāv.ājya.bhāgau.bhavataḥ / (Cāturmāsya) yajamānam.eva.taj.jīvayati / atha.yat.tisras.tisra.eka.ekasya.haviṣo.bhavanti / (Cāturmāsya) trīṇi.vai.havīṃṣi.bhavanti / teṣām.samavadyati / tasmāt.tisras.tisra.eka.ekasya.haviṣo.bhavanti / (Cāturmāsya) atho.deva.karmaṇā.eva.etat.pitṛ.karma.vyāvartayati / atho.parām.u.vai.parāvatam.pitaro.gatāḥ / āhvayaty.eva.enān.prathamayā / (Cāturmāsya) dvitīyayā.āgamayati / pra.eva.tṛtīyayā.yacchati / (Cāturmāsya) atha.yad.agnim.kavya.vāhanam.antato.yajati / etat.sviṣṭakṛto.vai.pitaraḥ / tasmād.enam.antato.yajati / (Cāturmāsya) atha.yad.apa.upaspṛśati.tasya.uktam.brāhmaṇam / atha.yad.iḍām.upahūya.avaghrāya.na.prāśnanti / (Cāturmāsya) paśavo.vai.iḍā / na.id.yajamānasya.paśun.pravṛṇajāni.iti / atha.yad.adhvaryuḥ.pitṛbhyo.dadāti / (Cāturmāsya) pitṝn.eva.tat.prīṇāti / atha.yat.pavitravati.mārjayante.tasya.uktam.brāhmaṇam / (Cāturmāsya) atha.yad.ṛcam.japanti.svastyayanam.eva.tat.kurvate / atha.yad.udañcaḥ.paretya.gārhapatyā.āhavanīyā.upatiṣṭhante / (Cāturmāsya) prītvā.eva.tad.deveṣv.antatato.artham.vadante / atho.dakṣiṇā.saṃstho.vai.pitṛ.yajñaḥ / (Cāturmāsya) tam.eva.etad.udak.saṃstham.kurvanti / atha.yat.prāñca.upaniṣkramya.ādityam.upatiṣṭhante / (Cāturmāsya) deva.loko.vā.ādityaḥ / pitṛ.lokaḥ.pitaraḥ / deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / (Cāturmāsya) atha.yat.sūkta.vāke.yajamānasya.nāma.na.gṛhṇāti / na.id.yajamānam.pravṛṇajāni.iti / (Cāturmāsya) atha.yat.patnī.samyājair.na.caranti / na.it.patnyaḥ.pravṛṇajāma.iti / (Cāturmāsya) atha.yad.udañcaḥ.paretya.tryambakaiś.caranti / rudram.eva.tat.svāyām.diśi.prīṇanti / (Cāturmāsya) atho.dakṣiṇā.saṃstho.vai.pitṛ.yajñaḥ / tam.eva.etad.udak.saṃstham.kurvanti / (Cāturmāsya) atha.yad.antata.iṣṭvā.iṣṭyā.yajate / etat.saṃsthā.vai.sākamedhāḥ / (Cāturmāsya) tasmād.antata.iṣṭvā.iṣṭyā.yajate / atha.yat.parastāt.paurṇamāsena.yajate / (Cāturmāsya) tathā.ha.asya.pūrva.pakṣe.sākamedhair.iṣṭam.bhavati / (Cāturmāsya) trayodaśam.vā.etan.māsam.āpnoti.yat.śunāsīryeṇa.yajate / etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ / (Cāturmāsya) tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / atha.yat.śunāsīrau.yajati / (Cāturmāsya) śāntir.vai.bheṣajam.śunā.sīrau / śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / (Cāturmāsya) sa.yady.agnir.mathyate.yad.vaiśvadevasya.tantram.tat.tantram / yady.u.na.mathyate.paurṇamāsam.eva.tantram.bhavati / (Cāturmāsya) pratiṣṭhā.vai.paurṇamāsam.pratiṣṭhityā.eva / atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya) atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.sviṣṭakṛn.navamaḥ / (Cāturmāsya) tan.nakṣatriyām.virājam.āpnoti / samānāni.tv.eva.pañca.saṃcarāṇi.havīṃṣi.bhavanti.pauṣṇa.antāi.vaiśvadekikāni / teṣām.uktam.brāhmaṇam / (Cāturmāsya) atha.yat.śunā.sīrau.yajati / tayor.uktam.brāhmaṇam / atha.yad.vāyum.yajati / prāṇo.vai.vāyuḥ / (Cāturmāsya) prāṇam.eva.tad.ātman.dhatte / atha.yat.saurya.eka.kapālaḥ / asau.vai.sūryo.yo.asau.tapati / (Cāturmāsya) etam.eva.tat.prīṇāti / atha.yat.śvetā.dakṣiṇā / etam.eva.tat.prīṇāti / (Cāturmāsya) etasya.eva.tad.rūpam.kriyate / atha.yat.prāyaś.citta.pratinidhīn.kurvanti.yad.āhutīr.juhvati / (Cāturmāsya) svastyayanam.eva.tat.kurvate / yajñasya.eva.śāntyai / yajamānasya.ca.bhiṣajyāyai / (Cāturmāsya) atha.yat.svair.agnibhir.yajamānam.saṃskurvanti / deva.ratho.va.agnayaḥ / (Cāturmāsya) deva.ratha.eva.enam.tat.samāropayanti / sa.etena.deva.rathena.svargaṃl.lokam.eti / sukṛtām.yatra.lokaḥ.sukṛtām.yatra.lokaḥ / (Cāturmāsya) prajāpatiḥ.prajāti.kāmas.tapo.atapyata / tasmāt.taptāt.pañca.ajāyanta / (Zūlagava: brahmatva) aghir.vāyur.ādityaś.candramā.uṣāḥ.pañcamī / tān.abravīd.yūyam.api.tapyadhvam.iti / te.adīkṣanta / (Zūlagava: brahmatva) tān.dīkṣitāṃs.tepānān.uṣāḥ.prājāpatya.apsaro.rupam.kṛtvā.purastāt.pratyudait / (Zūlagava: brahmatva) tasyām.eṣām.manaḥ.samapatat / te.reto.asiñcanta / te.prajāpatim.pitaram.ity.abruvan / (Zūlagava: brahmatva) reto.vā.asicāmahai.tan.no.māmuyā.bhūd.iti / sa.prajāpatir.hiraṇmayam.camasam.akarod.iṣu.mātram.ūrdhvam.evam.tiryañcam / (Zūlagava: brahmatva) tasminn.enat.samasiñcat / tata.udatiṣṭhat.sahasra.akṣaḥ.sahasra.pāt / (Zūlagava: brahmatva) sahasreṇa.pratihitābhiḥ / sa.prajāpatim.pitaram.abhyāyacchat / tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva) nāma.me.kurv.ity.abravīt / na.vā.idam.avihitena.nāmnā.annam.atsyāmi.iti / (Zūlagava: brahmatva) sa.vai.tvam.ity.abravīd.bhava.eva.iti / yad.bhava.āpas.tena / na.ha.vā.enam.bhavo.hinasti / na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva) atha.ya.enam.dveṣṭi / sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / (Zūlagava: brahmatva) tasya.vratam.ārdram.eva.vāsaḥ.paridadhīta.āpo.vai.na.paricakṣīta.iti / (Zūlagava: brahmatva) tam.dvitīyam.abhyāyacchat / tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva) dvitīyam.me.nāma.kurv.ity.abravīt / na.vā.idam.ekena.nāmnā.annam.atsyāmi.iti / (Zūlagava: brahmatva) sa.vai.tvam.ity.abravīt.śarva.eva.iti / yat.śarvo.agnis.tena / na.ha.vā.enam.śarvo.hinasti / (Zūlagava: brahmatva) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / atha.ya.enam.dveṣṭi / (Zūlagava: brahmatva) sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / tasya.vratam.sarvam.eva.na.aśnīyād.iti / (Zūlagava: brahmatva) tam.tṛtīyam.abhyāyacchat / tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva) tṛtīyam.me.nāma.kurv.ity.abravīt / na.vā.idam.dvābhyām.nāmabhyām.annam.atsyāmi.iti / sa.vai.tvam.ity.abravīt.paśu.patir.eva.iti / (Zūlagava: brahmatva) yat.paśu.patir.vāyus.tena / na.ha.vā.enam.paśu.patir.hinasti / na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva) atha.ya.enam.dveṣṭi / sa.eva.pāpīyān.bhavati / nasa.ya.evam.veda / (Zūlagava: brahmatva) tasya.vratam.brāhmaṇam.eva.na.parivaded.iti / tam.caturtham.abhyāyacchat / (Zūlagava: brahmatva) tam.abravīt.kathā.mā.abhyāyacchasi.iti / caturtham.me.nāma.kurv.ity.abravīt / (Zūlagava: brahmatva) na.vā.idam.tribhir.nāmabhir.annam.atsyāmi.iti / sa.vai.tvam.ity.abravīd.ugra.eva.deva.iti / (Zūlagava: brahmatva) yad.ugro.deva.oṣadhayo.vanaspatayas.tena / na.ha.vā.enam.ugro.devo.hinasti / (Zūlagava: brahmatva) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / atha.ya.enam.dveṣṭi / (Zūlagava: brahmatva) sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / tasya.vratam.striyā.eva.vivaram.na.īkṣeta.iti / (Zūlagava: brahmatva) tam.pañcamam.abhyāyacchat / tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva) pañcamam.me.nāma.kurv.ity.abravīt / na.vā.idam.caturbhir.nāmabhir.annam.atsyāmi.iti / (Zūlagava: brahmatva) sa.vai.tvam.ity.abravīn.mahān.eva.deva.iti / yan.mahān.deva.ādityas.tena / na.ha.vā.enam.mahān.devo.hinasti / (Zūlagava: brahmatva) na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva) atha.ya.enam.dveṣṭi / sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / (Zūlagava: brahmatva) tasya.vratam.udyantam.eva.enam.na.īkṣeta.astam.yantam.ca.iti / tam.ṣaṣṭham.abhyāyacchat / (Zūlagava: brahmatva) tam.abravīt.kathā.mā.abhyāyacchasi.iti / ṣaṣṭham.me.nāma.kurv.ity.abravīt / (Zūlagava: brahmatva) na.vā.idam.pañcabhir.nāmabhir.annam.atsyāmi.iti / sa.vai.tvam.ity.abravīd.rudra.eva.iti / (Zūlagava: brahmatva) yad.rudraś.candramās.tena / na.ha.vā.enam.rudro.hinasti / na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva) atha.ya.enam.dveṣṭi / sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / (Zūlagava: brahmatva) tasya.vratam.vimūrtam.eva.na.aśnīyān.majjānam.ca.iti / tam.saptamam.abhyāyacchat / (Zūlagava: brahmatva) tam.abravīt.kathā.mā.abhyāyacchasi.iti / saptamam.me.nāma.kurv.ity.abravīt / (Zūlagava: brahmatva) na.vā.idam.ṣaḍbhir.nāmabhir.annam.atsyāmi.iti / sa.vai.tvam.ity.abravīd.īśāna.eva.iti / (Zūlagava: brahmatva) yad.īśāno.annam.tena / na.ha.vā.enam.īśāno.hinasti / na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva) atha.ya.enam.dveṣṭi / sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / (Zūlagava: brahmatva) tasya.vratam.annam.eva.icchamānam.na.pratyācakṣīta.iti / tam.aṣṭamam.abhyāyacchati / tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva) aṣṭamam.me.nāma.kurv.ity.abravīt / na.vā.idam.saptābhir.nāmabhir.annam.atsyāmi.iti / (Zūlagava: brahmatva) sa.vai.tvam.ity.abravīd.aśanir.eva.iti / yad.aśanir.indras.tena / (Zūlagava: brahmatva) na.ha.vā.enam.aśanir.hinasti / na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva) atha.ya.enam.dveṣṭi / sa.eva.pāpīyān.bhavati / na.sa.ya.evam.veda / (Zūlagava: brahmatva) tasya.vratam.satyam.eva.vadedd.hiraṇyam.ca.bibhṛyād.iti / sa.eṣo.aṣṭa.nāmā / aṣṭadhā.vihito.mahān.devaḥ / (Zūlagava: brahmatva) ā.ha.vā.asya.aṣṭamāt.puruṣāt.prajā.annam.atti / vasīyān.vasīyān.ha.eva.asya.prajāyām.ājāyate.ya.evam.veda / (Zūlagava: brahmatva) prajāpatis.tapo.atapyata / sa.tapas.taptvā.prāṇād.eva.imaṃl.lokam.prāvṛhati / (Zūlagava: brahmatva) apānād.antarikṣa.lokam / vyānād.amuṃl.lokam / sa.etāṃs.trīṃl.lokān.abhyatapyata / (Zūlagava: brahmatva) so.agnim.eva.asmāl.lokād.asṛjata / vāyum.antarikṣa.lokād.ādityam.divaḥ / (Zūlagava: brahmatva) sa.etāni.trīṇi.jyotīṃṣy.abhyatapyata / so.agner.eva.ṛco.asṛjata / (Zūlagava: brahmatva) vāyur.yajūṃṣy.ādityāt.sāmāni / sa.etām.trayīm.vidyām.abhyatapyata / (Zūlagava: brahmatva) sa.yajñam.atanuta / sa.ṛcā.eva.aśaṃsat / yajuṣā.prācarat.sāmnā.udagāyat / (Zūlagava: brahmatva) atha.etasyā.eva.trayyai.vidyāyai.tejo.rasam.prāvṛhat / eteṣām.eva.vedānām.bhiṣajyāyai / (Zūlagava: brahmatva) sa.bhūr.ity.ṛcām.prāvṛhat / bhuva.iti.yajuṣām.svar.iti.sāmnām / (Zūlagava: brahmatva) tena.dakṣiṇato.brahmā.āsīt / tasya.dakṣiṇato.varṣīyān.udīcīna.pravaṇo.yajñaḥ.saṃtasthe / (Zūlagava: brahmatva) tasya.ha.vai.dakṣiṇato.varṣīyān.udīcīna.pravaṇo.yajñaḥ.saṃtiṣṭhate / (Zūlagava: brahmatva) yasya.evam.vidvān.brahmā.bhavati / tad.āhur.yad.ṛcā.hotā.hotā.bhavati.yajuṣā.adhvaryur.adhvaryuḥ.sāmnā.udgātā.udgātā.kena.brahmā.brahmā.bhavati.iti / (Zūlagava: brahmatva) yam.eva.amum.trayyai.vidyāyai.tejo.rasam.prāvṛhati / tena.brahmā.brahmā.bhavati / (Zūlagava: brahmatva) tad.āhuḥ.kiṃvidam.kim.chandasam.brāhmaṇam.vṛṇīta.iti / adhvaryum.ity.eke / (Zūlagava: brahmatva) sa.parikramāṇām.kṣetrajño.bhavati.iti / chandogam.ity.eke / tathā.ha.asya.tribhir.vedair.havir.yajñāḥ.saṃskriyanta.iti / (Zūlagava: brahmatva) bahvṛcam.iti.tv.eva.sthitam / etat.parisaraṇāv.itarau.vedau / atra.bhūyiṣṭhā.hotrā.āyattā.bhavanti.iti / (Zūlagava: brahmatva) ṛgbhir.grahā.gṛhyante / ṛkṣu.sāmāni.gīyante / tasmād.bahvṛca.eva.syāt / (Zūlagava: brahmatva) tad.āhuḥ.kiyad.brahmā.yajñasya.saṃskaroti.kiyad.anya.ṛtvija.iti / ardham.iti.brūyāt / (Zūlagava: brahmatva) dve.vai.yajñasya.vartanī / vācā.anyā.saṃskriyate / manasā.anyā / (Zūlagava: brahmatva) sā.yā.vācā.saṃskriyate / tām.anya.ṛtvijaḥ.saṃskurvanti / atha.yā.manasā.tām.brahmā / (Zūlagava: brahmatva) tasmād.yāvad.ṛcā.yajuṣā.sāmnā.kuryuḥ / tūṣṇīm.tāvad.brahmā.āsīta / (Zūlagava: brahmatva) ardham.hi.tad.yajñasya.saṃskaroti / atha.yatra.enam.brūyuḥ / brahman.pracariṣyāmo.brahman.praṇeṣyāmo.brahman.prasthāsyāmo.brahmant.stoṣyāma.iti.vā / (Zūlagava: brahmatva) om.ity.etāvatā.prasuyāt / etadd.ha.vā.ekam.akṣaram.trayīm.vidyām.prati.prati / (Zūlagava: brahmatva) tathā.ha.asya.trayyā.vidyayā.prasūtam.bhavati / brahmaṇi.vai.yajñaḥ.pratiṣṭhitaḥ / (Zūlagava: brahmatva) yad.vai.yajñasya.skhalitam.vā.ulbaṇam.vā.bhavati / brahmaṇa.eva.tat.prāhuḥ / (Zūlagava: brahmatva) tat.sa.trayyā.vidyayā.bhiṣajyati / atha.yady.ṛcy.ulbaṇam.syāt / catur.gṛhītam.ājyam.gṛhītvā.gārhapatye.prāyaś.citta.āhutim.juhuyād.bhūḥ.svāhā.iti / (Zūlagava: brahmatva) tad.ṛcam.ṛci.dadhāti / ṛca.ṛce.prāyaś.cittam.karoti / atha.yadi.yajuṣy.ulbaṇam.syāt / (Zūlagava: brahmatva) catur.gṛhītam.ājyam.gṛhītvā.anvāhārya.pacane.prāyaś.citta.āhutim.juhuyādd.havir.yajña.āgnīdhriye.saumye.adhvare.bhuvaḥ.svāhā.iti / (Zūlagava: brahmatva) tad.yajur.yajuṣi.dadhāti / yajuṣā.yajuṣe.prāyaś.cittimm.karoti / (Zūlagava: brahmatva) atha.yadi.sāmny.ulbaṇam.syāt / catur.gṛhītam.ājyam.gṛhītvā.āhavanīye.prāyaś.citta.āhutim.juhuyāt.svaḥ.svāhā.iti / (Zūlagava: brahmatva) tat.sāma.sāman.dadhāti / sāmnā.sāmne.prāyaś.cittim.karoti / (Zūlagava: brahmatva) atha.yady.avijñātam.ulbaṇam.syāt / catur.gṛhītam.ājyam.gṛhītvā.āhavanīya.eva.prāyś.citta.āhutim.juhuyād.bhūr.bhuvaḥ.svaḥ.svāhā.iti / (Zūlagava: brahmatva) eṣa.ha.vai.yajñasya.vyṛddhim.samardhayati.ya.etābhir.vyāhṛtibhiḥ.prāyaścittim.karoti / (Zūlagava: brahmatva) na.ha.vā.upasṛto.brūyān.na.aham.etad.veda.ity.etā.vyāhṛtīr.vidvān / (Zūlagava: brahmatva) sarvam.ha.vā.u.sa.veda.ya.etā.vyāhṛtīr.veda / tad.yathā.ha.vai.dāruṇaḥ.śleṣma.saṃśleṣaṇam.syāt.paricarmaṇyam.vā / (Zūlagava: brahmatva) evam.eva.etā.vyāhṛtayaḥ.sarvasyai.trayyai.vidyāyai.saṃśleṣiṇyaḥ / atha.yad.brahma.sadanāt.tṛṇam.nirasyati / (Zūlagava: brahmatva) śodhayaty.eva.enat.tat / atha.upaviśati.idam.aham.arvāvasoḥ.sadasi.sīdāmi.iti / (Zūlagava: brahmatva) arvāvasur.ha.vai.devānām.brahmā / tam.eva.etat.pūrvam.sādayaty.ariṣṭam.yajñam.tanutād.iti / (Zūlagava: brahmatva) atha.upaviśya.japati.bṛhaspatir.brahmā.iti / bṛhaspatir.ha.vai.devānām.brahmā / (Zūlagava: brahmatva) tasminn.eva.etad.anujñām.icchate / praṇītāsu.praṇīyamānāsu.vācam.yacchatyā.haviṣkṛta.udvādanāt / (Zūlagava: brahmatva) etad.vai.yajñasya.dvāram / tad.eva.etad.aśūnyam.karoti / iṣṭe.ca.sviṣṭakṛtyā.anuyājānām.prasavāt / (Zūlagava: brahmatva) etadd.ha.vai.yajñasya.dvitīyam.dvāram / tad.eva.etad.aśūnyam.karoti / (Zūlagava: brahmatva) atha.yatra.ha.tad.devā.yajñam.atanvata / tat.savitre.prāśitram.parijahruḥ / (Zūlagava: brahmatva) tasya.pāṇī.praciccheda / tasmai.hiraṇmayau.pratidadhuḥ / tasmādd.hiraṇya.pāṇir.iti.stutaḥ / (Zūlagava: brahmatva) tad.bhagāya.parijahruḥ / tasya.akṣiṇī.nirjaghāna / tasmād.āhur.andho.bhaga.iti / (Zūlagava: brahmatva) tat.pūṣṇe.parijahruḥ / tasya.dantān.parovāpa / tasmād.āhur.adantakaḥ.pūṣā.karambha.bhāga.iti / te.devā.ūcuḥ / (Zūlagava: brahmatva) indro.vai.devānām.ojiṣṭho.baliṣṭhas.tasmā.enat.pariharata.iti / tat.tasmai.parijahruḥ / (Zūlagava: brahmatva) tat.sa.brahmaṇā.śamayām.cakāra / tasmād.āha.indro.brahmā.iti / (Zūlagava: brahmatva) tat.pratīkṣate.mitrasya.tvā.cakṣuṣā.pratīkṣa.iti / mitrasya.eva.entat.tac.cakṣuṣā.śamayati / (Zūlagava: brahmatva) atha.entat.pratigṛhṇāti.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.pratigṛhṇāmi.iti / (Zūlagava: brahmatva) etābhir.eva.enat.tad.devatābhiḥ.śamayati / tad.vyūhya.tṛṇāni.prāg.daṇḍam.sthaṇḍile.sādayati.pṛthivyās.tv.ānābhau.sādayāmy.ādityā.upastha.iti / (Zūlagava: brahmatva) pṛthivī.vā.annānām.śamayitrī / śamayaty.eva.enat.tat / tata.ādāya.prāśnāty.agneṣ.ṭv.āsyena.prāśnāmi.iti / (Zūlagava: brahmatva) agnir.vā.annānām.śamayitā / śamayaty.eva.enat.tat / atha.apo.anvācāmati.śāntir.asi.iti / (Zūlagava: brahmatva) śāntir.vai.bhṣajam.āpaḥ / śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / (Zūlagava: brahmatva) atha.prāṇānt.sammṛśate / tad.yad.eva.atra.prāṇānām.krūrī.kṛtam.yad.viliṣṭam.tad.eva.etad.āpyāyayati.tad.bhiṣajyati / (Zūlagava: brahmatva) indrasya.tvā.jaṭhare.sādayāmi.iti.nābhim.antato.abhimṛśate / indro.hy.eva.enat.śamayām.cakāra / (Zūlagava: brahmatva) atha.yat.sāvitreṇa.japena.prasauti / savitā.vai.prasavitā.karmaṇa.eva.prasavāya / (Zūlagava: brahmatva) prajāpatir.ha.yajñam.sasṛje / so.agnyādheyena.eva.reto.asṛjata / devān.manuṣyān.asurān.ity.agnihotreṇa / (Zūlagava: brahmatva) darśa.pūrṇa.māsābhyām.indram.asṛjata / tebhya.etad.anna.pānam.sasṛje / (Zūlagava: brahmatva) etān.havir.yajñānt.saumyam.adhvaram.iti / atho.yam.yam.kāmam.aicchaṃs.tam.tam.etair.ayanair.āpuḥ / (Zūlagava: brahmatva) anna.adyam.āgrayaṇena / tad.āhuḥ.kasmād.ayanāni.iti / gamanāny.eva.bhavanti.kāmasya.kāmasya.svargasya.ca.lokasya / (Zūlagava: brahmatva) cāturmāsyair.āpnuvant.svargāṃl.lokānt.sarvān.kāmānt.sarvā.aṣṭīḥ.sarvam.amṛtatvam / (Zūlagava: brahmatva) sa.eṣa.prajāpatiḥ.saṃvatsaraś.caturviṃśo.yac.cāturmāsyāni / tasya.mukham.eva.vaiśvadevam / (Zūlagava: brahmatva) darśa.pūrṇa.māsau.parvāṇi / aho.rātrāṇy.asthi.majjānāni / bāhū.varuṇa.praghāsāḥ / (Zūlagava: brahmatva) prāṇo.apāno.vyāna.ity.etās.tisra.iṣṭayaḥ / ātmā.mahā.haviḥ / (Zūlagava: brahmatva) yā.imā.antar.devatās.tad.anyā.iṣṭīḥ / sarvam.vai.prajāpatiḥ.saṃvatsaraś.caturviṃśaḥ / (Zūlagava: brahmatva) sarvam.cāturmāsyāni / tat.sarveṇa.sarvam.āpnoti.ya.evam.veda.ya.evam.veda / (Zūlagava: brahmatva) vāg.dīkṣā / vācā.hi.dīkṣate / prāṇo.dīkṣitaḥ / vācā.vai.dīkṣayā.devāḥ.prāṇena.dīkṣitena.sarvān.kāmān.ubhayataḥ.parigṛhya.ātmann.adadhata / (soma: dīkṣaṇīyeṣṭi) tatho.eva.etad.yajamāno.vācā.eva.dīkṣatā.prāṇena.dīkṣitena.sarvān.kāmān.ubhayataḥ.parigṛhya.ātman.dhatte / (soma: dīkṣaṇīyeṣṭi) āgnāvaiṣṇavam.ekādaśa.kapālam.puroḍāśam.nirvapati / agnir.vai.devānām.avara.ardhyo.viṣṇuḥ.para.ardhyaḥ / (soma: dīkṣaṇīyeṣṭi) tad.yaś.caiva.devānām.avara.ardhyo.yaś.ca.para.ardhyaḥ / tābhyām.eva.etat.sarvā.devatāḥ.parigṛhya.salokatām.āpnoti / (soma: dīkṣaṇīyeṣṭi) tasmāt.kāmam.pūrvo.dīkṣitvā.saṃsunuyāt / pūrvasya.hy.asya.devatāḥ.parigṛhītā.bhavanti / (soma: dīkṣaṇīyeṣṭi) aśarīrābhiḥ.prāṇa.dīkṣābhir.dīkṣate / (soma: dīkṣaṇīyeṣṭi) prāṇā.vai.prayājā.apānā.anuyājāḥ / tad.yat.prayāja.anuyājaiś.caranti / tat.prāṇa.apānā.dīkṣante / (soma: dīkṣaṇīyeṣṭi) yadd.haviṣā.tat.śarīram / so.ayam.śarīreṇa.eva.dīkṣamāṇena.sarvān.kāmān.āpnoti / (soma: dīkṣaṇīyeṣṭi) prāṇa.apānair.dīkṣamāṇaiḥ.sarvāsām.devatānām.salokatām.sāyujyam / (soma: dīkṣaṇīyeṣṭi) pañcadaśa.sāmidhenīr.anvāha / vajro.vai.sāmidhenyaḥ / pañcadaśo.vai.vajraḥ / (soma: dīkṣaṇīyeṣṭi) vārtraghnāv.ājya.bhāgau.bhavataḥ / vajro.vārtraghnāv.ājya.bhāgau / (soma: dīkṣaṇīyeṣṭi) triṣṭubhau.haviṣo.yājyā.puronuvākye / vajras.triṣṭup / etena.vai.devās.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: dīkṣaṇīyeṣṭi) tatho.eva.etad.yajamāna.etena.eva.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: dīkṣaṇīyeṣṭi) vajro.vārtraghnāv.ājya.bhāgau.tā.uktau / atha.ato.haviṣo.yājyā.puronuvākye / (soma: dīkṣaṇīyeṣṭi) upa.vām.jihvā.ghṛtam.ācaraṇyad.ity.āvatī / tat.puronuvākyā.rūpam / (soma: dīkṣaṇīyeṣṭi) prati.vām.jihvā.ghṛtam.uccaraṇyad.ity.udvatī / tad.yājyā.rūpam / (soma: dīkṣaṇīyeṣṭi) triṣṭubhau.samyājye / balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: dīkṣaṇīyeṣṭi) āgura.udṛcam.iti.iḍāyām.ca.sūkta.vāke.ca.āha / yadā.vā.āgnāvaiṣṇavaḥ.puroḍāśo.nirupyate / atha.eva.dīkṣita.iti.ha.sma.āha / (soma: dīkṣaṇīyeṣṭi) tasmād.āgura.udṛcam.ity.eva.brūyāt / yathā.eva.dīkṣitasya.na.sūkta.vāke.yajamānasya.nāma.gṛhṇāti / deva.garbho.vā.eṣa.yad.dīkṣitaḥ / (soma: dīkṣaṇīyeṣṭi) na.vā.ajātasya.garbhasya.nāma.kurvanti / tasmād.asya.nāma.na.gṛhṇāti / (soma: dīkṣaṇīyeṣṭi) na.vede.patnīm.vācayati.na.evam.stṛṇāti / asaṃsthita.iva.vā.atra.yajño.yat.saumyo.adhvaraḥ / (soma: dīkṣaṇīyeṣṭi) na.it.purā.kālāt.saumyam.adhvaram.saṃsthāpayāni.iti / tad.āhuḥ.kasmād.dīkṣitasya.aśanam.na.aśnanti.iti / (soma: dīkṣaṇīyeṣṭi) havir.eṣa.bhavati.yad.dīkṣate / tad.yathā.haviṣo.anavattasya.aśnīyād.evam.tat / (soma: dīkṣaṇīyeṣṭi) kāmam.prasūte.aśnīyāt / tad.yathā.haviṣo.yāta.yāmasya.aśnīyād.evam.u.tat / (soma: dīkṣaṇīyeṣṭi) tad.āhuḥ.kasmād.dīkṣitasya.anye.nāma.na.gṛhṇanti.iti / agim.vā.ātmānam.dīkṣamāṇo.abhidīkṣate / (soma: dīkṣaṇīyeṣṭi) tad.yad.asya.anye.nāma.na.gṛhṇanti / na.id.agnim.āsīdāma.iti / (soma: dīkṣaṇīyeṣṭi) yad.u.so.anyasya.nāma.na.gṛhṇāti / na.id.enam.agni.bhūtaḥ.pradahāni.iti / (soma: dīkṣaṇīyeṣṭi) yam.eva.diṣyāt / tasya.dīkṣitaḥ.san.nāma.graseta.eva / tad.eva.enam.agni.bhūtaḥ.pradahati / atha.yam.icchet / (soma: dīkṣaṇīyeṣṭi) vicakṣaṇavatyā.vācā.tasya.nāma.gṛhṇīyāt / so.tatra.prāyaś.cittiḥ / (soma: dīkṣaṇīyeṣṭi) cakṣur.vai.vicakṣaṇam / cakṣuṣā.hi.vipaśyati / ekā.ha.tv.eva.vyāhṛtir.dīkṣita.vādaḥ.satyam.eva / (soma: dīkṣaṇīyeṣṭi) sa.yaḥ.satya.vadati / sa.dīkṣita.iti.ha.sma.āha / tad.āhuḥ.kasmād.dīkṣito.agnihotram.na.juhoti.iti / (soma: dīkṣaṇīyeṣṭi) asurā.vā.ātmann.ajuhavur.udvāte.anagnau / te.parābhavann.anagnau.juhvataḥ / (soma: dīkṣaṇīyeṣṭi) atha.devā.imam.eva.prāṇam.agnim.antarā.adadhata / tad.yat.sāyam.prātar.vratam.pradīyate / (soma: dīkṣaṇīyeṣṭi) agnihotram.ha.eva.asya.etad.asmin.prāṇe.agnau.saṃtatam.avyavacchinnam.juhoti / (soma: dīkṣaṇīyeṣṭi) eṣā.agnihotrasya.saṃtatir.dīkṣāsu / pra.upasatsu.caranti / kā.mīmāṃsā.sutyāyām / (soma: dīkṣaṇīyeṣṭi) atha.ataḥ.kaiśinī.dīkṣā / keśī.ha.dārbhyo.dīkṣito.niṣasāda / tam.ha.hiraṇmayaḥ.śakuna.āpatya.uvāca / (soma: dīkṣaṇīyeṣṭi) adīkṣito.vā.asi.dikṣām.aham.veda.tām.te.bravāṇi / sakṛd.ayaje.tasya.kṣayād.bibhemi / (soma: dīkṣaṇīyeṣṭi) sakṛd.iṣṭasya.ho.tvam.akṣitim.vettha.tām.tvam.mahyam.iti / sa.ha.tathā.ity.uvāca / (soma: dīkṣaṇīyeṣṭi) tau.ha.samprocāte / sa.ha.sa.āsa / ulo.vā.vārṣṇa.vṛddha.iṭan.vā.kāvyaḥ.śikhaṇḍī.vā.yājñasenaḥ / (soma: dīkṣaṇīyeṣṭi) yo.vā.sa.āsa.sa.sa.āsa / sa.ha.uvāca / śarīrāṇi.vā.etayā.iṣṭyā.dīkṣante / (soma: dīkṣaṇīyeṣṭi) yā.vā.imāḥ.puruṣe.devatāḥ / yasya.etā.dīkṣante / sa.dīkṣita.iti.ha.sma.āha / (soma: dīkṣaṇīyeṣṭi) sa.yatra.adhvaryur.audgrabhaṇāni.juhoti / tad.upa.yajamānaḥ.pañca.āhutīr.juhuyāt / (soma: dīkṣaṇīyeṣṭi) mano.me.manasā.dīkṣatām.svāhā.iti.prathamām / vān.me.vācā.dīkṣatām.svāhā.iti.dvitīyām / (soma: dīkṣaṇīyeṣṭi) prāṇo.me.prāṇena.dīkṣatām.svāhā.iti.tṛtīyām / madhye.prāṇam.āha / (soma: dīkṣaṇīyeṣṭi) madhye.hy.ayam.prāṇaḥ / cakṣur.me.cakṣuṣā.dīkṣatām.svāhā.iti.caturthīm / (soma: dīkṣaṇīyeṣṭi) śrotram.me.śrotreṇa.dīkṣatām.svāhā.iti.pañcamīm / tad.u.ha.sma.āha.kauṣītakiḥ / (soma: dīkṣaṇīyeṣṭi) na.hotavyāḥ / atiriktā.āhutayaḥ.syur.yadd.hūyeran / adhvaryum.eva.juhvatam.anvārabhya.pratīkair.anumantrayet / (soma: dīkṣaṇīyeṣṭi) mano.me.manasā.dīkṣatām.iti.prathamām / vān.me.vācā.dīkṣatām.iti.dvitīyām / (soma: dīkṣaṇīyeṣṭi) prāṇo.me.prāṇena.dīkṣatām.iti.tṛtīyām / madhye.prāṇam.āha / madhye.hy.ayam.prāṇaḥ / cakṣur.me.cakṣuṣā.dīkṣatām.iti.caturthīm / (soma: dīkṣaṇīyeṣṭi) śrotram.me.śrotreṇa.dīkṣatām.iti.pañcamīm / dīkṣayaty.u.ha.eva.etā.yāḥ.puruṣe.devatāḥ / (soma: dīkṣaṇīyeṣṭi) no.atiriktā.āhutayo.hūyanta.iti / atha.khalu.śraddhā.eva.sakṛd.iṣṭasya.akṣitiḥ / (soma: dīkṣaṇīyeṣṭi) sa.yaḥ.śraddadhāno.yajate / tasya.iṣṭam.na.kṣīyate / āpo.akṣitiḥ / (soma: dīkṣaṇīyeṣṭi) yā.imā.eṣu.lokeṣu.yāś.ca.imā.adhyātmam / sa.yo.ammayy.akṣitir.iti.vidvān.yajate / (soma: dīkṣaṇīyeṣṭi) tasya.iṣṭam.na.kṣīyate / etām.u.ha.eva.tat.keśī.dārbhyo.hiraṇmayāya.śakunāya.sakṛd.iṣṭasya.akṣitim.provāca / (soma: dīkṣaṇīyeṣṭi) apara.ahṇe.dīkṣate / apara.ahṇe.ha.vā.eṣa.sarvāṇi.bhūtāni.saṃvṛṅkte / (soma: dīkṣaṇīyeṣṭi) api.ha.vā.enam.rajanā.atiyanti / tasmāl.lohitāyānn.iva.astaṃvā.iti / (soma: dīkṣaṇīyeṣṭi) etaṃvā.iva.ātmānam.dīkṣamāṇo.abhidīkṣate / tad.yad.apara.ahṇe.dīkṣate / sarveṣām.eva.kāmānām.āptyai / (soma: dīkṣaṇīyeṣṭi) prāyaṇīyena.vai.devāḥ.prāṇam.āpnuvann.udayanīyena.udānam / tatho.eva.etad.yajamānaḥ.prāyaṇīyena.eva.prāṇam.āpnoty.udayanīyena.udānam / (soma: prāyaṇīyeṣṭi) tau.vā.etau.prāṇa.udānāv.eva.yat.prāyaṇīya.udayanīye / tasmād.ya.eva.prāyaṇīyasya.ṛtvijas.ta.udayanīyasya.syuḥ / (soma: prāyaṇīyeṣṭi) samānau.hi.imau.prāṇa.udānau / prāyaṇīyena.ha.vai.devāḥ.svargaṃl.lokam.abhiprayāya.diśo.na.prajajñuḥ / (soma: prāyaṇīyeṣṭi) tān.agnir.uvāca / mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi) tasmā.ajuhavuḥ / sa.prācīm.diśam.prājānāt / tasmāt.prāñcam.agnim.praṇayanti / (soma: prāyaṇīyeṣṭi) prān.yajñas.tāyate / prāñca.u.eva.asminn.āsīnā.juhvati / eṣāhi.tasya.dik.prajñātā / (soma: prāyaṇīyeṣṭi) atha.abravīt.somaḥ / mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi) tasmā.ajuhavuḥ / sa.dakṣiṇām.diśam.prājānāt / tasmāt.somam.krītam.dakṣiṇā.parivahanti / dakṣiṇā.tiṣṭhann.abhiṣṭauti / (soma: prāyaṇīyeṣṭi) dakṣiṇā.tiṣṭhan.paridadhāti / dakṣiṇo.eva.enam.āsīnā.abhiṣuṇvanti / (soma: prāyaṇīyeṣṭi) eṣā.hi.tasya.dik.prajñātā / atha.abravīt.savitā / mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi) tasmā.ajuhavuḥ / sa.pratīcīm.diśam.prājānāt / tad.asau.vai.savitā.yo.asau.tapati / (soma: prāyaṇīyeṣṭi) tasmād.etam.pratyañcam.eva.ahar.ahar.yantam.paśyanti.na.prāñcam / eṣā.hi.tasya.dik.prajñātā / (soma: prāyaṇīyeṣṭi) atha.abravīt.pathyā.svastiḥ / mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi) tasyā.ajuhavuḥ / sā.udīcīm.diśam.prājānāt / vāg.vai.pathyā.svastiḥ / (soma: prāyaṇīyeṣṭi) tasmād.udīcyām.diśi.prajñātatarā.vāg.udyate / udañca.u.eva.yanti.vācam.śikṣitum / (soma: prāyaṇīyeṣṭi) yo.vā.tata.āgacchati / tasya.vā.śuśrūṣanta.iti.ha.sma.āha / eṣā.hi.vāco.dik.prajñātā / (soma: prāyaṇīyeṣṭi) atha.abravīd.aditiḥ / mahyam.ekām.anna.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi) tasyā.ajuhavuḥ / sā.ūrdhvām.diśam.prājānāt / iyam.vā.aditiḥ / (soma: prāyaṇīyeṣṭi) tasmād.asyām.ūrdhvā.oṣadhaya.ūrdhvā.vanaspataya.ūrdhvā.manuṣyā.uttiṣṭhanti / (soma: prāyaṇīyeṣṭi) ūrdhvo.agnir.dīpyate / yad.asyām.kiṃca.ūrdhvam.eva.tad.āyattam / (soma: prāyaṇīyeṣṭi) eṣā.hi.tasyai.dik.prajñātā / evam.vai.devāḥ.prāyaṇīyena.svargaṃl.lokam.prājānat / (soma: prāyaṇīyeṣṭi) tatho.eva.etad.yajamāna.evam.eva.prāyaṇīyena.eva.svargaṃl.lokam.prajānāti / (soma: prāyaṇīyeṣṭi) te.same.syātām.prāyaṇīya.udayanīye / deva.ratho.vā.eṣa.yad.yajñaḥ / (soma: prāyaṇīyeṣṭi) tasya.ete.pakṣasī.yat.prāyaṇīya.udayanīye / te.yaḥ.same.kurute / (soma: prāyaṇīyeṣṭi) yathā.ubhayataḥ.pakṣasā.rathena.ugra.vāhaṇena.dhāvayann.adhvānam.yatra.akūtam.samaśnuvīta / (soma: prāyaṇīyeṣṭi) evam.sa.svasti.svargaṃl.lokam.samaśnute / atha.yo.viṣame.kurute / (soma: prāyaṇīyeṣṭi) yathā.anyatarataḥ.pakṣasā.rathena.ugra.vāhaṇena.dhāvayann.adhvānam.yatra.akūtam.na.samaśnuvīta / (soma: prāyaṇīyeṣṭi) evam.sa.na.svasti.svargaṃl.lokam.samaśnute / tasmāt.same.eva.syātām.prāyaṇīya.udayanīye / (soma: prāyaṇīyeṣṭi) śamyuvantam.prāyaṇīyam.śamyvantam.udayanīyam / pathyām.svastim.prathamām.prāyaṇīye.yajati / (soma: prāyaṇīyeṣṭi) atha.agnim.atha.somam.atha.savitāram.atha.aditim / svargam.vai.lokam.prāyaṇīyena.abhipraiti / (soma: prāyaṇīyeṣṭi) tad.yat.purastāt.pathyām.svastim.yajati / svastyayanam.eva.tat.kurute.svargasya.lokasya.samaṣṭyai / (soma: prāyaṇīyeṣṭi) agnim.pathamam.udayanīye.yajati / atha.somam.atha.savitāram.atha.pathyām.svastim.atha.aditim / (soma: prāyaṇīyeṣṭi) imam.vai.lokam.udayanīyena.pratyeti / tad.yat.parastāt.pathyām.svastim.yajati / (soma: prāyaṇīyeṣṭi) svastyayanam.eva.tat.kurute.asya.lokasya.samaṣṭyai / tā.vai.pañca.devatā.yajati / (soma: prāyaṇīyeṣṭi) tābhir.yat.kiṃca.pañcavidham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti / tāsām.yājyā.puronuvākyāḥ / (soma: prāyaṇīyeṣṭi) tā.vai.svastimatyaḥ.pathimatyaḥ.pāritavatyaḥ.pravatyo.nītavatyo.bhavanti / (soma: prāyaṇīyeṣṭi) maruto.ha.vai.deva.viśo.antarikṣa.bhājanā.īśvarā.yajamānasya.svargaṃl.lokam.yato.yajña.peśasam.kartoḥ / (soma: prāyaṇīyeṣṭi) tad.yat.svastimatyaḥ.pathimatyaḥ.pāritavatyaḥ.pravatyo.nītavatyo.bhavanti / (soma: prāyaṇīyeṣṭi) na.enam.maruto.deva.viśo.hiṃsanti / svasti.svargaṃl.lokam.samaśnute / (soma: prāyaṇīyeṣṭi) tā.vai.viparyasyati / yāḥ.prāyṇīyāyām.puronuvākyās.tā.udayanīyāyām.yājyāḥ.karoti / yā.yājyās.tāḥ.puronuvākyāḥ / (soma: prāyaṇīyeṣṭi) pra.iva.vā.eṣo.asmāl.lokāc.cyavate.yaḥ.prāyaṇīyena.abhipraiti / (soma: prāyaṇīyeṣṭi) tad.yad.viparyasyati / tad.asmiṃl.loke.pratitiṣṭhati / pratiṣṭhāyām.apracyutyām / (soma: prāyaṇīyeṣṭi) atho.prāṇā.vai.chandāṃsi / prāṇān.eva.tad.ātman.vyatiṣajaty.avivarhāya / (soma: prāyaṇīyeṣṭi) tasmādd.hi.ime.prāṇā.viṣvañco.vānto.na.nirvānti / tvām.citra.śravastama.yad.vāhiṣṭham.tad.agnaya.ity.anuṣṭubhau.samyājye / (soma: prāyaṇīyeṣṭi) tatir.vai.yajñasya.prāyaṇīyam / vāg.anuṣṭup / (soma: prāyaṇīyeṣṭi) vācā.yajñas.tāyate / na.ete.viparyasyati / pratiṣṭhe.vai.samyājye / na.it.pratiṣṭhe.vyatiṣajāni.iti / (soma: prāyaṇīyeṣṭi) samyvantam.bhavati / abhikrāntyai.tad.rūpam / tad.yathā.upaprayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: prāyaṇīyeṣṭi) yad.v.eva.śamyvantam.bhavati / sarvā.ha.vai.devatāḥ.prāyaṇīye.saṃgacchante / (soma: prāyaṇīyeṣṭi) sa.yo.atra.samyājayet / yathā.saṃgatam.bhūmānam.devānām.patnīr.abhyavanayed.evam.tat / (soma: prāyaṇīyeṣṭi) yas.tam.tatra.brūyāt / saṃgatām.vā.ayam.bhūmānam.devānām.patnīr.abhyavānaiṣīt / (soma: prāyaṇīyeṣṭi) sabhāmasya.patny.abhyavaiṣyati.iti.tathā.ha.syāt / tasmād.u.śamyvantam.bhavati / (soma: prāyaṇīyeṣṭi) devatānām.asamarāya / (soma: prāyaṇīyeṣṭi) asurā.vai.asyām.diśi.devānt.samarundhan.yā.iyam.prācy.udīcī / (soma: soma.kraya) ta.etasyām.diśi.santaḥ.somam.rājyāya.abhyaṣiñcanta / te.somena.rājñā.ebhyo.lokebhyo.asurān.anudanta / (soma: soma.kraya) tatho.eva.etad.yajamānaḥ.somena.eva.rājñā.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: soma.kraya) tam.vai.caturbhiḥ.krīṇāti.gavā.candreṇa.vastreṇa.chāgayā / ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (soma: soma.kraya) tad.asau.vai.somo.rājā.vicakṣaṇaś.candramāḥ / (soma: soma.kraya) sa.imam.krītam.eva.praviśati / tad.yat.somam.rājānam.krīṇāti / (soma: soma.kraya) asau.vai.somo.rājā.vicakṣaṇaś.candramā.abhiṣuto.asad.iti / tasmai.krītāya.nava.anvāha / (soma: soma.kraya) nava.ime.prāṇāḥ / prāṇān.eva.tad.yajamāne.dadhāti / sarvāyutvāya.asmiṃl.loke / (soma: soma.kraya) amṛtatvāya.amuṣmin / bhadrād.abhi.śreyaḥ.preti.iti.pravatīm.pravatyamānāya.anvāha / (soma: soma.kraya) bṛhaspatiḥ.pura.etā.te.astv.iti / brahma.vai.bṛhaspatiḥ / brahma.yaśasasya.avaruddhyai / (soma: soma.kraya) imām.dhiyam.śikṣamāṇasya.deva.vaneṣu.vyantarikṣam.tatāna.iti.triṣṭubhau.vāruṇyāv.anvāha / (soma: soma.kraya) kṣatram.vai.triṣṭup / kṣatram.varuṇaḥ / kṣatra.yaśasasya.avaruddhyai / (soma: soma.kraya) soma.yās.te.mayo.bhuva.iti.catasro.gāyatrīḥ.saumīr.anvāha / brahma.vai.gāyatrī / (soma: soma.kraya) kṣatram.somaḥ / brahma.yaśasasya.ca.kṣatra.yaśasasya.ca.avaruddhyai / (soma: soma.kraya) tāsām.uttamāyā.ardharcam.uktvā.uparamati / amṛtam.vā.ṛk / amṛtam.tat.praviśati / (soma: soma.kraya) atho.brahma.vā.ṛk / ubhayata.eva.tad.brahma.ardharcau.varma.kurute / (soma: soma.kraya) tad.yatra.kvaca.ardharcena.uparamet / etad.brāhmaṇam.eva.tat / yā.te.dhāmāni.haviṣā.yajanti.iti.pravatīm.prapādyamānāya.anvāha / (soma: soma.kraya) āgan.deva.ṛtubhir.vardhatu.kṣayam.ity.āgatavatyā.ṛtumatyā.paridadhāti / (soma: soma.kraya) saṃvatsaro.vai.somo.rājā.iti.ha.sma.āha.kauṣītakiḥ / so.abhyāgacchann.ṛtubhir.eva.saha.abhyeti.iti / (soma: soma.kraya) abhirūpā.anvāha / yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: soma.kraya) tā.vai.nava.anvāha / tāsām.uktam.brāhmaṇam / triḥ.prathamayā.trir.uttamayā.trayodaśa.sampadyante / (soma: soma.kraya) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / asti.trayodaśo.māsaḥ / upacaro.vijñāta.iva.tasya.āptyai.tasya.āptyai / (soma: soma.kraya) ātithyena.ha.vai.devā.dvipadaś.ca.catuṣpataś.ca.paśunā.āpuḥ / tatho.eva.etad.yajamāya.ātithyena.eva.dvipadaś.ca.catuṣpadaś.ca.paśunā.āpnoti / (soma: agni.manthana) āsanne.haviṣya.ātithye.agnim.manthanti / śiro.vā.etad.yajñasya.yad.ātithyam / (soma: agni.manthana) prāṇo.agniḥ / śīrṣaṃs.tat.prāṇam.dadhāti / dvādaśa.agni.manthanīyā.anvāha / (soma: agni.manthana) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / abhi.tvā.deva.savitar.iti.sāvitrīm.prathamām.anvāha / (soma: agni.manthana) savitṛ.prasūtatāyai / savitṛ.prsūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: agni.manthana) mahī.dyauḥ.pṛthivī.ca.na.iti.dyāvā.pṛthivīyām.anvāha / pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / (soma: agni.manthana) tvām.agne.puṣkarād.adhi.iti.mathitavantam.tṛcam.mathyamānāya.anvāha / (soma: agni.manthana) uta.bruvantu.jantava.iti.jātavatīm.jātāya / ā.yam.haste.na.khādinam.iti.hastavatīm.hastena.dhāryamāṇāya / (soma: agni.manthana) pra.devam.deva.vītaya.iti.pravatīm.prahriyamāṇāya / ā.jātam.jāta.vedasi.ity.āvatīm.āhūyamānāya / (soma: agni.manthana) agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.iti.samiddhavatyau.samidhyamānāya / (soma: agni.manthana) tam.marjayanta.sukratum.iti.paridadhāti.sveṣu.kṣayeṣu.vājinam.ity.antavatyā / (soma: agni.manthana) anto.vai.kṣayaḥ / antaḥ.paridhānīyā / ante.antam.dadhāti / (soma: agni.manthana) etayā.nv.atra.ca.cāturmāsyeṣu.ca / triḥ.prathamayā.trir.uttamayā.ṣoḍaśa.sampadyante / (soma: agni.manthana) ṣoḍala.kalam.vā.idam.sarvam / asya.eva.sarvasya.āptyai / atha.yatra.paśur.ālabhyate / (soma: agni.manthana) tad.etām.parācīm.anūcya.yajñena.yajñam.ayajanta.devā.iti.triṣṭubhā.paridadhāti / (soma: agni.manthana) traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai / triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante / (soma: agni.manthana) saptadaśo.vai.prajāpatiḥ / etad.vā.ārdhnukam.dharma.yat.prajāpati.sammitam / (soma: agni.manthana) saptadaśa.sāmidhenīr.anvāha / saptadaśo.vai.prajāpatiḥ / etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / (soma: aAtithya.iṣṭi) vārtraghnāv.ājya.bhāgau.bhavataḥ.pāpmana.eva.vadhāya / atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati / (soma: aAtithya.iṣṭi) atithimantau.ha.eke.kurvanti / vārtraghnau.tv.eva.sthitau / ṛg.yājyau.syātām.iti.ha.eka.āhuḥ / (soma: aAtithya.iṣṭi) ṛg.yājyā.vā.etā.devatā.upasatsu.bhavanti.iti.vadantaḥ / juṣāṇa.yājyau.tv.eva.sthitau / (soma: aAtithya.iṣṭi) somam.santam.viṣṇur.iti.yajati / tad.yad.eva.idam.krīto.viśati.iva / tad.u.ha.eva.asya.vaiṣṇavam.rūpam / yad.v.eva.somam.santam.viṣṇur.iti.yajati / (soma: aAtithya.iṣṭi) attā.eva.etena.nāmnā.yad.viṣṇur.iti / ādyo.amunā.yat.soma.iti / (soma: aAtithya.iṣṭi) tasmāt.soma.iti.vadanto.juhvaty.evam.bhakṣayanti / triṣṭubhau.haviṣo.yājyā.puronuvākye / balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: aAtithya.iṣṭi) hotāram.citra.ratham.adhvarasya.yas.tvā.svaśvaḥ.suhiraṇyo.agna.iti.samyājye.atithimatyau.rathavatyau.triṣṭubhāv.āgneyyau / (soma: aAtithya.iṣṭi) tad.yathā.catuḥ.samṛddham.evam.ta / upamānuka.u.eva.enam.ratho.bhavati.ya.ete.kurute / (soma: aAtithya.iṣṭi) iḍā.antam.bhavati / abhikrāntyai.tad.rūpam / tad.yathā.upaprayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: aAtithya.iṣṭi) upāṃśu.haviṣi.etā.iṣṭayo.bhavanti.dīkṣaṇīyā.prāyaṇīyā.ātithyya.upasadaḥ / (soma: aAtithya.iṣṭi) retaḥ.siktir.vā.etā.iṣṭayaḥ / upāṃśu.vai.retaḥ.sicyate / utsṛjantaḥ.karmāṇi.yanti / (soma: aAtithya.iṣṭi) patnī.samyāja.antā.dīkṣaṇīyā / śamyvantā.prāyaṇīyā / iḍā.antā.ātithyā / (soma: aAtithya.iṣṭi) devatā.upasatsu.pratiyajati / utsargam.vai.prajāpatir.etair.karmabhiḥ.svargaṃl.lokam.ait / (soma: aAtithya.iṣṭi) tatho.eva.etad.yajamāna.utsargam.eva.etaiḥ.karmabhiḥ.svargaṃl.lokam.eti / (soma: aAtithya.iṣṭi) śiro.vā.etad.yajñasya.yan.mahā.vīraḥ / tan.na.prathama.yajñe.pravṛñjyāt / upanāmuka.u.eva.enam.uttaro.yajño.bhavati.yaḥ.prthama.yajñe.na.pravṛṇakti / (soma: pravargya) kāmam.tu.yo.anūcānaḥ.śrotriyaḥ.syāt.tasya.pravṛñjyāt / ātmā.vai.sa.yajñasya / (soma: pravargya) ātmanā.eva.tad.yajñam.samardhayati / tad.asau.vai.mahā.vīro.yo.asau.tapati / (soma: pravargya) etam.eva.tat.prīṇāti / tam.eka.śatena.abhiṣṭuyāt / śata.yojane.ha.vā.eṣa.hitas.tapati / (soma: pravargya) sa.śatena.eva.enam.śata.yojanam.adhvānam.samaśnute / atha.yā.eka.śatatamī.sa.yajamāna.lokaḥ / (soma: pravargya) tam.etam.ātmānam.yajamā.no.abhisambhavati / yam.etam.āditye.puruṣam.vedayante / (soma: pravargya) sa.indraḥ.sa.prajāpatis.tad.brahma / tad.atra.eva.yajamānaḥ.sarvāsām.devatānām.salokatām.sāyujyam.āpnoti / (soma: pravargya) anavānam.abhiṣṭuyāt.prāṇānām.saṃtatyai / saṃtatā.iva.hi.ime.prāṇāḥ / uccair.niruktam.abhiṣṭuyāt / (soma: pravargya) prāṇā.vai.stubhaḥ / nirukto.hy.eṣaḥ / vāg.devatyo.hy.eṣaḥ / sāvitrīḥ.prathamā.abhiṣṭauti / (soma: pravargya) savitṛ.prasūtatāyai / savitṛ.prasūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: pravargya) brahma.jajñānam.prathamam.purastād.iti / ado.vai.brahma.jajñānam.prathamam.purastād / (soma: pravargya) yatra.asau.tapati / tad.eva.tad.yajamānam.dadhāti / añjanti.yam.prathayanto.na.viprāḥ.saṃsīdasva.mahān.asi.ity.aktavatīm.ca.sannavatīm.ca.abhirūpe.abhiṣṭauti / (soma: pravargya) bhavā.no.agne.sumanā.upetau.tapo.ṣv.agne.antarām.amitrān.yo.naḥ.sanutyo.abhidāsad.agna.iti.tisras.tapasvatīr.abhirūpā.abhiṣṭauti / (soma: pravargya) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / kṛṇuṣva.pājaḥ.prasitim.na.pṛthvīm.iti.rākṣoghnīr.abhiṣṭauti.rākṣasām.apahatyai / (soma: pravargya) agnir.vai.rakṣasām.apahantā / tā.vai.pañca.bhavanti.diśām.rūpeṇa / (soma: pravargya) digbhya.eva.etāni.samnirhanti / atho.yān.eva.adhvaryuḥ.prādeśān.abhimimīte.tān.eva.etābhir.anuvadati / (soma: pravargya) pari.tvā.girvaṇo.giro.adhi.dvayor.adadhā.ukthyam.vaca.ity.aindryāv.abhirūpe.abhiṣṭauti / (soma: pravargya) aindram.eva.svāhā.kāram.etābhyām.anuvadati / (soma: pravargya) atho.yān.eva.adhvaryuḥ.śakalān.paricinoti.tān.pūrvayā.anuvadati / yam.uttamam.abhi.nidadhāti.tam.uttarayā / (soma: pravargya) śukram.te.anyad.yajatam.te.anyad.arhan.bibharti.sāyakāni.dhanvā.iti.pauṣṇīm.ca.raudrīm.ca.abhirūpe.abhiṣṭauti / (soma: pravargya) pauṣṇam.ca.eva.raudram.ca.svāhā.kāram.etābhyām.anuvadati / atho.yāv.eva.adhvaryuḥ.suvarṇa.rajatau.hiraṇya.śakalau.karoti.tāv.eva.etābhyām.anuvadati / (soma: pravargya) pataṅgam.aktam.asurasya.māyayā.iti / prāṇo.vai.pataṅgaḥ / vāyur.vai.prāṇaḥ / vāyavyam.eva.svāhā.kāram.etābhir.anuvadati / (soma: pravargya) apaśyam.tvā.manasā.cekitānam.ity.etad.asya.āyatane.prajā.kāmasya.ahiṣṭuyāt / atho.ubhe.asampanna.kārī / (soma: pravargya) srakve.drapsasya.dhamataḥ.samasvarann.iti.sarvam / pavitram.te.vitatam.brahmaṇaspata.iti.dve / vi.yat.pavitram.dhiṣaṇā.atanvata.ity.ekā / (soma: pravargya) tā.dvādaśa.pāvamānyaḥ / saumyam.eva.svāhā.kāram.etābhir.anuvadati / ayam.venaś.codayat.pṛśni.garbhā.iti / (soma: pravargya) indro.vai.venaḥ / aindram.eva.svāhā.kāram.etābhir.anuvadati / (soma: pravargya) tasya.ekām.utsṛjati.nāke.suparṇam.upa.yat.patantam.iti / so.ayam.ātmano.atīkāśaḥ / (soma: pravargya) tām.uttarāsu.karoti / tena.u.sā.ānantaritā.bhavati / ubhayato.venam.pāpa.uktasya.(?).pāvamānīr.abhiṣṭuyāt / (soma: pravargya) ātmā.vai.venaḥ / pavitram.pāvamānyaḥ / punāty.eva.enam.tat / (soma: pravargya) gaṇānām.tvā.gaṇa.patim.havāmaha.iti.brāhmaṇaspatyā.abhirūpā.abhiṣṭauti / śiro.vā.etat / (soma: pravargya) brahma.vai.brahmaṇaspatiḥ / brahmaṇā.eva.tat.śiraḥ.samardhayati / sa.yatra.upādhigacched.bṛhad.vadema.vidathe.suvīrā.iti / (soma: pravargya) tad.vīra.kāmāyai.vīram.dhyāyāt / labhate.ha.vīram / kā.rādhadd.hotrā.aśvinā.vām.iti.nava.akudhrīcyaḥ / (soma: pravargya) gāyatrac.chandasa.iva.vā.akūdhrīcyaḥ / gāyatra.u.vai.prāṇaḥ / (soma: pravargya) prāṇo.vai.akūdhrīcyaḥ / ā.no.viśvābhir.ūtibhir.ity.ānuṣṭubham.tṛcam.sā.vāk / (soma: pravargya) viṣṇur.yonim.kalpayatv.ity.etad.asya.āyatane.prajā.kāmasya.abhiṣṭuyāt / (soma: pravargya) atho.ubhe.asampanna.kārī / prātar.yāvāṇā.prathamā.yajadhvam.iti.pūrva.ahṇe.sūktam / (soma: pravargya) ā.bhāty.agnir.uṣasām.anīkam.ity.apara.ahṇe / traiṣṭubhe.pañcarce.tac.cakṣuḥ / (soma: pravargya) iḍe.dyāvā.pṛthivī.pūrva.cittaya.iti.jāgatam.pañcaviṃśam.tat.śrotram / (soma: pravargya) śiro.vā.etat / tad.vai.śiraḥ.samṛddham.yasmin.prāṇo.vāk.cakṣuḥ.śrotram.iti / (soma: pravargya) tān.eva.asmiṃs.tad.dadhāti / rucito.gharma.ity.ukte.arūrucad.uṣasaḥ.pṛśnir.agniya.iti.rucitavatīm.abhirūpām.abhiṣṭauti / (soma: pravargya) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / tā.eka.śata.ṛco.bhavanti.tāsām.uktam.brāhmaṇam / (soma: pravargya) trayas.triṃśad.uttarāḥ / trayas.triṃśad.vai.sarvā.devatāḥ / tā.eva.etad.udyantum.arhanti / (soma: pravargya) tābhyo.vai.tat.samunnītam / abhirūpā.dohanīyā.abhiṣṭauti / yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: pravargya) ā.sute.siñcata.śriyam.ā.nūnam.aśvinor.ṛṣir.ity.āsiktavatyāv.abhirūpe.abhiṣṭauti / (soma: pravargya) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.udyamyamāna.udyatavatīm.abhirūpām.abhiṣṭauti / (soma: pravargya) praitu.brahmaṇaspatir.iti.pravrajatsu.pravatīm.brāhmaṇaspatyām.abhirūpām.abhiṣṭauti / (soma: pravargya) nāke.suparṇam.upa.yat.patantam.iti.vrajatsu.patantam.ity.abhirūpām.abhiṣṭauti / (soma: pravargya) dvābhyām.yajet / dvandvam.vai.vīryam.savīryatāyai / triṣṭubvatībhyām.pūrva.ahṇe / (soma: pravargya) traiṣṭubho.hy.eṣaḥ / trīṃl.lokām.stabdhvā.tiṣṭhati / jagadvatībhyām.apara.ahṇe / (soma: pravargya) jāgato.hy.eṣaḥ / etam.u.ha.viśantam.jagad.anu.sarvam.viśati / (soma: pravargya) viparyasya.dāśatayībhyām.vaṣaṭ.kuryād.iti.ha.eka.āhuḥ / (soma: pravargya) yathā.āmnātam.iti.tv.eva.sthitam / atha.uttarā.abhirūpā.abhiṣṭauti / (soma: pravargya) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / havir.haviṣmo.mahi.sadma.daivyam.iti.purā.āhuteḥ.prāpaṇāt / (soma: pravargya) punar.haviṣam.eva.enam.tad.ayāta.yāmānam.karoti / sūyavasād.bhagavatī.hi.bhūyā.ity.āśīrvatyā.paridadhāti / (soma: pravargya) paśubhya.eva.tad.āśiṣam.vadate / tathā.ha.yajamānātpaśavo.anutkrāmukā.bhavanti / (soma: pravargya) atha.vai.sute.pravargye.ity.ācakṣate.stute.bahiṣ.pavamāne / tad.aśvinau.devā.upāhvayanta / (soma: pravargya) etasmin.kāle.āgnīdhriye.pravṛñjyuḥ / tad.yathā.eva.ada.upasatsu / (soma: pravargya) evam.eva.apy.atra.stutyāyām / anavānam.eva.upacāraḥ / tad.yadā.karma.apavṛjyeta / (soma: pravargya) atha.paśu.karma.tāyate / sa.eṣa.mahā.vīro.madhyaṃdina.utsargaḥ / (soma: pravargya) tad.yad.etena.madhyaṃdine.pracaranti / asau.vai.mahā.vīro.yo.asau.tapati / (soma: pravargya) etam.eva.tat.prīṇāti / etasya.eva.tad.rūpam.kriyate / (soma: pravargya) upasadaḥ / asurā.eṣa.lokeṣu.puro.akurvata / ayasmayīm.asmin / (soma: upasadah) rajatām.antarikṣa.loke / hariṇīm.hādo.divi.cakrire / te.devāḥ.pariśriteṣv.eṣu.lokeṣv.etam.pañcadaśam.vajram.apaśyan / (soma: upasadah) tisraḥ.sāmidhenyaḥ.samanūktā.nava.sampadyante / ṣaḍ.yājyā.puronuvākyāḥ / (soma: upasadah) tāḥ.pañcadaśa / etena.vai.devāḥ.pañcadaśena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: upasadah) tatho.eva.etad.yajamāna.etena.eva.pañcadaśena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: upasadah) upasadyāya.mīḍhuṣe.ity.etam.tṛcam.pūrva.ahṇe.anubrūyāt / upasado.hy.etāḥ / (soma: upasadah) tad.vai.karma.samṛddham.yat.prathamena.abhivyāhriyate / upasadyam.iva.vā.etad.ahar.amunā.ādityena.bhavati.iti / (soma: upasadah) imām.me.agne.samidham.ity.apara.ahṇe.tad.rātre.rūpam / samiddham.iva.vā.imam.agnim.sāyam.paryāsata.iti / (soma: upasadah) atha.dvitīye.ahani / imām.me.agne.samidham.iti.pūrva.ahṇe.tad.ahno.rūpam / samiddham.iva.vā.etad.ahar.amunā.ādityena.bhavati.iti / (soma: upasadah) upasadyāya.mīḍhuṣa.ity.apara.ahṇe.tad.rātre.rūpam / upasadyam.iva.vā.imam.agnim.sāyam.paryāsata.iti / (soma: upasadah) te.vā.ubhe.eva.rūpe.yaj.jñāyete / tasmād.ahar.ahar.viparyāsam.anubrūyāt / (soma: upasadah) ubhe.rūpe.kāmā.upāptāv.asatām.iti / (soma: upasadah) anavānam.anubrūyāt.prāṇānām.saṃtatyai / saṃtatā.iva.hi.ime.prāṇāḥ / (soma: upasadah) tris.trir.eka.ekām.anvāha / trayo.vā.ime.lokāḥ / imān.eva.tal.lokān.āpnoti / (soma: upasadah) tāḥ.samanūktā.nava.sampadyante / ṣaḍ.vā.ṛtavas.traya.ime.lokāḥ / (soma: upasadah) etad.eva.tad.abhisampadyante / na.etam.nigadam.brūyād.ya.eṣa.sāmidhenīṣu / (soma: upasadah) utsṛjyante.ha.nigadāḥ / jāmi.ha.syād.ya.etam.nigadam.brūyāt / (soma: upasadah) na.āvāhayec.cana.iti.ha.eka.āhuḥ / kim.u.devatām.anvāvāhya.jayed.iti / (soma: upasadah) ṛca.eva.āvāhayet / agnim.āvaha.somam.āvaha.viṣṇum.āvaha.iti / (soma: upasadah) tā.vai.tisro.devatā.yajati / trayo.vā.ime.lokāḥ / imān.eva.tal.lokān.jyotiṣmataḥ.karoti / (soma: upasadah) gāyatryāv.āgneyyau / gāyatro.ayaṃl.lokaḥ / tad.imaṃl.lokam.āpnoti / (soma: upasadah) triṣṭubhau.saumyau / traiṣṭubho.antarikṣa.lokaḥ / tad.antarikṣa.lokam.āpnoti / (soma: upasadah) jagatyau.vaiṣṇavyau / jāgato.asau.lokaḥ / tad.amuṃl.lokam.āpnoti / (soma: upasadah) tā.vai.viparyasyati / yāḥ.pūrva.ahṇe.puronuvākyās.tā.apara.ahṇe.yājyāḥ.karoti / (soma: upasadah) yā.yājyās.tāḥ.puronuvākyāḥ / ayāta.yāmatāyai / vaṣaṭ.kāreṇa.ha.vā.ṛg.yāta.yāmā.bhavati.samāne.ahan / (soma: upasadah) ayāta.yāmābhir.me.vaṣaṭkṛtam.asad.iti / yad.v.eva.viparyasyati.grīvāṇām.sthemne / tasmādd.ha.āsām.grīvāṇām.vyatiṣaktāni.iva.parvāṇi.bhavanti / (soma: upasadah) ājya.haviṣo.devatāḥ / payo.vrato.yajamānaḥ / tat.saloma / tāḥ.parovarīyasīr.abhyupeyāt.trīn.agre.stanān.atha.dvāv.atha.ekam / (soma: upasadah) paraspara.eva.tal.lokān.varīyasaḥ.kurute / na.abhyunnayeta / svargam.ha.vā.ete.lokam.abhiprayanti.ya.upasada.upayanti / (soma: upasadah) dvādaśo.ha.vā.antar.uṣyāt.svargo.lokaḥ / sa.yaḥ.sakṛd.abhyunnayate / (soma: upasadah) yathā.eka.rātram.sārthān.proṣitān.anupreyād.evam.tat / yo.dvitīyam / (soma: upasadah) yathā.dvi.rātram.evam.tat / hīyate.tṛtīyena / svargāṃl.lokān.na.anvaśnute / apy.anugacched.iti.ha.sma.āha.paiṅgyaḥ / (soma: upasadah) na.tv.eva.abhyunnayeta / yatra.eva.kāmayeta / tat.pūrvo.gatvā.svargasya.eva.lokasya.avasyed.iti / (soma: upasadah) samāptiḥ.śreyasī.iti.ha.sma.āha.kaṣītakiḥ / saṃrājo.bhakṣo.asmai.dadhy.ānayeyur.na.vrate / (soma: upasadah) somo.vai.dadhi / anantarhitau.ha.asya.bhakṣo.bhavati.samāpnoti / (soma: upasadah) uta.yadi.saṃkrīṇīyuḥ / yā.madhyama.upasat / tayā.dvyaham.anyatare.careyuḥ / (soma: upasadah) āvapanam.hi.sā / idam.antarikṣa.loka.āyatanena / atha.asamaram.abhyudaity.atha.asamaram.abhyudaiti / (soma: upasadah) brahma.vai.agniḥ / tad.yad.upavasathe.agnim.praṇayati / brahmaṇā.eva.tad.yajamānasya.pāpmānam.apaghnanti / (soma: agni.praṇayana) purastād.āhavanīyena / paścād.gārhapatyena / uttarata.āgnīdhriyeṇa / (soma: agni.praṇayana) dakṣiṇato.mārjālīyena / ye.antaḥ.sadasam.tair.madhyataḥ / tasmād.upavasathe.prāñcam.agnim.praṇayanti / (soma: agni.praṇayana) vi.dhiṣṇyān.haranti / yajamānasya.eva.pāpmano.apahatyai / devā.vai.dīkṣiṣyamāṇā.vācam.apāsādayanta / (soma: agni.praṇayana) bahu.tvam.ucca.avacam.nigacchasi / tām.devās.tatra.na.abhājanta / (soma: agni.praṇayana) sā.prāyaṇīye.tām.u.tatra.no.bhava / sā.kraye.tām.u.tatra.no.bhava / (soma: agni.praṇayana) sā.ātithye.tām.u.tara.no.bhava / so.vā.etad.upasado.nācana.(?).āgacchan.nirvidya.eva / tasmād.u.tatra.upāṃśu.careyuḥ / yathā.eva.eva.mithaḥ.saṃśṛṇvīran / (soma: agni.praṇayana) so.vā.etad.upavasathe.agnau.praṇīyamāna.āgacchat / tām.devās.tatra.abhajanta / tasmād.u.tatra.prathamata.eva.uccair.anubrūyāt / (soma: agni.praṇayana) yathā.enām.āgatām.anubudhyeran.na.abhaktām.yajñe / pra.devam.devyā.dhiyā.iti.pravantam.tṛcam.prahriyamāṇāya.anvāha / (soma: agni.praṇayana) iḍāyās.tvā.pade.vayam.iti / iyam.vā.iḍā / asyām.hi.idam.sarvam.īṭṭe / (soma: agni.praṇayana) jātavedo.nidhīmahi.iti.nihitavatā.ardharcena.nidhīyamānam.anustauti / (soma: agni.praṇayana) agne.viśvebhiḥ.svanīka.devaiḥ.sīda.hotaḥ.sva.u.loke.cikitvān.nihotā.hotṛ.ṣadane.vidāna.iti.sannavatībhiḥ.sannam.anustauti / (soma: agni.praṇayana) tvam.dūtas.tvam.u.naḥ.paraspā.iti.dūtavatyā.paridadhāti / abhirūpā.anvāha / (soma: agni.praṇayana) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / tā.vā.aṣṭau.bhavanti / etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: agni.praṇayana) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute / triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante / (soma: agni.praṇayana) dvādaśa.vai.māsāḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / (soma: agni.praṇayana) tāḥ.samanūktā.aṣṭādaśa.gāyatryaḥ.sampadyante / āgneyam.eva.chandobhiḥ / (soma: agni.praṇayana) yasya.ha.kasya.ca.ṣaṭ.samānasya.(?).chandasas.tā.gāyatrīm.abhisampadyante / (soma: agni.praṇayana) yasya.sapta.tā.uṣṇiham / yasya.aṣṭau.tā.anuṣṭubham / yasya.nava.tā.bṛhatīm / (soma: agni.praṇayana) yasya.daśa.tāḥ.paṅktim / yasya.ekādaśa.tās.triṣṭubham / yasya.dvādaśa.tā.jagatīm / (soma: agni.praṇayana) vāk.ca.vai.manaś.ca.havir.dhāne / vāci.ca.vai.manasi.ca.idam.sarvam.hitam / (soma: havir.dhāna.pravartana) tad.yadd.havir.dhāne.pravartayanti / sarveṣām.eva.kāmānām.āptyai / (soma: havir.dhāna.pravartana) dve.havir.dhāne.bhavataḥ / chadis.tṛtīyam.abhinidadhati / tair.yat.kiṃca.trividham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti / pretām.yajñasya.śambhuvā.iti.pravatīm.pravartyamānābhyām.anvāha / (soma: havir.dhāna.pravartana) dyāvā.naḥ.pṛthivī.imam.tayor.id.ghṛtavat.paya.iti / āśīrvatī.pūrvā / (soma: havir.dhāna.pravartana) atho.dvidevatyā.dvayor.havir.dhānayoḥ / yām.adhvaryur.vartmany.āhutim.juhoti.tām.pūrvayā.anuvadati / (soma: havir.dhāna.pravartana) yadd.havirdhāne.pravartayanti.tad.uttarayā / yame.iva.yatamāne.yadā.etam.ity.abhirūpayā.havir.dhāne.anustauti / (soma: havir.dhāna.pravartana) pra.vām.bharan.mānuṣā.devayanta.iti / bahavo.hy.ete.haranti / adhi.dvayor.adadhā.ukthyam.vaco.viśvā.rūpāṇi.prati.muñcate.kavir.iti / (soma: havir.dhāna.pravartana) yac.chardis.tṛtīyam.abhinidadhati.tat.pūrvayā.anuvadati / yadd.havir.dhāne.pariśrayante.tad.uttarayā / (soma: havir.dhāna.pravartana) ato.rarāṭyām.eva.uttarayāṇ/ te.yadā.manyeta.atra.na.iṅgayiṣyanti.iti / (soma: havir.dhāna.pravartana) yadā.ene.nabhyasthe.kuryuḥ / athā.vām.upastham.adruhā.iti / yadā.vai.kṣemo.atha.upasthaḥ / (soma: havir.dhāna.pravartana) pari.tvā.girvaṇo.gira.iti.parivatyā.paridadhāti / abhirūpā.anvāha / (soma: havir.dhāna.pravartana) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / tā.vā.aṣṭau.bhavanti / (soma: havir.dhāna.pravartana) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute / (soma: havir.dhāna.pravartana) triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: havir.dhāna.pravartana) saṃvatsarasya.eva.āptyai / yad.v.eva.triḥ.prathamām.trir.uttamām / yajñasya.eva.tad.barsau.nahyati.sthemne.avisraṃsāya / (soma: havir.dhāna.pravartana) tad.u.hotāram.abhibhāṣante.yathā.hotar.abhayam.asat.tathā.kurv.iti / (soma: havir.dhāna.pravartana) sampreṣitaḥ.purarcaḥ.pratipadanād.dakṣiṇasya.pādasya.prapadena.pratyañcaṃl.lokam.apāsyati / (soma: havir.dhāna.pravartana) apeto.janyam.(?).bhayam.anya.janyam.ca.vṛtrahan / apa.cakrā.avṛtsata.iti / (soma: havir.dhāna.pravartana) ata.u.ha.cakrāṇām.abhyācāraḥ / tata.u.ha.tasmā.ardhāya.abhayam.bhavati / (soma: havir.dhāna.pravartana) sa.prān.yan.dakṣiṇasya.havir.dhānasya.uttaram.vartma.upaniśrayīta / (soma: havir.dhāna.pravartana) ayam.vai.loko.dakṣiṇam.havir.dhānam / pratiṣṭhā.vā.ayaṃl.lokaḥ / (soma: havir.dhāna.pravartana) pratiṣṭhāyā.anucchinno.ayāni.iti / yatra.tiṣṭhan.paridadhyāt / (soma: havir.dhāna.pravartana) cyoṣyata.iti.tathā.ha.syāt / tasmāt.paridhāya.dakṣiṇam.bāhum.anvāvṛtya.vācam.yamo.yathetam.(?).pratyetya / (soma: havir.dhāna.pravartana) yatra.prathāam.tiṣṭhann.anvavocat / tat.sthitvā.atra.ca.agni.praharaṇe.ca / atha.yathā.āvasatham.abhyupeyāt / (soma: havir.dhāna.pravartana) brahma.vā.agniḥ.kṣatram.somaḥ / tad.yad.upavasathe.agnīṣomau.praṇayanti / brahma.kṣatrābhyām.eva.tad.yajamānasya.pāpmānam.apaghnanti / (soma: agnī.ṣoma.praṇayana) tad.u.vā.āhur.āsīna.eva.hotā.etām.prathamām.anubrūyāt / sarvāṇi.ha.vai.bhūtāni.somam.rājānam.praṇīyamānam.anu.pracyavante / (soma: agnī.ṣoma.praṇayana) tad.yad.āsīno.hotā.etām.ṛcam.anvāha / tad.eva.sarvāṇi.bhūtāni.yathā.āyatanam.niyacchati.iti / (soma: agnī.ṣoma.praṇayana) sāvīr.(?).hi.deva.prathamāya.pitra.iti.sāvitrīm.prathamām.anvāha / (soma: agnī.ṣoma.praṇayana) savitṛ.prasūtatāyai / savitṛ.prasūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: agnī.ṣoma.praṇayana) uttiṣṭha.brahmaṇaspata.ity.utthāpayati.praitu.brahmaṇaspatir.iti.praṇayati.brāhmaṇaspatye.abhirūpe.anvāha / (soma: agnī.ṣoma.praṇayana) brahma.vai.brahmaṇaspatiḥ / brahmaṇā.eva.tad.brahma.samardhayati / (soma: agnī.ṣoma.praṇayana) hotā.devo.amartya.upa.tvā.agne.dive.diva.iti.kevala.āgneyau.tṛcāv.anvāha / (soma: agnī.ṣoma.praṇayana) agnim.hi.pūrvam.haranti / tau.vā.itavantau.bhavataḥ / hriyamāṇam.hy.agnim.stauti / (soma: agnī.ṣoma.praṇayana) sa.yatra.upādhigacched.bhūtānām.garbham.ādadha.iti / tad.garbha.kāmāyai.garbham.dhyāyāt / (soma: agnī.ṣoma.praṇayana) labhate.ha.garbham / atha.agnīdhre.agnim.nidadhati / tad.adhvaryur.āhutim.juhoti / (soma: agnī.ṣoma.praṇayana) tām.sampraty.etām.anubrūyād.agne.juṣasva.pati.harya.tad.vaca.iti / tasyā.eva.eṣā.yājyā.juṣasva.prati.haryā.ity.abhirūpā / (soma: agnī.ṣoma.praṇayana) atha.kevalam.somam.prāñcam.haranti / tasmāt.kevalīḥ.saumīr.anvāha / (soma: agnī.ṣoma.praṇayana) somo.jigāti.gātuvid.iti.itavat.tṛcam.anubruvann.anusameti / atha.adhvaryur.āhavanīye.punar.āhutim.juhoti / (soma: agnī.ṣoma.praṇayana) tām.sampraty.etām.anubrūyād.upa.priyam.panipnatam.iti / tasyā.eva.eṣā.yājyā.āhutī.vṛdham.ity.abhirūpā / (soma: agnī.ṣoma.praṇayana) atha.pūrvayā.dvārā.rājānam.prapādayanti / tasmin.prapādyamāne.tam.asya.rājā.varuṇas.tam.aśvinā.iti / (soma: agnī.ṣoma.praṇayana) vrajam.ca.viṣṇuḥ.sakhivām.aporṇuta.ity.abhirūpām.prapādyamānāya.anvāha / (soma: agnī.ṣoma.praṇayana) antaś.ca.prāgā.aditir.bhavāsi.iti.prapannavatīm.prapannāya / śyeno.na.yonim.sadanam.dhiyā.kṛtam.gaṇānām.tvā.gaṇa.patim.havāmahe.astabhnād.dyām.asuro.viśva.devā.iti.sannavatībhiḥ.sannam.anustauti / (soma: agnī.ṣoma.praṇayana) evā.vandasva.varuṇam.bṛhantam.ity.āśīrvatyā.paridadhāti / abhirūpā.anvāha / (soma: agnī.ṣoma.praṇayana) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / tā.vai.viṃśatim.anvāha / (soma: agnī.ṣoma.praṇayana) tā.virājam.abhisampadyante / vairājaḥ.somaḥ / annam.virāḍ.annam.somaḥ / (soma: agnī.ṣoma.praṇayana) annena.tad.anna.adyam.samardhayati / triḥ.prathamayā.triru.uttamayā.caturviṃśatiḥ.sampadyante / (soma: agnī.ṣoma.praṇayana) caturviṃśatir.vai.saṃvatsarasya.ardha.māsāḥ / saṃvatsarasya.eva.āptyai / (soma: agnī.ṣoma.praṇayana) evam.nu.yadi.pūrvayā.dvārā.rājānam.prapādayeyuḥ / yady.u.vā.aparayā / (soma: agnī.ṣoma.praṇayana) tena.eva.hotā.anusamiyāt / ātmā.vai.yajñasya.hotā / prāṇaḥ.somaḥ / (soma: agnī.ṣoma.praṇayana) na.it.prāṇād.ātmānam.apādadhāni.iti / uttarato.dakṣiṇā.tiṣṭhan.paridadhāti / yaśo.vai.somo.rājā.anna.adyam / amuta.eva.tad.arvāg.ātman.yaśo.dhatte.yaśo.dhatte / (soma: agnī.ṣoma.praṇayana) vajro.vā.eṣa.yad.yūpaḥ / tad.yad.upavasathe.yūpam.ucchrayanti / vajreṇa.eva.tad.yajamānasya.pāpmānam.apaghnanti / (paśu: yūpa.mīmāṃsā) sa.na.apanata.iva.syāt / aśanāyato.vā.etad.rūpam / abhinata.iva.udareṇa / (paśu: yūpa.mīmāṃsā) atha.āhavanīyam.punar.abhyāvṛttaḥ / tad.vai.suhitasya.rūpam / anaśanāyukā.ha.asya.bhāryā.bhavanti.ya.evam.rūpam.yūpam.kurute / (paśu: yūpa.mīmāṃsā) pālāśam.brahma.varcasa.kāmaḥ.kurvīta / bailvam.anna.adya.kāmaḥ / khādiram.svarga.kāmaḥ / try.aratniḥ.syāl.lokānām.rūpeṇa / (paśu: yūpa.mīmāṃsā) catur.aratniḥ.paśūnām.rūpeṇa / pañca.aratniḥ.paṅktyai.rūpeṇa / ṣaḍ.aratnir.ṛtūnām.(?).rūpeṇa / sapta.aratniś.chandasām.rūpeṇa / (paśu: yūpa.mīmāṃsā) aṣṭa.aratnir.gāyatryai.rūpeṇa / nava.aratnir.bṛhatyai.rūpena / daśa.aratnir.virājo.rūpeṇa / ekādaśa.aratnis.triṣṭubho.rūpeṇa / (paśu: yūpa.mīmāṃsā) dvādaśa.aratnir.jagatyai.rūpeṇa / (paśu: yūpa.mīmāṃsā) etā.mātrāḥ.sampado.yūpasya / tāsām.ekām.sampadam.abhisampādya.yūpam.kurvīta / (paśu: yūpa.mīmāṃsā) tad.u.vā.āhur.na.mined.yūpam / aparimita.eva.syāt / mitam.ha.vai.mitena.jayati / (paśu: yūpa.mīmāṃsā) amitam.amitena / aparimitasya.avaruddhyai / yatra.eva.manasā.velām.manyate.tat.kurvīta / (paśu: yūpa.mīmāṃsā) tad.yūpasya.ca.vedeś.ca.iti.ha.sma.āha / prajāpatir.vai.manaḥ / yajña.u.vai.prajāpatiḥ / (paśu: yūpa.mīmāṃsā) svayam.vai.tad.yajño.yajñasya.juṣate / yan.mano.manasaḥ / vājapeya.yūpa.eva.avadhṛtaḥ.saptadaśa.aratniḥ / so.aṣṭa.aśrir.niṣṭhito.bhavati / sarveṣām.eva.kāmānām.aṣṭyai / atha.enam.praṇenijati / (paśu: yūpa.saṃskāra) tad.yad.eva.idam.paraśunā.krūrī.kṛta.iva.taṣṭa.iva.bhavati / tad.eva.asya.etad.āpyāyayati.tad.bhiṣajyati / atha.enam.abhyañjati / (paśu: yūpa.saṃskāra) tad.yā.eva.imāḥ.puruṣaḥ.āpaḥ / tā.eva.asmiṃs.tad.dadhāti / svabhyaktam.svayam.eva.yajamānaḥ.kurvīta / tathā.ha.yajamāno.arūkṣa.iva.bhavati / (paśu: yūpa.saṃskāra) añjanti.tvām.adhvare.devayanta.ity.aktavatīm.abhirūpām.ajyamānāya.anvāha / ucchrayasva.vanaspate.samiddhasya.śrayamāṇaḥ.purastāj.jāto.jāyate.sudinatve.ahnām.ūrdhva.ū.ṣu.ṇa.ūtaya.ūrdhvo.naḥ.pāhy.aṃhaso.ketunā.ity.ucchritavatīś.ca.udvatīś.ca.ucchrīyamāṇāya.anvāha / (paśu: yūpa.saṃskāra) yuvā.suvāsāḥ.parivīta.āgād.iti.parivītavatyā.paridadhāti / abhirūpā.anvāaha / (paśu: yūpa.saṃskāra) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / tā.vai.sapta.anvāha / (paśu: yūpa.saṃskāra) sapta.vai.chandāṃsi / sarveṣām.eva.chandasām.āptyai / triḥ.prathamayā.trir.uttamayā.ekādaśa.sampadyante / (paśu: yūpa.saṃskāra) ekādaśa.akṣarā.triṣṭup / traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai / iti.nv.eka.yūpa.eka.paśau.ca / (paśu: yūpa.saṃskāra) atha.yady.eka.yūpa.ekādaśinīm.ālabheran / paśau.paśāv.eva.adhvaryuḥ.sampreṣyati / (paśu: yūpa.saṃskāra) paśau.paśāv.eva.yuvā.suvāsāḥ.parivīta.āgād.iti.sā.eva.paridhānīyā.sā.parivīyamāṇāya / (paśu: yūpa.saṃskāra) iti.nv.eka.yūpe / atha.katham.yūpa.ekādaśinyām.iti / etā.eva.sapta.saptādaśabhyo.anubrūyāt / (paśu: yūpa.saṃskāra) atha.yam.uttamam.samminvanti / tasmin.yat.sūktasya.pariśiṣyeta.tad.anuvartayet / (paśu: yūpa.saṃskāra) pragātahsya.upariṣṭāt.tat / śṛṅgāṇi.iva.it.śṛṅgiṇām.sam.dadṛśra.iti.sarvān.eva.abhivadati / (paśu: yūpa.saṃskāra) yuvā.suvāsāḥ.parivīta.āgād.iti.sā.eva.paridhānīyā.sā.parivīyamāṇāya / (paśu: yūpa.saṃskāra) tam.āhur.anupraharet / yajamāno.vā.eṣa.yad.yūpaḥ / svarlo.loka.āhavanīyaḥ / (paśu: yūpa.saṃskāra) tad.eva.enam.svargaṃl.lokam.gamayati / tat.svargyam.iti / tad.u.vā.āhus.tiṣṭhed.eva / (paśu: yūpa.saṃskāra) yad.idam.āsthānam.svarostata.īśvarā.yadi.na.asura.rakṣasāny.anvavapātoḥ / (paśu: yūpa.saṃskāra) tasmād.eṣa.vajra.udyato.yajña.vāstau.tiṣṭhed.eva.asura.rakṣasāny.apaghnann.apabādhamāno.yajñam.caiva.yajamānam.ca.abhigopāyann.iti / (paśu: yūpa.saṃskāra) atha.yūpya.keo.dravya.eko.gatya.ekaḥ / yo.avācīna.vakalaḥ.sa.gartyaḥ / (paśu: yūpa.saṃskāra) tasya.āśām.na.iyāt / atha.ya.ūrdhva.vakalo.dravyaḥ.sa.mānuṣaḥ / (paśu: yūpa.saṃskāra) kāmam.tasya.api.kurvīta / atha.yasya.prasavy.ādityasya.āvṛtam.anvāvṛttā.vakalāḥ / (paśu: yūpa.saṃskāra) sa.yūpyaḥ.sa.svargyam.ekastho.bhrātṛvyaḥ / yo.vā.anuvṛtaḥ.palāśair.āmūlāt.syāt / so.anagnaḥ.sa.paśavyaḥ / tam.paśu.kāmaḥ.kurvīta / (paśu: yūpa.saṃskāra) agnīṣomayor.vā.eṣa.āsyam.āpadyate.yo.dīkṣate / tad.yad.upavasathe.agnīṣomīyam.paśum.ālabhate / (paśu: Zeṣa.bhakṣa.vicāra) ātma.niṣkriyaṇo.ha.eva.asya.eṣa.tena.ātmānam.niṣkrīṇīya.anṛṇo.bhūtvā.atha.yajate / (paśu: Zeṣa.bhakṣa.vicāra) tasmād.u.tasya.na.aśnīyāt / puruṣo.hi.sa.pratimayā / (paśu: Zeṣa.bhakṣa.vicāra) tad.u.vā.āhur.havir.havir.vā.ātma.niṣkrayaṇam / haviṣo.haviṣi.eva.sa.tarhi.na.aśnīyāt / (paśu: Zeṣa.bhakṣa.vicāra) ya.ātma.niṣkrayaṇam.iti.na.aśnīyāt / tasmād.u.kāma.eva.aśitavyam / (paśu: Zeṣa.bhakṣa.vicāra) ahorātre.vā.agnīṣomau / tad.yad.divā.vapayā.caranti / tena.ahaḥ.prītam.āgneyam / (paśu: Zeṣa.bhakṣa.vicāra) rātrim.anu.saṃtiṣṭhate / tena.rātriḥ.saumī.prītā / sā.eṣā.aho.rātrayor.atimuktiḥ / atyahorātre.yajñena.mucyate/ (paśu: Zeṣa.bhakṣa.vicāra) na.enam.te.āpnutaḥ / ya.evam.vidvān.etam.paśum.ālbhate / (paśu: Zeṣa.bhakṣa.vicāra) tam.āhur.dvirūpaḥ.syāt.śuklam.ca.kṛṣṇam.ca.aho.rātrayo.rūpeṇa.iti / śuklam.vā.ca.lohitam.c.agnīṣomayo.rūpeṇa.iti / (paśu: paśau.prayāja.anuyājāh) tasya.ekādaśa.prayājā.ekādaśa.anuyājā.ekādaśa.upayajaḥ.(upayājah?) / (paśu: paśau.prayāja.anuyājāh) tāni.trayas.triṃśat / trayas.triṃśad.vai.sarve.devāḥ / sarveṣām.eva.devānām.prītyai / (paśu: paśau.prayāja.anuyājāh) prāṇā.vai.prayājā.apānā.anuyājāḥ / tasmāt.samā.bhavanti / samānā.hi.ime.prāṇa.apānāḥ / (paśu: paśau.prayāja.anuyājāh) tad.āhuḥ.kasmād.ṛcā.prayājeṣu.yajati.pratīkair.anuyājeṣv.iti / retaḥ.siktir.vai.prayājāḥ / (paśu: paśau.prayāja.anuyājāh) retodheyam.anuyājāḥ / tasmād.ṛcā.prayājeṣu.yajati.pratīkair.anuyājeṣv.iti / (paśu: paśau.prayāja.anuyājāh) atha.yat.sarvam.uttamam.āha / svarga.eva.tal.loke.yajamānam.dadhāti / (paśu: paśau.prayāja.anuyājāh) āprībhir.āprīṇāti / sarveṇa.ha.vā.eṣa.ātmanā.sarveṇa.manasā.yajñam.sambharate.yo.yajate / (paśu: paśau.prayāja.anuyājāh) tasya.riricāna.iva.ātmā.bhavati / tam.asya.etābhir.āprībhir.āprīṇāti / (paśu: paśau.prayāja.anuyājāh) tad.yad.āprīṇāti / tasmād.āpryo.nāma / (paśu: paśau.prayāja.anuyājāh) paryagnim.paśum.karoti.rakṣasām.apahatyai / agnir.vai.rakṣasām.apahantā / (paśu: paryagni.karaṇa) triḥ.prasavi.paryagni.karoti / tad.yathā.tisro.agni.puraḥ.kuryād.evam.tat / (paśu: paryagni.karaṇa) tasmāt.punaḥ.parīhi.ity.agnidham.brūyāt / yam.icchen.na.pracyaveta.iti / (paśu: paryagni.karaṇa) daivyāḥ.śamitāra.uta.ca.manuṣyā.ārabhadhvam.upanayata.medhyā.dura.āśāsānā.medhapatibhyām.medham.iti / (paśu: adhrigu.praiṣa) tadd.ha.eka.āhuḥ / yajamāno.vai.medha.patir.iti / ko.manuṣya.iti.brūyāt / (paśu: adhrigu.praiṣa) devatā.eva.medha.patir.iti / ṣaḍviṃśatir.asya.vaṅkraya.iti / parśava.u.ha.vai.vaṅkrayaḥ / ubhayato.asṛk.paryavān.iti / (paśu: adhrigu.praiṣa) asṛg.bhājanāni.ha.vai.rakṣāṃsi.bhavanti / na.id.rakṣasām.bhāgena.daivam.bhāgam.prasajāni.iti / (paśu: adhrigu.praiṣa) sa.eṣo.adhriguḥ.saṃśāsanam.eva / aṅgāni.mā.parikartor.iti / yadd.ha.vā.aduṣṭam.tad.devānām.haviḥ / (paśu: adhrigu.praiṣa) na.vai.te.duṣṭam.havir.adanti / navakṛtvo.adhrigāv.avān.iti / nava.ime.prāṇāḥ / (paśu: adhrigu.praiṣa) prāṇān.eva.tad.yajamāne.dadhāti / sarvāyutvāya.asmiṃl.loke / (paśu: adhrigu.praiṣa) amṛtatvāya.amuṣmin / triḥ.paridadhāty.apara.aktvāya / sakṛt.purastād.āha / (paśu: adhrigu.praiṣa) sakṛd.iva.vai.pitaraḥ / pitṛ.devatya.iva.vai.paśur.ālabhyamāno.bhavati / (paśu: adhrigu.praiṣa) atha.yat.trir.upariṣṭād.āha / trir.vai.devatyāḥ / deva.devatyam.eva.enam.tad.ayāta.yāmānam.karoti / (paśu: adhrigu.praiṣa) paridhāya.upāṃśu.japaty.ubhāv.apāpaś.ca.iti / apāpo.ha.vai.devānām.śamitā / (paśu: adhrigu.praiṣa) tasmā.eva.enam.tat.samprayacchati / sa.hi.devān.anuveda / (paśu: adhrigu.praiṣa) atha.stokīyā.anvāha / stokān.eva.etābhir.agnaye.svadayati / etā.ha.vā.u.teṣām.puronuvākyā.etā.yājyāḥ / (paśu: stoka.anuvacana) tasmād.abhirūpā.bhavanti / (paśu: stoka.anuvacana) svāhā.kṛtibhirś.caritvā.vapayā.caranti / prayājān.eva.tat.paśu.bhājaḥ.kurvanti / na.svāhā.kṛtīś.ca.vapām.ca.antareṇa.vācam.visṛjeta / (paśu: vapā.yāga) prāṇā.vai.svāhā.kṛtayaḥ / ātmā.vapā / na.it.prāṇāṃś.ca.ātmānam.ca.anyena.antar.dadhāti.iti / (paśu: vapā.yāga) atha.yad.anuṣṭubho.agnīṣomīyasya.paśoḥ.puronuvākyā.bhavanti / gāyatrī.vai.sā.yā.anuṣṭup / (paśu: vapā.yāga) gāyatram.agneś.chandaḥ / atha.yat.triṣṭubho.yājyāḥ / kṣatrasya.etac.chando.yat.triṣṭup / kṣatram.somaḥ / tad.yathā.chandasam.devate.prīṇāti / (paśu: vapā.yāga) atha.vai.paśum.ālabhyamānam.puroḍāśo.anunirupyate / atha.yatra.puroḍāśo.nirupyate / (paśu: paśu.puroḍāśa) tat.puroḍāśa.sviṣṭakṛd.acyutaḥ / agnir.vai.sviṣṭakṛt / tasmād.acyuto.bhavati / (paśu: paśu.puroḍāśa) vaiśvāmitrīm.puroḍāśa.sviṣṭakṛd.acyutaḥ / puronuvākyām.anūcya.vaiśvāmitryā.yajati / tatir.vai.yajñasya.puroḍāśaḥ / (paśu: paśu.puroḍāśa) vāg.vai.viśvāmitraḥ / vācā.yajñas.tāyate / (paśu: paśu.puroḍāśa) atha.manotām.anvāha / sarvā.ha.vai.devatāḥ.paśum.ālabhyamānam.upasaṃgacchante.mama.nāma.grahīṣyati.mama.nāma.grahīṣyati.iti / (paśu: manotā.anuvacana) tāsām.sarvāsām.paśāv.eva.manāṃsy.otāni.bhavanti / tā.atra.prīṇāti / (paśu: manotā.anuvacana) tathā.ha.āsām.sarvāsām.amoghāya.eva.upasametam.bhavati / tad.āhur.yan.nānā.devatāḥ.paśava.ālabhyante.atha.kasmād.āgneyam.eva.anvāha.iti / (paśu: manotā.anuvacana) tisro.vai.devānām.manotāḥ / agnir.vai.devānām.manotā / tasmin.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana) atho.vāg.vai.devānām.manotā / tasyām.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana) atho.gaur.vai.devānām.manotā / tasyām.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana) agnir.sarvā.manotāḥ / agnau.manotāḥ.saṃgacchante / tasmād.āgneyam.eva.anvāha.iti / (paśu: manotā.anuvacana) tā.vai.trayodaśa.bhavanti / trayodaśa.vai.paśor.avadānāni.bhavanti / (paśu: paśor.avadānāni) triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante / saptadaśo.vai.prajāpatiḥ / (paśu: paśor.avadānāni) etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / saptadaśa.sāmidhenīr.anvāha / (paśu: paśor.avadānāni) saptadaśo.vai.prajāpatiḥ / etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / (paśu: paśor.avadānāni) atha.yatra.paśur.ālabhyate / tad.vanaspatir.acyutaḥ / agnir.vai.vanaspatiḥ / sa.vai.devabhyo.haviḥ.śrapayati / (paśu: vanaspati.yāga) tasmād.acyuto.bhavati / sa.u.vai.payo.bhājanaḥ / atra.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (paśu: vanaspati.yāga) tad.āhur.yad.dhāma.bhājo.devā.atha.kasmāt.pātho.bhāg.vanaspatir.iti / (paśu: vanaspati.yāga) dhāma.vai.devā.yajñasya.abhajanta / pāthaḥ.pitaraḥ / pitṛ.devatya.iva.vai.paśuḥ / pitṛ.devatyam.payaḥ / tasmād.iti.brūyāt / (paśu: vanaspati.yāga) tad.āhuḥ.kasmāt.saumya.eva.adhvare.pravṛta.āhutī.juhvati.na.havir.yajña.iti / (paśu: pravṛta.āhuti) akṛtsnā.eva.vā.eṣā.deva.yajyā.yadd.havir.yajñaḥ / atha.eṣā.eva.kṛtsnā.deva.yajñā.yat.saumyo.adhvaraḥ / (paśu: pravṛta.āhuti) tasmāt.saumya.eva.adhvare.pravṛta.āhutī.juhvati.na.havir.yajña.iti / (paśu: pravṛta.āhuti) juṣṭo.vāco.bhūyāsam.juṣṭo.vācaspater.devi.vāk / yat.te.vāco.madhumattamam.tasmin.no.adya.dhāḥ.svāhā.sarasvatyā.iti.purastāt.svāhā.kāreṇa.juhoti / (paśu: pravṛta.āhuti) vācam.tad.utsṛjate / tasmād.vāg.ata.ūrdhva.utsṛṣṭā.yajñam.vahati / (paśu: pravṛta.āhuti) manasā.uttarām / manahā.hi.manaḥ.prītam.manaḥ.prītam / (paśu: pravṛta.āhuti) atha.ataḥ.prātar.anuvākaḥ / yad.eva.enam.prātar.anvāha / tat.prātar.anuvākasya.prātar.anuvākatvam / (soma: prātar.anuvāka) atha.yat.prapado.japati.yad.āhutīr.juhoti / svastyayanam.eva.tat.kurute / (soma: prātar.anuvāka) hiṃkṛtya.prātar.anuvākam.anvāha / vajro.vai.hiṃkāraḥ / vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti / (soma: prātar.anuvāka) uccair.niruktam.anubrūyāt / etadd.ha.vā.ekam.vāco.ananvavasitam.pāpmanā.yan.niruktam / (soma: prātar.anuvāka) tasmān.niruktam.anubrūyāt / yajamānasya.eva.pāpmano.apahatyai / (soma: prātar.anuvāka) ardharcaśo.anubrūyāt / ṛk.sammitā.vā.ime.lokāḥ / ayaṃl.lokaḥ.pūrvo.ardharcaḥ / (soma: prātar.anuvāka) asau.loka.uttaraḥ / atha.yad.ardharcāv.antareṇa.tad.idam.antarikṣam / (soma: prātar.anuvāka) tad.yad.ardharcaśo.anvāha / ebhir.eva.tal.lokair.yajamānam.samardhayati / (soma: prātar.anuvāka) eṣv.eva.tal.lokeṣu.yajamānam.dadhāti / (soma: prātar.anuvāka) atha.vai.paṅkteḥ.pañca.padāni.katham.sārdharcaśo.anuktā.bhavati.iti / praṇava.uttarayos.tṛtīyaḥ / (soma: prātar.anuvāka) tathā.sārdharcaśo.anuktā.bhavati / āgneyam.kratum.anvāha / tad.imaṃl.lokam.āpnoti / (soma: prātar.anuvāka) uṣasyam.anvāha / tad.antarikṣa.lokam.āpnoti / āśvinam.anvāha / tad.amuṃl.lokam.āpnoti / (soma: prātar.anuvāka) gāyatrīm.anvāha / mukham.eva.gāyatrī / anuṣṭubham.anvāha / (soma: prātar.anuvāka) vāg.anuṣṭup / mukhe.tad.vācam.dadhāti / mukhena.vai.vācam.vadati / (soma: prātar.anuvāka) triṣṭubham.anvāha / balam.vai.vīryam.triṣṭup / bṛhatīm.anvāha / go.aśvam.eva.bṛhatī / (soma: prātar.anuvāka) uṣṇiham.anvāha / aja.avikam.eva.uṣṇik / jagatīm.anvāha / balam.vai.vīryam.jagatī / (soma: prātar.anuvāka) balam.vīryam.purastāt.triṣṭup / balam.vīryam.upariṣṭāj.jagatī / madhye.bārhatāś.ca.auṣṇuhāś.ca.paśavaḥ / (soma: prātar.anuvāka) balena.eva.tad.vīryeṇa.ubhayataḥ.paśūn.parigṛhya.yajamāne.dadhāti / tathā.yajamānāt.paśavo.anutkrāmukā.bhavanti / (soma: prātar.anuvāka) tad.yathā.ha.vā.asmiṃl.loke.manuṣyāḥ.paśūn.aśnanti / yathā.ebhir.bhuñjate / (soma: prātar.anuvāka) evam.eva.amuṣmiṃl.loke.paśavo.manuṣyān.aśnanti / evam.ebhir.bhuñjate / (soma: prātar.anuvāka) sa.ya.enān.iha.prātar.anuvākena.avarundhe / tam.iha.avaruddhā.amuṣmiṃl.loke.na.aśnanti / (soma: prātar.anuvāka) na.enena.pratibhuñjate / yathā.eva.enān.asmiṃl.loke.aśnāti / yathā.ebhir.bhuṅkte / (soma: prātar.anuvāka) evam.eva.enān.amuṣmiṃl.loke.aśnāti / yathā.eva.enān.asmiṃl.loke.aśnāti / yathā.ebhir.bhuṅkte / (soma: prātar.anuvāka) evam.eva.enān.amuṣmiṃl.loke.aśnāti / evam.ebhir.bhuṅkte / paṅktim.anvāha / (prātar.anuvāka) pratiṣṭhā.vai.paṅktiḥ / sarveṣv.eva.tad.bhūteṣu.yajamānam.pratiṣṭhāpayati / (soma: prātar.anuvāka) atha.sarvā.ha.vai.devatā.hotāram.prātar.anuvākam.anuvakṣyantam.āśaṃsamānāḥ.pratyupatiṣṭhante.mayā.pratipatsyate.mayā.pratipatsyata.iti / (soma: prātar.anuvāka) sa.ya.ekām.devatām.ādiśya.pratipadyeta / atha.itarābhyo.devatābhyo.vṛścyeta / (soma: prātar.anuvāka) aniruktayā.pratipadyate / tena.u.na.kasyai.cana.devatāyā.āvṛścyate / (soma: prātar.anuvāka) āpo.revatīḥ.kṣayathā.hi.vasva.iti.pratipadyate / āpo.vai.sarvā.devatāḥ / (soma: prātar.anuvāka) sarvābhir.eva.tad.devatābhiḥ.pratipadyate / uparayanto.adhvaram.ity.upasaṃdadhāti / (soma: prātar.anuvāka) upa.iti.tad.asya.lokasya.rūpam / prayanta.it.tad.amuṣya / upa.iti.tad.agne.rūpam / (soma: prātar.anuvāka) prayanta.iti.tad.amuṣya.ādityasya / evam.eva.sarvāsu.pratipatsu.sarveṣu.ṛtuṣu / (soma: prātar.anuvāka) āgneya.uṣasya.āśvine.pūrvā.pūrvā.eva.vyāhṛtir.agne.rūpam / uttarā.amuṣya.ādityasya / (soma: prātar.anuvāka) atha.etad.dve.nānā.chandāṃsy.antareṇa.kartā.iva / atha.ete.baliṣṭhe.ariṣṭe.anārte.devate / (soma: prātar.anuvāka) tābhyām.pratipadyate / samānena.sūktena.samārohet / tad.akartaskadyaṃl.(?).lohasya.rūpam.svargyam / (soma: prātar.anuvāka) yatra.vā.samānasya.ṛṣe.syāt / tad.anavānam.saṃkrāmet / amṛtam.vai.prāṇaḥ / (soma: prātar.anuvāka) amṛtena.tan.mṛtyum.tarati / tad.yathā.vaṃśena.vā.matyena.(matsyena?)vā.kartam.saṃkrāmed.evam.tat / (soma: prātar.anuvāka) praṇavena.saṃkrāmati / brahma.vai.praṇavaḥ / brahmaṇā.eva.tad.brahma.upasaṃtanoti / (soma: prātar.anuvāka) śuddhaḥ.praṇavaḥ.syāt.prajā.kāmānām / makāra.antaḥ.pratiṣṭhā.kāmānām / (soma: prātar.anuvāka) makāra.antaḥ.praṇavaḥ.syād.iti.ha.eka.āhuḥ / śuddha.iti.tv.eva.sthitaḥ / (soma: prātar.anuvāka) mīmāṃsitaḥ.praṇavaḥ / atha.ata.iha.śuddha.iha.pūrṇa.iti / śuddha.eva.praṇavaḥ.syāt.śastra.anuvacanayor.madhya.iti.ha.sma.āha.kauṣītakiḥ / (soma: prātar.anuvāka) tathā.saṃhitam.bhavati / makāra.anto.avasāna.arthe / pratiṣṭhā.vā.avasānam.pratiṣṭhityā.eva / (soma: prātar.anuvāka) atho.ubhayoḥ.kāmayor.āptyai / eta.u.ha.vai.chandaḥ.pravāhā.avaram.chandaḥ.param.chando.atipravahanti / tasya.ārtir.na.asti.chandasā.chando.atiproḍhasya / (soma: prātar.anuvāka) atiyann.eva.yam.dviṣyāt / tam.manasā.pra.iva.vidhyet.chandasām.kṛntatreṣu / (soma: prātar.anuvāka) dravati.vā.sam.vā.śīryata.iti.ha.sma.āha / samānodarkāṇy.uttamāni.kratūnām.pāṅktāny.anvāha / (soma: prātar.anuvāka) raso.vā.udarkaḥ / paśavaś.chandāṃsi / rasam.eva.tat.chandāṃsy.abhyupanivartante / (soma: prātar.anuvāka) upanivartam.iva.vai.paśavaḥ / (soma: prātar.anuvāka) sauyavase.ramante / sā.ekonā.virāḍ.dvir.anuktayā / samprati.virāṭ.trir.anūktayā / (soma: prātar.anuvāka) ekā.virājam.atyeti / trayo.vai.yajñe.kāmāḥ / yaḥ.sampanne.yo.nyūne.yo.atirikte / (soma: prātar.anuvāka) yad.vai.yajñasya.sampannam.tat.svargyam/ yan.nyūnam.tad.anna.adyam / (soma: prātar.anuvāka) yad.atiriktam.tat.prājātyai / tad.atra.eva.yajamānaḥ.sarvān.kāmān.āpnoti / (soma: prātar.anuvāka) abhūd.eṣā.ruśat.paśur.ity.āśīrvatyā.paridadhāti / paśubhya.eva.tad.āśiṣam.vadate / (soma: prātar.anuvāka) tathā.ha.yajamānāt.paśavo.anutkrāmukā.bhavanti / tasyām.vācam.utsṛjate / tad.enam.ajanīti.devebhyo.nivedayati / (soma: prātar.anuvāka) atra.hi.jāyate / ayā.vājam.deva.hitam.sanema.iti.dvipadām.abhyasyati / (soma: prātar.anuvāka) paśavo.vā.etāni.catur.uttarāṇi.chandāṃsi / yajamāna.chandasam.dvipadā / (soma: prātar.anuvāka) adhiṣṭhāyām.eva.tat.paśūnām.yajamānam.dadhāti / adhi.iva.vai.paśūn.puruṣas.tiṣṭhati / triḥ.saptāni.kratūnām.chandāṃsy.anvāha / tad.ekaviṃśatiḥ / ekaviṃśo.vai.catuṣṭomaḥ.stomānām.paramaḥ / (soma: prātar.anuvāka) tat.paramam.stomam.āpnoti / yad.u.eva.ekaviṃśatiḥ / (soma: prātar.anuvāka) dvādaśa.māsāḥ.pañca.ṛtavas.traya.ime.lokāḥ / asāv.āditya.evaviṃśaḥ / (soma: prātar.anuvāka) tena.eva.tas.salokatāyām.yajamānam.adhyūhati / tad.āhur.yad.imā.havir.yajñasya.vā.paśor.vā.sāmidhenyo.atha.kāḥ.saumyasya.adhvarasya.iti / (soma: prātar.anuvāka) prātar.anuvāka.iti.brūyāt / akṣarair.ha.vā.itarāsām.saṃvatsaram.upepsati / (soma: prātar.anuvāka) ṛbhir.iha / śata.mātram.anubrūyāt / śata.āyur.vai.puruṣaḥ / āyur.eva.asmiṃs.tad.dadhāti / (soma: prātar.anuvāka) viṃśati.śatam.anubrūyāt / viṃśati.śatam.vā.ṛtor.ahāni / tad.ṛtum.āpnoti / (soma: prātar.anuvāka) ṛtunā.saṃvatsaram / ye.ca.saṃvatsare.kāmāḥ / trīṇi.ṣaṣṭi.śatāny.anubrūyāt / (soma: prātar.anuvāka) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām / tat.saṃvatsarasya.ahāny.āpnoti / (soma: prātar.anuvāka) saptaviṃśati.śatāny.anubrūyāt / sapta.vai.viśaṃti.śatāni.saṃvatsarasya.aho.rātrāṇām / (soma: prātar.anuvāka) tat.saṃvatsarasya.aho.rātrān.āpnoti / (soma: prātar.anuvāka) sahasram.anubrūyāt / sarvam.vai.tad.yat.sahasram / sarvam.prātar.anuvākaḥ / (soma: prātar.anuvāka) tat.sarveṇa.sarvam.āpnoti.ya.evam.veda / tad.u.ha.sma.āha.kauṣītakiḥ / prajāpatir.vai.prātar.anuvākaḥ / aparimita.u.vai.prajāpatiḥ / kas.tam.mātum.arhed.iti / (soma: prātar.anuvāka) eṣā.ha.eva.sthitiḥ / tad.āhur.yat.sadasy.ukthāni.śasyante.atha.kasmādd.havir.dhānayoḥ.prātar.anuvākam.anvāha.iti / (soma: prātar.anuvāka) śiro.vai.yajñasya.yadd.havir.dhāne / vāk.prātar.anuvākaḥ / vācā.eva.tat.śiraḥ.samardhayati / (soma: prātar.anuvāka) udaram.vai.sadaḥ / annam.ukthāni / udara.saceyam.u.vā.anna.adyam / (soma: prātar.anuvāka) tad.yathā.ha.vā.ana.evam.yajñaḥ.pratimayā / yathā.dhānyam.evam.prātar.anuvākaḥ / (soma: prātar.anuvāka) yathā.pātrāṇy.evam.ukthāni / sa.yo.alpakam.anvāha / (soma: prātar.anuvāka) yathā.alpa.dhānye.pātrāṇi.samṛccheran / evam.tasya.ukthāi.samṛcchante / (soma: prātar.anuvāka) ukhānām.anu.samaram.īśvaro.yajamānam.bhreṣonvetoḥ / tad.u.vā.āhur.bahum.eva.anubrūyāt / (soma: prātar.anuvāka) ukthāni.tat.parivṛṃhati.(paribṛnhati) / yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti / yā.vai.yajñasya.samṛddhasya.āśīḥ.sā.yajamānasya / (soma: prātar.anuvāka) atho.trīṇi.vā.etāni.sāhasrāṇy.adhiyajñam / prātar.anuvāka.āśvinam.mahā.vratam.iti / etad.uktham.mahā.rātra.upākuryāt.purā.vāco.visargāt / (soma: prātar.anuvāka) yatra.etat.paśavo.manuṣyā.vayāṃsi.iti.vācam.vyālabhante.purā.tataḥ / (soma: prātar.anuvāka) āpīnām.vācam.avyāsiktām.prathamata.ṛdhnavāni.iti / na.prātar.anuvākam.ca.upāṃśv.antaryāmau.ca.antareṇa.vācam.visṛjate / (soma: prātar.anuvāka) prāṇa.apānau.vā.upāṃśv.antaryāmau / vāk.prātar.anuvākaḥ / na.it.prāṇa.apānau.ca.vācam.ca.anyena.antar.dadhāti.iti / (soma: prātar.anuvāka) tadd.ha.eke.kaś.chandasām.yogam.āveda.dhīra.iti.japitvā.atha.āpo.revatīḥ.kṣayathā.hi.vasva.iti.pratipadyante / (soma: prātar.anuvāka) na.āpo.revatyai.purastāt.kiṃcana.parihared.iti / tad.iha.sthitam.anāvraskāya.tad.iha.sthitam.anāvraskāya / (soma: prātar.anuvāka) yajño.vā.āpaḥ / tad.yad.apo.accha.yanti / yajñam.eva.tad.accha.yanti / atho.ūrg.vā.āpo.rasaḥ / aurjena.eva.tad.rasena.haviḥ.saṃsṛjanti / atho.amṛtatvam.vā.āpaḥ / (soma: apOṇApUṭṛIYA) amṛtatvam.eva.tad.ātman.dhatte / tadd.ha.sma.vai.purā.yajña.muho.rakṣāṃsi.tīrtheṣv.apo.gopāyanti / (soma: apOṇApUṭṛIYA) tad.ye.ke.ca.āpo.accha.jagmuḥ / tad.eva.tānt.sarvān.jaghnuḥ / tat.etat.kavaṣaḥ.sūktam.apaśyat.pañcadaśarcam.pra.devatrā.brahmaṇe.gātur.etv.iti / (soma: apOṇApUṭṛIYA) tad.anvabravīt / tena.yajña.muho.rakṣāṃsi.tīrthebyo.apāhan / (soma: apOṇApUṭṛIYA) tata.u.ha.etad.arvāk.svasty.ariṣṭyāḥ.punaḥ.pratyāyanti / atha.ado.amutra.apsv.adhvaryur.āhutim.juhoti / tām.sampraty.etām.anubrūyāt / (soma: apOṇApUṭṛIYA) hinotā.no.adhvaram.deva.yajyā.iti / tasyā.eva.eṣā.yājyā.deva.yajyā.ity.abhirūpā / (soma: apOṇApUṭṛIYA) āvarvṛtatīr.adha.nu.dvidhārā.ity.āvṛttāsu / prati.yad.āpo.adṛśramāyatīr.iti.pratikhyātāsu / (soma: apOṇApUṭṛIYA) samanyā.yanty.upa.yanty.anyā.iti.samāyatīṣu / āpo.na.devīr.upa.yanti.hotriyam.iti.hotṛ.camase.avanīyamānāsu / (soma: apOṇApUṭṛIYA) ādhenavaḥ.payasā.tūrṇy.arthā.iti / (soma: apOṇApUṭṛIYA) āpo.vai.dhenavaḥ / āpo.hi.idam.sarvam.dhinvanti / atha.adhvaryur.hotāram.abhyāvṛtya.tiṣṭhati / (soma: apOṇApUṭṛIYA) tam.hotā.pṛcchaty.adhvaryav.aiṣīr.apa.iti / aiṣīr.yajñam.ity.eva.enam.tad.āha / (soma: apOṇApUṭṛIYA) utemanannamur.(?).iti.pratyāha / avidāma.tad.yad.āsya.aiṣīṣma.anaṃsata.tasmā.ity.eva.enam.tad.āha / (soma: apOṇApUṭṛIYA) pratyukto.hotā.etam.nigadam.pratipadyate / ūrg.vai.raso.nigadaḥ / (soma: apOṇApUṭṛIYA) aurjam.eva.tad.rasam.nigadena.haviṣi.dadhāti / ambayo.yanty.adhvabhir.iti / (soma: apOṇApUṭṛIYA) āpo.vā.ambayaḥ / apo.hi.yatīḥ.stauti / emā.agman.revatīr.jīva.dhanyā.ity.āgatāsu / (soma: apOṇApUṭṛIYA) āgmann.āpa.uśatīr.barhir.edam.ity.āgatavatyā.paridadhāti / abhirūpā.anvāha / (soma: apOṇApUṭṛIYA) yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: apOṇApUṭṛIYA) anūktaḥ.prātar.anuvāka.āsīt / aprāptāny.ukthāny.āsan / tān.etasmint.saṃdhāv.asurā.upāyan / te.devāḥ.pratibudhya.bibhyata.etam.trihsamṛddham.vajram.apaśyan / (soma: apOṇApUṭṛIYA) āpa.iti.tat.prathamam.vajra.rūpam / sarasvatī.iti.tad.dvitīyam.vajra.rūpam / (soma: apOṇApUṭṛIYA) pañcadaśarcam.bhavati / tat.tṛtīyam.vajra.rūpam / etena.vai.devās.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: apOṇApUṭṛIYA) tatho.eva.etad.yajamāna.etena.eva.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: apOṇApUṭṛIYA) mādhyamāḥ.sarasvatyām.satram.āsata / tadd.ha.api.kavaṣo.madhye.niṣasāda / (soma: apOṇApUṭṛIYA) tam.ha.ima.upoduḥ / dāsyā.vai.tvam.putro.asi.na.vayam.tvayā.saha.bhakṣayiṣyāma.iti / (soma: apOṇApUṭṛIYA) sa.ha.kruddhaḥ.pradravant.sarasvatīm.etena.sūktena.tuṣṭāva / tam.ha.iyam.anviyāya / (soma: apOṇApUṭṛIYA) tata.u.ha.ime.nirāgā.iva.menire / tam.ha.anvādrutya.ūcuḥ / ṛce.namas.te.astu.mā.no.hāsīḥ / (soma: apOṇApUṭṛIYA) tvam.vai.naḥ.śreṣṭho.asi / yam.tvā.iyam.anveti.iti / tam.ha.jñapayām.cakruḥ / (soma: apOṇApUṭṛIYA) tasya.ha.krodham.vininyuḥ / sa.eṣa.kavaṣasya.eva.mahimā.sūktasya.ca.anuveditā / (soma: apOṇApUṭṛIYA) atha.yat.saha.patnībhir.yanti / gandharvā.ha.vā.indrasya.somam.apsu.pratyāhitā.gopāyanti / ta.u.ha.strī.kāmāḥ / (soma: apOṇApUṭṛIYA) te.ha.āsu.manāṃsi.kurvate / tad.yathā.pramattānām.yajñam.āhared.evam.tat / (soma: apOṇApUṭṛIYA) upanāmuka.u.eva.enam.yajño.bhavati / tā.vai.viṃśatim.anvāha / tā.virājam.abhisampadyante / (soma: apOṇApUṭṛIYA) vairājīr.vā.āpaḥ / annam.virāḍ.annam.āpaḥ / annena.tad.anna.adyam.samardhayati / triḥ.prathamayā.trir.uttamayā.caturviṃśatiḥ.sampadyante / (soma: apOṇApUṭṛIYA) caturviṃśaty.akṣarā.gāyatrī / gāyatrī.prātaḥ.savanam.vahati / tad.u.ha.prātaḥ.savana.rūpān.na.apaiti / iti.nv.āponaptrīyasya / (soma: apOṇApUṭṛIYA) atha.vā.upāṃśuḥ.prāṇa.eva / tam.hūyamānam.anuprāṇyāt.prāṇam.me.pāhi.prāṇam.me.jinva.svāhā.tvā.subhava.sūryāya.iti / (soma: ekādaśinī) sa.eva.tasya.vaṣaṭ.kāraḥ.sa.svāhā.kāraḥ / na.ha.vai.tā.āhutayo.devān.gacchanti.yā.avaṣaṭ.kṛtā.vā.asvāhā.kṛtā.vā.bhavanti / (soma: ekādaśinī) antaryāmo.apāna.eva / tam.hūyamānam.anvavānyād.apānam.me.pāhy.apānam.me.jinva.svāhā.itvā.subhava.sūryāya.iti / (soma: ekādaśinī) sa.eva.tasya.vaṣaṭ.kāraḥ.sa.svāhā.kāraḥ / na.ha.vai.tā.āhutayo.devān.gacchanti.yā.avaṣaṭ.kṛtā.vā.asvāhā.kṛtā.vā.bhavanti / (soma: ekādaśinī) tau.vā.etau.prāṇa.apānāv.eva.yad.upāṃśv.antaryāmau / tayor.vā.udite.anyam.anudite.anyam.juhvati / (soma: ekādaśinī) imāv.eva.tat.prāṇa.apānau.vitārayati / tasmādd.hi.imau.prāṇa.apānau.saha.santau.nānā.iva / (soma: ekādaśinī) yad.v.eva.udite.anyam.anudite.anyam.juhvati / aho.rātrābhyām.eva.tad.asurān.antarayanti / (soma: ekādaśinī) ubhayato.hy.amum.ādityam.aho.rātre.pāpmānam.vā.yajamāna.iti.ha.sma.āḥ / (soma: ekādaśinī) atha.yasya.etā.ubhā.udite.juhvaty.ubhau.vā.anudite / udaka.yājī.sa.na.soma.yājī / (soma: ekādaśinī) yasya.eva.etau.yathā.yatham.hūyete.sa.soma.yājī / iti.nv.āupāṃśv.antaryāmayoḥ / (soma: ekādaśinī) anūttheyaḥ.pavamāno.na.iti / na.anūttheya.ity.āhuḥ / ṛca.etad.āyatanam.yatra.etadd.ha.uta.āste / (soma: ekādaśinī) atha.adaḥ.sāmno.yatra.amī.sāma.gāyanti / sa.yo.anūttiṣṭhati / (soma: ekādaśinī) ṛcam.sa.svāda.āyatanāc.cyavayati / ṛcam.sa.sāmno.anuvartmānam.karoti / (soma: ekādaśinī) tasmād.u.na.anūttiṣṭhet / na.id.ṛcam.svāda.āyatanāc.cyavayāni.iti / (soma: ekādaśinī) na.id.ṛcam.sāmno.anuvartmānam.karavāṇi.iti / yadi.tu.svayam.hotā.syāt / (soma: ekādaśinī) anūttiṣṭhet / aupagātram.hy.asya.bhavati / svargo.vai.lokaḥ.svaraḥ.sāma / (soma: ekādaśinī) svarge.loke.svare.sāmany.ātmānam.atisṛjā.iti / atha.pavamāne.ha.vā.u.prātaḥ.sarvā.devatāḥ.saṃtṛpyanti / katham.tatra.aparibhakṣito.bhavati.iti / (soma: ekādaśinī) sa.stute.pavamāna.etam.japam.japet / upahūtā.devā.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣa.upa.mām.devā.hvayantām.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣe.manasā.tvā.bhakṣayāmi.vācā.tvā.bhakṣayāmi.prāṇena.tvā.bhakṣayāmi.cakṣuṣā.tvā.bhakṣayāmi.śrotreṇa.tvā.bhakṣayāmi.iti / (soma: ekādaśinī) sa.eṣa.devaiḥ.samupahavaḥ / tathā.ha.asya.asau.somo.rājā.vicakṣaṇaś.candramā.bhakṣo.bhakṣito.bhavati / (soma: ekādaśinī) yam.amum.devā.bhakṣam.bhakṣayanti / atha.paśuḥ / soma.eva.eṣa.pratyakṣam.yat.paśuḥ / (soma: ekādaśinī) udaka.peyam.iva.hi.syād.yad.eṣa.na.ālabhyeta / savanāny.etena.tīvrī.karoti / (soma: ekādaśinī) tad.yad.vapayā.caranti / tena.prātaḥ.savanam.tīvrī.kṛtam / (soma: ekādaśinī) yat.śrapayanti.yat.paśu.puroḍāśena.caranti / tena.mādhyaṃdinam.savanam.tīvrī.kṛtam / (soma: ekādaśinī) atha.yad.enena.tṛtīya.savane.pracaranti / tena.tṛtīya.savanam.tīvṛī.kṛtam / (soma: ekādaśinī) sa.eṣa.savanānām.eva.tīvrī.kāraḥ / yāś.ca.somapā.devatāḥ / (soma: ekādaśinī) yāś.ca.paśu.bhājanāḥ / trayas.triṃśad.vai.somapā.devatāḥ / (soma: ekādaśinī) yāḥ.soma.āhutīr.anvāyattāḥ / aṣṭau.vasava.ekādaśa.rudrā.dvādaśa.ādityā.indro.dvātriṃśaḥ / (soma: ekādaśinī) prajāpatis.trayas.triṃśaḥ / trayas.triṃśat.paśu.bhājanāḥ / tā.ubhayyaḥ.prītā.bhavanti.yad.eṣa.ālabhyate / (soma: ekādaśinī) tam.etam.aindrāgnaḥ.syād.iti.ha.eka.āhuḥ / indrāgnī.vai.sarve.devāḥ / (soma: ekādaśinī) tad.enena.sarvān.devān.prīṇāti.iti.vadantaḥ / tad.u.vā.āhur.ati.tad.indram.bhājayanti / (soma: ekādaśinī) agner.vai.prātaḥ.savanam / prātaḥ.savana.eṣa.ālabhyate / agner.vā.etam.santam.anyasmai.haranti.ye.anya.devatyam.kurvanti / (soma: ekādaśinī) tad.yathā.anyasya.santam.anyasmai.hared.evam.tat / api.kevalam.saṃvatsaram.saṃvatsara.sadām.āgneya.eva.na.cyaveta.iti / (soma: ekādaśinī) tadvihā.eka.āhuḥ / śikṣāyām.eva.avadhṛta.āgneyaḥ / tasya.bhuvo.yajñasya.rajasaś.ca.netā.iti.vapāyai.yājyā / (soma: ekādaśinī) pra.vaḥ.śukrāya.bhānave.bharadhvam.iti.śukravatī.puroḍāśasya / pra.kāravo.mananā.vacyamānā.iti.haviṣmatī.haviṣaḥ / (soma: ekādaśinī) ekādaśinīs.tv.eva.anvāyātayeyur.iti.sā.sthitiḥ / yadi.pṛṣṭha.upāyam.bhavati / (soma: ekādaśinī) atha.āvāhane / āvaha.devān.yajamānāya / agnim.agna.āvaha.vanaspatim.āvaha.indram.vasumantam.āvaha.iti / (soma: ekādaśinī) tat.prātaḥ.savanam.āvāhayati / indram.rudravantam.āvaha.iti / (soma: ekādaśinī) tan.mādhyaṃdinam.savanam.āvāhayati / indram.ādityavantam.ṛbhumantam.vibhumantam.vājavantam.bṛhaspativantam.viśva.devyā.vantam.āvaha.iti / (soma: ekādaśinī) tat.tṛtīya.savanam.āvāhayati / ata.u.ha.eke.vanaspatim.āvāhayanti/ (soma: ekādaśinī) antata.āvāhyaḥ / tṛtīya.savane.hy.enam.yajanti.iti.vadantaḥ / tad.u.vā.āhur.ātmā.vai.paśuḥ / (soma: ekādaśinī) prāṇo.vanaspatiḥ / yas.tam.tatra.brūyāt / prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.syāt / tasmāt.paśum.eva.upasaṃdhāya.vanaspatir.āvāhyaḥ / mīmāṃsitaḥ.paśuḥ / prajāpatiḥ.prajā.sṛṣṭvā.riricāna.iva.amanyata / (soma: ekādaśinī) sa.ha.aikṣata / katham.nu.tena.yajña.kratunā.yajeya.yena.iṣṭvā.upa.kāmān.āpnuyām.ava.anna.adyam.rundhīya.iti / (soma: ekādaśinī) sa.tām.ekādaśinīm.apaśyat / tām.āharat.tayā.ayajata / (soma: ekādaśinī) tayā.iṣṭvā.upa.kāmān.āpnod.ava.anna.adyam.arundhata / tatho.evaitad.yajamāna.etayā.eva.ekādaśinyā.iṣṭvā.upa.kāmān.āpnoty.ava.anna.adyam.rundhe / (soma: ekādaśinī) tasyai.vā.etasyā.ekādaśinyai.yājyā.puronuvākyāś.caiva.nānā / (soma: ekādaśinī) manotāyai.ca.haviṣaḥ / atha.itarat.samānam / āgneyaḥ.prathamaḥ / (soma: ekādaśinī) brahma.vā.agniḥ / brahma.yaśasasya.avaruddhyai / sārasvato.dvitīyaḥ / (soma: ekādaśinī) vāg.vai.sarasvatī / vācā.vā.idam.svaditam.annam.adyate.anna.adyasya.upāptyai / (soma: ekādaśinī) saumyas.tṛtīyaḥ / kṣatram.vai.somaḥ / (soma: ekādaśinī) kṣatra.yaśasasya.avaruddhyai / pauṣṇaś.caturthaḥ / annam.vai.pūṣā / (soma: ekādaśinī) anna.adyasya.upāptyai / bārhaspatyaḥ.pañcamaḥ / brahma.vai.bṛhaspatiḥ / (soma: ekādaśinī) brahma.yaśasasya.avaruddhyai / vaiśvadevaḥ.ṣaṣṭhaḥ / viśva.rūpam.vā.idam.annam.adyate.anna.adyasya.upāptyai / (soma: ekādaśinī) aindraḥ.saptamaḥ / kṣatram.vā.indraḥ / kṣatra.yaśasasya.avaruddhyai / (soma: ekādaśinī) māruto.aṣṭamaḥ / āpo.vai.marutaḥ / brahma.kṣatre.vā.indrāgnī / (soma: ekādaśinī) brahma.yaśasasya.ca.kṣatra.yaśasasya.ca.avaruddhyai / sāvitro.daśamaḥ / (soma: ekādaśinī) savitṛ.prasūtam.vā.idam.annam.adyate.anna.adyasya.upāptyai / vāruṇa.ekādaśaḥ / (soma: ekādaśinī) kṣatram.vai.varuṇaḥ / kṣatra.yaśasasya.avaruddhyai / evam.vai.prajāpatir.brahmaṇā.ca.kṣatreṇa.ca.kṣatreṇa.ca.brahmaṇā.ca.ubhayato.anna.adyam.parihṛhṇāno.avarundhāna.ait / (soma: ekādaśinī) tatho.eva.etad.yajamāna.evam.eva.brahmaṇā.ca.kṣatreṇa.ca.kṣatreṇa.ca.brahmaṇā.ca.ubhayato.anna.adyam.parigṛhṇāno.avarundhāna.ety.avarundhāna.eti / (soma: ekādaśinī) prajāpatir.vai.yajñaḥ / tasmint.sarve.kāmāḥ.sarvam.amṛtatvam / tasya.ete.goptāro.yad.dhiṣṇyāḥ / (soma: sadaḥ.prasarpaṇa) tānt.sadaḥ.pasrapsyan.namasyati.namo.nama.iti / na.hi.namas.kāram.ati.devāḥ / te.namasitā.hotāram.atisṛjante / sa.etam.prajāpatim.yajñam.prapadyate / (soma: sadaḥ.prasarpaṇa) tad.atra.eva.yajamānaḥ.sarvān.kāmān.āpnoti.sarvam.amṛtatvam / (soma: sadaḥ.prasarpaṇa) atha.haviṣ.paṅktyā.caranti / paśavo.vai.haviṣ.paṅktiḥ / paśūnām.eva.āptyai / tāni.vai.pañca.havīṃṣi.bhavanti / (soma: haviṣ.paṅkti.yāga) dadhi.dhānāḥ.saktavaḥ.puroḍāśaḥ.payasya.iti / pañcapadā.paktiḥ / pāṅkto.yajñaḥ / pāṅktāḥ.paśavaḥ / pāṅktaḥ.puruṣaḥ / yajñasya.ca.paśūnām.ca.āptyai / (soma: haviṣ.paṅkti.yāga) sā.iyam.nirupyate.paśūnām.eva.parigrahāya / atho.savanānām.eva.tīvrī.kārāya / (soma: haviṣ.paṅkti.yāga) atha.vai.haviṣ.paṅktiḥ.prāṇa.eva / tasmād.yena.eva.maitrāvaruṇaḥ.preṣyati.tena.hotā.yajati / (soma: haviṣ.paṅkti.yāga) samāno.hy.ayam.prāṇaḥ / (soma: haviṣ.paṅkti.yāga) tad.āhur.yayā.vai.prātar.yajaty.ṛk.sā.tad.ahar.yāta.yāmā.bhavaty.atha.kasmād.eṣā.sarveṣu.savaneṣv.ayāta.yāmā.iti / (soma: haviṣ.paṅkti.yāga) yad.eva.savanair.vitārayann.eti / prātaḥ.prātaḥ.sāvasya.iti.tṛtīya.savane / (soma: haviṣ.paṅkti.yāga) tena.ayāta.yāmā / tad.āhuḥ.kasmāt.prātar.eva.payasyā.na.mādhyaṃdine.na.tṛtīya.savana.iti / (soma: haviṣ.paṅkti.yāga) yajño.vai.maitrāvaruṇaḥ / etad.vai.yajño.jāyate.yat.prātaḥ.savane / (soma: haviṣ.paṅkti.yāga) payo.bhājano.vai.taruṇaḥ.kumāraḥ / tad.yathā.jātāya.stanam.upadadhyād.evam.tat / (soma: haviṣ.paṅkti.yāga) vṛddho.vā.uttarayoḥ.savanayoḥ / yadā.vai.vardhate / atistano.vai.tadā / (soma: haviṣ.paṅkti.yāga) tasmāt.prātar.eva.payasyā.na.mādhyaṃdine.na.tṛtīya.savana.iti / (soma: haviṣ.paṅkti.yāga) havir.agre.vīhi.ity.anusavanam.puroḍāśa.sviṣṭakṛto.yajati / avatsāroha.prāśravaṇo.devānām.hotā.āsa / (soma: haviṣ.paṅkti.yāga) tam.etasmin.dyumne.mṛtyuḥ.pratyālilye / agnir.vai.mṛtyuḥ / sa.havir.agne.vīhi.iti.haviṣā.agnim.prītvā.atha.atimumuce / (soma: haviṣ.paṅkti.yāga) tatho.eva.evam.vidvān.hotā.havir.agne.vīhi.ity.eva.haviṣā.agnim.prītvā.atha.atimucyate / (soma: haviṣ.paṅkti.yāga) etair.ha.vā.antar.ākāśair.devāḥ.svargaṃl.lokam.jagmuḥ / tān.etasmin.dyumne.mṛtyuḥ.pratyālilye / (soma: haviṣ.paṅkti.yāga) agnir.vai.mṛtyuḥ / te.havir.agne.vīhi.iti.haviṣā.agnim.prītvā.atha.atimumucire / (soma: haviṣ.paṅkti.yāga) tatho.eva.evam.vidvān.hotā.havir.agne.vīhi.ity.eva.haviṣā.agnim.prītvā.atha.atimucyate / (soma: haviṣ.paṅkti.yāga) tāni.vā.etāni.ṣaḍ.akṣarāṇi.havir.agne.vīhi.iti / ṣaḍ.aṅgo.ayam.ātmā.ṣaḍvidhaḥ / (soma: haviṣ.paṅkti.yāga) tad.ātmanā.eva.ātmānam.niṣkrīya.anṛṇo.bhūtvā.atha.yajate / (soma: haviṣ.paṅkti.yāga) sa.eṣo.avatsārasya.prāśravaṇasya.mantraḥ / sa.na.manyeta.kena.vā.nu.kena.vā.yajāmi.iti / ṛṣi.kṛtena.mantreṇa.ṛcā.yajāmi.ity.eva.vidyāt / (soma: haviṣ.paṅkti.yāga) atha.soma.iti.vai.paśum.avocāma / evam.puroḍāśān / (soma: haviṣ.paṅkti.yāga)(ttt) daśa.tvā.ete.soma.aṃśavaḥ / pratno.aṃśur.yam.etam.abhiṣuṇvanti / tṛpto.aṃśur.āpaḥ / (soma: soma.bheda.vicāra) raso.aṃśur.vrīhiḥ / vṛṣo.aṃśur.yavaḥ / śukro.aṃśuḥ.payaḥ / jīvo.aṃśuḥ.paśuḥ / (soma: soma.bheda.vicāra) amṛto.aṃśur.hiraṇyam / (soma: soma.bheda.vicāra) ṛg.aṃśur.yajur.aṃśuḥ.sāma.aṃśur.iti / eta.vā.u.daśa.soma.aṃśavaḥ / (soma: soma.bheda.vicāra) yadā.vā.ete.sarve.saṃgacchante / ataḥ.somo.ataḥ.sutaḥ / puroḍāśair.caritvā.dvidevatyaś.caranti / ātmā.vai.yajamānasya.puroḍāśāḥ / (soma: soma.bheda.vicāra) prāṇā.dvidevatyāḥ / tad.yat.puroḍāśaiś.caritvā.dvidevatyaiś.caranti / tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: soma.bheda.vicāra) te.vā.ete.prāṇā.eva.yad.dvidevatyāḥ / vāg.eva.indraḥ / prāṇo.vāyuḥ / cakṣur.maitrāvaruṇaḥ / śrotram.āśvinaḥ / (soma: soma.bheda.vicāra) tasmād.anavānam.yajati.prāṇānām.saṃtatyai / saṃtatā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra) na.anuvaṣaṭ.karoti / prāṇā.vai.dvidevatyāḥ / saṃsthā.anuvaṣaṭ.kāraḥ / (soma: soma.bheda.vicāra) na.it.purā.kālāt.prāṇānt.saṃsthāpayāni.iti / yaktā.(.yuktā.?).iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra) aindrāvāyavam.pūrva.ardham.sādayati / pūrva.ardhyo.hy.eṣa.eṣām.prāṇām.abhidhānatama.iva / (soma: soma.bheda.vicāra) abhita.itarau.paścād.upanidadhāti / abhita.iva.hi.idam.cakśuś.ca.śrotram.ca / (soma: soma.bheda.vicāra) tān.avagṛhya.āste / na.it.pravṛtta.antā.iti / na.apidadhāti / prāṇā.vai.dvidevatyāḥ / (soma: soma.bheda.vicāra) na.it.prāṇān.apidadhāni.iti / idam.te.somyam.madhv.iti.prasthitānām.yājyā.madhu.ścutām.madhumatī / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: soma.bheda.vicāra) āhutīnām.pratiṣṭhityai / atha.hotrāḥ.samyajanti / yajamānam.eva.tad.anṛṇatāyai.sampramuñcanti / (soma: soma.bheda.vicāra) dvidevatyānām.prathamo.bhakṣaḥ / atha.iḍā.atha.hotṛ.camasha / (soma: soma.bheda.vicāra) ātmā.vai.yajamānasya.puroḍāśāḥ / prāṇā.dvidevatyāḥ / annam.paśava.iḍā / (soma: soma.bheda.vicāra) annena.vai.prāṇāś.ca.ātmā.ca.saṃhitaḥ / tasmād.dvidevatyānām.prathamo.bhakṣaḥ / (soma: soma.bheda.vicāra) atha.iḍā.atha.hotṛ.camasaḥ / tān.adhvaryave.prayacchati / na.anusṛjatyā.śeṣasya.avanayanāt / (soma: soma.bheda.vicāra) prāṇā.vai.dvidevatyāḥ / na.it.prāṇān.anusṛjāni.iti / dvir.aindravāyavasya.bhakṣayati / (soma: soma.bheda.vicāra) dvir.hi.tasya.vaṣṭak.karoti / sakṛn.maitrāvaruṇasya / sakṛd.āśvinasya / sarvataḥ.parihāram.āśvinasya.bhakṣayati / sarvato.hy.anena.śrotreṇa.śṛṇoti / (soma: soma.bheda.vicāra) saṃsravān.hotṛ.camase.avanayati / iḍā.bhāja.eva.enāṃs.tat.karoti / (soma: soma.bheda.vicāra) atha.iḍām.upahvayate / upodyacchanti.camasān / hotṛ.camasam.anvārabhate / (soma: soma.bheda.vicāra) asaṃsparśann.upahvayata.iḍām / vajro.vā.ājyam / retaḥ.somaḥ / na.id.vajreṇa.reto.hinasāni.iti / (soma: soma.bheda.vicāra) tasyām.na.sunvad.āha / na.āśiṣo.nirāha / upahūya.iḍām.avaghrāya.avasyati / (soma: soma.bheda.vicāra) prāśnāty.uttarā.iḍām / atha.apa.ācamya.hotṛ.camasam.bhakṣayati / (soma: soma.bheda.vicāra) etad.vai.paramam.anna.adyam.yat.somaḥ / paramam.eva.etad.anna.adyam.sarve.samupahūya.bhakṣayanti / (soma: soma.bheda.vicāra) atha.vai.pratyupahavo.acchāvākasya / pratyetā.vāmā.sūktāyam.(?).sunvan.yajamāno.agrabhīt / (soma: soma.bheda.vicāra) uta.patiṣṭhā.uta.upavaktar.uta.no.gāva.upahūtā.iti / yadi.na.upajuhūṣati / uta.upahūta.ity.abhyasyati.yady.upajuhūṣate / pratyupahūto.acchāvāko.nivartadhvam.mā.anugātā.ity.etasya.sūktasya.yāvatīḥ.paryāpnuyāt.tāvatīr.anudravet / (soma: soma.bheda.vicāra) hotā.vā.acchāvākam.apratikāminam / so.tatra.prāyaś.cittiḥ / (soma: soma.bheda.vicāra) prāṇā.vai.ṛtu.yājāḥ / tad.yad.ṛtu.yājaiś.caranti / prāṇān.eva.tad.yajamāne.dadhati / sa.vā.ayam.tredhā.vihitaḥ.prāṇaḥ.prāṇo.apāno.vyāna.iti / (soma: soma.bheda.vicāra) ṣaḍ.ṛtunā.iti.yajanti / (soma: soma.bheda.vicāra) prāṇam.eva.tad.yajamāne.dadhati / catvāra.ṛtubhir.iti.yajanti / (soma: soma.bheda.vicāra) apānam.eva.tad.yajamāne.dadhati / dvir.ṛtunā.ity.upariṣṭāt / vyānam.eva.tad.yajamāne.dadhāti / (soma: soma.bheda.vicāra) tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: soma.bheda.vicāra) te.vā.ete.prāṇā.eva.yad.ṛtu.yājāḥ / tasmād.anavānam.yajanti.prāṇānām.saṃtatyai / saṃtatā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra) na.anuvaṣaṭ.kurvanti / prāṇā.vā.ṛtu.yājāḥ / saṃsthā.anuvaṣaṭ.kāraḥ / (soma: soma.bheda.vicāra) na.it.purā.kālāt.prāṇānt.saṃsthāpayāma.iti / yuktā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra) tad.āhuḥ.kasmādd.hotā.yakṣadd.hotā.yakṣad.ity.eva.sarvebhyaḥ.preṣyati.iti / (soma: soma.bheda.vicāra) vāg.vai.hotā / vāg.yakṣad.vāg.yakṣad.ity.eva.tad.āha / atho.sarve.vā.ete.sapta.hotāraḥ / (soma: soma.bheda.vicāra) api.vā.ṛcā.abhyuditam / sapta.hotāra.ṛtuṣo.yajanti.iti / atha.yad.dvir.upariṣṭād.vyādiśaty.ajāmitāyai / (soma: soma.bheda.vicāra) te.vai.dvādaśa.bhavanti / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / (soma: soma.bheda.vicāra) sa.yo.atra.bhakṣayet / yas.tam.tatra.brūyāt / aśānto.bhakṣo.ananuvaṣaṭ.kṛtaḥ / (soma: soma.bheda.vicāra) prāṇān.asya.vyagān.na.jīviṣyati.iti.tathā.ha.syāt / (soma: soma.bheda.vicāra) ya.u.vai.na.bhakṣayet / yas.tam.tara.brūyāt / prāṇo.bhakṣaḥ / prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.eva.syāt / (soma: soma.bheda.vicāra) limped.iva.eva.ava.iva.jighred.atra.ca.dvidevatyeṣu.caiti / tad.u.tatra.śāsanam.vedayante / atha.yad.amū.vyaticarataḥ / na.anyonyam.anuprapadyete.adhvaryū / (soma: soma.bheda.vicāra) tasmād.ṛtur.ṛtum.na.anuprapadyata.ṛtur.ṛtum.na.anuprapadyate / (soma: soma.bheda.vicāra) atha.ata.ājyam / ājyena.vai.devāḥ.sarvān.kāmān.ājayant.sarvam.amṛtatvam / (soma: prātaḥ.savana) tatho.eva.etad.yajamāna.ājyena.eva.sarvān.kāmān.ājayati.sarvam.amṛtatvam / (soma: prātaḥ.savana) tad.vā.idam.ṣaḍvidham.ājyam / tūṣṇīm.japas.tūṣṇīm.śaṃsaḥ.puroruk.sūktam.uktha.vīryam.yājyā.iti / (soma: prātaḥ.savana) ṣaḍ.ṛtuḥ.saṃvatsaraḥ.ṣaḍvidhaḥ / etena.vai.devāḥ.ṣaḍvidhena.ājyena.ṣaḍ.ṛtum.saṃvatsaram.āpnuvan.ṣaḍvidham / (soma: prātaḥ.savana) saṃvatsareṇa.sarvān.kāmānt.sarvam.amṛtatvam / tatho.eva.etad.yajamāna.etena.eva.ṣaḍvidhena.ājyena.ṣaḍ.ṛtum.saṃvatsaram.āpnoti.ṣaḍvidham / (soma: prātaḥ.savana) saṃvatsareṇa.sarvān.kāmānt.sarvam.amṛtatvam / atha.yat.purastāt.tūṣṇīm.japam.japati / svargo.vai.loko.yajñaḥ / (soma: prātaḥ.savana) tad.yat.purastāt.tūṣṇīm.japam.japati / svastyayanam.eva.tat.kurute.svargasya.lokasya.samaṣṭyai / (soma: prātaḥ.savana) atha.etam.tūṣṇīm.śaṃsam.upāṃśu.saṃśati / sarveṣām.eva.kāmānām.āptyai / (soma: prātaḥ.savana) agnir.jyotir.jyotir.agnir.iti / tad.imaṃl.lokaṃl.lokānām.āpnoti / (soma: prātaḥ.savana) prātaḥ.savanam.yajñasya / indro.jyotir.jyotir.indra.iti / tad.antarikṣa.lokaṃl.lokānām.āpnoti / (soma: prātaḥ.savana) mādhyaṃdinam.savanam.yajñasya / sūryo.jyotir.jyotiḥ.sūrya.iti / (soma: prātaḥ.savana) tad.amuṃl.lokaṃl.lokānām.āpnoti / tṛtīya.savanam.yajñasya / atha.vai.nivid.asāv.eva.yo.asau.tapati / eṣa.hi.idam.sarvam.nivedayann.eti / sā.purastāt.sūktasya.prātaḥ.savane.dhīyate / (soma: prātaḥ.savana) purastādd.hy.eṣa.tadā.bhavati / madhye.sūktasya.mādhyaṃdine.savane / (soma: prātaḥ.savana) madhye.hy.eṣa.tadā.bhavati / uttamāḥ.pariśiṣya.tṛtīya.savane / paścādd.hy.eṣa.tarhi.parikrānto.bhavati / (soma: prātaḥ.savana) tad.etasya.eva.rūpeṇa.nividam.dadhad.eti / tad.u.vā.āhur.añjayo.vai.prātaḥ.savanam.vahanti / (soma: prātaḥ.savana) śiti.pṛṣṭhā.mādhyaṃdinam.savanam / śveta.anukāśās.(.anūkāśās.).tṛtīya.savanam.ity.ādityena.eva / (soma: prātaḥ.savana) dvādaśa.padām.purorucam.upasaṃśaṃsati / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: prātaḥ.savana) saṃvatsarasya.eva.āptyai / atha.saptarcam.ājyam.śaṃsati / sapta.vai.chandāṃsi / (soma: prātaḥ.savana) sarveṣām.eva.chandasām.āptyai / tad.vā.ānuṣṭubham.bhavati / vāg.anuṣṭup / (soma: prātaḥ.savana) tad.yat.kiṃca.vācā.anuṣṭubhā.vyanūktam.tat.sarvam.āpnoti / pade.vigṛhṇāti / tat.prajātyai.rūpam / (soma: prātaḥ.savana) vi.iva.vai.striyai.pumān.gṛhṇāti / yad.v.eva.vigṛhṇāti / pratiṣṭhayos.tad.rūpam / (soma: prātaḥ.savana) atho.etadd.ha.vai.mṛtyor.āsyam.yad.ete.pade.antareṇa / sa.yo.atra.ava.anantam.brūyāt / (soma: prātaḥ.savana) mṛtyor.āsyam.āpāti.na.jīviṣyati.iti.tathā.ha.syāt / (soma: prātaḥ.savana) tasmād.anavānam.saṃkrāmet / amṛtam.vai.prāṇaḥ / amṛtena.tan.mṛtyum.tarati / samastena.uttareṇa.ardharcena.praṇauti / vajram.eva.tat.pāpmane.bhrātṛvyāya.praharati / (soma: prātaḥ.savana) tā.daśa.gāyatryaḥ.sampadyante / aṣṭa.akṣaram.hi.daśamam.padam / gāyatrī.vai.sā.yā.anuṣṭup / (soma: prātaḥ.savana) gāyatram.agneś.chandaḥ / daśa.prātaḥ.savane.adhvaryur.grahān.gṛhṇāti / navasu.bahiṣ.pavamānena.stuvate / (soma: prātaḥ.savana) hiṃkāro.daśamaḥ / daśa.imāḥ / te.nānā.kurvanto.virājam.abhiṣampādayanti / (soma: prātaḥ.savana) etad.vai.kṛtsnam.anna.adyam.yad.virāḍ.eva / tat.sampādya.yajamāne.pratidadhāti / (soma: prātaḥ.savana) triḥ.prathamayā.trir.uttamayā.ekādaśa.sampadyante / yājyā.dvādaśī / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: prātaḥ.savana) saṃvatsarasya.eva.āptyai / tāḥ.saṃśastāḥ.ṣoḍaśa.gāyatryaḥ.sampadyante / (soma: prātaḥ.savana) tad.gāyatrīm.ājyam.abhisampadyate / āgnendryā.yajati / indram.eva.tad.ardha.bhājam.savanasya.karoti / (soma: prātaḥ.savana) tasyām.devatā.anvābhajata.iti.ha.sma.āha.kauṣītakiḥ / trayas.triṃśad.akṣarā.vai.virāṭ / (soma: prātaḥ.savana) trayas.triṃśad.devatāḥ / akṣara.bhājo.devatāḥ.karoti / agna.indraś.ca.dāśuṣo.duroṇa.iti.padam.pariśiṣya.virājo.ardharce.avān.iti / śrīr.virāḍ.anna.adyam / (soma: prātaḥ.savana) śriyām.tad.virājy.anna.adye.pratitiṣṭhati / uttareṇa.virājo.ardharcena.vaṣaṭ.karoti / svarga.eva.tal.loke.yajamānam.dadhāti / anuvaṣaṭ.karoty.āhtīnām.eva.śāntyai / āhutīnām.pratiṣṭhityai / (soma: prātaḥ.savana) śoṃsāvo.iti.prātaḥ.savana.āhvayate / śoṃsāmo.daiva.ity.adhvaryuḥ / tāny.aṣṭāv.akṣarāṇi / (soma: prātaḥ.savana) uktham.avāci.iti.prātaḥ.savana.upāṃśu.hotā.brūyāt / ukthaśā.ity.adhvaryuḥ / (soma: prātaḥ.savana) tāny.aṣṭau / gāyatryā.savanam.pratipadya.gāyatryām.pratyaṣṭhatām / (soma: prātaḥ.savana) adhvaryo.śoṃsāvo.iti.mādhyaṃdine.savane.āhvayate / śoṃsāmo.daiva.ity.adhvaryuḥ / (soma: prātaḥ.savana) tāny.ekādaśa.akṣarāṇi / uktham.avāci.indrāya.iti.mādhyaṃdine.savane.upāṃśu.hotā.brūyāt / (soma: prātaḥ.savana) ukthaśā.ity.adhvaryuḥ / tāny.ekādaśa / triṣṭubhā.savanam.paripadya.triṣṭubhi.pratyaṣṭhātām / adhvaryo.śo.śoṃsāvo.iti.tṛtīya.savane.abhyāsam.āhvayate / (soma: prātaḥ.savana) śo.śoṃsāmo.daiva.ity.adhvaryuḥ.pratyabhyasyati / tāni.dvādaśa.akṣarāṇi / (soma: prātaḥ.savana) lomaśena.trayodaśa / vāci.indrāya.uktham.devebhya.iti.tṛtīya.savane.upāṃśu.hotā.brūyāt / (soma: prātaḥ.savana) ukhaśā.ity.adhvaryuḥ / tāni.dvādaśa / samprati.jagatyā.savanam.pratipadya.jagatyām.pratyaṣṭhātām / (soma: prātaḥ.savana) etad.vai.tad.yan.madhya.opyate / sa.yadi.ha.vā.api.vyūḍhac.chandā.bhavati / (soma: prātaḥ.savana) klṛptāny.eva.evam.viduṣaś.chandāṃsi.yajñam.vahanti / atho.etad.eṣa.ṛg.abhyanūktā.iti.ha.sma.āha / (soma: prātaḥ.savana) yad.gāyatre.adhi.gāyatram.āhitam.traiṣṭubhād.vā.traiṣṭubham.niratakṣata / (soma: prātaḥ.savana) yad.vā.jagaj.jagaty.āhitam.padam.ya.it.tad.vidus.te.amṛtatvam.ānaśur.iti / (soma: prātaḥ.savana) atho.yad.imā.devatā.eṣu.lokeṣv.adhyūḍhāḥ / gāyatre.asmiṃl.loke.gāyatro.ayam.agnir.adhyūḍhaḥ / (soma: prātaḥ.savana) traiṣṭubhe.antarikṣa.loke.traiṣṭubho.vāyur.adhyūḍhaḥ / jāgate.amuṣmiṃl.loke.jāgato.asāv.ādityo.adhyūḍhaḥ / (soma: prātaḥ.savana) ājyam.śastvā.praugam.śaṃsati / ātmā.vai.yajamānasya.ājyam / prāṇāḥ.praugam / tad.yad.ājyam.śastvā.praugam.śaṃsati / (soma: prātaḥ.savana) .tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: prātaḥ.savana) pavamāne.stuta.ājyam.śaṃsati / ājye.stute.praugam / tad.etat.pavamāna.uktham.eva.yat.praugam / (soma: prātaḥ.savana) ājyam.eva.ājyasya.uktham / te.etad.viharati / yathā.rathasya.antarau.raśmī.vyatiṣajed.evam.tat / (soma: prātaḥ.savana) grahān.anu.śaṃsati.iti.ha.sma.āha.kauṣītakiḥ / yo.asau.vāyor.indra.vāyvor.grahaḥ / (soma: prātaḥ.savana) tam.vāyavyena.ca.aindravāyavena.ca / maitrāvaruṇam.maitrāvaruṇena / (soma: prātaḥ.savana) āśvinam.āśvinena / yat.prasthitānām.yajati.tad.aindreṇa / yadd.hotrāḥ.samyajanti.tad.vaiśvadevena / vāg.eva.sarasvatī.sarveṣu.savaneṣu / (soma: prātaḥ.savana) atha.vai.purorug.asāv.eva.yo.asau.tapati / eṣa.hi.purastād.rocate / (soma: prātaḥ.savana) atha.vai.pruruk.prāṇa.eva.ātmā.sūktam / atha.vai.purorug.ātmā.eva / prajā.paśavaḥ.sūktam/ (soma: prātaḥ.savana) tasmān.na.purorucam.ca.sūktam.ca.antareṇa.vyāhvayate / saṃśasya.purorucā.sūktam / (soma: prātaḥ.savana) puroruce.puroruca.eva.āhvayate / vāyur.agregās.tat.prāṇa.rūpam / vāyavā.tad.apānasya.rūpam / (soma: prātaḥ.savana) gāyatram.praugam.śaṃsati / tena.prātaḥ.savanam.āptam / aindram.śaṃsati / (soma: prātaḥ.savana) tena.mādhyaṃdinam.savanam.āptam / vaiśvadevam.śaṃsati / tena.tṛtīya.savanam.āptam / atha.vaiśvadevīm.purorucam.śaṃsati / (soma: prātaḥ.savana) sā.ṣaṭ.padā.bhavati / tām.tām.ṛtava.ity.āhuḥ / ṣaḍ.ḍhy.ṛtavaḥ / tasyai.dve.dve.pade.avagrāham.śaṃsati / tasmād.dvandvam.samastā.ṛtava.ākhyāyante.grīṣmo.varṣā.hemanta.iti / (soma: prātaḥ.savana) atra.ha.eke.sārasvatīm.purorucam.śaṃsanti / na.tathā.kuryāt / atiriktam.tat / rucitā.vai.vāk / (soma: prātaḥ.savana) svayam.purorug.vai.vāk / vāyav.ā.yāhi.darśata.aśvinā.yajvarīr.iṣa.ity.ete.ubhe.tat.praugam.navarcam.ca.dvādaśarcam.ca / (soma: prātaḥ.savana) tad.ekaviṃśatiḥ / ekaviṃśo.vai.catuṣṭomaḥ.stomānām.paramaḥ / tat.paramam.stomam.āpnoti / (soma: prātaḥ.savana) yad.v.eva.ekaviṃśatiḥ / dvādaśa.māsāḥ.pañcartavas.traya.ime.lokāḥ / (soma: prātaḥ.savana) asāv.āditya.ekaviṃśaḥ / tena.eva.tat.salokatāyām.yajamānam.adhyūhati / (soma: prātaḥ.savana) tāni.vai.sapta.tṛcāni.bhavanti / sapta.vai.chandāṃsi / sarveṣām.eva.chandasām.āptyai / (soma: prātaḥ.savana) atho.etair.vai.devā.asurāṇām.sapta.sāptāny.avṛñjata / tatho.eva.etad.yajamāna.etair.eva.dviṣato.bhrātṛvyasya.sapta.sāptāni.vṛṅkte / agner.agre.prātaḥ.savanam.āsīt / (soma: prātaḥ.savana) indrasya.mādhyaṃdinam.savanam / viśveṣām.devānām.tṛtīya.savanam / (soma: prātaḥ.savana) so.agnir.akāmayata / syān.me.mādhyaṃdine.savane.atho.tṛtīya.savana.iti / (soma: prātaḥ.savana) indro.akāmayata / syān.me.prātaḥ.savane.atho.tṛtīya.savana.iti / viśve.devā.akāmayanta / syān.no.mādhyaṃdine.savane.atho.prātaḥ.savana.iti / tā.amuto.arvācyo.devatās.tṛtīya.savanāt.prātaḥ.savanam.abhiprāyuñjata / (soma: prātaḥ.savana) tad.yad.abhiprāyuñjata / tat.praugasya.praugatvam / tasmād.bahvyo.devatāḥ.prauge.śasyante / tasmāt.sarvāṇi.savanāni.sarva.devatyāni.bhavanti / (soma: prātaḥ.savana) vaiśvebhiḥ.somyam.madhv.ity.uktham.śastvā.yajati.vaiśvadevyāḥ / vaiśvadevam.hy.etad.uktham / gāyatryā.gāyatram.prātaḥ.savanam / anv.id.u.vaṣaṭ.karavad.anvid.u.vaṣaṭ.karavat / (soma: prātaḥ.savana) devā.vā.arbudena.ca.pāvamānībhiś.ca.grāvṇo.abhiṣṭutyā.āpnuvann.amṛtatvam / (soma: mādhyaṃdina.savana) āpnuvant.satyam.saṃkalpam / tatho.eva.etad.yajamāno.yad.arbudena.ca.pāvamānībhiś.ca.grāhṇo.abhiṣṭauty.āpnoty.amṛtatvam / (soma: mādhyaṃdina.savana) āpnoti.satyam.saṃkalpam / atha.stute.pavamāne.dadhi.gharmeṇa.caranti / atra.kālo.hi.bhavati / (soma: mādhyaṃdina.savana) atho.savanasya.eva.sarasatāyai / atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam / bhāradvājyā.madhyaṃdine.prasthitānām.yajati / bharadvājo.ha.madhyaṃdina.indrāya.somam.pradadau / sā.vā.aindrī.triṣṭub.bhavati / (soma: mādhyaṃdina.savana) āhutīnām.pratiṣṭhityai / atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam / (soma: mādhyaṃdina.savana) atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / huteṣu.dākṣiṇeṣu.dakṣiṇā.nīyante / (soma: mādhyaṃdina.savana) atho.dakṣiṇābhir.vai.yajñam.dakṣayati / tad.yad.dakṣiṇābhir.vai.yajñam.dakṣayati / (soma: mādhyaṃdina.savana) tasmād.dakṣiṇā.nāma / ātma.dakṣiṇam.vai.satram / tasmād.ahar.ahar.japeyuḥ / (soma: mādhyaṃdina.savana) idam.aham.mām.kalyāṇyai.kīrtyai.svargāya.lokāya.amṛtatvāya.dakṣiṇām.nayanti / (soma: mādhyaṃdina.savana) vaiśvāmitrīm.marutvatīya.grahasya.puronuvākyām.anūcya.vaiśvāmitryā.yajati / (soma: mādhyaṃdina.savana) savana.tatir.vai.marutvatīya.grahaḥ / vāg.vai.viśvāmitraḥ / vācā.yajñas.tāyate / (soma: mādhyaṃdina.savana) te.vā.aindryau.triṣṭubhau.bhavataḥ / aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: mādhyaṃdina.savana) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / āhutīnām.pratiṣṭhityai / (soma: mādhyaṃdina.savana) atha.ṣaḍvidham.marutvatīyam.śaṃsati / ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / (mādhyaṃdina.savana) saṃvatsarasya.eva.āptyai / anuṣṭubham.gāyatrīm.bṛhatīm.uṣṇiham.triṣṭubham.jagatīm.iti.ṣaṭ.chandāṃsi.śaṃsati / (soma: mādhyaṃdina.savana) tasmāt.ṣaḍvidham.bhavati / ā.tvā.ratham.yathā.ūtaya.ity.anuṣṭubhā.marutvatīyam.pratipadyate / (soma: mādhyaṃdina.savana) pavamāna.uktham.vā.etad.yan.marutvatīyam / anuṣṭup.somasya.chandaḥ / (soma: mādhyaṃdina.savana) uktam.pada.vigrahaṇasya.brāhmaṇam / gāyatrīḥ.śaṃsati / prāṇo.vai.gāyatryaḥ / (soma: mādhyaṃdina.savana) prāṇam.eva.tad.ātman.dhatte / idam.vaso.sutam.andha.ity.anucaraḥ.sutavān.pītavān / (soma: mādhyaṃdina.savana) pavamāna.uktham.hy.etat / indra.nedīya.ed.ihi.iti.indra.nihavaḥ.pragātha / (soma: mādhyaṃdina.savana) nedīya.upaniṣkrāma.iti.ha.enam.maruta.ūcuḥ.pradharṣayantaḥ / (soma: mādhyaṃdina.savana) so.abravīdd.hatvā.vṛtram.vijitya.yuṣmābhir.me.ayam.saha.soma.pītha.iti / (soma: mādhyaṃdina.savana) tair.eva.asya.eṣa.saha.soma.pīthaḥ / pra.nūnam.brahmaṇaspatir.iti.brāhmaṇaspatyaḥ.pragāthaḥ / (soma: mādhyaṃdina.savana) prahara.it.ha.enam.brahmā.uvāca.pradharṣayan / so.abravīdd.hatvā.vṛtram.vijitya.tvayā.me.ayam.saha.soma.pītha.iti / (soma: mādhyaṃdina.savana) sa.eṣa.brahmaṇa.eva.soma.pīthaḥ / tasmin.devatā.anvābhajata.iti.ha.sma.āha.kauṣītakiḥ / (soma: mādhyaṃdina.savana) yasminn.indro.varuṇo.mitro.aruyamā.devā.okāṃsi.cakrira.iti / atra.devatā.anvābhaktāḥ / (soma: mādhyaṃdina.savana) tad.āhur.yann.eva.stotriyo.na.anurūpa.indra.nihavaś.ca.brāhmaṇaspatyaś.ca.pragāthāv.atha.kasmāt.punar.ādāyam.kakup.kāram.śasyete.iti / (soma: mādhyaṃdina.savana) purar.ādāyam.vai.sāmagāḥ.pavamāne.stuvate / tasya.eva.etad.rūpam.kriyate / (soma: mādhyaṃdina.savana) agnir.netā.bhaga.iva.kṣitīṇām.tvam.soma.ṛtubhiḥ.sukratur.bhūr.ity.agnīṣomīye / agnīiṣomau.vā.antar.vṛtra.āstām / tāv.indro.na.aśaknod.abhi.vajram.prahartum / tāv.etam.bhāgam.upanicakrāmatām / (soma: mādhyaṃdina.savana) yaś.ca.enayor.asau.paurṇamāse / tad.etad.vārtraghnam.eva.uktham.yan.marutvatīyam / (soma: mādhyaṃdina.savana) etena.hi.indro.vṛtram.ahan / pinvanty.apo.marutaḥ.sudānava.iti.pinvanty.apīyā / (soma: mādhyaṃdina.savana) āpo.vai.pinvanty.apīyā / tad.yad.eva.vṛtram.hatam.āpo.vyāyan / yat.prāpinvaṃs.tasmāt.pinvanty.apīyā / (soma: mādhyaṃdina.savana) sā.vai.jagatī / tayā.sarvāṇi.savanāni.jagadvanti.bhavanti / janiṣṭhā.ugraḥ.sahase.turīya.iti.jātavan.marutvatīyam / (soma: mādhyaṃdina.savana) etad.vā.indro.jāyate.yad.vṛtram.ahan / etad.u.vā.eṣa.jāyate.yo.yajate / tasya.prathamāyām.adhvaryuḥ.sakṛn.madvat.pratyāgṛṇāti / atra.hi.indraḥ.prathamam.amādyat / (soma: mādhyaṃdina.savana) tad.etat.pṛtanāji.deva.sūktam.yan.marutvatīyam / etena.hi.indraḥ.pṛtanā.ajayat / tasya.madhye.nividam.dadhāti / (soma: mādhyaṃdina.savana) madhye.vā.idam.ātmano.annam.dhīyate / atha.nividaḥ.śaṃsati / prāṇā.vai.nividaḥ / (soma: mādhyaṃdina.savana) prāṇān.eva.tad.ātman.dhatte / tāsām.eka.ekam.padam.avagrāham.śaṃsati / (soma: mādhyaṃdina.savana) eka.ekam.eva.tat.prāṇam.ātman.dhatte / uttamena.praṇauti / imam.eva.tat.prāṇam.utsṛjate / (soma: mādhyaṃdina.savana) tasmādd.hi.imam.prāṇam.sarve.prāṇā.anuprāṇanti / atho.annam.nivida.ity.apy.āhuḥ / tasmād.enā.āratam.śaṃset / (soma: mādhyaṃdina.savana) atvaramāṇa.iva.hi.pratikāminam.anna.adyam.atti / ye.tv.āhihatye.maghavann.avardhann.ity.uktham.śastvā.yajati / (soma: mādhyaṃdina.savana) ye.śāmbare.harivo.ye.gaviṣṭhāv.iti / etair.vā.eṣa.etāni.saha.vīryāṇy.akarot / (soma: mādhyaṃdina.savana) tair.eva.asya.eṣa.saha.soma.pīthaḥ / sā.vā.aindrī.triṣṭub.bhavati / aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: mādhyaṃdina.savana) anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: mādhyaṃdina.savana) āhutīnām.pratiṣṭhityai / vāg.eva.asau.prathamā.anuṣṭup / (soma: mādhyaṃdina.savana) tām.pañca.gāyatryo.anuvartante / mana.indra.nihavaḥ.śrotram.brāhmaṇaspatyaḥ / (soma: mādhyaṃdina.savana) prāṇo.apāno.vyāna.iti.tisra.eka.pātinyaḥ / ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit / (soma: mādhyaṃdina.savana) pratiṣṭhā.paridhānīya.annam.yājyā / (soma: mādhyaṃdina.savana) atha.niṣkevalyam / bahvyo.devatāḥ.prācyaḥ.śasyante.bahvya.ūrdhvāḥ / (soma: mādhyaṃdina.savana) atha.etad.indrasya.eva.niṣkevalyam / tan.niṣkevalyasya.niṣkevalyatvam / (soma: mādhyaṃdina.savana) atha.yad.bṛhatyā.pratipadyate / bārhato.vā.eṣa.ya.eṣa.tapati / tad.enam.svena.rūpeṇa.samardhayati / (soma: mādhyaṃdina.savana) dve.tisraḥ.karoti.punar.ādāyam / tat.prajātyai.rūpam / dvāv.iva.vā.agre.bhavataḥ / (soma: mādhyaṃdina.savana) tata.upaprajāyate / pratirūpam.anurūpam.kurvīta / pratirūpo.ha.eva.asya.prayājām.ājāyate.na.apratirūpaḥ / (soma: mādhyaṃdina.savana) dhāyyām.śaṃsati / prāṇo.vai.dhāyyāḥ / prāṇam.eva.tad.ātman.dhatte / (soma: mādhyaṃdina.savana) pragātham.śaṃsati / paśavo.vai.pragāthaḥ / paśūnām.eva.āptyai / (soma: mādhyaṃdina.savana) atho.prāṇa.apānau.vai.bārhataḥ.pragāthaḥ / prāṇa.apānāv.eva.tad.ātman.dhatte / (soma: mādhyaṃdina.savana) indrasya.nu.vīryāṇi.pra.vocam.iti.pañcadaśarcam.niṣkevalyam / pañcadaśo.vai.vajraḥ / (soma: mādhyaṃdina.savana) vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti / tasya.madhye.nividam.dadhāti / madhye.vā.idam.ātmano.annam.dhīyate / (soma: mādhyaṃdina.savana) atha.nividaḥ.śaṃsati / prāṇā.vai.nividaḥ / prāṇān.eva.tad.ātman.dhatte / tāsām.eka.ekam.padam.avagrāham.śaṃsati / (soma: mādhyaṃdina.savana) eka.ekam.eva.tat.prāṇam.ātman.dhatte / uttamena.praṇauti / idam.eva.tat.prāṇam.utsṛjate / (soma: mādhyaṃdina.savana) tasmādd.hi.imam.prāṇam.sarve.prāṇā.anuprāṇanti / atho.annam.nivida.ity.apy.āhuḥ / (soma: mādhyaṃdina.savana) tasmād.enā.āratam.śaṃset / atvaramāṇa.iva.hi.pratikāminam.anna.adyam.atti / (soma: mādhyaṃdina.savana) nitarām.paridhānīyām.śaṃset / tathā.ha.patny.apracyāvukā.bhavati / anudāyitatarām / tathā.ha.patny.anuddhata.manā.iva.bhavati / (soma: mādhyaṃdina.savana) ātmā.vai.stotriyaḥ.prajā.anurūpaḥ / mahiṣī.dhāyyā.pragāthaḥ.paśavaḥ / (soma: mādhyaṃdina.savana) ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit / pratiṣṭhā.paridhānīya.annam.yājyā / (soma: mādhyaṃdina.savana) pavamāne.stūyamāne.hotāram.mṛtyuḥ.pratyālīyata / tam.ājyena.nyakarod.anyatra.stotriyāt / (soma: mādhyaṃdina.savana) ādye.sāma.ājye.pratyalīyata / tam.praugeṇa.nyakarod.anyatra.stotriyāt / (soma: mādhyaṃdina.savana) tam.mādhyaṃdine.pavamāne.pratyālīyate / tam.marutvatīyena.nyakarod.anyatre.eva.stotriyāt / (soma: mādhyaṃdina.savana) atha.vai.niṣkevalyam.stotriyeṇa.eva.pratipadyate / tad.yathā.abhaye.atimucya.mṛtyum.yathā.atimumucāna.evam / (soma: mādhyaṃdina.savana) tad.āhur.niṣkevalyam.eva.idam.niṣkevalyam.ado.mahā.vrate.śasyante.vā.amutra.catur.uttarāṇi.katham.iha.upāpyanta.iti / (soma: mādhyaṃdina.savana) tāni.vā.iha.upāptatarāṇi.bhavanti / stotriya.anurūpau.saṃśastau.sapta.catur.uttarāṇi.sampadyate / (soma: mādhyaṃdina.savana) catur.akṣaram.ca.padam.udaiti / stotriya.anurūpau.saṃśastau.sapta.catur.uttarāṇi.sampadyante / (soma: mādhyaṃdina.savana) catur.akṣaram.ca.padam.udaiti / te.paśavaḥ / tān.paśūn.yajamāne.dadhāti / virāḍ.vā.agniṣṭomaḥ / (soma: mādhyaṃdina.savana) navati.śatam.stotriyāḥ.sampadyante / pratyakṣam.eva.etad.agniṣṭomasya.rūpam.upaiti.yad.virājā.yajati / (soma: mādhyaṃdina.savana) pibā.somam.indra.mandatu.tvā.iti.padam.pariśiṣya.virājo.ardharce.avān.iti / (soma: mādhyaṃdina.savana) śrīr.virāḍ.anna.adyam / śriyām.tad.virājy.anna.adye.pratitiṣṭhati / uttareṇa.virājo.ardharcena.vaṣaṭ.karoti / (soma: mādhyaṃdina.savana) svarga.eva.tal.loke.yajamānam.dadhāti / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: mādhyaṃdina.savana) āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: mādhyaṃdina.savana) vasūnām.vai.prātaḥ.savanam / rudrāṇām.mādhyaṃdinam.savanam / ādityānām.tṛtīya.savanam / (soma: tṛtīya.savana) tad.yad.āditya.graheṇa.tṛtīya.savanam.pratipadyate / svayā.eva.tad.devatayā.pratipadyate / (soma: tṛtīya.savana) atho.dhīra.rasam.vā.etat.savanam.yat.tṛtīya.savanam / atha.eṣa.saraso.graho.yad.āditya.grahaḥ / (soma: tṛtīya.savana) tena.eva.tat.tṛtīya.savanam.sarasam.karoti / triṣṭubham.āditya.grahasya.puronuvākyām.anūcya.triṣṭubhā.yajati / (soma: tṛtīya.savana) balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana) tasya.na.anuvaṣaṭ.karoti / savana.tatir.vā.āditya.grahaḥ.saṃsthā.anuvaṣaṭ.kāraḥ / (soma: tṛtīya.savana) na.it.purā.kālāt.savanam.saṃsthā.apayāni.iti / madvatī.yājyā.madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana) atha.stute.pavamāne.paśunā.caranti.tasya.uktam.brāhmaṇam / atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam / (soma: tṛtīya.savana) aindrārbhavīs.tṛtīya.savana.unnīyamānebhyo.anvāha / yatra.ha.tad.ṛbhavaḥ.prajāpateḥ.premāṇam.prāpuḥ / (soma: tṛtīya.savana) tad.enān.indraḥ.soma.pīthe.anvābheje / tasmān.na.ārbhavīṣu.stuvate / (soma: tṛtīya.savana) atha.ārbhavaḥ.pavamāna.ity.ācakṣate / aindrārbhavyā.tṛtīya.savane.prasthitānām.yajati / (soma: tṛtīya.savana) indram.eva.tad.ardha.bhājam.savanasya.karoti / jagatyā.jāgatam.hi.tṛtīya.savanam / (soma: tṛtīya.savana) madvatyā.madvadd.hi.tṛtīya.savanam / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: tṛtīya.savana) āhutīnām.pratiṣṭhityai / atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam / atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / (soma: tṛtīya.savana) aupāsanāṃs.tṛtīya.savana.upāsyanti / pitṝn.eva.tat.prīṇanti / atha.sāvitra.graheṇa.caranti / (soma: tṛtīya.savana) prātaḥ.savana.etam.agre.ayajan / tāḥ.prajā.na.prājāyanta / tam.mādhyaṃdine.savane / (soma: tṛtīya.savana) tā.u.tara.no.eva / tam.atra.tṛtīya.savane.ayajan / tataḥ.prajāḥ.prājāyanta / (soma: tṛtīya.savana) tasmāt.tṛtīya.savane.avadhṛtaḥ.savitā / atho.ādityānām.vā.ekaḥ.savitā / (soma: tṛtīya.savana) ādityānām.tṛtīya.savanam / tasmād.enam.tṛtīya.savane.yajanti / (soma: tṛtīya.savana) triṣpubham.sāvitra.grahasya.puronuvākyām.anūcya.jagatyā.yajati / (soma: tṛtīya.savana) balam.vai.vīryam.triṣṭup / paśavo.jagatī / bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhati / (soma: tṛtīya.savana) tasya.na.anuvaṣaṭ.karoti / prāṇo.vai.sāvitra.grahaḥ.saṃsthā.anuvaṣaṭ.kāraḥ / (soma: tṛtīya.savana) na.it.purā.kālāt.prāṇam.saṃsthā.apayāni.iti / yukta.iva.hy.ayam.prāṇaḥ / madvatī.yājyā.madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana) savitā.vaiśvadevam.pratipadyate / savitṛ.prasūtā.vai.devās.tṛtīya.savanam.samabharan / (soma: tṛtīya.savana) tasmāt.pratipad.anucarau.sūktam.iti.sāvitrāṇi.bhavanti / tat.savitur.vṛṇīmaha.ity.anuṣṭubhā.vaiśvadevam.pratipadyate / (soma: tṛtīya.savana) pavamāna.uktham.vā.etad.yad.vaiśvadevam / anuṣṭup.somasya.chandaḥ / (soma: tṛtīya.savana) uktam.pada.vigrahaṇasya.brāhmaṇam / gāyatrīḥ.śaṃsati / prāṇo.vai.gāyatryaḥ / (soma: tṛtīya.savana) prāṇam.eva.tad.ātman.dhatte / sāvitram.śaṃsati / sāvitro.hi.graho.gṛhīto.bhavati / tam.eva.etena.anuśaṃsati / (soma: tṛtīya.savana) vāyavyām.śaṃsati / prāṇo.vai.vāyavyā / prāṇam.eva.tad.ātman.dhatte / tasyai.śastre.dvidevatyān.vimuñcanti / vāyau.prāṇe.prāṇān / (soma: tṛtīya.savana) dyāvā.pṛthivīyam.śaṃsati / pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / tasminn.adhvaryur.madvat.pratyāgṛṇāti / (soma: tṛtīya.savana) madvadd.hi.tṛtīya.savanam / surūpa.kṛtnum.śaṃsati / (soma: tṛtīya.savana) annam.vai.surūpam / annam.eva.tad.ātman.dhatte / atho.rūpāṇām.eva.eṣa.soma.pīthaḥ / rūpam.eva.tad.ātman.dhatte / (soma: tṛtīya.savana) ārbhavam.śaṃsati / atra.hy.ebhyaḥ.prajāpatir.avākalpayat / tasmād.atra.ārbhavam.śasyate / (soma: tṛtīya.savana) atha.venām.ādityām.bārhaspatyām.iti.śaṃsati / śukrā.manthināv.āgrayaṇam.ity.eva.etābhir.anuśaṃsati / (soma: tṛtīya.savana) atho.vaiśvadevam.vai.śastram / devatānām.aparihāṇāya.vaiśvadevam.śaṃsati / vaiśvadevo.hi.graho.gṛhīto.bhavati / tam.eva.etena.anuśaṃsati / (soma: tṛtīya.savana) tasya.dviḥ.pacchaḥ.paridhānīyām.śaṃsati / ardharcaśas.tṛtīyam / (soma: tṛtīya.savana) sā.virājam.abhisampadyate / śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / (soma: tṛtīya.savana) catvāri.sūktāni.vaiśvadeve.śaṃsati / paśavo.vai.vaiśvadevam / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: tṛtīya.savana) tasmād.enad.āratam.śaṃset / ramante.ha.asmin.paśavaḥ / ṣoḍaśa.āhāvam.vaiśvadevam.śaṃsati / (soma: tṛtīya.savana) ṣoḍaśa.kalam.vā.idam.sarvam / asya.eva.sarvasya.āptyai / tat.saptadaśavidham.bhavati / (soma: tṛtīya.savana) ekādaśa.devatāś.catasro.nivida.uktha.vīryam.yājyā.iti / (soma: tṛtīya.savana) saptadaśo.vai.prajāpatiḥ / etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / viśve.devāḥ.śṛṇuta.imam.havam.ma.ity.uktham.śastvā.yajati.vaiśvadevyā / (soma: tṛtīya.savana) vaiśvadevam.hy.etad.uktham / triṣṭubhā.balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana) madvatyā.madvadd.hi.tṛtīya.savanam / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana) vāg.eva.asau.prathamā.anuṣṭup / tām.pañca.gāyatryo.anuvartante / (soma: tṛtīya.savana) manaḥ.sāvitram / prāṇo.vāyavyā / cakṣuṣī.dyāvā.pṛthivīyam / yo.ayam.aniruktaḥ.prāṇaḥ.sa.surūpa.kṛtnuḥ / (soma: tṛtīya.savana) śrotram.ārbhavam / prāṇo.apāno.vyāna.iti.tisra.eka.pātinyaḥ / (soma: tṛtīya.savana) ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit / pratiṣṭhā.paridhānīya.annam.yājyā / (soma: tṛtīya.savana) tad.āhuḥ.kasmād.brahma.kṣatre.eva.pracyāvuke.viḍ.acyuta.iti / brahma.vai.prātaḥ.savanam / kṣatram.mādhyaṃdinam.savanam / viṭ.tṛtīya.savanam / (soma: tṛtīya.savana) tad.yad.yathā.upapādam.eva.prātaḥ.savana.madhyaṃdinayoḥ.paridadhati / tasmād.brāhmaṇyaḥ.prajā.anavadhṛtam.kṣiyanti / (soma: tṛtīya.savana) anavadhṛtam.kṣatriyāḥ / atha.yat.tṛtīyasya.savanasya.paridhānīyā.acyutā / (soma: tṛtīya.savana) tasmād.viḍ.acyutā.iti / ghṛtasya.yaja.saumyasya.yaja.ity.āha / etābhyām.vai.yajñas.tāyate.yad.ghṛtena.ca.somena.ca / (soma: tṛtīya.savana) te.atra.prīṇāti / prīte.yajñam.vahāta.iti / upāṃśu.ghṛtasya.yajati / retaḥ.siktir.vai.ghṛtam / (soma: tṛtīya.savana) upāṃśu.vai.retaḥ.sicyate / atha.yad.uccaiḥ.saumyasya.yajati / candramā.vai.somaḥ / nirukta.u.vai.candramāḥ / (soma: tṛtīya.savana) tasya.na.parastāt.pariyajed.ity.āhuḥ / tathā.amī.amuta.idam.arvāñcaḥ.paśyanti.iti / (soma: tṛtīya.savana) pariyajed.iti.tv.eva.sthitam / deva.loko.vā.ājyam / pitṛ.lokaḥ.somaḥ / deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / (soma: tṛtīya.savana) atho.pitṝn.eva.tat.prīṇanti.yat.saumyena.caranti / atho.etad.upasada.utsṛjyanta.ity.āhuḥ / agnim.somam.viṣṇum.iti.vā.upasatsu.pratiyajati / (soma: tṛtīya.savana) agnim.somam.viṣṇum.iti.idam / haranty.etam.saumyam.sadaḥ / tam.hotā.pratigṛhya.upanidhatte / atha.asya.sarpiṣy.ātmānam.paryavekṣya.aṅgulibhyām.sarpir.upaspṛśati / (soma: tṛtīya.savana) cakṣuṣpā.asi.cakṣur.me.pāhi.iti.cakṣuṣī.vimṛjīta / cakṣur.eva.asya.tad.gopāyati / tad.udgātṛbhyaḥ.prayacchati / (soma: tṛtīya.savana) atha.patnīvata.grahena.caranti / patnīr.eva.tad.āhavanīya.bhājaḥ.kurvanti / (soma: tṛtīya.savana) tasya.na.anuvaṣaṭ.karoti / ājya.saṃsṛṣṭo.hi.bhavati / ananuvaṣaṭ.kāra.bhāg.ājyam / (soma: tṛtīya.savana) upāṃśu.yajati / retaḥ.siktir.vai.patnīvata.graha.upāṃśu.vai.retaḥ.sicyate / (soma: tṛtīya.savana) na.anuvaṣaṭ.karoti / retaḥ.siktir.vai.patnīvata.grahaḥ.saṃsthā.anvaṣaṭ.kāraḥ / (soma: tṛtīya.savana) na.id.retaḥ.siktam.purā.kālāt.saṃsthā.apayāni.iti / tad.āhur.yad.eṣā.neṣṭur.yājyā.atha.kasmād.enayā.agnīdhro.yajati.iti / (soma: tṛtīya.savana) āgneyī.vā.eṣā.yājyā / āgneya.āgnīdhraḥ / tasmād.enayā.agnīdhro.yajati / atho.evam.samā.anukthānām.vaṣaṭ.kārā.bhavanti.iti / (soma: tṛtīya.savana) ekaviṃśaty.āhāvam.āgmimārutam.śaṃsati / ekaviṃśo.vai.stomaḥ.stomānām.paramaḥ.pratiṣṭhānīyaḥ / (soma: tṛtīya.savana) pratiṣṭhityā.eva / tac.caturviṃśatividham.bhavati / viṃśatiḥ.parvāṇi / (soma: tṛtīya.savana) tāni.catuś.catvāriṃśati / catuś.catvāriṃśad.akṣarā.triṣṭup / balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana) vaiśvānarīyam.śaṃsati / vaiśvānarīyo.hi.graho.gṛhīto.bhavati / tam.eva.etena.anuśaṃsati / raudrīm.śaṃsati / ghoro.vai.rudraḥ / (soma: tṛtīya.savana) bhaiṣajyam.eva.tat.kurute / atho.anta.bhāg.vā.vā.eṣaḥ / tasmād.enām.antye.śastre.śaṃsati / (soma: tṛtīya.savana) mārutam.śaṃsati / etat.pūro.vai.rudraḥ / tad.enam.svena.pūgena.samardhayati / (soma: tṛtīya.savana) atha.yajñāyajñiyasya.stotriyā.anurūpau / jātavedasīyam.śaṃsati / tena.agnimārutam.ity.ākhyāyate / (soma: tṛtīya.savana) tasmād.enad.abhyagram.śaṃset / yathā.agnim.pradāvyam.atimokṣyamāṇa.evam / (soma: tṛtīya.savana) āpo.devatyāḥ.śaṃsati / śāntir.vai.bheṣajam.āpaḥ / śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / (soma: tṛtīya.savana) tasmād.enā.āratam.śaṃset / yathā.apsu.nyundān.evam / (soma: tṛtīya.savana) ahim.budhnyam.śaṃsati / agnir.vā.ahir.budhnyaḥ / tam.etayā.ujjvalayati / atho.dhiṣṇyān.eva.etayā.anuśaṃsati / devānām.ca.patnī.rākām.ca.śaṃsati / (soma: tṛtīya.savana) patnīvata.graham.eva.etābhir.anuśaṃsati / atho.anta.bhājo.vai.patnyaḥ / tasmād.enā.antye.śastre.śaṃsati / (soma: tṛtīya.savana) akṣara.paṅktayaḥ.śaṃsati / paśavo.vā.akṣara.paṅktayaḥ / paśūnām.eva.āptyai / (soma: tṛtīya.savana) atho.prāṇa.apānau.vā.akṣara.paṅktayaḥ / prāṇa.apānāv.eva.tad.ātman.dhatte / (soma: tṛtīya.savana) atho.śastrasya.eva.sa.indratāyai / paitrīś.ca.yāmīś.ca.śaṃsati / nārāśaṃsān.eva.etābhir.anuśaṃsati / (soma: tṛtīya.savana) atho.anta.bhājo.vai.pitaraḥ / tasmād.enān.antye.śastre.śaṃsati / (soma: tṛtīya.savana) svāduṣkilīyāḥ.śaṃsati / somam.eva.etābhir.indrāya.svadayati / atho.deva.loko.vā.indraḥ / (soma: tṛtīya.savana) pitṛ.loko.yamaḥ / deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / tāsv.adhvaryur.madvat.pratyāgṛṇāti / (soma: tṛtīya.savana) madvadd.hi.tṛtīya.savanam / vaiṣṇuvāruṇīm.śaṃsati / yajño.vai.vaiṣṇuvāruṇaḥ / yad.vai.yajñasya.skhalitam.vā.ulbaṇam.vā.bhavati / (soma: tṛtīya.savana) tad.etayā.bhiṣajyati / bhaiṣajyam.eva.eṣā / vaiṣṇavīm.ca.āgneyīm.ca.śaṃsati / (soma: tṛtīya.savana) agnāviṣṇū.vai.devānām.anta.bhājau / tasmād.enāv.antye.śastre.śaṃsati / aindryā.paridadhāti / indrasya.hy.eṣaḥ / (soma: tṛtīya.savana) tam.indra.eva.antataḥ.pratiṣṭhāpayati / (soma: tṛtīya.savana) kim.devatyaḥ.soma.iti.madhuko.gauśravam.papraccha / sa.ha.somaḥ.pavata.ity.anudrutya / (soma: tṛtīya.savana) etasya.vā.anye.syur.iti.prtyuvāca / bahvṛcavad.eva / aindra.iti.tv.eva.paiṅgyasya.sthitir.āsa / (soma: tṛtīya.savana) aindrāgna.iti.kauṣītakeḥ / agninā.vai.pratipadyate.yad.ājyena / (soma: tṛtīya.savana) indram.anu.saṃtiṣṭhata.etām.paridhānīyām / tasmād.aindrāgna.iti / (soma: tṛtīya.savana) eṣa.vā.agniṣṭomaḥ / eṣa.vā.u.kāmāya.kāmāya.āhriyate / yo.ha.vā.etena.aniṣṭvā.atha.anyena.yajate / (soma: tṛtīya.savana) kartapatyam.eva.taj.jīyate.pra.vā.mīyata.iti.ha.sma.āha / sa.vā.eṣo.agniṣṭoma.ājya.prabhṛtyā.agni.māruta.antaḥ / yat.śasyaṃs.trīṇi.ṣaṣṭi.śatāny.ṛcām.sampadyante / (soma: tṛtīya.savana) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām / tat.saṃvatsarasya.ahāny.āpnoti / agne.marudbhiḥ.śubhayadbhir.ṛkvabhir.ity.uktham.śastvā.yajaty.āgnimārutyā / (soma: tṛtīya.savana) āgmimārutam.hy.etad.uktham / jagatyā.jāgatam.hi.tṛtīya.savanam / (soma: tṛtīya.savana) madvatyā.madvadd.hi.tṛtīya.savanam / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana) aindrāgnāny.ukthya.ukthāni.bhavanti / indrāgnī.vai.sarve.devāḥ / (soma: tṛtīya.savana) vaiśvadevam.tṛtīya.savanam / sarveṣām.eva.devānām.prītyai / āgneyīṣu.maitrāvaruṇāya.praṇayanty.aindrīṣv.itarayoḥ / (soma: tṛtīya.savana) tena.tāny.aindrāgnāni.bhavanti / catvāri.catvāri.sūktāni.śaṃsanti / (soma: tṛtīya.savana) paśavo.vā.ukthāni / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / tāni.dvādaśa.sampadyante / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / (soma: tṛtīya.savana) catur.āhāvāni.śastrāṇi / paśavo.vā.ukthāni / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: tṛtīya.savana) dvidevatyā.uktha.yājyāḥ / dvipād.yajamānaḥ / pratiṣṭhityai / tāni.catvāri.sampadyante / paśavo.vā.ukthāni / (soma: tṛtīya.savana) catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.apāptyai / aindrāvaruṇī.maitrāvaruṇasya / (soma: tṛtīya.savana) aindrāvaruṇam.hy.asya.uktham.bhavati / aindrābārhaspatyā.brāhmaṇa.ācchaṃsinaḥ / (soma: tṛtīya.savana) aindrāvaiṣṇavam.hy.asya.uktham.bhavati / prathama.uttame.madvatyau / madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana) tā.vai.triṣṭubho.bhavanti / balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhati / (soma: tṛtīya.savana) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana) ānuṣṭubho.vā.eṣa.vajro.yat.ṣoḍaśī / tad.yat.ṣoḍaśinam.upayanti / ānuṣṭubhena.eva.tad.vajreṇa.yajamānasya.pāpmānam.apaghnanti / (soma: sodaśin & atiratra) sa.vai.harivān.bhavati / prāṇo.vai.hariḥ / sa.hi.harati / tasmādd.harivān.bhavati / (soma: sodaśin & atiratra) tad.asau.vai.ṣoḍaśī.yo.asau.tapati / etam.eva.tat.prīṇāti / atho.ṣoḍaśam.vā.etat.stotram.ṣoḍaśam.śastram / (soma: sodaśin & atiratra) tasmāt.ṣoḍaśī.ity.ākhyāyate / tad.yat.ṣoḍaśinam.upayanti / ṣoḍaśa.kalam.vā.idam.sarvam / (soma: sodaśin & atiratra) asya.eva.sarvasya.āptyai / atho.indro.vai.ṣoḍaśī / tasmādd.harivān.bhavati / (soma: sodaśin & atiratra) hari.stavo.hi.indraḥ / indra.juṣasva.pra.vahā.yāhi.śūra.harī.iha.iti / (soma: sodaśin & atiratra) tāḥ.pañcaviṃśaty.akṣarāḥ / eka.ekā.navabhir.nabavhir.akṣarair.upasṛṣṭāḥ / ātmā.vai.pañcaviṃśaḥ / prajā.paśava.upasargaḥ / (soma: sodaśin & atiratra) prajayā.eva.tat.paśubhiḥ.preṣyair.anna.adyena.ity.ātmānam.upasṛjate / (soma: sodaśin & atiratra) tāś.catustriṃśad.akṣarāḥ.sampadyante / svarāḍ.vai.tac.chandaḥ / yat.kiṃca.catustriṃśad.akṣaram.svārājyam.anena.āpnoti / (soma: sodaśin & atiratra) tāḥ.saṃśastāḥ.pañca.anbuṣṭubhaḥ.sampadyante / daśa.akṣaram.ca.padam.udaiti / eka.ekasyai.dve.dve / (soma: sodaśin & atiratra) tvāvataḥ.purūvaso.iti.gāyatrīm.upasaṃśaṃsati / eteṣām.eva.akṣarāṇām.sampade / atho.etayā.saha.stotriyaḥ.ṣaḍ.anuṣṭubhaḥ.sampadyante / tasmād.etām.śaṃsati.sampade / (soma: sodaśin & atiratra) etat.pratirūpam.u.ha.eke.anurūpam.kurvanti / tad.u.vā.āhur.asau.vai.ṣoḍaśī.yo.asau.tapati / (soma: sodaśin & atiratra) na.vā.etasya.anyo.anurūpo.asti / sa.yo.atra.anurūpam.kurvantam.brūyāt / (soma: sodaśin & atiratra) atha.ataḥ.ūrdhvāni.chandāṃsi.viharati / prāṇā.vai.chandāṃsi / prāṇān.eva.tad.ātman.vyatiṣajaty.avivarhāya / (soma: sodaśin & atiratra) tasmādd.hi.ime.prāṇā.viṣvañco.vā.anto.na.nirvānti / atho.ānuṣṭubho.vai.ṣoḍaśī / (soma: sodaśin & atiratra) sarvāṇy.eva.etat.chandāṃsy.anuṣṭubham.abhiṣampādayati / gāyatrīś.ca.paṅktīś.ca.viharati / (soma: sodaśin & atiratra) yajamānac.chandasam.paṅktiḥ / tejo.brahma.varcasam.gāyatrī / teja.eva.tad.brahma.varcasam.yajamāne.dadhāti / (soma: sodaśin & atiratra) uṣṇihaś.ca.bṛhatīś.ca.viharati / yajamānac.chandasam.eva.uṣṇik / paśavo.bṛhatī / bārhatān.eva.tat.paśūn.yajamāne.dadhāti / (soma: sodaśin & atiratra) dvipadām.ca.viṃśaty.akṣarām.triṣṭubham.ca.viharati / yajamānac.chandasam.eva.dvipadā / (soma: sodaśin & atiratra) balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: sodaśin & atiratra) dvipadāś.ca.ṣoḍaśa.akṣarā.jagatīś.ca.viharati / yajamānac.chandasam.eva.dvipatāḥ / (soma: sodaśin & atiratra) paśavo.jagatī / jāgatān.eva.tat.paśūn.yajamāne.dadhāti / (soma: sodaśin & atiratra) gāyatrīḥ.śaṃsati / prāṇo.vai.gāyatryaḥ / prāṇam.eva.tad.ātman.dhatte / sapta.padām.śaṃsati / (soma: sodaśin & atiratra) sapta.vai.chandāṃsi / sarveṣām.eva.chandasām.āptyai / atho.etayā.saha.gāyatryaś.catasro.anuṣṭubhaḥ.sampadyante / (soma: sodaśin & atiratra) tasmād.etām.śaṃsati.sampade / atha.nityā.anuṣṭubhaḥ.śaṃsati / ānuṣṭubho.vai.ṣoḍaśī / (soma: sodaśin & atiratra) tad.enat.svena.chandasā.samardhayati / tā.vā.aṣṭau.bhavanti / etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: sodaśin & atiratra) tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute / triḥ.śastayā.paridhānīyayā.daśa.sampadyante / (soma: sodaśin & atiratra) daśa.daśinī.virāṭ / śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / (soma: sodaśin & atiratra) udyad.bradhnasya.viṣṭapam.iti.paridadhāti / ado.vai.bradhnasya.viṣṭapam.yatra.asau.tapati / (soma: sodaśin & atiratra) tad.eva.tad.yajamānam.dadhāti / trivṛtā.eva.tad.vajreṇa.yajamānasya.pāpmānam.hanti / (soma: sodaśin & atiratra) ta.ete.ślokā.ghoṣā.vīryāṇi.ity.ukthānām / ślokī.ghoṣī.vīryavān.kīrtimān.bhavati.ya.evam.veda.ukthānām.vīryāṇi / (soma: sodaśin & atiratra) tāḥ.saṃśastāś.catvāriṃśad.anuṣṭubhaḥ.sampadyante / catvāriṃśad.akṣarā.paṅktiḥ / (soma: sodaśin & atiratra) pratiṣṭhā.vai.paṅktiḥ / sarveṣv.eva.tad.bhūteṣu.yajamānam.pratiṣṭhāpayati / (soma: sodaśin & atiratra) vihṛtayā.triṣṭubhā.yajed.iti.ha.eka.āhuḥ / evā.hi.vājyapāḥ.pūrveṣām.harivaḥ.sutānām.vājo.hi.vājy.atho.idam.savanam.kevalam.te / (soma: sodaśin & atiratra) voḍhā.hi.vājī.mamadd.hi.somam.madhumantam.indra.jiṣṇur.hi.vājī.satrā.vṛṣan.jaṭhara.āvṛṣasva.iti / (soma: sodaśin & atiratra) avihṛtayā.it.tv.eva.sthitam / saṃsiddhāni.vā.etāni.deva.pātrāṇi.yad.yājyāḥ / (soma: sodaśin & atiratra) saṃsiddhena.eva.tad.deva.pātreṇa.devebhyo.haviḥ.prayacchati / tan.na.rātryām.upeyāt / (soma: sodaśin & atiratra) indro.vai.ṣoḍaśī / na.vā.indrād.anyad.uttaram.asti / bahu.rātryām.upāhvayate / (soma: sodaśin & atiratra) paryāyā.iva.tvad.āśvinam / tata.eva.enam.caturthe.ahany.upeyāt / (soma: sodaśin & atiratra) tad.vai.ṣoḍaśina.āyatanam / tad.vai.tad.ahaḥ.ṣoḍaśy.antam.saṃtiṣṭhate / (soma: sodaśin & atiratra) tad.u.vā.āhur.upeyād.eva.etat / kṛtsno.vā.ahorātre.yat.ṣoḍaśī / (soma: sodaśin & atiratra) tad.yad.ṣoḍaśinam.upayanti / ahorātrayor.eva.kṛtsnatāyai / atha.yad.atirātram.upayānti / (soma: sodaśin & atiratra) etāvān.vai.saṃvatsaro.yad.ahorātre / tad.yad.atirātram.upayanti / saṃvatsarasya.eva.āptyai / (soma: sodaśin & atiratra) atho.dvayam.vā.idam.sarvam.snehaś.caiva.tejaś.ca / tad.ubhayam.ahorātrābhyām.āptam / tad.yad.atirātram.upayanti / sneha.tejasor.eva.āptyai / (soma: sodaśin & atiratra) gāyatrānt.stotriya.anurūpān.śaṃsanti / jyotir.vai.gāyatrī / tamaḥ.pāpmā.rātriḥ / (soma: sodaśin & atiratra) tena.taj.jyotiṣā.tamaḥ.pāpmānam.taranti / punar.ādāyam.śaṃsanti / (soma: sodaśin & atiratra) evam.hi.sāmagāḥ.stuvate / yathā.stutam.v.anuśastam.bhavati.iti / tad.āhur.ataḥ.kasmād.uttamāt.pratīhārād.ūrdhvam.āhūya.sāmnā.śastram.upasaṃtanvanti.iti / (soma: sodaśin & atiratra) puruṣo.vai.yajñaḥ / tasya.śira.eva.havir.dhāne.mukham.āhavanīya.udaram.sado.annam.ukthāni / bāhū.mārjālīyaś.ca.agnīdhriyaś.ca / (soma: sodaśin & atiratra) yā.imā.antar.devatās.te.antaḥ.sadanam.dhiṣṇyāḥ / pratiṣṭhā.gārhapatya.vrata.śrapaṇāv.iti / (soma: sodaśin & atiratra) atha.aparam / tasya.mana.eva.brahmā.prāṇa.udgātā.apānaḥ.prastotā.vyānaḥ.pratihartā.vāg.ghotā.(.hotā.).cakṣur.adhvaryuḥ.prajātiḥ.sadasya.ātmā.yajamānaḥ / (soma: sodaśin & atiratra) aṅgāni.hotrāśaṃsinaḥ / tad.yad.adhvaryuḥ.stotram.upākaroti / cakṣur.eva.tat.prāṇaiḥ.saṃdadhāti / atha.yat.prastotā.brāhmaṇam.āmantrayate.brahmant.stoṣyāma.iti / (soma: sodaśin & atiratra) mano.vā.agraṇīr.bhavaty.eṣām.prāṇānām / manasā.eva.prasūtāḥ.stomena.stuyāma.iti / atho.apānam.eva.tan.manasā.saṃtanoti / (soma: sodaśin & atiratra) ṇṇṇ atha.yad.brahmā.stotram.anumanyate / mana.eva.tat.prāṇaiḥ.saṃdadhāti / atha.yat.prastotā.prastauti / (soma: sodaśin & atiratra) apānam.eva.tat.prāṇaiḥ.saṃdadhāti / atha.yat.pratihartā.pratiharati / vyānam.eva.tat.prāṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra) atha.yad.udgātā.udgāyati / prāṇam.eva.tad.vyāne.dadhāti / tā.vā.etāḥ.sarvā.devatāḥ.prāṇa.eva.pratiṣṭhitāḥ / (soma: sodaśin & atiratra) atha.yadd.hotā.sāmnā.śastram.upasaṃtanoti / vāg.vai.hotā / vācam.eva.tat.praṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra) atha.yadd.hotrāśaṃsinaḥ.sāma.saṃtatim.kurvanti / aṅgāny.eva.tat.prāṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra) atha.yad.yajamānaḥ.strotram.upagāti / prāṇā.vā.udgātāraḥ / prāṇān.eva.tad.ātman.dhatte / (soma: sodaśin & atiratra) tasmān.na.enam.bahir.vedyabhyas.tam.iyāt / na.abhyudiyān.na.abhyāśrāvayet / (soma: sodaśin & atiratra) na.stotram.upākurvanti / na.adhiṣṇye.pratapet / na.it.prāṇebhya.ātmānam.apādadhāni.iti / atha.yat.prathameṣu.paryāyeṣu.prathameṣu.padeṣu.ninartayanti / (soma: sodaśin & atiratra) prathama.rātrād.eva.tad.asurān.nirghnanti / atha.yan.madhyameṣu.paryāyeṣu.madhyameṣu.padeṣu.ninartayanti / (sodaśin & atiratra) madhya.rātrād.eva.tad.asurān.nirghnanti / atha.yad.uttameṣu.paryāyeṣu.uttameṣu.padeṣu.ninartayanti / (soma: sodaśin & atiratra) uttama.rātrād.eva.tad.asurān.nirghnanti / tad.yathā.abhyāgāram.abhininartam.punaḥ.punaḥ.pāpmanam.nirhaṇyāt / (soma: sodaśin & atiratra) evam.eva.etat.stotriya.anurūpair.ahorātrābhyām.asurān.nirghnanti / yathā.astutaṃv.anuśastam.bhavati.iti / (soma: sodaśin & atiratra) gāyatrāṇy.uktha.mukhanai.śaṃsanti / tejo.brahma.varcasam.gāyatrī / teja.eva.tad.brahma.varcasam.yajamāne.dadhati / (soma: sodaśin & atiratra) gāyatrīḥ.śastvā.jagatīḥ.śaṃsanti / vyāhvayante.gāyatrīś.ca.jagatīś.ca.antare.a/ (soma: sodaśin & atiratra) chandāṃsy.eva.etan.nānā.vīryāṇi.kurvanti / jagatīḥ.śastvā.triṣṭubbhiḥ.paridadhati / (soma: sodaśin & atiratra) balam.vai.vīryam.triṣṭup / paśavo.jagatī / bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhanti / (soma: sodaśin & atiratra) andhasvatyo.madvatyaḥ.pītavatyas.triṣṭubho.yājyāḥ.samṛddhas.trilakṣaṇāḥ / etad.vai.rātre.rūpam / (soma: sodaśin & atiratra) jāgṛyū.rātrim / jyotir.vai.jāgaritam / tamaḥ.pāpmā.rātriḥ / (soma: sodaśin & atiratra) tena.taj.jyotiṣā.tamaḥ.pāpmānam.taranti / yāvad.u.ha.vai.na.vā.stūyate.na.vā.śasyate / (soma: sodaśin & atiratra) tāvad.īśvarā.yadi.na.asura.rakṣasāny.anvavapātoḥ / tasmād.āhavanīyam.samīddhvam.āgnīdhriyam.gārhapatyam.dhiṣṇyānt.samujjvalayata.iti.bhāṣeran / (soma: sodaśin & atiratra) jvalayeyuḥ.prakāśam.iva.eva.syāt / ālebhantaḥ.śayīran / tān.ha.tac.ceṣṭanti.nv.ā.iti / (soma: sodaśin & atiratra) pāpmā.na.apadhṛṣṇoti / te.pāpmānam.apaghnate.te.pāpmānam.apaghnate / (soma: sodaśin & atiratra) atirikta.somo.va.eṣa.yad.āśvinam / yad.vai.yajñasya.atiricyate / bhrātṛvyas.tena.yajamānasya.pratyudyamī.bhavati / (soma: aAśvina.śastra) atha.yat.parastād.āśvinau.yajati / aśvinau.vai.devānām.bhiṣajau / (soma: aAśvina.śastra) bhaiṣajyam.eva.tat.kurute / atha.yatra.ha.tat.savitā.sūryām.prāyacchat.somāya.rājñe / yadi.vā.prajāpateḥ / (soma: aAśvina.śastra) tat.sahasram.anvākarod.duhitra.ūhyamānāyai / tad.āsām.devatānām.āsīt / tā.abruvann.ājim.āyāma.asmint.sahasra.iti / tā.ājim.āyan / tad.aśvinā.udajayatām.rāsabhena / tasmād.bahvyo.devatāḥ.śasyante / atha.āśvinam.ity.ākhyāyate / tata.u.ha.etad.uta.rāsabho.na.sarvam.iva.javam.dhāvati / sutam.mayā.iti.hatam.manyamānaḥ.sahasram.śaṃset / sahasram.hy.udajayatām / tad.āhur.yad.bṛhatyā.āyatanāni.pṛṣṭhāni.bhavanty.atha.kasmāt.triṣṭubhā.pratipadyata.iti / triḥ.śastā.eṣā.tisraś.ca.bṛhatyaḥ.sampadyanta.ekā.ca.gāyatrī / idam.u.ha.saṃdhe.rūpam.yat.tisro.bṛhatyaḥ / pathama.rūpam.gāyatrī / atha.yad.bṛhatīm.abhisampādayati / bṛhatī.hy.abhivṛtam.sampadyate / atha.yad.bārhatīnām.pratipadām.prathamam.prathamam.pragātham.punar.ādāyam.kakup.kāram.śaṃsati / punar.ādāyam.vai.sāmagāḥ.stuvate / tasya.eva.etad.rūpam.kriyate / āgneyam.kratum.śaṃsati / tad.imaṃl.lokam.āpnoti / uṣasyam.śaṃsati / (soma: aAśvina.śastra) tad.antarikṣa.lokam.āpnoti / āśvinam.śaṃsati / tad.amuṃl.lokam.āpnoti / (soma: aAśvina.śastra) sauryam.kratum.śaṃsati / asti.vai.caturtho.deva.loka.āpaḥ / tam.eva.asya.tena.āpnoti / pragātham.śaṃsati / (soma: aAśvina.śastra) paśavo.vai.pragātha / paśūnām.eva.āptyai / atho.prāṇa.apānau.vai.bārhataḥ.pragāthaḥ / (soma: aAśvina.śastra) dyāvā.pṛthivīyam.śaṃsati / pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / dvipadām.śaṃsati / pratiṣṭhānīyam.vai.chando.dvipadā.pratiṣhityā.eva / (soma: aAśvina.śastra) bārhaspatyayā.paridadhāti / brahma.vai.bṛhaspatiḥ / brahmaṇy.eva.tad.antataḥ.pratitiṣṭhati / (soma: aAśvina.śastra) atha.eṣā.sampad.bhavati / trīṇi.gāyatrī.śatāni.te.dve.bṛhatī.śate / (soma: aAśvina.śastra) saptatim.anuṣṭubhaḥ.saptatim.paṅktayaś.catvāriṃśat.śatam.bṛhatīnām / (soma: aAśvina.śastra) trayāṇām.triṣṭup.śatānām.gāyatrī.śatam.uddhṛtya.tāni.trīṇi.bṛhatī.śatāni / (soma: aAśvina.śastra) tac.ca.gāyatrī.śatam.jagatī.śatam.ca.te.dve.bṛhatī.śate / pañcāśat.triṣṭubhaḥ.pañcāśad.uṣṇihaḥ.śatam.bṛhatyaḥ.sampadyante / (soma: aAśvina.śastra) atha.yāḥ.sapta.pañcāśatam.bṛhatyo.atra.eva.tāḥ.sampannātḥ / atha.ye.dvāpañcāśyau.triṣṭubhau.dvipadā.ca.tās.tiro.bṛhatyaḥ.sampadyante / (soma: aAśvina.śastra) tan.nānāc.chandasyānām.sahasram.sat.sahasram.bṛhatyaḥ.sampadyante / na.sahasram.atiśaṃsen.na.arvāk.sahasrād.ity.eṣā.ha.eva.sthitiḥ / (soma: aAśvina.śastra) pro.tv.eva.āśvinasya.vibhūtir.iti.diśyate / eṣa.āgneyaḥ.kratuḥ / āgneyād.eva.ṛtor.na.niścyaveta / (soma: aAśvina.śastra) atha.yady.āgneyam.kratum.purā.kālāt.samatīyāt / āśvinam.anu.yat.kiṃca.dvidevatyam.ṛkṣu.tad.anuvartayet / (soma: aAśvina.śastra) saurye.kratau.pāvamānīr.yathāc.chandasam / gāyatrīr.gāyatre.triṣṭubhas.traiṣṭubhe.jagatīr.jāgate / (soma: aAśvina.śastra) sarvam.sūrya.nyaṅgam.sauryasya.āyatane / sarvān.aindrān.pragāthān.pragāthasya.āyatane / (soma: aAśvina.śastra) sarvam.dyāvā.pṛthivīyam.dyāvā.pṛthivīyasya.āyatane / sarvā.dvipadā.dvipadāyā.āyatane / (soma: aAśvina.śastra) sarvam.bārhaspatyam.purastāt.paridhānīyāyai / etad.vai.kiṃcid.iva.ṛcām.na.pradiśyate / atha.vai.cakrīvad.āśvinam / (soma: aAśvina.śastra) ālambadhe.cakre.akūdhrīcyo.akṣaḥ / (soma: aAśvina.śastra) ā.vām.ratho.aśvinā.śyenapatvā.iti.sa.uddhiḥ / atha.catvāry.āgastyāni.yuktāni / (soma: aAśvina.śastra) sa.eṣa.deva.rathaḥ / sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute / sasuparṇam.syāt / vayo.vai.suparṇaḥ / tad.yathā.pakṣi.vayo.bhūtvā.evam.tat.svasti.svargaṃl.lokam.samaśnute / dvir.eva.āśvināya.āhvayete.pratipade.ca.eva.paridhānīyāyai.ca / (soma: aAśvina.śastra) tad.yathā.pratighātena.aniveṣṭyamāno.dhāvayed.evam.tat / (soma: aAśvina.śastra) atha.ataḥ.paridhānasya.eva.mīmāṃsā / yad.ādityo.rarāṭyām.atisarpet / yadā.enam.svayam.hotā.nirjānīyāt / yad.āsya.lohitam.āvīyāt / yad.eva.enam.sarve.raśmayaḥ.pratyupyeran / (soma: aAśvina.śastra) sa.kālaḥ.paridhānasya / etasmin.ha.vā.eṣa.kāle.apahata.pāpmā.vivikta.pāpmā.bhavati / apahate.pāpmānam.vivicyate.pāpmanā.ya.etasmin.kāle.paridadhāti / (soma: aAśvina.śastra) atha.yady.abhram.syāt / etad.vā.asya.tad.rūpam.yena.prajā.bibharti / (soma: aAśvina.śastra) idam.ekam.yad.ayam.prāṇo.adhyātmam / atirohito.mad.ity.eva.tam.manyamānaḥ.paridadhyāt / (soma: aAśvina.śastra) vibhrāja.āhutim.juhuyād.anirjñāyamāna.āditye / yo.anupayuktaḥ.syāt / āvir.ebhyo.bhavati / dvābhyām.yajet / (soma: aAśvina.śastra) dvābhyām.hy.āśvinam.ity.ākhyāyate / anavānam.gāyatrīm.uktvā.virājo.ardharce.avān.iti / (soma: aAśvina.śastra) śrīr.virāḍ.anna.adyam / śriyām.tad.virājy.anna.adye.pratitiṣṭhati / (soma: aAśvina.śastra) uttareṇa.virājo.ardharcena.vaṣaṭ.karoti / svarga.eva.tal.loke.yajamānam.dadhāti / (soma: aAśvina.śastra) virājā.eva.yajed.iti.ha.sma.āha.kauṣītakiḥ / trayas.triṃśad.akṣarā.vai.virāṭ / trayas.triṃśad.devatāḥ / akṣara.bhājo.devatāḥ.karoti / (soma: aAśvina.śastra) aśvinā.vāyunā.yuvam.sudakṣa.iti.tv.eva.sthitā.āśvinī.triṣṭup.tiro.ahnyavatī / (soma: aAśvina.śastra) tiro.ahnyā.hi.somā.bhavanti / atho.balam.vai.vīryam.triṣṭup / (soma: aAśvina.śastra) balam.eva.tad.vīryam.yajamāne.dadhāti / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: aAśvina.śastra) āhutīnām.pratiṣṭhityai / saṃsanneṣu.chandogeṣu.pravṛta.homīye.āhutī.juhoti / mahat.śastram.vāk.ca.manaś.ca.prīte.udyacchātam.iti / (soma: aAśvina.śastra) atha.hāri.yojanena.caranti / harī.eva.tat.prīṇanti / atra.devāḥ.sa.aśvāḥ.prītā.bhavanti / triṣṭubham.hāri.yojanasya.puronuvākyām.anūcya.jagatyā.yajati / balam.vai.vīryam.triṣṭup / (soma: aAśvina.śastra) paśavo.jagatī / bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhati / (soma: aAśvina.śastra) madvatī.yājyā.madvadd.hi.tṛtīya.savanam / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: aAśvina.śastra) āhutīnām.pratiṣṭhityai / tāsām.bhūyiṣṭhā.dhānānām.ādadīta / (soma: aAśvina.śastra) paśavo.vai.dhānāḥ / bhūmānam.eva.tat.paśūnām.ātman.dhatte / atha.yad.ṛcam.japanti.svastyayanam.eva.tat.kurvate / tā.āhavanīyasya.bhasma.ante.nivapanti / (soma: aAśvina.śastra) yonir.vai.paśūnām.āhavanīyaḥ / sva.eva.enāṃs.tad.goṣṭhe.anapakrame.dadhati / atha.śākalān.juhvati / (soma: aAśvina.śastra) tad.yathā.ahir.jīrṇāyai.tvaco.nirmucyeta / iṣīkā.vā.muñjāt / (soma: aAśvina.śastra) evam.eva.ete.sarvasmāt.pāpmanaḥ.sampramucyante / atha.savyāvṛto.apsu.somān.upaparāyanti / tān.iha.antar.vedy.āsādayanti / (soma: aAśvina.śastra) tadd.hi.somasya.āyatanam / vyapadadhati.darbha.pñjūlāni / yadā.vā.āpaś.ca.auṣadhayaś.ca.saṃgacchante / (soma: aAśvina.śastra) atha.kṛtsnaḥ.somaḥ / tā.vaiṣṇavyā.ṛcā.ninayanti / yajño.vai.viṣṇuḥ / yajña.eva.enāṃs.tad.antataḥ.pratiṣṭhāpayanti / (soma: aAśvina.śastra) atha.prāṇānt.sammṛśante / tad.yad.eva.atra.prāṇānām.krūrī.kṛtam.yad.viliṣṭam.tad.eva.etad.āpyāyayanti.tad.bhiṣajyanti / (soma: aAśvina.śastra) bhakṣa.paridhīn.kurvate / mānuṣeṇa.eva.tad.bhakṣeṇa.daivam.bhakṣam.antar.dadhate / (soma: aAśvina.śastra) avabhṛthaḥ / amum.eva.etat.savanair.īpsanti.yo.asau.tapati / udyantam.prātaḥ.savanena / (soma: avabhṛtha) madhye.santam.mādhyaṃdinena.savanena / astam.yantam.tṛtīya.savanena / sa.vā.eṣo.apaḥ.praviśya.varuṇo.bhavati / (soma: avabhṛtha) tasmād.vāruṇam.eka.kapālam.puroḍāśam.nirvapanti / ekasthā.vai.śrīḥ / śrīr.vai.varuṇaḥ / śriyām.eva.tad.antataḥ.pratitiṣṭhanti / (soma: avabhṛtha) te.antareṇa.cātvāla.utkarā.upaniṣkrāmanti / tadd.hi.yajñasya.tīrtham.āpnānam.nāma / tad.etad.ṛcā.abhyuditam / (soma: avabhṛtha) āpnānam.tīrtham.kim.iha.pra.vocad.iti / etena.vai.devās.tīrthena.yajñam.prapadya.sarvān.kāmān.āpuḥ / tatho.eva.etad.yajamāna.etena.eva.tīrthena.yajñam.prapadyate / sarvān.kāmān.āpnoti / (soma: avabhṛtha) te.yasyām.diśy.āpo.bhavanti.tām.diśam.abhyāvṛtya.caranti / sā.vai.prācī.dig.yasyām.devatāḥ / (soma: avabhṛtha) caturaḥ.prayājān.yajaty.ṛte.barhiṣkam / (soma: avabhṛtha) barhiṣmantam.utsṛjati / na.hy.atra.barhiḥ.stīryate / vārtraghnāv.ājya.bhāgau.bhavataḥ.pāpmana.eva.vadhāya / (soma: avabhṛtha) atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati / apsumantau.ha.eke.kurvanti / (soma: avabhṛtha) vārtraghnau.tv.eva.sthitau / atha.yad.apsu.varuṇam.yajati / sva.eva.enam.tad.āyatane.prīṇāti / (soma: avabhṛtha) atha.yad.agnīvaruṇau.yajati / atra.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (soma: avabhṛtha) dvāv.anuyājau.yajaty.ṛte.barhiṣkam / barhiṣmantam.utsṛjati / prajā.vai.barhiḥ / na.it.prajām.apsu.pravṛṇajāni.iti / (soma: avabhṛtha) ta.eka.śatam.prayāja.anuyājā.bhavanti / śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: avabhṛtha) upa.ya.eka.śatatamaḥ.sa.ātmā / tad.etad.aṅgirasām.ayanam / sa.etena.ayanena.pratipadya.aṅgirasām.salokatām.sāyujyam.āpnoti / (soma: avabhṛtha) atha.yāḥ.ṣaḍ.vā.aṣṭau.vā.vaṣaṭ.kṛtayaḥ / tad.ādityānām.ayanam / (soma: avabhṛtha) sa.etena.ayanena.pratipadya.ādityānām.salokatām.sāyujyam.āpnoti / anūbandhyā / (soma: avabhṛtha) caturtham.eva.etat.savanam.yad.anūbandhyā / tasmād.acyutā.bhavati / caturtham.hy.eva.etat.savanānām / (soma: avabhṛtha) sā.vai.maitrāvaruṇī.bhavati / agnīṣomīyo.hi.purastāt.kṛto.bhavati / (soma: avabhṛtha) tasmān.maitrāvaruṇī.bhavati / yajñasya.eva.sabhāratāyai / atha.yad.apsu.varuṇam.yajati / atra.mitro.hīno.bhavati / (soma: avabhṛtha) tasmān.maitrāvaruṇī.bhavati / mitrasya.eva.anulabdhyai / atha.yadi.paśur.āvīto.anupākṛto.ṃriyeta / (soma: avabhṛtha) ṛtvigbhyas.tam.kārayet / atha.anyam.tad.rūpam.tad.varṇam.ālabheran / tam.āprītam.paryagni.kṛtam.udañcam.nayeyuḥ / (soma: avabhṛtha) tasya.anu.nyāyam.itaram.karṣayeyuḥ / tayor.nānā.vape.utkhidya.nānā.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juhuyuḥ / (soma: avabhṛtha) tayor.nānā.eva.paśu.puroḍāśau.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juhuyuḥ / (soma: avabhṛtha) tayor.nānā.eva.haviṣī.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juyuhuḥ / (soma: avabhṛtha) evam.tṛtīya.gudāv.evam.jāghanyau / yadi.tv.apy.ekayā.eva.āpriya.āprītaḥ.syāt / tena.eva.pracureyur.iti.sā.sthitiḥ / (soma: avabhṛtha) prāṇā.vai.āpryaḥ / prāṇān.eva.asmiṃs.tad.dadhāti / (soma: avabhṛtha) atha.yady.aṣṭāpadī.syāt.katham.syād.iti / garbhasya.tvaco.vapā.rūpam.phālī.karaṇān.garbham.iti.śāmitre.śrapayitvā.itarasya.vaṣaṭ.kāreṣu.śāmitra.eva.juhuyuḥ / (soma: avabhṛtha) rakṣāṃsi.ha.vā.etad.yajñam.gacchanti.yad.atra.etādṛg.bhavati / tāni.tena.apahanti / (soma: avabhṛtha) tad.arakṣo.hatam / evam.nu.yadi.paśur.anūbandhyā.bhavati / yady.u.vai.payasyā / (soma: avabhṛtha) atha.yadi.go.paśur.bhavati / go.saṃstavau.vai.mitrāvaruṇau / tasmād.go.paśur.bhavati / (soma: avabhṛtha) atha.yat.triṣṭubho.yājyā.bhavanti / balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: avabhṛtha) yuvam.vastrāṇi.pīvasā.vasāthe.iti.vapāyai.yājyā / pīvasā.it.tad.vapāyai.medaso.rūpam / (soma: avabhṛtha) yad.baṃhiṣṭham.(.banhiṣṭham.).na.atividhe.sudānū.iti.puroḍāśasya / baṃhiṣṭham.iti.bahula.iva.hi.puroḍāśaḥ / (soma: avabhṛtha) pra.bāhavā.sisṛtam.jīvase.na.iti.haviṣaḥ / bāhava.iti.tadd.haviṣo.aṅgānām.rūpam / (soma: avabhṛtha) udann.udavasati / udan.hi.jīva.lokaḥ / udann.udavasāya.vaiṣṇavyā.ṛcā.pūrṇa.āhutim.juhoti / yajño.vai.viṣṇuḥ / (soma: avabhṛtha) yajñam.eva.tad.ārabhate / pañca.kapālaḥ.puroḍāśo.bhavati / pañca.padā.paṅktiḥ / pāṅkto.vai.yajño.yajñasya.eva.āptyai / (soma: avabhṛtha) yady.u.vā.aṣṭā.kapālaḥ.paurṇamāsam.eva.tantram.bhavati / pratiṣṭhā.vai.paurṇamāsam.pratiṣṭhityā.eva / (soma: avabhṛtha) idam.tv.eva.pratyakṣam.punar.ādheyasya.rūpam.yat.pada.paṅktayo.yājyā.puronuvākyāḥ / (avabhṛtha) tathā.eva.vyatiṣaktāḥ / tasyām.saṃsthitāyām.yajamāno.agnihotram.juhoti / (soma: avabhṛtha) saṃsthite.hy.agny.ādheye.agnihotram.hūyate / tasmāt.tasyām.saṃsthitāyām.yajamāno.agnihotram.juhuyād.iti.yajamāno.agnihotram.juhuyād.iti / (soma: avabhṛtha) te.vai.dīkṣiṣyamāṇā.agnīnt.samnivapante / ekadhā.eva.tad.balam.vīryam.yajamānā.ātman.dadhate / (soma: gavāmayana) atha.etām.samnivapanīyām.iṣṭim.tanvate / (soma: gavāmayana) te.agnaye.brahmaṇvate.aṣṭā.kapālam.puroḍāśam.nirvapanti / agnaye.kṣatravata.ekādaśa.kapālam / (soma: gavāmayana) agnaye.kṣatra.bhūte.dvādaśa.kapālam / brahma.kṣatre.eva.tad.yajamānāḥ.samārohanti / tābhyām.eva.etat.svasti.saṃvatsaram.taranti / (soma: gavāmayana) ta.etena.prājāpatyena.paśunā.yajante / prajāpati.prasūtāḥ.svasti.imam.saṃvatsaram.samaśnavāmahā.iti / (soma: gavāmayana) tam.ha.eke.vāyavyam.kurvanti / etad.vai.prajāpateḥ.pratyakṣam.rūpam.yad.vāyuri.iti / (soma: gavāmayana) agnaya.u.ha.eke.kāmāya.kurvanti / agnir.vai.kāmo.devānām.īśvaraḥ / sarveṣām.eva.devānām.prītyai / tasya.ha.eke.vaiśvānarīyam.paśu.puroḍāśam.kurvanti / (soma: gavāmayana) sarveṣām.eva.devānām.prītyai / tasya.ha.eke.vaiśvānarīyam.paśu.puroḍāśam.kurvanti / asau.vai.vaiśvānaro.yo.asau.tapati / (soma: gavāmayana) etam.eva.tat.prīṇanti / atha.yā.bahūnām.samnivapanīya.ukhā.sambharaṇīyā.sā.ekasya.dīkṣiṣyamāṇasya.bhavati / (soma: gavāmayana) te.purastād.eva.dīkṣā.prasavān.kalpayante / taiṣasya.amāvāsyāyā.eka.aha.upariṣṭād.dīkṣeran / māghasya.vā.ity.āhuḥ / (soma: gavāmayana) tad.ubhayam.vyuditām / taiṣasya.tvā.iva.uditataram.iva / ta.etam.trayodaśam.adhicaram.māsam.āpnuvanti / (soma: gavāmayana) etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ / tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / (soma: gavāmayana) sa.vai.māghasya.amāvāsyāyām.upavasaty.udann.āvartsyan / upa.ime.vasanti / (soma: gavāmayana) prāyaṇīyena.atirātreṇa.yakṣyamāṇāḥ / tad.enam.prathamam.āpnuvanti / tam.caturviṃśena.ārabhante / (soma: gavāmayana) tad.ārambhaṇīyasya.ārambhaṇīyatvam / sa.ṣaṇ.māsān.udann.eti / tam.ūrdhvaiḥ.ṣaḍahair.anuyanti / (soma: gavāmayana) sa.ṣaṇ.māsān.udannitvā.tiṣṭhate.dakṣiṇā.āvartsyan / upa.ime.vasanti.vaiṣuvatīyena.ahnā.yakṣyamāṇāḥ / (soma: gavāmayana) tad.enam.dvitīyam.āpnuvanti / sa.ṣaṇ.māsān.dakṣiṇā.eti / tam.āvṛttaiḥ.ṣaḍahair.anuyanti / (soma: gavāmayana) sa.ṣaṇ.māsān.dakṣiṇetvā.tiṣṭhata.udann.āvartsyan / upa.ime.vasanti.māhāvratīyena.ahnā.yakṣyamāṇāḥ / tad.enam.tṛtīyam.āpnuvanti / (soma: gavāmayana) tam.yat.trir.āpnuvanti / tredhā.vihito.vai.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / (soma: gavāmayana) tad.uta.eṣā.abhigīyate / ahorātrāṇi.vidadhad.ūrṇākā.iva.dhīryaḥ / ṣaṇ.māso.dakṣiṇā.ādityaḥ.ṣaḍ.udann.eti.sūrya.iti / ṣaḍḍ.hy.eṣa.māsān.udann.eti / (soma: gavāmayana) ṣaḍ.dakṣiṇā / atha.etām.agni.cityāyām.pañca.haviṣam.dīkṣaṇīyām.iṣṭim.eke.tanvate / (soma: gavāmayana) pāṅkto.vai.yajño.yajñasya.eva.āptyai / atha.etām.ātithyām.pañca.haviṣam.eva.iṣṭim.eke.tanvate / pāṅkto.vai.yajño.yajñasya.eva.āptyai / (soma: gavāmayana) atha.etā.bahv.agnīr.anvāha / bahūn.hy.agnīn.praṇayanti / tasmād.bahv.agnīr.anvāha / (soma: gavāmayana) tā.vai.catasro.bhavanti / catuṣṭayam.vā.idam.sarvam / asya.eva.sarvasya.āptyai / triḥ.prathamayā.trir.uttamayā.aṣṭau.sampadyante / (soma: gavāmayana) aṣṭa.akṣarā.gāyatrī / gāyatro.vā.agnir.gāyatrac.chandāḥ / svena.eva.tac.chandasā.agnīn.praṇayanti / (soma: gavāmayana) tā.vā.upāṃśu.bhavanti / retaḥ.siktir.vā.agni.cityā / upāṃśu.vai.retaḥ.sicyate / (soma: gavāmayana) abhirūpā.bhavanti / yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / atha.enam.cinvanti.yāvad.aham.kāmayante / (soma: gavāmayana) atha.enam.saṃcitam.sāmabhiḥ.pariṣṭuvanti / (soma: gavāmayana) atha.hotāram.āhur.agny.uktham.anuśaṃsa.iti / rudro.ha.vā.eṣa.devānām.aśāntaḥ.saṃcito.bhavati / (soma: gavāmayana) tam.eva.etat.śamayanti / niruktam.vaiśvānaram.yajati / nirukto.hy.eṣa.tadā.bhavati.yadā.agnīn.praṇayanti / (soma: gavāmayana) atha.ata.ūrdhvam.aikāhikam.karma / havir.dhānayoḥ.pravartanam.agnīṣomayoḥ.praṇayanam.agnīṣomīyaḥ.paśus.tasya.uktam.brāhmaṇam / (soma: gavāmayana) atha.agnīṣomīyasya.paśu.puroḍāśam.anvañci.devasūbhyo.havīṃṣi.nirpavanti / (soma: gavāmayana) etā.ha.vai.devatāḥ.savānām.īśate / tā.atra.prīṇanti / (soma: gavāmayana) tā.ebhyaḥ.prītāḥ.savān.prasvanti / tasmād.deva.svaḥ / tā.vā.aṣṭau.bhavanti / (soma: gavāmayana) etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / tatho.eva.etad.yajamānā.etābhir.eva.sarvā.aṣṭīr.aśnuvate / (soma: gavāmayana) atra.ha.eke.sarva.pṛṣṭhāyai.havīṃṣi.nirvapanti / sarvam.vā.agni.cityā / (soma: gavāmayana) sarveṇa.sarvam.āpnavāma.iti / tāni.vai.daśa.havīṃṣi.bhavanti / daśa.daśinī.virāṭ / (soma: gavāmayana) śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / atha.sunvanti.yāvad.aham.kāmayante / (soma: gavāmayana) atha.anūbandhyasya.vapāyām.saṃsthitāyām.tvāṣṭreṇa.paśunā.caranti / (soma: gavāmayana) retaḥ.siktir.vai.tvāṣṭraḥ / patnī.śāle.caranti / patnīṣu.vai.retaḥ.sicyate / (soma: gavāmayana) upāṃśu.caranti / retaḥ.siktir.vai.tvāṣṭraḥ / upāṃśu.vai.retaḥ.sicyate / paryagnikṛtam.utsṛjanti.na.saṃsthāpayanti / (soma: gavāmayana) retaḥ.siktir.vai.tvāṣṭraḥ / na.id.retaḥ.siktam.purā.kālāt.saṃsthāpayāma.iti / (soma: gavāmayana) tad.āhur.yad.ete.devate.āvāhayati.tvaṣṭāram.ca.vanaspatim.ca.kva.asya.ete.iṣṭe.bhavata.iti / prayājeṣu.vā.ete.devate.yajati / atra.eva.asya.ete.iṣṭe.bhavata.iti / atha.anūbandhyasya.paśu.puroḍāśam.anvañci.devikābhyo.havīṃṣi.nirvapanti / (soma: gavāmayana) yāta.yāmāni.ha.vā.etasya.chandāṃsi.bhavanti.yaḥ.somena.yajate / chandāṃsi.vai.devikāḥ / (soma: gavāmayana) tad.yad.devikābhyo.havīṃṣi.nirvapanti / tena.ha.asya.ayāta.yāmāni.punar.yāmāni.bhavanti / atho.dhira.rasāni.ha.vā.etasya.chandāṃsi.bhavanti.yaḥ.somena.yajante / chandāṃsi.vai.devikāḥ / tad.yad.devikābhyo.havīṃṣi.nirvapanti / (soma: gavāmayana) chandasām.eva.sarasatāyai / tā.vā.etā.devyaḥ / atha.eṣa.kaḥ.prajāpatiḥ / (soma: gavāmayana) tasmād.devikāḥ / tāni.vai.pañca.havīṃṣi.bhavanti / pañca.padā.paṅktiḥ / (ṅavāmayana) pāṅkto.vai.yajño.yajñasya.eva.āptyai / atra.ha.eke.devībhyo.havīṃṣi.nirvapanti / sarvam.vā.agni.cityā / (soma: gavāmayana) sarveṇa.sarvam.āpnavāma.iti / tāni.vai.daśa.havīṃṣi.bhavanti / daśa.daśinī.virāṭ / (soma: gavāmayana) śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / atra.ha.eke.diśām.aveṣṭīḥ.kurvanti / sarvam.vā.agni.cityā / (soma: gavāmayana) sarveṇa.sarvam.āpnavāma.iti / tāni.vai.ṣaḍḍ.havīṃṣi.bhavanti / (soma: gavāmayana) ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / atha.udavasānīyāyām.saṃsthitāyām.maitrāvaruṇyā.payasyayā.yajeta.tasyā.uktam.brāhmaṇam / (soma: gavāmayana) na.etayā.aniṣṭvā.agnicin.maithunam.cared.iti / (soma: gavāmayana) mukham.vā.etat.saṃvatsarasya.yac.caturviṃśaḥ / tasmād.agniṣṭomo.bhavati / agniṣṭomo.hi.yajñānām.mukham / (soma: gavāmayana) mukhata.eva.tat.saṃvatsaram.prīṇanti / tadd.ha.eka.ukthyam.kurvanti / yajñasya.eva.sabhāratāyai / (soma: gavāmayana) tasya.caturviṃśaḥ.stomo.bhavati / caturviṃśatir.vai.saṃvatsarasya.ardha.māsāḥ / (soma: gavāmayana) saṃvatsarasya.eva.āptyai / tasya.vai.trīṇi.ṣaṣṭi.śatāni.stotriyāṇām.bhavanti / (soma: gavāmayana) trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām / tat.saṃvatsarasya.ahāny.āpnuvanti / (soma: gavāmayana) tasya.bṛhat.pṛṣṭham.bhavati / dvitīyam.vā.etad.ahnām.dvitīyam.bṛhat.pṛṣṭhānām / (soma: gavāmayana) tasmād.asya.bṛhat.pṛṣṭham.bhavati / atha.yatra.caturviṃśa.stomam.upayanti / avadhṛtam.vā.u.tatra.mahā.vratam / (soma: gavāmayana) bṛhad.u.vā.āyatanena.mahā.vratasya.pṛṣṭham.bhavati / tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti / (soma: gavāmayana) tasya.saṃvat.saṃvatsaram.abhi.paryuditāni.chando.rūpāṇi / hotā.ajaniṣṭa.cetana.ity.aṣṭarcam.ājyam.gāyatrī.mātram / (soma: gavāmayana) gāyatrī.mātro.vai.stomaḥ / tad.vai.śastram.samṛddham.yas.stomena.sampadyate / (soma: gavāmayana) mādhuc.chandasaḥ.praugaḥ.sa.vai.samṛddhaḥ / tasya.rūpeṇa.anye.praugāḥ.kalpante / samṛddham.me.prathamataḥ.karma.kṛtam.asad.iti / (soma: gavāmayana) ā.tvā.ratham.yathā.ūtaya.iti.marutvatīyasya.pratipat / idam.vaso.sutam.andha.ity.anucaraḥ / (soma: gavāmayana) eṣa.eva.nitya.ekāha.ātānas.tasya.uktam.brāhmaṇam / (soma: gavāmayana) kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam / tasya.anuttamā.te.maghavan.nakirnv.iti.navamī / tayā.paridadhāty.uttarāḥ.pūrvāḥ.śastvā / (soma: gavāmayana) mārutyo.hi.tā.bhavanti / atha.eṣā.niṣkevalyā / tasmād.etayā.paridadhāti / (soma: gavāmayana) tasmin.vā.asti.samānyā.marutaḥ.sam.mimikṣur.iti / saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana) tad.etasya.ahno.rūpam / tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.bṛhaddivo.niṣkevalyam / (soma: gavāmayana) bṛhad.divena.atra.hotā.retaḥ.siñcati / tad.ado.mahā.vratīyena.ahnā.prajanayati.saṃvatsare / saṃvatsare.vai.retaḥ.siktam.jāyate / (soma: gavāmayana) tasmin.vā.asti.sam.te.navanta.prabhṛtā.madeṣv.iti / saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana) tad.etasya.ahno.rūpam / tat.savitur.vṛṇīmahe.adyā.no.deva.savitar.iti.nityā.eva.vaiśvadevasya.pratipac.ca.anucaraś.ca.tayor.uktam.brāhmaṇam / (soma: gavāmayana) tad.devasya.savitur.vāryam.mahad.iti.sāvitram / tasmin.vā.asti.prajāvantam.rayim.asme.saminvatv.iti / saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana) tad.etasya.ahno.rūpam / te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam / tasmin.vā.asti.panāyyam.ojo.asme.saminvatam.iti / (soma: gavāmayana) saṃvat.tat.saṃvatsaram.abhivadati / tad.etasya.ahne.rūpam / kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbham / tasmin.vā.asti.saṃvatsara.idam.adyā.vyākhyata.iti / (soma: gavāmayana) tat.pratyakṣam.saṃvatsaram.abhivadati / tad.etasya.ahno.rupam / (soma: gavāmayana) yajñasya.vo.rathyam.viśpatim.viśām.iti.śāryātam.vaiśvadevam / (soma: gavāmayana) tasmin.vā.asti.indro.mitro.varuṇaḥ.sam.cikitrira.iti / saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana) tad.etasya.ahno.rūpam / vaiśvānarāya.dhiṣaṇām.ṛtāvṛdha.iti.vaiśvānarīyam / tasmin.vā.asti.dhiyā.ratham.na.kuliśaḥ.samṛṇvati.iti / (soma: gavāmayana) saṃvat.tat.saṃvatsaram.abhivadati / tad.etasya.ahno.rūpam / vṛṣṇe.śardhāya.sumakhāya.vedhasa.iti.mārutam / tasmin.vā.asti.giraḥ.samañje.vidatheṣv.ābhuva.iti / (soma: gavāmayana) saṃvat.tat.saṃvatsaram.abhivadati / tad.etasya.ahno.rūpam / yajñena.vardhata.jāta.vedasam.iti.jāta.vedasīyam / (soma: gavāmayana) tasmin.vā.asti.saṃdadasvān.rayim.asmāsu.dīdihi.iti / saṃvat.tat.saṃvatsaram.abhivadati / tad.etasya.ahno.rūpam / (soma: gavāmayana) tadd.ha.etad.ahar.eke.chandogāḥ.sarva.stomam.kurvanti / anena.ahnā.ṣaḍ.aham.āpnumaḥ / (soma: gavāmayana) ṣaḍ.ahena.saṃvatsaram / ye.ca.saṃvatsare.kāmāḥ / ṣaḍ.aho.vā.u.sarvaḥ.saṃvatsara.iti.vadantaḥ / (soma: gavāmayana) te.yadi.tathā.kuryuḥ / ṣaḍ.aha.klṛptam.śastram.kalpayīta / yat.prathamasya.ahna.ājyam.tad.ājyam / (soma: gavāmayana) yac.caturthasya.ahno.niṣkevalyam.tan.niṣkevalyam / yat.pañcamasya.ahno.vaiśvadevam.tad.vaiśvadevam / (soma: gavāmayana) yat.ṣaṣṭhasya.ahna.āgnimārutam.tad.āgnimārutam / tatra.pṛṣṭhya.stotriyānt.sarvānt.samāhṛtya.upariṣṭāt.pragāthasya.pragāthī.kṛtya.śaṃset.ṣaḍ.ahasya.āptyai / (soma: gavāmayana) tad.yathā.eva.etena.ahnā.chandogāḥ.ṣaḍ.aham.āpnuvanti.ṣaḍ.ahena.saṃvatsaram / (soma: gavāmayana) ye.ca.saṃvatsare.kāmāḥ / evam.eva.etena.ahnā.hotā.ṣaḍ.aham.āpnoti.ṣaḍ.ahena.saṃvatsaram / ye.ca.saṃvatsare.kāmāḥ / (soma: gavāmayana) tadd.ha.sma.etat.pradiśya.āha.sā.eṣā.mugdhir.eva.iti / yam.kam.ca.chandogāḥ.stomam.upāpadyera / (soma: gavāmayana) na.tad.ādriyeta / yad.eva.idam.śastram.prravocāma / tata.eva.neyāt / (soma: gavāmayana) ete.vā.u.stoma.sāhe.sūkte.yat.kayāśubhīya.tadidāsīye / tābhyām.eva.na.niścyaveta.iti.na.niścyaveta.iti / (soma: gavāmayana) deva.cakram.vā.etat.pariplavam.yat.saṃvatsaraḥ / tad.amṛtam / tasminn.etat.ṣaṭ.tayam.anna.adyam / (soma: abhiplava.sadaha) grāmyāś.ca.paśava.āraṇyāś.ca.oṣadhayaś.ca.vanaspatayaś.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha) tad.devāḥ.samāruhya.sarvāṃl.lokān.anu.pariplavante / deva.lokam.pitṛ.lokam.jīva.lokam / imam.upa.udakam.agni.lokam / ṛta.dhāmānam.vāyu.lokam / aparājitam.indra.lokam / adhidivam.varuṇa.lokam / pratidivam.mṛtyu.lokam / (soma: abhiplava.sadaha) rocanam.brahmaṇo.lokam / nākam.sattamaṃl.lokānām / tad.yad.abhiplavam.upayanti / (soma: abhiplava.sadaha) saṃvatsaram.eva.ta.yajamānāḥ.samārohanti / tasminn.etat.ṣaṭtayam.anna.adyam.āpnuvanti.grāmyāṃś.ca.paśūn.āraṇyāṃś.ca.oṣadhīś.ca.vanaspatīṃś.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha) dvir.jyotiu.upayanti / tena.dvayam.anna.adyam.āpnuvanti.grāmyāṃś.ca.paśūn.āraṇyāṃś.ca / (soma: abhiplava.sadaha) dvir.gām.upayanti / tena.dvayam.anna.adyam.āpnuvanty.oṣadhīś.ca.vanaspatīṃś.ca / (soma: abhiplava.sadaha) dvir.āyur.upayanti / tena.dvayam.anna.adyam.āpnuvanty.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha) jyotiḥ.prathamam.aharu.upayanti / tasya.tāny.eva.chando.rūpāṇi.yāni.prathamasya.ahnaḥ / (soma: abhiplava.sadaha) pra.vo.devāya.agnaya.ity.ājyam.pravat / pravad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha) mādhuc.chandasaḥ.praugaḥ / rathantaram.vai.sāma.sṛjyamānam.mādhuc.chandasa.praugo.anvasṛjyata / (soma: abhiplava.sadaha) tad.rūpeṇa.karma.samardhayati / etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha) indro.rathāya.pravatam.kṛṇoti.iti.marutvatīyam.pravat / pravad.vai.prathamasya.ahno.rūpam / ā.yāhy.arvān.upavandhurā.iṣṭā.iti.niṣkevalyam.āvat / (soma: abhiplava.sadaha) āvad.vai.prathamasya.ahno.rūpam / yuñjate.mana.uta.yuñjate.dhiya.iti.sāvitram.yuktavat / (soma: abhiplava.sadaha) yuktavad.vai.prathamasya.ahno.rūpam / pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā.iti.dyāvā.pṛthivīyam.pravat / (soma: abhiplava.sadaha) uśijo.jagmur.abhi.tāni.vedasā.ity.abhivat / tad.rāthantaram.rūpam / kathā.devānām.katamasya.yāmanī.iti.vaiśvadevam / (soma: abhiplava.sadaha) katama.ūtī.abhyā.vavartati.ity.abhivat / tad.rāthantaram.rūpam / vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / (soma: abhiplava.sadaha) tasmint.sumnāni.yajamāna.ā.caka.ity.āvat / āvad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha) pratyakṣasaḥ.pratavaso.virapśina.iti.mārutam.pravat / pravad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha) ehi.pra.hotā.vratam.asya.māyayā.iti.jātavedasīyam.pravat / (soma: abhiplava.sadaha) pravad.vai.prathamasya.ahno.rūpam / imaṃl.lokam.prathamena.ahnā.āpnuvanti / agnim.devam.devatānām / nāma.adhibhūtam.vācam.ātman.dadhate / (soma: abhiplava.sadaha) gām.dvitīyam.ahar.upayanti / tasya.tāny.eva.chando.rūpāṇi.yāni.dvitīyasya.ahnaḥ / (soma: abhiplava.sadaha) tvam.hi.kṣaitavad.yaśa.ity.ājyam / tvam.vicakṣaṇe.śrava.iti.vivat / tad.asya.antarikṣasya.rūpam / (soma: abhiplava.sadaha) vivṛtam.iva.hi.idam.antarikṣam / gārtsamadaḥ.prugaḥ / bṛhad.vai.sāma.sṛjyamānam.gārtsamadaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha) tad.rūpeṇa.karma.samardhayati / etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / viśvānarasya.vaspatim.iti.marutvatīyasya.pratipad.vivatī.tasyā.uktam.brāhmaṇam / indra.it.somapā.eka.ity.anucaraḥ / (abhiplava.sadaha) indraḥ.sutapā.viśva.āyur.iti.vivāṃs.tasya.uktam.brāhmaṇam / uttiṣṭha.brahmaṇaspata.ity.udvān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha) uttiṣṭha.ity.udvat / udvad.vai.dvitīyam.ahaḥ / imā.u.tvā.purutamasya.kāror.iti.udvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) suta.it.tvam.nimiśla.indra.soma.iti.niṣkevalyam / stome.brahmaṇi.śasyamāna.uktha.ity.udvat.tasya.uktam.brāhmaṇam / viśvo.devasya.netur.iti.vaiśvadevasya.pratipad.vivatī.tasyā.uktam.brāhmaṇam / (soma: abhiplava.sadaha) ā.viśvadevam.satpatim.ity.anucaro.vivāṃs.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) dve.vaiśvadevānām.pratipadau / dvāv.anucarau / (soma: abhiplava.sadaha) dve.ahorātre / ṣaḍ.ṛtuḥ.saṃvatsaraḥ.ṣaḍvidhaḥ / anu.dve.dyāvā.pṛthivī.dve.ime.pratiṣṭhe / (soma: abhiplava.sadaha) ṣaḍ.aṅgo.ayam.ātmā.ṣaḍvidhaḥ / anu.dvāv.imau.prāṇa.apānau / .ṣaḍ.ime.prāṇāḥ / (soma: abhiplava.sadaha) anu.tan.na.saṃvatsara.sampado.yanti / na.ātma.saṃskṛter.na.prāṇa.saṃskṛteḥ / (soma: abhiplava.sadaha) abhūd.devaḥ.savitā.vandyo.nu.na.iti.sāvitram.udvat.tasya.uktam.brāhmaṇam / te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.vivat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) tatam.me.apas.tad.u.tāyate.punar.ity.ārbhavam.udvat.tasya.uktam.brāhmaṇam / devān.huve.bṛhat.śravasaḥ.svastaya.iti.vaiśvadevam.udvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.vaiśvānarīyam.vṛṣaṇvat / vṛṣā.vā.indraḥ / (soma: abhiplava.sadaha) vṛṣā.triṣṭup / tasmād.vṛṣaṇvat / (soma: abhiplava.sadaha) vṛṣṇe.śardhāya.sumakhāya.vedhasa.iti.mārutam.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) yajñena.vardhata.jātavedasam.iti.jātavedasīyam / samidhānam.suprayasam.svarṇaram.ity.udvat.tasya.uktam.brāhmaṇam / antarikṣa.lokam.dvitīyena.āhnā.āpnuvanti / vāyum.devam.devatānām / āyur.adhibhūtam.prāṇam.ātman.dadhate / (soma: abhiplava.sadaha) āyus.tṛtīyam.ahar.upayanti / tasya.tāny.eva.chando.rūpāṇi.yāni.tṛtīyasya.ahnaḥ / (soma: abhiplava.sadaha) tvam.agne.vasūṃr.iha.ity.ājyam / svayam.sambhṛtam.vā.etac.chando.yad.ahno.rūpeṇa.sampadyate / (soma: abhiplava.sadaha) tān.rohid.aśva.girvaṇas.trayas.triṃśatam.ā.vaha.iti / tat.tṛtīyasya.ahno.rūpam / auṣṇiho.vaiśvamanasa.praugaḥ / rathantaram.vai.sāma.sṛjyamānam.auṣṇiho.vaiśvamanasaḥ.praugo.anvasṛjyata / tad.rūpeṇa.karma.samardhayati / (soma: abhiplava.sadaha) etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / taṃtam.id.rādhase.maha.iti.marutvatīyasya.pratipat / taṃtam.iti.ninartiḥ / (soma: abhiplava.sadaha) antas.tṛtīyam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / praitu.brahmaṇaspatir.iti.pravān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha) traya.iti.tat.tṛtīyasya.ahno.rūpam / praitu.brahmaṇaspatir.iti.pravān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha) pra.devy.etu.sūnṛtā.iti.ninartiḥ / antas.tṛtīyam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / (soma: abhiplava.sadaha) kadryan.hi.tata.iyāt / tisro.marutvatīyānām.pratipadas.trayo.anucarās.trayo.brāhmaṇaspatyāḥ / (soma: abhiplava.sadaha) trayo.vā.ime.lokāḥ / imān.eva.tal.lokān.āpnuvanti / (soma: abhiplava.sadaha) tiṣṭhā.harī.ratha.ā.yujyamānā.iti.marutvatīyam / tiṣṭha.iti.sthitavat / (soma: abhiplava.sadaha) tad.anta.rūpam / antas.tṛtīyam.ahaḥ / tiṣṭhati.iva.vā.antam.gatvā / (soma: abhiplava.sadaha) kadryan.hi.tata.iyāt / indrasya.nu.vīryāṇi.pra.vocam.iti.niṣkevalyam / (soma: abhiplava.sadaha) tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādy.ahann.ahim.anvapas.tatarda.iti / yad.etad.bhūtam.iva.abhi / (soma: abhiplava.sadaha) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram / ghṛtena.pāṇī.abhi.pruṣṇute.makha.iti.ghṛtavat / (soma: abhiplava.sadaha) bahu.devatyam.vai.ghṛtam / bahudevatyam.tṛtīyam.ahaḥ / (soma: abhiplava.sadaha) tasmād.ghṛtavat / ghṛtena.dyāvā.pṛthivī.abhīvṛte..iti.dyāvā.pṛthivīyam.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) takṣan.ratham.suvṛtam.vidmanā.apasa.ity.ārbhavam / takṣan.harī.indra.vāhā.vṛṣaṇ.vasū.iti.ninartiḥ / (soma: abhiplava.sadaha) antas.tṛtīyam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / ā.no.bhadrāḥ.kratavo.yantu.viśvata.iti.vaiśvadevam / (soma: abhiplava.sadaha) aprāyuvo.rakṣitāro.dived.iva.iti.ninartiḥ / antas.tṛtīyam.ahaḥ / (soma: abhiplava.sadaha) nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam / ghṛtam.na.pūtam.agnaye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) ā.rudrāsa.indravantaḥ.sajoṣasa.iti.mārutam / tṛṣṇaje.na.diva.utsā.udanyava.iti / (soma: abhiplava.sadaha) diva.iti.tad.amuṣya.lokasya.rūpam / tvām.agna.ṛtāyavaḥ.samīdhira.iti.jātavedasīyam / (abhiplava.sadaha) tvām.tvām.iti.saprabhṛti / yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: abhiplava.sadaha) amuṃl.lokam.tṛtīyena.ahnā.āpnuvanti / ādityam.devam.devatānām / (soma: abhiplava.sadaha) rūpam.adhibhūtam.cakṣur.ātman.dadhate.cakṣur.ātman.dadhate / (soma: abhiplava.sadaha) devā.vai.mṛtyum.pāpmānam.apajighāṃsamānā.brahmaṇaḥ.salokatām.sāyujyam.īpsanta.etam.abhiplavam.ṣaḍaham.apaśyan / (soma: abhiplava.sadaha) ta.etena.abhiplavena.abhiplutya.mṛtyum.pāpmānam.apahatya.brahmaṇaḥ.salokatām.sāyujyam.āpuḥ / (soma: abhiplava.sadaha) tatho.eva.etad.yajamānā.etena.eva.abhiplavena.abhiplutya.mṛtyum.pāpmānam.apahatya.brahmaṇaḥ.salokatām.sāyujyam.āpnuvanti / (soma: abhiplava.sadaha) ta.etena.pūrveṇa.tryaheṇa.abhiplutya.gavā.caturthe.ahann.ayatanta.gamanāya.eva / (soma: abhiplava.sadaha) āpyuḥ.pañcamam.ahar.upāyant.sarva.āyutvāya / jyotiḥ.ṣaṣṭham.ahaḥ.punaḥ.parastāt.paryāsyan.mṛtyor.eva.pāpmano.na.anvavāyanāya / gām.caturtham.ahar.upayanti / (soma: abhiplava.sadaha) tasya.tāny.eva.chando.rūpāṇi.yāni.caturthasya.ahnaḥ / hotā.ajaniṣṭa.cetana.ity.ājyam.jātavat / jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha) maidhātithaḥ.praugaḥ / bṛhad.vai.sāma.sṛjyamānam.maidhātithaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha) tad.rūpeṇa.karma.samardhayati / etad.vā.ārdhnikam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha) janiṣṭhā.ugraḥ.sahase.turāya.iti.marutvatīyam.jātavad / jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha) ugro.jajñe.vīryāya.svadhāvān.iti.niṣkevalyam.jātavat / (soma: abhiplava.sadaha) jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha) tad.devasya.savitur.vāryam.mahad.iti.sāvitram / ajījanat.savitā.suṃram.ukthyam.iti.jātavat / jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam / sujanmanī.dhiṣaṇe.antarīyata.iti.jātavat / (soma: abhiplava.sadaha) jātavad.vai.caturthasya.ahno.rūpam / anaśvo.jāto.anabhīśur.ukthya.ity.ārbhavam.jātavat / (soma: abhiplava.sadaha) jātavad.vai.caturthasya.ahno.rūpam / agnir.indro.varuṇo.mitro.aryamā.iti.vaiśvadevam / (soma: abhiplava.sadaha) yajñam.janitvī.tanvī.ni.māmṛjur.iti.jātavat / jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha) vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / tasmint.sumnāni.yajamāna.ā.caka.ity.āvat / (soma: abhiplava.sadaha) āvad.vai.caturthasya.ahnaḥ.prāyaṇīya.rūpam / (soma: abhiplava.sadaha) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ / jāta.āpṛṇo.bhuvanāni.rodasī.iti.jātavat / (soma: abhiplava.sadaha) jātavad.vai.caturthasya.ahno.rūpam / pra.ye.śumbhante.janayo.na.saptaya.iti.mārutam.jātavat / (soma: abhiplava.sadaha) jātavad.vai.caturthasya.ahno.rūpam / janasya.gopā.ajaniṣṭa.jāgṛvir.iti.jātavedasīyam.jātavat / (soma: abhiplava.sadaha) jātavad.vai.caturthasya.ahno.rūpam / annam.caturthena.ahnā.āpnuvanti / (soma: abhiplava.sadaha) candramasam.devam.devatānām / diśo.adhibhūtam.śrotram.ātman.dadhate / (soma: abhiplava.sadaha) āyuḥ.pañcamam.ahar.upayanti / tasya.tāny.eva.chando.rūpāṇi.yāni.pañcamasya.ahnaḥ / agna.ojiṣṭham.ā.bhara.ity.ājyam / (soma: abhiplava.sadaha) pra.no.rāyā.parīṇasā.iti.rāyā.it.rayimat / rayimad.iti.vā.asya.rūpam / (soma: abhiplava.sadaha) adhyāsavat.tat.paṅkte.rūpam / saṃhāryaḥ.praugaḥ / rathantaram.vai.sāma.sṛjyamānam.saṃhāryaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha) tad.rūpeṇa.karma.samardhayati / etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha) kva.sya.vīraḥ.ko.apaśyad.indram.iti.marutvatīyam / yo.rāyā.vajrī.suta.somam.icchann.iti.rayā.iti.rayimat / (soma: abhiplava.sadaha) rayimad.iti.vā.asya.rūpam / etāyām.ā.upa.gavuaṃta.indram.iti.niṣkevalyam / (abhiplava.sadaha) gavyanta.iti.paśumat / paśumad.iti.vā.asya.rūpam / ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram / (soma: abhiplava.sadaha) ghṛtena.pāṇī.abhi.pruṣṇute.makha.iti.ghṛtena.iti.paśumat / paśumad.iti.vā.asya.rūpam / (soma: abhiplava.sadaha) ghṛtavatī.bhuvanānām.abhiśriyā.iti.dyāvā.pṛthivīyam.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) tatam.me.apas.tad.u.tāyate.punar.ity.ārbhavam / srucā.iva.ghṛtam.juhavāma.vidmanā.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) kathā.devānām.katamasya.yāmanī.iti.vaiśvadevam / sahasrasā.medhasātāv.iva.tmanā.iti.sahasrasā.iti.paśumat / (soma: abhiplava.sadaha) paśumad.iti.vā.asya.rūpam / pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.vaiśvānarīyam / apām.upasthe.mahiṣā.agṛbhṇata.iti.mahiṣā.iti.paśumat / (soma: abhiplava.sadaha) paśumad.iti.vā.asya.rūpam / pravaḥ.spaḍakrant.suvitāya.dāvana.iti.mārutam / (soma: abhiplava.sadaha) (spaḍakrant???) gavām.iva.śriyase.śṛṅgam.uttamam.iti.gavām.iva.iti.paśumat / paśumad.iti.vā.asya.rūpam / citra.it.śiśos.taruṇasya.vakṣatha.iti.jātavedasīyam / vājintamāya.sahyase.supitryā.iti.vājinn.iti.paśumat / (soma: abhiplava.sadaha) paśumad.iti.vā.asya.rūpam / adhyāsavat.tat.paṅkte.rūpam / (soma: abhiplava.sadaha) paśūn.pañcamena.ahnā.āpnuvanti / rudram.devam.devatānām / yaśo.adhibhūtam.vīryam.ātman.dadhate / (soma: abhiplava.sadaha) jyotiḥ.ṣaṣṭham.ahar.upayanti / tasya.tāny.eva.chando.rūpāṇi.yāni.ṣaṣṭhasya.ahnaḥ / sakhāyaḥ.sam.vaḥ.samyañcam.ity.ājyam / (soma: abhiplava.sadaha) sakhāya.iti.sarva.rūpam / sarva.rūpam.vai.ṣaṣṭham.ahaḥ / tasmāt.sakhāya.iti.sarvān.eva.abhivadati / (soma: abhiplava.sadaha) saṃhāryaḥ.praugaḥ / bṛhad.vai.sāma.sṛjyamānam.saṃhāryaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha) tad.rūpeṇa.karma.samardhayati / etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha) mahān.indro.nṛvadā.carṣaṇiprā.iti.marutvatīyam / uruḥ.pṛthuḥ.sukṛtaḥ.kartṛbhir.bhūd.iti.ninartiḥ / (soma: abhiplava.sadaha) antaḥ.ṣaṣṭham.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / (soma: abhiplava.sadaha) yo.jāta.eva.prathamo.manasvān.iti.niṣkevalyam / tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.yo.dāsam.varṇam.adharam.guhākari.iti / (abhiplava.sadaha) yad.etad.bhūtam.iva.abhi / sodarkam.bhavati.tad.dvitīyam.anta.rūpam / (soma: abhiplava.sadaha) tad.devasya.savitur.vāryam.mahad.iti.sāvitram / divo.dhartā.bhuvanasya.prajāpatir.iti / diva.iti.tad.amuṣya.lokasya.rūpam / ghṛtena.dyāvā.pṛthivī.abhivṛte.iti.dyāvā.pṛthivīyam.ghṛtavat / (soma: abhiplava.sadaha) sarva.devatyam.vai.ghṛtam / sarva.devatyam.ṣaṣṭham.ahaḥ / tasmād.ghṛtavat / (soma: abhiplava.sadaha) kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam / śreṣṭho.yaviṣṭha.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / (soma: abhiplava.sadaha) nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / abudhram.u.tya.indravanto.agnaya.iti.vaiśvadevam / (soma: abhiplava.sadaha) tasya.tad.eva.anta.rūpam.yat.sodarkam / vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam / ghṛtam.na.pūtam.agnaye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha) dhārāvarā.maruto.dhṛṣṇv.ojasa.iti.mārutam / dhārāvarā.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kardyan.hi.tata.iyāt / (soma: abhiplava.sadaha) tvam.agne.dyubhis.tvam.āśuśukṣaṇir.iti.jātavedasīyam / tvam.tvam.iti.saprabhṛti / (soma: abhiplava.sadaha) yathā.vai.sodarkam.evam.saprahṛty.anta.rūpam / apaḥ.ṣaṣṭhena.ahnā.āpnuvanti / (soma: abhiplava.sadaha) prajāpatim.devam.devatānām / tejo.adhibhūtam.amṛtam.ātman.dadhate / (soma: abhiplava.sadaha) tad.āhuḥ.kasmād.vaiśvadevāny.eva.anvāyāty.ante.na.eka.devatyāi.na.dvi.devatyāni.iti / (soma: abhiplava.sadaha) na.eka.devatyena.yāta.yāmam.bhavati / na.dvi.devatyena / (soma: abhiplava.sadaha) vaiśva.devena.eva.yāta.yāmam.bhavati / tasmād.vaiśvadevāny.eva.anvāyāty.ante / (soma: abhiplava.sadaha) eteṣām.eva.ahnām.sabalatāyai / eteṣām.abhiplavānām.asama.vīryatāyā.iti / (soma: abhiplava.sadaha) jyotiḥ.prathamam.ahar.upayanti / tasya.eva.eka.ahasya.rūpeṇa / (soma: abhiplava.sadaha) ayam.hy.ekāha.uttareṣām.ahnām.jyotiḥ / gām.dvitīyam / gacchanti.hy.anena / (soma: abhiplava.sadaha) āyus.tṛtīyam / yanti.hy.anena / (abhiplava.sadaha) agniṣṭomau.prathama.uttame.ahanī / catvāry.ukthyāni.madhye / (soma: abhiplava.sadaha) brahma.vā.agniṣṭomaḥ / paśava.ukthyāni / (soma: abhiplava.sadaha) brahmaṇā.eva.tat.paśūn.ubhayataḥ.parigṛhya.ātman.dadhate / teṣām.vā.eteṣām.caturṇām.ukthyānām.sahasram.stotriyāḥ / (soma: abhiplava.sadaha) sāhasrāḥ.paśavaḥ / pra.sāhasram.poṣam.āpnoti.ya.evam.veda / (soma: abhiplava.sadaha) pṛṣṭhyā.antān.vā.itaś.caturaś.caturo.abhiplavān.upayanti / paśavo.vā.abhiplavāḥ.śrīḥ.pṛṣṭhyāni / (soma: abhiplava.sadaha) paśubhir.eva.tat.śriyam.ubhayataḥ.parigṛhya.ātman.dadhate / (soma: abhiplava.sadaha) pṛṣṭhyā.ārambhaṇān.vā.ūrdhvam.viṣuvataś.caturaś.caturo.abhiplavān.upayanti / paśavo.vā.abhiplavāḥ.śrīḥ.pṛṣṭhyāni / śriyā.eva.tat.paśūn.ubhayataḥ.parigṛhya.ātman.dadhate / (soma: abhiplava.sadaha) klṛpto.vā.abhiplavaḥ.klṛptac.chandāḥ / yo.vai.yajña.kratuḥ.klṛptac.chandā.bhavati / (soma: abhiplava.sadaha) sarva.jāgatāni.ha.vai.tasya.nividdhānāni.bhavanti.tṛtīya.savane / tathā.yathā.yatham.nivido.dhīyante / (soma: abhiplava.sadaha) tā.enān.yathā.yatham.dhīyamānāḥ.sarveṣu.ca.lokeṣu.sarveṣu.ca.kāmeṣu.yathā.yatham.dadhati / (soma: abhiplava.sadaha) tad.yat.sarva.jāgatāni.tasya.nividdhānāni.bhavanti.tṛtīya.savane / teno.yaḥ.sarva.jāgate.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / (soma: abhiplava.sadaha) yad.v.eva.etās.tantryās.triṣṭubha.uktha.pratipado.ahar.ahaḥ.śasyante / teno.yaḥ.sarva.traiṣṭubhe.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / (soma: abhiplava.sadaha) yad.v.eva.eṣā.tantryā.gāyatry.ahar.ahaḥ.surūpa.kṛtnuḥ.śasyate / (soma: abhiplava.sadaha) teno.yaḥ.sarva.gāyatre.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / yad.v.eva.eṣa.ṣaḍ.ahaḥ.punaḥ.punaḥ.abhiplavate / (soma: abhiplava.sadaha) tasmād.abhiplavo.nāma / abhiplavante.hy.anena.svargāya.lokāya.yajamānāḥ.svargāya.lokāya.yajamānāḥ / (soma: abhiplava.sadaha) prathamam.ahar.ayam.eva.loka.āyatanena / agnir.gāyatrī.trivṛt.stomo.rathantaram.sāma / tan.nv.asya.nidānam / tasya.etā.chando.rūpāṇi / kariṣyan.prathame.pade.sad.evam / yad.vai.bhaviṣyat.tat.kariṣyat / (soma: pṛṣṭhya.sadaha) yad.vai.bhaviṣyat.tat.kariṣyat / āvat.pravad.eṣavad.arṣavad.adyavad.yuktavad.yuñjānavaj.jyotiṣmad.iti / upaprayanto.adhvaram.ity.ājyam.pravat / (soma: pṛṣṭhya.sadaha) pravad.vai.prathamasya.ahne.rūpam / gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ / iti.nu.vyūḍhe / (soma: pṛṣṭhya.sadaha) uddhṛtya.etat.pra.vo.devāya.agnaya.iti.samūḍhe.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) mādhucchandasa.praugas.tasya.uktam.brāhmaṇam / ā.yātv.indro.avasa.upa.na.iti.marutvatīyam.āvat / (soma: pṛṣṭhya.sadaha) āvad.vai.prathamasya.ahno.rūpam / svarṇarād.avase.no.marutvān.iti.sa.eva.asmin.marun.nyaṅgaḥ / (soma: pṛṣṭhya.sadaha) ā.na.indro.dūrād.ā.na.āsād.iti.niṣkevalyam.āvat / āvad.vai.prathamasya.ahno.rūpam / (pṛṣṭhya.sadaha) sampātau.niṣkevalya.marutvatīye.bhavataḥ.prathame.ahan / sampātair.vai.devāḥ.svargaṃl.lokam.samapatan / (soma: pṛṣṭhya.sadaha) tasmād.atra.prathamau.śasyete.svargyau / tad.yat.sampātau.niṣkevalya.marutvatīye.bhavataḥ.prathame.ahan / (soma: pṛṣṭhya.sadaha) svargasya.eva.lokasya.samaṣṭhyā.iti / (soma: pṛṣṭhya.sadaha) yuñjate.mana.uta.yujñate.dhiyaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā.iha.iha.vo.manasā.bandhutā.nara.ity.ārbhavam / tena.niyacchati / (soma: pṛṣṭhya.sadaha) yuktavanti.ca.vai.pravanti.ca.prathame.ahant.sūktāni.śasyante / tad.yad.iha.iha.va.ity.ārbhavam.karoti / (soma: pṛṣṭhya.sadaha) tan.niyatyā.apracyutyai.rūpam / hayo.na.vidvān.ayuji.svayam.dhuri.iti.vaiśvadevam.yuktavat / yuktavad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha) tasya.dve.uttame.utsṛjati / kuvid.ete.avadhṛte.āgnimārute.śasyete.iti / (soma: pṛṣṭhya.sadaha) tad.u.ha.sma.āha.kauṣītakiḥ / śaṃsed.eva.sūktasya.avyavacchedāya.iti / na.ha.vā.ṛk.śastreṇa.yāta.yāmā.bhavati / na.anuvacanena / (soma: pṛṣṭhya.sadaha) vaṣaṭ.kāreṇa.ha.vai.sā.yāta.yāmā.bhavati.samāne.ahan / vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / (pṛṣṭhya.sadaha) tasmint.sumnāni.yajamāna.ā.caka.ity.āvat / āvad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha) pra.śardhāya.mārutāya.sva.bhānava.iti.mārutam.pravat / (soma: pṛṣṭhya.sadaha) pravad.vai.prathamasya.ahno.rūpam / pra.tavyasīm.navyasīm.dhītim.agnaya.iti.jātavedasīyam.pravat / pravad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha) imaṃl.lokam.prathamena.ahnā.āpnuvanti / gāyatrīm.chandas.trivṛtam.stomam.rathantaram.sāma / prācīm.diśam.vasantam.ṛtūnām / (soma: pṛṣṭhya.sadaha) vasūn.devān.deva.jātam.agnim.adhipatim / (soma: pṛṣṭhya.sadaha) dvitīyam.ahar.antarikṣa.loka.āyatanena / indras.triṣṭup.pañcadaśaḥ.stoma / tan.nv.asya.nidānam / tasya.etāni.chando.rūpāṇi / kurvan.madhye.pade.sadevam / yad.vai.pratyakṣam.āsprakṣaṃs.tat.kurvat / (soma: pṛṣṭhya.sadaha) hatavad.vajravad.vṛtrahavad.vṛṣaṇvad.udvad.vivat.sthitam.tanvām.iti / (soma: pṛṣṭhya.sadaha) agnim.dūtam.vṛṇīmaha.ity.ājyam / hotāram.viśvavedasam.iti.vivat.tasya.uktam.brāhmaṇam / gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha) iti.nu.vyūḍhe / uddhṛtya.etat.tvam.hi.kṣaitavad.yaśa.iti.samūḍhe.tasya.uktam.brāhmaṇam / ārtsamadaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) tad.etasya.ahno.rūpam / yā.ta.ūtir.avamā.yā.paramā.iti.niṣkevalyam / (soma: pṛṣṭhya.sadaha) tābhir.ū.ṣu.vṛtrahatye.avīr.na.iti.vṛtrahavat / tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha) viśvo.devasya.netur.ā.viśva.devam.satpatim.iti.pratipad.anucarau.tayor.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) tad.devasya.savitur.vāryam.mahad.iti.sāvitram / trir.antarikṣam.savitā.mahitvanā.iti / tat.pratyakṣam.antarikṣam.abhivadati / tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.vivat.tasya.uktam.brāhmaṇam / takṣan.ratham.suvṛtam.vidmanā.apasa.ity.ārbhavam / (soma: pṛṣṭhya.sadaha) takṣan.harī.indra.vāhā.vṛṣaṇvasū.iti.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) yajñasya.vo.rathyam.viśpatim.viśām.iti.śāryātam.vaiśvadevam / vṛṣā.ketur.yajato.dyām.aśāyata.iti.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) pṛṣkasya.vṛṣṇo.vṛṣṇe.śardhāya.iti.vṛṣaṇvatī.tayor.uktam.brāhmaṇam / nū.cit.sahotā.amṛto.ni.tundata.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha) hotā.yad.dūto.abhavad.vivasvata.iti.vivat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) tasya.prātar.makṣū.dhiyāvasur.jagamyād.ity.uttamā / param.eva.etad.ahar.abhivadati / (soma: pṛṣṭhya.sadaha) param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / antarikṣa.lokam.dvitīyena.ahnā.āpnuvanti / triṣṭubham.chandaḥ.pañcadaśam.stomam.bṛhat.sāma / (soma: pṛṣṭhya.sadaha) dakṣiṇām.diśam.grīṣmam.ṛtūnām / rudrān.devān.deva.jātam.indram.adhipatim / (soma: pṛṣṭhya.sadaha) tṛtīyam.ahar.asāv.eva.loka.āyatanena / varuṇo.jagatī.saptadaśa.stomo.vairūpam.sāma / tan.nv.asya.nidānam / tasya.etāni.chando.rūpāṇi / (soma: pṛṣṭhya.sadaha) cakṛvad.uttame.pade.sad.evam / yad.vai.bhūta.anuvādi.tac.cakṛvat / (soma: pṛṣṭhya.sadaha) aśvāvad.gomad.rathavad.gatavat.sthitavad.antavat.sodarkam.aniruktam.saprabhṛti.iti / (soma: pṛṣṭhya.sadaha) yukṣvā.hi.deva.hūtamān.ity.ājyam / tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmād.yuktavad.ājyam.iti / (soma: pṛṣṭhya.sadaha) etena.vā.ahnā.devāḥ.svargaṃl.lokam.āyan / yuktā.vai.tad.āyan / (soma: pṛṣṭhya.sadaha) tasmād.iti.brūyāt / aśvān.agne.rathīri.iva.iti.ratahvat / tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha) gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ / iti.nu.vyūḍhe / uddhṛtya.etat.tvam.agne.vasūṃr.iha.iti.samūḍhe.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) auṣṇiha.ātreyaḥ.praugaḥ / jāgatam.vai.tṛtīyam.ahaḥ / tad.yad.auṣṇiha.ātreyas.tṛtīyasya.ahnaḥ.praugaḥ / (soma: pṛṣṭhya.sadaha) tat.prātaḥ.savanam.jagatī.bhajate / tryaryamā.manuṣī.devatātāa.iti.marutvatīyam / (soma: pṛṣṭhya.sadaha) tri.iti.tat.tṛtīyasya.ahno.rūpam / yad.dvāya.indra.te.śatam.iti.vairūpasya.stotriyaḥ / śatam.bhūmīr.uta.syur.iti.ninartiḥ / (soma: pṛṣṭhya.sadaha) antas.tṛtīyam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / indra.tri.dhātu.śaraṇam.iti.trivān.pragāthaḥ / (soma: pṛṣṭhya.sadaha) tri.dhātv.iti.tat.tṛtīyasya.ahno.rūpam / aham.bhuvam.vasunaḥ.pūrvyas.patir.iti.indra.sūktam / (soma: pṛṣṭhya.sadaha) aham.aham.iti.saprabhṛti / yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam.jāgatam / (soma: pṛṣṭhya.sadaha) jāgatam.vai.tṛtīyam.ahaḥ / tad.enat.svena.chandasā.samardhayati / yo.jāta.eva.prathamo.manasvān.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti / tad.etad.indra.tanū.sūktam / (soma: pṛṣṭhya.sadaha) etasmin.ha.gṛtsamado.bābhravo.nividam.dadhad.indrasya.priyam.dhāma.upajagāma / (soma: pṛṣṭhya.sadaha) upa.ha.vā.indrasya.priyam.dhāma.gacchati.jayati.param.lokam.ya.etasmint.sūkte.nividam.dadhāti / (soma: pṛṣṭhya.sadaha) tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.yo.dāsam.varṇam.adharam.guhākari.iti / yad.etad.bhūtam.iva.abhi / (soma: pṛṣṭhya.sadaha) sodarkam.bhavati.tad.dvitīyam.anta.rūpam / (soma: pṛṣṭhya.sadaha) abhi.tvā.deva.savitar.ity.abhivān.anucaraḥ / pṛṣṭhānām.eva.nānātvāya / tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmād.abhivān.anucara.iti / (soma: pṛṣṭhya.sadaha) etena.vā.ahnā.devāḥ.svargaṃl.lokam.āyan / abhiprepsanto.vai.tad.āyan / (soma: pṛṣṭhya.sadaha) tasmād.iti.brūyāt / ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ghṛtavatī.bhuvanānām.abhiśriyā.iti.ghṛtavatī.tayor.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) anaśvo.jāto.anabhīśur.ukthya.ity.ārbhavam / rathas.ticakraḥ.pari.vartate.raja.iti / (soma: pṛṣṭhya.sadaha) tricakra.iti.tat.tṛtīyasya.ahno.rūpam / parāvato.ye.didhiṣanta.āpyam.iti.vaiśvadevam / (soma: pṛṣṭhya.sadaha) ardha.pada.udarkāṇy.ekāni / atha.etat.tṛtīya.pada.udarkam / tat.tṛtīyasya.ahno.rūpam / vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam / (soma: pṛṣṭhya.sadaha) ghṛtam.na.pūtam.agranye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / dhārā.varā.maruto.dhṛṣaṇv.ojasa.iti.mārutam / (soma: pṛṣṭhya.sadaha) dhārāvarā.iti.ninartiḥ / antas.tṛtīyam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / (soma: pṛṣṭhya.sadaha) tvam.agne.prathamo.aṅgirā.ṛṣir.iti.jātavedasīyam / tvam.tvam.iti.saprabhṛti / (soma: pṛṣṭhya.sadaha) yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / amuṃl.lokam.tṛtīyena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha) jagatīm.chandaḥ.saptadaśam.stomam.vairūpam.sāma / pratīcīm.diśam.varṣā.ṛtūnām / (soma: pṛṣṭhya.sadaha) ādityān.devān.deva.jātam / varuṇam.adhipatim.varuṇam.adhipatim / (soma: pṛṣṭhya.sadaha) antas.tṛtīyam.ahaḥ / te.devā.antam.gatvā.caturtham.ahar.aicchan / tasmād.icchadvat / (soma: pṛṣṭhya.sadaha) tad.iṣṭvā.avindan / tasmād.vittavat / tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmāc.caturthe.ahan.nyūṅkhayati.iti / (soma: pṛṣṭhya.sadaha) vāca.eva.tad.āyatanam.virājo.yac.caturtham.ahaḥ / annam.virāḍ.annam.vāk / tām.eva.etac.caturthe.ahan.vibhāvayati / (soma: pṛṣṭhya.sadaha) yathā.ayas.taptam.vinayed.evam.tat / vāco.vibhūtyai / tasya.etāni.chando.rūpāṇi / (soma: pṛṣṭhya.sadaha) saṃrāḍvad.virāḍvat.svarāḍvaj.jātavad.ūtimad.vītimat.parivad.abhivad.upavad.iti / (soma: pṛṣṭhya.sadaha) āgnim.na.sva.vṛktibhir.iti.vaimadam.ājyam / vimadena.vai.devā.asurān.vyamadan / tad.yac.caturthe.ahan.vimadaḥ.śasyate.madhyataś.ca.hotrāsu.ca / aṅgād.aṅgād.eva.tad.yajamānāḥ.pāpmānam.vimadanti / agnir.jāto.atharvaṇā.iti.jātavat / (soma: pṛṣṭhya.sadaha) āgnim(pṛṣṭhya.sadaha) tad.etasya.ahno.rūpam / tāḥ.saṃśastā.daśa.jagatyaḥ.sampadyante / jagat.prātaḥ.savano.hy.eṣa.tryahaḥ / viṃśatir.gāyatrīḥ / gāyatrī.prātaḥ.savanam.vahati / (soma: pṛṣṭhya.sadaha) tad.u.ha.prātaḥ.savana.rūpān.na.apaiti / iti.nu.vyūḍhe / uddhṛtya.etad.agnim.naro.dīdhitibhir.araṇyor.iti.samūḍhe.vairājam.ājyam / (soma: pṛṣṭhya.sadaha) vairājam.pṛṣṭham.tat.saloma / vāsiṣṭham.ājyam / vāsiṣṭham.pṛṣṭham.tat.saloma / hasta.cyutī.janayanta.praśastam.iti.jātavat / (soma: pṛṣṭhya.sadaha) tad.etasya.ahno.rūpam / ānuṣṭubhaḥ.praugaḥ / ānuṣṭubham.vai.caturtham.ahaḥ / tad.enat.svena.chandasā.samardhayati / (soma: pṛṣṭhya.sadaha) tam.tvā.yajñebhir.īmaha.iti.yajñavatyā.marutvatīyam.pratipadyate / punar.ārambhyo.vai.caturthe.ahan.yajñaḥ / yajñam.eva.tad.ārabhate / (soma: pṛṣṭhya.sadaha) śrudhī.havam.indra.mā.riṣaṇya.iti.marutvatīyam / tā.vā.etās.triṣṭubho.virāḍ.varṇāḥ / (soma: pṛṣṭhya.sadaha) tā.atra.kriyante / etā.hy.ahno.rūpeṇa.sampannāḥ / indra.marutva.iha.pāhi.somam.iti.vijñāta.traiṣṭubham.savana.dharaṇam / (soma: pṛṣṭhya.sadaha) traiṣṭubho.vā.indraḥ / madhyaṃdina.āyatano.vā.indraḥ / tāni.vā.etāni.vijñāta.traiṣṭubhāni.savana.dharaṇāny.api.vyūḍhac.chandaso.madhyaṃdinān.na.cyavante / (soma: pṛṣṭhya.sadaha) traiṣṭubha.indraḥ / na.id.indram.svād.āyatanāc.cyavayāma.iti / jātam.yat.tvā.pari.devā.abhūṣann.iti.jātavat / (soma: pṛṣṭhya.sadaha) jātavad.vai.caturthasya.ahno.rūpam / imam.nu.māyinam.huva.iti.marutvatīyam.gāyatram / (soma: pṛṣṭhya.sadaha) gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / atha.ata.iha.nyūṅkhayed.iha.iti / (soma: pṛṣṭhya.sadaha) stotriya.anurūpayoś.ca.eva.uktha.mukhīyayoś.ca.nyūṅkhaḥ / atha.na.ādriyeta / (soma: pṛṣṭhya.sadaha) ātmā.vai.stotriyaḥ.prajā.anurūpaḥ / annam.nyūṅkhaḥ / annam.eva.tad.ātmani.ca.prajānām.ca.dadhāti / (soma: pṛṣṭhya.sadaha) ānuṣṭubham.nyūṅkham.nyūṅkhayed.iti.ha.eka.āhuḥ / ānuṣṭubham.vai.caturtham.ahaḥ / (soma: pṛṣṭhya.sadaha) tad.etat.svena.chandasā.samardhayati / vairājam.nyūṅkham.nyūṅkhayed.iti.sā.sthitiḥ / (soma: pṛṣṭhya.sadaha) annam.virāḍ.annam.nyūṅkhaḥ / annam.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: pṛṣṭhya.sadaha) madhyame.pade.nyūṅkhayet / ātmā.vai.pūrvam.padam.prajā.uttamam / (soma: pṛṣṭhya.sadaha) madhyam.madhyam.padam / madhye.vā.idam.ātmano.annam.dhīyate / tad.yathā.abhigrāsam.annam.adyād.evam.tat / (soma: pṛṣṭhya.sadaha) indram.id.devatātaya.ity.aṣṭa.indraḥ.pragāthaḥ / etena.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / tatho.eva.etad.yajamānā.etena.eva.sarvā.aṣṭīr.aśnuvate / (soma: pṛṣṭhya.sadaha) kuha.śruta.iti.kuha.śrutīyāḥ / tā.vai.virājo.anuṣṭubho.vā.bhavanti / tā.atra.kriyante / (soma: pṛṣṭhya.sadaha) etā.hy.ahno.rūpeṇa.sampannāḥ / yudhmasya.te.vṛṣabhasya.sva.rāja.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) sva.rāja.iti.sva.rāḍvat / sva.rāḍvad.iti.vā.asya.rūpam / tyam.u.vaḥ.satrāsāham.iti.niṣkevalyam / (soma: pṛṣṭhya.sadaha) ā.cyāvayasy.ūtaya.ity.ūtimat / ūtimad.iti.vā.asya.rūpam / gāyatram.gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha) hiraṇya.pāṇim.ūtaya.ity.ūtimān.anucaras.tasya.uktam.brāhmaṇam / ūtaya.ity.ūtimat / (soma: pṛṣṭhya.sadaha) ūtimad.iti.vā.asya.rūpam / ā.devo.yātu.savitā.suratnaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.namobhiḥ.pra.ṛbhubhyo.dūtam.iva.vācam.iṣye.pra.śukra.etu.devī.manīṣā.iti / (soma: pṛṣṭhya.sadaha) ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam / tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ / dvipadāḥ.śasyante / dvipād.vā.abhikramitum.arhati / (soma: pṛṣṭhya.sadaha) abhikrāntyai.tad.rūpam / tad.yathā.uparayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: pṛṣṭhya.sadaha) pra.saṃrājo.asurasya.praśastim.iti.vaiśvānarīyam / saṃrāja.iti.saṃrāḍvat / (soma: pṛṣṭhya.sadaha) saṃrāḍvad.iti.vā.asya.rūpam / ka.īm.vyaktā.naraḥ.sanīḍā.iti.mārutam / tasya.tad.brāhmaṇam.yat.praśukrīyasya / (soma: pṛṣṭhya.sadaha) pra.yantu.vājās.taviṣībhir.agnaya.iti.tisro.adhikāḥ.samūḍhe / ā.tv.eṣam.ugram.ava.īmahe.vayam.iti / (soma: pṛṣṭhya.sadaha) ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam / tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ / huve.vaḥ.sudyotmānam.suvṛktim.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha) tasya.tad.brāhmaṇam.yan.marutvatīyasya / vasum.na.citra.mahasam.gṛṇīṣa.iti.samūḍhe / ghṛta.nirṇig.brahmaṇe.gātum.eraya.iti / (soma: pṛṣṭhya.sadaha) ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam / tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha) punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ / atha.ukthyāny.upetya.sṛptvā.ṣoḍaśinam.upayanti / ṣoḍaśa.kalam.vā.idam.sarvam / (soma: pṛṣṭhya.sadaha) asya.eva.sarvasya.āptyai / annam.caturthena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha) anuṣṭubham.chanda.ekaviṃśam.stomam.vairājam.sāma / udīcīm.diśam.śaradam.ṛtūnām / sādhyāṃś.ca.āptyāṃś.ca.devān.deva.jāte / (soma: pṛṣṭhya.sadaha) bṛhaspatim.ca.candramasam.ca.adhipatī / (soma: pṛṣṭhya.sadaha) paśavaḥ.pañcamam.ahaḥ.paṅktir.vai / tan.nv.asya.nidānam / paśavaḥ.paṅktir.iti / (soma: pṛṣṭhya.sadaha) tasya.etāni.chando.rūpāṇi / vṛṣabhavad.dhenumad.dugdhavad.ghṛtavan.madvad.rayimad.vājavad.adhyāsavad.iti / (soma: pṛṣṭhya.sadaha) imam.ū.ṣu.vo.atithim.uṣar.budham.ity.ājyam / rāyaḥ.sūno.sahaso.martyeṣv.eti.rāya.iti.rayimat / (soma: pṛṣṭhya.sadaha) rayimad.iti.vā.asya.rūpam / adhyāsavat.tat.paṅkte.rūpam / jāgatam.jagat.prātaḥ.savano.hy.eṣa.tryahaḥ / iti.nu.vyūḍhe / (soma: pṛṣṭhya.sadaha) uddhṛtya.etad.agnim.tam.manye.yo.vasur.iti.samūḍhe.pāṅktam / (soma: pṛṣṭhya.sadaha) paṅktir.vai.pañcamam.ahaḥ / yad.etad.ahas.tad.etāḥ / (pṛṣṭhya.sadaha) astam.yam.yanti.dhenava.iti / dhenumad.iti.vā.asya.rūpam / bārhataḥ.praugaḥ / (soma: pṛṣṭhya.sadaha) paśavaḥ.pañcamam.ahaḥ / bārhatāḥ.paśavaḥ.paśūnām.eva.āptyai / yat.pāñcajanyayā.viśa.iti.marutvatīyasya.pratipat / (soma: pṛṣṭhya.sadaha) pāñcajanyayā.it.tat.pañcamasya.ahno.rūpam / itthā.hi.soma.in.mada.iti.madvat.pāṅktam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) avitāsi.sunvato.vṛkta.barhiṣa.iti.ṣaṭ.padāḥ / ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / (soma: pṛṣṭhya.sadaha) saṃvatsarasya.eva.āptyai / tāsām.gāyatrī.śaṃsam.śastram.iti.ha.sma.āha.kauṣītakiḥ / (soma: pṛṣṭhya.sadaha) tad.vā.atra.samṛddham.yad.gāyatrī.śaṃsam / tad.yad.aṣṭābhir.aṣṭābhir.akṣaraiḥ.praṇauti / (soma: pṛṣṭhya.sadaha) tad.gāyatryai.rūpam / marutvān.indra.vṛṣabho.raṇāya.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) vṛṣabho.raṇāya.iti.vṛṣabhavat / tad.etasya.ahno.rūpam / ayam.ha.yena.vā.idam.iti.marutvatīyam.gāyatra / (soma: pṛṣṭhya.sadaha) gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha) mahānāmnyaḥ.pṛṣṭham.bhavanti / mahānāmnībhir.vā.indro.vṛtram.ahan / (soma: pṛṣṭhya.sadaha) tam.vṛtram.hatvā.yantam.devatāḥ.pratyupātiṣṭhanta / (soma: pṛṣṭhya.sadaha) parācyo.ha.asmād.agre.apakrāntā.bibhyaty.astasthuḥ / tam.prajāpatiḥ.papraccha.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha) evā.hy.eva.iti.pratyuvāca.aniruktam / anirukta.u.vai.prajāpatiḥ / (soma: pṛṣṭhya.sadaha) tat.prājāpatyam.rūpam / tam.agniḥ.papraccha.aśako.hantum.iti / evā.hy.agna.iti.prtyuvāca / tam.svo.mahimā.papraccha.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha) sa.ha.asmād.agre.apakrānto.bibhyat.tasthau / evā.hi.indra.iti.pratyuvāca / (soma: pṛṣṭhya.sadaha) tam.pūṣā.papraccha.aśako.hantum.iti / evā.hi.pūṣann.iti.pratyuvāca / tam.devāḥ.papracchur.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha) evā.hi.devā.iti.pratyuvāca / (soma: pṛṣṭhya.sadaha) tāni.vā.etāni.pañca.padāni.purīṣam.iti.śasyante / so.ṛca.eva.velā / tā.vā.etāḥ.śakvaryaḥ / etābhir.vā.indro.vṛtram.aśakadd.hantum / tad.yad.ābhir.vṛtram.aśakadd.hantum / tasmāt.śakvaryaḥ.śaktayo.hi / (soma: pṛṣṭhya.sadaha) pratyasmai.pipīṣate.yo.rayivo.rayiṃtamas.tyam.u.vo.aprahaṇam.iti.trayas.tṛcāḥ / asmā.asmā.idandhasa.iti.bṛhatīm.daśamīm.karoti / (soma: pṛṣṭhya.sadaha) evā.hy.asi.vīrayur.iti.tv.eva.sthitā.purīṣasya.samāna.abhivyāhārā / tathā.sa.stotriyeṇa.samo.vā.atiśayo.vā.sampadyate / (soma: pṛṣṭhya.sadaha) yad.indra.nāhuṣīṣv.eti.sāmnaḥ.pragāthaḥ / (soma: pṛṣṭhya.sadaha) yad.vā.pañca.kṣitīnām.iti.pañca.iti.tat.pañcamasya.ahno.rūpam / indro.madāya.vāvṛdha.iti.madvat.pāṅktam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) pra.idam.brahma.vṛtra.tūryeṣv.āvithā.iti.ṣaṭ.padāḥ / tāsām.uktam.brāhmaṇam / abhūr.eko.rayi.pate.rayīṇām.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) rayi.pate.rayīṇām.iti.rayimat / rayimad.iti.vā.asya.rūpam / adhyāsavat.tat.paṅkte.rūpam / (soma: pṛṣṭhya.sadaha) tam.indram.vājayāmasi.iti.niṣkevalyam / sa.vṛṣā.vṛṣabho.bhuvad.iti.vṛṣabhavat / tad.etasya.ahno.rūpam / gāyatra.mādhyandino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha) tat.savitur.vareṇyam.iti.vaiśvāmitro.anucaras.tasya.uktam.brāhmaṇam / vājayantaḥ.puraṃdhyā.iti.vājavat / tad.etasya.ahno.rūpam / ud.u.ṣya.deva.savitā.damūnā.iti.sāvitram / (soma: pṛṣṭhya.sadaha) vāmam.adya.savitar.vāmasu.śva.iti.vāmam.iti.paśumat / paśumad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha) mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.iti.dyāvā.pṛthivīyam / ruvadd.ha.ukṣā.paprathānebhir.evair.ity.ukṣā.iti.paśumat / paśumad.iti.vā.asya.rūpam / ṛbhur.vibhvā.vāja.indro.no.accha.ity.ārbhavam / (soma: pṛṣṭhya.sadaha) ye.gomantam.vājayantam.suvīram.iti.gomantam.iti.paśumat / paśumad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha) ko.nu.vām.mitrāvaruṇāv.ṛtāyann.iti.vaiśvadevam / yajñāyate.va.paśuṣo.na.vājān.iti.paśuṣa.iti.paśumat / (soma: pṛṣṭhya.sadaha) paśumad.iti.vā.asya.rūpam / adhyāsavat.tat.paṅkte.rūpam / haviṣ.pāntam.ajaram.svarvidi.iti.vaiśvānarīyam / (soma: pṛṣṭhya.sadaha) pāntam.iti.tat.pañcamasya.ahno.rūpam / vapur.nu.tac.cikituṣe.cid.astv.iti.mārutam / (soma: pṛṣṭhya.sadaha) samānam.nāma.dhenupatyamānam.iti.dhenv.iti.paśumat / paśumad.iti.vā.asya.rūpam / agnir.hotā.gṛhapatiḥ.sa.rājā.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha) avā.no.maghavan.vājasātāv.iti.vājavat / tad.etasya.ahno.rūpam / adhyāsavat.tat.paṅkte.rūpam / iti.nu.vyūḍhe / atha.samūḍhe / (soma: pṛṣṭhya.sadaha) mūrdhānam.divo.aratim.pṛthivyā.iti.vaiśvānarīyam / nābhim.yajñānām.sadanam.rayīṇām.iti.rayimat / rayimad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha) ā.rudrāsa.indravantaḥ.sajoṣasa.iti.mārutam / gomad.aśvāvad.rathavat.suvīram.iti.gomad.iti.paśumat / (soma: pṛṣṭhya.sadaha) paśumad.iti.vā.asya.rūpam / imam.ū.ṣu.vo.atithim.uṣarbudham.iti.jātavedasīyam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha) adhyāsavat.tat.paṅkte.rūpam / paśūn.pañcamena.ahnā.āpnuvanti / paṅktim.chandas.triṇavam.stomam.śākvaram.sāma / (pṛṣṭhya.sadaha) ūrdhvām.diśam.hemantam.ṛtūnām / maruto.devān.deva.jātam.rudram.adhipatim / (soma: pṛṣṭhya.sadaha) paśavaḥ.pañcamam.ahar.atha.puruṣa.eva.ṣaṣṭham.ahaḥ / sa.vai.puruṣaḥ.prajāpatiḥ.pūrvo.asya.sarvasya / (soma: pṛṣṭhya.sadaha) aticchandā.vai.prajāpatiḥ / tat.prājāpatyam.rūpam / asuri.indram.pratyakramata.parvan.parvan.muṣkān.kṛtvā / tām.indraḥ.pratijigīṣan.parvan.parvan.śepāṃsy.akuruta / (soma: pṛṣṭhya.sadaha) indro.vai.parucchepaḥ / sarvam.vā.indreṇa.jigīṣitam / tām.samabhavat / (soma: pṛṣṭhya.sadaha) tam.agṛhṇād.asura.māyayā / sa.etāḥ.punaḥ.padā.apaśyat / tābhir.aṅgād.aṅgāt.parvaṇaḥ.parvaṇaḥ.sarvasmāt.pāpmanaḥ.prāmucyate / (soma: pṛṣṭhya.sadaha) tad.yat.ṣaṣṭhe.ahan.parucchepaḥ.śasyate.madhyataś.ca.hotrāsu.ca / aṅgād.aṅgād.eva.tad.yajamānāḥ.parvaṇaḥ.parvaṇaḥ.sarvasmāt.pāpmanaḥ.sampramucyante / (soma: pṛṣṭhya.sadaha) nityāḥ.pūrvā.yājyāḥ.kṛtvā.pārucchepībhir.yajanti / tad.yad.ābhis.tad.ahar.na.vaṣaṭ.kurvanti / (soma: pṛṣṭhya.sadaha) tena.utsṛṣṭāḥ / yad.v.eva.enā.na.antarayanti / na.id.acyutam.yajñasya.priyam.devānām.antarayāma.iti / (soma: pṛṣṭhya.sadaha) nityān.pūrvān.ṛtu.yājān.kṛtvā.gārtsamadībhir.yajanti / tad.yad.ebhis.tad.ahar.na.vaṣaṭ.kurvanti / (soma: pṛṣṭhya.sadaha) tena.utsṛṣṭāḥ / yad.v.eva.enān.na.antarayanti / na.id.acyutam.yajñasya.priyam.devānām.antarayāma.iti / (soma: pṛṣṭhya.sadaha) tena.te.aticchandaso.bhavati / tathā.eṣām.sapta.padābhir.vaṣaṭ.kṛtam.bhavati / (soma: pṛṣṭhya.sadaha) tad.u.ha.sma.āha.kauṣītakiḥ / virāḍ.aṣṭamāni.ha.vā.etam.chandāṃsi.gopāyanti.yo.asau.tapati / (soma: pṛṣṭhya.sadaha) tām.te.sampadam.mohayanti.ye.aticchandobhir.yajanti / tasmād.v.aikāhikībhir.eva.yajeyuḥ / deva.yānasya.eva.patho.asammugdhyā.iti / (soma: pṛṣṭhya.sadaha) tadd.ha.apy.aṇīcī.mauno.jābāla.gṛhapatīnt.satram.āsīnām.upāsādya.papraccha / (soma: pṛṣṭhya.sadaha) ahno.gāta.parucchepād.iti / ta.u.ha.tūṣṇīm.āsuḥ / tatra.u.ha.uttara.ardhāt.sadasaś.citro.gauśrāyaṇir.abhiparovāca / (soma: pṛṣṭhya.sadaha) gauśro.vā / na.āha.eva.ahno.agāma.na.parucchepāt / śastreṇa.āha.naḥ.parucchepo.ahar.anvāyatiṣṭa / aikāhikībhir.ayākṣma / (soma: pṛṣṭhya.sadaha) tena.u.ahno.na.agāma.iti / yathā.yatham.yajeyuḥ / deva.āyatanam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha) tad.yat.tad.ahar.hotā.eva.vaṣaṭ.kuryāt / hotā.enayor.deva.āyatanam.sampṛñcīta.adhvaryoś.ca.gṛha.pateś.ca / (soma: pṛṣṭhya.sadaha) ājim.ha.vā.ete.yanti.svarge.loke.ṣaṣṭhena.ahnā / sa.yo.anavānam.samāpayati.sa.svargaṃl.lokam.ujjayati / (soma: pṛṣṭhya.sadaha) yady.apy.ava.anyat / punaḥ.punaḥ.pratisāram.upaśikṣeta.eva / ayam.jāyata.manuṣo.dharīmaṇi.ity.ājyam / (soma: pṛṣṭhya.sadaha) ayam.ity.aniruktam / anirukta.u.vai.prajāpatiḥ / tat.prājāpatyam.rūpam / (soma: pṛṣṭhya.sadaha) aticchandasa.sapta.padāḥ.punaḥ.padāḥ / yad.etad.ahas.tad.etāḥ / (soma: pṛṣṭhya.sadaha) na.padam.ca.punaḥ.padam.ca.antareṇa.ava.anyat / ātmā.vai.padam.prāṇaḥ.punaḥ.padam / (soma: pṛṣṭhya.sadaha) yas.tam.tatra.brūyāt / prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.syāt / (soma: pṛṣṭhya.sadaha) tasmān.na.padam.ca.punaḥ.padam.ca.antareṇa.ava.anyāt / āticchandasa.praugaḥ / (soma: pṛṣṭhya.sadaha) āticchandasam.vai.ṣaṣṭham.ahaḥ / tad.enat.svena.chandasā.samardhayati / (soma: pṛṣṭhya.sadaha) sa.pūrvyo.mahānām.iti.marutvatīyasya.pratipat / sa.ity.aniruktam / anirukta.u.vai.prajāpatiḥ / tat.prājāpatyam.rūpam / (soma: pṛṣṭhya.sadaha) yam.tvam.ratham.indra.medhasātaya.iti.pārucchepam / yaḥ.śūraiḥ.svaḥ.sanitā.iti.śūrair.iti.sa.eva.asmin.parun.nyaṅgaḥ / (soma: pṛṣṭhya.sadaha) sa.yo.vṛṣā.vṛṣṇyebhiḥ.samokā.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / vṛṣā.vṛṣṇyebhir.iti.ninartiḥ / (soma: pṛṣṭhya.sadaha) antaḥ.ṣaṣṭham.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tat.iyāt / marutvān.indra.mīḍhva.iti.marutvatīyam.gāyatram / gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha) revatīr.naḥ.sadhamāde.revān.ivd.revataḥ.stotā.iti.raivatasya.yonau.vāravantīyam.ūḍham.bhavaty.āgneyam.sāma.aindrīṣu / tan.mithunam.prajātyai.rūpam / mā.cid.anyad.vi.śaṃsata.iti.sāmnaḥ.pragāthaḥ / sakhāyo.mā.riṣaṇyata.iti / (soma: pṛṣṭhya.sadaha) sakhāya.iti.sarva.rūpam / sarva.rūpam.vai.ṣaṣṭham.ahaḥ / tasmāt.sakhāya.iti.sarvān.eva.abhivadati / (soma: pṛṣṭhya.sadaha) aindra.yāhy.upa.naḥ.parāvata.iti.pārucchepam / parāvata.iti / (soma: pṛṣṭhya.sadaha) anto.vai.parāvataḥ / antaḥ.ṣaṣṭham.ahaḥ / ante.antam.dadhāti / pra.ghā.nv.asya.mahato.mahāni.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / mahato.mahāni.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha) nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / upa.no.haribhiḥ.sutam.iti.niṣkevalyam / yāhi.madānām.pata.upa.no.haribhir.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / gāyatram.gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha) abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.ity.aticchandasā.vaiśvadevam.pratipadyate / āticchandasam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha) tat.tṛtīya.savanam.aticchandā.abhyaśnute / atho.prājāpatyam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha) aticchandā.vai.prajāpatiḥ / tat.prājāpatyam.rūpam / abhivān.anuvaras.tasya.uktam.brāhmaṇam / ud.u.ṣya.devaḥ.savitā.savāya.iti.sāvitram / (soma: pṛṣṭhya.sadaha) savitā.savāya.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / (soma: pṛṣṭhya.sadaha) kadryan.hi.tat.iyāt / katarā.pūrvā.katarā.aparāyor.iti.dyāvā.pṛthivīyam / pūrva.aparā.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha) nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam / (soma: pṛṣṭhya.sadaha) śreṣṭho.yaviṣṭha.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / (soma: pṛṣṭhya.sadaha) kadryan.hi.tata.iyāt / idam.itthā.raudram.gūrta.vacā.iti.vaiśvadevam / krāṇā.yad.asya.pitarā.maṃhaneṣṭhā.iti.sthitavat / (soma: pṛṣṭhya.sadaha) tad.anta.rūpam / antaḥ.ṣaṣṭham.ahaḥ / tiṣṭhati.iva.vā.antam.gatvā / (soma: pṛṣṭhya.sadaha) kadryan.hi.tata.iyāt / antaḥ.ṣaṣṭham.ahaḥ / tiṣṭhati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / (soma: pṛṣṭhya.sadaha) tasya.dve.pariśiṣya.ye.yajñena.dakṣiṇayā.samaktā.ity.etam.nārāśaṃsam.āvapati / (soma: pṛṣṭhya.sadaha) ātmā.vai.sūktam.prajā.paśavo.nārāśaṃsam / madhya.eva.tad.ātman.prajām.paśūn.ubhaye.dadhāti / (soma: pṛṣṭhya.sadaha) ahaś.ca.kṛṣṇam.ahar.arjunam.ca.iti.vaiśvānarīyam / ahar.arjunam.ca.iti.ninartiḥ / antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha) nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tat.iyāt / prayajyavo.maruto.bhrāja.dṛṣṭaya.iti.mārutam / tasya.tad.eva.anta.rūpam.yat.sodarkam / (soma: pṛṣṭhya.sadaha) imam.stomam.arhate.jāta.vedasa.iti.jātavedasīyam / tasya.tad.eva.anta.rūpam.yat.sodarkam / mā.riṣāma.mā.riṣāma.iti / tad.antato.ariṣṭyai.rūpam / apaḥ.ṣaṣṭhena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha) aticchandasam.chandas.trayas.triṃśam.stomam.raivatam.sāma / arvācīm.diśam.śiśiram.ṛtūnām / (soma: pṛṣṭhya.sadaha) viśvān.devān.deva.jātam / prajāpatim.adhipatim.prajāpatim.adhipatim / (soma: pṛṣṭhya.sadaha) abhijit / abhijitā.vai.devā.abhyajayann.imāṃs.trīṃl.lokān / tasmāt.sa.tryāvṛc.catur.udayo.bhavati / (soma: abhijit) viśvajitā.ajayann.imāś.catasro.diśaḥ / tasmāt.sa.catur.āvṛt.try.udayo.bhavati / (soma: abhijit) abhijid.abhijitā.vai.devā.abhyajayan / tad.u.ha.anv.iva.eva.ṣaṣañja / yad.ajitam.paryaśiṣyata.tad.viśvajitā.ajayan / (soma: abhijit) viśvam.ajaiṣma.iti.vā.u.viśvajit / tau.vā.etāv.indrāgnī.eva.yad.abhijid.viśvajitau / agnir.eva.abhijit / agnir.hi.idam.sarvam.abhyajayat / indro.viśvajit / indro.hi.idam.sarvam.viśvam.ajayat / sa.vā.abhijid.ubhaya.sāmā.sarva.stomo.bhavati / (soma: abhijit) rathantaram.eva.asya.pratyakṣam.ṣaṣṭham.bhavati / ārbhave.pavamāne.bṛhat / tasmād.ubhayāni.sūktāni.śasyante.bārhata.rāthantarāṇi / (soma: abhijit) tasya.pra.vo.devāya.agnaye.yad.vāhiṣṭham.tad.agnaya.ity.ete.ubhe.tad.ājyam / (soma: abhijit) pra.va.iti.tad.rāthantaram.rūpam / bṛhad.arca.vibhāvaso.iti.bṛhad.bārhatim / ubhau.mādhucchandasa.gārtsamadau.praugau.sampravayet / (soma: abhijit) vāyavyām.purorucam.śastvā.atha.ubhe.vāyavye.tṛce / aindra.vāyavīm.pururucam.śastvā.atha.ubhe.aindra.vāyave.tṛce / atha.purorucam.atha.ubhe.tṛce / (soma: abhijit) atha.purorucam.atha.ubhe.tṛce / evam.eva.sampravayet / mādhucchandasāny.eva.pūrvāṇi.tṛcāni.karoti.gārtsamadāny.uttarāṇi / (soma: abhijit) tad.u.vā.āhuḥ.kim.tad.ubhau.sampravayet / mādhucchandasa.eva.prauge.sati.gārtsamadam.vaiśvadevam.upariṣṭān.mādhucchandasasya.vaiśvadevasya.paryāharet / (soma: abhijit) tad.vā.atra.ekam.nirukta.bārhatam / viśve.devāsa.ā.gata.śṛṇutā.ma.imam.havam / ā.idam.barhir.ni.ṣīdata.iti / (soma: abhijit) barhir.iti.tad.bārhatam.rūpam / atha.mādhucchandasam.sārasvatam.śastvā.tasya.eva.uttamayā.paridadhyād.iti / (soma: abhijit) aikāhikam.prātaḥ.savanam.syād.iti.sā.sthitiḥ / ekāho.vā.abhijit / pratiṣṭhā.vā.ekāhaha.pratiṣṭhityā.eva / (soma: abhijit) janiṣṭhā.ugraḥ.sahase.turāya.iti.gaurivītam.pūrvam.śastvā.indra.piba.tubhyam.suto.madāya.ity.etasmin.bārhate.pañcarce.nividam.dadhāti / indrasya.nu.vīryāṇi.pra.vocam.iti.hairaṇya.stūpam.pūrvam.śastvā.yā.ta.ūtir.avamā.yā.paramā.ity.etasmin.bārhate.navarce.nividam.dadhāti / (soma: abhijit) evam.nu.yadi.rathantaram.pṛṣṭham.bhavati / yady.u.bṛhat / bārhate.pūrve.śastvā.rāthantarayor.nividau.dadhyād.iti / (soma: abhijit) eka.sūkte.niṣkevalya.marutvatīye.syātām.iti.sā.sthitiḥ / pibā.somam.abhi.yam.ugra.tardas.tam.u.ṣṭuhi.yo.abhibhūty.ojā.ity.abhivatī / (soma: abhijit) tad.abhijito.rūpam / atha.nityam.eva.aikāhikam.tṛtīya.savanam / ekāho.vā.abhijit / pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: abhijit) svar.bhānur.ha.vā.āsura.ādityam.tamasā.avidhyat / tasya.atrayas.tamo.apajighāṃsanta.etam.saptadaśa.stomam.tryaham.purastād.viṣuvata.upāyan / (soma: svara.sāman) tasya.purastāt.tamo.apajaghnuḥ / tat.purastād.asīdat / ta.etam.eva.tryaham.upariṣṭād.viṣuvata.upāyan / tasya.upariṣṭāt.tamo.apajaghnuḥ / (soma: svara.sāman) tat.parastād.asīdat / tad.ya.evam.vidvāṃsa.etam.tryaham.ubhayato.viṣuvantam.upayanti / ubhābhyām.eva.te.lokābhyām.yajamānāḥ.pāpmānam.apaghnate / (soma: svara.sāman) tān.vai.svara.sāmāna.ity.ācakṣate / etair.ha.vā.atraya.ādityam.tamaso.aspṛṇvata / (soma: svara.sāman) tad.yad.aspṛṇvata / tasmāt.svara.sāmānaḥ / tad.etad.ṛcā.abhyuditam / yam.vai.sūryam.svar.bhānus.tamasā.avidhyad.āsuraḥ / atrayas.tam.anvavindan.na.ahy.anye.aśaknuvann.iti / (soma: svara.sāman) svara.sāmāno.ha.vā.etena.abhyuktāḥ / kadvanti.marutvatīyāni.bhavanti / kadvanto.niṣkevalyeṣu.pragāthāḥ / (soma: svara.sāman) ko.vai.prajāpatiḥ / prajāpatiḥ.svara.sāmānaḥ / ānuṣṭubhāni.nividdhānāni.bhavanti / (soma: svara.sāman) āpo.vā.anuṣṭup / āpaḥ.svara.sāmānaḥ / adbhir.hi.idam.sarvam.anuṣtabdham / (soma: svara.sāman) ubhayato.hy.amum.ādityam.āpo.avastāc.ca.upariṣṭāc.ca / tad.etad.ṛcā.abhyuditam / yā.rocane.parastāt.sūryasya.yāś.ca.avastād.upatiṣṭhanta.āpa.iti / (soma: svara.sāman) ā.yajñair.deva.martya.iti.prathamasya.svara.sāmna.ājyam.āvad.rāthantaram / bṛhad.vayo.hi.bhānava.iti.dvitīyasya.bṛhad.bārhatam / (soma: svara.sāman) agna.ojiṣṭham.ā.bhara.iti.tṛtīyasya.āvad.rāthantaram / mādhucchandasaḥ.prathamasya.svara.sāmnaḥ.praugaḥ / gārtsamado.dvitīyasya / (soma: svara.sāman) auṣṇiha.ātreyas.tṛtīyasya / teṣām.uktam.brāhmaṇam / anvāyattā.marutvatīyānām.pratipad.anucarā.anvāyattā.brāhmaṇaspatyās.tryaha.rūpeṇa / (soma: svara.sāman) teṣām.uktam.brāhmaṇam / kva.sya.vīraḥ.ko.apaśyad.indram.iti.prathamasya.svara.sāmno.marutvatīyam.kva.iti.kadvat / (soma: svara.sāman) kayā.śubhā.savayasaḥ.sanīḍā.iti.dvitīyasya.kayā.iti.kadvat / ko.vai.prajāpatiḥ / prajāpatiḥ.svara.sāmānaḥ / (soma: svara.sāman) yaj.jāyathā.apūrvyā.ity.etasminn.u.ha.eke.bṛhatī.tṛtīye.stotriye.anvaham.svarāṇy.anvāyātayanti / (soma: svara.sāman) te.yadi.tathā.kuryuḥ / etāv.eva.stotriyā.anurūpāv.eṣā.dhāyyā / (soma: svara.sāman) kan.navyo.atasīnām.iti.kadvān.pragāthas.tasya.uktam.brāhmaṇam / atha.rathantarasya.yonis.tasyā.uktam.brāhmaṇam / (soma: svara.sāman) yam.indra.dadhiṣe.tvam.iti.dvṛco.aneka.pātitāyai / na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti / indra.tubhyam.in.maghavann.abhūma.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: svara.sāman) yas.te.sādhiṣṭho.avasa.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam / (soma: svara.sāman) indra.kratuṣ.ṭam.ā.bhara.ity.āvad.rāthantaram / (soma: svara.sāman) ity.u.vā.u.prathamasya / kad.ū.nv.asya.akṛtam.iti.kadvān.pragāthas.tasya.uktam.brāhmaṇam / atha.bṛhato.yonis.tasyā.uktam.brāhmaṇam / (soma: svara.sāman) svaranti.tvā.sute.nara.iti.dvṛco.aneka.pātitāyai / na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti / (soma: svara.sāman) adhvaryo.vīra.pra.mahe.sutānām.iti.vijñāta.traiṣṭubham.sanava.dharaṇam.tasya.uktam.brāhmaṇam / gāyanti.tvā.gāyatriṇa.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam / ud.vaṃśam.iva.yemira.ity.udvad.bārhatam / (soma: svara.sāman) ity.u.vā.u.dvitīyasya / imā.u.tvā.prūravaso.iti.pragāthaḥ.pāvaka.varṇāḥ.kavarṇā.iti.kadvāṃs.tasya.uktam.brāhmaṇam / (soma: svara.sāman) atha.rathantarasya.yonir.atha.bṛhatas.tayor.uktam.brāhmaṇam / dānā.mṛgo.na.vāraṇa.iti.dvṛco.aneka.pātitāyai / (soma: svara.sāman) na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti / idam.tyat.pātram.indra.pānam.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brahmaṇam / (soma: svara.sāman) indram.viśvā.avīvṛdhann.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam / tvām.abhi.pra.ṇonuma.ity.abhivat / tad.rāthantaram.rūpam / (soma: svara.sāman) ity.u.vā.u.tṛtīyasya / evam.nu.yadi.svara.pṛṣṭhā.bhavanti / yadi.vā.svara.yoniṣu.bṛhad.rathantare.ūḍhe.syātām / (soma: svara.sāman) etad.eva.śastram.avikṛtam / yady.u.bṛhad.rathantare.pṛṣṭhe.kuryuḥ / prajātā.stotriyā.anurūpā.bārhata.rāthantarāḥ.prajñātā.dhāyyā / (soma: svara.sāman) sāmnoḥ.pragāthau.pūrvau.śastvā.kadvataḥ.pragāthān.śaṃsanti / uddharati.dvecāṃś.ca.savana.dharaṇāni.ca / (soma: svara.sāman) tad.āhur.na.anuṣṭupsu.nividam.dadhyān.mohayati.klṛptac.chandaso.madhyaṃdinam.iti / (soma: svara.sāman) ānuṣṭubhāni.pūrvāṇi.śastvā.kāmasya.upāptyai.traiṣṭubheṣu.nividam.dadhāti / (soma: svara.sāman) arvāg.ratham.viśva.vāram.ta.ugra.iti.prathame.ahany.āvati.rāthantare / (soma: svara.sāman) apādita.ud.u.naś.citratama.iti.dvitīya.udvati.bārhate / (soma: svara.sāman) sam.ca.tve.jagmur.gira.indra.pūrvīr.iti.tṛtīye.gatavay.anta.rūpe / tathā.yathā.yatham.nivid.dhīyate / (soma: svara.sāman) sā.enān.yathā.yatham.dhīyamānā.sarveṣu.ca.lokeṣu.sarveṣu.ca.kāmeṣu.yathā.yatham.dadhāti / (soma: svara.sāman) yadi.svarāṇi.pṛṣṭhāni.bhavanti / bṛhad.rathantare.eva.tarhi.sāmagāha.pavamāneṣu.kurvanti / (soma: svara.sāman) yadi.bṛhad.rathantare.pṛṣṭhe.syātām / svarāṇi.tarhi.sāmagāḥ.pavamāneṣu.kurvanti / (soma: svara.sāman) svarāṇi.tv.eva.pṛṣṭhāni.syur.iti.ha.sma.āha.kauṣītakiḥ / svara.sāmāno.hy.ete / (soma: svara.sāman) pṛṣṭhair.vai.devāḥ.svargam.lokam.asprakṣan / tad.yat.svarāṇi.pṛṣṭhāni.bhavanti / svargasya.eva.lokasya.spṛṣṭyā.iti / (soma: svara.sāman) pṛṣṭhyasya.ṣaḍahasya.samūḍhasya.yāḥ.pūrvasya.tryahasya.vaiśvadevānām.pratipadas.tāḥ.pratipadaḥ / yāny.uttarasya.tryahasya.tṛtīya.savanāni.tāni.tṛtīya.savanāni.sānucarāṇi / (soma: svara.sāman) tad.yāni.tatra.vaiśvadevāni.tāny.uddhṛtya.anyāny.anyāny.aniruktāni.prājāpatyāni.parokṣa.vaiśvadevāny.avadhīyante / (soma: svara.sāman) pra.vaḥ.pāntam.raghu.manyavo.andhas.tam.pratnathā.pūrvathā.viśvathā.īmathā.kad.itthā.nṝnḥ.pātram.devayatām.iti / (soma: svara.sāman) (viśvathemathā?) prati.nābhānediṣṭhaḥ / tad.vai.khalu.pratyakṣa.vaiśvadevāny.eva.avadhīyeran / agnir.indro.varuṇo.mitro.aryamā.iti.prathame.ahani.dyām.skabhitvī.iti.kadvat / (soma: svara.sāman) devān.huve.bṛhat.śravasaḥ.svastaya.iti.dvitīye.jyotiṣ.kṛta.iti.kadvat / (soma: svara.sāman) uṣāsā.naktā.bṛhatī.supeśasā.iti.tṛtīye.naktā.iti.kadvat / ko.vai.prajāpatiḥ / (soma: svara.sāman) prajāpatiḥ.svara.sāmānaḥ / te.agniṣṭomā.vā.ukthyā.vā.saṃtiṣṭhante / agniṣṭomā.iti.paiṅgyam / (soma: svara.sāman) brahma.varcasino.bhavanti.ye.agniṣṭomān.upayanti / ukthyāḥ.syur.iti.ha.sma.āha.kauṣītakiḥ / (soma: svara.sāman) sa.vai.yajña.kratuḥ.samṛddho.ya.ukthyaḥ / pañcadaśa.hy.asya.stotrāṇi.bhavanti / (soma: svara.sāman) pañcadaśa.śastrāṇi / tāni.triṃśat.stuta.śastrāṇi / sa.virājam.abhisampadyate / (soma: svara.sāman) śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai.śriyo.virājo.anna.adyasya.upāptyai / (soma: svara.sāman) āpas.tapo.atapyanta / tās.tapas.taptvā.garbham.adadhata / tata.eṣa.ādityo.ajāyata.ṣaṣṭhe.māsi / tasmāt.satriṇaḥ.ṣaṣṭhe.māsidivā.kīrtyam.upayanti / (soma: viṣuvat) sa.ṣaṇ.māsān.udann.eti.ṣaḍ.āvṛttaḥ / tasmāt.satriṇaḥ.ṣaḍ.eva.ūrdhvān.māso.yanti.ṣaḍ.āvṛttān / (soma: viṣuvat) antareṇa.u.ha.vā.etam.aśanāyā.ca.punar.mṛtyuś.ca / apāśanāyām.ca.punar.mṛtyum.ca.jayanti.ye.vaiṣuvatam.ahar.upayanti / (soma: viṣuvat) tasya.etāni.chando.rūpāṇi / sūryavad.bhānumaj.jyotiṣmad.rukmavad.rucitavadd.haryatavad.iti / (soma: viṣuvat) samudrād.ūrmir.madhumān.udārad.ity.ājyam / samudrādd.hy.eṣo.adbhya.udaiti / indra.ekam.sūryam.ekam.jajāna.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / tāḥ.saṃśastā.ekaviṃśatim.anuṣṭubhaḥ.sampadyante / (soma: viṣuvat) ekaviṃśo.vā.eṣa.ya.eṣa.tapati / tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat) traiṣṭubhaḥ.praugaḥ / viṣuvān.vā.eṣo.ahnām / (soma: viṣuvat) viṣupān.chandasām.triṣṭup / tad.enat.svena.chandasā.samardhayati / (soma: viṣuvat) kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam / avāsayann.uṣasam.sūryeṇa.iti.sūryavat / tad.etasya.ahno.rūpam / (soma: viṣuvat) ata.eva.uttaram.tṛcam.aindravāyavam.yāvat.taras.tanvo.yāvad.oja.iti / yāvan.naraś.cakṣasā.dīdhyānā.ity.etena.rūpeṇa / (soma: viṣuvat) ud.vām.cakṣur.varuṇa.supratīkam.iti.maitrāvaruṇam / devayor.eti.sūryas.tatanvān.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / ā.gomatā.nāsatyā.rathena.ity.āśvinam / (soma: viṣuvat) tasya.ūrdhvam.bhānum.savitā.devo.aśred.iti.tṛtīyā.bhānumatī / (soma: viṣuvat) tad.etasya.ahno.rūpam / ā.no.deva.śavasā.yāhi.śuṣminn.ity.aindram / (soma: viṣuvat) tanūṣu.śūrāḥ.sūryasya.sātāv.iti.sūryavat / tad.etasya.ahno.rūpam / (soma: viṣuvat) pra.brahma.etu.sadanād.ṛtasya.iti.vaiśvadevam / vi.raśmibhiḥ.sasṛje.sūryo.gā.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / uta.syā.naḥ.sarasvatī.juṣoṇā.iti.sārasvatam / dvāra.āvṛtasya.subhage.vyāvar.ity.etena.rūpeṇa / (soma: viṣuvat) eṣa.vā.u.vāsiṣṭhas.tṛca.klṛptas.traiṣṭubhaḥ.praugaḥ / prajāpatir.vai.vasiṣṭhaḥ / (soma: viṣuvat) sa.tantā.yajñasya / sa.punas.tatāv.ayāta.yāmā.bhavati / (soma: viṣuvat) prajāpatāv.eva.tat.sarvān.kāmān.ṛdhnuvanti / tad.āhur.na.traiṣṭubham.prātaḥ.savanam.syān.mohayati.klṛptac.chandaso.yajña.mukham.iti / (soma: viṣuvat) aikāhikam.eva.syāt / jyotir.vā.ekāhaḥ / jyotir.eṣa.ya.eṣa.tapati / (soma: viṣuvat) jyotiṣā.eva.taj.jyotiḥ.samardhayati / tasya.pra.vo.devāya.agnaye.tvam.hi.kṣaitavad.yaśa.ity.ete.ubhe.tad.ājyam / (soma: viṣuvat) tā.ekaviṃśatim.anuṣṭubhas.tāsām.uktam.brāhmaṇam / mādhucchandasaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: viṣuvat) kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam / śubhā.bhā.ity.etena.rūpeṇa / (soma: viṣuvat) tyam.su.meṣam.mahayā.svarvidam.iti.jāgatam.adhārayo.divyā.sūrya.dṛśa.iti.sūryavat / (soma: viṣuvat) tad.etasya.agno.rūpam / janiṣṭhā.ugraḥ.sahase.turāya.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti / (soma: viṣuvat) apa.dhvāntam.ūrṇuhi.pūrdhi.cakṣur.ity.etena.rūpeṇa / (soma: viṣuvat) tā.vā.ubhayyas.triṣṭub.jagatyaḥ.śasyante / triṣṭub.jagatyor.ha.vā.eṣa.āhita.ādityaḥ.pratiṣṭhitas.tapati / (soma: viṣuvat) tad.enam.pratyakṣam.āpnuvanti / bṛhad.etasya.ahnaḥ.pṛṣṭham.syād.iti.ha.eka.āhuḥ / (soma: viṣuvat) bārhato.vā.eṣa.ya.eṣa.tapati / tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat) bṛhad.etat.tapati.iti.vadantaḥ / (soma: viṣuvat) atho.apṛṣṭham.vā.etad.yan.mahā.divā.kīrtyam / atha.ete.eva.pratyakṣe.pṛṣṭhe.yad.bṛhad.rathantare / tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti / yady.u.sūryavati.pragāthe.bṛhat.kuryuḥ / (soma: viṣuvat) tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti / yady.u.sūryavati.pragāthe.bṛhat.kuryuḥ / (soma: viṣuvat) sūryavataś.ca.pragāthān.etasya.eva.ahno.rūpeṇa / indraḥ.kila.śrutyā.asya.veda.ity.uktha.mukhīyā.sa.hi.jiṣṇuḥ.pathikṛt.sūryāya.iti.sūryavatī / (soma: viṣuvat) tad.etasya.ahno.rūpam / mahā.divā.kīrtyam.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti.sā.sthitiḥ / (soma: viṣuvat) asau.vā.etat.pratyakṣam.sāma.yo.asau.tapati.yan.mahā.divā.kīrtyam / (soma: viṣuvat) tad.enam.svena.sāmnā.samardhayanti / tadd.ha.eke.triṣṭupsu.kurvanti / (soma: viṣuvat) traiṣṭubho.vā.eṣa.ya.eṣa.tapati / tad.enam.svena.rūpeṇa.samardhayanti / bṛhatīṣu.syād.ity.u.ha.eka.āhuḥ / (soma: viṣuvat) bārhato.vā.eṣa.ya.eṣa.tapati / tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat) jagatīṣu.syād.iti.tv.eva.sthitam / jāgato.vā.eṣa.ya.eṣa.tapati / tad.enat.svena.chandasā.samardhayati / (soma: viṣuvat) vibhrāḍ.bṛhat.pibatu.somyam.madhv.iti.stotriyas.tṛco.viśva.bhrāḍ.bhrājo.mahi.sūryo.dṛśa.iti.vivān.bhrājiṣmānt.sūryavān / (soma: viṣuvat) tad.etasya.ahno.rūpam / (soma: viṣuvat) vi.sūryo.madhye.amucad.ratham.diva.ity.anurūpo.vivānt.sūryavān / (soma: viṣuvat) jāgatam.u.vai.samānam.chandaḥ / viśvahā.tvā.sumanasaḥ.sucakṣasa.iti.tv.eva.sthitaḥ.saruyaḥ.sauryasya / (soma: viṣuvat) jyog.jīvāḥ.prati.paśyema.sūryā.ity.etena.rūpeṇa / baṇ.mahān.asi.sūrya.iti.sūryavānt.sāma.pragāthaḥ / tad.etasya.ahno.rūpam / atha.bṛhad.rathantarayor.yonī.śaṃsati / (soma: viṣuvat) indraḥ.kila.śrutyā.asya.veda.ity.ukthya.mukhīyā.sa.hi.jiṣṇu.pathikṛt.sūryāya.iti.sūryavatī / (soma: viṣuvat) tad.etasya.ahno.rūpam / śam.no.bhava.cakṣasā.śam.no.ahnā.iti.tv.eva.sthitā.saurī.sauryasya / tat.sūrya.draviṇam.dhehi.citram.ity.etena.rūpeṇa / (soma: viṣuvat) ya.eka.idd.havyaś.carṣaṇīnām.iti.traiṣṭubham / divyāni.dīpayo.antarikṣā.ity.etena.rūpeṇa / (soma: viṣuvat) evam.nu.yadi.mahā.divā.kīrtyam.pṛṣṭham.bhavati / yady.u.vai.bṛhat.sva.yonau.kuryuḥ / (soma: viṣuvat) bṛhata.ātānam.śastvā.rathantarasya.yonim.śaṃsati / indraḥ.kila.śrutyā.asya.veda.ity.ukthya.mukhīyā.sa.hi.jiṣṇuḥ.pathikṛt.sūryāya.iti.sūryavatī / tad.etasya.ahno.rūpam / (soma: viṣuvat) dyaur.na.ya.indra.abhi.bhūma.arya.(.bhūmārya.).iti.traiṣṭubham.indraḥ.kutsāya.sūryasya.sātāv.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / na.cet.sva.yonau / śrāyanta.iva.sūryam.iti.sūryavānt.stotriyaḥ / tad.etasya.ahno.rūpam / yad.dyāva.indra.te.śatam.ity.anurūpaḥ.sahasram.sūryā.iti.sūryavān / (soma: viṣuvat) tad.etasya.ahno.rūpam / yaḥ.satrāhā.vicarṣaṇir.iti.sāma.pragāthas.tanūṣv.apsu.sūrya.iti.sūryavān / (soma: viṣuvat) tad.etasya.ahno.rūpam / atha.bṛhad.rathantarayor.yonī.śaṃsati / (soma: viṣuvat) indraḥ.kila.śrutyā.asya.veda.ity.uktha.mukhīyā.tasyā.uktam.brāhmaṇam / ya.eka.idd.havyaś.carṣaṇīnām.iti.traiṣṭubham.tasya.uktam.brāhmaṇam / (soma: viṣuvat) evam.nu.yadi.bṛhat.sva.yonau.vā.asva.yonau.vā.kuryuḥ / anubhaya.sāmānam.cet.kuryuḥ / samānam.okthya.mukhīyāyai.(.ukthya.mukhīya.)/ uddhared.bṛhad.rathantarayor.yonī / tam.u.ṣṭuhi.yo.abhibhūty.ojā.iti.traiṣṭubham / gīrbhir.vardha.vṛṣabham.carṣaṇīnām.ity.etena.rūpeṇa / (soma: viṣuvat) samānam.uttaram / abhi.tyam.meṣam.puru.hūtam.ṛbmiyam.iti.jāgatam.ād.it.sūryam.divya.ārohayo.dṛśa.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / tā.vā.ubhayyas.triṣṭup.jagatyaḥ.śasyante / (soma: viṣuvat) triṣṭub.jagatyor.ha.vā.eṣa.āhita.ādityaḥ.pratiṣṭhitas.tapati / tad.enam.pratyakṣam.spṛśanti / (soma: viṣuvat) pra.te.mahe.vidathe.śaṃsiṣam.harī.iti / tasya.nava.śastvā.āhūya.nividam.dadhāti / (soma: viṣuvat) āviṣ.kṛdhi.haraye.sūryāya.iti.sūryavat / tad.etasya.ahno.rūpam / sarva.hareś.catasro.abhyudaiti / (soma: viṣuvat) ā.satyo.yātu.maghavān.ṛjīṣī.ity.ekaviṃśatiḥ / mahi.jyotī.rurucur.yadd.ha.vastor.ity.etena.rūpeṇa / (soma: viṣuvat) tāḥ.pañcaviṃśatiḥ / viśvajite.dhanajite.svar.jita.iti.ṣaḍ.jagatyaḥ / (soma: viṣuvat) indrāya.somam.yajatāya.haryatam.ity.etena.rūpeṇa / tā.ekatriṃśat / tāsu.jagatīṣu.dūrohaṇam.rohati / (soma: viṣuvat) jāgato.vā.eṣa.ya.eṣa.tapati / yajamānā.dūrohaṇaḥ / etam.eva.tad.yajamānā.rohanti / (soma: viṣuvat) tad.antarikṣa.lokam.āpnuvanti / tri.pacchas.tṛtīyam / tad.amuṃl.lokam.āpnuvanti / kevalīm.sa.āveśaḥ / (soma: viṣuvat) tripaccho.ardharcaśaḥ.pacchaḥ / tad.asmiṃl.loke.pratitiṣṭhanti / pratiṣṭhāyām.apracyutyām / (soma: viṣuvat) sā.eṣā.dūrohaṇīyā.saṃśastā.sapta.jagatyaḥ.sampadyante / tā.aṣṭa.triṃśat / eṣa.pra.pūrvīr.ava.tasya.caṃriṣa.iti.jāgatam.ṣaḍṛcam.indram.siṣakty.uṣasam.na.sūrya.iti.sūryavat / tad.etasya.ahno.rūpam / (soma: viṣuvat) tāś.catuś.catvāriṃśat / pataṅgam.aktam.asurasya.māyayā.iti.tisraḥ / tām.dyotamānām.svaryam.manoṣām.ity.etena.rūpeṇa / (Viṣuvat) tāḥ.sapta.catvāriṃśat / urum.no.lokam.anu.neṣi.vidvān.iti.triḥ.śastayā.paridhānīyayā / (soma: viṣuvat) svarvaj.jyotir.abhayam.svasti.ity.etena.rūpeṇa / tāḥ.pañcāśat / pūrvā.eka.pañcāśat / (soma: viṣuvat) tā.eka.śatam.ṛco.bhavanti / śata.āyur.vai.puruṣaḥ.śata.parvā.śata.vīryaḥ.śata.indriyaḥ / (soma: viṣuvat) upa.yā.eka.śatatamī.sa.yajamāna.lokaḥ / tad.atra.eva.yajamānānt.saṃskurvanti / (soma: viṣuvat) tad.atra.yajamānānt.saṃskṛtya.ādau.mahā.vratīyena.ahnā.prajanayanti.iti.paṅgī.sampat / atha.kauṣītakeḥ / (soma: viṣuvat) samānam.okthya.mukhīyāyai.(.ukthya.mukhīya.)/ ṛtur.janitrīyam.trayodaśarcam.uddhṛta.bṛhad.rathantare / tasya.eva.ekādaśa.sva.yonau / (soma: viṣuvat) nava.anyatra / tad.rūpā.minan.tad.apā.eka.īyata.ity.etena.rūpeṇa / ā.indra.yāhi.haribhir.iti.pañcadaśa / sarūpair.ā.su.no.gahi.ity.etena.rūpeṇa / (soma: viṣuvat) baror.ekādaśa.śastvā.nividam.dadhāti / madhya.ekaśatasya.eka.pañcāśatam.śastvā.dve.baror.abhyudaiti / (soma: viṣuvat) ā.satyo.yātu.maghavān.ṛjīṣī.ity.ekaviṃśatis.tās.trayoviśaṃtiḥ / viśvajita.iti.ṣaṭ.tā.ekayāna.triṃśat.(?)/ (soma: viṣuvat) dūrohaṇīyāḥ.sapta.tā.ṣaṭtriṃśat / abhūr.eko.rayi.pate.rayīṇām.iti.traiṣṭubham.pañcarcam.daśa.prapitve.adha.sūryasya.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / tā.eka.catvāriṃśat / tyam.ū.ṣu.vājinam.deva.jūtam.iti.tārkṣyas.tisraḥ / (soma: viṣuvat) sūrya.iva.jyotiṣā.apas.tatāna.ity.etena.rūpeṇa / tāś.catuś.catvāriṃśat / (soma: viṣuvat) pataṅgas.tisras.tāḥ.sapta.catvāriṃśat / urum.no.lokam.anu.neṣi.vidvān.iti.triḥ.śastayā.paridhānīyayā.tāḥ.pañcāśat / (soma: viṣuvat) pūrvā.eka.pañcāśat / tā.ekaśatam.ṛco.bhavanti.tāsām.uktam.brāhmaṇam / (soma: viṣuvat) yuñjate.mana.uta.yuñjate.dhiya.iti.sāvitram.uta.sūryasya.raśmibhiḥ.samucyasi.iti.sūryavat / tad.etasya.ahno.rūpam / (soma: viṣuvat) te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.devo.devī.dharmaṇā.sūryaḥ.śucit.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam / yad.āvākhyac.camasān.caturaḥ.kṛtān.ity.avākhyad.ity.etena.rūpeṇa / (soma: viṣuvat) devān.huve.bṛhat.śravasaḥ.svastaya.iti.vaiśvadevam.ye.sūryasya.jyotiṣo.bhāgam.ānaśur.iti.sūryavaj.jyotiṣmat / tad.etasya.ahno.rūpam / (soma: viṣuvat) vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam.rurucānam.bhānunā.jyotiṣā.mahām.iti.rucitavad.bhānumaj.jyotiṣmat / (soma: viṣuvat) tad.etasya.ahno.rūpam / prayajyavo.maruto.bhrājad.ṛṣṭaya.iti.mārutam.virokiṇaḥ.sūryasya.iva.raśmaya.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / vediṣade.priya.dhāmāya.sudyuta.iti.jāta.vedasīyam / jyotī.ratham.śukra.varṇam.tam.ohanam.ity.etena.rūpeṇa / ity.āgnimāruta.sūktāni / (soma: viṣuvat) ity.etasya.ahnaḥ.sūktāni / tad.agniṣṭomaḥ.saṃtiṣṭhate / jyotir.vā.agniṣṭomaḥ / jyotir.eṣa.ya.eṣa.tapati / (soma: viṣuvat) jyotiṣy.eva.taj.jyotiḥ.pratiṣṭhāpayanti / te.amṛtatvam.āpnuvanti.ye.vaiṣuvatam.ahar.upayanti / (soma: viṣuvat) uprād.ity.asyās.tam.ayād.etad.ahaḥ.saṃsthāpayiṣeyuḥ / (soma: viṣuvat) saprātar.anuvākam.etad.ahar.divā.kīrtyam.bhavati / saprātar.anuvākena.sapatnī.samyājena.etena.ahnā.purād.ity.asyās.tam.ayāt.samīpseyuḥ / (soma: viṣuvat) agnim.manye.pitaram.agnim.āpim.ity.etayā.hotā.tad.ahaḥ.prātar.anuvākam.pratipadyate / (soma: viṣuvat) āpim.ity.āpo.revatyai.rūpeṇa / divi.śukram.yajatam.sūryasya.iti.sūryavatī / (soma: viṣuvat) tad.etasya.ahno.rūpam / tad.u.ha.sma.āha.kauṣītakiḥ / prajāpatir.vai.prātar.anuvākaḥ / na.tamasa.etam.yathā.yatham.eva.tam.upākuryuḥ / tat.tasya.samṛddham / tathā.yathā.yatham.upāṃśv.antaryāmau.hūyete / (soma: viṣuvat) tad.u.tayoḥ.samṛddham.iti / vasiṣṭham.āprī.sūktam.sam.raśmibhis.tatanaḥ.sūryasya.iti.sūryavat / (soma: viṣuvat) tad.etasya.ahno.rūpam / śukra.etasya.ahnaḥ.piṅga.akṣo.hotā.syād.iti.ha.eka.āhuḥ / (soma: viṣuvat) amum.vā.etena.ahnā.īpsanti.yo.asau.tapati / tad.yathā.śreyāṃsam.āharann.upeyād.evam.tat / (soma: viṣuvat) yathā.upapādam.iti.tv.eva.sthitam / śastreṇa.eva.etasya.ahno.rūpam.sampādyiṣeyuḥ / sauryaḥ.paśur.upālambhyaḥ.savanīyasya / (soma: viṣuvat) sa.upāṃśu.bhavati / sa.yas.tam.nirbrūyāt / yas.tam.tatra.brūyāt / duścarmā.kilāsī.bhaviṣyati.iti.tathā.ha.syāt / (soma: viṣuvat) te.vā.ete.catvāra.eva.paśava.upāṃśu.bhavanti / sauryaḥ.sāvitraḥ.prājāpatyo.vāg.devatya.iti / (soma: viṣuvat) atha.anye.niruktāḥ / atha.trīnt.svara.sāmna.āvṛttān.upayanti.teṣām.uktam.brāhmaṇam / (soma: viṣuvat) trayodaśam.adhicaram.māsam.āpnuvanti.yad.viśvajitam.upayanti / etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ / tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / (soma: viśvajit) tam.āhur.ekāhaḥ.ṣaḍaha.iti / yady.anvaham.ṣaḍahe.kriyate / ekāhe.tad.viśvajiti.kriyate / (soma: viśvajit) tad.vā.idam.bahu.viśva.rūpam.viśvajiti.kriyate / yat.sarvāṇi.pṣṭhāni.sarve.stomā.ucca.avacāḥ.samavadhīyante / (soma: viśvajit) vairājam.eva.asya.pratyakṣam.pṛṣṭham.bhavati / mādhyaṃdine.pavamāne.rathantaram / (soma: viśvajit) bṛhat.tṛtīye.pavamāne.kriyate / śākvaram.maitrāvaruṇasya / vairūpam.brāhmaṇācchaṃsinaḥ / raivatam.acchāvākasya / ta.etam.trayodaśam.adhicaram.māsam.āpnuvanti / (soma: viśvajit) etadd.hi.trayodaśam / pṛṣṭhyāny.upayanti / tasya.agnim.naro.dīdhitibhir.araṇyor.iti.vairājam.ājyam / (soma: viśvajit) vairājam.pṛṣṭham.tasya.uktam.brāhmaṇam / vāsiṣṭham.ājyam / (soma: viśvajit) vāsiṣṭham.pṛṣṭham.tasya.uktam.brāhmaṇam / mādhuc.chandasaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: viśvajit) kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam / kadvat.kayā.śubhīyam / (soma: viśvajit) ko.vai.prajāpatir.viśvajit / yāv.eva.amū.vairājasya.stotriya.anurūpau.ta.stotriya.anurūpau / tayos.tathā.eva.nyūṅkhayati.yathā.adaś.caturthe.ahan.(yathādaś.caturthe.) / na.hi.vairājam.tat.sthānam.anyūṅkhanāya / (soma: viśvajit) tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.niṣkevalyam / yajño.vai.bhuvaneṣu.jyeṣṭhaḥ / yajña.u.vai.prajāpatir.viśvajit / (soma: viśvajit) atha.yat.ṣaṣṭhasya.ahnas.tṛtīya.savanam.tat.tṛtīya.savanam / (soma: viśvajit) prājāpatyam.vai.ṣaṣṭham.ahaḥ / prajāpatir.viśvajit / aikāhikī.pratipad / ekāho.vai.viśvajit / (soma: viśvajit) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / tad.āhur.atha.kasmād.viśvajiti.sarva.pṛṣṭha.ekāhe.tṛtīya.savane.śilpāni.śasyante.kasmād.agniṣṭome.madhyaṃdina.iti / (soma: viśvajit) ye.vā.ime.avāñcaḥ.prāṇās.tāni.śilpāni / puruṣo.vai.yajñaḥ / tasya.ya.ūrdhvā.prāṇās.tat.prātaḥ.savanam / (soma: viśvajit) ātmā.madhyaṃdinaḥ / ye.avāñcas.tat.tṛtīya.savanam.tāi.śilpāni / (soma: viśvajit) tasmāt.tṛtīya.savane.śilpāni.śasyante / etadd.hy.eṣām.āyatanam / (soma: viśvajit) atha.yad.agniṣṭome.satriye.sāṃvatsarike.viśvajiti.sarva.pṛṣṭhe.madhyaṃdine.śilpāni.śasyante / (soma: viśvajit) ātmā.vai.pṛṣṭhāni / prāṇāḥ.śilpāni / na.vā.antareṇa.ātmānam.prāṇāḥ.khyāyante / (soma: viśvajit) na.prāṇān.antareṇa.ātmā / no.etan.nānā / tasmād.agniṣṭoma.eva.api.madhyaṃdine.śilpāni.śasyante / (soma: viśvajit) na.it.prāṇebhya.ātmānam.apādadhāni.iti / (soma: viśvajit) atho.prajāpatir.vai.viśvajit / sarvam.vai.prajāpatir.viśvajit / tat.sarveṇa.sarvam.āpnoti.ya.evam.veda / (soma: viśvajit) tatra.agni.mārute.raudrīm.śastvā.hotā.evayā.marutam.paṅkti.śaṃsam.śaṃsati.(evayāmarutam?) / (soma: viśvajit) pāṅkto.vai.yajño.yajñasya.eva.avāptyai / na.id.acchāvākasya.śilpam.antarayāma.iti / atho.rudro.vai.jyeṣṭhaś.ca.śreṣṭhaś.ca.devānām / (soma: viśvajit) aticchandāś.chandasām / viśvajid.ekāhānām / tad.enat.svena.chandasā.samardhayati / (soma: viśvajit) tasya.tisṛṣu.nyūṅkhayati / nyūṅkhayitum.ced.driyeta / sarvāsv.eva.nyūṅkhayet / (soma: viśvajit) annam.vai.nyūṅkhaḥ / annam.prāṇaḥ / prāṇāḥ.śilpāni / prāṇa.eva.tat.prāṇān.dadhāti / (soma: viśvajit) atho.viśvajitā.vai.prajāpatiḥ.sarvāḥ.prajā.ajanayat.sarva.udajayat / (soma: viśvajit) etad.vā.eṣa.jāyate.viśvajitā.yo.yajate / tasmān.nyūṅkhayati / (soma: viśvajit) nyūṅkhamānaka.iva.vai.prathamam.cicarṣaṃś.carati / tad.enam.amṛtāt.chandaso.amṛtatvāya.prajanayanti / (soma: viśvajit) te.amṛtatvam.āpnuvanti.ye.viśvajitam.upayanti / so.agniṣṭomaḥ.saṃtiṣṭhate / (soma: viśvajit) yaḥ.satriyaḥ.sāṃvatsariko.viśvajit / pratiṣṭhā.vā.agniṣṭomaḥ.pratiṣṭhityā.eva / (soma: viśvajit) ekāha.u.ced.viśvajid.rātri.satrasya.vā.viṣuvān.atirātra.eva.syāt / (soma: viśvajit) sa.kṛtsno.viśvajid.yo.atirātraḥ / ardham.vai.viśvajito.ahnā.kriyate / (soma: viśvajit) ardham.rātryā / sarva.parājid.u.ha.eva.sa.yo.anyatra.sarva.vedasād.vā.satrād.vā.kriyate / sarva.jyānir.ha.eva.sā / (soma: viśvajit) yo.anyatra.viśvajitaḥ.sarvam.dadāti / viśvajic.cet.sarvam.eva / sarvam.u.ced.viśvajid.eva / (soma: viśvajit) yo.ha.vai.na.sarvam.dadāmi.iti.bruvan / kartapatyam.eva.taj.jīyate.pra.vā.mīyate.iti.ha.sma.āha / (soma: viśvajit) sahasram.vā.enam.avarundha.iti.ha.sma.āha.kauṣītakiḥ / sarvam.vai.tad.yat.sahasram / (soma: viśvajit) sarvam.viśvajit / tat.sarveṇa.sarvam.āpnoti.ya.evam.veda / vatsac.chavīn.paridadhīta / riricāna.iva.vā.etasya.ātmā.bhavati.yaḥ.sarvam.dadāti / (soma: viśvajit) vatsam.vai.paśavo.vāñchanti / punar.mā.paśavo.vāñchantv.iti / udumbare.vaset / (soma: viśvajit) ūrg.vā.anna.adyam.udumbaraḥ / ūrjo.anna.adyasya.upāptyai / naiṣāde.vaset / (soma: viśvajit) etad.vā.avara.ardhyam.anna.adyam.nan.naiṣādaḥ / avara.ardhyasya.anna.adyasya.upāptyai / (soma: viśvajit) vaiśye.vaset / vaiśyo.vai.puṣyati.iva / yad.vaiśye.anna.adyam.tasya.upāptyai / kṣatriye.vaset / etad.vai.para.ardhyam.anna.adyam.yat.kṣatriyaḥ / (soma: viśvajit) para.ardhyasya.anna.adyasya.upāptyai / brāhmaṇe.samān.gotre.vaset / (soma: viśvajit) yat.samāne.gotre.anna.adyam.tasya.upāptyai / saṃvatsaram.cared.adhaḥ.saṃveśya.phāla.kṛṣṭāśya.pratigṛhṇan.na.annam.yācann.idam.tat.tad.anuvasānaḥ.(.phāla.kṛṣṭāśyaprati?) / tat.tena.anuvaste / (soma: viśvajit) dvādaśa.rātram.caritvā.atha.(?).anyasyai.bubhūṣāyai.syād.iti.ha.sma.āha.kauṣītakiḥ / dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: viśvajit) sā.saṃvatsarasya.pratimā.iti / prājāpatyāny.aniruktāni.hotrāṇām.ājyāni.bhavanti / (soma: viśvajit) tasya.tā.naḥ.śaktam.pārthivasya.yuñjanti.bradhnam.aruṣam.tā.hi.śaśvanta.īḍate.tam.īḍiṣva.yo.arciṣā.iti.vā.stotriyāḥ / ye.ṣaṣṭhasya.ahnaḥ.stotriyās.te.viśvajito.anurūpāḥ / (soma: viśvajit) prājāpatyam.vai.ṣaṣṭham.ahaḥ / prajāpatir.viśvajit / itare.pañca.tad.uktham / paryāsaiḥ.paridadhati / (soma: viśvajit) pratiṣṭhā.vai.paryāsāḥ / pratiṣṭhityā.eva.pratiṣṭhtyā.eva / (soma: viśvajit) dvātriṃśī.prathamo.māso.dvātriṃśy.uttamaḥ / dvātriṃśad.akṣara.anuṣṭup / vāg.anuṣṭup / tad.vācā.prayanti / (soma: chandomāh) vācam.anūtttiṣṭhanti / aṣṭāviṃśināv.abhito.viṣuvantam.māsau / (soma: chandomāh) aṣṭāviṃśaty.akṣara.uṣṇik / auṣṇihyo.grīvāḥ / atha.etat.śiro.yajñasya.yad.viṣuvān / (soma: chandomāh) grīvā.eva.tat.kalpayitvā.tāsu.śiraḥ.pratidadhati / tad.āhuḥ.katareṣām.eṣo.ahnām.avareṣām.pareṣām.iti / (soma: chandomāh) na.avareṣām.na.pareṣām.ity.āhuḥ / ubhayeṣām.vā.eṣo.ahnām / ubhayāni.vai.tasya.etāny.ahāni / (soma: chandomāh) tad.āhuḥ.kati.ṣaḍahāḥ.saṃvatsara.iti / ṣaṣṭiḥ.ṣaḍahāḥ.ṣaḍahaśaḥ / (soma: chandomāh) tad.etad.avyavalambi.saṃvatsara.ayaṇam / tad.ya.evam.saṃvatsarasya.ahāni.yuñjanti / ta.etānt.sarvān.kāmān.ṛdhnuvanti.ye.saṃvatsare / atha.ye.ato.anyathā.saṃvatsarasya.ahāni.yuñjanti / (soma: chandomāh) na.te.tānt.sarvān.kāmān.ṛdhnuvanti.ye.saṃvatsare / (soma: chandomāh) atha.ha.eka.ūrdhvān.eva.māsān.upayanty.ūrdhvāny.ahāni / ūrdhvam.vā.u.vayam.saṃvatsaram.rohāma.iti.vadantaḥ / māsā.eva.āvarteran.na.ahāni.ity.eke / ya.eva.eṣa.pṛṣṭhyaḥ.ṣaḍahaḥ.punaḥ.parastāt.paryeti.tena.māsā.āvṛttā.iti.vadantaḥ / (soma: chandomāh) tad.āhur.vidūra.rūpam.vā.etad.yat.trivṛc.ca.trayas.triṃśaś.ca.stomau / (soma: chandomāh) tad.yathā.giri.śikharāt.kartam.abhi.praskanded.evam.tat.stoma.kṛntatram / tasmād.eva.ahāni.varteran / (soma: chandomāh) no.māsā.astoma.kṛntatratāyā.iti / atha.ato.go.āyuṣor.mīmāṃsā / vihṛte.go.āyuṣī.upeyuḥ / ahorātre.vai.go.āyuṣī / (soma: chandomāh) vihṛte.vā.ime.ahorātre.anyonyasmin / atho.dyāvā.pṛthivī.vai.go.āyuṣī / (soma: chandomāh) vihṛte.vā.ime.dyāvā.pṛthivī.anyonyasmin / atho.prāṇa.apānau.vai.go.āyuṣī / (soma: chandomāh) vihṛtau.vā.imau.prāṇa.apānāv.anyonyasmin.pratitiṣṭhataḥ / te.ha.eka.ūrdhve.upayanty.ūrdhve.upetavye.go.āyuṣī.iti / (soma: chandomāh) anvābhiplavikāḥ.stomā.āvartatnte.daśarātram.anupṛṣṭhyas.stomā.iti.vadantaḥ / tad.yad.eva.idam.dvitīyam.ahar.yac.ca.tṛtīyam.ete.vā.u.go.āyuṣī / (soma: chandomāh) atha.kaścit.śastre.vā.anuvacane.vā.pramatta.upahanyād.vicikitsā.vā.syād.upahatam.abuddham.atikrāntam.manyamāno.manasā.vṛtta.antam.īkṣamāṇo.vinivṛtya.upahatam.anupahatam.kṛtvā.ānantaryāt.prayogaḥ.syād.vṛtta.antād.iti.mīmāṃsante / (soma: chandomāh) atha.ha.sma.āha.paiṅgyo.na.ānantaryāt.prayogaḥ.syād.atirikto.vā.eṣa.mantraḥ.syād.yo.avacanād.dvir.ucyate / (soma: chandomāh) tasmān.na.āntaryāt.prayogaḥ.syād.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh) atha.ha.sma.āha.kauṣītakiḥ.parimita.phalāni.vā.etāni.karmāṇi.yeṣu.parimito.mantra.gaṇaḥ.prayujyate / (soma: chandomāh) atha.aparimita.phalāni.yeṣu.aparimito.mantra.gaṇaḥ.prayujyate / (soma: chandomāh) mano.vā.etad.yad.aparimitam.prajāpatir.vai.mano.yajña.u.vai.prajāpatiḥ.svayam.vai.tad.yajño.yajñasya.juṣate.yan.mano.manasas.tasmād.ānantaryāt.prayogaḥ.syād.iti.ha.sma.āha.kauṣītakir / (soma: chandomāh) mitam.ha.vai.mitena.jayaty.amitam.amitena.aparimitasya.avaruddhyā.anulbaṇam.etad.iti.ha.sma.āha.kauṣītakir / (soma: chandomāh) na.āhutim.juhuyāt.tathā.ha.yajamānaḥ.svargāṃl.lokānt.sarvān.kāmān.sarvā.aṣṭīḥ.sarvam.ca.amṛtatvam.āpnoti.sarveṣām.ca.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryeti.yasya.evam.kriyate / (soma: chandomāh) atha.yady.ūrdhvam.paridhānāt.praṇava.vaṣaṭ.kārayor.vā.ūrdhvam.yājyā.puronuvākyayor.budhyeta.atikrāntam.ulbaṇam.etasyām.velāyām.bhavati.iti.ha.sma.āha.prāgahiḥ / (soma: chandomāh) tasmān.na.etasyām.velāyām.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh) sthāṇum.vā.ṛcchati.garte.vā.patati.dhīyate.vā.pra.vā.mīyata.iti.ha.sma.āha.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta / (soma: chandomāh) kṛtasya.anāvṛttir.iti.ha.sma.āha.āruṇir.guṇa.lopa.iti.śvetaketus.tasmān.na.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh) aṃho.vā.etad.yajñasya.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.tasmān.na.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh) atha.ha.sma.āha.daivodāsiḥ.pratardano.naimiṣīyāṇām.satram.upagamya.upāsyad.ya.vicikitsām.papraccha.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta.ṛtvijām.vā.anyatamo.budhyeta.katham.vo.anulbaṇam.syāt.iti / (soma: chandomāh) ta.u.ha.tūṣṇīm.āsus.teṣām.alīkayur.vācaspato.brahmā.āsa.sa.ha.uvāca.na.aham.etad.veda.hanta.pūrveṣām.ācāryam.sthaviram.jātūkarṇyam.pṛchāni.iti / (soma: chandomāh) tam.ha.papraccha.yady.atikrāntam.ulbaṇam.kartā.vā.svayam.budhyeta.anyo.vā.bodhayeta.katham.tad.ulbaṇam.anulbaṇam.bhavet.punar.vacanam.vā.nigadam.vā.yājyām.vā.yad.vā.anyat.sarvam.tat.punar.brūyād.iti.yāvan.mātram.ulbaṇam.tāvad.brūyād.ṛcam.vā.ardharcam.vā.pādam.vā.padam.vā.varṇam.vā.iti.ha.sma.āha.jātūkarṇyaḥ / (soma: chandomāh) atha.ha.sma.āha.kauṣītakir.na.mantram.punar.brūyān.na.āhutim.juhuyād.anulbaṇam.etad.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh) yadd.hi.hotāro.yajñasya.kiṃcid.ulbaṇam.abudhyamānāḥ.kurvanti.sarvam.tad.agnir.daivo.hotā.anulbaṇam.karoti.tad.etad.ṛcā.abhyuditam / (soma: chandomāh) yat.pākatrā.manasā.dīna.dakṣā.na.yajñasya.manvate.martyāsaḥ.agniṣ.ṭadd.hotā.kratuvid.vijānan.yajiṣṭho.devām.ṛtuśo.yajāti.iti.yac.ca.āha.saṃsthite.yajñe.ayāḍ.(.ayād.).yajñam.jātavedā.ity.ayākṣīd.imam.yajñam.jātavedā.iti.tad.āha.antaraḥ.pūrvo.asmin.niṣadya.iti.yad.āha.agnir.ha.daivo.hotā.mānuṣādd.hotuḥ.pūrvo.niṣadya.yajata.iti.tad.āha.āśiṣam.eva.uttareṇa.ardharcena.vadati.pūrvayā.vā.ṛcā / (soma: chandomāh) ṣaṣṭhe.vā.ahan.devāḥ.stomāṃś.ca.māsāṃś.ca.āpnuyuḥ / ta.āptvā.stomān.etān.eva.pṛṣṭhya.stomān.dvandvam.samāsyan / kuto.hy.anyam.stomam.āhariṣyan / (soma: chandomāh) tāv.etau.trivṛt.pañcadaśau.stomau.saptamam.ahar.vahataś.catur.viṃśa.stomo.bhūtvā / (soma: chandomāh) atha.etau.saptadaśa.triṇavau.navamam.ahar.vahato.aṣṭā.catvāriṃśa.stomo.bhūtvā / (soma: chandomāh) atha.etāv.ekaviṃśa.trayas.triṃśau.stomau.navamam.ahar.vahato.aṣṭā.catvāriṃśa.stomo.bhūtvā / (soma: chandomāh) teṣām.gāyatryā.prathamo.mitas.triṣṭubhā.dvitīyo.jagatyā.tṛtīyaḥ / (soma: chandomāh) tad.yac.chandobhir.mitāḥ / tasmāc.chandomāḥ / atha.yāḥ.ṣaṭ.stotriyā.aṣṭā.catvāriṃśam.stomam.atiyanti / tās.tā.ṛtava.ity.āhuḥ / (soma: chandomāh) ṣaḍḍ.hy.ṛtavaḥ / tābhir.daśamam.ahas.tāyate / antḥ.ṣaṣṭham.ahaḥ / atha.punas.tatir.eva.saptamam.ahaḥ / tasmāt.tatavanti.saptame.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / punaḥ.prāyaṇīyam.hi.saptamam.ahaḥ / (soma: chandomāh) pra.vaḥ.śakrāya.bhāvane.bharadhvam.ity.ājya.pravat / pravad.vai.prathamasya.ahno.rūpam / traiṣṭubhaḥ.praugaḥ / (soma: chandomāh) pra.vīrayā.śucayo.dadrire.vām.iti.vāyavyam.pravat / pravad.vai.prthamasya.ahno.rūpam / (soma: chandomāh) ata.eva.uttaram.tṛcam.aindrāvāyavam.te.satyena.manasā.dīdhyānā.iti / (soma: chandomāh) svena.yuktāsaḥ.kratunā.vahanti.iti.yuktavat / yuktavad.vai.prathamasya.ahno.rūpam / (soma: chandomāh) ud.vām.cakṣur.varuṇa.supratīkam.iti.maitrāvaruṇam / devayor.eti.sūryas.tatanvān.iti.tatavat / tatavad.vai.saptamasya.ahno.rūpam / (soma: chandomāh) ā.gomatā.nāsatyā.rathena.ā.no.deva.śavasā.yāhi.śuṣṇin.pra.vo.yajñeṣu.devayanto.arcanpra.kṣodasā.dhāyasā.sasra.eṣa.iti / (soma: chandomāh) ehi.vā.vai.pra.iti.vā.prāyaṇīya.rūpam / (soma: chandomāh) tasmād.āvanti.ca.pravanti.ca.saptame.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / punaḥ.prāyaṇīyam.hi.saptamam.ahaḥ / (soma: chandomāh) tad.āhur.yat.kiṃca.chandaḥ.prātaḥ.savane.yujyeta.ardharcaśa.eva.tasya.śastram.iti.gāyatryai.rūpeṇa.atho.prātaḥ.savana.rūpeṇa.iti / (soma: chandomāh) tad.u.ha.sma.āha.kauṣītakiḥ / na.triṣṭub.jagatyāv.etat.sthāne.ardharcaśaḥ.śastrāya / yady.api.prātaḥ.savane.yujyetām / (soma: chandomāh) paccha.eva.enayoḥ.śastram.iti.sā.sthitiḥ / bṛhat.pṛṣṭham.rāthantaram.śastram / tan.mithunam.prajātyai.rūpam / (soma: chandomāh) kaya.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam / tad.etat.saṃjñā.śrīḥ.sūktam / etena.ha.vā.indraś.ca.marutaś.ca.samajānata / (soma: chandomāh) abhisaṃjānate.ha.vā.asmai.svā.śraiṣṭhyāya.ya.evam.veda / kayā.matī.kuta.etāsa.eta.ity.āvad.rāthantaram / (soma: chandomāh) tyam.su.meṣam.mahayā.svarvidam.iti.jāgatam / aindram.vavṛtyām.avase.suvṛktibhir.ity.āvad.rāthantaram / (soma: chandomāh) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / tad.āhur.yad.rathantaram.pṛṣṭham.saptamasya.ahna.āyatanena.atha.kasmād.anvaham.bṛhat.kriyata.iti / (soma: chandomāh) tāni.vā.etāny.ahāni.mahā.stomāni.bhavanti / tasmād.anvaham.bṛhat.kriyate / eteṣām.eva.ahnām.sabalatāyai / (soma: chandomāh) eteṣām.chandomānām.asamavaplutāyā.iti / bṛhata.ātānam.śastvā.rathantarasya.yonim.śaṃsati / (soma: chandomāh) na.āha.eva.naḥ.pitā.yo.anya.vādam.sā.eva.āsīd.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh) yatra.tu.kvaca.ete.sāmanī.samāne.ahant.samnipatetām / anv.eva.tatra.itarasya.itarasya.vā.yonim.anuśaṃset / yady.u.kaṇva.rathantaram.kuryuḥ / na.asya.yonim.anuśaṃset / (soma: chandomāh) na.hy.anyeṣām.pṛṣṭhānām.yoniḥ.śasyā.bhavati.iti / tam.u.ṣṭuhi.yo.abhibhūty.ojā.tyam.meṣam.puru.hūtam.ṛgmiyam.ity.ubhe.abhivatī / (soma: chandomāh) tad.rāthantaram.rūpam / traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh) dve.dve.sūkte.niṣkevalya.marutvatīyayoḥ.śasyete.prathame.chandome / (soma: chandomāh) dvipād.yajamānaḥ / pratiṣṭhityai / tāni.catvāri.sampadyante / paśavo.vai.chandomāḥ / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: chandomāh) tat.savitur.vareṇyam.iti.sāvitram / dhiyo.yo.naḥ.pracodayād.iti.pravat / pravad.vai.prathamasya.ahno.rūpam / (soma: chandomāh) pretām.yajñasya.śambhuvā.iti.dyāvā.pṛthivīyam.pravat / pravad.vai.prathamasya.ahno.rūpam / (soma: chandomāh) ayam.devāya.janmana.ity.ārbhavam / stomo.viprebhir.āsaya.ity.āvat / (soma: chandomāh) āvad.vai.prathamasya.ahno.rūpam / ṛju.nītī.no.varuṇa.iti.vaiśvadevam.nītavat / nītavad.vai.saptamasya.ahno.rūpam / (soma: chandomāh) ā.ayāhi.vanasā.saha.iti.dvipadā.āvat / āvad.vai.prathamasya.ahno.rūpam / (soma: chandomāh) omāsaś.carṣaṇī.dhṛta.iti.vaiśvadevam / viśve.devāsa.ā.gata.ity.āvat / (soma: chandomāh) āvad.vai.prathamasya.ahno.rūpam / gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / vaiśvānaro.na.ūtaya.iti.vaiśvānarīyam / (soma: chandomāh) ā.pra.yātu.parāvata.ity.āvat / āvad.vai.prathamasya.ahno.rūpam / (soma: chandomāh) pra.yad.vas.triṣṭubham.iṣam.iti.mārutam.pravat / pravad.vai.prathamasya.ahno.rūpam / arcantas.tvā.havāmaha.iti.jātavedasīyam / (soma: chandomāh) tvayā.yajñam.vi.tanvata.iti.tatavat / tatavad.vai.saptamasya.ahno.rūpam / gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh) ity.āgnimāruta.sūktāni / ity.etasya.ahnaḥ.sūktāni / tad.ukthyam.saṃtiṣṭhate / (soma: chandomāh) tasya.sāptir.yā.prathamasya.ahnaḥ / ayam.vai.lokaḥ.prathamaś.chandomaḥ / (soma: chandomāh) antarikṣa.loko.dvitīyaḥ / asau.lokaḥ.uttamaḥ / tasmān.mahadvanti.madhyame.ahant.sūktāni.śasyante / mahadd.hi.idam.antarikṣam / (soma: chandomāh) atho.abhyārabdhavanti.syuḥ / param.eva.etad.ahar.abhivadati / param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh) agniḥ.vo.devam.agnibhiḥ.sajoṣā.ity.ājyam / yadā.mahaḥ.saṃvaraṇād.vyasthād.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh) traiṣṭubhaḥ.praugaḥ / kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam.vṛddhavat / (soma: chandomāh) mahadvadd.hy.etad.ahaḥ / ata.eva.uttaram.tṛcam.aindra.vāyavam.yāvat.taras.tanvo.yāvad.oja.iti / (soma: chandomāh) yāvan.naraś.cakṣasā.dīdhyānā.ity.abhyārabdhavat / prati.vām.sūra.udite.sūktair.iti.maitrāvaruṇam / (soma: chandomāh) mitram.huve.varuṇam.pūta.dakṣam.ity.abhyārabdhavat / apa.svasur.uṣaso.nag.jihīta.ity.āśvinam / (soma: chandomāh) aśvā.maghā.go.maghā.vām.huvema.ity.abhyārabdhavat / ayam.soma.indra.tubhyam.sunva.ity.aindram / (soma: chandomāh) brahman.vīra.brahma.kṛtim.juṣāṇa.ity.abhyārabdhavat / pra.brahmāṇo.aṅgiraso.nakṣanta.iti.vaiśvadevam / pra.krandanur.nabhanyasya.vetv.ity.abhyārabdhavat / (soma: chandomāh) uta.syā.naḥ.sarasvatī.juṣāṇa.iti.sārasvatam / vardha.śubhre.stuvate.rāsi.vājān.iti.vṛddhavat / (soma: chandomāh) mahadvadd.hy.etad.ahaḥ / rāthantaram.pṛṣṭham.bārhatam.śastram / tan.mithunam.prjātyai.rūpam / (soma: chandomāh) mahān.indro.nṛvadā.carṣaṇiprā.iti.traiṣṭubhānām.prathamam.marutvatīyānām / mahadvat.sad.abhyārabdhavat / (soma: chandomāh) imā.u.tvā.purutamasya.kāror.iti.dvitīyam / havyam.vīra.havyā.havanta.ity.abhyārabdhavat / (soma: chandomāh) kva.sya.vīraḥ.ko.apaśyad.indram.iti.tṛtīyam / sukha.ratham.īyamānam.haribhyām.ity.abhyārabdhavat / (soma: chandomāh) mahaścit.tvam.indra.yata.etān.iti.caturtham / mahaścid.asi.tyajaso.varūta.iti.mahadvad.sad.abhyārabdhavat / (soma: chandomāh) tam.asya.dyāvā.pṛthivī.sacetasā.iti.pañcamam / yadā.etat.kṛṇvāno.mahimānam.indriyam.iti.mahadvat.sad.abhyārabdhavat / traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh) tvam.mahān.indra.tubhyam.ha.kṣā.iti.traiṣṭubhānām.prathamam.niṣkevalyānām / (soma: chandomāh) mahadvat.sad.abhyārabdhavat / tvam.mahān.indra.yo.ha.śuṣmair.iti.dvitīyam.mahadvat / (soma: chandomāh) mahadvadd.hy.etad.ahaḥ / apūrvyā.purutamāny.asmā.iti.tṛtīyam / mahe.vīrāya.tavase.turāya.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh) tām.su.te.kīrtim.maghavan.mahitvā.iti.caturtham / mahadvat.sad.abhyārabdhavat / (soma: chandomāh) imām.te.dhiyam.pra.bhare.maho.mahīm.iti.pañcamam / mahadvad.sad.abhyārabdhavat / (soma: chandomāh) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / pañca.pañca.sūktāni.niṣkevalya.marutvatīyayoḥ.śasyante.madhyame.chandome / (soma: chandomāh) paśavo.vai.chandomāḥ / pāṅktāḥ.paśavaḥ / paśūnām.eva.āptyai / tāni.daśa.sampadyante / (soma: chandomāh) daśa.daśinī.virāṭ / śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / (soma: chandomāh) hiraṇya.pāṇim.ūtaya.iti.sāvitram / apām.napātam.avasa.iti.mahadvat.sad.abhyārabdhavat / mahī.dyauḥ.pṛthivī.ca.na.iti.dyāvā.pṛthivīyam.mahadvat / (soma: chandomāh) mahadvadd.hy.etad.ahaḥ / yuvānā.pitarā.punar.ity.ārbhavam / indreṇa.ca.marutvatād.ity.ebhiś.ca.rājabhir.ity.abhyārabdhavat / (soma: chandomāh) devānām.id.avo.mahad.iti.vaiśvadevam / vāmam.no.astv.aryaman.vāmam.varuṇa.śaṃsyam.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh) imā.nu.kam.bhuvanā.sīṣadhāma.iti.dvipadāḥ / indraś.ca.viśve.ca.devā.ity.abhyārabdhavat / viśve.devā.ṛtā.vṛdha.iti.vaiśvadevam.vṛddhavat / mahadd.hy.etad.ahaḥ / (soma: chandomāh) gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / vaiśvānaro.ajījanad.iti.vaiśvānarīyam / kṣmayā.vṛdhāna.ojasā.iti.vṛddhavat / mahadvat.sad.abhyārabdhavat / kadd.ha.nūnam.kadha.priya.iti.mārutam.abhyārabdhavat / (soma: chandomāh) dūtam.vo.viśva.vedasam.iti.jāta.vedasīyam / agne.mṛḍa.mahān.asi.iti.vā / aṣṭarcam.aṣṭamasya.ahnaḥ / (soma: chandomāh) pūrvam.tu.sthitam / mahān.ārodhanam.diva.iti.mahadvat.sad.abhyārabdhavat / pūrvam.tu.sthitam / mahān.ārodhanam.diva.iti.mahadvat.sad.abhyārabdhavat / gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh) ity.āgni.māruta.sūktāni / ity.etasya.ahnaḥ.sūktāni / tad.ukthyam.saṃtiṣṭhate / tasya.sā.āptir.yā.dvitīyasya.ahnaḥ / (soma: chandomāh) anto.gatir.navamam.ahaḥ / asau.dyaur.asau.lokaḥ / tasmād.gatavanti.navame.ahant.sūktāni.śasyante / aganma.mahā.namasā.yaviṣṭham.somasya.mā.tavasam.vakṣy.agna.ity.ete.ubhe.tad.ājyam / (soma: chandomāh) agamna.iti.gatavat / tad.anta.rūpam / anto.navamam.ahaḥ / eti.iva.vā.gantam.gatvā / kadryan.hi.tata.iyāt / (soma: chandomāh) asthur.atra.dhenavaḥ.pinvamānā.iti.sthitavat / tad.anta.rūpam / anto.navamam.ahaḥ / (soma: chandomāh) tiṣṭhati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / aganma.mahā.namasā.yaviṣṭham.ity.etad.eva.tṛcam.ājyam.syād.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh) aganma.iti.gatavat / tad.anta.rūpam / anto.navamam.ahaḥ / aiti.(.eti.ā.iti.?).iva.vīta.iti.ha.sma.ha.kauṣītakiḥ / (soma: chandomāh) somasya.mā.tavasam.vakṣy.agna.ity.etad.upasaṃśaṃset / tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.prāñcam.yajñam.cakṛma.divaḥ.śaśāsur.iti / (soma: chandomāh) yad.etad.bhūtam.iva.abhi / atra.nv.ā.api.stomo.na.vyāptavya.iti.ha.sma.āha.paiṅgyaḥ / yady.ṛgbhir.eva.stomo.vyāpyata.iti / (soma: chandomāh) akṣarair.ha.ṛk.stomam.vyaśnute / akṣarair.ha.padair.vā.nivid.vā.purorug.vā.ṛcam / vyāpto.ha.vā.u.tatra.stomo.bhavati.yatra.nivid.vā.purorug.vā.śasyate / (soma: chandomāh) tasmād.vyāpyata.eva / tṛcam.ājyam.syād.yad.adaḥ.paiṅgyasya.vacasā / ubhe.iti.tv.eva.sthitam / etena.ha.vā.ahnā.vasiṣṭhaś.ca.viśvāmitraś.ca.samajānatām / (soma: chandomāh) abhisaṃjānate.ha.vā.asmai.svā.śraiṣṭhyāya.ya.evam.veda / tasmād.ubhe.eva.syātām / vāsiṣṭham.pūrvam.vaiśvāmitram.uttaram / traiṣṭubhaḥ.praugaḥ / (soma: chandomāh) ā.vāyo.bhūṣa.śucipā.upa.na.iti.vāyavyam.ca.aindrāvāyavam.ca / āgata.iti.gatavat / (soma: chandomāh) tad.anta.rūpam / anto.navamam.ahaḥ / aiti.iva.vā.antam.gatvā / (soma: chandomāh) kadryan.hi.tata.iyāt / pra.sotā.jīro.adhvareṣv.asthād.iti.sthitavat / tad.anta.rūpam / (soma: chandomāh) anto.navamam.ahaḥ / tiṣṭhati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / divi.kṣayantā.rajasaḥ.pṛthivyām.iti.maitrāvaruṇam / (soma: chandomāh) kṣayanta.iti.kṣitivat / tad.anta.rūpam / anto.navamam.ahaḥ / kṣiyati.iva.vā.antam.gatvā / (soma: chandomāh) kadryan.hi.tata.iyāt / ā.viśva.vārā.aśvinā.gatam.na.ity.āśvinam / (soma: chandomāh) pra.tat.sthānam.avāci.vām.pṛthivyām.iti.sthitavat / tad.anta.rūpam / anto.navamam.ahaḥ / tiṣṭhati.iva.vā.antam.gatvā / (soma: chandomāh) kadryan.hi.tata.iyāt / indram.naro.nemadhitā.havanta.ity.aindram / yat.pāryā.yunajate.dhiyas.tā.iti.pāryāḥ.para.ardhyāḥ / (soma: chandomāh) tad.anta.rūpam / anto.navamam.ahaḥ / ante.antam.dadhāti / ūrdhvo.agniḥ.sumatim.vasvo.aśred.iti.vaiśvadevam / aśred.iti.śritavat / (soma: chandomāh) tad.anta.rūpam / anto.navamam.ahaḥ / śriyati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / (soma: chandomāh) pra.kṣodasā.dhāyasā.sasra.eṣa.iti.sārasvatam / prabābadhāna.iti.ninartiḥ / (soma: chandomāh) anto.navamam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / (soma: chandomāh) ete.vā.u.vāsiṣṭhās.tṛca.ṛklptās.traiṣṭubhāḥ.praugāḥ / prajāpatir.vai.vasiṣṭhaḥ / (soma: chandomāh) sa.tantā.yajñasya / sa.punas.tatāv.ayāta.yāmā.bhavati / (soma: chandomāh) prajāpatāv.eva.tat.sarvān.kāmān.ṛdhnuvanti / bṛhat.pṛṣṭham.śastram / tan.mithunam.prajātyai.rūpam / (soma: chandomāh) try.aryamā.manuṣo.deva.tātā.iti.traiṣṭubhānām.prathamam.marutvatīyānām / tri.iti.tat.tṛtīyasya.ahno.rūpam / indro.rathāya.pravatam.kṛṇoti.iti.dvitīyam / (soma: chandomāh) yam.adhyasthān.maghavā.vājayantam.ity.adhyasthād.iti.sthitavat / tad.anta.rūpam / anto.navamam.ahaḥ / (soma: chandomāh) tiṣṭhati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / tiṣṭhā.harī.ratha.ā.yujyamānā.iti.tṛtīyam / tiṣṭha.iti.sthitavat / (soma: chandomāh) tad.anta.rūpam / anto.navamam.ahaḥ / tiṣṭhati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / (soma: chandomāh) gāyat.sāma.nabhanyam.yathā.ver.iti.caturtham / sāma.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh) pra.mandine.pitumadarcatā.vaca.iti.pañcamam.(.pitumad.arcatā.?) / tasya.tad.eva.anta.rūpam.yat.sodarkam / traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh) ā.satyo.yātu.maghavān.ṛjīṣī.iti.traiṣṭubhānām.prathamam.niṣkevalyānām / (soma: chandomāh) ava.sya.śūra.adhvano.na.anta.iti / tad.anta.rūpam / anto.navamam.ahaḥ / avasyati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / (soma: chandomāh) asmā.id.u.pra.tavase.turāya.iti.dvitīyam / asmā.asmā.iti.saprabhṛti / yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: chandomāh) dyaur.na.ya.indra.abhi.bhūmārya.iti.tṛtīyam / dyaur.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh) tat.ta.indriyam.paramam.parācair.iti.caturtham / parām.parācair.iti.ninartiḥ / (soma: chandomāh) anto.navamam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / (soma: chandomāh) aham.bhuvam.vasunaḥ.prruvyas.patir.viśvajite.dhana.jite.svar.jita.iti.dve / aham.aham.iti.saprbhṛti / yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: chandomāh) jite.jita.iti.ninartiḥ / anto.navamam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / kadryan.hi.tata.iyāt / (soma: chandomāh) traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / pañca.sūktāni.marutvatīye.śasyante.uttame.chandome / (soma: chandomāh) paśavo.vai.chandomāḥ / pāṅktāḥ.paśavaḥ / paśūnām.eva.āptyai / ṣaḍ.antato.niṣkevalye / (soma: chandomāh) ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / tāny.ekādaśa.sampadyante / ekādaśa.akṣarā.triṣṭup / traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai / (soma: chandomāh) abhi.tvā.deva.savitar.iti.sāvitram / abhi.ity.asau.lokaḥ / tad.amuṣya.lokasya.rūpam / pra.vām.mahi.dyavī.abhi.iti.dyāvā.pṛthivīyam / mahi.dyavyī.abhi.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh) indra.iṣe.dadātu.na.ity.ekā.te.no.ratnāni.dhattana.iti.dve.tat.tṛcam.ārbhavam / (soma: chandomāh) ekam.ekam.suśastibhir.ity.ekam.ekam.iti.ninartiḥ / anto.navamam.ahaḥ / nīva.vā.antam.gatvā.nṛtyati / (soma: chandomāh) kadryan.hi.tata.iyāt / atha.vaiśvadevam.manuḥ / sarva.āyur.vai.manuḥ / āyur.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: chandomāh) viśve.devāsa.ā.gata.iti.vaiśvadevam.bhāradvājam / ā.gata.iti.gatavat / (soma: chandomāh) tad.anta.rūpam / anto.navamam.ahaḥ / aiti.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh) divi.pṛṣṭo.arocata.iti.vaiśvānarīyam / divi.iti.tad.amuṣya.lokasya.rūpam / maruto.yasya.hi.kṣaya.iti.mārutam / (soma: chandomāh) kṣaya.iti.kṣitivat / tad.anta.rūpam / anto.navamam.ahaḥ / kṣiyati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / (soma: chandomāh) agnir.hotā.purohita.iti.jāta.vedasīyam / kṣayam.pāvaka.śociṣa.iti.kṣayam.iti.kṣitivat / (soma: chandomāh) tad.anta.rūpam / anto.navamam.ahaḥ / kṣiyati.iva.vā.antam.gatvā / kadryan.hi.tata.iyāt / gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / ity.āgnimāruta.sūktāni / ity.etasya.ahnaḥ.sūktāni / tad.ukthyam.saṃtiṣṭhate / (soma: chandomāh) tasya.sā.āptir.yā.tṛtīyasya.ahnaḥ / anv.aham.dvipadāḥ.śasyante / (soma: chandomāh) paśavo.vai.chandomāḥ / yajamānac.chandasam.dvipadāḥ / adhiṣṭāyām.eva.tat.paśūnām.yajamānān.dadhāti / (soma: chandomāh) adhī.iva.vai.paśūn.puruṣas.tiṣṭhaty.adhi.iva.vai.paśūn.puruṣas.tiṣṭhati / (soma: chandomāh) yad.divy.upari.tad.daśamam.ahar.iti.ha.sma.āha.kauṣītakiḥ / tasmāt.tad.avivākyam.bhavati / na.hi.tad.addhā.veda.kaścana / (soma: daśamam.ahah) na.id.avidvān.vibravāṇi.iti / mitam.etad.deva.karma.yad.daśamam.ahar.anuṣṭub.eva / (soma: daśamam.ahah) sa.yo.vyāha / so.atirecayati / īśvaro.vivaktāram.bhreṣo.avnetoḥ / (soma: daśamam.ahah) tad.u.vā.āhur.vy.eva.brūyāt / nandati.ha.vai.yajño.viduṣā.āgacchatā / (soma: daśamam.ahah) yan.me.asamṛddham.bhaviṣyaty.ayam.me.tat.samardhayiṣyati.iti / (soma: daśamam.ahah) yadi.kaścit.pramatta.upahanyāt / yas.tad.adhīyāt / yas.tam.tatra.brūyāt / (soma: daśamam.ahah) sa.tam.deśam.pārśvataḥ.svādhyāyam.adhīyīta / api.vā.gṛhapatir.vā.ṛtvijām.vā.ekaḥ.paryavasarpet / sa.tam.deśam.pārśvataḥ.svādhyāyam.śaṃset / (soma: daśamam.ahah) yadi.tathā.na.manyeta / tam.praty.eva.vibrūyāt / utsṛjyate.daśame.ahany.anuṣṭup / vāg.anuṣṭup / sā.eṣā.vāg.vrata.dohuṣī.krūra.vahā.iva.bhavati / (soma: daśamam.ahah) tasmād.utsṛjyate / na.id.vācam.āsīdāma.iti / atha.itarāṇi.chandāṃsy.anuṣṭubham.abhisampādayati / (soma: daśamam.ahah) tad.etann.āha.eva.abhimṛśe.śūdrām / no.enām.prasisṛkṣāmi / no.tv.eva.anyatra.yāmaka.pauṃścalvāyanam.me.asti.iti / (soma: daśamam.ahah) anuṣṭubb.hy.eṣā.daśame.ahan.parigītā / tad.āhur.na.anuṣṭubha.āyatanam.riñcyāt / (soma: daśamam.ahah) virājas.tatra.anubrūyāt / samānam.vā.etac.chando.yad.virāṭ.ca.anuṣṭup.ca / (soma: daśamam.ahah) na.hy.ekena.akṣareṇa.anyac.chando.bhavati / no.dvābhyām.iti / tayor.vā.etayos.tṛcayoḥ.ṣaḍ.akṣarāṇy.abhyudyanti / (soma: daśamam.ahah) agnim.naro.dīdhitibhir.araṇyor.agniṣṭoma.sāmnaḥ.stotriya.anurūpayoḥ.ṣaṭ / tāni.dvādaśa.akṣarāṇi / (soma: daśamam.ahah) hotā.prātar.anuvāke.sampādayet / na.ādriyeta.atra.eva.sampannam / uṣṇig.udaiti.iti.menimahe / (soma: daśamam.ahah) gāyatrī.vā / tām.prātar.anuvāke.sampādayet / na.ādriyeta.atra.vai.sampannam / agne.tam.adya.aśvam.na.stomair.ity.ājyam / (soma: daśamam.ahah) tad.etat.sṛṣṭam.daśamāya.ahne.na.sampādayet / na.ādriyeta.atra.eva.sampannam / (soma: daśamam.ahah) mādhuc.chandasaḥ.praugas.tasya.uktam.brāhmaṇam / trikadrukeṣu.mahiṣo.yavāśiram.tuviśuṣma.ity.aticchandasā.marutvatīyam.pratipadyate / (soma: daśamam.ahah) sā.sampannā.catuḥ.ṣaṣṭy.akṣarā / te.dve.anuṣṭubhau.sampadyete / tat.sampannam / (soma: daśamam.ahah) pinvanty.apīyayā.dvau.pragāthau.saṃśaṃsati.bṛhad.indrāya.gāyata.pra.va.indrāya.bṛhata.iti / (soma: daśamam.ahah) tat.sampannam / aikāhikam.marutvatīyam / pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: daśamam.ahah) kayā.naś.citra.ā.bhuvat.kayā.tvam.na.ūtyā.iti.vāmadevyasya.yonau.rathantaram.ūḍham.bhavaty.āgneyam.sāma.aidrīṣu / tan.mithunam.prajātyai.rūpam / (soma: daśamam.ahah) yāvantaḥ.pragāthās.tāvanty.auṣṇihāni.tṛcāni / dhāyyām.anyā.dvipadā.bhajate / saptadaśīm.anyā.sūktasya / tat.sampannam / aikāhikam.niṣkevalyam / (soma: daśamam.ahah) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ / pratiṣṭhānīyam.vai.chando.dvipade.pratiṣṭhityā.eva / abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.ity.aticchandasā.vaiśvadevam.pratipadyate / (soma: daśamam.ahah) sā.sampannā.catuḥ.ṣaṣṭy.akṣarā / te.dve.anuṣṭubhau.sampadete / (soma: daśamam.ahah) tat.sampannam / abhivān.anucaras.tasya.uktam.brāhmaṇam / atha.nityam.eva.aikāhikam.tṛtīya.savanam / (soma: daśamam.ahah) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / tatra.purastād.ānobhadrīyasya.praśukrīyam.śaṃsati / (soma: daśamam.ahah) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ / pratiṣṭhānīyam.vai.chando.dvipadāḥ.pratiṣṭhityā.eva / (soma: daśamam.ahah) virāṭsu.vāmadevyam.agniṣṭoma.sāma.bhavati / śrīr.virāḍ.anna.adyam / śriyo.virājo.anna.adyasya.upāptyai / atho.śāntir.vai.bheṣajam.vāmadevyam / (soma: daśamam.ahah) śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / atha.yat.samūḍhasya.atirikta.uktham.upayanti / tena.ha.atirikta.uktham.āpnuvanti / (soma: daśamam.ahah) atha.eṣa.daśamasya.ahno.dohaḥ / yathā.sahasram.ca.pañcadaśa.ca.anuṣṭubhaḥ.syuḥ / (soma: daśamam.ahah) tathā.etad.ahaḥ.sampādayet / pañcadaśa.uddhṛtya.śatasya.śatasya.catasraś.catasra.uddharati / (soma: daśamam.ahah) tāś.catvāriṃśat / pūrvāḥ.pañcadaśa / tāḥ.pañca.pañcāśad.uddhṛtāḥ / atha.itare.triṃśad.dvātriṃśad.vargāḥ / atha.eṣā.padyā.anuṣṭup / (soma: daśamam.ahah) gāyatryai.ca.uṣṇihaś.ca.ṣaṭ.padāni.virājas.trīṇi.tāni.nava / (ḍaśamam.ahah) bṛhatyai.catvāri.tāni.trayodaśa / paṅkteḥ.pañca.tāny.aṣṭādaśa / (soma: daśamam.ahah) triṣṭubhaś.catvāri.tāni.dvāviṃśatiḥ / jagatyai.ca.aticchandasaś.ca.aṣṭau.tāni.triṃśat / dvipadāyai.dve.tāni.dvātriṃśat / ity.eṣā.padya.anuṣṭub.ekatriṃśī.bhavati / (soma: daśamam.ahah) atha.eṣā.devatyā.anuṣṭup / aṣṭau.vasava.ekādaśa.rudrā.dvādaśa.ādityā.indro.dvātriṃśa.ity.eṣā.devatyā.anuṣṭup.dvātriṃśī.bhavati / (soma: daśamam.ahah) atha.yāḥ.pañca.pañcāśad.uddhṛtāḥ / catuś.catvāriṃśat.tāḥ.paṅktayaḥ / (soma: daśamam.ahah) tato.yāś.catvāriṃśat.tad.ūdhaḥ / atha.yāś.catasro.atiyanti.te.stanāḥ / (soma: daśamam.ahah) sā.eṣā.stoma.akṣara.anuṣṭub.etena.ūdhasā.etaiḥ.stanair.etam.indrasya.ātmānam.vratyam.ahar.abhikṣarati / (soma: daśamam.ahah) sarveṇa.anna.adyena.sarvai.rasaiḥ.sarvaiḥ.kāmaiḥ.sarveṇa.amṛtatvena.abhikṣarati / etasyā.u.eva.vikṣareṇa.chandomāḥ.stomataś.ca.śastrataś.ca.vardhante / (soma: daśamam.ahah) yad.u.vai.veda.tanmayaḥ.sambhavati / sa.ya.evaṃvid.asya.āyuṣaḥ.parastād.etam.indrasya.ātmānam.vratyam.ahar.abhisambhavati / (soma: daśamam.ahah) tam.eṣā.stoma.akṣara.anuṣṭub.etena.ūdhasā.etaiḥ.stanaiḥ.sarveṇa.anna.adyena.sarvai.rasaiḥ.sarvaiḥ.kāmaiḥ.sarveṇa.amṛtatvena.abhikṣarati / (soma: daśamam.ahah) ya.evam.sampannam.daśamam.ahaḥ.śaṃsati / tasmād.evam.sampannam.daśamam.ahaḥ.śaṃsed.iti / (soma: daśamam.ahah) atha.yad.atirikta.ukhtyam.upayanti / mana.eva.tat.prīṇanti / tat.sarva.yajñair.anuśaṃsanti / eṣā.hi.manaso.mātrā / saṃsthite.ahani.purā.patnī.samyājebhya.etasmin.kāle.saṃrpasarpanti / (soma: daśamam.ahah) ayajñiyā.vai.patnyo.barhir.vedi.hi.tā.iti.vadantaḥ / saṃsthiteṣu.patnī.samyājeṣv.iti.tv.eva.sthitam / (soma: daśamam.ahah) atra.alpako.bhrātṛvya.lokaḥ.pariśiṣṭo.bhavati.iti / te.saṃrpasṛpya.sārparājñyā.ṛkṣu.stuvate / iyam.vai.sārparājñī / iyam.hi.sarpato.rājñī / (soma: daśamam.ahah) atho.vāg.vai.sārparājñī / vāgg.hi.sarpato.rājñī / atho.gaur.vai.sārparājñī / (soma: daśamam.ahah) gaur.hi.sarpato.rājñīi / āyam.gauḥ.pṛśnir.akramīd.ity.etam.tṛcam.na.antariyāt.stotriyasya.ānantarityai / (soma: daśamam.ahah) asmāsu.nṛmṇam.dhā.iti / annam.vai.nṛmṇam / annam.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: daśamam.ahah) ātmānam.pūrvam.āha / tathā.asya.ātmā.anantaritā.bhavati / vātāper.havana.śruta.iti / indro.vai.vātāpiḥ / sa.ha.vātam.āptvā.śarīrān.nirahan / pratiparaity.adhvaryuḥ / so.anirukte.gārhapatye.prājāpatye.dve.āhutī.juhoti / (soma: daśamam.ahah) prajāpatir.vai.gārhapatyaḥ / anirukta.u.vai.prajāpatiḥ / āhuti.saṃsthe.u.vai.stuta.śastre / (soma: daśamam.ahah) samāptam.stotram.samāptam.śastram.samāptam.brahma.udyam / ato.nv.eva.api.kāma.yajeyuḥ / (soma: daśamam.ahah) atha.bhakṣayeyuḥ / ayam.vai.venaḥ.prajāpateḥ.pratyakṣam.tanvas.tā.hotā.vadet / (soma: daśamam.ahah) annādī.ca.anna.patnī.ca / iyam.vā.anna.adyasāv.anna.patnī / bhadrā.ca.kalyāṇī.ca / (soma: daśamam.ahah) bhadrā.tat.somaḥ / kalyāṇī.tat.paśavaḥ / anilayā.ca.apabhayā.ca / (soma: daśamam.ahah) anilayā.tad.vāyuḥ / na.hy.eṣa.ilayati / apabhayā.tan.mṛtyuḥ / na.hy.eṣa.bibheti / (soma: daśamam.ahah) anāptā.ca.anāpyā.ca / iyam.vā.nanāptā / asau.dyaur.anāpyā / anādhṛṣṭā.ca.anādhṛṣyā.ca / ayam.vā.agnir.anādhṛṣṭā / abhrātṛvyā.tat.saṃvatsaraḥ / (soma: daśamam.ahah) so.asāv.eva.gṛhapatir.yo.asau.tapati / eṣa.hi.gṛhāṇām.patiḥ / tasya.ṛtava.eva.gṛhāḥ / eṣa.patiḥ / eṣa.u.devo.apahata.pāpmā / (soma: daśamam.ahah) udādravaty.adhvaryuḥ / apidadhati.sadaso.dvārau.śālāyāś.ca / (soma: daśamam.ahah) audumbarīm.anvārabhante / ūrg.vai.anna.adyam.udumbaraḥ / ūrjo.anna.adyasya.upāptyai / uttamau.pāṇī.hotā.kurvīta / (soma: daśamam.ahah) uttamo.asāni.iti / uttamo.ha.eva.bhavati / te.vācam.yamā.āsata.ā.nakṣatrāṇām.darśanāt / (soma: daśamam.ahah) vācam.ha.vā.etad.bhūtāny.āpyāyayanti.yad.vācam.yamāni.śerate / (soma: daśamam.ahah) āpīnām.vācam.avyāsiktām.antata.ṛdhnavāma.iti / dṛśyamāneṣu.nakṣatreṣv.adīkṣito.bahis.tiṣṭhann.āha.dīkṣitā.veda.iti / (soma: daśamam.ahah) aporṇuvanti.sadaso.dvārau / evam.śālāyai / te.yathā.prapannam.upaniṣkramya.mārjālīyany.antena.nakṣatreṣu.cakṣur.visṛjante.tac.cakṣur.deva.hitam.śukram.uccarad.iti / (soma: daśamam.ahah) jyotir.vai.nakṣatrāṇi / jyotir.eva.tad.ātman.dadhate / te.parayā.dvārā.havir.dhāne.prapadyante / (soma: daśamam.ahah) atha.adhvaryur.uttarasya.havir.dhānasya.kūbarīm.abhipadya.āha.satrasya.ṛdhim.gāya.iti / (soma: daśamam.ahah) gāyati.satrasya.ṛdhim / tat.satrasya.ṛdhim.āpnuvanti / sarve.sāmno.nidhanam.upayanti / (soma: daśamam.ahah) pratiṣṭhā.vai.nidhanam.pratiṣṭhityā.eva / ta.uttareṇa.havir.dhāne.gacchanty.adhokṣam.vā.uttarasya.aindrīm.aticchandasam.japantaḥ / aticchandasā.eva.tad.adhokṣam.pāpmānam.apaghnate / (soma: daśamam.ahah) te.nv.ā.u.vayam.uttareṇa.eva.havir.dhāne.parīma.iti.ha.sma.āha.kauṣītakiḥ / yajñasya.anusaṃcaram.saptaṛṣibhyo.anantarhitā.iti / te.agreṇa.havir.dhāne.samupaviśya.kāma.dhyāyanti.yam.yam.icchanti / sa.u.ha.ebhyaḥ.kāmaḥ.samṛdhyate / (soma: daśamam.ahah) atha.ya.u.bahu.kāmā.bhavanti / bhūr.bhuvaḥ.svar.ity.etās.te.vyāhṛtīr.japanti / te.pāañca.udañca.utkramya.vācam.nihvayante / (soma: daśamam.ahah) na.id.vāk.parācy.asad.iti / vācam.eva.tad.ātman.dadhate / subrahmaṇyayā.vācam.visṛjñante / (soma: daśamam.ahah) brahma.vai.subrahmaṇyā / brahmaṇā.eva.tad.vācam.visṛjante / (soma: daśamam.ahah) ta.āgnīdhre.saha.rājā.saṃviśante / tad.yathā.rājānam.vā.rāja.mātram.vā.śrāntam.veśma.prapādyeyuḥ / (soma: daśamam.ahah) evam.eva.etat.somam.rājānam.ahar.ahar.havir.dhānābhyām.upāvahṛtya.agnīdhram..prapādayanti / (soma: daśamam.ahah) ta.āgnīdhre.saha.rājā.saṃviśante / atha.yat.samūḍham.daśarātram.upayanti / (soma: daśamam.ahah) sarveām.eva.kāmānām.āptyai / atha.yad.vyūḍham.upayanti / sarveṣām.eva.chandasām.āptyai / (soma: daśamam.ahah) atha.yad.vyūḍha.samūḍhā.upayanti / daśarātrasya.eva.nānātvam / samūḍha.u.ha.eva.agra.āsa / (soma: daśamam.ahah) tāni.chandāṃsy.anyonyasya.sthānam.abhidadhyuḥ / sarvāṇi.prathamāṇi.syāma.sarvāṇi.madhyamāni.sarvāṇy.uttamāni.iti / (soma: daśamam.ahah) atho.sarvāṇy.eva.etac.chandāṃsi.sarva.savana.bhāñji.kurvanti / (soma: daśamam.ahah) gāyatra.prātaḥ.savanaḥ.prathamas.tryahas.triṣṭub.madhyaṃdino.jagat.tṛtīya.savanaḥ / jagat.prātaḥ.savano.dvitīyas.tryahaḥ.gayatra.madhyaṃdinas.triṣṭup.tṛtīya.savanaḥ / (soma: daśamam.ahah) triṣṭup.prātaḥ.savanas.tṛtīyas.tryaho.jagan.madhyaṃdino.gāyatra.tṛtīya.savanaḥ / (soma: daśamam.ahah) gāyatr.prātaḥ.savanam.daśamam.ahaḥ / tat.samānāc.chandasa.samānam.chanda.upasaṃgacchante / atha.yad.daśamam.ahar.anuṣṭubham.abhisampādayati / vāg.vā.etad.ahaḥ / vāg.anuṣṭup / vācy.eva.tad.vācam.pratiṣṭhāpayanti / te.amṛtatvam.āpnuvanti.ye.daśamam.ahar.upayanti.ye.daśamam.ahar.upayanti / (soma: daśamam.ahah) prajāpatir.hi.yajñam.sasṛje / tena.ha.sṛṣṭena.devā.ījire / tena.ha.iṣṭvā.sarvān.kāmān.āpuḥ / (soma: hotraka.śastrāṇi. (soma: prātaḥ.savanam)) tasya.hetor.ārdhyam.apanidadhuḥ / ya.ete.praiṣāś.ca.nigadāś.ca / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.itareṇa.yajñena.ṛṣaya.ījire / te.ha.vijajñuḥ / asarveṇa.ha.vai.yajñena.yajāmahai.na.vai.sarvān.kāmān.āpnuma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) te.ha.śremuḥ / ta.ete.praiṣāṃś.ca.nigadāṃś.ca.dadṛśuḥ / tena.ha.sapraiṣeṇa.sanigadena.iṣṭvā.sarvān.kāmān.āpuḥ / (hotraka.śastrāṇi(prātaḥ.savanam)) etāvate.ha.vā.u.praiṣāś.ca.nigadāś.ca / yad.ṛgbhir.yajñasya.anāptam.tad.ebhiḥ.sarvam.āpsyāma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tān.etān.praiṣān.viśvāmitro.dadarśa / atho.puroḍāśa.praiṣān / atha.itara.ṛṣaya.itarān / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tad.āhuḥ.kasmān.maitrāvaruṇa.eva.sarvebhyaḥ.preṣyati.iti / etā.ha.vai.devatāḥ.praiṣāṇām.ājimīyuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tan.mitrāvaruṇā.ujjigyatuḥ / tasmān.maitrāvaruṇa.eva.sarvebhyaḥ.preṣyati / sa.vai.tiṣṭhan.preṣyati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tiṣṭhan.vai.vīryavattamaḥ / tiṣṭhann.āśruta.vadanatamaḥ / vīryavatīm.āśrutām.deveṣu.vācam.udyāsam.iti / kuvakra.iva.praṇato.anubrūyāt / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tathā.ha.varṣukaḥ.parjanyo.bhavati.iti.ha.sma.āha.kauṣītakiḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tadd.ha.sma.vai.purā.asura.rakṣasāni.havīṃṣi.vimathnate / tata.etā.vāmadevo.abhirūpā.apaśyad.agnir.hotā.no.adhvara.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tābhir.ha.agnim.pariniṇyuḥ / tato.vai.tāni.rakṣāṃsi.nāṣṭrā.apajaghnire / juṣasva.saprathastamam.iti.juṣṭavatīm.abhirūpām.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) juṣṭavatīm.abhirūpām.deveṣu.vācam.udyāsam.iti / imam.no.yajñam.amṛteṣu.dhehi.iti / stokān.eva.etābhir.agnaye.svadayati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) etā.ha.vā.u.teṣām.puronuvākyā.etā.yājyāḥ / tasmād.abhirūpā.bhavanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) vaiśvāmitrīm.puroḍāśa.sviṣṭakṛtaḥ.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / vaiśvāmitrīr.anusavanam.puroḍāśānām.puronuvākyā.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) viśvāmitro.ha.etān.puroḍāśa.praiṣān.dadarśa.salomatāyai / mādhucchandasyāv.abhirūpe.dvidevatyānām.prathamasya.puronuvākye.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) madhucchandā.ha.etān.dvidevatya.praiṣān.dadarśa.salomatāyai / gārtsamadīm.ca.maidhātithīm.ca.uttarayor.abhirūpe.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) maidhātithīḥ.prātaḥ.savana.unnīyamānebhyo.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) medhātithir.ha.prātaḥ.savana.indrāya.somam.provāca / tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.anurūpeṇa / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tā.vā.aindryo.bhavanti / aindro.hi.yajña.kratuḥ / tā.vai.gāyatryo.bhavanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) gāyatram.prātaḥ.savanam / tā.vai.nava.anvāha / nava.nv.ā.atra.camasān.unnayanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) ṣaḍ.u.ha.eke.prātaḥ.savana.unnīyamānebhyo.anvāhuḥ / svayam.acchāvākaḥ.saptamīm / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) sapta.sapta.uttarayoḥ.savanayoḥ / sapta.vai.prāñca.āsīnā.vaṣaṭ.kurvanti.iti.vadantaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tad.vai.khalu.yathā.sūktam.eva.anubrūyāt / hotur.hy.eva.etāḥ.puronuvākyā.bhavanti / hotur.hy.eva.anucamasam.etāṃś.camasān.unnayanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.hotrāḥ.samyajanti / yajamānam.eva.tad.anṛṇatāyai.sampramuñcanti / mitram.vayam.havāmaha.iti.maitrāvaruṇyā.maitrāvaruṇaḥ.svayā.eva.devatayā / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) yajma.mukhasya.anavara.ardhyai / indra.tvā.vṛṣabham.vayam.ity.aindryā.brāhmaṇācchaṃsī / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) aindro.hi.yajña.kratuḥ / maruto.yasya.hi.kṣaya.iti.mārutyo.potā / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) yatra.ha.tad.indram.marutaḥ.pupuvuḥ / tad.enān.indraḥ.soma.pīthe.anvābheje / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tasmāt.sa.mārutyā.potā.prathamataś.ca.antataś.ca.yajati / agne.patnīr.iha.ā.vaha.ity.āgnipātnīvatyā.tvaṣṭṛmatyā.na.neṣṭā / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tvaṣṭā.vai.devānām.pātnīvato.neṣṭā.ṛtvijām / (hotraka.śastrāṇi(prātaḥ.savanam)) tasmāt.sa.āgnipātnīvatyā.tvaṣṭṛmatyā.neṣṭā.prathamataś.ca.antataś.ca.yajati / ukṣa.annāya.vaśā.annāya.ity.āgneyy.āgnīdhraḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) agnim.hi.sa.samindhe / tasmāt.sa.āgneyy.āgnīdhraḥ.prathamataś.ca.antataś.ca.yajati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.yatra.ha.tan.nābhānediṣṭho.mānavo.aṅgiraḥ.su.upahavam.īṣe / sa.etām.hotrām.acchāvākīyām.provāca / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) sa.vā.upahūtāyām.iḍāyām.ājagāma / tasmāt.tan.na.pravṛṇate / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) sa.vā.etasmāt.pūrvasmād.uttarād.avāntara.deśād.ājagāma / tasmād.etasyām.diśy.āsīno.acchāvāka.upahavam.icchate / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tad.āhuḥ.kasmād.acchāvākāya.puroḍāśa.dṛgalam.pariharanti.iti / alīkayur.ha.vācas.pato.naimiśīyānām.dīkṣā.upasatsu.brahmā.āsa / sa.ha.prasute.acchāvākīyām.cakāra / te.ha.ūcuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) asmai.vā.imam.purā.brahma.bhāgam.paryaharan / kasmā.enam.pariharāma.iti / tasmā.eva.enam.pariharata.ity.ūcuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tam.tasmai.parijahruḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) sa.eṣa.brahma.bhāga.eva / atho.iḍā.bhājo.vā.itare.camasāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tasmād.acchāvākāya.puroḍāśa.dṛgalam.pariharanti / camasasya.eva.aparīḍatāyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.enam.adhvaryur.āha.acchāvāka.vadasva.yat.te.vādyam.iti / acchāvāka.upahavam.icchasva.ity.eva.enam.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) acchā.vo.agnim.avasa.ity.acchāvāka.āgneyīr.anvāha / āgneyam.prātaḥ.savanam / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tā.vā.anuṣṭubho.bhavanti / gāyatrī.vai.sā.anuṣṭup / gāyatram.agneś.chandaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tā.vai.tisro.bhavanti / trivṛd.vā.agnir.aṅgārā.arcir.dhūma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) uttamāyai.tṛtīye.vacane.praṇaveṇa.nigadam.upasaṃdadhāti / yajamāna.hotar.adhvaryo.agnīd.brahman.pitar.neṣṭar.uta.upavaktar.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) praśāstā.vā.upavaktā / api.vā.ṛcā.abhyuditam / upavaktā.janānām.iti / iṣeṣayadhvam.(?).ūrjor.jayadhvam / annam.vā.iṣam.annam.ūrjam / annena.samukṣadhvam.ity.eva.enāṃs.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) ni.vo.jāmayo.jihatām.ny.ajāmaya.iti / yac.ca.jāmi.yac.ca.ajāmi / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tad.vo.nijihatām.ity.eva.enāṃs.tad.āha / api.vā.ṛcā.abhyuditam / jāmim.ajāmim.pra.mṛṇīhi.śatrūn.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) ni.sapatnā.yāmani.bādhitāsa.iti / nihatā.vaḥ.sapatnā.samaraṇa.ity.eva.enāṃs.tad.āha / jeṣatha.abhītvarīm.jeṣatha.abhitvaryā.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) senā.abhītvarī / senayā.senām.jayata.ity.eva.enāṃs.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) śravad.va.indraḥ.śṛṇavad.vo.agnir.iti / śṛṇotu.na.indraḥ.śṛṇotv.agnir.ity.āśiṣam.eva.tad.vadate / prasthāya.indra.agnibhyām.somam.vocata.upo.asmān.brāhmaṇān.brāhmaṇa.āhvayadhvam.iti / sarveṣv.eva.tad.upahavam.icchate / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tam.hotā.upahvayate / sa.hi.teṣām.śreṣṭhī.bhavati / yam.vai.śraiṣṭhy.upahvayate / sa.upahūta.iti.ha.sma.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) praty.asmai.pipīṣata.ity.acchāvāka.unnīyamānāya.anvāha / tā.vai.catasro.bhavanti / catuṣṭayam.vā.idam.sarvam / asya.eva.sarvasya.āptyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) aindrīr.anvāha / aindro.hi.yajña.kratuḥ / tā.vā.anuṣṭubho.bhavanti.saṃśaṃsāyai / bṛhaty.uttamā.bhavati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) śrīr.vai.bṛhatī / śriyām.eva.tad.antataḥ.pratitiṣṭhati / prātar.yāvabhir.ā.gatam.ity.aindrāgnyā.yajati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) aindrāgnam.hy.asya.uktham.bhavati / gāyatryā.gāyatram.prātaḥ.savanam / anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) āhutīnām.pratiṣṭhityai / anavānam.prātaḥ.savane.yajeyur.iti.ha.sma.āha.paiṅgyaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) kṣipram.devebhyo.haviḥ.prayacchāma.iti / ardharcaśa.iti.kauṣītakiḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) etad.vai.chandasām.parva.yad.ardharcaḥ / parvaśa.eva.tad.devebhyo.haviḥ.prayacchati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.ata.ṛtu.praiṣāṇām.eva.mīmāṃsā / kaṇvo.ha.etān.ṛtu.praiṣān.dadarśa / medhātithir.yājyāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) kāṇvo.ha.vai.medhātithiḥ / tena.tau.mṛtyum.pāpmānam.apajighnāte / sa.ya.icchen.mṛtyum.pāpmānam.apahanyām.iti / (soma: etābhir.jayet /27 puruṣo.vai.yajñaḥ / tasya.vāg.eva.ājyam / sā.vā.ekā.eva.bhavati / (hotraka.śastrāṇi(prātaḥ.savanam)) tasmād.eka.devatyam.ājyam.śaṃsati / prāṇāḥ.praugam / te.vā.ime.bahavaḥ.prāṇāḥ / tasmād.bahvyo.devatāḥ.prauge.śasyante / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) bāhū.maitrāvaruṇaś.ca.acchāvākaś.ca / tau.vai.dviguṇau.bhavataḥ / tasmāt.tau.prātaḥ.savane.dvidevatyāḥ.śaṃsataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) iyam.eva.venā.sevanī.madhyam.brāhmaṇācchaṃsī / tasmād.brāhmaṇācchaṃsī.prātaḥ.savana.eka.devatyāḥ.śaṃsati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) ātmā.madhyaṃdinaḥ / sa.vā.eka.eva.bhavati / tasmān.madhyaṃdine.hotrā.āśaṃsina.ekadevatyāḥ.śaṃsanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) hotā.ca.niṣkevalyam / ūrū.maitrāvaruṇaś.ca.acchāvākāś.ca / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tau.vai.dviguṇau.bhavataḥ / tasmāt.tau.tṛtīya.savane.dvidevatyāḥ.śaṃsataḥ / idam.eva.śiśnam.madhyam.brāhmaṇācchaṃsī / tasmād.dvirūpam.jāyate.strī.ca.pumāṃś.ca / tasmād.brāhmaṇācchaṃsī.tṛtīya.savane.dvidevatyāḥ.śaṃsati / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) brāhmaṇācchaṃsī.bhūyiṣṭhāḥ.śaṃsati / madhyam.vai.brāhmaṇācchaṃsī / tasmād.idam.ātmano.madhyam.sthaviṣṭham / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.yad.āvantaḥ.stotriyā.anurūpā.bhavanti.tat.prathamasya.ahno.rūpam / vaiśvāmitrau.maitrāvaruṇasya.ca.acchāvākasya.ca.stotriyau.bhavataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) vāsiṣṭhau.navarcau.paryāsau / antāv.eva.etat.sadṛśau.kurvataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) stotriyān.śastvā.śvaḥ.stotriyān.anurūpam.kurvate / ahīna.saṃtatyā.ahīna.rūpatāyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) ahar.eva.tad.ahno.anurūpam.kurvate / ahar.vā.ahno.anurūpam / tad.āhuḥ.kasmāt.stutam.anuśasyate.kasmāt.stomam.atiśaṃsanti.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) na.vai.tat.stutam.bhavati.yan.na.anuśasyate / na.sa.stomo.devān.gacchati.yam.na.atiśaṃsanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) tasmāt.stutam.anuśasyate.tasmāt.stomam.atiśaṃsanti.iti / catur.āhāvāni.śastrāṇi / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) paśavo.vā.ukthāni / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / aikāhikā.uktha.yājyāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / āhtīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(prātaḥ.savanam)) atha.yatra.ha.tat.sarva.carau.devā.yajñam.atanvata / tān.ha.arbudaḥ.kādraveyo.madhyaṃdina.upodāsṛpyā.(?).uvāca / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) ekā.vai.va.iyam.hotrā.na.kriyate.grāva.stotriyā / tām.vo.aham.karavāṇy.upa.mā.hvayadhvam.iti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) te.ha.tathā.ity.ūcuḥ / tam.ha.upajuhuvire / sa.etā.grāva.stotriyā.abhirūpā.apaśyat / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) pra.ete.vadantu.pra.vayam.vadāma.iti.pravadatsu / pra.hi.te.vadanti.prasavadati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) atha.yatra.bṛhad.bṛhad.iti / bṛhad.vadanti.madireṇa.mandinā.iti.tatra / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) vi.ṣū.muñca.iti.vimuñcatsu / tā.vai.caturdaśa.bhavanti / daśa.vā.aṅgulayaś.catvāro.grāvāṇaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) etad.eva.tad.abhisampadyante / tā.vai.jagatyo.bhavanti / jāgatā.vai.grāvāṇaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) atha.yat.triṣṭubhā.paridadhāti / tā.vai.jagatyo.bhavanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) jāgatā.vai.grāvāṇaḥ / atha.yat.triṣṭubhā.paridadhāti / teno.madhyaṃdine.triṣṭub.upāptā / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) sa.vai.tiṣṭhann.abhiṣṭauti / tiṣṭhanti.iva.vai.grāvāṇaḥ / sa.vā.uṣṇīṣy.apinaddha.akṣo.abhituṣṭāva / tasmād.v.apy.etarhy.uṣṇīṣy.eva.grāvṇo.abhiṣṭauti / atho.khalv.āhuḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) cakṣur.hā.ha.sa.sarpa.āsa / tad.ṛtvijo.viṣam.apīyāya / sa.etāḥ.pāvamānīr.viṣa.apamadanīr.abhituṣṭāva / tad.yat.pāvamānīr.viṣa.apamadanīr.abhiṣṭauti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) yajñasya.eva.śāntyai / yajamānasya.ca.bhiṣajyāyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) atha.stute.pavamāne.dadhi.gharmeṇa.caranti.tasya.uktam.brāhmaṇam/ atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam / vāsiṣṭhīr.madhyaṃdina.unnīyamānebhyo.anvāha / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) vasiṣṭho.ha.madhyaṃdina.indrāya.somam.provāca / tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.rūpeṇa / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) tā.vā.aindryas.triṣṭubho.bhavanti / aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / tā.vai.daśa.anvāha / daśa.hy.atra.camasān.unnayanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam / aindrībhis.triṣṭubbhir.madhyaṃdine.prasthitānām.yajanti / aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / āhutīnām.pratiṣṭhityai / atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) huteṣu.dākṣiṇeṣu.dakṣiṇā.nīyante.tāsām.uktam.brāhmaṇam / vaiśvāmitrīm.marutvatīya.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) vāmadevyam.maitrāvaruṇasya.pṛṣṭham.bhavati / śāntir.vai.bheṣajam.vāmadevyam / śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / naudhasam.brāhmaṇācchaṃsinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) tad.vai.nidhanavad.bhavati / pratiṣṭhā.vai.nidhanam.pratiṣṭhityā.eva / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) kāleyam.acchāvākasya / tad.vā.aiḍam.bṛhatīṣu.kurvanti / paśavo.vā.iḍā / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) paśavo.bṛhatī / bārhatāḥ.paśavaḥ.paśūnām.eva.āptyai / atha.etānt.sāma.pragāthān.anuśaṃsanti / tathā.eṣām.hotur.nyāyād.anitam.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) pañcarce.maitrāvaruṇasya.ca.acchāvākasya.ca.uktha.mukhe.bhavataḥ / ekādaśarcau.paryāsau / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) antāv.eva.etat.sadṛśau.kurvataḥ / viśvāmitrasya.ca.vāmadevasya.ca.maitrāvaruṇaḥ.śaṃsati / vāmadevyam.hy.asya.pṛṣṭham.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) viśvāmitrasya.ca.vasiṣṭhasya.ca.brāhmaṇācchaṃsī / vāsiṣṭho.hy.asya.paryāso.bhavati / bharadvājasya.ca.viśvāmitrasya.ca.acchāvākaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) vaiśvāmitro.hy.asya.paryāso.bhavati / bharadvājasya.ca.viśvāmitrasya.ca.acchāvākaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) vaiśvāmitro.hy.asya.paryāso.bhavati / te.vai.caturṇām.ṛṣīṇām.śaṃsanti / ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) vaiśvāmitre.maitrāvaruṇasya.ca.brāhmaṇācchaṃsinaś.ca.uktha.mukhe.bhavataḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) paryāso.acchāvākasya / vāg.vai.viśvāmitraḥ / vācā.eva.tat.sarvato.yajñam.tanvata.ity.etad.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) prāyaṇīya.udayanīyayor.aikāhyam.ca.bhavati / vāmadevyam.maitrāvaruṇasya.ahar.ahaḥ.pṛṣṭham.bhavati / śāntir.vai.bheṣajam.vāmadevyam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) śāntir.eva.eṣā.bheṣajam.ahar.ahar.yajñe.kriyate / atha.etān.kadvataḥ.pragāthān.ahar.ahaḥ.śaṃsanti / ko.vai.prajāpatiḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) prajāpatāv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / atho.aśāntāni.vā.ete.ahīna.sūktāny.anyāny.anyāny.upayuñjānā.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) tāny.eva.etaiḥ.kadvadbhiḥ.pragāthair.ahar.ahaḥ.śamayanto.yanti / atha.etās.tantryās.triṣṭubha.uktha.pratipado.ahar.ahaḥ.śasyante / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) balam.vai.vīryam.triṣṭup / bala.eva.tad.vīrye.ahar.ahaḥ.pratitiṣṭhanto.yanti / apa.praca.(?).indra.viśvān.amitrān.iti.saukīrtim.maitrāvaruṇo.apanuttavatīm.pāpmana.eva.apanuttyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) yad.ārṣeye.sūkte.tad.ārṣeye.uktha.mukhīye.itarayoḥ / brahmaṇā.te.brahma.yujā.yunajmy.urum.no.lokam.anu.neṣi.vidvān.iti.brahmavaty.uruvatyau / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) brahmaṇi.ca.eva.tad.uru.gāye.ca.ahar.ahaḥ.pratitiṣṭhanto.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) atha.etān.śilpāni.madhyame.tryahe.śasyante / śilpavān.hy.eṣa.madhyamas.tryaho.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) virājaś.ca.vaimadyaś.ca.caturthe.ahan / vairājam.hi.caturtham.ahaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) paṅktayaś.ca.mahā.paṅktayaś.ca.pañcame.ahan / pāṅktam.hi.pañcamam.ahaḥ / aticchandasaḥ.ṣaṣṭhe.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) āticchandasam.hi.ṣaṣṭham.ahaḥ / atho.apṛṣṭham.vā.u.tad.yad.anyatra.bṛhatyai.kriyate / cyavanta.u.vā.atra.bṛhatyai.pṛṣṭhāni / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) śilpeṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / atho.antarikṣam.vā.eṣa.madhyamas.tryahaḥ / anārambhaṇam.vā.idam.antarikṣam.apratiṣṭhānam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) śilpeṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / tāni.vai.tṛcāni.bhavanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) trivṛd.vai.śilpam.nṛttam.gītam.vāditam.iti / teṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / mā.cid.anyad.vi.śaṃsata.mā.bhema.mā.śramiṣma.iti.maithātham.maitrāvaruṇasya.daśame.ahan.bṛhatīṣu.pṛṣṭham.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) na.hi.tasya.prāg.daśamād.ahno.bṛhatīṣu.pṛṣṭham.bhavati / ekasthā.vai.śrīḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) śrīr.vai.bṛhatī / śriyām.eva.tad.antataḥ.pratitiṣṭhante.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) dvipadāḥ.śastvā.aikāhikāni.śaṃsanti / pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) pratiṣṭhānīyam.vai.chando.dvipadāḥ.pratiṣṭhityā.eva / naudhasam.brāhmaṇācchaṃsinas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) paṅktiṣu.brāhmaṇācchaṃsine.ca.acchāvākāya.ca.praṇayanti.pañcame.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) pāṅktam.hi.pañcamam.ahaḥ / gāyatrīṣu.brāhmaṇācchaṃsine.praṇayanti.ṣaṣṭhe.ahan / raivatasya.eva.ahno.rūpeṇa / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) ahīna.sūktāni.ṣaṣṭhe.ahani.śaṃsanti / ahīna.saṃtatyā.ahīna.rūpatāyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) ahīnānt.sarvān.kāmān.āpnuma.iti / na.hy.atra.kiṃcana.hīyate / ud.u.brahmāṇy.airata.śravasya.ity.ahar.ahaḥ.paryāsaḥ / ṛtavo.vā.udubrahmīyam / ṛtuṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / tā.vai.ṣaḍ.bhavanti / ṣaḍ.vā.ṛtavaḥ / ṛtuṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) kāleyam.acchāvākasya.tasya.uktam.brāhmaṇam / ṣaṭpadāsv.acchāvākāya.praṇayanti.ṣaṣṭhe.ahan / ṣaṣṭhasya.eva.ahno.rūpeṇa / abhi.taṣṭā.iva.dīdhayā.manīṣām.ity.ahar.ahaḥ.paryāsaḥ / prajāpatir.vā.abhitaṣṭīyam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) prajāpatāv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / tad.vā.aniruktam.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) anirukta.u.vai.prajāpatiḥ / tat.prājāpatyam.rūpam / sā.vā.atra.ekā.eva.niruktā / eka.u.vai.prajāpatiḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) tat.prajāpatyam.rūpam / daśarcam.bhavati / daśa.ime.prāṇāḥ / prāṇān.eva.tad.yajñeṣu.ca.yajamāneṣu.ca.dadhāti / dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) dvyukthasya.eva.hotuḥ.pratyudyamāya / atho.saṃvatsaro.vai.hotā / ṛtavo.hotrāśaṃsinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) tad.yad.dvandvam.samastā.ṛtava.ākhyāyante.grīṣmo.varṣā.hemanta.iti / tasmād.dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) atho.ātmā.vai.hotā / aṅgāni.hotrāśmasinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) tad.yad.dviguṇāny.aṅgāni.bhavanti / tasmād.dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) stoma.atiśaṃsam.prātaḥ.savaneṣu.śastvā.ahīna.sūktāni.madhyaṃdineṣu.śaṃsanti.caturviṃśe.abhijit.viṣuvati.bṛhat.pṛṣṭhe.viśvajiti.mahāvratīye.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) ahīno.hy.etāny.ahāni / tad.yad.ahīna.sūktāni.madhyaṃdineṣu.śaṃsanti / parāñcīni.vā.etāny.ahāny.abhyāvartīni / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) na.it.pāñco.agāma.iti / ahīna.sūktāni.śastvā.aikāhikībhiḥ.paridadhati / pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) pāṅktāḥ.paśavaḥ / paśūnām.eva.āptyai / catvāri.catvāri.sūktāni.brāhmaṇācchaṃsī.ca.acchāvākaś.ca.śaṃsataḥ.sarveṣu.chandomeṣu / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) paśavo.vai.chandomāḥ / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / pañca.āhāvāni.śastrāṇi / paśavo.vā.ukthāni / pāṅktāḥ.paśavaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) paśūnām.eva.āptyai / aikāhikā.ukthya.yājyāḥ / pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam)) triṣṭubham.āditya.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / atha.stute.pavamāne.paśunā.caranti.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam / vāmadevyās.tṛtīya.savana.unnīyamānebhyo.anvāha / vāmadevo.ha.tṛtīya.sanava.indrāya.somam.provāca / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.rūpeṇa / tā.vā.aindrārbhavyas.triṣṭubho.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) indram.eva.tad.ardha.bhājam.savanasya.karoti / tā.vai.nava.anvāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) nava.hy.atra.camasān.unnayanti / yathā.tu.prāyaṇam.tathā.udayanam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam / andhasvatyo.madvatyaḥ.pītavatyo.jagatyo.yājyāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) jāgatam.hi.tṛtīya.savanam / anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / aupāsanāṃs.tṛtīya.savana.upāsyanti.teṣām.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) triṣṭubham.sāvitra.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.yad.uktha.antareṇa.agnīn.patnīvatasya.yajati / tena.tau.hotāram.anusamaśnuvāte / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) aindrāgnāny.ukthya.ukthāni.bhavant.teṣām.uktam.brāhmaṇam / atha.etāny.aindrāṇi.jāgatāni.sūktāni.śaṃsanti / paśavo.vai.jagatī / jāgatāḥ.paśavaḥ.paśūnām.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tāny.acyutāni.syur.iti.ha.eka.āhuḥ.savana.dharaṇāni.iti.vadantaḥ / anyāny.anyāni.iti.tv.eva.sthitam / anyad.anyadd.hy.ahar.upayanti / atha.vāruṇam.bārhaspatyam.vaiṣṇavam.iti.śaṃsanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) jagatī.vā.eteṣām.chandas.triṣṭub.indrasya / tad.yat.chandasī.viparīte.dvidevatyāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) aindrāvaruṇam.aindrā.bārhaspatyam.aindrāvaiṣṇavam.iti.śaṃsanti / grahān.eva.etair.anuśaṃsanti / evam.hi.grahā.gṛhītā.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) carṣaṇī.dhṛtam.maghavānam.ukthyam.iti.maitrāvaruṇas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) vāsiṣṭho.ahar.ahaḥ.paryāso.bhavati / vasiṣṭho.ha.etan.maitrāvaruṇīyāyai.tṛtīya.savanam.dadarśa / tasmād.vāsiṣṭho.ahar.ahaḥ.paryāso.bhavati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) kakupsu.maitrāvaruṇāya.praṇayanti.tṛtīye.ahan / teno.sa.brāhmaṇācchaṃsino.vaśam.eti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.caturthe.ahant.sve.sve.chandasi.praṇayanti / sve.sva.eva.tac.chandasi.pratitiṣṭhanto.yanti / gāyatrīṣu.maitrāvaruṇāya.praṇayanty.uṣṇikṣu.brāhmaṇācchaṃsine.anuṣṭupsv.acchāvākāya.uttara.uttaritāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tathā.eṣām.caturbhiś.caturbhir.akṣaraiś.chandāṃsy.abhyudyanti / paṅktiṣu.maitrāvaruṇāya.praṇayanti.pañcame.ahan / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pāṅktam.hi.pañcamam.ahaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) dvipadāsu.ṣaṣṭhe.ahan.praṇayanti.sarveṣām / dvaipadam.hi.ṣaṣṭham.ahaḥ / atho.gūrdam.bhadram.udvaṃśa.putram.iti.sāmāni.kurvanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atho.dvipadā.sahacarāṇi.vai.śilpāni.bhavanti / tasmāt.śilpāni.śasyante / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) na.it.śilpebhyo.agāma.iti / nābhānediṣṭhena.atra.hotā.retaḥ.sicati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tan.maitrāvaruṇāaya.prayacchati / tat.sa.vālakhilyābhir.vikaroti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.etā.vālakhilyā.vihṛtāḥ.śaṃsati / pacchaḥ.prthame.sūkte.viharati / parvaśa.eva.enam.tt.sambharati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) ardharcaśo.dvitīye / dve.vai.puruṣaḥ.kapale / te.eva.tat.saṃdadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) ṛcam.ṛcam.tṛtīye / kṛtsnam.eva.enam.tat.sambharati / viparyasyen.nārāśaṃse / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tasmād.viparyastā.garbhā.jāyante / tārkṣye.dūrohaṇam.rohati / vāyur.vai.tārkṣyaḥ / prāṇo.vai.vāyuḥ / prāṇam.eva.tad.yajamānā.rohanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tam.brāhmaṇācchaṃsine.prayacchati / tam.sa.sukīrtinā.yoninā.pragigṛhṇāti.jātam / atha.etam.vṛṣākapim.paṅkti.śaṃsam.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pañcapadā.paṅktiḥ / pāṅkto.vai.yajño.yajñasya.avāptyai / nyūṅkhayati / annam.vai.nyūṅkhaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) jāta.eva.asmiṃs.tad.anna.adyam.pratidadhāti / atha.etat.kuntāpam.yathā.chandasam.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) sarveṣām.eva.chandasām.āptyai / nārāśaṃsī.raibhīḥ.kāravyā.indra.gāthā.bhūtecchadaḥ.pārikṣitīr.etaśa.pralāpam.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) etaśo.ha.vai.munir.yajñasya.āyur.dadarśa / sa.ha.putrān.uvāca / putrakā.yajñasya.āyur.adarśam.tad.abhilapṣyāmi / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) māmām.dṛptam.mandhvam.iti / te.ha.tathā.ity.ūcuḥ / tadd.ha.abhilalāpa / tasya.ha.jyeṣṭhaḥ.putro.abhisṛpya.mukham.apijagrāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) adṛpad.vai.naḥ.pitā.iti / tam.ha.uvāca / apanaśya.dhik.tvā.jālmāstu.(.jālma.astu.?) / pāpiṣṭhām.te.prajām.kariṣyāmi / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) yad.vai.me.jālma.mukham.na.apy.agrahīṣyaḥ / śata.āyuṣam.gām.akariṣyam.sahasra.āyuṣam.puruṣam.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tasmād.aitaśāyanā.ājāneyāḥ.santo.bhṛgūṇām.pāpiṣṭhāḥ.pitrā.abhiśaptāḥ.svayā.devatayā.svena.prajāpatinā / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) āditya.āṅgirasīr.upasaṃśaṃsati / ādityāś.ca.ha.vā.aṅgirasaś.ca.aspardhanta / vayam.pūrve.svargam.lokam.eṣyāma.ity.ādityāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) vayam.ity.aṅgirasaḥ / te.aṅgirasa.ādityān.prajighyuḥ / śvaḥ.sutyā.no.yājayata.na.iti / teṣām.ha.agnir.dūta.āsa / ta.ādityā.ūcuḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.asmākam.adya.sutyā / teṣām.nas.tvam.eva.hotā.asi / bṛhaspatir.brahmāya.asya.udgātā.ghora.āṅgiraso.adhvaryur.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tān.na.pratyuācacakṣire / tam.etābhiḥ.śiśikṣuḥ / tad.etā.abhivadanti / te.aśvam.śvetam.dakṣiṇām.niṇyur.etam.eva.ya.eṣa.tapati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tata.u.ha.ādityāḥ.svar.īyuḥ / svar.eti.ya.evam.veda / diśām.klṛptīḥ.śaṃsati / diśo.ha.asmai.kalpante / jana.kalpāḥ.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) janā.ha.asmai.kalpante / pravalhikāḥ.pratīrādhān.ativādām.āhanasyāḥ.sarvā.vāco.vadati / tasmāt.puruṣaḥ.sarvā.vāco.vadati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))ṇṇṇ ekaikām.itare.paśavaḥ / tā.vā.aṣṭau.bhavanti / etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tatho.eva.etad.yajamānā.etābhir.eva.sarvā.aṣṭīr.aśnuvate / kapṛnnaraḥ.kapṛtham.uddadhātana.yadd.ha.prācīr.ajagantā.iti.dve.eka.pātinyau / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tā.daśa.saṃpadyante / daśa.daśinī.virāṭ / śrīr.virāḍ.anna.adyam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) śriyo.virājo.anna.adyasya.upāptyai / dādhikrīm.śaṃsati / vāg.vai.dādhikrī / vācam.eva.asmiṃs.tad.dadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pāvamānam.śaṃsati / pavitram.vai.pāvamānyaḥ / punāty.eva.enat.tat / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tam.acchāvākāya.prayacchati / tam.sa.evayāmarutā.cārayati.jātam / nyūṅkhayati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) nyūṅkha.mānaka.iva.vai.prathamam.cicarṣaṃś.carati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tad.enam.amṛtāc.chandaso.amṛtatvāya.prajanayanti / te.amṛtatvam.āpnuvanti.ya.ṣaṣṭham.ahar.upayanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) stotriyā.anurūpau.śastvā.vālakhilyāḥ.śaṃsati / ātmā.vai.stotriyā.anurūpau / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) prāṇā.vālakhilyāḥ / anantarhitā.u.ha.iem.ātmanaḥ.prāṇāḥ / (hotraka.śastrāṇi(tṛtīya.savanam)) tad.āhuḥ.kasmād.vālakhilyā.iti / yad.vā.urvarayor.asambhinnam.bhavati / khila.iti.vai.tam.ācakṣate / vāla.mātrā.u.hi.ime.prāṇā.asambhinnāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tad.yad.asambhināḥ / tasmād.vālakhilyāḥ / tārkṣye.dūrohaṇam.rohati.iti.tad.uktam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) gāyatrīṣu.brāhmaṇācchaṃsine.praṇayanti.dvitīye.ahan / teno.sa.maitrāvaruṇasya.vaśam.eti / pra.maṃhiṣṭhāya.bṛhate.bṛhad.raya.iti.jāgatam.ṣaḍṛcam.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) dvis.tāvad.yāvan.maitrāvaruṇasya / kārṣṇo.ahar.ahaḥ.paryāso.bhavati / kṛṣṇo.ha.etad.āṅgiraso.brāhmaṇācchaṃsīyāyai.tṛtīya.savanam.dadarśa / tasmād.kārṣṇo.ahar.ahaḥ.paryāso.bhavati / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) uṣṇikṣv.acchāvākāya.praṇayanti.prathame.ahan / teno.sa.brāhmaṇācchaṃsino.vaśam.eti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) ṛtur.janitrīyam.trayodaśarcam.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) dvis.tāvad.yāvad.brāhmaṇācchaṃsina.ekā.ca.upa / bhāradvājo.ahar.ahaḥ.paryāso.bhavati / bharadvājo.ha.etad.acchāvākīyāyai.tṛtīya.savanam.dadarśa / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tasmād.bhāradvājo.ahar.ahaḥ.paryāso.bhavati / vaiṣṇave.viparyasyaty.acchāvākaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) paryāsāv.itarau / dviparyāsua.maitrāvaruṇaś.ca.brāhmaṇācchaṃsī.ca / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) eka.paryāso.acchāvākaḥ / tad.yad.acyuta.paryāso.acchāvākaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pratiṣṭhā.vā.acchāvākaḥ.pratiṣṭhityā.eva / ṣaṭtriṃśatam.maitrāvaruṇaś.caturviṃśe.śaṃsati / catvāriṃśatam.brāhmaṇācchaṃsī / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) catuś.catvāriṃśatam.acchāvākaḥ / tad.viṃśati.śatam / viṃśati.śatam.vā.ṛtor.ahāni / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tad.ṛtum.āpnuvanti / ṛtunā.saṃvatsaram / ye.ca.saṃvatsare.kāmāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pañca.pañca.sūktāni.tṛtīya.savane.maitrāvaruṇaḥ.śaṃsati.sarveṣu.chandomeṣu / paśavo.vai.chandomāḥ / pāṅktāḥ.paśavaḥ / paśūnām.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) catvāri.sūktāni.brāhmaṇācchaṃsī.śaṃsati.prathame.chandome / paśavo.vai.chandomāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / pañca.pañca.sūktāny.uttarayoś.chandomayoḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) paśavo.vai.chandomāḥ / pāṅktāḥ.paśavaḥ / paśūnām.eva.āptyai / pañca.sūktāny.acchāvākaḥ.śaṃsati.prathame.chandome / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) paśavo.vai.chandomāḥ / pāṅktāḥ.ṛtavaḥ.saṃvatsaraḥ / saṃvatsarasya.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) catur.āhāvāni.śastrāṇi / paśavo.vā.ukthāni / catuṣṭayā.vai.paśavaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atho.catuṣpādāḥ.paśūnām.eva.āptyai / ṣaṣṭha.eva.ahan.maitrāvaruṇasya.pañca.āhāvam.bhavati / paśavo.vā.ukthāni / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pāṅktāḥ.paśavaḥ / paśūnām.eva.āptyai / aikāhikā.ukthya.yājyāḥ / pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / anuvaṣaṭ.krvanty.āhutīnām.eva.śāntyai / (hotraka.śastrāṇi(tṛtīya.savanam)) āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) pañca.chandāṃsi.rātrau.śaṃsanti / anuṣṭubham.gāyatrīm.uṣṇiham.triṣṭubham.jagatīm.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) etāni.vai.rātric.chandasāni / pañca.āhāvā.rātriḥ / vājapeyasya.ca.atirikta.uktham / ukthasya.atigraho.rātriḥ / chandase.chandasa.eva.tad.āhvayanta.iti.ha.sma.āha.kauṣītakir.ajāmitāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.yat.tiro.ahnyavatīm.triṣṭubham.āśvina.iktha.grahasya.puronuvākyām.anvāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tiro.ahnyavān.praiṣaḥ / tiro.ahnyā.hi.somā.bhavanti / atho.balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) catur.āhāvāny.aptoryāmasya.atirikta.ukthāni / paśavo.vā.ukthāni / catuṣṭayā.vai.paśavaḥ / atho.catuṣpādāḥ.paśūnām.eva.āptyai / kṣaitrapatyaḥ.paridhānīyāḥ.kurvate / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) iyam.vai.kṣetram.pṛthivī / asyām.adīnāyām.antataḥ.pratiṣṭhāsyāma.iti / asyām.eva.tad.adīnāyām.antataḥ.pratitiṣṭhanti / atha.yat.tiro.ahnyavatyas.triṣṭubho.yājyā.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) tiro.ahnyā.hi.somā.bhavanti / atho.balam.vai.vīryam.triṣṭup / balam.eva.tad.vīryam.yajamāne.dadhāti / anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) āhutīnām.pratiṣṭhityaī / atha.hāriyojanena.caranti.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) triṣṭubham.hāriyojanasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam)) atha.yad.atipraiṣasya.puronuvākyām.anvāha / avīryo.ha.vā.u.sa.praiṣo.yo.apuronuvākhyaḥ / atho.dvidevatyeṣu.vai.puronuvākyā.bhavanti / sarveṣu.ca.prasthiteṣu / tasmād.asya.puronuvākyām.anvāha / atha.yad.atipraiṣam.āha / param.eva.etad.ahar.abhivadati / param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ.param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))