Siddhārthacaritraṃ Kāvyam ācāryabuddhaghoṣaviracitaṃ padyacūḍāmaṇimahākāvyam prathamaḥ sargaḥ maṅgalam kāruṇyakallolitadṛṣṭipātaṃ kandarpadarpānalakālamegham / kaivalyakalpadrumamūlakandaṃ vande mahākandalamarkabandhum // 1.1 // yasyaikadeśaṃ yatayo 'pi vaktuṃ nālaṃ babhūvurnalināsanādyāḥ / śāstustadetaccaritāpadānaṃ vaktuṃ manīṣā mama maugdhyameva // 1.2 // tathāpi tatrāhitabhaktiśaktyā tadetadākhyātumahaṃ pravīṇaḥ / tathāhi tatpādasamāśrayeṇa rajo 'pi lakṣmīṃ kurute hi puṃsām // 1.3 // asti praśastā kapileti nāmnā kācit purī kāmadughā prajānām / yāṃ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhiṃ śithilīkaroti // 1.4 // sambhāvyate yatra sudhāmarīciḥ saudhadhvajastambhanilīnabimbaḥ / mukhāravindadyutimoṣaroṣādāropitaḥ śūlamivāṅganābhiḥ // 1.5 // vīthīṣu māṇikyamayīṣu yasyāṃ jyotīṃṣi bhānti pratibimbitāni / anaṅgacāpādapakṛṣyamāṇānmuktāphalānīva paricyutāni // 1.6 // utsedhino yatra gṛhāḥ prabhūṇāmudastajaitradhvajadaṇḍavāhāḥ / ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti // 1.7 // rathyāsu ratnopahitāsu yasyāṃ bimbapraviṣṭāḥ kariṇo vibhānti / kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṃ kartumadhaḥ pravṛttāḥ // 1.8 // pāñcālikā yadgṛhapañjareṣu prapañcitāḥ kāñcanasañcayena / bhūmābhibhūtāripurāhṛtānāṃ puṣyanti śobhāṃ puradevatānām // 1.9 // āruhya saudhānatimeghamārgān varṣāndhakāreṣvapi vāsareṣu / kathānabhijñā dhanagarjitānāṃ vasanti yasyāṃ vanitā viyuktāḥ // 1.10 // yatrālayāḥ kāñcanaketudaṇḍairudañcitairdobhirivātidīrghaiḥ / apāharantīva kṛtābhyasūyāḥ śobhāṃ śunāsīrapurālayānām // 1.11 // yadaṅganāḥ saudhasamīpalagnāmādāya hastairamṛtāṃśulekhām / niveśayantyo nijakuntaleṣu viḍambayanti śriyamambikāyāḥ // 1.12 // yanmaṇḍapāḥ prauḍhanidāghataptāścañcatpatākārasanāñcalena / āsvādayantīva tuṣāraraśmiṃ sudhārasena svadamānabimbam // 1.13 // vilokya caityadhvajasiṃhamudrāṃ bhayākule kvāpi gati kuraṅge / niśākaro yatra nitambinīnāṃ sādharmyamabhyeti sahānanābjaiḥ // 1.14 // yaccandraśālāsvabalājanānāṃ vitanvatāṃ vibhramamaṇḍanāni / ādarśatāmāśrayate niśāsu purogataṃ pūrṇasudhāṃśubimbāt // 1.15 // yatrendranīlopalagopurāṇāṃ vijṛmbhamāṇāḥ kiraṇapraṇālāḥ / caṇḍāṃśubimbe 'pi sanīḍabhāji kṣaṇaṃ vitanvati kalaṅkaśaṅkām // 1.16 // yatrāpagāḥ svacchajalāntarālasaṃkrāntatīrasthitakeliśailāḥ / madoṣmaṇā magnasuradvipāyā mahendrasindhoḥ śriyamāśrayante // 1.17 // yatraukasāṃ ratnavinirmitānāmuccāvacairuccalitairmayūkhaiḥ / varṣāvasāne 'pi mahendracāpairābhāti sannaddhamivāntarikṣam // 1.18 // prāsādamālāsu hiraṇyamayīṣu prārabdhalīlāḥ pramadā yadīyāḥ / sumeruśṛṅgeṣu vihāriṇīnāṃ surāṅganānāṃ dyutimākṣipanti // 1.19 // yatrālayānāṃ pravijṛmbhamāṇāḥ prabhāvirohāḥ sphaṭikācitānām / āsannabhājāṃ haritāṃ hayānāṃ yāntīva karṇakṣaṇacāmaratvam // 1.20 // marīcibhiryanmaṇitoraṇānāṃ visṛtvarairvicchuritapravāhā / madhyenabho bhāti mahendrasindhuḥ kalindajākarburitāntareva // 1.21 // samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ / sārdhaṃ vigṛhṇanti sapatnabuddhyā marutsravantīmakarāḥ saroṣam // 1.22 // ratiśramo yatra vilāsinīnāṃ prāsādamabhraṅkaṣamāśritānām / vinīyate gandhavahena mandaṃ mandākinīvīcivihārabhājā // 1.23 // sudhāsanāthena sudhāmayūkhaḥ kalāsamagraḥ karapallavena / vilimpatīva kṣaṇadāsu yasyāṃ krīḍāgṛhāṇāmuparisthalāni // 1.24 // yatrendranīlopalakuṭṭimeṣu praviṣṭabimbāṃ prathamendulekhām / mṛṇālakhaṇḍaspṛhayā marālāścañcūpuṭaiścarvitumutsahante // 1.25 // abhyudgataṃ yadgṛhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam / paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṣu // 1.26 // bimbapraviṣṭāḥ sphaṭikasthalīṣu vakraśriyo yadvaravarṇinīnām / vikāsināṃ vyomanadījaleṣu saroruhāṇāṃ vitaranti śaṅkām // 1.27 // sālaṃ yadīyaṃ samatītya gantumapārayan dhikkṛtacakravālam / patistviṣāmuttaradakṣiṇārdhavyājena tatpārśvabhuvā prayāti // 1.28 // prabhañjanakṣobhavijṛmbhitābhirvīcibhirullaṅghitatīradeśam / khātaṃ yadīyaṃ kalaśāmburāśiṃ jetuṃ samudyogamivātanoti // 1.29 // kananti kālāgarudhūpamiśrā yatsaudhacīnadhvajavaijayantyaḥ / kallolabhinnāstapanātmajāyāḥ svarlokasindhoriva vīcimālāḥ // 1.30 // mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ / dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā // 1.31 // vibhuḥ pratāpānalameva vīdhraṃ vivāhasākṣye viracayya vīraḥ / yaḥ paryaṇaiṣīdarirājalakṣmīṃ kṛpāṇadhārājalapātapūrvam // 1.32 // yaḥ pūrvamādhāya mahābhiṣekaṃ kṛtebhakumbhairgaladasrapūraiḥ / paścādarīṇāṃ hṛdayāravindaiḥ pupoṣa pūjāṃ raṇadevatāyāḥ // 1.33 // pāṇau kṛpāṇī virarāja yasya vibhūṣitāṅgī pulakākṣareṇa / ākāraṇāya dviṣatāṃ yamena sampreṣitā śāsanapatrikeva // 1.34 // niruddhabhūbhṛnmahimātireko niḥśeṣapītāhitavāhinīśaḥ / yaccandrahāso bhuvanaprasādaṃ prāsūyatāgastya ivodayena // 1.35 // yo vāhinīṃ megha ivāttadhanvā vipakṣabhūbhṛtkaṭakaprabhūtām / āsārayannākularājahaṃsāṃ cakre samuccelakabandhanṛttām // 1.36 // alaṃkṛtāṅgāḥ subhaṭāntramālyairādāya śṛṅgāniva nāgahastān / yadvairiraktāmbutaraṅgiṇīṣu vyātyukṣilīlā vidadhuḥ piśācāḥ // 1.37 // praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṃgrahāya / āsthāpitaṃ pātramivendranīlamabhraṃ ghanaśyāmalamābabhāṣe // 1.38 // āpūrite nirbharamantarikṣe yasyāṇḍakukṣimbharibhiryaśobhiḥ / pṛthvīpatīnāṃ yaśasaḥ prasartumāsīt pareṣāmiva nāvakāśaḥ // 1.39 // yaśastadīyaṃ yadi nābhaviṣyacchītāṃśuśubhraṃ śiśiropacāraḥ / soḍhuṃ pratāpānalamaprasahyamapārayiṣyat kathameṣa lokaḥ // 1.40 // bhujena bhogīndradhurandhareṇa yasmin dṛḍhaṃ bhūvalayaṃ dadhāne / pratyarthikāntābhujavallarībhyaḥ papāta bhūṣāvalayaṃ vicitram // 1.41 // dayālumāśritya tamatyudāraṃ vanīpakā nāparamabhyagacchan / āsādya vārākaramambubāhāḥ kāsāramanyaṃ kimu kāmayante! // 1.42 // tasyāṃsadhārāsadane 'vataṃsamālyāsavasyandanitāntaśīte / bahiḥ pratāpajvaravihvaleva vimuktalauyā vijahāra lakṣmīḥ // 1.43 // tasyābhiṣeke sacivāvamuktairgaṅgāditīrthopanataiḥ payobhiḥ / śatrupratāpānalaśaktitarāsi sahaiva puṃsāṃ hṛdayajvareṇa // 1.44 // suvarṇarūpaṃ sumanoniṣevyaṃ tuṅgaṃ sudharmāspadamadvitīyam / taṃ bhūbhṛtaṃ merumiva prapannāścakāśire ṣaḍguṇaratnasārthāḥ // 1.45 // anyatra karṇaḥ sudhiyāmasaktastasyāpadānaśravaṇe sasajja / apāsya pīyūṣarasaṃ surāṇāṃ rasāntare kiṃ ramate rasajñā! // 1.46 // sahasraśassantvapare 'pi bhūpāstenaiva saurājyavatī dharitrī / anekaratnaprabhavo 'yudanvān ratnākaro 'bhūnnanu kaustubhena // 1.47 // mahātmanā tena makhairajasramāhūyamāneṣvamṛtāśaneṣu / pariṣkriyājāyata pārijātaḥ paraṃ surādhīśvararājadhānyāḥ // 1.48 // tasyāpadānāni taṭasthitābhiḥ saṅgīyamānāni surāṅganābhiḥ / ākarṇya harṣād dravatīva meruradyāpi niṣyandajalāpadeśāt // 1.49 // tasmin nṛpe tanvati dānavarṣaṃ naiko 'pyasampūrṇamanoratho 'bhūt / mahāghane varṣati baddhadhāramalabdhapūrttyasti saraḥ kimurvyām! // 1.50 // nadīva sindhornalinīva bhānoḥ kaleva cendoḥ kamaleva viṣṇoḥ / saudāminīvāmbudharasya tasya māyeti nāmnā mahiṣī babhūva // 1.51 // tasyāḥ pravālodarasodarābhaṃ yugmaṃ padāmbhoruhayorbabhāra / sāmantakāntālakavallarīṇāṃ puṣpāyamāṇān nakhapūrṇacandrān // 1.52 // vijṛmbhamāṇā nakharatnadīptiḥ padasya tasyāḥ patidevatāyāḥ / cakāra śaṅkāṃ śaraṇāgatāyāḥ svarbhānubhītyā śaśicandrikāyāḥ // 1.53 // ākāramatyadbhutasanniveśaṃ dadhānayordaśitasaukumāryam / tajjaṅghayostādṛśakāntimatyorna cādhikaṃ nāpi samaṃ babhūva // 1.54 // ye darśanīyā dviparājahastā ye cābhijātāḥ kadalīviśeṣāḥ / tadūrukāṇḍadvayajṛmbhamāṇasaundaryaratnākarabindavaste // 1.55 // māṇikyakāñcīvalayānuviddhaśroṇībharā kṣmāpatidharmapatnī / vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā // 1.56 // surārṇavāvartamanojñaśobhaṃ natabhruvo 'lakṣyata nābhirandhram / kucādrikāntidravanirjharasya nimnīkṛtaṃ sthānamiva prapātaiḥ // 1.57 // tasyā vapuḥkṣetramanaṅgaśāli saundaryaniṣyandajalairjiṣektum / āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe // 1.58 // vilagnamālagnavalitrayīkaṃ daridratājanmagṛhaṃ tadīyam / amartyagaṅgājalaveṇikābhirāśliṣṭamākāśamivābabhāse // 1.59 // tamālanīlā navaromarājistasyā babhau tāmarasekṣaṇāyāḥ / vivṛṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva // 1.60 // ātanvataścetasi komalāṅgyāḥ kodaṇḍaśikṣāṃ kusumāyudhasya / maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā // 1.61 // vijṛmbhamāṇena vilaṅghya velāṃ tasyāstaruṇyāḥ stanamaṇḍalena / niḥśeṣamākrāntanijāvakāśamāsīdavalagnaśeṣam // 1.62 // mṛṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṃkteḥ / maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyāḥ // 1.63 // āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje / niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva // 1.64 // tadānanenduṃ bhuvi nissapatnaṃ nirmātukāmena pitāmahena / akāri padmaṃ dhruvamāttagandhamantaḥkalaṅkaṃ ca sudhāṃśubimbam // 1.65 // tarupravālāścalasaukumāryāt sindhupravālāḥ sthirakarkaśatvāt / na jagmurasyā nalinekṣaṇāyā bimbādharaupamyakathāprasaṅgam // 1.66 // bimbādharoṣṭhadyutirāyatākṣyāstasyā vilāsasmitaviprakīrṇā / sandhyeva bandhukaruciścakāśe candrātapaiḥ śāritasanniveśā // 1.67 // nitāntakāntālikacandralekhāniṣyandasaundaryamahāpraṇālī / sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyāḥ // 1.68 // kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ / ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya // 1.69 // babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṣaḥ / amoghamastraṃ kusumāyudhasya pūrvaṃ dvitīyaṃ tu tapaḥsu śīrṇam // 1.70 // tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānāḥ / adyāpi vāsaṃ vanakandareṣu hriyeva kurvanti kuraṅgaśāvāḥ // 1.71 // saubhāgyavārākaravīcikābhyāṃ tāruṇyakalpadrumaśākhikābhyām / bhrūvallarībhyāṃ vadanaṃ tadīyaṃ babhāvivābjaṃ bhramarāvalībhyām // 1.72 // rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā / ālakṣyanāmākṣarabindupaṃktiranaṅgajaitradhvajapaṭṭikeva // 1.73 // viloladṛṣṭidvayalobhanīyaṃ tasyā mukhaṃ sāmyamupācakāra / pariplutāntaḥparivartamānapāṭhīnayugmasya payoruhasya // 1.74 // gorocanāgauraruciścakāśe sa ṣaṭpadaśyāmalakeśapāśā / dhūmodgamairdhūsaritāgrabhāgā mānyodayā maṅgaladīpikeva // 1.75 // ardhāsikāṃ bharturananyalabhyāṃ bhadrāsane saiva paraṃ prapede // anyāḥ kimarhantyapahāya lakṣmīṃ vakṣonivāsaṃ madhusūdanasya // 1.76 // mahīpatirmānyaguṇojjvalāyāṃ tasyāṃ mahiṣyāṃ tanayābhilāṣī / pradīpadhūpapramukhaiḥ padārthaiḥ sa devatārādhanatatparo 'bhūt // 1.77 // mamajja tīrtheṣu jajāpa mantraṃ tatāna dānāni tapaścakāra / śuśrāva dharmaṃ sujanaṃ siṣeve sa putrahetoḥ saha dharmapatnyā // 1.78 // iti gatavati puṇyairdīrghadīrghe 'pi kāle, patiravanipatīnāṃ putraratnaṃ na bheje / tadapi ca vavṛdhe tatprārthanā tasya puṃsāṃ viramati na hi yatnaḥ kāryasiddheḥ purastāt // 1.79 // iti buddhaghoṣācāryaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite prathamaḥ sargaḥ // dvitīyaḥ sargaḥ devānāṃ tuṣitapurīgamanam tatrāntare jagati pūrvanimittamāsīd dṛṣṭvā tadadbhutamamartyagaṇāḥ sametāḥ / sarvajñatāvasara eṣa taveti vaktuṃ jagmuḥ purīṃ suragurostuṣitāabhidhānam // 2.1 // uttuṅganīlamaṇimandirajṛmbhamāṇarociśchaṭācchuraṇaśādvalitāntarikṣām / prakrīḍamānamṛgaśāvaviloladṛṣṭicchāyāsamuccalanacandrakilopakaṇṭhām // 2.2 // līlācakorarasanāñcalalihyamānaprāsādadantavalabhīkiraṇaprarohām / tiryakpravṛttamaṇitoraṇadīrgharaśmimālāvalīguṇitavandanamālikābhām // 2.3 // śiñjānapañcaśaracakritakārmukajyājhaṅkāravegacalitādhvagavāmanetrām / darpāndhadiggajakapolamadapravāhakallolinīsalilakardamitapratolīm // 2.4 // śampāsahasracaturasrasaroruhākṣīdehaprabhāpunarudīritadīpamālām / saudhasthaloparisamucchritavaijayantīcīnāṃśukākalitadigvanitāvaguṇṭhām // 2.5 // puṣpāvacāyavalamānapurandhrivargapīnastanonnativikalpitakeliśailām / mākandakorakagalanmakarandapūradhārānubaddhapunaruktataṭākatoyām // 2.6 // śrṛṅgāramaṇḍapaśironavaratnatejaḥsañcārasañcitaśatakratucāpaśobhām / mandārakalpaharicandanapārijātasantānasaṃhṛtadaridrakathāprasaṅgām // 2.7 // tatra sthitaṃ suragaṇā dadṛśastamenaṃ siṃhāsane vividharatnaśilānibaddhe / vibhrājamānabahudhātuvicitravarṇe merormṛgendramiva sānutaṭapradeśe // 2.8 // māṇikyamaulivalabhīsavidhasthitena mānyena maṅgalasitātapavāraṇena / pūrvācalasya suṣamāṃ maṇituṅgaśrṛṅgasaṃlakṣyapūrṇaśaśinaḥ pratipakṣayantam // 2.9 // pratyagrahāṭakaśilāphalakāyatasya phālasthalasya paritaḥ prasṛtairmakhaiḥ / āśāviśālanayanānanamaṇḍanānāmākalpayantamiva kāntisudhāvibhāgam // 2.10 // āyāmaśālibhiramandadayāsamudravelājaleṣu viharadbhirapāṅgapātaiḥ / āpādayantamamarādhiparājyalakṣmyāḥ krīḍāsaroruhatatīriva diṅmukheṣu // 2.11 // ākāśakandaradarīṣu vitāyamānairānandamandahasitairadhikaprasannaiḥ / sandhukṣaṇāya nijakīrttipayaḥpayodheḥ sampādayantamiva śāśvatamindulokam // 2.12 // abhyarṇavarttibhirakṛtrimabhaktiśobhairātmīyabimbasadṛśaiḥ saha mitravargaiḥ / ābhāṣaṇeṣvadharavidrumarāgalakṣyādantaḥsphurantamanurāgamivodgirantam // 2.13 // ānandavāṣpajalajarjaradṛṣṭipātamabhyullasatpulakabhūṣitagaṇḍarekham / ākarṇayantamabhijātanijāpadānamagre kuśīlavagaṇairabhigīyamānam // 2.14 // kalpadrumaprasavakalpitakarṇapūrariccholikāvigalitairmakarandapūraiḥ / bāhudvayasya mahanīyaparākramasya vīrābhiṣekamahimānamivācarantam // 2.15 // uttuṅgabāhuyugalodayaśailajātatejodivākarayaśohimaraśmiśaṅkām / ātanvatāruṇasitopalanirmitena maṅgalyakuṇḍalayugena manojñagaṇḍam // 2.16 // mandārapuṣpakalikāparikalpitena mālyena mānyabhujamadhyavilambitena / kaṇṭhapraṇālimukhagatvararaktadhāramādarśayantamiva maitrabalāvatāram // 2.17 // abhyudgatairaruṇarāgamano 'bhirāmairāmuktaratnavalayāṃkuraraśmijālaiḥ / nirbhidyamānanijaśauryamahaḥpravālasañchāditāviva bhujau viṭapau dadhānam // 2.18 // aṅgairamandaharicandanapaṅkaliptairabhyantareṣu kutakuṃkumapatralekhaiḥ / pakṣīndracañcupuṭapāṭanajarjarāṅgāṃ jīmūtavāhanadaśāmiva darśayantam // 2.19 // nānāvidhābharaṇaratnamarīcidaṇḍaidiṅmaṇḍaleṣu paritaḥ parijṛmbhamāṇaiḥ / āgāmibodhipadavaibhavacihnabhūtāmṛddhipadarśanadhurāmiva śikṣayantam // 2.20 // āpādapadmamabhitaḥ pravijṛmbhitābhi rambhojarāgapatapatakābharaṇaprabhābhiḥ / tasmāt prabhṛtyuparibhāvimunitvamudrāṃ kāṣāyadhāraṇakalāmiva śīlayantam // 2.21 // saṃkrāntasaudhavalabhīmaṇiputrakeṇa vakṣaḥ kavāṭaphalakena manohareṇa / sākṣāduraḥsthalavihārisamudrarāja kanyasya kaiṭabharipoḥ kalayantamābhām // 2.22 // niṣyandamānamakarandanirantareṇa raktotpalena karapaṅkajalālitena / sadyo vipāṭanagaladrudhirāruṇena netrotpalena śivirājamivopalakṣyam // 2.23 // ālepacandanavisṛtvaragandhalobhā dālīyamānamalināmabhito nikāyam / ajñānagāḍhatimiraudhamivāntarasthaṃ tenaiva dikṣu nitarāmapasārayantam // 2.24 // āśāmukhaprasṛmarairarabhinandanīyairāścaryasaṃhananakāntisudhāpravāhaiḥ / āplāvayantamiva nirjararājalokamātmapratāpatapanāturamantikastham // 2.25 // ālokabāhuvalayaskhalanāravāravācālitākhilaharinmukhamaṇḍalībhiḥ / ārādamartyapuravāravilāsinībhirādhūyamānasitacāmaracakravālam // 2.26 // vakṣaḥsthalena valamānamanojñahāratārāvalīvalayinā gaganopamena / ākāśasindhulaharīparirabhyamāṇamābhāsayantamamarādritaṭāvalepam // 2.27 // ambhoruhākṛtimabhaṅgarapadmarāgabhaṅgībhirāracitamadbhutapādapīṭham / dānābhibhūtanatapadmanidhiprakāśaṃ savyetareṇa caraṇena parāmṛśantam // 2.28 // aṃghreraktalakarasadyutihāriṇībhirabhyudgatābhiraruṇāṃgulidīdhitībhiḥ / vandārudevavadanāmbujabodhanāya bālātapaprasaravarṣamivācarantam // 2.29 // nakṣatranāthakarakandalamāṃsalena navyena pādanakhadīdhitijālakena / niṣyandamānasuranirjhariṇīmarandadhārābhirāmacaraṇābjamivābjanābham // 2.30 // saṃsāreghoraparitāpajuṣāṃ janānāṃ saṃrakṣaṇāya kimayaṃ samayo na veti / jijñāsayā kṣaṇamivāvatarītukāmaṃ māṇikyakuṭṭimatalapratimānibhena // 2.31 // dṛṣṭvā jagattrayaguruṃ śirasā praṇemurdūrānatena tuṣitālayapārijātam / vācāmatītya padavīmabhivartamānamārebhire stutibhirarcayituṃ ca devāḥ // 2.32 // dīnāvalokanadaśāntarajṛmbhamāṇakāruṇyapūraparivāhamahāpraṇālaiḥ / asmānapāṅgaya vinidrasarojamudrākarṇejapaistava surendra! kaṭākṣapātaiḥ // 2.33 // svairojjihānasuṣamābharadugdhasindhukallolakandalakarambitagātrayaṣṭe / cūḍāvataṃsa! tuṣitālayadevatānāṃ tubhyaṃ namaḥ paramakāruṇikavratāya // 2.34 // prajñāpradhānamahiṣīpadapaṭṭabandhasambhāvanātiśayasambhṛtanirvṛtāya / sarvottarāśramakathāmṛtapānalīlāgoṣṭhīparāya guṇavāridhaye namaste // 2.35 // maitrīkalatrakucabhārapaṭīrapaṅkapatrāvalīmakarikāṅkaramaṇḍitāya / tejastaraṅgitadigantarakandarāya, trailokyabhāgyaparipākabhuve namaste // 2.36 // mārapratāpabaḍavānalakīlajālajājvalyamānajananārṇavadharmanāve / divapālaśekharitaśāsanapatrikāya dikyānubhāva! jagadekaguro! namaste // 2.37 // niṣyandamānanirapāyakṛpāpravāhavīcīviṭaṅkavalamānaviśāladṛṣṭe / dhyānāmṛtadravataraṅgitacittavṛtte! devādideva! jagadekadṛśe namaste // 2.38 // nirvyājakṛttagalanirgaladasradhārānirvāpitakṣudhitarākṣasajāṭharāgne / nirvāṇakelikṛtinirmitisūtradhāra! netrābhirāma! surarāja! namo namaste // 2.39 // gandharvarājamahilājanagīyamānakīrttipravāhaparivāhitadiṅmukhāya / bhavyānurakṣaṇaparāya phalonmukhīnabhāgyādhikāya bhagavan! bhavate praṇāmaḥ // 2.40 // nityapravṛttaniravadyamahāpradānaśobhāparājitasuradruimakāmadheno / śuddhāśayāya sucaritravibhūṣaṇāya tubhyaṃ namastuṣitalokadhurandharāya // 2.41 // rākāsudhākiraṇabimbamano 'bhirāmavaktrāvadhūtavaravārijavaibhavāya / śāntāśayāya śapharadhvajabāhuvīryamuṣṭindhayāya munimānyadhiye namaste // 2.42 // śṛṅgāritāyatadigantamadāvalendraśuṇḍārakāṇḍaparibhāvukabāhudaṇḍam / saundaryakandalitacārumukhāravindaṃ vandāmahe varadarāja! bhavantameva // 2.43 // vīra! tvameva vijitākhiladiṅmukhasya mīnadhvajasya vinipātavidhau vidagghaḥ / siṃhād ṛte jagati kaḥ khalu dhīracetā dantāvalaṃ jayati jarjaritādrikūṭam // 2.44 // vidveṣatāpamakhilaṃ jagatāṃ vinetuṃ śaktastvameva śaraṇāgatapuṇyarāśe / dhārādharaṃ taralavidyutamantareṇa dāvānalaṃ śamayituṃ bhuviḥ kaḥ kṣameta! // 2.45 // mohāndhakāramuṣitāni jagattrayāṇi puṇyādhika! tvamasi bodhayituṃ pravīṇaḥ / ko vā vikāsayitumarhati kokabandhuṃ bhānuṃ vinā śaradi paṅkajakānanāni // 2.46 // tṛṣṇāpravāhamavaśoṣayituṃ janānāṃ tejasvināmadhipa! dakṣatarastvameva / kalpāvasānabaḍavānalamantareṇa kaḥ pārayejjagati pātumapāmadhīśam // 2.47 // dhīra! tvameva jananāmbunidhestrilokīṃ pāraṃ paraṃ gamayituṃ paṭutāmupaiṣi / ko vā vihāya bhuvena kuhanāvarāhaṃ kṣoṇīsamuddhṛtividhau kuśalaḥ payodheḥ // 2.48 // itthaṃ suparvavihitāṃ stutimādareṇa śrutvā prasannahṛdayastuṣitādhirājaḥ / gambhīravāridharagarjitamandareṇa tān pratyuvāca vacasā madhurākṣareṇa // 2.49 // bho bhoḥpurandaramukhā haridantapālāḥ sambhūya yūyamiha sādaramāgatāḥ kim / kārya mayā kimapi ced bhavatāmabhīṣṭa māvedyatāmalamiha stutisampadeti // 2.50 // te 'pi prasannamanasaḥ praṇipatya tasmai vyajñāpayan vinayanamritapūrvakāyāḥ / devādhideva! jagatāmavabodhanāya, santiṣṭhate samucito 'vasarastaveti // 2.51 // ākarṇya tadvacanamaśrutapūrvameṣāṃ kālādicintanaparaḥ kṣaṇameṣa bhūtvā / niścitya tat sakalameva nidhirguṇānāṃ pratyabravīt punaramūn prathitāpadānaḥ // 2.52 // śuddhodanasya sutatāmahametya satyaṃ sambodhanaṃ trijagatāṃ niyataṃ kariṣye / aṅgairdhanairasubhirapyahametadeva samprārthya puṇyanicayaṃ kṛtavān pureti // 2.53 // iti kṛtavati tasmin satyasandhe pratijñāṃ parahitaparabhāve pāramīpāraniṣṭhe / pramuditamanasaste sphītaromāñcadaṇḍapracayaniculitāṅgāḥ pratyagacchan yatheccham // 2.54 // atha kānicideva vāsarāṇi kṣapayitvā tridive sa devarājaḥ / vidadhe vividhavratojjvalāyāṃ pratisandhiṃ pṛthivīpatermahiṣyām // 2.55 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye dvitīyaḥ sargaḥ // tṛtīyaḥ sargaḥ dauhṛdaliṅgādhānam athodayaṃ śākyamahīpatīnāmānandamālījanalocanānām / āśvāsanaṃ sajjanamānasānāmādhatta sā dauhṛdaliṅgamāryā // 3.1 // vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena / garbhodayo 'bhūdalasekṣaṇāyāstasyāḥ sakhonāmanumānagamyaḥ // 3.2 // mahāmunīnāmapi mānanīye garbhatvamātasthuṣi bodhisattve / madhyastadīyo manaso 'pi sūkṣmaḥ priyādiva sphītataro babhūva // 3.3 // yathā yathā vṛddhimavāpa tasyā madhyaṃ mahiṣyā mahanīyamūrtteḥ / tathā tathā vṛddhimavāpa gātramaputratāśokakṛśasya bharttuḥ // 3.4 // stanadvayasyāgramabhūd vivarṇaṃ sākaṃ sapatnīvadanena tasyāḥ / kiñcānanaṃ garbhabharālasāyāḥ kīrttyā samaṃ pāṇḍuramāsa bharttuḥ // 3.5 // antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte / pratāpavahneriva dhūpajālaistasyāḥ stanaḥ śyāmamukho babhūva // 3.6 // tasyāḥ stanadvandvamaninditāṅgyāḥ śyāmaṃ śikhāyāmavaśeṣapāṇḍu / taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṣmīm // 3.7 // vṛddhā vitenurvividhauṣadhībhiḥ putrasya rakṣāmudarasthitasya / saiva smaropadravapīḍitānāṃ babhūva rakṣā bhuvanatrayāṇām // 3.8 // puṇye muhūrte puṃruhūtalakṣmīḥ kulānurūpaṃ gurugarbhavatyāḥ / yathākramaṃ puṃsavanādi kṛtyaṃ nirvartayāmāsa nṛpo mahiṣyāḥ // 3.9 // prabhātaveleva sahasrabhānuṃ pradoṣalakṣmīriva śītaraśmim / bhadre muhūrte nṛpadharmapatnī prāsūta putraṃ bhuvanaikanetram // 3.10 // tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇaiḥ / sañchāditā tasya vihārahetoḥ kṛtopahāreva babhūva pṛthvī // 3.11 // śākhāsu śākhāsu samudbhavadbhivicitrapatraiḥ śatapatrajātaiḥ / cakāśire tasya vilokanāya sañjātanetrā iva śākhino 'pi // 3.12 // asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti / sandarśanāyeva śarīrabhājāṃ nālīkamāsīnnabhasaḥ sthale 'pi // 3.13 // asyopadeśādakhilo 'pi satyaṃ nirvāṇamabhyeṣyati jīvalokaḥ / kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo 'pi // 3.14 // mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum / apārayantīva bhṛśaṃ cakampe viśvambharā viślathaśailabandhā // 3.15 // tālapramāṇāḥ sahasā dharitrīṃ bhittvā samuttasthurudapravāhāḥ // puṇyātmanastasya namaskriyārthaṃ bhujaṅgalokā iva śeṣavaśyāḥ // 3.16 // amuṣya sarvatra vitāyamānairākāśaṅgāsalilāvadātaiḥ / yaśaḥpravāhairiva lipyamānā diśaḥ samastāḥ viśadībabhūvuḥ // 3.17 // æjātaḥ pṛthivyāmadhipo munīnāmÆ iti bruvāṇā iva viṣṭapānām / maṅgalyaśaṅkhānakamardalādyavādyaprabhedāḥ svayameva reṇuḥ // 3.18 // mahānubhāvasya mahābhiṣekasambhāvanāṃ kartumiva pravṛttāḥ / vyatītya velāṃ sakalāḥ samudrāḥ pracelurabhyucchritavīcihasyāḥ // 3.19 // cacāla meroracalābhidhānaṃ caskhāla sindhorlavaṇodavārtā / ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṃsīt // 3.20 // vavarṣa varṣāsamayaṃ vināpi valāhako vāridhidhīraghoṣaḥ / āścaryakarmāṇi babhūvuritthaṃ jāte satāmagrasare kumāre // 3.21 // āsphālitānekamṛdaṅgaghoṣavācālitāśāntadarīmukhāṇām / ānandanṛttabhramighūrṇamānavasundharāndolitabhūdharāṇām // 3.22 // anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām / prakṣiptapiṣṭātakapāṃsumuṣṭiśṛṅgāritāśeṣadigantarāṇām // 3.23 // parasparākṣiptavibhūṣaṇānāṃ paryastacūḍāmaṇiśekharāṇām / ekālayasyeva jagattrayāṇāṃ babhūva tajjanmamahotsavaśrīḥ // 3.24 // pratyagragarbhacchavipāṭalena sutena mātā sutarāṃ cakāśe / navyodayālohitavigraheṇa veleva bālena sudhākareṇa // 3.25 // prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā / prasūtikāgarbhagṛhapradīpāḥ pratyūṣatārāpratimā babhūvuḥ // 3.26 // atyadbhutāmātmajajanmavārtāṃ śrṛṇvan sa śuddhāntajanānnarendraḥ / ānandamūrcchākulacittavṛttiḥ kartavyamūḍhaḥ stimito babhūva // 3.27 // padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu / sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ // 3.28 // bhadre muhūrte sa patiḥ prajānāṃ dadarśa devyāḥ stimitāyatākṣaḥ / kumāramutsaṅgatale śayānaṃ taṭe taṭinyā iva haṃsaśāvam // 3.29 // aśrāntatṛṣṇena vilocanena mukhendumāsvādayataḥ svasūnoḥ / āsīt pituḥ kaṇṭakitāṅgayaṣṭerānandabāṣpaprasaro nirodhaḥ // 3.30 // stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam / nipīya netrāñjalinā nitāntaṃ nṛpādhipo nirvṛtimāsasāda // 3.31 // sa jātakarmādikamatyudāraṃ sūnoḥ samāpayya purohitena / 'siddhārtha ' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām // 3.32 // navāmbuvāhena nabhaḥsthalīva navyena tārāpatinā niśeva / mṛgendraśāvena mahāṭavīva vibhūṣitā santatirāsa tena // 3.33 // avyaktavarṇābhiramuṣya vāgbhiryathā nṛpaḥ prītamanā babhūva / tathā na gānairapi gāyakānāṃ mahākavīnāmapi vāgvilāsaiḥ // 3.34 // nisargasaurabhyanitāntahṛdyaṃ tasyānanaṃ tādṛśasaukumāryam / babhūva sāmānyamayātayāmaṃ līlābjamantaḥpurasundarīṇām // 3.35 // mano 'bhirāmairmaṇikiṅkaṇīnāṃ māturmudaṃ māṃsalayanninādaiḥ / ātmīyabimbānunayābhimānaścikrīḍa sūnurmaṇimedinīṣu // 3.36 // ātanvatā pāṃsuvihāramāptairamātyaputraiḥ saha bālakena / saṃgrāmabhūdhūliṣu bhāvinīṣu svairaṃ vihartuṃ vihiteva yogyā // 3.37 // sa dhīramantaḥpurasiṃhaśāvaiḥ saṃkrīḍamānaḥ saha rājasūnuḥ / atyadbhutasyātmaparākramasya śikṣāmivaiṣāṃ ciramanvatiṣṭhat // 3.38 // anupravṛttānmaṇighaṇṭikānāmārāvaharṣād gṛharājahaṃsān / tatāṭa pādena tadīyarājaśabdāsahiṣṇuḥ kila tān kumāraḥ // 3.39 // nakhāṃkuśāghātavidhūtamūrdhā mukhāravaprasrutavṛṃhitaśrīḥ / maṅgalyanirvṛttamadāmburekho bālo vitene madahastilīlām // 3.40 // abhyullasaccampakadāmadīptirālokasambhāvitajīvalokaḥ / sa dārako dīpa iva pradīptaḥ śokāndhakāraṃ vinināya pitroḥ // 3.41 // kṛtopavītaṃ galitātibālyaṃ samastavidyāpariśīlanāya / tamarpayāmāsa kumāravaryamācāryahasteṣu patiḥ pṛthivyāḥ // 3.42 // sa deśikendrairupadiśyamānā vidyāḥ samastāḥ sakalāḥ kalāśca / jagrāha medhāvitayācireṇa varṣāghano vārinidheravāpa // 3.43 // ananyasāmānyadhiyaṃ kumāramāsādya vidyāḥ sutarāṃ virejuḥ / śaratprasannaṃ gaganāvakāśaṃ tārādhipasyeva mayūkhamālāḥ // 3.44 // nitāntamānandayatā prajānāṃ manāṃsi sadyo haratā tamāṃsi / candrodayeneva mahāsamudraḥ śākyānvayastena samullalāsa // 3.45 // prabheva bhānoḥ pratibheva sūreḥ śikheva dīpasya dayeva sādhoḥ / jyotsneva candrasya sudheva sindhostasyoditāsīnnavayauvanaśrīḥ // 3.46 // āropya tāruṇyaviśeṣaśāṇaṃ rauṣāṇitānīva manobhavena / aṅgānyabhivyañjitalakṣaṇāni vibhaktasandhīni babhūvurasya // 3.47 // tasyāṃdhriyugmaṃ sahajābhirūpyaṃ rekhāsahasrārarathāṅgacihnam / navyāni nālīkavanāni nūnaṃ nakhaprabhacandrikayā jahāsa // 3.48 // valitrayālaṃkṛtidarśanīyavilagnabhāgo narapālasūnuḥ / manthācalo vāsukibhogaveṣṭaḥ lekhollasanmadhya ivāluloke // 3.49 // guṇaiḥ samastai saha rājasūnornitambabimvaḥ prathimānamāpa / doṣairaśeṣaiḥ samameva tasya madhyapradeśaḥ kṛśatāmayāsīt // 3.50 // nābhihradastasya narendrasūno romāvalīketananīlayaṣṭim / nikhātukāmena manobhāvena nirvartito garta ivābabhāse // 3.51 // śriyaḥ sarojāntaraduḥsthitāyā viśṛṅkhalaṃ dātumivāvakāśam / puṇyātmanastasya bhujāntarāalaṃ babhūva vindhyādriśilāviśālam // 3.52 // śūrasya tasya kṣitipālasūnorvṛkṣaḥkavāṭe sati vajrasāre / cakruḥ kavāṭaṃ sadaneṣu sattvā vibhūṣaṇārthaṃ na tu rakṣaṇārtham // 3.53 // bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya / akṣepaṇīyaḥ pratibhūpatīnāṃ trailokyarakṣāparigho babhūva // 3.54 // rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā / gāḍhādarāliṅgitakāntilakṣmīkeyūramudrābhirivāvababhāse // 3.55 // mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṣaḥ / vāṇimalolāṃ vahati sma pūrvaṃ svabhāvalolāmitaratu lakṣmīm // 3.56 // vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam / nakhaprabheva smitacandrikāsīnmuktākṣamāleva ca dantapaṃktiḥ // 3.57 // tadānanāmbhoruhakāntilakṣmyāstadgaṇḍabhittirmaṇidarpaṇaśrīḥ / tatkarṇapāśaśca vilāsaḍolā tadīkṣaṇaṃ vibhramadīrdhikāsīt // 3.58 // bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā / kodaṇḍalīleva vijitya mārādātmīkṛtāropitabhṛṅgamauvī // 3.59 // prasannamūrṇāvalayābhirāmaṃ jyotirmayaṃ tasya mukhārabindam / bhūyiṣṭhamantargatacandralekhāṃ bālārkabimbaśriyamātatāna // 3.60 // ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṃ cakāśe / vaprakriyābhagnanilīnadantidantāṃkurā meruśilātaṭīva // 3.61 // vināṅgarāgeṇa vināṅgadena vināvataṃsena vinā srajāpiu / āviṣkṛtāsecanakālamāsīdaṅgaḥ tadīyaṃ navayauvanena // 3.62 // ānandayitrī hariṇekṣaṇānāmaduṣṭipūrvā puruṣāntareṣu / nirvyājabhūṣā nikhilāṅgayaṣṭestasyoditāsīt samudāyaśobhā // 3.63 // viśvambharāvalayadhāraṇayogyabāhoḥ sūnornṛpaḥ surapatipratimasvabhāvaḥ / māṇikyakumbhabharitairmaṇimantrapūtaistīrthaiścakāra yuvarājapadābhiṣekam // 3.64 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye tṛtīyaḥ sargaḥ // caturthaḥ sargaḥ siddhārthavivāhaprastāvaḥ atho kumārasya kulodvahasya karagrahaṃ kārayituṃ narendraḥ / kā sāsya yogyā bhuvi kanyaketi cintayāmāsa sametabandhuḥ // 4.1 // tatrāntare koliyabhūmipālaḥ kumārikāṃ me kularatnadīpām / dāsyāmi sūnostava sarvatheti sandeśapatraṃ visasarja tasmai // 4.2 // ākarṇya sandeśamukhādudantamatīva santuṣṭamanāḥ kṣitīśaḥ / tathaiva sajjīkriyatāṃ tvayeti sandeśamasmai prajighāya bhūyaḥ // 4.3 // tatheti so 'pi pratigṛhya tasmai sandeśapatraṃ samudīrṇaharṣaḥ / pracakrame kārayituṃ kumāryā vivāhadīkṣotsavamatyudāram // 4.4 // āropitābhraṅkaṣaketumālamābaddhakauśeyavitānaśobham / abhyucchritendrāyudhatoraṇāṅkamabhyantarasthāpitapūrṇakumbham // 4.5 // āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram / ārabdhavaivāhikasaṃvidhānamantaḥpuraṃ bhūmipaterbabhūva // 4.6 // abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām / varāṅganāstā maṇikumbhamuktairambhodharaiḥ sādaramabhyaṣiñcan // 4.7 // snānāvasāne naradevakanyā pāthobharārdraṃ parimucya vāsaḥ / samādade cārutaraṃ dukūlaṃ candrātapaṃ śāradikeva rātriḥ // 4.8 // tataḥ prakīrṇābhinavaprasūne catuṣkamadhye viniveśya sakhyaḥ / nānāvidhairābharaṇairnarendrakanyāmalañcakruratipravīṇāḥ // 4.9 // antaḥsamāveśitaphullamallīdhammillabandhastaralekṣaṇāyāḥ / tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim // 4.10 // ākuñcitāgrairalakaiḥ praśastaistasyā mukhāmbhoruhamābabhāse / tadīyasaurabhyasamṛddhilobhādālīyamānairiva cañcarīkaiḥ // 4.11 // sindūraklṛpta kṣitipālaputryā vivāhadīkṣātilako vireje / prāptādhipatyasya manobhavasya pratāpabākārka ivojjihānaḥ // 4.12 // karṇāvasaktāḥ kamalekṣaṇāyā yavāṅkurāḥ sātiśayaṃ virejuḥ / trilokajiṣṇoḥ kusumāyudhasya kīrttiprarohā iva jṛmbhamāṇāḥ // 4.13 // kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ / ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya // 4.14 // vinyastakālāñjanadarśanīyaṃ vilocanaṃ mīnavilocanāyāḥ / atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt // 4.15 // ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya / ākalpitā yāvakapaṅkabhatirabhūtapūrvāṃ na cakāra śobhām // 4.16 // alaṃkṛtaṃ mauktikakuṇḍalābhyāmambhoruhākṣyā mukhāmārdrahāsam / pārśvadvayāvasthitapuṇḍarīkakośaṃ śaratkokanadaṃ jigāya // 4.17 // āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje / niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva // 4.18 // tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram / kalindajākarburitāntarāyāḥ śobhāmapuṣyat suraśaivalinyāḥ // 4.19 // payodharadvandvamaninditāṅgyāḥ parisphurannistalatāarahāram / ākīrṇatārānikarābhirāmāmastādriśṛṅgaśriyamanvagacchat // 4.20 // balitrayālaṃkṛtamadhyadeśā tanvī vilolastanabhārahārā / taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje // 4.21 // māṇikyakāñcīvalayānuviddhaśroṇībharā kṣoṇipatestanūjā / vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva // 4.22 // rarāja tasyā navaromarājirārohatastuṅgapayodharādrim / śṛṅgārayoneravalambanārthamālambitendīvaramālikeva // 4.23 // anarghacāmīkarakalpitābhiralaṃkriyābhiḥ sutanuścakāśe / samujjvalā nūtanamañjarībhiḥ sañcāriṇī campakavallarīva // 4.24 // alaktakāsaṅgavivṛddharāgamaṃghriddhayaṃ komalamāyatākṣyāḥ / navātapasparśaviśeṣadṛśyāṃ nālīkaśobhāṃ namayāñcakāra // 4.25 // ākalpasaundaryadidṛkṣayeyamābibhratī sphāṭikamātmadarśam / vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva // 4.26 // anantaraṃ bandhuragātrayaṣṭeḥ purodhasaḥ pūrṇamanorathāyāḥ / na kevalaṃ kautukamābabandhuḥ karāmbuje kiñca hadambuje 'pi // 4.27 // evaṃ samāpayya kumārikāyā vaivāhikaṃ maṇḍanasaṃvidhānam / kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṣamāṇaḥ // 4.28 // atha svaveśmanyadhirājasūnuḥ snātānulipto navadhautavāsāḥ / ullāsikāṃ lokavilocanānāmudvāhabhūṣāmurarīcakāra // 4.29 // suvarṇasūtragrathitāntareṇa kṣaumottarīyeṇa sa rājasūnuḥ / vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat // 4.30 // viśālavakṣaḥsthalalambitena muktākalāpena babhau kumāraḥ / virājamānena taṭopakaṇṭhaṃ chāyāpatheneva suvarṇaśailaḥ // 4.31 // prasannagambhīravapuḥ kumāraḥ pravālamuktāmayakuṇḍalābhyām / caṇḍāṃśutārādhipamaṇḍalābhyāmalaṃkṛto merurivāluloke // 4.32 // varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ / dhātucchaṭāvicchuritaḥ karīva sandhyāmahaḥsāndra ivāmṛtāṃśuḥ // 4.33 // ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ / vaikartanaṃ maṇḍalamāsthitasya puṃsaḥ purāṇasya pupoṣa lakṣmīm // 4.34 // alaṃkriyājāyata dehakāntirnaisargikī tasya narendrasūnoḥ / eīśvaryacihnāni paraṃ babhūvuranyāni māṇikyavibhūṣaṇāni // 4.35 // ukṣiptamuktātapavāraṇaśrīruddhūtabālavyajanopacāraḥ / āruhya vaivāhikamaupavāhyaṃ jagāma sanbandhigṛhaṃ kumāraḥ // 4.36 // tamāgataṃ śākyakulapradīpaṃ kṣoṇīpatiḥ koliyacakravarttī / svayaṃ padābhyāmabhigamya dūraṃ vaivāhikaṃ maṇḍapamānināya // 4.37 // dadarśa dhīraḥ kṣitipālaputrīṃ tatra sthitāṃ tārakarājavaktrām / līlāravindena karasthitena payodhikanyāmiva bhāsamānām // 4.38 // sotkaṇṭhamālokayataḥ kumārīṃ sudhāṃśuśobhāparibhāvukāṅgīm / atītya velāmadhirājasūnorānandasindhuḥ prasasāra dūram // 4.39 // yat kāryate tatra pativratābhiḥ kṛtvā tadetat sakalaṃ kumāraḥ / tayā samaṃ tāmarasāyatākṣyā jatāma vaitānikavedimadhyam // 4.40 // udarciṣastasya hutāśanasya havirbhiruccairjvalataḥ purastāt / kriyākalāpe kṛtadhīḥ purodhāḥ saṃyojayāmāsa vadhūkumārau // 4.41 // āsīt kumāraḥ pulakaprarohairudañcitaiḥ kañcukitāṅgayaṣṭiḥ / vaikakṣamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśeḥ // 4.42 // āvirbhavadbhiḥ śramavārileśairārdrāṅguliḥ koliyakanyakāsīt / vivāhadhārājalaśīkarāstadvyājībabhūvurvipulekṣaṇāyāḥ // 4.43 // ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat / tayorapāṅgaprasarāstadānīṃ ḍolāvihāraśriyamanvabhūvan // 4.44 // abhyastayā saṃvaraṇāmbuśerāvartacakrabhramalīlayeva / varaḥ samaṃ vāmadṛśā kṛśānoḥ pradakṣiṇāprakramamanvatiṣṭhat // 4.45 // kanyākumārau kamanīyarūpāvālokya homāgniradṛṣṭapūrvau / pradakṣiṇārciḥsphuraṇacchalena ślāghāśiraḥkampamivācacāra // 4.46 // guruprayuktā kulapālikā sā lājopahāra visasarja vahnau / marudvidhūtā latikeva puṣpaṃ cūtadrame syūtanavapravāle // 4.47 // samudgatā dhūmatatiḥ kṛśānoḥ samīpalagnā mukhasārasasya / amlānanīlāyatanālabhaṅgīma ṅgīcakārāmbujalocanāyāḥ // 4.48 // tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne / kṣaṇaṃ samālakṣyata sañcarantī saroruhe ṣaṭpadamālikeva // 4.49 // vaktrāravindaṃ paritaḥ prakīrṇā vāmabhruvo maṅgaladhūmarājiḥ / anyāmṛtāṃśubhramataḥ prayātāmadhatta sākṣāt pariveṣalakṣmīm // 4.50 // vaktrāmbujaṃ vāmadṛśaḥ parītā vaivāhikī maṅgaladhūmapaṃktiḥ / babhāra nīlāṃśukanirmitasya muhūrtavaktrāvaraṇasya śobhām // 4.51 // kālāñjanocchvāsavikūṇitākṣaṃ dharmodakakliṣṭakapolapatram / vivarṇakarṇotpalamānanābjaṃ babhūva dhūmagrahaṇānmṛgākṣyāḥ // 4.52 // iti krameṇāhitapāṇipīḍastayā sahaiva śvasurau kumāraḥ / nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām // 4.53 // anyāṃśca sarvānapi bandhuvargān sambhāvya jāyāsahitaḥ kumāraḥ / nirgatya tasmānnijarājadhānīpradakṣiṇāya pravaro jagāma // 4.54 // tasmin muhūrte kapilāṅganānāṃ kumāranidhyānaparāyaṇānām / saudheṣu saudheṣu samudbabhūvuḥ śṛṅgāraceṣṭā madanopadiṣṭāḥ // 4.55 // tathā hi kācit karapallavena kalhāramālāmavalambamānā / svayaṃ varītuṃ kila rājadhānīsopānamārgaṃ tvarayā jagāma // 4.56 // netrasya taddarśananiścalasya mā mūdidaṃ rodha itīva matvā / apāsya kālāñjanamāyatākṣī vātāyanaṃ satvaramāpa kācit // 4.57 // vibhūṣaṇairantarite madaṅge naisargikīṃ kāntimasau na paśyet / itīva naipathyamakalpayantī kācit prapede sahasā gavākṣam // 4.58 // vyākośametad yadi karṇapāśe niveśayeyaṃ surabhi dvirephaḥ / māṃ pīḍayedityavadhīrya manye karṇotpalaṃ kāpi jagāma jālam // 4.59 // tadānanālokanaharṣajātaḥ stanasya romodgama eva bhuṣā / itīva patrāvalimutsṛjantī vātāyanābhyarṇamavāpa kācit // 4.60 // pativratāyāḥ paradarśanāya yātrā na yukteti nirundhatīva / nitambabimbād rasanā galantī kasyāścidaghriṃ kalayāñcakāra // 4.61 // ekāvalīṃ kācidanarpayitvā kaṇṭhokaṇṭhaṃ karapaṅkajena / samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe // 4.62 // tābhistadudvīkṣaṇatatparābhirnirantarāḥ saudhatalapradeśāḥ / jagajjigīṣormakaradhvajasya senāniveśapratimā babhūvuḥ // 4.63 // vīthīṣu vīthīṣu vilāsinīnāṃ tasminnipetustaralāḥ kaṭākṣāḥ / prāsādajālāntaritāṅgayaṣṭeḥ prasūnaketoriva puṣpabāṇāḥ // 4.64 // tamāyatākṣyaḥ spṛhaṇīiyamaṅgādaṅgāntaraṃ gantumaśaknuvānaiḥ / ākarṇapūraprasṛtairapāṅgairālokayāmāsuratṛptibhājaḥ // 4.65 // tāsāṃ kumāraḥ śatapatramitrairvilocanairvismayanirnimeṣaiḥ / aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse // 4.66 // yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhiḥ / tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam // 4.67 // tāsāṃ kumārākṛtirāturāṇāmaspandavisphāritalocanānām / vinetukāmeva manobhavārtiṃ pratyekamantarhṛdayaṃ viveśa // 4.68 // kācit tadā kaṇṭakitāṅgayaṣṭistadānanāmbhoruhanirviśeṣam / ājighradānandanimīlitākṣī karasthitaṃ vibhramapuṇḍarīkam // 4.69 // kācit tadākarṣaṇasiddhamantraṃ kāmopadiṣṭaṃ kila japtukāmā / kareṇa mandaṃ bhramayāñcakāra muktākṣamālāmiva hārayaṣṭim // 4.70 // śukāvacañcūpuṭapāṭalena nakhena kācid vilolekha navyam / pāṇisthitaṃ ketakagarbhapatramanaṅgasandeśamivāsya kartum // 4.71 // ālekhyalīlāphalakaṃ satūlimekaṃ dadhānā karapallavena / ātmānamālikhya varāya tasmai dātuṃ samudyogavatīva tasthau // 4.72 // cetobhuvaḥ puṣpaśilīmukhānāṃ parāgavarṣaiḥ patatāmajasram / kasyāścidāsīt kaluṣīkṛteva dṛṣṭiḥ samudyadbahulāśrupūrā // 4.73 // udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāliḥ / dhṛtāṅkurā cittagrahapraveśe manobhuvo maṅgalapālikeva // 4.74 // ākarṇamākṛṣṭaśarāsanasya kāmasya kādambakadambakānām / pakṣīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā // 4.75 // dharmodabinduprakarairudīrṇaiḥ karambitā kācana rājate sma / kodaṇḍavallīva dṛḍhāvakṛṣṭā niṣṭhyūtamuktāṅkuritā smarasya // 4.76 // manaḥ pratolīṃ viśataḥ prakīrṇairmanobhuvaḥ pādaparāgajālaiḥ / kācid dṛśaṃ karburavigraheva vivarṇabhāvaṃ pratipadyate sma // 4.77 // kumāramenaṃ kulaśailadhuryaṃ bharttāramāptuṃ paramābhirūpyam / bimbādhareyaṃ jananāntareṣu kiṃ vākarot puṇyamagaṇyarūpam // 4.78 // sudhānidhānaṃ tuhināṃśubimbaṃ lakṣmīvimānāni ca paṅkajāni / ātanvatā pūrvamamuṣya vaktranirmāṇayogyeva kṛtā vidhātrā // 4.79 // nirmāṇakāle bhuvanatrayasya sambhṛtya sambhṛtya samarpitena / saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam // 4.80 // yuvānamenaṃ yugadīrghabāhuṃ draṣṭuṃ trilokaspṛhaṇīyaśobham / asmākamakṣṇāmayutaṃ viriñcistrilokavedī na cakāra kasmāt // 4.81 // amuṣya vaktrāmṛtabhānubimbasambhūtasaundaryasudhopayogāt / āpadyate dṛṣṭiyugaṃ na keṣāmatraiva janmanyanimeṣabhāvam // 4.82 // ityādimāsāṃ giramatyudārāmākarṇayan karṇasukhāyamānām / pradakṣiṇīkṛtya purīṃ kumāraḥ prāvikṣadantarbhavanaṃ nṛpasya // 4.83 // praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena / tayā sametaḥ śakavaṃśadīpaḥ priyottaraṅgaṃ pitaraṃ vavande // 4.184 // utthāpya dūrānatamūḍhabhāryamudañcitābhyāṃ bhujapañjarābhyām / romodgamādhyāsitagātrayayaṣṭirurvīpatiḥ sādaramāliliṅga // 4.185 // anantaraṃ kāñcanapātrāsaṃsthaiḥ karpūradīpaiḥ parivāranāryaḥ / amuṣya bhadrāsanamāsthitasya nīrājanaṃ maṅgalamanvatiṣṭhan // 4.183 // iti vihitavivāhaṃ viśvaviśrāntakīrtti trijagadavanadīkṣābaddhakakṣaṃ kumāram / narapatiravalokya prīyamāṇaḥ sa mene nijakulamatituṅgaṃ nihanutārātigarvam // 4.187 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye caturthaḥ sargaḥ // pañcamaḥ sargaḥ trayo mahāprāsādāḥ tataḥ kumārasya samagravaibhavo narādhinātho navayauvanaśriyaḥ / ṛtūtsavānāmupasevanakṣamānakārayat trīnatulān mahālayān // 5.1 // sa teṣu sadmasvadhirājanandano vicitravinyāsaviśeṣaśālibhiḥ / vinodyamāno varavārayoṣitāṃ vilāsanṛttairvijahāra hāribhiḥ // 5.2 // babhūva varṣāsamayo 'tha medinī kaṭhoradharmajvaraśāntikarmaṭhaḥ / aśeṣakāntāraśikhaṇḍimaṇḍalīvilāsalāsyakramadeśikeśvaraḥ // 5.3 // payodharāḥ kecana kācamecakāścakāśire caṇḍasamīraṇeritāḥ / śanaiḥ śanairambarakṛṣṇabhoginā vimucyamānā iva jīrṇakañcukāḥ // 5.4 // tadā samāruhya vihāramaṇḍapaṃ sahaiva vadhvā sarasīruhekṣaṇaḥ / pradarśayan mīnadṛśaḥ payodharān pracakrame varṇayituṃ tapātyayam // 5.5 // itaḥ sarojākṣi! vilokayāmbudānudanvadambhobharapaśyatoharān / viyattalābhogavilāsadarpaṇapraviṣṭabhūmaṇḍalabimbasannibhān // 5.6 // ṛtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva / natabhru! navyaiḥ śakalaiḥ payomucāṃ nabhaḥsthalī pātramiyaṃ vibhāvyate // 5.7 // payodakālena cirapravāsinā samāgatenābhinavaṃ priye! diśām / vimucyamānā iva keśaveṇayo vibhānti kāmaṃ navameghapaṃktayaḥ // 5.8 // tapātyayābhyāgamanena śāmyato nidāgharūpasya kṛpīṭajanmanaḥ / vijṛmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam // 5.9 // purandarākrāntibhayena ye purā payonidhiṃ prāpuralūnapakṣakāḥ / samutpatantīva ta eva bhūdharāstataḥ samudadyannavavāridacchalāt // 5.10 // mṛgākṣ i! vidyullatikākarambimbitairnabho 'vakāśo jaladairvirājate / payonidhirvidrumavallivellitairyugakṣaye kardamagolakairiva // 5.11 // śikhaṇḍināmadbhutatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām / vilokya vidyunnayanena vibhramān praśaṃsatīva stanitena toyadaḥ // 5.12 // kalāpinaḥ kāñcanakāhalopamān phaṇīndralokān parigṛhya cañcubhiḥ / gabhīrakekāmukharīkṛtāmbarā nadanti cakrīkṛtabarhamaṇḍalāḥ // 5.13 // suvarṇakāreṇa tapātyayātmanā payodapālīnikaṣopalāntare / nighṛṣyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane // 5.14 // malīmasaṃ kevalamaṅgamantaraṃ viśuddhamantaḥkaraṇaṃ tu māmakam / iti sphuraccañcaladīdhiticchalād vibhidya taṃ darśayatīva vāridaḥ // 5.15 // samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartinaḥ / kūlādrikūṭeṣu taḍidgaṇāvṛtā vibhānti sītā iva meghapaṃktayaḥ // 5.16 // vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucāmunā / samucchritānāṃ taralākṣi! vidyuto jayadhvajānāṃ janayanti saṃśayam // 5.17 // sitacchadotsāraṇavetrayaṣṭayo viloladṛṣṭe! vilasanti vidyutaḥ / dhanāghanaiḥ proṣitatarjanakriyāvighūrṇyamānāḥ karaśākhikā iva // 5.18 // śatahradāpāditacārumaurvikaṃ salīlamādāya mahendrakārmukam / payodakālaḥ śabaraḥ śaravrajairapuṇḍarīkāṃ vidaghāti medinīm // 5.19 // bhujaṅgabhugvāntaphaṇāmaṇiśriyaḥ sphuranti bhūmnā puruhūtagopakāḥ / pracaṇḍadhārāhataratnasūdaraprakīrṇaratnopalakhaṇḍakāntayaḥ // 5.20 // śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale / patanti vajrāyudhagopakīṭakāḥ samagrandhyāruṇatārakopamāḥ // 5.21 // æviyatpṛthivyoḥ kiyadantaraṃ bhavetÆ iti pramātuṃ prathamena vedhasā / prasāryamāṇā iva mānarajjavaḥ patanti dhārāḥ paritaḥ payomucām // 5.22 // iyaṃ cakorākṣi! payodamālikā prakāmavācāṭabakoṭamaṇḍalī / upāttaśaṅkhā sphuṭamikṣudhanvanaḥ prayāṇamudghoṣayatīva diṅmukhe // 5.23 // vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalāḥ / namanti śaileṣu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitāḥ // 5.24 // kṣaṇaprabhācampakadāmabhūṣaṇā diśaḥ surendrāyudhacāruśekharāḥ / payodaśṛṅgairnavavārigarbhitaiḥ parasparābhyukṣamiva prakurvate // 5.25 // vigāhamānasya nabhaḥsthalīgṛhaṃ nidādhajiṣṇorṛtucakravartinaḥ / ghanena baddhā iva toraṇasrajaḥ surendracāpāḥ sutarāṃ cakāsati // 5.26 // prakampitāyāṃ kaṭhakāṣalīlayā digantabhittau stanayitnudantinā / viśīryamāṇā iva tārakāgaṇāḥ palāṇḍubhāsaḥ karakāḥ patantyamūḥ // 5.27 // payaḥpravāhaiḥ samameva vāridaḥ paraṃ samādāya mahāpayonidheḥ / punarvibhaktā iva mauktikotkarāḥ sphuranti varṣopalaśarkarāḥ kṣitau // 5.28 // yathā yathā vṛṣṭibhirabhramaṇḍale vijṛmbhate vaidyutahavyavāhanaḥ / tathā tathā pānthamṛgīdṛśāṃ dhruvaṃ vijṛmbhate cetasi manmathānalaḥ // 5.29 // nidāghatāpajvalitā vanasthalī prasārayanti sphuṭakandalīkaram / mayūrakekāvirutairmanoharaiḥ payodamabhyarthayatīva jīvanam // 5.30 // vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhinaḥ / haranti mandāḥ pavamānakandalāḥ śikhaṇḍināṃ tāṇḍavajaṃ pariśramam // 5.31 // viśaṅkaṭāmambararājavīthikāṃ valāhakānāmaṭatāmitastataḥ / pratāyamānā iva pādapāṃsavaḥ patanti mandaṃ paritaḥ payaḥkaṇāḥ // 5.32 // vighuṣyamāṇe taḍitābhramaṃḍale vidhāya sākṣye navavaidyutānalam / ṛtuḥ purodhāstaṭinīsamudrayoḥ pravartayatyūrmikaragrahotsavam // 5.33 // anena kālena vināmṛtadravairnikāmamāpāditasarvasampadā / aśeṣato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam // 5.34 // iti praśaṃsāmukhare sakautukaṃ svavṛttimuddiśya narendranandane / upoḍhalajjā iva diṅmukhāntare tirobabhūvuḥ sakalāḥ payodharāḥ // 5.35 // digaṅganāvarṇaghṛtānulepanaṃ sitacchadasvaiavihāravīthikā / sarojinīyauvanavibhramodayaḥ samāvirāsīt samayo 'tha śāradaḥ // 5.36 // taḍitpriyāyāḥ savilāsasampado balākikāyāśca viśuddhajanmanaḥ / viyogaduḥkhādiva maunamudritāḥ prapedire pāṇḍaratāṃ payodharāḥ // 5.37 // kadarthitātmīyaguṇaprakāśane kṣayaṃ prapanne sati vāridāgame / pramodahāsā iva diṅmṛgīdṛśāṃ samudbabhūvuḥ kalahaṃsamaṇḍalāḥ // 5.38 // sitacchadānāṃ śravaṇārtikāraṇaṃ niśamya kolāhalamutkacetasām / viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam // 5.39 // anantaratnākaraphenamaṇḍalairanaṅgakīrtistabakabhramāvahaiḥ / marālavṛndairvalamānapakṣakairapūri sarvaṃ haridantakandaram // 5.40 // vikāsināṃ saptapalāśabhūruhāṃ vijṛmbhamāṇāḥ parito rajobharāḥ / harinmukhānāmadhivāsacūrṇaṃkabhramaṃ vitenuḥ prathamānasaurabhāḥ // 5.41 // pravartyamāne pramadairmadāvalaiḥ samulvaṇe dānajalābhivarṣaṇe / gate 'pi varṣāsamaye mahāpagā babhūvuratyantavivṛddhajīvanāḥ // 5.42 // kalādhināthaḥ karajālamujjvalaṃ prasārayāmāsa haritsu nirbharam / cirotsukānāṃ kumudākaraśriyāṃ dṛḍhāṅgapālīmiva kartumunmanāḥ // 5.43 // vitāyamānaiḥ smitacandrikābharaistaraṅgitāḥ kṣomaviśeṣapāṇḍaraiḥ / vilajjamānā dvijarājadarśanād dhṛtāvaguṇṭhā iva digvadhūṭikāḥ // 5.44 // pataṅgadāvānalalaṅghitātmanāṃ tamastamāladrumaṣaṇḍasampadām / marutprakīrṇā iva bhasmadhūlayaḥ śaśaṅkire śāradameghapaṃktayaḥ // 5.45 // visṛtvaraiḥ śāradikaiḥ payodharairviḍambayāmāsa vikīrṇamambaram / taraṅgabhaṅgaiḥ kalaśāmbhasāṃ nidheryugāntabhinnairlavaṇodadherdyutim // 5.46 // kṛtābhiṣekāḥ prathamaṃ ghanāmbubhighṛtottarīyāḥ śaradabhrasañcayaiḥ / viliptagātryaḥ śaśiraśmicandanairdiśo dadhustārakahārayaṣṭikām // 5.47 // kṛtāplavānāmacireṇa vāridairdiśāvadhūnāṃ rucirāmbaratviṣām / śarīralagnā iva toyavipruṣaścakāśire sātiśayena tārakāḥ // 5.48 // vikāsinaścandrakaropalālanād virejire kairavakośarāśayaḥ / śaratprasanneṣu taḍākavāriṣu praviṣṭabimbā iva tārakāgaṇāḥ // 5.49 // vikasvarā vyañjitakaṇṭakāṃkurā vimuktamādhvīkamudaśrubindavaḥ / sarojaṣaṇḍāḥ śaradaṃ samāgatāḥ vilokya vismeramukhā ivābabhuḥ // 5.50 // vikāsabhājāmabhitaḥ saroruhāṃ vilīyamānairmakandanirjharaiḥ / agādhatāṃ prāpuratīva pūritāḥ śaratkṛśā apyakhilāḥ sarovarāḥ // 5.51 // vipakvapuṇḍrekṣuparumukhacyutairnirantarā mauktikasārasañcayaiḥ / udārakaidārakakulyakātaṭāḥ prapedire tāmranadītaṭopamām // 5.52 // vipākabhūmnābhividīrṇadāḍimīphalaprakīrṇairnavabījabālakaiḥ / karambitāḥ kānanabhūmayo babhuḥ punaḥ samudyatsuragopakā iva // 5.53 // ānandapākodayaśālibhiḥ phalairavāṅmukhīnāḥ kalamā lalakṣire / upasthitāmātmavināśavikriyāṃ vicintya śokāvanatā ivādhikam // 5.54 // vikīrṇapaṅkāṅkitaśṛṅgakoṭayaḥ khurārdhacandrakṣayakūlabhūmayaḥ / muhurnadanto vṛṣabhā madoddhatāstaṭābhighātaṃ saritāṃ vitenire // 5.55 // atrāntare rājakumāramenamāhūya pṛthvīpatirābabhāṣe / ayaṃ janaḥ putra! tavāstraśikṣāvilokanaṃ pratyabhivāñchatīti // 5.56 // śrutvā tu tatsūryakulāvataṃsaḥ pratyujjagāda prathamaṃ nṛpāṇām / ālokyatāṃ tāta! mamāstraśikṣā prāpte dine saptamasaṅkhyayeti // 5.57 // athāgate saptamavāsarānte prajāpatirbandhujanena sārdham / tasyāstraśikṣāpravilokanārtham adhyāsta bhadrāsanamantareṇa // 5.58 // ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam / samādadānaḥ sa pinaddhamūrtiragre gurorāvirabhūt kumāraḥ // 5.59 // kiṃ puṣpadhanvā pratimabdhamūrtiḥ, kiṃ vāvatīrṇo madhavān sadhanvā! evaṃvidhā prādurabhūt prajānāṃ vikalpanā vismitamānasānām // 5.60 // adṛṣṭapūrvāmatilokaśilpām atyadbhutāmapratimaprabhāvaḥ / bahuprakārāṃ piturastraśikṣāṃ sandarśayāmāsa sa vīravaryaḥ // 5.61 // dṛṣṭvāstraśikṣāṃ jagadekabandhorabhūtapūrvāmavanītaleṣu / ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma // 5.62 // itthaṃ dhīro darśayitvāstraśikṣāṃ dhānuṣkāṇāmagragaṇyastarasvī / āgopālaṃ stūyamānāpadāno lokairuccairāsasādātmageham // 5.63 // saṅgītamaṅgalamahotsavasaṅginībhiḥ sākaṃ vadhūbhiranurāgataraṅgitābhiḥ / krīḍāgṛheṣu viharan kṣitipālasūnurvarṣāṇi kānicidasau kṣapayāñcakāra // 5.64 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye pañcamaḥ sargaḥ // ṣaṣṭhaḥ sargaḥ vasantasamayavarṇanam prādurbabhūva samayaḥ subhago vasantaḥ prastāvanālikulakokilakūjitānām / bāṇāśayo makaraketanasāyakānām mauhūrtiko malayamārutanirgamānām // 6.1 // uccaṇḍadaṇḍadharakāsarasaurvabhaumasannāhabhīta iva caṇḍamayūkhamālī / sadyo vivartitahayo yamadiṅmukhāntād yātrāmadhatta himabhūdharasammukhīnām // 6.2 // candrodayojjvalamukhena jhaṣadhvajājñāṃ vyākurvatā vimalasūkṣmatarāmbareṇa / vanyā vasantasamayena parigrahatvasambhāvitā sapadi puṣpavatī babhūva // 6.3 // kalena gāḍhataramānaparigrahāṇāṃ prāṇānilān rasayituṃ pramadājanānām / ullāsiteva rasanā kusumadrumāṇām adbhāsate sma navakomalapallavaśrīḥ // 6.4 // unmocayan pariṇatacchadakañculīkāmudbhāvayan mukulajālakaromaharṣam / ullolayan bhramarakeśabharaṃ latānām udyānabhūṣu vijahāra vasantakālaḥ // 6.5 // āruhya mandamalayānilamaupavāhyamāśājayapracalitasya manobhavasya / sūnaprasūtirabhavannavalājavṛṣṭiḥ puṃskokiladhvanirabhūd varaśaṅkhaghoṣaḥ // 6.6 // mandānilena vahatā vanarājimadhyād utthāpitaḥ kusumakoṇakareṇuruccaiḥ / senāparāga iva digvijayodyatasya cetobhuvaḥ prasarati sma digantareṣu // 6.7 // puṣpāyudhasya nṛpateḥ parapuṣṭavargaḥ saṃgrāmasambhramasahān sahakārabāṇān / sañcetukāma iva sañcitacārupatrān babhrāma vibhramavaneṣu navāṃkureṣu // 6.8 // vīreṇa mārasubhaṭena vibhidya bāṇairbaddhā mahāviṭapināṃ viṭapāntareṣu / vyākīrṇakeśanicayā iva śatrumuṇḍā vyālolabhṛṅganivahāḥ stabakā virejuḥ // 6.9 // bhṛṅgābhimudritamukhā makarandapūraiḥ pūrṇodarā rurucire sumanogulucchāḥ / vīrasya māranṛpatervijayābhiṣekaṃ kālena kartumiva ratnaghaṭāḥ praṇītāḥ // 6.10 // oghīkṛtā malayamārutacandanena puṣphora pūgavananūtanapuṣpapāliḥ / cetobhavasya nṛpatermadhunā salīlam āndolitā lalitacāmaramālikeva // 6.11 // puṃskokilāaḥ punaranaṅgajayāpadānagāthāsadṛkṣakalapañcamakūjitāni / peṭhuḥ prasannamadhurojjvalapeśalāni pratyagracūtakalikāsu vanasthalīṣu // 6.12 // udvelasambhṛtamadhuvratadānarājirucchṛṅkhalo malayamārutagandhahastī / mānagrahādrikaṭakeṣu manasvinīnāṃ vaprakriyāvihṛtimācarati sma mandam // 6.13 // mandānilakṣitipamaṅgalapāṭhakānāṃ mākandagandhagajamaṇḍanaḍiṇḍimānām / uddāmakāmavijayotsavaghoṣaṇāmām ujjṛmbhate sma rutamunmadaṣaṭpadānām // 6.14 // āmūlacūḍamabhitaḥ pravijṛmbhamāṇo bālapravāhanivaho vanapādapānām / mānāndhakāraharaṇāya manasvinīnāṃ bālātapaprasaravibhramamālalambe // 6.15 // nirantarasmeramaṇīcakānāṃ niṣyandamānābhiranohakānām / madhūlakāsāramahānadībhirvanaṃ nadīmātṛkatāmayāsīt // 6.16 // taṭopakaṇṭhaṃ makarandasindhoḥ prasūnadhūlīpulinābhirāme / ābaddhacakrāḥ saha kāminībhirārebhire pātumalipravīrāḥ // 6.17 // vīrunmayīṃ vibhramayantraḍolāmāropya bhṛṅgīmavigītagītām / samīraṇairātmagarutsamutthaiḥ sānandamāndolayati sma bhṛṅgaḥ // 6.18 // aśokayaṣṭyāḥ stabakopanītamādāya puṣpāsavamānanena / sambhogabhinnāṃ taraṇadvirephaḥ sacāṭukaṃ pāyayati sma kāntām // 6.19 // aṅgaṃ samāsādya latāṅganānāṃ ṣaḍaṃghriḍimbhāḥ stabakastaneṣu / pratyagrapuṣpāsavadugdhapānaṃ prapedire vismṛtalolabhāvāḥ // 6.20 // anekasaṃgrāmavimardaśīrṇāṃ purāṇamaurvīmapanīya bhāraḥ / kodaṇḍayaṣṭermakarandayaṣṭerapūrvamaurvīkarod dvirephaiḥ // 6.21 // ananyayonerapadānagāthāṃ madhoḥ sakāśādiva śikṣayantaḥ / śākhāsu śākhāsu mahīruhāṇāṃ śanaiḥ śiśiñjuḥ kalakaṇṭhaśāvāḥ // 6.22 // utkṣiptaśākhācchalabāhudaṇḍāścūtadrumāḥ śūrpakaśāsanājñām / karṇābhirāmaiḥ kalakaṇṭhanādairuddhoṣayāmāsurivādhvagānām // 6.23 // vinetukāmasya vilāsinīnāṃ māanadvipendraṃ makaradhvajasya / hemāṃkuśānāmavahannabhikhyāmagre natāḥ prauḍhapalāśakośāḥ // 6.24 // paribhramatṣaṭpadakarburāṇāṃ paṃktiḥ palāśadrumamañjarīṇām / dedīpyamānasya śilāvalasya dīptiṃ yayau darśitadhūmarāśeḥ // 6.25 // āmodalubdhairalināṃ kadambarākṛṣyamānaḥ sumanogulucchaḥ / grāsīkṛto rāhumukhena rākākalānidherbimba ivābabhāse // 6.26 // taṭīpaṭīradrumasaṅgabhājāṃ sarīsṛpāṇāmiva sāhacaryāt / viyoginaścandanaśailajanmā vimūrcchayāmāsa muhuḥ samīraḥ // 6.27 // madhuśīkaradurdināndhakāre vanalakṣmīratidūtikopitānām / bhramarīmabhisatvarīṃ pramattaḥ sacamatkāramarīramad dvirephaḥ // 6.28 // vakuladrumavāṭikā varastrīmukhagaṇḍūṣamadhudravābhiṣekam / anubhūya navāṃkurāpadeśādavahannañcitaromaharṣaśobhām // 6.29 // sahakāravanīṣu sañcarantyā madhulakṣmyā iva nūpurapraṇādāḥ / kalakaṇṭhabhuvaḥ kalapralāpāḥ śravasaḥ pāraṇamādadhurjanānām // 6.30 // aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm / udvavāma punareva kesaraḥ syandamānamakarandakaitavāt // 6.31 // parimalalaharīṣu pādapānāṃ bharitasamastadigantarāpagāsu / jalaviharaṇamācacāra dirghaṃ malayamahīdharamandagandhavāhaḥ // 6.32 // manobhavo maṇḍalitāstramaurvikāgabhīraviṣphāravirāvitāmbaram / aśeṣasāṃsārikaśemuṣīmuṣo vavarṣa cūtāṃkuraśātasāyakān // 6.33 // iti pravṛtte madhumāsavaibhave vidhātumudyānavihāramutsukaḥ / rathaṃ samāruhya narendranandanaḥ sahāvarodhena vinirjagāma saḥ // 6.34 // tataḥ kumārasya purandaraśriyaḥ prabodhakālo 'yamiti prabodhitum / krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ // 6.35 // krameṇa paśyan purataḥ sthitānamūn nitāntamudvignamanāḥ nṛpātmajaḥ / kimetadityāahitavibhramaḥ svayaṃ purogatān paryanuyuṃkta sārathīn // 6.36 // savistaraṃ te 'pi surairadhiṣṭhitā narendraputrasya viraktikāraṇam / krameṇa teṣāmatimātraduḥsahaṃ jarāvikārādikamācacakṣire // 6.37 // niśamya teṣāṃ vacanaṃ nṛpātmajo nikāmanirvedavibhāvitāśayaḥ / niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt // 6.38 // anantaraṃ tasya puraḥ surādhipairadarśi śāntānuśayastapodhanaḥ / vivṛddhakāruṇyasamudravīcikāviṭaṅkaviśrāntaviśālalocanaḥ // 6.39 // prataptacāmīkaragauravigrahaḥ pravālabhaṅgāruṇacārucīvaraḥ / prasannapūrṇendunibhānanadyutiḥ prabhūtamaitrīparivāhitāśayaḥ // 6.40 // tamenamālokya ca śākyanandanastapasvināmagrasaraṃ savismayaḥ / ka eṣa kā vāsya caritracāturītyapṛcchadabhyāśajuṣaḥ svasārathon // 6.41 // ayaṃ mahābhāga! viśuddhamānasaḥ pavitraśīlaḥ paramārthadeśikaḥ / savāsanonmūlitasarvakilviṣastapodhanaḥ kaścidapaścimaḥ satām // 6.42 // amuṣya yaḥ śāsanamāśrito jano jarāvikārāditaraṅgabhaṅguram / krameṇa nistīrya sa janmasāgaraṃ prayāti nirvāṇapadaṃ niruttaram // 6.43 // iti pravīrāḥ kṣitipālanandanaprabodhanārthaṃ vibudhānubhāvataḥ / vitenire vāṅmanasātigocaraṃ taponidhestasya caritravarṇanam // 6.44 // itthaṃ śrutvā sārathīnāṃ vacastallabdhopāyaḥ saṃsṛterniṣkramāya / santuṣṭāntarmānaso rājasūnurbhūyo 'pyaicchat kartumudyānalīlām // 6.45 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye ṣaṣṭhaḥ sargaḥ // saptamaḥ sargaḥ siddhārthasyodyānapraveśaḥ pracoditāśvaḥ punareva sūtaiḥ pratodahastairnaralokavīraḥ / ākhaṇḍalodayānamano 'bhirāmamārāmamatyadbhutamāviveśa // 7.1 // vidyāgṛhaṃ pañcamapāṭhakānāṃ vikalpatūṇīramananyayoneḥ / gañjāgṛhaṃ ṣaṭpadakāminīnāṃ krīḍāgṛhaṃ kiñca vasantalakṣmyāḥ // 7.2 // carācarāṇamabhivandanīyamāgantumudyānāmahīruhastam / marudvaśādānamitaiḥ śirobhirbaddhaprabālāñjalayaḥ praṇemuḥ // 7.3 // parāgasampatsikatāvakīrṇe paryukṣite puṣparasaiḥ patadbhiḥ / kṛtopahāre galitaiḥ prasūnairudyānamadhye vijahāra vīraḥ // 7.4 // latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyaiḥ / ārāmabhūmiṃ sa vilokya mene saṅgītaśālāmiva śambarāreḥ // 7.5 // taruprasūnānyapacetukāmā vāmālakā mandapadaṃ carantyaḥ / kumārasevārthamupasthitānāṃ śaṅkāṃ vitenustarudevatānām // 7.6 // ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṣaṇānām / vilajjamānā iva baddhamaunāstasthuḥ kṣaṇaṃ tatra vasantaghoṣāḥ // 7.7 // mañjīranādacchalato mamārtiṃ na subhru! kuryā iti nāthateva / padena paṅkeruhakomalena pasparśa kācicchanakairaśokam // 7.8 // aśokayaṣṭistaruṇījanasya pādāmbujasparśamivāsahiṣṇuḥ / navapravālaprasavāpadeśāt kopānalajvālamivotsasarja // 7.9 // sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit / udbhidyamānāṃkuraromaharṣaṃ putrāgatāṃ prāpayati sma cūtam // 7.10 // asūta sadyaḥ sahakāraśākhī navāṃkuran puṅkhitacārupatrān / ananyayonerabhimānahetū naruntudān pānthabadhūjanānām // 7.11 // saugandhikendīvaravāsitena salīlamantarmukhasambhṛtena / purāṇamādhvīkarasena kācidaśokatāṃ kesaramānināya // 7.12 // manojñagandhairvakuladrumāṇāṃ svayaṃ vikīrṇaiḥ sumanonikāyaiḥ / latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm // 7.13 // upāhṛtaiḥ kāñcanapuṣpajālairudāragandhairnavamallikāyāḥ / āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha // 7.14 // āvarjyaśākhāṃ karapallavena prasahya puṣpāpacayonmukhāyāḥ / ruṣeva kasyāścidaśokayaṣṭistiraskaroti sma dṛśaṃ parāgaiḥ // 7.15 // kareṇa sākaṃ mama komalena spardhāmidaṃ kiṃ paruṣaṃ bhajeta / ityāttaroṣeva salīlamekā cūtapravālasya cakāra bhaṅgam // 7.16 // sindūrasaundaryasahodareṇa śephālikāpuṣparajaḥkaṇena / cakāra sakhyāḥ savilāsamekā phālasthale cārutamālapatram // 7.17 // ākṛṣya śākhāḥ sadayaṃ latānāmālūya hastena navapravālam / māṇikyabhūṣāmapasārya kaṇṭhe niveśayāmāsa patiḥ parasyāḥ // 7.18 // kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram / āveṣṭya kaṇṭhaṃ bhujabandhanena kapolakāntiṃ paricumbati sma // 7.19 // navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ / ayugmabāṇāyudhadevatānāmāviṣkṛtānāmavahannabhivayām // 7.20 // stanābhirāmastabakojjvalānāṃ dantacchadāpāṭalapallavānām / madhye latānāaṃ nibhṛtaṃ vasantīṃ sakhīṃ vivektuṃ na śaśāka kācit // 7.21 // itthaṃ kumārasya sahāvarādhaiḥ salīlamārāmavihārabhājaḥ / ālokanāyeva sahasrabhānurākāśamadhyaṃ paramadhyarukṣat // 7.22 // caṇḍātapasparśavivardhamānamarīcikāvāpivihāradakṣaḥ / sandhukṣayaṃstāpamatīva tāsāṃ madhyāhnaśaṃsī marudājagāma // 7.23 // chāyāstarūṇāmabhitaḥ pravṛttāścaṇḍātape kṣantumivāsamarthāḥ / mūlālavālaṃ muhurambusekasañjātaśaityaṃ śanakairupeyuḥ // 7.24 // vihārasañjātapariśramāṇāṃ vilāsinīnāmalikasthalīṣu / pradurbabhūvuḥ śramavārileśāḥ pradyumnakīrtyaṅkaranirviśeṣāḥ // 7.25 // dharmodabinduprakarā virejuḥ kapolapālīṣu nitambinīnām / snānārthamānetumamūḥ purastāt taḍākadūtā iva samprayātāḥ // 7.26 // ārāmabhūmāvativāhya tāpaṃ mādhyāhnikaṃ madhyamalokapālaḥ / āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm // 7.27 // mandānilāndolitavīcimālāḍolāyamānonmadarājahaṃsīm / samphullakalhāravijṛmbhamāṇasaurabhyapūraplavamānabhṛṅgīm // 7.28 // kumudvatīkośapuṭāvatīrṇamādhvīkadhārāmadhurapravāhām / uttuṅgakallolavitānaratnaraṅgasthalīcaṃkramamāṇamatsyām // 7.29 // ekatra phullairnavapuṇḍarīkairgaṅgānuṣaktāmiva dṛśyamānām / raktāravindairitaratra bhinnaiḥ śoṇopagūḍhāmiva śobhamānām // 7.30 // patatripakṣapravikīrṇapadmaparāgasindūritadigvibhāgām / sa śīkarāsūtritadurdinābhālokya vāpīmadhikaṃ nananda // 7.31 // duḍhāvabaddhāyatakeśapāśaiḥ śṛṅgānuṣaṅgojjvalapāṇipadmaiḥ / sahāvarodhaiḥ sa vihāra vāpīmavātarat pāśadharaprabhāvaḥ // 7.32 // tatpūrvamabhyāgatamādareṇa tamūrmihastaiḥ paritabhya vāpī / karṇābhirāmaiḥ kalahaṃsanādairvārttānuyogaṃ madhuraṃ cakāra // 7.33 // antarvigāḍhe sati sundarībhirudvelatāṃ prāpa mahātaḍāgaḥ / jalāśayāḥ strīṣu kṛtānuṣaṅgāḥ kathaṃ nu velāṃ na vilaṅghyanti // 7.34 // kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānāḥ / kallolamālāḥ kaṇikāpadeśānmuktopahārānupaninyurāsām // 7.35 // padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham / salīlamantaḥpurikāṅganābhiḥ sākaṃ pracetā iva vārirāśau // 7.36 // kāntākarodañcitavāridhārāḥ kāntasya vāhvorupari prakīrṇāḥ / ayatnabālavyajanopacāracāturyadhuryāḥ kṣaṇamātramāsan // 7.37 // parisphuracchīkaradanturāṅgaṃ paryāyavalgatkucakumbhahāram / kāścit karaiḥ kāntamivāparāddhamāsphālayāmāsuramandamambhaḥ // 7.38 // taraṅgaraṅge saha bhṛṅgagānaiḥ saroruhe tāṇḍavamādadhāne / hastāmbujairāttamṛṇāladaṇḍairavādayan vārimṛdaṅgamanyāḥ // 7.39 // nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāgaḥ / aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhiḥ // 7.40 // krīḍātaḍākaṃ kṣitipālasūnuḥ keyūrabhogīndravṛtena doṣṇā / mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābhaḥ // 7.41 // kṣoṇībhujā kuṃkumavāridhārā yantraprayuktā ramaṇīmukheṣu / papāta paṃkeruhakānaneṣu prabheva bhānoḥ prathamāvatārā // 7.42 // vāmabhruvastaṃ maṇiśṛṅgamuktairavākiran kuṃkumavāripūraiḥ / tathāgataḥ so 'yamatīva reje sapallavaśrīriva pārijātaḥ // 7.43 // kasyāścidāviṣkṛtacandrikāyāḥ karābjayantraprahitāmbudhārā / papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe // 7.44 // svahastayantraprahitābhiradbhiḥ pidhāya kasyāścana netrayugmam / viṭaḥ parasyā vinimīlitākṣyāścucumba bimbādharamādareṇa // kayācidabhyarṇajuṣaḥ salīlaṃ kāntasya kaṇṭhe prahitāmbudhārā / cetobhuvā cittamṛgaṃ grahītuṃ vyāpāritā vāguriteva reje // 7.46 // vaktre manojñasmitacandrikābhūd vakṣoruhe nirjharakāntirāsīt / madhye babhūvābhrasaridvilāso vāmabhruvāṃ majjanavāridhārā // 7.47 // āplāvayāmāsa karodakena vaktraṃ sa kasyāścana mānavatyāḥ / tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe // 7.48 // nimajya kāsāñcidudañcitānāṃ vakṣoruhāḥ prakṣaradambudhārāḥ / cakāśire cañcupuṭāpakṛṣṭamṛṇālanālā iva cakravākāḥ // 7.49 // nirākṛte kāpi taraṅgavātaiḥ stanottarīye sati lajjamānā / kucasthalaṃ navyanakhavraṇāṅkaṃ ḍiṇḍīrapiṇḍena tiraścakāra // 7.50 // kasyāścidantaḥsalile nimajya samuccalantyāḥ sarasaṃ mukhābjam / samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse // 7.51 // ambhovihārākulitaiḥ payobhirapākṛteṣvañjanamaṇḍaneṣu / roṣādivāntaḥpuramundarīṇāṃ netrāravindānyaruhaṇībabhūvuḥ // 7.52 // payodharāḥ paṅkajalocanānāṃ pāthovihāre patadambudhārāḥ / nāgendrakumbhā iva naddhahārāḥ sanirjharaughā iva śailaśṛṅgāḥ // 7.53 // anaṅgasāmrājyamahābhiṣekakumbhāvivāmbhoruhalocanāyāḥ / vakṣoruhau maṅgalaśṛṅgasaṃsthairavākiran vāribharaiḥ parasyāḥ // 7.54 // bibhūṣaṇairvidrumapuṣyarāgavaiḍūryagārutmatapadmarāgaiḥ / aṅgacyutairambujalocanānāṃ ratnākaro 'bhūt kamalākaro 'pi // 7.55 // evaṃ sa kṛtvā sarasīvihāraṃ sahāvarodhaiḥ sarasīruhākṣaḥ / uttīrya tasyāstaṭasanniviṣṭaṃ baddhopacāraṃ sadanaṃ viveśa // 7.56 // tatrānuraktaiḥ saha mitravargaiḥ saṅkalpitākalpavikalpaveṣaḥ / rasottaravyañjanapākahṛdyamāhāramāryaḥ paramabhyanandat // 7.57 // vicitrapaṭṭāstaraṇopapannaṃ vikīrṇapuṣpaprakaraṃ kumāraḥ / abhyantarasthāpitabhadrapīṭhamāsthānikaṃ maṇḍapamadhyavātsīt // 7.58 // tatra kṣoṇīramaṇatanayo maṇḍape vāṇinīnāṃ nṛttārambhairnirupamarasairvādyaghoṣairmanojñaiḥ / vīṇānādaiḥ śravaṇasubhagairveṇunādaiśca hṛdyaiḥ śrīmānahnastribhuvanaguruḥ śeṣameṣa vyanaiṣīt // 7.59 // iti buddhaghoṣacarite padyacuḍāmaṇināmni mahākāvye saptamaḥ sargaḥ // aṣṭamaḥ sargaḥ sūryāstakālavarṇanam tatrāntare bimbamamandarāgaṃ papāta bhānodiśi paścimāyām / ākāśakośād galitasya nīlād ākṛṣṭalīlaṃ maṇidarpaṇasya // 8.1 // ākāśasindhoraparāhṇakarṇadhārādhipaḥ saṃhṛtaraśmijālaḥ / prakṣepaṇībhiḥ sphaṭikātmikābhirdigantatīraṃ taraṇiṃ nināya // 8.2 // aśokapuṣpastabakābhitāmramastācale maṇḍalamuṣṇabhānoḥ / babhāra sindhormathane viṣaktapravālavallīvalasya śobhām // 8.3 // bhāsvānabhīpsuḥ parālokayātrāṃ padmākareṣu pratibimbalakṣāt / āpracchanārthaṃ priyabāndhavānāmambhojinīnāmiva sampraviṣṭaḥ // 8.4 // krameṇa madhyaṃ caramāmburāśeḥ prābhākaraṃ bimbamalañcakāra / harinmaṇiśyāmamivācyutasya vakṣaḥsthalaṃ kaustubhanāma ratnam // 8.5 // āvartavegādaparamburāśerāvṛttabimbaṃ haridaśvabimbam / bhūyo 'pi cakrabhramamunmṛjārthamāropitaṃ viśvasṛjeva reje // 8.6 // mayā vinābdhiḥ pralayaprasaṅgaṃ velā kadācinna vilaṅghiteti / satyaṃ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam // 8.7 // dināvasānena parīkṣakeṇa mandapradīptidyumaṇirmahārhaḥ / aurvāgninā tejayituṃ kilāntarudanvaṅgārabhare nirastaḥ // 8.8 // astaṅgate bhartari bhṛṅgamālāmaṅgalyasūtraṃ divasāntadhātrī / ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt // 8.9 // viśleṣaduḥkhādiva tigmabhānoḥ saṅkocabhājāṃ nalinīvadhūnām / śokāgnidhūmālirivojjajṛmbhe bhṛṅgāvalī paṅkaruhānanemyaḥ // 8.10 // saurabhyalobhāt savidhe carantī bhṛṅgāvalī padmavaneṣu reje / viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva // 8.11 // vihāya bhāsvān nalinīṃ sarāgāmastaṅgato 'bhūnmama bālyamitram / ityātiyogādiva cakravākastyaktvā priyāṃ dīnataraṃ rarāsa // 8.12 // pratāyamānā prathametarasmin kāṣṭhāntarāle kanati sma sandhyā / divāniśānyo 'nyanipīḍanena jājvalyamānā jvalanaprabheva // 8.13 // astaṅgataṃ bhāskaramambaraśrīrālokya śokātiśayākuleva / nakṣatramuktākṣavaṭaṃ dadhānā sandhyātapaṃ cīvaramālalambe // 8.14 // rudrākṣamālāvalayojjvalāni tapodhanānāṃ karapallavāni / sandhyāpraṇāmāya sabhṛṅgacakraiḥ saṅkocamāpuḥ saha padmaṣaṇḍaiḥ // 8.15 // ākāśanīlotpalabhṛṅgabhaṅgirāśāvadhūnīlapaṭottarīyam / viśvambharābhūmigṛhapraveśo 'pyajṛmbhatāndhaṅkaraṇī tamisrā // 8.16 // niṣyandamānairiva candrakāntairnirvāpitānāṃ tapanopalānām / samīoiraṇotthā iva dhūmasārthāstamobharāstarurantarikṣam // 8.17 // pradoṣavedhāḥ pravarasya tārāpraśastivarṇān likhituṃ himāṃśoḥ / payodavīthīphalakaṃ tamisramaṣīprakārairmalinīcakāra // 8.18 // śarvasya sandhyādhṛtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāraḥ / jvaliṣyatāmoṣadhipādapānāṃ kiñcāvṛṇod dhūma ivāntarikṣam // 8.19 // āvavrurākāśamatiprabhūtā āśāntaparyastatamaḥ samūhā / kūlaṅkaṣāḥ prāvṛṣi vārirāśiṃ kalindaputryā iva vāripūrāḥ // 8.20 // vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā / palāyamānasya raveḥ paṭiṣṭhairbandīkṛtā bhāsa ivāndhakāraiḥ // 8.21 // jijñāsamānāstimirapravṛttimarkasya cārā iva sañcarantaḥ / sandhyākṛśānoriva viṣphuliṅgāstamomaṇīnāṃ vyarucan nikāyāḥ // 8.22 // niśāndhakāraprakarāmbuvāhaniṣṭhyūtadhārākarakābhirāmaiḥ / tārāgaṇairdanturamantarikṣaṃ kāntiṃ dadhau kairavakānanasya // 8.23 // niraṃkuśānāṃ timiradvipānāṃ śuṇḍāvikīrṇairiva śīkaraughaiḥ / uddāmaśobhairnikarairuḍūnāṃ tārāpathaḥ śarkarilo babhūva // 8.24 // tamālanīlaṃ tagarāvadātaistārāgaṇairdanturamantarikṣam / agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām // 8.25 // samudragarbhāntaramāśrayantaṃ tamo 'pahaṃ candramasaṃ tanūjam / samudvahantī śatamantukāṣṭhā śanairmukhe pāṇḍaratāmayāsīt // 8.26 // cakāśire candramasaḥ samutthāḥ samudragūḍhasya mayūkhamālāḥ / pītpā pravāhaṃ timibhiḥ sarandhraiḥ śirobhirūrdhvaprahitā ivāpa // 8.27 // ardhoditaḥ śītakarasya bimbaḥ kiñcit samāviṣkṛtalāñchanaśrīḥ / śṛṅgārayonestrijagajjigīṣorviṣāṅkito bāṇa ivārdhacandraḥ // 8.28 // tamālanīlasya samudraviṣṇostārādhibhūmaṇḍalapuṇḍarīkam / āvartanābhīvivarādudasthādālakṣyacihnabhramarābhirāmam // 8.29 // samujjihānaṃ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt / uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām // 8.30 // udyacchamānastuhināṃśumālī yataḥ pravālāruṇamaṇḍalo 'bhūt / tadvāḍavenārṇamūṣikāyāmāvarjitairāhita eva ratnaiḥ // 8.31 // sadhairyamādāya taṭeṣu pādaṃ pūrvādrimārohati rājasiṃhe / bhūtā iva dhvāntamataṅgajendrā mahībhṛtāṃ gahvaramāśrayante // 8.32 // astādriśṛṅgaskhalitāgrapādaḥ papāta bhāsvānaparāmburāśau / itīva bhītaḥ kaṭakān kareṇa spṛṣṭvāruroha prathamādriminduḥ // 8.33 // navodayālohitamindubimbaṃ vididyute pārvaṇamambarānte / sāyāhnamudrādhikṛtena dhātudraveṇa saṃnyastamivaikacihnam // 8.34 // vibhāvarīśaḥ karapallavena bhṛṅgāvalīmaṅgalasūtramālām / kusudvatīnāṃ kumudopakaṇṭhe saṃyojayāmāsa sakautukānām // 8.35 // ākarṇya gānaṃ madhupāṅganānāṃ karṇāmṛtaṃ pīta ivāmṛtāṃśuḥ / dideśa tābhyo makarandagarbhamāmudritaṃ kairavakośajātam // 8.36 // patyuḥ karasparśapariślathasya tamisrakeśasya niśāṅganāyāḥ / navaprasūnairiva viprakīrṇairnakṣatrajālaiḥ śuśubhe nabhaḥśrīḥ // 8.37 // vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva / vyomāpagāśīkararājiteva vididyute tārakitā nabhaḥśrīḥ // 8.38 // ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge / śyāmāṅganāyāstimirāntarīyamākāśamadhyādapayātamāsīt // 8.39 // patiḥ paśunāmiva kālakūṭaṃ patiṃ nadīnāmiva kumbhayoniḥ / ādāya candraḥ karapallavena gāḍhāndhakāraṃ kavalīcakāra // 8.40 // viyogaduḥkhādiva pāṇḍarāṅgīṃ vilambamānabhramarālakāntām / kumudvatīmāsavapuṣpadigdhāmāśvāsayāmāsa kareṇa candraḥ // 8.41 // velājaleṣu maṇidarpaṇavibhrameṣu cchāyāgatena śaśalāñchanamaṇḍalena / vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka // 8.42 // antaḥ parisphuritabālatamālakāntirālakṣyate sma rajanīkaramaṇḍalaśrīḥ / āsṛkvabhāgavivṛtānanasaiṃhikeyadaṃṣṭrākarālagaraladravamudriteva // 8.43 // bimbaṃ pradarśitakuraṅgakalaṅkarekhaṃ vyaktaṃ babhau kumudinīkuladaivatasya / āvartamaṇḍalamivācalasārvabhaumakanyākalindatanayāmilanopajātam // 8.44 // antaḥsphuranmṛgakalaṅkamabhaṃgurābhamatyarthameva śuśubhe dvijarājabimbam / tāṭaṅkacakramiva dantamayaṃ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam // 8.45 // antarmalīmasamabhādamṛtāṃśubimbamambhodavātamalinodaradarpaṇābham / kaṇṭhaprabhaprasarakarburitāntarālaṃ bhikṣākapālamiva kiñca kapālapāṇeḥ // 8.46 // spaṣṭe pradoṣasamaye narapālasūnustvaṣṭrā samāracitamaṅgalamaṇḍanaśrīḥ / vārāṅganābhirabhito maṇidīpikābhirāsevitaḥ svabhavanaṃ punarājagāma // 8.47 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye aṣṭamaḥ sargaḥ // navamaḥ sargaḥ kumārasya nīrājanam āgatya gehamadhyāsya kumāro bhadrapīṭhikām / ārabdhaṃ mātṛdhātrībhirārātrikamupādade // 9.1 // mahārājādhirājasya tanayo maṇḍapasthitaḥ / siṃhāsanamiyāyaiṣa siṃhasaṃhananastataḥ // 9.2 // vāravāmālakāstasya madhurākṛtayaḥ puraḥ / ārebhire darśayitumadbhataṃ nṛttavibhramam // 9.3 // asaktahṛdayastāsām aṅgahāramanohare / saṅgīte navagīte 'pi sa cintāmantarā dadau // 9.4 // tadā babhau kumāro 'sau cāmarairamarocchritaiḥ / samīraṇasamuddhūtaistaraṅgairiva sāgaraḥ // 9.5 // dhvajaratnapatākābhiḥ śuśubhe kṣoṇimaṇḍalam / antarikṣamivānekavidyudvallībhirāvṛtam // 9.6 // kālāgarumahādhūmavallīvellitamambaram / kṛṣṇoragaśatākīrṇaṃ rasātalamivābabhau // 9.7 // brahmāṇḍakukṣimbharibhirbadhirīkṛtadiṅmukhaiḥ / anekapaṭahadhvānairādhmātamabhavannabhaḥ // 9.8 // airāvatya ivākāśaraṅgeṣvamarayoṣitaḥ / ghanavādyaravāścakrurakhaṇḍaṃ tāṇḍavakramam // 9.9 // tāsāṃ taralasañcāradṛṣṭibhirmukhamaṇḍalaiḥ / tārāpathasthalamabhut sahasramṛgalāñchanam // 9.10 // vidyādharāśca gandharvā vīṇāgarbhitapāṇayaḥ / pūrvāpadānamukharāḥ purastasya pratasthire // 9.11 // mahendrakaravikṣiptāḥ mandārasumanobharāḥ / bhuvanakṣobhagalitāḥ puṣphurustārakā iva // 9.12 // itthamārādhito devairdaśatritayayojanam / atītya panthānamasāvagādanavamāṃ nadīm // 9.13 // marālamahilālīḍhamṛṇāladalamedurām / gambhīramakarārāvamukharīkṛtadiṅmukhām // 9.14 // taraṅgaśīkarāsaratārādanturitāmbarām / sarasīruhasaurabhyasurabhīkṛtamārutām // 9.15 // kallolavallīvalayasamullāsitasārasām / kalahaṃsakalatrāṇāṃ kaṇṭhadaghnormimaṇḍalīm // 9.16 // mīnavikṣiptakalhārapuñjakiñjalkarañjitām / vinidrakamalodīrṇamadhudravataraṅgitām // 9.17 // tāraṇāya mahāmbhodhestanvan guṇanikāmiva / cintāyuktena vāhena tāṃ nadīmudatītarat // 9.18 // uttīrya tasyāḥ puline turagādavatīrya saḥ / channaṃ nivartayāmāsa datvā bhūṣāśca vāhanam // 9.19 // ādikalpasamudbhūtāmādibrahmasamāhṛtām / agrahīdagraṇīḥ puṃsāṃ tapodhanapariṣkriyām // 9.20 // ādāya tāpasākalpamanalpaguṇagumbhitam / ācchādya tena cātmānamadhatta tapasi sthitim // 9.21 // athāvalokya lokeśaṃ dīkṣitaṃ śakradiṅmukham / ānandamandahasitairiva pāṇḍaratāmayāt // 9.22 // samastalokanāthasya tasya śāsturivājñayā / śatamanyudiśādhatta sandhyāpāṭalamambaram // 9.23 // tasyāvalokanāyaiva śāsyavaṃśaśikhāmaṇeḥ / adhyāsta kūlakūṭasthaḥ prathamādriṃ gabhastimān // 9.24 // ajñānamevaṃ jagatāmapasāryaṃ tvayetyapi / asyādiśanniva ravirandhakāramapākarot // 9.25 // jñānālokastrijagatāmevameva tvayeti ca / asyādiśannivālokamāviścakre vikartanaḥ // 9.26 // dīkṣite bhūbhṛtāṃ nāthe nirviṇṇā iva bhūbhṛtaḥ / aruṇātapalakṣeṇa cakrire valkadhāraṇam // 9.27 // ādityabandhorbodhaikasindhoḥ samudayādiva / prabodhamudrāmabhajan sakalāḥ kamalākarāḥ // 9.28 // kṛtakṛtyaṃ tamuddiśya kṛtāñjalipuṭā iva / āabaddhamukulāstasthuraśeṣāḥ kumudākarāḥ // 9.29 // sanmārgadeśikasyāsya tīrthikā iva tejasā / tapanasya samākrāntāstārakā nistviṣo 'bhuvan // 9.30 // avakāśapradānārthamiva tatkīrtisaṃhateḥ / aśeṣamāśāvivaramānaśe 'tiviśālatām // 9.31 // siddhārthamukhaśītāṃśuṃ dṛṣṭvā dīptaṃ divāpi ca / vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ // 9.32 // jagadekagurostasya darśanādiva dīptimān / vigatodayarāgaśrīrviveśākāśamāśramam // 9.33 // manorathaśataprāptapravrajyārasanirvṛtaḥ / dināni kānicit tasyāstīre cikṣepa deśikaḥ // 9.34 // anyedyuratha bhikṣārthamādibhikṣurbubhukṣitaḥ / vyatītya dūramadhvānaṃ bimbasārapurīmagāt // 9.35 // viśaṅkaṭaśilāsālavijitāvadhibhūdharān / pātālāgādhaparikhāpalvalīkṛtasāgarām // 9.36 // ghoṭīkhurapuṭīkoṭikroḍīkṛtadharātalām / mādyanmadāvalādhīśamadapaṅkilavīthikām // 9.37 // māṇikyasaudhavalabhīvalamānamarālikām / vātāyanamukhodīrṇadhūmarājivirājitām // 9.38 // bālācalatulākoṭivācālaharidañcalām / mandānilasamādhūtadhvajacūḍālamandirām // 9.39 // valārikārmukasmeramaṇitoraṇamāṃsalām / vallīkisalayārabdharathyāvandanamālikām // 9.40 // viśālaviśikhābhogamekhalojjvalamadhyamām / vihāravāpikāvīcīsamīcīnopaśākhikām // 9.41 // tatra bhikṣāṃ samādātuṃ tapodhanaśikhāmaṇiḥ / vīthīṣu vīthīṣu śanairvijahāra vināyakaḥ // 9.42 // mohāpanodamapyenaṃ munīndramabhivīkṣitāḥ / mugdhā vidagdhāḥ sakalā mohanidrāṃ prapedire // 9.43 // vigatonmeṣasammeṣaviṣphārīkṛtacakṣuṣām / manobhavārirapyāsāṃ manobhavamajījanat // 9.44 // tatra bhikṣāṃ samādāya śikṣāpādavicakṣaṇaḥ / tadabhyarṇagataṃ tūrṇaṃ śiloccayamaśiśriyat // 9.45 // upakaṇṭhakalālāpakālakaṇṭhamanoharam / kaṇṭhīravakarāghātacūrṇīkṛtagajākulam // 9.46 // vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam / śikhaṇḍimaṇḍalārabdhatāṇḍavaṃ pāṇḍarāhvayam // 9.47 // viśālaśikharoddeśaviśrāntajaladādhvagam / viharanmattamātaṅgapunaruktamahopalam // 9.48 // viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram / pañcāsyapāṇioaryastagajamauktikavistṛtam // 9.49 // nirjharīpūranirdhautakaladhautaśilātalam / mekhalopāntavilasatpulindapṛtanāpatim // 9.50 // taḍāke tasya siddhārthaḥ snātvā nikaṭavartini / sthitvā taṭaśilāpaṭṭe bhikṣānnarasamanvabhūt // 9.51 // aparedyurvinirgatya tasmādeṣa purāntare / piṇḍapātavidhiṃ kṛtvā prāpadabhyarṇakānanam // 9.52 // taḍākanikaṭe nadyāstaṭe śaile ca kānane / nivasan divasāneṣa ninye mānyo bahūnapi // 9.53 // tapovaneṣu dhanyeṣu duḥsādhāni tapāṃsyapi / cacāra dhīrahṛdayaḥ saṃsārakleśaśāntaye // 9.54 // aprāpya nirvāṇapadaṃ duścaraiśvaritairapi / ko vābhyupāyastasyārthe bhavedityākulo 'bhavat // 9.55 // ekadā pāramībhāgyaparipākaprakāśanam / svapnapañcakamadrākṣīt sucaritranidhiḥ prage // 9.56 // dṛṣṭvāvabudhya svapnārthaṃ pratyavetya vicakṣaṇaḥ / niścikāyāhamadyaiva nirvṛtiṃ prāpnuyāmiti // 9.57 // kṛtvā dinamukhācāraṃ bhikṣāvelāṃ pratīkṣya saḥ / āsāñcakre vaṭasyādhaḥ pūjāvihitasatkṛteḥ // 9.58 // atha kācid viśālākṣī devatāṃ tannivāsinom / adhikṛtya tadā nitye pāyasaṃ prārthanāparā // 9.59 // tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam / tadādāya mahāsattvo yayau nairañjarātaṭam // 9.60 // tasyāḥ śaranniśākāśavimale salile muniḥ / snātvā suvarṇapātrasthaṃ bubhuje pāyasaṃ budhaḥ // 9.61 // tataḥ kisalayālokabālātapavilāsini / manojñakokilālāpavācālaharidañcale // 9.62 // mandānilādhūtalatāḍolādurlalitālini / bālacūtāṃkurāsvādamodamānavanapriye // 9.63 // mandārakorakasyandimakarandasugandhini / madagandhavahaspandakandalīkṛtakautuke // 9.64 // utphullamañjarīpuñjapiñjarīkṛtasatpathe / bhramadbhramarajhaṅkārahuṅkāracakitādhvage // 9.65 // vihaṅgapakṣavikṣiptaparāgabharapāṃsule / mākandamadhusandohajambālitamahītale // 9.66 // praphullasumanovallīmatallīyutamārute / vasantakālasāmantasāmrājyamaṇimaṇḍape // 9.67 // tālītamālahintālabahule sālakānane / sthitvā mādhyandinaṃ tāpaṃ nināya naranāyakaḥ // 9.68 // dināvasāne samprāpte yāmamātrāvadhau yataḥ / utthāya bhagavān bodhiṃ prapede prājyavikramaḥ // 9.69 // brahmaṇopahitān darbhān ādāya nijapāṇionā / cikṣepa deśikavaraḥ prācye bodhimahītale // 9.70 // tatra kandarpadarpāṇāmbhedyamatikomalam / aparājitaparyaṅkam āvirāsīnmahāsanam // 9.71 // ārurohāsanaṃ tuṅgam anaṅgaripumadbhutam / aṃśumāniva pūrvādrim aśeṣajanabodhakaḥ // 9.72 // āruḍhabodhiparyaṅkam abhaṃguraguṇaṃ surāḥ / amumārebhire stotum avāṅmanasagocaram // 9.73 // namaḥ suguṇamāṇikyasindhave ravibandhave / namaḥ saṃsārapāthodhisetave muniketave // 9.74 // namaḥ sakalasaṃkleśahāriṇe guṇahāriṇe / namaḥ samastatattvārthavedine 'dvayavādine // 9.75 // karuṇāpūralaharīparīvāhitacakṣuṣe / bhāgadheyanidhānāya bhagavan! bhavate namaḥ // 9.76 // kandarpadarpanirbhedakarmaṭhastvaṃ na cāparaḥ / pañcānanaṃ vinā ko hi kuñjaraṃ śāsituṃ kṣamaḥ! // 9.77 // śūrastvameva durvāragarvatīrthikamardane / mandareṇa vinā sindhuṃ mathituṃ kena pāryate! // 9.78 // culukīkaraṇe śūrastvameva bhavavāridheḥ / kumbhayoniṃ vinā ko hi kovidaḥ sindhucūṣaṇe // 9.79 // kuśalo 'tra bhavāneva śroṇīvalayabodhane / ko vā vidhurvinā candraṃ kumudākarahāsane! // 9.80 // bhavakleśaṃ tvameveśa! niḥśeṣayitumīśiṣe / hartumanyaḥ kimīśīta haridaśvādṛte tamaḥ // 9.81 // etābhireṣāṃ stutibhiredhamānaguṇodayam / bodhimūlatalārūḍhaṃ buddhaṃ śuśrāva manmathaḥ // 9.82 // śrutvā manobhūḥ kṣubhitāntarātmā viraktabuddhāpaśadaṃ vijetum // ko vābhyupāyo bhuvane mama syādityāśu cintājvaranirduto 'bhūt // 9.83 // iti śrībuddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye navamaḥ sargaḥ // daśamaḥ sargaḥ mārasannaddhatāvarṇanam atrāntare niviḍamāsthitabodhimūlamāvegavānabhiṣiṣeṇayiṣurmunīndram / adhyāsya mattakariṇaṃ girimekhalākhyamāhūtasainyanivaho niragādanaṅgaḥ // 10.1 // nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhiniḥsvanena / santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅgaḥ // 10.2 // sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṣaḥ / saṃgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre // 10.3 // nissāṇaghoraninado nikhilāntarikṣakukṣimbhariḥ prasṛmaro makaradhvajasya / dambholighoṣajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṣaḥ // 10.4 // vetaṇḍamaṇḍalaviḍambitacaṇḍavāyuvegāvakhaṇḍitakulācalagaṇḍaśailam / saṃvartasāgarasamudgatabhaṅgatuṅgatvaṅgatturaṅgamataraṅgitasarvadikkam // 10.5 // āḍhaukamānarathamaṇḍalacakranemidhārāvidāritadharātalasanniveśam / pādātapādapatanāśanipāṭyamānapātālasantamasasāndrarajo 'ndhakāram // 10.6 // ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādvalitāntarikṣam / helāvakuṇḍalitakārmukakānanajyāviṣphāravegabadhirīkṛtaviśvalokam // 10.7 // āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārthanabho 'bhidhānam / śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarālitameghamārgam // 10.8 // kṣoṇītalāntaranirantarajṛmbhamāṇadhūlonikāyaculukākṛtasindhupūram / nāsīravīrasamudīritasiṃhanādasannāhagarjitasamastaguhāntarālam // 10.9 // dodhūyamānasitacāmarikānikāyasampāditādbhutaśaratsamayāvatāram / saṃrabdhapuṣpaśaraśāsanacodyamānacakraṃ krameṇa caturaṅgabalaṃ cacāla // 10.10 // kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghanagarjitanirviśeṣaiḥ / āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādaiḥ // 10.11 // abhyudbhatai ramitasainyaparāgajālairandhīkṛtākuladṛśāmahipuṅgavānām / āviścakāra bhuvaneṣu paraṃ nipīḍāmāḍambaraḥ paṭahajo madanaprayāṇe // 10.12 // atyantamandhayati diṅmukhamambuvāhasandoharociṣi camūrajasāṃ samūhe / naukā ivoddhurasarasvati naṣṭamārgā bhremurbhṛśaṃ surapathe sumanovimānāḥ // 10.13 // vātotthitaṃ mahati sainikadhūlimadhye sañcāriṇassumanasāṃ vyarucanvimānāḥ / saṃhāratāṇḍavitasāgaravāripūre pāriplavā iva muhuḥ jagadaṇḍakhaṇḍāḥ // 10.14 // kalpakṣayakṣubhitamārutavegabhīmakandarpasainyakabalīkṛtabhītabhītāḥ / abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan // 10.15 // pratyarthidantijayasindhuradantabhinnakṣmābhṛdguhāntaragatā iva cāndhakārāḥ / āvavrurambaramabhaṅgurajṛmbhamāṇāḥ senāparāganikarā bhramarābhirāmāḥ // 10.16 // atyulbaṇairamitasainyaparāgapūrairāpūriotaṃ gaganakandaramābabhāse / āplāvitākhilapathairyamunāpravāhairāśliṣyamāṇamiva lāvaṇasindhumadhyam // 10.17 // abhyucchritairavanimāṃsalapāṃsujālairatyulbaṇaṃ gaganamaṇḍalamāstṛṇānaiḥ / āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan // 10.18 // dhūlībhare culukitārṇavatoyapūre svairapracāra mabhitaḥ pratipadyamāne / kalpakṣayo 'miti kaiṭabhajid bhrameṇa bhūyo 'pi viśvamudare parihartumaicchat // 10.19 // paryāpatatturakhaṇḍitabhūsamutthaiḥ pāthodhayaḥ kabalitāḥ paruṣaiḥ parāgaiḥ / mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṃ punaruktatoyāḥ // 10.20 // ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇuḥ / ambhojinīpatirasau mama vairibandhurityantarāhitaruṣeva tiraścakāra // 10.21 // abhyudgataṃ paribhavaṃ nijavaṃśaketoratyugramīkṣituśakta ivāṃśumālo / kandarpasainyaghanadhūliparamparāṣu gāḍhāndhakāritadiśāsu tirobabhūva // 10.22 // ātanyamānabalareṇughanāndhakārairākampamānakariketuśatahradābhiḥ / aśvīyaphenakaṇikākarakākadambairvarṣāvatāra iva harṣakaro babhūva // 10.23 // prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho 'vakāśe / pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakṛtāṃ nivāsaḥ // 10.24 // aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṃ nikhile parāge / bhūmīdharāḥ paramabhūmidharā babhūvuḥ śeṣo 'pi kevalamabhūt phaṇamālabhārī // 10.25 // digdintināṃ mukhapaṭaprakaṭopameye senāparāganikare sati jṛmbhamāṇe / pāthodhayaḥ sapadi paṅkadhayastadāsan pāthodharā nabhasi paṅkadharā babhūvuḥ // 10.26 // āpītasarvamakarākaravārirāśerāśāvakāśagaganeṣvamitasya reṇoḥ / cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādṛtavapraghātāḥ // 10.27 // senāmbudhau jayipadātimahāpravāhe magnāḥ kulakṣitidharā iva vāraṇendrāḥ / tvaṅgattaraṅganivahā iva tuṅgavāhāa naumaṇḍalā iva rathāḥ sutarāṃ virejuḥ // 10.28 // madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭāḥ / ambhonidhiṃ nijabalodadhinā vijitya bandīkṛtā iva tadīyapurandhrivargāḥ // antaḥ samudbhavadamarṣamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam / atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt // 10.30 // āplāvitākhiladigantamahīdhrarandhramākṛṣṭakalpavilayakṣubhitārṇavābham / ākāritaṃ makaraketuradṛṣṭapāramākārabhīṣaṇamakārayadātmasainyam // 10.31 // āśāmaśeṣamavanītalamaśnuvānairāveṣṭitaḥ parikarairamitaprabhāvaiḥ / ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoniḥ // 10.32 // āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhurakandharāgram / ārabdha yoddhumavikampitaśauryarāśiṃ puṣpāyudhaḥ sphuradamarṣakaṣāyitākṣaḥ // 10.33 // tasyāntike śamadamāmṛtavārirāśermuktā babhūvuramalā viśikhāḥ smarasya / śuddhātmanāmakṛtadānaphalonnatīnāṃ kiṃ kiṃ na sidhyati kṛtākṣayapakṣakāṇām // 10.34 // tasmin kṣamāmayatanucchamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve / kuṇṭhīkṛtātmagatayaḥ kusumāstrabāṇāḥ kṛtyā iva pratinivṛtya tameva jaghnuḥ // 10.35 // mārasya mārgaṇagaṇāḥ sumanāyamānāḥ satpakṣasambhṛtasamāgatayo 'pyavāpuḥ / taṃ sthūlalakṣamupagamya na dānalābhaṃ ko vā dadātu guṇahīnaviceṣṭitāya // 10.36 // cakrīkṛtāyataśarāsanamāsthitena sampreṣitāḥ śitaśarā makaradhvajena / āsādya buddhamabhajan sumanomayatvaṃ satsaṅgatiḥ suralateva na kiṃ karoti // 10.37 // samprāpya śāntahṛdayaṃ munisārvabhaumaṃ saṃvidviśeṣarahiteṣvapi sāyakeṣu / sadyo gateṣu mṛdutāṃ sa hi śambarārirvyāroṣadagdhahṛdayo mṛdutāṃ na bheje // 10.38 // cetobhavasya saphalā api sāyakāste taṃ prāpya śāntahṛdayaṃ viphalā babhūvuḥ / daive sameyuṣi parāṅmukhatāṃ hi sarvaṃ hastopayātamapi hanta! vināśameti // 10.39 // itthaṃ jagattrayatiraskaraṇakṣameṣu sarveṣu hanta! viśikheṣu nirarthakeṣu / vairagrahāndhahṛdayo mathanāya tasya māro mahāpralayamārutamādideśa // 10.40 // āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyuṣitābhiṣekaḥ / abhyarcanārthamiva sambhṛtapuṣpareṇurakṣobhitaṃ munimavāpa mahāsamīraḥ // 10.41 // taṃ prātya sarvaguṇabhāraguruṃ munīndraṃ na prāgabhavaccalayituṃ sa mahājavo 'pi / naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu // 10.42 // evaṃ mahāpavanavāridharādikeṣu vyarthībhavatsu vipuleṣvapi cāyudheṣu / puṣpāyudhaḥ punariyeṣa pumāṃsamādyaṃ vāksāyakairhṛdayamarmatudairvijetum // 10.43 // naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamutaḥ sahasāpayāhi / āpūritā paramapāramikā mayaiva tatsākṣiṇī mama mahāpṛtanetyavocat // 10.44 // aṅkāt prasārya karapallavamādibhikṣuryāvajjagāda giramiddhatapaprabhāvaḥ / māraḥ palāyata tato mahatā balena bhraṣṭātapatrarathaketukuthena bhītaḥ // 10.45 // mārāṅganāstadanu mantharadṛṣṭipātā vācālaratnapadanūpurapārihāryāḥ / sadyaḥ sametya caturasraviśālagarbhaṃ cakrustadagrabhuvi tāṇḍavamatyudāram // 10.46 // antaḥsamāhitasamādhirasānuṣaktamālokya śākyakulanandanamaprakampyam / karṇāmṛtāni vacanāni ca kātarākṣyaḥ kāmāṅganā vidadhire karuṇākṣarāṇi // 10.47 // asyai patanmadanasāyakavihvalāyai dṛṣṭipradānamapi kartumapārayantam / utpāṭya locanayugaṃ dvijapuṅgavāya tvāṃ dattavāniti kathaṃ bruvate purāṇāḥ // 10.48 // magnāṃ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām / uddhartumapyakuśalo jananāmburāśeruttārayiṣyasi kathaṃ tvamaśeṣalokam // 10.49 // dṛṣṭvāsmadīyamanavadyatamaṃ vilāsaṃ ślāghāśirovidhutimapyatidūrayantam / ucchīdya mastakamudastaripuprabhāvaṃ tvāṃ dattavāniti vadanti kathaṃ kavīndrāḥ // 10.50 // puṇyātmanāmadhipate! puruṣottamatvamāptuṃ padaṃ tvamabhivāñchasi kiṃ tapobhiḥ / asmāsu kāmapi vadhūmadhiropaya tvaṃ vakṣastaṭe mahati meruśilāviśāle // 10.51 // bhadrānvavāyamatha vā parameśvaratvamākāṃkṣase samupayātumalaṃ tapobhiḥ / kāmapyamūṣu kamalāyatadṛṣṭipātāṃ vāmālakāṃ tvamadhirohayaṃ vāmabhāge // 10.52 // ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām / āviḥsmitānanarucāmavalokanānāṃ pātrībhavanti sudṛśāṃ nanu bhāgyavantaḥ // 10.53 // ākṛṣṭaraktaparapuṣṭavacovilāsād ālocanāntavivṛtādṛtakarṇapeyāt / āścaryabhaṅgisubhagādaparokṣasaukhyādābhāṣaṇānmṛgadṛśāmamṛtaṃ kimanyat // 10.54 // aśrāntapānasahamauṣadhamātmayonitāpodayeṣvanupadaṃśamano 'bhirāmam / akṣīyamāṇamadharāmṛtamaṅganānāmāsvādyatāmayati puṇyavatāṃ hi puṃsām // 10.55 // evaṃvidhairlalitabhāvarasānuviddhairnṛttakramairnirupamairvacasāṃ vilāsaiḥ / ālokya buddhamavikampitacittavṛttiṃ lajjāvaśāt pratinivṛtya yayustaruṇyaḥ // 10.56 // itthaṃ puṣpaśarāsanasya vijayavyāpāraśuṣkasthitāṃ sambodhiprasadāṃ niveśya sudṛśaṃ śrībodhimūle varaḥ / siddhārthaściravāsanāparigatānucchidya doṣadviṣo- muktikṣetrakuṭumbarakṣaṇavidhau mūdhārbhiṣikto 'bhavat // 10.58 // iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite daśamaḥ sargaḥ //