aṣṭau prakṛtayaḥ || Tats_1 || ṣoḍaśa vikārāḥ || Tats_2 || puruṣaḥ || Tats_3 || traiguṇyam || Tats_4 || saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 || adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 || pañcābhibuddhayaḥ || Tats_8 || pañca karmayonayaḥ || Tats_9 || pañca vāyavaḥ || Tats_10 || pañca karmātmānaḥ || Tats_11 || pañcaparvāvidyā || Tats_12 || aṣṭāviṃśatidhāśaktiḥ || Tats_13 || navadhā tuṣṭiḥ || Tats_14 || aṣṭadhā siddhiḥ || Tats_15 || daśa mūlikārthāḥ || Tats_16 || anugrahasargaḥ || Tats_17 || caturdaśavidho bhūtasargaḥ || Tats_18 || trividho bandhaḥ || Tats_19 || trividho mokṣaḥ || Tats_20 || trividhaṃ pramāṇam || Tats_21 || trividhaṃ duḥkham || Tats_22 || etat paramparayā yāthātathyam || Tats_23 || etat sarvaṃ jñātvā kṛtakṛtyaḥ syāt || Tats_24 || na punastrividhena duḥkhenābhibhūyate || Tats_25 || ALTERNATIVE DIVISION OF THE ABOVE TEXT according to Bhāvāgaṇeśa's Tattvayāthārthyadīpana comm. (cf. separate file) aṣṭau prakṛtayaḥ || Tats_1 || ṣoḍaśa vikārāḥ || Tats_2 || puruṣaḥ || Tats_3 || traiguṇyam || Tats_4 || saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 || adhyātmam || Tats_7 || adhibhūtam || Tats_8 || adhidaivam || Tats_9 || pañcābhibuddhayaḥ || Tats_10 || pañca karmayonayaḥ || Tats_11 || pañca vāyavaḥ || Tats_12 || pañca karmātmānaḥ || Tats_13 || pañcaparvāvidyā || Tats_14 || aṣṭaviṃśatidhāśaktiḥ || Tats_15 || navadhā tuṣṭiḥ || Tats_16 || aṣṭadhā siddhiḥ || Tats_17 || daśa mūlikārthāḥ || Tats_18 || anugrahasargaḥ || Tats_19 || caturdaśavidho bhūtasargaḥ || Tats_20 || trividho bandhaḥ || Tats_21 || trividho mokṣaḥ || Tats_22 || trividhaṃ pramāṇam || Tats_23 || trividhaṃ duḥkham || Tats_24 || etatparaṃ yāthārthyaṃ etajjñātvā kṛtakṛtyaḥ syānna punastrividhaduḥkhenābhibhūyate || Tats_25 || ALTERNATIVE DIVISION OF THE ABOVE TEXT according to the Sāṃkhyasūtravivaraṇa comm. (cf. separate file) aṣṭau prakṛtayaḥ || Tats_1 || ṣoḍaśa vikārāḥ || Tats_2 || puruṣaḥ || Tats_3 || traiguṇyam || Tats_4 || saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 || adhyātmam || Tats_7 || adhibhūtam || Tats_8 || adhidaivam || Tats_9 || pañcābhibuddhayaḥ || Tats_10 || pañca karmayonayaḥ || Tats_11 || pañca vāyavaḥ || Tats_12 || pañca karmātmānaḥ || Tats_13 || pañcaparvāvidyā || Tats_14 || aṣṭaviṃśatidhāśaktiḥ || Tats_15 || navadhā tuṣṭiḥ || Tats_16 || aṣṭadhā siddhiḥ || Tats_17 || daśa mūlikārthāḥ || Tats_18 || anugrahasargaḥ || Tats_19 || caturdaśavidho bhūtasargaḥ || Tats_20 || trividho bandhaḥ || Tats_21 || trividho mokṣaḥ || Tats_22 || trividhaṃ pramāṇam || Tats_23 || ALTERNATIVE VERSION EXTRACTED FROM A SANSKNET FILE of the Sāṃkhyasūtras (cf. separate file) 1. Tattvapādaḥ aṣṭau prakṛtayaḥ | Tats_1.1 | ṣoḍaśa vikārāḥ | Tats_1.2 | puruṣaḥ | Tats_1.3 | traiguṇyaṃ | Tats_1.4 | saṃcaraḥ | Tats_1.5 | pratisaṃcaraḥ | Tats_1.6 | adhyātmam | Tats_1.7 | adhibhūtam | Tats_1.8 | adhidaivatam | Tats_1.9 | 2. Prakīrṇapādaḥ pañcābhibuddhayaḥ | Tats_2.1 | pañca karmayonayaḥ | Tats_2.2 | pañca vāyavaḥ | Tats_2.3 | pañca karmātmānaḥ | Tats_2.4 | pañcaparvāvidyā | Tats_2.5 | aṣṭāviṃśatidhāśaktiḥ | Tats_2.6 | navadhā tuṣṭiḥ | Tats_2.7 | aṣṭadhā siddhiḥ | Tats_2.8 | daśa mūlikārthāḥ | Tats_2.9 | anugrahaḥ sargaḥ | Tats_2.10 | caturdaśavidho bhūtasargaḥ | Tats_2.11 | trividho bandhaḥ | Tats_2.12 | trividho mokṣaḥ | Tats_2.13 | trividhaṃ pramāṇaṃ | Tats_2.14 | trividhaṃ duḥkhaṃ | Tats_2.15 | etatparaṃ yāthātathyaṃ | Tats_2.16 | etatjñātvā kṛtakṛtyaḥ syāt | Tats_2.17 | nāsau punaḥ trividhena duḥkhenābhibhūyate nābhibhīyate | Tats_2.18 |