na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ / utpannā jātu vidyante bhāvāḥ kva cana ke cana // MMK_1.1 // catvāraḥ pratyayā hetur ārambaṇam anantaram / tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ // MMK_1.2 // na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate / avidyamāne svabhāve parabhāvo na vidyate // MMK_1.3 // kriyā na pratyayavatī nāpratyayavatī kriyā / pratyayā nākriyāvantaḥ kriyāvantaś ca santy uta // MMK_1.4 // utpadyate pratītyemān itīme pratyayāḥ kila / yāvan notpadyata ime tāvan nāpratyayāḥ katham // MMK_1.5 // naivāsato naiva sataḥ pratyayo 'rthasya yujyate / asataḥ pratyayaḥ kasya sataś ca pratyayena kim // MMK_1.6 // na san nāsan na sad asan dharmo nirvartate yadā / kathaṃ nirvartako hetur evaṃ sati hi yujyate // MMK_1.7 // anārambaṇa evāyaṃ san dharma upadiśyate / athānārambaṇe dharme kuta ārambaṇaṃ punaḥ // MMK_1.8 // anutpanneṣu dharmeṣu nirodho nopapadyate / nānantaram ato yuktaṃ niruddhe pratyayaś ca kaḥ // MMK_1.9 // bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ / satīdam asmin bhavatīty etan naivopapadyate // MMK_1.10 // na ca vyastasamasteṣu pratyayeṣvasti tat phalam / pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat // MMK_1.11 // athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate / apratyayebhyo 'pi kasmān nābhipravartate phalam // MMK_1.12 // phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ / phalamasvamayebhyo yattatpratyayamayaṃ katham // MMK_1.13 // tasmān na pratyayamayaṃ nāpratyayamayaṃ phalam / saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ // MMK_1.14 // gataṃ na gamyate tāvad agataṃ naiva gamyate / gatāgatavinirmuktaṃ gamyamānaṃ na gamyate // MMK_2.1 // ceṣṭā yatra gatis tatra gamyamāne ca sā yataḥ / na gate nāgate ceṣṭā gamyamāne gatis tataḥ // MMK_2.2 // gamyamānasya gamanaṃ kathaṃ nāmopapatsyate / gamyamānaṃ vigamanaṃ yadā naivopapadyate // MMK_2.3 // gamyamānasya gamanaṃ yasya tasya prasajyate / ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate // MMK_2.4 // gamyamānasya gamane prasaktaṃ gamanadvayam / yena tad gamyamānaṃ ca yac cātra gamanaṃ punaḥ // MMK_2.5 // dvau gantārau prasajyete prasakte gamanadvaye / gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate // MMK_2.6 // gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate / gamane 'sati gantātha kuta eva bhaviṣyati // MMK_2.7 // gantā na gacchati tāvad agantā naiva gacchati / anyo gantur agantuś ca kas tṛtīyo 'tha gacchati // MMK_2.8 // gantā tāvad gacchatīti katham evopapatsyate / gamanena vinā gantā yadā naivopapadyate // MMK_2.9 // pakṣo gantā gacchatīti yasya tasya prasajyate / gamanena vinā gantā gantur gamanam icchataḥ // MMK_2.10 // gamane dve prasajyete gantā yadyuta gacchati / ganteti cājyate yena gantā san yac ca gacchati // MMK_2.11 // gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate / nārabhyate gamyamāne gantum ārabhyate kuha // MMK_2.12 // na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam / yatrārabhyeta gamanam agate gamanaṃ kutaḥ // MMK_2.13 // gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate / adṛśyamāna ārambhe gamanasyaiva sarvathā // MMK_2.14 // gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati / anyo gantur agantuś ca kas tṛtīyo 'tha tiṣṭhati // MMK_2.15 // gantā tāvat tiṣṭhatīti katham evopapatsyate / gamanena vinā gantā yadā naivopapadyate // MMK_2.16 // na tiṣṭhati gamyamānān na gatān nāgatād api / gamanaṃ saṃpravṛttiś ca nivṛttiś ca gateḥ samā // MMK_2.17 // yad eva gamanaṃ gantā sa eveti na yujyate / anya eva punar gantā gater iti na yujyate // MMK_2.18 // yad eva gamanaṃ gantā sa eva hi bhaved yadi / ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca // MMK_2.19 // anya eva punar gantā gater yadi vikalpyate / gamanaṃ syād ṛte gantur gantā syād gamanād ṛte // MMK_2.20 // ekībhāvena vā siddhir nānābhāvena vā yayoḥ / na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // MMK_2.21 // gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati / yasmān na gatipūrvo 'sti kaścid kiṃcid dhi gacchati // MMK_2.22 // gatyā yayājyate gantā tato 'nyāṃ sa na gacchati / gatī dve nopapadyete yasmād eke tu gantari // MMK_2.23 // sadbhūto gamanaṃ gantā triprakāraṃ na gacchati / nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati // MMK_2.24 // gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati / tasmād gatiś ca gantā ca gantavyaṃ ca na vidyate // MMK_2.25 // darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ / indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ // MMK_3.1 // svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati / na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān // MMK_3.2 // na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye / sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ // MMK_3.3 // nāpaśyamānaṃ bhavati yadā kiṃ cana darśanam / darśanaṃ paśyatīty evaṃ katham etat tu yujyate // MMK_3.4 // paśyati darśanaṃ naiva naiva paśyaty adarśanam / vyākhyāto darśanenaiva draṣṭā cāpy avagamyatām // MMK_3.5 // draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam / draṣṭavyaṃ darśanaṃ caiva draṣṭary asati te kutaḥ // MMK_3.6 // pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ / cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ // MMK_3.7 // draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam / nāstīty upādānādīni bhaviṣyanti punaḥ katham // MMK_3.8 // vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ / darśanenaiva jānīyāc chrotṛśrotavyakādi ca // MMK_3.9 // rūpakāraṇanirmuktaṃ na rūpam upalabhyate / rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam // MMK_4.1 // rūpakāraṇanirmukte rūpe rūpaṃ prasajyate / āhetukaṃ na cāsty arthaḥ kaścid āhetukaḥ kva cit // MMK_4.2 // rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam / akāryakaṃ kāraṇaṃ syād nāsty akāryaṃ ca kāraṇam // MMK_4.3 // rūpe saty eva rūpasya kāraṇaṃ nopapadyate / rūpe 'saty eva rūpasya kāraṇaṃ nopapadyate // MMK_4.4 // niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate / tasmād rūpagatān kāṃścin na vikalpān vikalpayet // MMK_4.5 // na kāraṇasya sadṛśaṃ kāryam ity upapadyate / na kāraṇasyāsadṛśaṃ kāryam ity upapadyate // MMK_4.6 // vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ / sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ // MMK_4.7 // vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet / sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate // MMK_4.8 // vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet / sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate // MMK_4.9 // nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt / alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt // MMK_5.1 // alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kva cit / asaty alakṣaṇe bhāve kramatāṃ kuha lakṣaṇam // MMK_5.2 // nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe / salakṣaṇālakṣaṇābhyāṃ nāpy anyatra pravartate // MMK_5.3 // lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate / lakṣyasyānupapattau ca lakṣaṇasyāpy asaṃbhavaḥ // MMK_5.4 // tasmān na vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate / lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate // MMK_5.5 // avidyamāne bhāve ca kasyābhāvo bhaviṣyati / bhāvābhāvavidharmā ca bhāvābhāvāv avaiti kaḥ // MMK_5.6 // tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam / ākāśam ākāśasamā dhātavaḥ pañca ye 'pare // MMK_5.7 // astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ / bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam // MMK_5.8 // rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ / taṃ pratītya bhaved rāgo rakte rāgo bhavet sati // MMK_6.1 // rakte 'sati punā rāgaḥ kuta eva bhaviṣyati / sati vāsati vā rāge rakte 'py eṣa samaḥ kramaḥ // MMK_6.2 // sahaiva punar udbhūtir na yuktā rāgaraktayoḥ / bhavetāṃ rāgaraktau hi nirapekṣau parasparam // MMK_6.3 // naikatve sahabhāvo 'sti na tenaiva hi tat saha / pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati // MMK_6.4 // ekatve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ / pṛthaktve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ // MMK_6.5 // pṛthaktve sahabhāvaś ca yadi kiṃ rāgaraktayoḥ / siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatas tayoḥ // MMK_6.6 // siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ / sahabhāvaṃ kimartham tu parikalpayase tayoḥ // MMK_6.7 // pṛthag na sidhyatīty evaṃ sahabhāvaṃ vikāṅkṣasi / sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi // MMK_6.8 // pṛthagbhāvāprasiddheś ca sahabhāvo na sidhyati / katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi // MMK_6.9 // evaṃ raktena rāgasya siddhir na saha nāsaha / rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha // MMK_6.10 // yadi saṃskṛta utpādas tatra yuktā trilakṣaṇī / athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam // MMK_7.1 // utpādādyās trayo vyastā nālaṃ lakṣaṇakarmaṇi / saṃskṛtasya samastāḥ syur ekatra katham ekadā // MMK_7.2 // utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam / asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ // MMK_7.3 // utpādotpāda utpādo mūlotpādasya kevalam / utpādotpādam utpādo maulo janayate punaḥ // MMK_7.4 // utpādotpāda utpādo mūlotpādasya te yadi / maulenājanitas taṃ te sa kathaṃ janayiṣyati // MMK_7.5 // sa te maulena janito maulaṃ janayate yadi / maulaḥ sa tenājanitas tam utpādayate katham // MMK_7.6 // ayam utpādyamānas te kāmam utpādayed imam / yadīmam utpādayitum ajātaḥ śaknuyād ayam // MMK_7.7 // pradīpaḥ svaparātmānau saṃprakāśayate yathā / utpādaḥ svaparātmānāv ubhāv utpādayet tathā // MMK_7.8 // pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ / kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ // MMK_7.9 // katham utpadyamānena pradīpena tamo hatam / notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā // MMK_7.10 // aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ / ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati // MMK_7.11 // pradīpaḥ svaparātmānau saṃprakāśayate yadi / tamo 'pi svaparātmānau chādayiṣyaty asaṃśayam // MMK_7.12 // anutpanno 'yam utpādaḥ svātmānaṃ janayet katham / athotpanno janayate jāte kiṃ janyate punaḥ // MMK_7.13 // notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃ cana / utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ // MMK_7.14 // utpadyamānam utpattāv idaṃ na kramate yadā / katham utpadyamānaṃ tu pratītyotpattim ucyate // MMK_7.15 // pratītya yad yad bhavati tat tac chāntaṃ svabhāvataḥ / tasmād utpadyamānaṃ ca śāntam utpattir eva ca // MMK_7.16 // yadi kaścid anutpanno bhāvaḥ saṃvidyate kva cit / utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati // MMK_7.17 // utpadyamānam utpādo yadi cotpādayaty ayam / utpādayet tam utpādam utpādaḥ katamaḥ punaḥ // MMK_7.18 // anya utpādayaty enaṃ yady utpādo 'navasthitiḥ / athānutpāda utpannaḥ sarvam utpadyatāṃ tathā // MMK_7.19 // sataś ca tāvad utpattir asataś ca na yujyate / na sataś cāsataś ceti pūrvam evopapāditam // MMK_7.20 // nirudhyamānasyotpattir na bhāvasyopapadyate / yaś cānirudhyamānas tu sa bhāvo nopapadyate // MMK_7.21 // nāsthitas tiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati / na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaś ca tiṣṭhati // MMK_7.22 // sthitir nirudhyamānasya na bhāvasyopapadyate / yaś cānirudhyamānas tu sa bhāvo nopapadyate // MMK_7.23 // jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā / tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā // MMK_7.24 // sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate / utpādasya yathotpādo nātmanā na parātmanā // MMK_7.25 // nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate / tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate // MMK_7.26 // sthitasya tāvad bhāvasya nirodho nopapadyate / nāsthitasyāpi bhāvasya nirodha upapadyate // MMK_7.27 // tayaivāvasthayāvasthā na hi saiva nirudhyate / anyayāvasthayāvasthā na cānyaiva nirudhyate // MMK_7.28 // yadaiva sarvadharmāṇām utpādo nopapadyate / tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate // MMK_7.29 // sataś ca tāvad bhāvasya nirodho nopapadyate / ekatve na hi bhāvaś ca nābhāvaś copapadyate // MMK_7.30 // asato 'pi na bhāvasya nirodha upapadyate / na dvitīyasya śirasaś chedanaṃ vidyate yathā // MMK_7.31 // na svātmanā nirodho 'sti nirodho na parātmanā / utpādasya yathotpādo nātmanā na parātmanā // MMK_7.32 // utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam / saṃskṛtasyāprasiddhau ca kathaṃ setsyaty asaṃskṛtam // MMK_7.33 // yathā māyā yathā svapno gandharvanagaraṃ yathā / tathotpādas tathā sthānaṃ tathā bhaṅga udāhṛtam // MMK_7.34 // sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam / kārako nāpy asadbhūtaḥ karmāsadbhūtam īhate // MMK_8.1 // sadbhūtasya kriyā nāsti karma ca syād akartṛkam / sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ // MMK_8.2 // karoti yady asadbhūto 'sadbhūtaṃ karma kārakaḥ / ahetukaṃ bhavet karma kartā cāhetuko bhavet // MMK_8.3 // hetāv asati kāryaṃ ca kāraṇaṃ ca na vidyate / tadabhāve kriyā kartā kāraṇaṃ ca na vidyate // MMK_8.4 // dharmādharmau na vidyete kriyādīnām asaṃbhave / dharme cāsaty adharme ca phalaṃ tajjaṃ na vidyate // MMK_8.5 // phale 'sati na mokṣāya na svargāyopapadyate / mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate // MMK_8.6 // kārakaḥ sadasadbhūtaḥ sadasat kurute na tat / parasparaviruddhaṃ hi sac cāsac caikataḥ kutaḥ // MMK_8.7 // satā ca kriyate nāsan nāsatā kriyate ca sat / kartrā sarve prasajyante doṣās tatra ta eva hi // MMK_8.8 // nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā / karoti kārakaḥ karma pūrvoktair eva hetubhiḥ // MMK_8.9 // nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā / karoti kārakaḥ karma pūrvoktair eva hetubhiḥ // MMK_8.10 // karoti sadasadbhūto na san nāsac ca kārakaḥ / karma tat tu vijānīyāt pūrvoktair eva hetubhiḥ // MMK_8.11 // pratītya kārakaḥ karma taṃ pratītya ca kārakam / karma pravartate nānyat paśyāmaḥ siddhikāraṇam // MMK_8.12 // evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ / kartuś ca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet // MMK_8.13 // darśanaśravaṇādīni vedanādīni cāpy atha / bhavanti yasya prāg ebhyaḥ so 'stīty eke vadantyuta // MMK_9.1 // kathaṃ hy avidyamānasya darśanādi bhaviṣyati / bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ // MMK_9.2 // darśanaśravaṇādibhyo vedanādibhya eva ca / yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ // MMK_9.3 // vināpi darśanādīni yadi cāsau vyavasthitaḥ / amūny api bhaviṣyanti vinā tena na saṃśayaḥ // MMK_9.4 // ajyate kenacit kaścit kiṃcit kena cid ajyate / kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ // MMK_9.5 // sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate / ajyate darśanādinām anyena punar anyadā // MMK_9.6 // sarvebhyo darśanādibhyo yadi pūrvo na vidyate / ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate // MMK_9.7 // draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ / ekaikasmād bhavet pūrvam evaṃ caitan na yujyate // MMK_9.8 // draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi / sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet // MMK_9.9 // darśanaśravaṇādīni vedanādīni cāpy atha / bhavanti yebhyas teṣv eṣa bhūteṣv api na vidyate // MMK_9.10 // darśanaśravaṇādīni vedanādīni cāpy atha / na vidyate ced yasya sa na vidyanta imāny api // MMK_9.11 // prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca / na vidyate 'sti nāstīti nivṛttās tatra kalpanāḥ // MMK_9.12 // yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ / anyaś ced indhanād agnir indhanād apy ṛte bhavet // MMK_10.1 // nityapradīpta eva syād apradīpanahetukaḥ / punarārambhavaiyarthyam evaṃ cākarmakaḥ sati // MMK_10.2 // paratra nirapekṣatvād apradīpanahetukaḥ / punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate // MMK_10.3 // tatraitat syād idhyamānam indhanaṃ bhavatīti cet / kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā // MMK_10.4 // anyo na prāpsyate 'prapto na dhakṣyaty adahan punaḥ / na nirvāsyaty anirvāṇaḥ sthāsyate vā svaliṅgavān // MMK_10.5 // anya evandhanād agnir indhanaṃ prāpnuyād yadi / strī saṃprāpnoti puruṣaṃ puruṣaś ca striyaṃ yathā // MMK_10.6 // anya evendhanād agnir indhanaṃ kāmam āpnuyāt / agnīndhane yadi syātām anyonyena tiraskṛte // MMK_10.7 // yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam / katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam // MMK_10.8 // yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam / evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam // MMK_10.9 // yo 'pekṣya sidhyate bhāvas tam evāpekṣya sidhyati / yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ // MMK_10.10 // yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham / athāpy apekṣate siddhas tv apekṣāsya na yujyate // MMK_10.11 // apekṣyendhanam agnir na nānapekṣyāgnir indhanam / apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam // MMK_10.12 // āgacchaty anyato nāgnir indhane 'gnir na vidyate / atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ // MMK_10.13 // indhanaṃ punar agnir na nāgnir anyatra cendhanāt / nāgnir indhanavān nāgnāv indhanāni na teṣu saḥ // MMK_10.14 // agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ / sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ // MMK_10.15 // ātmanaś ca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak / nirdiśanti na tān manye śāsanasyārthakovidān // MMK_10.16 // pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ / saṃsāro 'navarāgro hi nāsyādir nāpi paścimam // MMK_11.1 // naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet / tasmān nātropapadyante pūrvāparasahakramāḥ // MMK_11.2 // pūrvaṃ jātir yadi bhavej jarāmaraṇam uttaram / nirjarā maraṇā jātir bhavej jāyeta cāmṛtaḥ // MMK_11.3 // paścāj jātir yadi bhavej jarāmaraṇam āditaḥ / ahetukam ajātasya syāj jarāmaraṇaṃ katham // MMK_11.4 // na jarāmaraṇaṃ caiva jātiś ca saha yujyate / mriyeta jāyamānaś ca syāc cāhetukatobhayoḥ // MMK_11.5 // yatra na prabhavanty ete pūrvāparasahakramāḥ / prapañcayanti tāṃ jātiṃ taj jarāmaraṇaṃ ca kim // MMK_11.6 // kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇam eva ca / vedanā vedakaś caiva santy arthā ye ca ke cana // MMK_11.7 // pūrvā na vidyate koṭiḥ saṃsārasya na kevalam / sarveṣām api bhāvānāṃ pūrvā koṭī na vidyate // MMK_11.8 // svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam / duḥkham ity eka icchanti tac ca kāryaṃ na yujyate // MMK_12.1 // svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet / skandhān imān amī skandhāḥ saṃbhavanti pratītya hi // MMK_12.2 // yady amībhya ime 'nye syur ebhyo vāmī pare yadi / bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ // MMK_12.3 // svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā / svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam // MMK_12.4 // parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate / pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ // MMK_12.5 // parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ / vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat // MMK_12.6 // svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ / paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam // MMK_12.7 // na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam / paro nātmakṛtaś cet syād duḥkhaṃ parakṛtaṃ katham // MMK_12.8 // syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi / parākārāsvayaṃkāraṃ duḥkham ahetukaṃ kutaḥ // MMK_12.9 // na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate / bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate // MMK_12.10 // tan mṛṣā moṣadharma yad bhagavān ity abhāṣata / sarve ca moṣadharmāṇaḥ saṃskārās tena te mṛṣā // MMK_13.1 // tan mṛṣā moṣadharma yad yadi kiṃ tatra muṣyate / etat tūktaṃ bhagavatā śūnyatāparidīpakam // MMK_13.2 // bhāvānāṃ niḥsvabhāvatvam anyathābhāvadarśanāt / nāsvabhāvaś ca bhāvo 'sti bhāvānāṃ śūnyatā yataḥ // MMK_13.3 // kasya syād anyathābhāvaḥ svabhāvaś cen na vidyate / kasya syād anyathābhāvaḥ svabhāvo yadi vidyate // MMK_13.4 // tasyaiva nānyathābhāvo nāpy anyasyaiva yujyate / yuvā na jīryate yasmād yasmāj jīrṇo na jīryate // MMK_13.5 // tasya ced anyathābhāvaḥ kṣīram eva bhaved dadhi / kṣīrād anyasya kasyacid dadhibhāvo bhaviṣyati // MMK_13.6 // yady aśūnyaṃ bhavet kiṃcit syāc chūnyam iti kiṃ cana / na kiṃcid asty aśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati // MMK_13.7 // śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ / yeṣāṃ tu śūnyatādṛṣṭis tān asādhyān babhāṣire // MMK_13.8 // draṣṭavyaṃ darśanaṃ draṣṭā trīṇy etāni dviśo dviśaḥ / sarvaśaś ca na saṃsargam anyonyena vrajanty uta // MMK_14.1 // evaṃ rāgaś ca raktaś ca rañjanīyaṃ ca dṛśyatām / traidhena śeṣāḥ kleśāś ca śeṣāṇy āyatanāni ca // MMK_14.2 // anyenānyasya saṃsargas tac cānyatvaṃ na vidyate / draṣṭavyaprabhṛtīnāṃ yan na saṃsargaṃ vrajanty ataḥ // MMK_14.3 // na ca kevalam anyatvaṃ draṣṭavyāder na vidyate / kasyacit kenacit sārdhaṃ nānyatvam upapadyate // MMK_14.4 // anyad anyat pratītyānyan nānyad anyad ṛte 'nyataḥ / yat pratītya ca yat tasmāt tad anyan nopapadyate // MMK_14.5 // yady anyad anyad anyasmād anyasmād apy ṛte bhavet / tad anyad anyad anyasmād ṛte nāsti ca nāsty ataḥ // MMK_14.6 // nānyasmin vidyate 'nyatvam ananyasmin na vidyate / avidyamāne cānyatve nāsty anyad vā tad eva vā // MMK_14.7 // na tena tasya saṃsargo nānyenānyasya yujyate / saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate // MMK_14.8 // na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ / hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet // MMK_15.1 // svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham / akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca // MMK_15.2 // kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati / svabhāvaḥ parabhāvasya parabhāvo hi kathyate // MMK_15.3 // svabhāvaparabhāvābhyām ṛte bhāvaḥ kutaḥ punaḥ / svabhāve parabhāve ca sati bhāvo hi sidhyati // MMK_15.4 // bhāvasya ced aprasiddhir abhāvo naiva sidhyati / bhāvasya hy anyathābhāvam abhāvaṃ bruvate janāḥ // MMK_15.5 // svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvam eva ca / ye paśyanti na paśyanti te tattvaṃ buddhaśāsane // MMK_15.6 // kātyāyanāvavāde cāstīti nāstīti cobhayam / pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā // MMK_15.7 // yady astitvaṃ prakṛtyā syān na bhaved asya nāstitā / prakṛter anyathābhāvo na hi jātūpapadyate // MMK_15.8 // prakṛtau kasya vāsatyām anyathātvaṃ bhaviṣyati / prakṛtau kasya vā satyām anyathātvaṃ bhaviṣyati // MMK_15.9 // astīti śāśvatagrāho nāstīty ucchedadarśanam / tasmād astitvanāstitve nāśrīyeta vicakṣaṇaḥ // MMK_15.10 // asti yad dhi svabhāvena na tan nāstīti śāśvatam / nāstīdānīm abhūt pūrvam ity ucchedaḥ prasajyate // MMK_15.11 // saṃskārāḥ saṃsaranti cen na nityāḥ saṃsaranti te / saṃsaranti ca nānityāḥ sattve 'py eṣa samaḥ kramaḥ // MMK_16.1 // pudgalaḥ saṃsarati cet skandhāyatanadhātuṣu / pañcadhā mṛgyamāṇo 'sau nāsti kaḥ saṃsariṣyati // MMK_16.2 // upādānād upādānaṃ saṃsaran vibhavo bhavet / vibhavaś cānupādānaḥ kaḥ sa kiṃ saṃsariṣyati // MMK_16.3 // saṃskārāṇāṃ na nirvāṇaṃ kathaṃ cid upapadyate / sattvasyāpi na nirvāṇaṃ kathaṃ cid upapadyate // MMK_16.4 // na badhyante na mucyanta udayavyayadharmiṇaḥ / saṃskārāḥ pūrvavat sattvo badhyate na na mucyate // MMK_16.5 // bandhanaṃ ced upādānaṃ sopādāno na badhyate / badhyate nānupādānaḥ kimavastho 'tha badhyate // MMK_16.6 // badhnīyād bandhanaṃ kāmaṃ bandhyāt pūrvaṃ bhaved yadi / na cāsti tac cheṣam uktaṃ gamyamānagatāgataiḥ // MMK_16.7 // baddho na mucyate tāvad abaddho naiva mucyate / syātāṃ baddhe mucyamāne yugapad bandhamokṣaṇe // MMK_16.8 // nirvāsyāmy anupādāno nirvāṇaṃ me bhaviṣyati / iti yeṣāṃ grahas teṣām upādānamahāgrahaḥ // MMK_16.9 // na nirvāṇasamāropo na saṃsārāpakarṣaṇam / yatra kas tatra saṃsāro nirvāṇaṃ kiṃ vikalpyate // MMK_16.10 // ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat / maitraṃ sa dharamas tad bījaṃ phalasya pretya ceha ca // MMK_17.1 // cetanā cetayitvā ca karmoktaṃ paramarṣiṇā / tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ // MMK_17.2 // tatra yac cetanety uktaṃ karma tan mānasaṃ smṛtam / cetayitvā ca yat tūktaṃ tat tu kāyikavācikam // MMK_17.3 // vāgviṣpando 'viratayo yāś cāvijñaptisaṃjñitāḥ / avijñaptaya evānyāḥ smṛtā viratayas tathā // MMK_17.4 // paribhogānvayaṃ puṇyam apuṇyaṃ ca tathāvidham / cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ // MMK_17.5 // tiṣṭhaty ā pākakālāc cet karma tan nityatām iyāt / niruddhaṃ cen niruddhaṃ sat kiṃ phalaṃ janayiṣyati // MMK_17.6 // yo 'ṅkuraprabhṛtir bījāt saṃtāno 'bhipravartate / tataḥ phalam ṛte bījāt sa ca nābhipravartate // MMK_17.7 // bījāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ / bījapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam // MMK_17.8 // yas tasmāc cittasaṃtānaś cetaso 'bhipravartate / tataḥ phalam ṛte cittāt sa ca nābhipravartate // MMK_17.9 // cittāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ / karmapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam // MMK_17.10 // dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa / phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca // MMK_17.11 // bahavaś ca mahāntaś ca doṣāḥ syur yadi kalpanā / syād eṣā tena naivaiṣā kalpanātropapadyate // MMK_17.12 // imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate / buddhaiḥ pratyekabuddhaiś ca śrāvakaiś cānuvarṇitām // MMK_17.13 // pattraṃ yathā 'vipraṇāśastatharṇam iva karma ca / caturvidho dhātutaḥ sa prakṛtyāvyākṛtaś ca saḥ // MMK_17.14 // prahāṇato na praheyo bhāvanāheya eva vā / tasmād avipraṇāśena jāyate karmaṇāṃ phalam // MMK_17.15 // prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṃkrameṇa vā / yadi doṣāḥ prasajyeraṃs tatra karmavadhādayaḥ // MMK_17.16 // sarveṣāṃ visabhāgānāṃ sabhāgānāṃ ca karmaṇām / pratisaṃdhau sadhātūnām eka utpadyate tu saḥ // MMK_17.17 // karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ / dviprakārasya sarvasya vipakve 'pi ca tiṣṭhati // MMK_17.18 // phalavyatikramād vā sa maraṇād vā nirudhyate / anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet // MMK_17.19 // śūnyatā ca na cocchedaḥ saṃsāraś ca na śāśvatam / karmaṇo 'vipraṇāśaś ca dharmo buddhena deśitaḥ // MMK_17.20 // karma notpadyate kasmān niḥsvabhāvaṃ yatas tataḥ / yasmāc ca tad anutpannaṃ na tasmād vipraṇaśyati // MMK_17.21 // karma svabhāvataś cet syāc chāśvataṃ syād asaṃśayam / akṛtaṃ ca bhavet karma kriyate na hi śāśvatam // MMK_17.22 // akṛtābhyāgamabhayaṃ syāt karmākṛtakaṃ yadi / abrahmacaryavāsaś ca doṣastatra prasajyate // MMK_17.23 // vyavahārā virudhyante sarva eva na saṃśayaḥ / puṇyapāpakṛtor naiva pravibhāgaś ca yujyate // MMK_17.24 // tad vipakvavipākaṃ ca punar eva vipakṣyati / karma vyavasthitaṃ yasmāt tasmāt svābhāvikaṃ yadi // MMK_17.25 // karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ / na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham // MMK_17.26 // karma kleśāś ca dehānāṃ pratyayāḥ samudāhṛtāḥ / karma kleśāś ca te śūnyā yadi deheṣu kā kathā // MMK_17.27 // avidyānivṛto jantus tṛṣṇāsaṃyojanaś ca saḥ / sa bhoktā sa ca na kartur anyo na ca sa eva saḥ // MMK_17.28 // na pratyayasamutpannaṃ nāpratyayasamutthitam / asti yasmād idaṃ karma tasmāt kartāpi nāsty ataḥ // MMK_17.29 // karma cen nāsti kartā ca kutaḥ syāt karmajaṃ phalam / asaty atha phale bhoktā kuta eva bhaviṣyati // MMK_17.30 // yathā nirmitakaṃ śāstā nirmimīta rddhisaṃpadā / nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ // MMK_17.31 // tathā nirmitakākāraḥ kartā yat karma tat kṛtam / tadyathā nirmitenānyo nirmito nirmitas tathā // MMK_17.32 // kleśāḥ karmāṇi dehāś ca kartāraś ca phalāni ca / gandharvanagarākārā marīcisvapnasaṃnibhāḥ // MMK_17.33 // ātmā skandhā yadi bhaved udayavyayabhāg bhavet / skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ // MMK_18.1 // ātmany asati cātmīyaṃ kuta eva bhaviṣyati / nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ // MMK_18.2 // nirmamo nirahaṃkāro yaś ca so 'pi na vidyate / nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // MMK_18.3 // mamety aham iti kṣīṇe bahirdhādhyātmam eva ca / nirudhyata upādānaṃ tatkṣayāj janmanaḥ kṣayaḥ // MMK_18.4 // karmakleśakṣayān mokṣaḥ karmakleśā vikalpataḥ / te prapañcāt prapañcas tu śūnyatāyāṃ nirudhyate // MMK_18.5 // ātmety api prajñapitam anātmety api deśitam / buddhair nātmā na cānātmā kaścid ity api deśitam // MMK_18.6 // nivṛttam abhidhātavyaṃ nivṛttaś cittagocaraḥ / anutpannāniruddhā hi nirvāṇam iva dharmatā // MMK_18.7 // sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca / naivātathyaṃ naiva tathyam etad buddhānuśāsanam // MMK_18.8 // aparapratyayaṃ śāntaṃ prapañcair aprapañcitam / nirvikalpam anānārtham etat tattvasya lakṣaṇam // MMK_18.9 // pratītya yad yad bhavati na hi tāvat tad eva tat / na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam // MMK_18.10 // anekārtham anānārtham anucchedam aśāśvatam / etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam // MMK_18.11 // saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye / jñānaṃ pratyekabuddhānām asaṃsargāt pravartate // MMK_18.12 // pratyutpanno 'nāgataś ca yady atītam apekṣya hi / pratyutpanno 'nāgataś ca kāle 'tīte bhaviṣyataḥ // MMK_19.1 // pratyutpanno 'nāgataś ca na stas tatra punar yadi / pratyutpanno 'nāgataś ca syātāṃ katham apekṣya tam // MMK_19.2 // anapekṣya punaḥ siddhir nātītaṃ vidyate tayoḥ / pratyutpanno 'nāgataś ca tasmāt kālo na vidyate // MMK_19.3 // etenaivāvaśiṣṭau dvau krameṇa parivartakau / uttamādhamamadhyādīn ekatvādīṃś ca lakṣayet // MMK_19.4 // nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate / yo gṛhyetāgṛhītaś ca kālaḥ prajñapyate katham // MMK_19.5 // bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ / na ca kaś cana bhāvo 'sti kutaḥ kālo bhaviṣyati // MMK_19.6 // hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalamasti ca sāmagryāṃ sāmagryā jāyate katham // MMK_20.1 // hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham // MMK_20.2 // hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam / gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate // MMK_20.3 // hetoś ca pratyayānāṃ ca sāmagryāṃ nāsti cet phalam / hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ // MMK_20.4 // hetuṃ phalasya dattvā ca yadi hetur nirudhyate / yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet // MMK_20.5 // hetuṃ phalasyādattvā ca yadi hetur nirudhyate / hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet // MMK_20.6 // phalaṃ sahaiva sāmagryā yadi prādurbhavet punaḥ / ekakālau prasajyete janako yaś ca janyate // MMK_20.7 // pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi / hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet // MMK_20.8 // niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet / pūrvajātasya hetoś ca punarjanma prasajyate // MMK_20.9 // janayet phalam utpannaṃ niruddho 'staṃgataḥ katham / hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ // MMK_20.10 // athāvṛtaḥ phalenāsau katamaj janayet phalam / na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam // MMK_20.11 // nātītasya hy atītena phalasya saha hetunā / nājātena na jātena saṃgatir jātu vidyate // MMK_20.12 // na jātasya hy ajātena phalasya saha hetunā / nātītena na jātena saṃgatir jātu vidyate // MMK_20.13 // nājātasya hi jātena phalasya saha hetunā / nājātena na naṣṭena saṃgatir jātu vidyate // MMK_20.14 // asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam / satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam // MMK_20.15 // hetuḥ phalena śūnyaś cet kathaṃ janayate phalam / hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam // MMK_20.16 // phalaṃ notpatsyate 'śūnyam aśūnyaṃ na nirotsyate / aniruddham anutpannam aśūnyaṃ tad bhaviṣyati // MMK_20.17 // katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate / śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate // MMK_20.18 // hetoḥ phalasya caikatvaṃ na hi jātūpapadyate / hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate // MMK_20.19 // ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ / pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā // MMK_20.20 // phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati / phalaṃ svabhāvāsadbhūtaṃ kiṃ hetur janayiṣyati // MMK_20.21 // na cājanayamānasya hetutvam upapadyate / hetutvānupapattau ca phalaṃ kasya bhaviṣyati // MMK_20.22 // na ca pratyayahetūnām iyam ātmānam ātmanā / yā sāmagrī janayate sā kathaṃ janayet phalam // MMK_20.23 // na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam / asti pratyayasāmagrī kuta eva phalaṃ vinā // MMK_20.24 // vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai / vinā vā saha vā nāsti saṃbhavo vibhavena vai // MMK_21.1 // bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā / vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā // MMK_21.2 // saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati / na janma maraṇaṃ caivaṃ tulyakālaṃ hi vidyate // MMK_21.3 // bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā / anityatā hi bhāveṣu na kadācin na vidyate // MMK_21.4 // saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati / na janma maraṇaṃ caiva tulyakālaṃ hi vidyate // MMK_21.5 // sahānyonyena vā siddhir vinānyonyena vā yayoḥ / na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // MMK_21.6 // kṣayasya saṃbhavo nāsti nākṣayasyāsti saṃbhavaḥ / kṣayasya vibhavo nāsti vibhavo nākṣayasya ca // MMK_21.7 // saṃbhavo vibhavaś caiva vinā bhāvaṃ na vidyate / saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate // MMK_21.8 // saṃbhavo vibhavaś caiva na śūnyasyopapadyate / saṃbhavo vibhavaś caiva nāśūnyasyopapadyate // MMK_21.9 // saṃbhavo vibhavaś caiva naika ity upapadyate / saṃbhavo vibhavaś caiva na nānety upapadyate // MMK_21.10 // dṛśyate saṃbhavaścaiva vibhavaś caiva te bhavet / dṛśyate saṃbhavaścaiva mohād vibhava eva ca // MMK_21.11 // na bhāvāj jāyate bhāvo bhāvo 'bhāvān na jāyate / nābhāvāj jāyate 'bhāvo 'bhāvo bhāvān na jāyate // MMK_21.12 // na svato jāyate bhāvaḥ parato naiva jāyate / na svataḥ parataś caiva jāyate jāyate kutaḥ // MMK_21.13 // bhāvam abhyupapannasya śāśvatocchedadarśanam / prasajyate sa bhāvo hi nityo 'nityo 'tha vā bhavet // MMK_21.14 // bhāvam abhyupapannasya naivocchedo na śāśvatam / udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa hi // MMK_21.15 // udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa cet / vyayasyāpunarutpatter hetūcchedaḥ prasajyate // MMK_21.16 // sadbhāvasya svabhāvena nāsadbhāvaś ca yujyate / nirvāṇakāle cocchedaḥ praśamād bhavasaṃtateḥ // MMK_21.17 // carame na niruddhe ca prathamo yujyate bhavaḥ / carame nāniruddhe ca prathamo yujyate bhavaḥ // MMK_21.18 // nirudhyamāne carame prathamo yadi jāyate / nirudhyamāna ekaḥ syāj jāyamāno 'paro bhavet // MMK_21.19 // na cen nirudhyamānaś ca jāyamānaś ca yujyate / sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate // MMK_21.20 // evaṃ triṣv api kāleṣu na yuktā bhavasaṃtatiḥ / triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ // MMK_21.21 // skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ / tathāgataḥ skandhavān na katamo 'tra tathāgataḥ // MMK_22.1 // buddhaḥ skandhān upādāya yadi nāsti svabhāvataḥ / svabhāvataś ca yo nāsti kutaḥ sa parabhāvataḥ // MMK_22.2 // pratītya parabhāvaṃ yaḥ so 'nātmety upapadyate / yaś cānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ // MMK_22.3 // yadi nāsti svabhāvaś ca parabhāvaḥ kathaṃ bhavet / svabhāvaparabhāvābhyām ṛte kaḥ sa tathāgataḥ // MMK_22.4 // skandhān yady anupādāya bhavet kaścit tathāgataḥ / sa idānīm upādadyād upādāya tato bhavet // MMK_22.5 // skandhāṃś cāpy anupādāya nāsti kaścit tathāgataḥ / yaś ca nāsty anupādāya sa upādāsyate katham // MMK_22.6 // na bhavaty anupādattam upādānaṃ ca kiṃ cana / na cāsti nirupādānaḥ kathaṃ cana tathāgataḥ // MMK_22.7 // tattvānyatvena yo nāsti mṛgyamāṇaś ca pañcadhā / upādānena sa kathaṃ prajñapyate tathāgataḥ // MMK_22.8 // yad apīdam upādānaṃ tat svabhāvān na vidyate / svabhāvataś ca yan nāsti kutas tat parabhāvataḥ // MMK_22.9 // evaṃ śūnyam upādānam upādātā ca sarvaśaḥ / prajñapyate ca śūnyena kathaṃ śūnyas tathāgataḥ // MMK_22.10 // śūnyam iti na vaktavyam aśūnyam iti vā bhavet / ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate // MMK_22.11 // śāśvatāśāśvatādy atra kutaḥ śānte catuṣṭayam / antānantādi cāpy atra kutaḥ śānte catuṣṭayam // MMK_22.12 // ghanagrāho gṛhītas tu yenāstīti tathāgataḥ / nāstīti sa vikalpayan nirvṛtasyāpi kalpayet // MMK_22.13 // svabhāvataś ca śūnye 'smiṃś cintā naivopapadyate / paraṃ nirodhād bhavati buddho na bhavatīti vā // MMK_22.14 // prapañcayanti ye buddhaṃ prapañcātītam avyayam / te prapañcahatāḥ sarve na paśyanti tathāgatam // MMK_22.15 // tathāgato yatsvabhāvas tatsvabhāvam idaṃ jagat / tathāgato niḥsvabhāvo niḥsvabhāvam idaṃ jagat // MMK_22.16 // saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate / śubhāśubhaviparyāsān saṃbhavanti pratītya hi // MMK_23.1 // śubhāśubhaviparyāsān saṃbhavanti pratītya ye / te svabhāvān na vidyante tasmāt kleśā na tattvataḥ // MMK_23.2 // ātmano 'stitvanāstitve na kathaṃ cic ca sidhyataḥ / taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham // MMK_23.3 // kasya cid dhi bhavantīme kleśāḥ sa ca na sidhyati / kaścid āho vinā kaṃcit santi kleśā na kasyacit // MMK_23.4 // svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā / svakāyadṛṣṭivat kliṣṭaṃ kleśeṣv api na pañcadhā // MMK_23.5 // svabhāvato na vidyante śubhāśubhaviparyayāḥ / pratītya katamān kleśāḥ śubhāśubhaviparyayān // MMK_23.6 // rūpaśabdarasasparśā gandhā dharmāś ca ṣaḍvidham / vastu rāgasya doṣasya mohasya ca vikalpyate // MMK_23.7 // rūpaśabdarasasparśā gandhā dharmāś ca kevalāḥ / gandharvanagarākārā marīcisvapnasaṃnibhāḥ // MMK_23.8 // aśubhaṃ vā śubhaṃ vāpi kutas teṣu bhaviṣyati / māyāpuruṣakalpeṣu pratibimbasameṣu ca // MMK_23.9 // anapekṣya śubhaṃ nāsty aśubhaṃ prajñapayemahi / yat pratītya śubhaṃ tasmāc chubhaṃ naivopapadyate // MMK_23.10 // anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi / yat pratītyāśubhaṃ tasmād aśubhaṃ naiva vidyate // MMK_23.11 // avidyamāne ca śubhe kuto rāgo bhaviṣyati / aśubhe 'vidyamāne ca kuto dveṣo bhaviṣyati // MMK_23.12 // anitye nityam ity evaṃ yadi grāho viparyayaḥ / nānityaṃ vidyate śūnye kuto grāho viparyayaḥ // MMK_23.13 // anitye nityam ity evaṃ yadi grāho viparyayaḥ / anityam ity api grāhaḥ śūnye kiṃ na viparyayaḥ // MMK_23.14 // yena gṛhṇāti yo grāho grahītā yac ca gṛhyate / upaśāntāni sarvāṇi tasmād grāho na vidyate // MMK_23.15 // avidyamāne grāhe ca mithyā vā samyag eva vā / bhaved viparyayaḥ kasya bhavet kasyāviparyayaḥ // MMK_23.16 // na cāpi viparītasya saṃbhavanti viparyayāḥ / na cāpy aviparītasya saṃbhavanti viparyayāḥ // MMK_23.17 // na viparyasyamānasya saṃbhavanti viparyayāḥ / vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ // MMK_23.18 // anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ / viparyayeṣv ajāteṣu viparyayagataḥ kutaḥ // MMK_23.19 // na svato jāyate bhāvaḥ parato naiva jāyate / na svataḥ parataś ceti viparyayagataḥ kutaḥ // MMK_23.20 // ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate / ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ // MMK_23.21 // nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate / anātmā 'śucy anityaṃ ca naiva duḥkhaṃ ca vidyate // MMK_23.22 // evaṃ nirudhyate 'vidyā viparyayanirodhanāt / avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate // MMK_23.23 // yadi bhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit / kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati // MMK_23.24 // yady abhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit / kathaṃ nāma prahīyeran ko 'sadbhāvaṃ prahāsyati // MMK_23.25 // yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ / caturṇām āryasatyānām abhāvas te prasajyate // MMK_24.1 // parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca / caturṇām āryasatyānām abhāvān nopapadyate // MMK_24.2 // tadabhāvān na vidyante catvāry āryaphalāni ca / phalābhāve phalasthā no na santi pratipannakāḥ // MMK_24.3 // saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ / abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate // MMK_24.4 // dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati / evaṃ trīṇy api ratnāni bruvāṇaḥ pratibādhase // MMK_24.5 // śūnyatāṃ phalasadbhāvam adharmaṃ dharmam eva ca / sarvasaṃvyavahārāṃś ca laukikān pratibādhase // MMK_24.6 // atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam / śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase // MMK_24.7 // dve satye samupāśritya buddhānāṃ dharmadeśanā / lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ // MMK_24.8 // ye 'nayor na vijānanti vibhāgaṃ satyayor dvayoḥ / te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane // MMK_24.9 // vyavahāram anāśritya paramārtho na deśyate / paramārtham anāgamya nirvāṇaṃ nādhigamyate // MMK_24.10 // vināśayati durdṛṣtā śūnyatā mandamedhasam / sarpo yathā durgṛhīto vidyā vā duṣprasādhitā // MMK_24.11 // ataś ca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ / dharmaṃ matvāsya dharmasya mandair duravagāhatām // MMK_24.12 // śūnyatāyām adhilayaṃ yaṃ punaḥ kurute bhavān / doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate // MMK_24.13 // sarvaṃ ca yujyate tasya śūnyatā yasya yujyate / sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate // MMK_24.14 // sa tvaṃ doṣān ātmanīyān asmāsu paripātayan / aśvam evābhirūḍhaḥ sann aśvam evāsi vismṛtaḥ // MMK_24.15 // svabhāvād yadi bhāvānāṃ sadbhāvam anupaśyasi / ahetupratyayān bhāvāṃs tvam evaṃ sati paśyasi // MMK_24.16 // kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām / utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase // MMK_24.17 // yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe / sā prajñaptir upādāya pratipat saiva madhyamā // MMK_24.18 // apratītya samutpanno dharmaḥ kaścin na vidyate / yasmāt tasmād aśūnyo hi dharmaḥ kaścin na vidyate // MMK_24.19 // yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ / caturṇām āryasatyānām abhāvas te prasajyate // MMK_24.20 // apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati / anityam uktaṃ duḥkhaṃ hi tat svābhāvye na vidyate // MMK_24.21 // svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate / tasmāt samudayo nāsti śūnyatāṃ pratibādhataḥ // MMK_24.22 // na nirodhaḥ svabhāvena sato duḥkhasya vidyate / svabhāvaparyavasthānān nirodhaṃ pratibādhase // MMK_24.23 // svābhāvye sati mārgasya bhāvanā nopapadyate / athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate // MMK_24.24 // yadā duḥkhaṃ samudayo nirodhaś ca na vidyate / mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati // MMK_24.25 // svabhāvenāparijñānaṃ yadi tasya punaḥ katham / parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ // MMK_24.26 // prahāṇasākṣātkaraṇe bhāvanā caivam eva te / parijñāvan na yujyante catvāry api phalāni ca // MMK_24.27 // svabhāvenānadhigataṃ yat phalaṃ tat punaḥ katham / śakyaṃ samadhigantuṃ syāt svabhāvaṃ parigṛhṇataḥ // MMK_24.28 // phalābhāve phalasthā no na santi pratipannakāḥ / saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ // MMK_24.29 // abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate / dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati // MMK_24.30 // apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate / apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate // MMK_24.31 // yaś cābuddhaḥ svabhāvena sa bodhāya ghaṭann api / na bodhisattvacaryāyāṃ bodhiṃ te 'dhigamiṣyati // MMK_24.32 // na ca dharmam adharmaṃ vā kaścij jātu kariṣyati / kim aṣūnyasya kartavyaṃ svabhāvaḥ kriyate na hi // MMK_24.33 // vinā dharmam adharmaṃ ca phalaṃ hi tava vidyate / dharmādharmanimittaṃ ca phalaṃ tava na vidyate // MMK_24.34 // dharmādharmanimittaṃ vā yadi te vidyate phalam / dharmādharmasamutpannam aśūnyaṃ te kathaṃ phalam // MMK_24.35 // sarvasaṃvyvahārāṃś ca laukikān pratibādhase / yat pratītyasamutpādaśūnyatāṃ pratibādhase // MMK_24.36 // na kartavyaṃ bhavet kiṃcid anārabdhā bhavet kriyā / kārakaḥ syād akurvāṇaḥ śūnyatāṃ pratibādhataḥ // MMK_24.37 // ajātam aniruddhaṃ ca kūṭaśthaṃ ca bhaviṣyati / vicitrābhir avasthābhiḥ svabhāve rahitaṃ jagat // MMK_24.38 // asaṃprāptasya ca prāptir duḥkhaparyantakarma ca / sarvakleśaprahāṇaṃ ca yady aśūnyaṃ na vidyate // MMK_24.39 // yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati / duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgam eva ca // MMK_24.40 // yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ / prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate // MMK_25.1 // yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ / prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate // MMK_25.2 // aprahīṇam asaṃprāptam anucchinnam aśāśvatam / aniruddham anutpannam etan nirvāṇam ucyate // MMK_25.3 // bhāvas tāvan na nirvāṇaṃ jarāmaraṇalakṣaṇam / prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā // MMK_25.4 // bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet / nāsaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana // MMK_25.5 // bhāvaś ca yadi nirvāṇam anupādāya tat katham / nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate // MMK_25.6 // bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati / nirvāṇaṃ yatra bhāvo na nābhāvas tatra vidyate // MMK_25.7 // yady abhāvaś ca nirvāṇam anupādāya tat katham / nirvāṇaṃ na hy abhāvo 'sti yo 'nupādāya vidyate // MMK_25.8 // ya ājavaṃjavībhāva upādāya pratītya vā / so 'pratītyānupādāya nirvāṇam upadiśyate // MMK_25.9 // prahāṇaṃ cābravīc chāstā bhavasya vibhavasya ca / tasmān na bhāvo nābhāvo nirvāṇam iti yujyate // MMK_25.10 // bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi / bhaved abhāvo bhāvaś ca mokṣas tac ca na yujyate // MMK_25.11 // bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi / nānupādāya nirvāṇam upādāyobhayaṃ hi tat // MMK_25.12 // bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ katham / asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau // MMK_25.13 // bhaved abhāvo bhāvaś ca nirvāṇa ubhayaṃ katham / tayor abhāvo hy ekatra prakāśatamasor iva // MMK_25.14 // naivābhāvo naiva bhāvo nirvāṇam iti yā 'ñjanā / abhāve caiva bhāve ca sā siddhe sati sidhyati // MMK_25.15 // naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate / naivābhāvo naiva bhāva iti kena tad ajyate // MMK_25.16 // paraṃ nirodhād bhagavān bhavatīty eva nājyate / na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate // MMK_25.17 // tiṣṭhamāno 'pi bhagavān bhavatīty eva nājyate / na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate // MMK_25.18 // na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam / na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam // MMK_25.19 // nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca / na tayor antaraṃ kiṃcit susūkṣmam api vidyate // MMK_25.20 // paraṃ nirodhād antādyāḥ śāśvatādyāś ca dṛṣṭayaḥ / nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ // MMK_25.21 // śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat / kim anantam antavac ca nānantaṃ nāntavac ca kim // MMK_25.22 // kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam / aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apy atha // MMK_25.23 // sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ / na kva cit kasyacit kaścid dharmo buddhena deśitaḥ // MMK_25.24 // punarbhavāya saṃskārān avidyānivṛtas tridhā / abhisaṃskurute yāṃs tair gatiṃ gacchati karmabhiḥ // MMK_26.1 // vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau / saṃniviṣṭe 'tha vijñāne nāmarūpaṃ niṣicyate // MMK_26.2 // niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ / ṣaḍāyatanam āgamya saṃsparśaḥ saṃpravartate // MMK_26.3 // cakṣuḥ pratītya rūpaṃ ca samanvāhāram eva ca / nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate // MMK_26.4 // saṃnipātas trayāṇāṃ yo rūpavijñānacakṣuṣām / sparśaḥ sa tasmāt sparśāc ca vedanā saṃpravartate // MMK_26.5 // vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate / tṛṣyamāṇa upādānam upādatte caturvidham // MMK_26.6 // upādāne sati bhava upādātuḥ pravartate / syād dhi yady anupādāno mucyeta na bhaved bhavaḥ // MMK_26.7 // pañca skandhāḥ sa ca bhavo bhavāj jātiḥ pravartate / jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ // MMK_26.8 // daurmanasyam upāyāsā jāter etat pravartate / kevalasyaivam etasya duḥkhaskandhasya saṃbhavaḥ // MMK_26.9 // saṃsāramūlaṃ saṃskārān avidvān saṃskaroty ataḥ / avidvān kārakas tasmān na vidvāṃs tattvadarśanāt // MMK_26.10 // avidyāyāṃ niruddhāyāṃ saṃskārāṇām asaṃbhavaḥ / avidyāyā nirodhas tu jñānasyāsyaiva bhāvanāt // MMK_26.11 // tasya tasya nirodhena tat tan nābhipravartate / duḥkhaskandhaḥ kevalo 'yam evaṃ samyag nirudhyate // MMK_26.12 // abhūm atītam adhvānaṃ nābhūvam iti dṛṣṭayaḥ / yās tāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ // MMK_27.1 // dṛṣṭayo na bhaviṣyāmi kim anyo 'nāgate 'dhvani / bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ // MMK_27.2 // abhūm atītam adhvānam ity etan nopapadyate / yo hi janmasu pūrveṣu sa eva na bhavaty ayam // MMK_27.3 // sa evātmeti tu bhaved upādānaṃ viśiṣyate / upādānavinirmukta ātmā te katamaḥ punaḥ // MMK_27.4 // upādānavinirmukto nāsty ātmeti kṛte sati / syād upādānam evātmā nāsti cātmeti vaḥ punaḥ // MMK_27.5 // na copādānam evātmā vyeti tat samudeti ca / kathaṃ hi nāmopādānam upādātā bhaviṣyati // MMK_27.6 // anyaḥ punar upādānād ātmā naivopapadyate / gṛhyeta hy anupādāno yady anyo na ca gṛhyate // MMK_27.7 // evaṃ nānya upādānān na copādānam eva saḥ / ātmā nāsty anupādāno nāpi nāsty eṣa niścayaḥ // MMK_27.8 // nābhūm atītam adhvānam ity etan nopapadyate / yo hi janmasu pūrveṣu tato 'nyo na bhavaty ayam // MMK_27.9 // yadi hy ayaṃ bhaved anyaḥ pratyākhyāyāpi taṃ bhavet / tathaiva ca sa saṃtiṣṭhet tatra jāyeta cāmṛtaḥ // MMK_27.10 // ucchedaḥ karmaṇāṃ nāśaḥ kṛtam anyena karma ca / pratisaṃvedayed anya evam ādi prasajyate // MMK_27.11 // nāpy abhūtvā samudbhūto doṣo hy atra prasajyate / kṛtako vā bhaved ātmā saṃbhūto vāpy ahetukaḥ // MMK_27.12 // evaṃ dṛṣtir atīte yā nābhūm aham abhūm aham / ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate // MMK_27.13 // adhvany anāgate kiṃ nu bhaviṣyāmīti darśanam / na bhaviṣyāmi cety etad atītenādhvanā samam // MMK_27.14 // sa devaḥ sa manuṣyaś ced evaṃ bhavati śāśvatam / anutpannaś ca devaḥ syāj jāyate na hi śāśvatam // MMK_27.15 // devād anyo manuṣyaś ced aśāśvatam ato bhavet / devād anyo manuṣyaś cet saṃtatir nopapadyate // MMK_27.16 // divyo yady ekadeśaḥ syād ekdeśaś ca mānuṣaḥ / aśāśvataṃ śāśvataṃ ca bhavet tac ca na yujyate // MMK_27.17 // aśāśvataṃ śāśvataṃ ca prasiddham ubhayaṃ yadi / siddhe na śāśvataṃ kāmaṃ naivāśāśvatam ity api // MMK_27.18 // kutaścid āgataḥ kaścit kiṃcid gacchet punaḥ kva cit / yadi tasmād anādis tu saṃsāraḥ syān na cāsti saḥ // MMK_27.19 // nāsti cec chāśvataḥ kaścit ko bhaviṣyaty aśāśvataḥ / śāśvato 'śāśvataś cāpi dvābhyām ābhyāṃ tiraskṛtaḥ // MMK_27.20 // antavān yadi lokaḥ syāt paralokaḥ kathaṃ bhavet / athāpy anantavāl lokaḥ paralokaḥ kathaṃ bhavet // MMK_27.21 // skandhānām eṣa saṃtāno yasmād dīpārciṣām iva / tasmān nānantavattvaṃ ca nāntavattvaṃ ca yujyate // MMK_27.22 // pūrve yadi ca bhajyerann utpadyeran na cāpy amī / skandhāḥ skandhān pratītyemān atha loko 'ntavān bhavet // MMK_27.23 // pūrve yadi na bhajyerann utpadyeran na cāpyamī / skandhāḥ skandhān pratītyemāl loko 'nanto bhaved atha // MMK_27.24 // antavān ekadeśaś ced ekadeśas tv anantavān / syād antavān anantaś ca lokas tac ca na yujyate // MMK_27.25 // kathaṃ tāvad upādātur ekadeśo vinaṅkṣyate / na naṅkṣyate caikadeśa evaṃ caitan na yujyate // MMK_27.26 // upādānaikadeśaś ca kathaṃ nāma vinaṅkṣyate / na naṅkṣyate caikadeśo naitad apy upapadyate // MMK_27.27 // antavac cāpy anantaṃ ca prasiddham ubhayaṃ yadi / siddhe naivāntavat kāmaṃ naivānantavad ity api // MMK_27.28 // atha vā sarvabhāvānāṃ śūnyatvāc chāśvatādayaḥ / kva kasya katamāḥ kasmāt saṃbhaviṣyanti dṛṣṭayaḥ // MMK_27.29 // sarvadṛṣṭiprahāṇāya yaḥ saddharmam adeśayat / anukampām upādāya taṃ namasyāmi gautamam // MMK_27.30 //