nāgānandam prathamo 'ṅkaḥ nāndī dhyānavyājamupetya cintayasi kāmunmīlya cakṣuḥ kṣaṇaṃ padhyānaṅgaśarāturaṃ janamimaṃ trātā 'pi no rakṣasi / mithyākāruṇiko 'si nirghṛṇātarastvattaḥ kuto 'nyaḥ pumān serṣyaṃ māravadhūbhirityabhihito bodhau jinaḥ pātu vaḥ // Nā_1.1 // api ca- kāmenākṛṣya cāpaṃ hatapaṭuhāvalgibhirmāravīrair bhrabhaṅgotkalpajṛmbhāsmitacalitaddṛśā divyanārījanena / siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena dhyāyan bodheravāptāvacalita iti vaḥ pātu dṛṣṭo munīndraḥ // Nā_1.2 // śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇāgrāhiṇī loke hāri ca bodhisattvacaritaṃ nāṭye ca dakṣā vayam / vastvekaikamapīha vāñchitaphalaprāpteḥ padaṃ kiṃ puna- rmadūbhāgyopacayādayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ // Nā_1.3 // dvijaparijanabandhuhite madbhavanataṭākahaṃsi mṛduśīle / parapuruṣacandrakamalinyārye kāryāditastāvat // Nā_1.4 // pitrorvidhātuṃ śuśrūṣāṃ tyaktvaiśvarya kramāgatam / vanaṃ yāmyahamadyaiva yathā jīmūtavāhanaḥ // Nā_1.5 // rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau / evaṃ nindyamapīdamindriyavaśaṃ prītyai bhaved yauvanaṃ bhaktyā yāti yadītthameva pitarau śuśrūṣamāṇasya me // Nā_1.6 // tiṣṭhan bhāti pituḥ puro bhuvi yathā siṃhāsane kiṃ tathā? yat saṃvāhayataḥ sukhaṃ tu caraṇau tātasya kiṃ rājake? kiṃ bhukte bhuvanatraye dhṛtirasau bhuktojjhite yā guroḥ? āyāsaḥ khalu rājyamujjhitagurustatrāsti kaścid guṇaḥ? // Nā_1.7 // nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitā nīto bandhujanastathātmasamatāṃ rājye ca rakṣā kṛtā / datto dattamanorathādhikaphalaḥ kalpadrumo 'pyarthine kiṃ karttavyamataḥ paraṃ kathaya vā yatte sthitaṃ cetasi // Nā_1.8 // mādyaddiggajagaṇḍabhittikaṣaṇairbhanasravaccandanaḥ krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ / pādālaktakaraktamauktikaśilaḥ siddhāṅganānāṃ gataiḥ sevyo 'yaṃ malayācalaḥ kimapi me cetaḥ karotyutsukam // Nā_1.9 // dakṣiṇaṃ spandate cakṣuḥ phalākāṅkṣā na me kvacit / na ca mithyā munivacaḥ kathayiṣyati kiṃ nvidam // Nā_1.10 // vāso 'rthaṃ dayayaiva nātipṛthavaḥ kṛttāstarūṇāṃ tvaco bhagnālakṣyajaratkamaṇḍalu nabhaḥsvacchaṃ payo nairjharam / dṛśyante truṭitojjhitāśca baṭubhiormauñjyaḥ kvacinmekhalā nityākarṇanayā śukena ca padaṃ sāmnāmidaṃ paṭhayate // Nā_1.11 // madhuramiva vadanti svāgataṃ bhṛṅgaśabdai- rnatimiva phalanamraiḥ kurvate 'mī śirobhiḥ / mama dadata ivārghyaṃ puṣpavṛṣṭīḥ kirantaḥ kathamatithisaparyyāṃ śikṣitāḥ śākhino 'pi // Nā_1.12 // sthānaprāptyā dadhānaṃ prakaṭitagamakāṃ mandratāravyavasthāṃ nirhrādinyā vipañcyā militamaliruteneva tantrīsvareṇa / ete dantāntarālasthitatṛṇakavalacchedaśabdaṃ niyamya vyājihyāṅgāḥ kuraṅgāḥ sphuṭalalitapadaṃ gītamākarṇayanti // Nā_1.13 // ulphullakalamalakesaraparāgagauradyute ! mama hi gauri ! abhivāñchitaṃ prasidhyatu bhagavati ! yuṣmatprasādena // Nā_1.14 // vyaktirvyañcanadhātunā daśavidhenāpyatra labdhāmunā vispaṣṭo drutamadhyalambitaparicchinnastridhāyaṃ layaḥ / gopucchapramukhāḥ krameṇa yatayastistro 'pi sampāditā- stattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ // Nā_1.15 // svargastrī yadi tatkṛtārthamabhavaccakṣuḥsahastra hare- rnāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe 'syāḥ sthite / jātirnaḥ sakalānyajātijayinī vidyādharī cediyaṃ syātsiddhānvayajā yadi tribhuvane siddhā prasiddhāstataḥ // Nā_1.16 // tanuriyaṃ taralāyatalocane ! śvasitakampitapīnaghanastani ! śramamalaṃ tapasaiva gatā punaḥ kimiti sambhramakāriṇi ! khidyate // Nā_1.17 // uṣṇīṣaḥ sphuṭa eṣa mūrddhani vibhātyūrṇeyamantarbhruvo- ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ sparddhate / cakrāṅkañca yathā padadvayamidaṃ manye tathā ko 'pyayaṃ no vidyādharacakravarttipadavīmaprāpya viśrāmyati // Nā_1.18 // ekkato guruvaaṇaṃ aṇṇato daiadaṃsaṇasuhāiṃ / gamaṇāgamaṇādhirūḍhaṃ ajja bi dolaedi me hiaaṃ // Nā_1.19 // ekato guruvacanamanyato dayitadarśanasukhāni / gamanāgamanādhirūḍhamadyāpi dolāyate me hṛdayam // Nā_1.19 // anayā jaghanābhogamantharayānayā / anyato 'pi vrajantyā me hṛdaye nihitaṃ padam // Nā_1.20 // tāpāt tatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapālau vahan saṃsavaktairnijakarṇatālapavanaiḥ saṃvijyamānānanaḥ / sampratyeṣa viśeṣasiktahṛdayā hastojjhitaiḥ śīkarai- rgāḍhāyallakaduḥsahāmiva daśāṃ dhatte gajānāṃ patiḥ // Nā_1.21 // iti prathamo 'ṅkaḥ / dvitīyo 'ṅkaḥ kuṇasi ghaṇacandaṇaladāpallavasaṃsaggasīalaṃ pi imaṃ / ṇīsāsehiṃ tumaṃ evva kaalīdalamāruaṃ uṇhaṃ // Nā_2.1 // vyāvṛtyaiva sitāsitekṣaṇarucā tānāaśrame śākhinaḥ kurvatyā viṭapāvasaktavilasatkṛṣṇājinaudhāniva / yad dṛṣṭosmi tayā munerapi purastenaiva mayyāhate puṣpeṣo ! bhavatā mudhaiva kimiti kṣipyanta ete śarāḥ? // Nā_2.2 // nītāḥ kiṃ na niśāḥ śaśāṅkadhavalā nāghrātamindīvaraṃ? kiṃ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ? jhaṅkāraḥ kamalākare madhulihāṃ kiṃ vā mayā na śruto? nirvyājaṃ vidhureṣvadhīra iti māṃ yenābhidhatte bhavān? // Nā_2.3 // strīhṛdayena na soḍhāḥ kṣiptāḥ kusumeṣavo 'pyanaṅgena / yenādyaiva purastava vadāmi dhīra iti sa kathamaham? // Nā_2.4 // candanalatāgṛhamidaṃ sacandramaṇiśilamapi priyaṃ na mama / candrānanayā rahitaṃ candrikayā mukhamiva niśāyāḥ // Nā_2.5 // śaśimaṇiśilā seyaṃ yasyāṃ vipāṇḍuramānanaṃ karakisalaye kṛtvā vāme ghanaśvasitodgamā / cirayati mayi vyaktākūtā manāk sphuritairbhruvo- rviramitamanomanyurdṛṣṭā mayā rudatī priyā // Nā_2.6 // niṣyandata ivānena mukhacandrodayena te / etad vāṣpāmbunā siktaṃ candrakāntaśilātalam // Nā_2.7 // akliṣṭabimbaśobhādharasya nayanotsavasya śaśina iva / dayitāmukhasya sukhayati rekhāpi prathamadṛṣṭayem // Nā_2.8 // priyā sannihitaiveyaṃ saṅkalpasthāpitā puraḥ / dṛṣṭvā dṛṣṭvā likhāmyenāṃ yadi tat ko 'tra vismayaḥ ! // Nā_2.9 // yaddhidyādhararājavaṃśatilakaḥ prājñaḥ satāṃ sambhato rūpeṇāpratimaḥ parākramadhano viddhān vinīto yuva / yaccasūnapi santyajet karuṇayā sattvārthamabhyudyata- stenāsmai dadataḥ svasāramatulāṃ tuṣṭirviṣādaśca me // Nā_2.10 // na khalu na khalu mugdhe ! sāhasaṃ kāryamīdṛk vyapanaya karametaṃ pallavābhaṃ latāyāḥ / kusumamapi vicetuṃ yo na manye samarthaḥ kalayati sa kathaṃ te pāśamudbandhanāya? // Nā_2.11 // kaṇṭhe hāralatāyogye yena pāśastvayārpitaḥ / gṛhītaḥ sāparādho 'yaṃ kathaṃ te mucyate karaḥ? // Nā_2.12 // vṛṣṭayā piṣṭātakasya dyutimiha malaye meyutulyāṃ dadhānaḥ sadyaḥ sindūradūrīkṛtadivasasamārambhasandhyātapaśrīḥ / udūgitairaṅganānāṃ calacaraṇaraṇannūpurahrādahṛdyai- rūdvāhasnānavelāṃ kathayati bhavataḥ siddhaye siddhalokaḥ // Nā_2.13 // anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām / keṣāñcideva manye samāgamo bhavati puṇyavatām // Nā_2.14 // iti dvitiyo 'ṅkaḥ / tṛtīyo 'ṅkaḥ ṇiccaṃ jo pibai suraṃ jaṇassa piasagamaṃ ca jo kuṇai / maha de do abi devā baladeo kāmadeo a // Nā_3.1 // vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā / sīsammi a seharao ṇiccaṃ via saṃṭhiā jassa // Nā_3.2 // hariharapidāmahāṇaṃ pi gavvido jo ṇa jāṇai ṇamiduṃ / so seharao calaṇesu tujja ṇomālie padai // Nā_3.3 // dṛṣṭā dṛṣṭimadho dadāti kurute nālāpamābhāṣitā śayyāyāṃ parivṛtya tiṣṭhati balādāliṅgitā vepate / niryantīṣu sakhīṣu vāsabhavanānnirgantumevehate jātā vāmatayaiva me 'dya sutarāṃ prityai navoḍhā priyā // Nā_3.4 // huṅkāraṃ dadatā mayā prativaco yanmaunamāsevitaṃ yad dāvānaladīptibhistanuriyaṃ candrātapaistāpitā / dhyātaṃ yat subahūnyanamanasā naktandināni priye ! tasyaitat tapasaḥ phalaṃ mukhamidaṃ paśyāmi yatte 'dhunā // Nā_3.5 // khedāya stanabhāra eva kimu te madhyasya hāro 'paraḥ? śrāmyatyūruyugaṃ nitambabharataḥ kāñcyānayā kiṃ punaḥ? śaktiḥ pādayugatya norupugalaṃ voḍhu kuto nūpurau? svāṅgaireva vimūṣitāsi vahasi kleśāya kiṃ maṇḍanam? // Nā_3.6 // niṣyandaścandanānāṃ śiśirayati latāmaṇḍape kuṭṭimāntā- nārād dhārāgṛhāṇāṃ dhvanimanu tatute tāṇḍavaṃ nolakaṇṭhaḥ / yantronmuktaśca vegād calati viṭapināṃ pūrayannālavālā- nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro 'yaṃ jalaughaḥ // Nā_3.7 // api ca- amī gītārambhaimukharitalatāmaṇḍapabhuvaḥ parāgaiḥ puṣpāṇāṃ prakaṭapaṭavāsavyatikarāḥ / pibantaḥ paryyāptaṃ saha sahacarībhirmaghurasaṃ samantādāpānotsavamanabhavantīva madhupāḥ // Nā_3.8 // digdhāṅgā haricandanena dadhataḥ santānakānāṃ srajo māṇikyābharaṇaprabhāvyatikaraiścitrīkṛtācchāṃśukāḥ / sārddha siddhajanairmadhūni dayitāpītāvaśiṣṭānyamī miśrībhūya pibanti candanatarucchāyāsu vidyādharāḥ // Nā_3.9 // etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayāḥ kāntyā / tāpānurktamadhunā kamalaṃ dhruvamīhate jetum // Nā_3.10 // etatte bhrulatollāsi pāṭalādharapallavam / mukhaṃ nandanamudyānamato 'nyatkevalaṃ vanam // Nā_3.11 // smitapuṣpodgamo 'yaṃ te dṛśyate 'dharapallave / phalaṃ tvanyatra mugdhākṣi ! cakṣuṣormama paśyataḥ // Nā_3.12 // dinakarakarāmṛṣṭaṃ bibhrat dyutiṃ paripāṭalāṃ daśanakiraṇauḥ saṃsarpadbhiḥ sphuṭīkṛtakesaram / ayi makhamidaṃ mugdhe ! satyaṃ samaṃ kamalena te madhu madhukaraḥ kintvetasmin pibbanna vibhāvyate? // Nā_3.13 // anihatya taṃ sapatnaṃ kathamiva jīmūtavāhanasyāham / kathayiṣyāmi hṛtaṃ tava rājyaṃ rīpuṇeti nirlajjaḥ? // Nā_3.14 // saṃsarpadbhiḥ samantāt kṛtasakalaviyanmārgayānairvimānaiḥ kurvāṇāḥ prāvṛṣīva sthagitaravirucaḥ śyāmatāṃ vāsarasya / ete yātāśca sadyastava vacanamitaḥ prāpya yuddhāya siddhāḥ siddhañcodvṛttaśatrukṣayabhayavinamudrājakaṃ te svarājyam // Nā_3.15 // ekākināpi hi mayā rabhasāvakṛṣṭanistriṃśadīdhitisaṭābharabhāsureṇa / ārānnipatya hariṇeva mataṅgajendramājau mataṅgahatakaṃ viddhi // Nā_3.16 // svaśarīramapi parārthe yaḥ khalu dadyādayācitaḥ kṛpayā / rājyasya kṛte sa kathaṃ prāṇivadhakrauryamanumanute // Nā_3.17 // nidrāmudrāvabandhānmadhukaramaniśaṃ padmakāśādapāsya- nnāśāpūraikakarmapravaṇanijakaraprīṇitāśeṣaviśvaḥ / dṛṣṭaḥ siddhaiḥ prasaktastutimukharamukhairastamapyeṣa gacchan ekaḥ ślāghyo vivasvān parahitakaraṇāyaiva yasya prayāsaḥḥ // Nā_3.18 // iti tṛtīyo 'ṅka / caturtho 'ṅkaḥ kañcukī- antaḥpurāṇāṃ vihitavyavasthaḥ pade pade 'haṃ skhalanāni rakṣan / jarāturaḥ samprati daṇḍanītyā sarvāṃ nṛpasyānukaromi vṛttim // Nā_4.1 // śayyā śādvalamāsanaṃ śuciśilā sadma drumāṇāmadhaḥ śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ / ityaprārthitalabhyasarvavibhave doṣo 'yameko vane duṣprāpārthini yat parārthaghaṭanāvandhyairvṛthā sthīyate // Nā_4.2 // unmajjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvānitāḥ / uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyaḥ preṅkhadasaṃkhyaśaṅkhadhavalā veleyamāgachati // Nā_4.3 // kavalitalavaṅgapallakarimakarodūgārisurabhiṇā payasā / eṣā samudravelā ratnadyutirañjitā bhāti // Nā_4.4 // jihvāsahasradvitayasya madhye naikāpi sā tasya kimasti jihvā / ekāhirakṣārthamahidviṣe 'dya datto mayātmeti yayā bravīti // Nā_4.5 // ityeṣa bhogipatinā vihitavyavastho yān bhakṣayatyahipatīn patagādhirājaḥ / yāsyanti yānti ca gatāśca dinairbivṛddhiṃ teṣāmamī tuhinaśailaruco 'sthikūṭāḥ // Nā_4.6 // sarvāśucinidhānasya kṛtaghnasya vināśinaḥ / śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate ! // Nā_4.7 // kroḍīkaroti prathamaṃ yadā jātamanityatā / dhātrīva jananī paścāttadā śokasya kaḥ kramaḥ? // Nā_4.8 // mūḍhāyā muhuraśrusantatimucaḥ kṛtvā pralāpān bahūn kastrātā tava putraketi kṛpaṇaṃ dikṣu kṣipantyā dṛśam / aṅke māturavasthitaṃ śiśumimaṃ tyaktvā ghṛṇāmaśnataḥ cañcurnaiva khagādhipasya hṛdayaṃ vajreṇa manye kṛtam/9 // yairatyantadayāparairna vihitā vandhyārthināṃ prārthanā yaiḥ kāruṇyaparigrahānna gaṇitaḥ svārthaḥ parārtha prati / ye nityaṃ paraduḥkhaduḥkhitadhiyaste sādhavo 'staṃ gatā mātaḥ ! saṃhara bāṣpavegamadhunā kasyāgrato rudyate? // Nā_4.10 // ārtta kaṇṭhagataprāṇaṃ parityaktaṃ svabandhubhiḥ / trāye nainaṃ yadi tataḥ kaḥ śarīreṇa me guṇaḥ // Nā_4.11 // asyā vilokya manye putrasnehena viklavatvamidam / akaruṇahṛdayaḥ karuṇāṃ kurvīta bhujaṅgaśatrurapi // Nā_4.12 // mahāhimastiṣkavibhedamuktaraktacchaṭācarccitacaṇḍacañcuḥ / kvāsau garutmān kva ca nāma saumyasvabhāvarūpākṛtireṣa sādhuḥ? // Nā_4.13 // mamaitadambārpaya vadhyacihnaṃ prāvṛtya yāvadvinatātmajāya / putrasya te jīvitarakṣaṇāya svadehamāhārayituṃ dadāmi // Nā_4.14 // viśvāmitraḥ śvamāṃsaṃ śvapaca iva purābhakṣayadyannimittaṃ nādijaṅgho nijadhne kṛtatadupakṛtiryatkṛte gautamena / putro 'yaṃ kaśyapasya pratidinamuragānatti tārkṣyo yadarthaṃ prāṇāṃstāneṣa sādhustṛṇamiva kṛpayā yaḥ parārtha dadāti // Nā_4.15 // jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ / parārthebaddhakakṣāṇāṃ tvādṛśāmudbhavaḥ kutaḥ? // Nā_4.16 // mriyate mriyamāṇe yā tvayi jīvati jīvati / tāṃ yadīcchasi jīvantīṃ rakṣātmānaṃ mamāsubhiḥ // Nā_4.17 // cañcaccañcūddhṛtārddha cyutapiśitalavagrāsasaṃvṛddhagarddhai- rgṛddhairārabdhapakṣadvitayavidhutibhirbaddhasāndrāndhakāre / vaktroddhāntāḥ patantyaśchamiti śikhiśikhāśreṇayosmin śivānā- masrasrotasmajasrasru tabahalavasāvāsavisre svananti // Nā_4.18 // pratidinamaśūnyamahikāhāreṇa vināyakāhitaprīti / śaśidhavalāsthikapālaṃ vapuriva raudraṃ śmaśānamidam // Nā_4.19 // samutpasyāmahe mātaryasyāṃ yasyāṃ gatau vayam / tasyāṃ tasyāṃ priyasute ! mātā bhūyāstvameva naḥ // Nā_4.20 // vāsoyugamidaṃ raktaṃ prāpte āle samāgatam / mahatīṃ prītimādhatte parārthe dehamujjhataḥ // Nā_4.21 // tulyāḥ saṃvarttakābhraīḥ pidadhati gaganaṃ paṅktayaḥ pakṣatīnāṃ tīre vegānilo 'mbhaḥ kṣipati bhuva iva lāvanāyāmburāśeḥ / kurvan kalpāntaśaṅkāṃ sapadi ca sabhayaṃ vīkṣito digdvipendrai- rdehodyoto daśāśāḥ kapiśayati muhurdvādaśādityadīptiḥ // Nā_4.22 // na tathā sukhayati manye malayavatī malayacandanarasārdrā / abhivāñchitārthasiddhatyai vadhyaśileyaṃ yathāśliṣṭā // Nā_4.23 // śayitena māturaṅke visrabdhaṃ śaiśave na tat prāptam / labdhaṃ sukhaṃ mayāsyā vadhyaśilāyā yadutsaṅge // Nā_4.24 // kṣiptvā bimbaṃ himaṃśorbhayakṛtavalayāṃ saṃmarañcheṣamūrtti sānandaṃ syandanāśvatrasanavicalite pūṣṇi dṛṣṭo 'grajena / eṣa prāntāvasajjajjaladharapaṭalaiarāyatībhūtapakṣaḥ prāpto velāmahīdhraṃ malayamahigrāsagṛdhnuḥ kṣaṇena // Nā_4.25 // saṃrakṣatā pannagamadya puṇyaṃ mayārjitaṃ yatsvaśarīradānāt / bhave bhave tena mamaivamevaṃ bhūyāt parārthaḥ khalu dehalābhaḥ // Nā_4.26 // asminvadhyaśilātale nipatitaṃ śeṣānahīn rakṣituṃ nirbhidyāśanidaṇḍacaṇḍatarayā cañcvādhunā vakṣasi / bhoktuṃ bhoginamuddharāmi tarasā raktāmbaraprāvṛtaṃ digdhaṃ madbhayadīryyamāṇahṛdayaprasyandinevāsṛjā // Nā_4.27 // āmodānanditālirnipatati kimiyaṃ puspavṛṣṭirnabhastaḥ? svarge kiṃ vaiṣa cakraṃ mukharayati diśāṃ dundubhīnāṃ ninādaḥ? āṃ jñātaṃ ! so 'pi manye mama javamarutā kampitaḥ pārijātaḥ sarvaiḥ saṃvarttakābhrairidamapi rasitaṃ jātasaṃhāraśaṅkaiḥ // Nā_4.28 // nāgānāṃ rakṣitā bhāti gurureṣa yathā mama / tathā sarpāśinākāṅkṣāṃ vyaktamadyāpaneṣyati // Nā_4.29 // iti caturtho 'ṅkaḥ / pañcamo 'ṅkaḥ pratīhāraḥ- svagṛhodyānagate 'pi snigdhe pāpaṃ viśaṅkyate snehāt / kimu dṛṣtavahvapāyapratibhayakāntāramadhyasthe? // Nā_5.1 // kṣaume bhaṅgavatīi taraṅgitadaśe phenāmbutulye vahan jāhnavyeva virājitaḥ savayasā devyā mahāpuṇyayā / dhatte toyanidherayaṃ susadṛśīṃ jīmūtaketuḥ śriyaṃ yasyaiṣāntikavarttinī malayavatyābhāti velā yathā // Nā_5.2 // bhuktāni yauvanasukhāni yaśo 'vakīrṇaṃ rājye sthitaṃ sthiradhiyā caritaṃ tapo 'pi / ślādhyaḥ sutaḥ susadṛśānvayajā snuṣeyaṃ cintyo māya nanu kṛtārthatayādya mṛtyuḥ // Nā_5.3 // sphurasi kimu dakṣiṇetara ! muhurmuhuḥ sūcayanmamāniṣṭam / hatacakṣurapahataṃ te sphuritaṃ mama putrakaḥ kuśalī // Nā_5.4 // ālokyakyamānamatilocanaduḥkhadāyiraktacchaṭānijamarīciruco vimuñcat / utpātavātatalīkṛtatārakābhametatpuraḥ patati kiṃ sahasā nabhastaḥ? // Nā_5.5 // tārkṣyeṇa bhakṣyamāṇānāṃ pannagānāmanekaśaḥ / ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ // Nā_5.6 // gokarṇamarṇavataṭe tvaritaṃ praṇamya prāpto 'smi tāṃ khalu bhujaṅgamavadhyabhūmim / āḍhāya taṃ nakhamukhakṣatasañca vidyādharaṃ gaganamutpatito garutmān ! // Nā_5.7 // nāhitrāṇatkīrtirekā mayāptā nāpi ślāghyā svāmino 'nuṣṭhitājñā / dattvātmānaṃ rakṣito 'nyena śocyo hā dhik ! kaṣṭaṃ ! vañcito vañcito 'smi // Nā_5.8 // ādāvutpīḍapṛthvīṃ praviralapatitāṃ sthūlabinduṃ tato 'gre grāvasvāpātaśīrṇaprasṛtatanukaṇāṃ kīṭakīrṇā sthalīṣu / durlakṣyāṃ dhātubhittau ghatanaruśikhare styānanīlasvarūpā- menāṃ tākṣya didṛkṣurnipuṇamanusaran raktadhārāṃ vrajāmi // Nā_5.9 // āvedaya mamātmīyaṃ putra ! dukhaṃ suduḥsaham mayi saṅkrāntametatte yena sahyaṃ bhaviṣyati // Nā_5.10 // vidyādhareṇa kenāpi karuṇāviṣṭacetasā / mama saṃrakṣitāḥ prāṇā dattvātmānaṃ garutmatte // Nā_5.11 // cūḍāmaṇiṃ caraṇayormama pātayatā tvayā / lokāntaragatenāpi nojjhito vinayakramaḥ ! // Nā_5.12 // bhaktyā sudūramavanāmitanamramauleḥ śaśvattava praṇamataścaraṇau madīyau / cūḍāmaṇirnikaṣaṇaurmasṛṇo 'pyahiṃstraḥ gāḍhaṃ vidārayati me hṛdayaṃ kathaṃ nu? // Nā_5.13 // kurvāṇo rudhirārdracañcukaṣaṇairdroṇīrivādrestaṭīḥ pluṣṭopāntavatāntaraḥ svanayanajyotiḥśikhāśreṇibhiḥ / sajjadvajrakaṭhoghoranakharaprāntāvagāḍhāvaniḥ śrṛṅgāgre malayasya pannagaripurdūrādayaṃ dṛśyate // Nā_5.14 // glānirnādhikapīyamānarudhirasyāpyasti dhairyyodadhe- rmāsotkarttanajā rūjo 'pi vahataḥ prasannaṃ mukham / gātraṃ yanna viluptameṣa pulakastatra sphuṭo lakṣyate dṛṣṭirmayyupakāriṇīva nipatatyasyāpakāriṇyapi // Nā_5.15 // śirāmukhaiḥ syandata eva raktamadyāpi dehe mama māṃsabhasti / tṛptiṃ na paśyāmi tavāpi tāvat kiṃ bhakṣaṇāttvaṃ virato garutman! // Nā_5.16 // āvarjitaṃ mayā cañcvā hṛdayāt tava śoṇitam / anena dhairyyeṇa punastvayā hṛdayameva naḥ // Nā_5.17 // āstāṃ svastikalakṣma vakṣasi tanau nālokyate kañcukaḥ jihve jalpata eva me na gaṇite nāma tvayā dve api ! tistrastīvraviṣāgnidhūmapaṭalavyājihyaratnatviṣo naitā duḥsahaśokaśūtkṛtamarutsphītāḥ phaṇāḥ paśyasi ! // Nā_5.18 // merau mandarakandarāsu himavatsānau mahendrācale / kailāsasya śilātaleṣu malayaprāgbhāradeśeṣvapi / uddeśeṣvapi teṣu teṣu bahuśo yasya śrutaṃ tanmayā / lokālokavicāraṇagaṇairudugīyamānaṃ yaśaḥ // Nā_5.19 // svaśarīreṇa śarīraṃ tārkṣyāt parirakṣatā madīyamidam / yuktaṃ netuṃ bhavatā pātālatalādapi talaṃ mām? // Nā_5.20 // ātmīyaḥ para ityayaṃ khalu kutaḥ satyaṃ kṛpāyāḥ kramaḥ? kiṃ rakṣāmi bahūn kimekamiti te jātā na cintā katham? tārkṣyāttrātumahiṃ svajīvitaparityāgaṃ tvayā kurvatā yenātmā pitarau vadhūriti hataṃ niḥśeṣametatkulam // Nā_5.21 // jvālābhaṅgaistrikagrasanarasacalatkālajihvāgrakalpaiḥ sarpadbhiḥ sapta sarpiṣkaṇamiva kavalīkarttumīśe samudrān / svairevotpātavātaprasarapaṭutarairdhukṣite pakṣavātai- rasmin kalpāvasānajvalanabhayakare vāḍavāgnau patāmi // Nā_5.22 // viluptaśeṣāṅgatayā prayātān nirāśrayatvādiva kaṇṭhadeśam / prāṇāṃstyajantaṃ tanayaṃ nirīkṣya kathaṃ na pāpaḥ śatadhā vrajāmi // Nā_5.23 // medosthimāṃsamajjāsṛksaṅghāte 'smiṃstvacāvṛte / śarīranāmni kā śobhā sadā bībhatsadarśane? // Nā_5.24 // nityaṃ prāṇābhighātāt prativirama kuru prākkṛtasyānutāpaṃ yatnāt puṇyapravāhaṃ samupacinu diśann sarvasattveṣvabhītim / magnaṃ yenātra nainaḥ phalati pariṇataṃ prāṇihiṃsāsamutthaṃ durgādhe vāripūre lavaṇapalamiva kṣiptamantarhradasya // Nā_5.25 // ajñānanidrāśayito bhavatā pratibodhitaḥ / sarvaprāṇivadhādeṣa virato 'dya prabhṛtyaham // Nā_5.26 // kvacidūdvīpākāraḥ pulinavipulairbhoganivahaiḥ kṛtāvarttabhrāntirvalayitaśarīraḥ kvacidapi / vrajan kūlāt kūlaṃ kvacidapi ca setupratisamaḥ samājo nāgānāṃ viharatu mahodanvati sukham // Nā_5.27 // srastānāpādalambān ghanatimiranibhān keśapāśān vahantyaḥ sindūreṇeva digdhaiḥ prathamaravikarasparśatāmraiḥ kapolaiḥ / āyāsenālasāṅgayo 'pyavagaṇitarujaḥ kānane candanānā- masmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṃ tavaiva // Nā_5.28 // utprekṣamāṇā tvāṃ tārkṣyacañcukoṭivipāṭitam / tvadūduḥkhaduḥkhitā nūnamāste sā jananī tava // Nā_5.29 // gātrāṇyamūni na vahanti sacetanatvaṃ śrātraṃ sphuṭākṣarapadāṃ na diraṃ śrṛṇoti / kaṣṭaṃ nimītilamidaṃ sahasaiva cakṣurhā tāta ! yānti vivaśasya mamāsavo 'mī // Nā_5.30 // nirādhāraṃ dhairyya kamiva śaraṇaṃ yātu vinayaḥ? kṣamaḥ kṣāntiṃ voḍhuṃ ka iha viratā dānaparatā / hataṃ satyaṃ satyaṃ vrajatu kṛpaṇā kvādya karuṇā? jagajjātaṃ śūnyaṃ tvayi tanaya lokāntaragate // Nā_5.31 // pakṣotkṣiptāmbunāthaḥ paṭutarajavanaiḥ preryyamāṇaiḥ samīraiḥ netrāgniploṣamūrcchāvidhuravinipatatsānaladvādaśārkaḥ / cañcvā sañcūrṇya śakrāśanidhanadagadāpretalokeśadaṇḍān ājau nirjatya devān kṣaṇamamṛtamayīṃ vṛsṭimabhyutsṛjāmi // Nā_5.32 // uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyūrṇoyamantarbhruvo- ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ spardhate / cakrāṅkau caraṇau tathāpi hi kathaṃ hā vatsa madūduṣkṛtai- stvaṃ vidyādharacakravartipadavīmaprāpya viśrāmyasi // Nā_5.33 // nijena jīvitenāpi jagatāmupakāriṇaḥ / parituṣṭāsmi te vatsa ! jīva jīmūtavāhana // Nā_5.34 // abhilaṣitādhikavarade ! praṇipatitajanārttihāriṇi ! śaraṇye ! caraṇau namāmyahaṃ te vidyāvarapūjite ! gauri ! // Nā_5.35 // samprāptākhaṇḍadehāḥ sphuṭaphaṇamaṇibhirbhāsurairuttanāṅgai- rjihvākoṭidvayena kṣitimamṛtarasāsvādalobhāllihantaḥ / sampratyābaddhavegā malayagirisaridvāripūrā ivāmī vakraiḥ prasthānamārgerviṣadharapatayastoyarāśiṃ viśanti // Nā_5.36 // haṃsāsevitemapaṅkajarajaḥsamparkapaṅkojjhitai- rutpannairmama mānasādupanataistoyairmahāpāvanaiḥ / svecchānirmitaratnakumbhanihitaireṣābhiṣicya svayaṃ tvāṃ vidyādharacakravarttinamahaṃ prītyā karomi kṣaṇāt // Nā_5.37 // agresarībhavatu kāñcanakrametadeṣa dvipaśca dhavalo daśanaiścaturbhiḥ / śyāmo harirmalayavatyapi cetyamūni ratnāni te samavalokya cakravarttin ! // Nā_5.38 // trāto 'yaṃ śaṅkhacūḍaḥ patagapatimukhādvainateyo vinīta- stena prāgbhakṣitā ye viṣadharapatayo jīvitāste 'pi sarve / matprāṇāptyā vimuktā na gurubhirasavaścakravarttitvamāptaṃ sākṣāttvaṃ devi ! dṛṣṭā priyamaparamataḥ kiṃ punaḥ prārthyate yat // Nā_5.39 // vṛṣṭiṃ hṛṣṭaśikhaṇḍatāṇḍavabhṛto muñcantu kāle dhanāḥ kurvantu pratirūḍhasantataharicchasyottarīyāṃ kṣitim / cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai- rmodantāṃ satataṃ ca bāndhavasuhṛdgoṣṭhipramodāḥ prajāḥ // Nā_5.40 // śivamastu sarvajagatāṃ parahitaniratā bhavantu bhūtagaṇāḥ / doṣāḥ prayāntu nāśaṃ sarvatra sukhī bhavatu lokaḥ // Nā_5.41 // iti pañcamo 'ṅkaḥ