saṅkalpa-kalpa-druma śrīrādhādāmodarābhyāṃ namaḥ1 śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka | gopāla raghunāthāpta vraja-vallabha pāhi mām ||1||2 nanda-nandana ity uktas trailokyānanda-vardhanaḥ | anādi-janma-siddhānāṃ gopīnāṃ patir eva yaḥ3 ||2 navīna-nīrada-śyāmaṃ taṃ rājīva-vilocanam | vallavī-nandanaṃ vande kṛṣṇaṃ gopāla-rūpinam ||3 [yugmam]4 vṛndāraṇye jaran jīvaḥ kaścit prāha manaḥ prati | mriyase sāmprataṃ5 mūḍhaḥ gūḍhām etāṃ sudhāṃ piba ||4 tāṃ pibann eva he svānta svaṃ ca gokula-saṅgatam | sevāṃ ca vāñchitāṃ kāñcid bhāva-bhedena bhāvaya ||5 maṅgalaḥ sarva-lokānāṃ gopa-kṣauṇībhṛd-aṅgajaḥ | bhavyaṃ pallavayan pāyād vallavī-jana-vallabhaḥ ||6 aho bakīty6 ādikīrtiḥ kṛṣṇas tu bhagavān svayam |7 asti yas tasya pitrāditayā citrāya k ptavān ||7 stutas tad bhūribhāgyeti8 tathā cetthaṃ satām iti9 | nemaṃ viriñca ity10evaṃ nāyaṃ śriya iti11 vrajaḥ ||8 yas taṃ ko vāśrayen nātra kṣitāv indriyavān naraḥ | tasmād bhrātar nija-trātaḥ svānta svāntas tam āśraya ||9 [tribhiḥ kulakam] upadeśaṃ deśa-rūpaṃ mama mānaya mānasa | sudhā-dhārā-dharaḥ so'yaṃ kalpaḥ syāt kalpa-bhūruhaḥ ||10|| mūlaṃ janmādi-līlāsya skandhaḥ syān nitya-līlatā | śākhās tat-tad-ṛtu-ślokāḥ phalaṃ premamayī sthitiḥ ||11|| atha mahā-kulakena janmādi-līlā || yas tantramantrayor guptam uktaḥ śrīnandanandanaḥ | tadrūpatāṃ nijāṃ vyāñjīt kutaścit kutukād bhuvi ||12|| yaḥ prāg iti12 hi padyābhyāṃ nandātmajatayā svataḥ | vāsudevatayā kāryavaśād gargeṇa niścitaḥ ||13|| 1. (b) śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ; 2. Gcp 1v1; 3. GautT. 2.24; there: aneka-janma-śuddhānām, Gcp 15.72 aneka-janma-siddhānāṃ; 4. (b) not found; 5. (b) mriyate 'sāmpratam; 6, BhP iii.2.23; 7. BhP i.3.28||; 8. BhP x.14.34||; 9. BhP x.12.11; 10. BhP x.9.20; 11. BhP x.47.60; 12. BhP x.8.14 yaḥ śrī-nanda-yaśodāntar-hṛdi sphūrtiṃ gatas tataḥ | udyaṃś cakre dugdha-sindhor indor janma-viḍambanam ||14|| yaḥ sarva-rddhi-vrajaṃ nanda-vrajaṃ svaṃ janma-mātrataḥ | ramāṇāṃ jāyamānānām ārāmaṃ1 dhāma nirmame ||15|| yaḥ sva-mādhurya-pīyūṣaṃ sampūrya2 pariveśayan | jigāya mohinī-rūpaṃ kṣīra-nīradhi-tīragam ||16|| yaḥ kṛpāṃ janmanā vyañjan pūtanām api pūtatām | nītāṃ dhātrī-gatiṃ sphītāṃ cākārṣīn nūtanārbhakaḥ ||17||3 yaḥ komala-padāgreṇa śakaṭaṃ tad viśaṅkaṭam | sva-jyotsnāvaraṇaṃ matvā cikṣepākṣepavān iva ||18|| yaḥ pūjita-pada-kṣepa-kūjita-smita-rociṣām | śobhayā lobhayāmāsa bālikāḥ kula-pālikāḥ ||19|| yaḥ sva-nāmādyam āsādya gargād vargān nijān anu | harṣaṃ vavarṣa nyag jalpann om itthaṃ somajin-mukhaḥ ||20|| yas tṛṇāvartam āsādya sadyaḥ saṃvarta-vartanam | saṃvartayaṃs tam āninye viparīta-parītatām ||21|| yaḥ śrī-rāmaṃ nijārāmaṃ saṅgacchann accha-khelayā | bālān ānandayan nanda-rāja-keśari-nandanaḥ ||22|| yaḥ puṇḍraṃ rocanārucyaṃ kañcukaṃ kāñcana-prabham | dadhan mātus tat tadāsīd utsaṅgasī yad ājani ||23|| yaḥ kurvan kardama-krīḍāṃ nirvyājam anayā dhṛtaḥ | dvayoḥ sukhena duḥkhena snigdhān digdhān vinirmame ||24|| yaḥ samaṃ sahajātena raṅgann aṅgaṇa-kardame | kiñcit kātara-dhīḥ paśyan mātaraṃ drutam īyivān4 ||25|| yas tayāliṅgitaḥ sā smitaṃ stanyam ananya-dhīḥ | apāyi suṣṭhu cāpyāyi smitaṃ bibhrad udaikṣi ca ||26|| yas tadā mātur āninye sarvaṃ vismṛti-vismṛtam | vadann iva sa5saṃmugdha-bāla-siṃhāvalokanaḥ ||27|| yas tadā mṛttikāṃ bhakṣann alakṣyam anayā dhṛtaḥ | dayayā kiṃ bhayād asyās trātaḥ srāg yoga-māyayā ||28|| yaḥ śrī-rāmānvayī kāmān nanāṭa saha-pāṭavam6 | vṛddhānāṃ sukham ṛddhānāṃ kurvāṇas tāla-pālanam ||29|| yaḥ krīṇan kara-vibhraṣṭa-mūlyatve 'py amitaṃ phalam | phalāny ananyalabhyoani dade vikrīṇatīṃ prati ||30|| 1. (a) oṃ mārāmaṃ; 2. (b) sarvatra; 3. this verse missing from (b); 4. (b) iyivān; 5. (b) suo; 6. (b) sahapāṭavaḥ yas tarṇakān purā muñcann añcan bāla-balānvitaḥ | dohānukaraṇaṃ kurvan sukha-dohāya k ptavān ||31|| yaḥ karṣann api vatsasya pucchaṃ saṅkarṣaṇānvitaḥ | tena karṣaṃ vrajan bhrātṛ-bhāyābhiḥ paryahasyata ||32|| yaḥ kurvann api gavyānāṃ cauryaṃ bhavyāya didyute | yasya tābhir vivādaś ca sukha-saṃvāda-siddhaye ||33|| yaḥ svaṃ dāmodaraṃ śrṇvan sāmoda-vrīḍam añcati | prasū-śikṣāmaya-snehād bālya1svehāntarād api ||34|| yaḥ suṣṭhu khelayāviṣṭaḥ sva-mātrā praṇayān muhuḥ | kṛṣṇa kṛṣṇāravindākṣety2 āhūto 'py āśu nāyayau ||35|| yaḥ śrī-vṛndāvanaṃ prāñcan bhrātrā saha vanāspadam | hāsayan bhāsayāmāsa3 mātarau yātarau mithaḥ ||36|| yaḥ śrī-vṛndāvane labdhe prārabdha-krīḍam anvabhūt | rāma-dāmādibhiḥ sakhyaṃ tat-prakhyaṃ bhramarādibhiḥ ||37|| yaḥ śrī-rāmeṇa tatrāpi vīkṣya prītim agāt parām | vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca4 ||38|| yaḥ prāpta-madhya-kaumāraḥ pitrā sārdhaṃ vanaṃ vrajan | pṛcchan nāmāni dhāmāni paśyan mudam avāptavān ||39|| yaḥ krīḍan śiśur avrīḍam agrajena vrajendrajaḥ | jalpājalpi mithaś cakre hastāhasti padāpadi ||40|| yaś cārayan nijān vatsān vatsakaṃ nāma dānavam | bakaṃ bakavad-ākāraṃ dārayan muktam ārdayat ||41|| yaḥ svair viharaṇaṃ cakre meṣī-haraṇa-saṃjñitam | vyomaṃ ca vyomatāṃ ninye kurvantaṃ pratilomatām ||42|| yaḥ kurvaṃs tam aghaṃ khaṇḍaṃ vidher agham ataḥ param | ninye sva-jyotiṣi prāñcaṃ tad arvāg bhakti-tejasi ||43|| yaḥ kaumāram atikramya ramya-paugaṇḍa-maṇḍanaḥ | cakre gopālatāṃ gacchan loka-pālaka-pālatām ||44|| yaḥ kāla-kūṭa-niṣpiṣṭa-cetanān vraja-ketanān | cetayāmāsa kṛpayā locanāmṛta-vṛṣṭibhiḥ ||45|| yaḥ kāliyam api vyaktaṃ nijāṅghri-yuga-mudrayā | vyañjan mameti śaraṇāgatān anyān arañjayat ||46|| yaḥ śukena vraja-premāspadatvenettham īritaḥ | kṛṣṇe 'rpitātma-suhṛd ity ādi procya praśocya ca ||47|| 1. (b) bālyaṃ; 2. BhP x.11.15; 3. (b) bhāṣayāmāsa; 4. BhP x.11.36 ābāla-vṛddha-vanitāḥ sarve 'ṅga1 paśu-vṛttayaḥ | nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ ||48|| 2[mahākulakāntar yugmakam]2 yas tasmin sambhrame rodhān niṣkrame3 vraja-kanyakāḥ | mene tāḥ prathamaṃ paśyan svaṃ kṛtārthaṃ kṛtāv iha ||49|| yas tadā dahanaṃ goṣṭha-premnākṛṣṭa-vivecanaḥ | premnas tasya parīkṣārtham iva drāg apibat prabhuḥ ||50|| yaḥ sparśād anṛtīkurvan viṣaṃ viṣadharaṃ ca tam | svāśritān amṛtīkartuṃ kṛtī kaimutyam aikṣayat ||51|| tas tu bhāṇḍīram āsādya malla-tāṇḍavam ācaran | subhadra-4maṇḍalī-bhadra-bhadravardhana-gobhaṭāḥ ||52|| yakṣendra-bhaṭa ity5 evaṃ k pta-saṅgaiḥ kumārakaḥ | savayobhiḥ sukhaṃ lebhe yatra kāścit kumārikāḥ ||53|| gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā6 | rādhānurādhā somābhā tārakā daśamī tathā7 ||54|| kautukāya gatā yāsu mallī mallīti narma-kṛt | madhvājya-nibham āsvādya yābhiḥ k ptaṃ sma mādyati ||55|| [pūrvavan mahākulakāntaś caturbhir anvayaḥ] yaḥ kāmye kāmyake gatvā saraḥ sāgara-sannibhaṃ | laṅkākalpākṛtākalpaṃ nityaṃ dīvyati saṅgibhiḥ ||56|| yaḥ kaiśoraṃ tataḥ sajjan vasantam iva ṣaṭpadaḥ | lolayann ātmanaś cittaṃ lolayāmāsa padminīḥ ||57|| yas tā vraja-ramā nitya-preyasīḥ kutukātmanā | līlā-śaktyānyathā-bhānaṃ nītā guptam arañjayat ||58|| yaḥ śrī-rāmeṇa dhenūnāṃ rakṣāyāṃ dhenukāsuram | nighnan vighnam apākārṣīd akārṣīd abhayaṃ divi ||59|| yaś cakre dhenum ādāya sāyaṃ vrajam upāgataḥ | pūrva-rāgaṃ kiśorīṇām apūrvaṃ vyativīkṣayā ||60|| yaḥ pūrvaṃ lajjayā dūta-kāma-lekhādy-upāyatām | vijahan nija-netrāntaṃ ninye nūtana-dūtatām ||61|| yas tāsu sphuṭam āsajya virajya laghu sarvataḥ | tad-aṅga-saṅga-bhikṣārthaṃ veṇu-śikṣām asādhayat ||62|| yaś cetanācetanāliṃ karṣann apy āśu veṇunā | tāḥ kraṣṭuṃ suṣṭhu nāśaknod yatas tā lajjayā sitāḥ ||63|| 1. (b) sarvāṅgo; 2. missing from (b); 3. (b) niṣkrāntā; 4. (b) śubhadra; 5. BRS iii.3.23; 6. (b) odhyānaniṣṭhikāḥ; 7. BhaviṣyaP iv (cf. KS p112); 8yaḥ śrī-bhāṇḍīra-nāmānaṃ baṭaṃ śaśvad aṭann adhāt | nānā-krīḍāṃ sa-nīḍānām adabhraṃ bibhrad utsavam ||64|| yaḥ śrīdāmnā sudāmnā ca bhadrasenārjunādibhiḥ | khelā-dambha-balāc cakre tat-pralamba-pralambhanam ||65|| yaḥ pralambaṃ lambamānaṃ jīvanād bala-tejasā | vidhāya vidadhe tīvrān1 navaśaktiṃ davīyasīm ||67|| yaḥ kānane sudīrghāhe nidāghe kṛta-kelikaḥ | aparāhṇe preyasīnām ānandaṃ vidadhe yathā |68|| gopīnāṃ paramānandam āsīd govinda-darśane | kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat2 ||69|| [pūrvavad yugmakam] yaḥ sadā dṛṣṭi-kṛd vṛṣṭi-varṣā-rūpa-niśā-kṣaye | śaradaṃ prātar āsādya priyāṇām ahṛtāndhatām ||70|| yaḥ śrīgovardhanapremasvapremadhanajīviṣu | sva-gotreṣv api sañcāryānyān apy āryān aśikṣayat ||71|| yaḥ śrī-govardhanaṃ bibhrac chakra-vibhraṣṭa-garvatām | ninye goṣṭhaṃ yad unninye śreṣṭhaṃ sva-preṣṭhajātiṣu ||72|| śrī-govindatāṃ vindann avindad viśva-nanditām | yan mithaḥ śakra-jantūnāṃ naitryāvyadhita śambhutām ||73|| yaḥ pāśi-lokād ānīya pitaraṃ mātṛ-jīvanam | ajīvayad vrajaṃ sarvaṃ taṃ vinā gata-jīvanam ||74|| yaḥ svānāṃ vraja-lokānāṃ hṛdokās tān viśokayan | teṣāṃ svasya ca golokaṃ nitya-lokam alokayat ||75|| yaś citta-vāsasī nītvā kumārīṇāṃ paraṃ dade | na pūrvaṃ yena tā baddhāḥ sambaddhā nityam ātmani ||76|| yaḥ sva-vaṃśikayā moha-bādhitāṃ rādhikām anu | pūrṇāḥ pulindya ity3ādi vṛttaṃ vṛttaṃ vinirmame ||77|| yaḥ sakhīn akhilāgrīyān grīṣmāntaḥ prema-sampadā | saṃmadād ājuhāvāmūn kramād evaṃ mudāṃ pradaḥ ||78|| he stokakṛṣṇa he aṃśo śrīdāman subalārjuna | viśāla vṛṣabhaujasvin devaprastha varūthapa4 ||79|| evam āhūya bhūyas tān narma-sūnṛta-gīr vṛtam | āha vṛndāvana-sthānāṃ sthāvarāṇāṃ varāṃ gatim ||80|| [pūrvavat tribhiḥ] 1. (b) tīvrāṃ; 2. BhP x.19.16; 3. BhP x.21.17; 4. BhP x.2.31. yas tāsāṃ yajña-patnīnāṃ mahima-sneha-vṛddhaye | bubhukṣāṃ sakhibhir vyañjann anna-bhikṣāṃ1 vinirmame ||81|| yas tatrāśoka-vanyāyāṃ dhanyāyāṃ sakhibhiḥ saha | krīḍan nirvarṇitas tābhiḥ śyāmam ityādi2 varṇitaḥ ||82|| yaḥ sadā narma-śarmārthī madhumaṅgala-nāminam | narma-mantriṇam āsajya bhojyan mitrāṇy arañjayat ||83|| yaḥ sva-jīvana-jīvānāṃ cātakīnām ivāmbudaḥ | sva-jīvanena tādātmyam akarod vraja-subhruvām ||84|| yaḥ pareṣāṃ hrepaṇatāṃ śakti-saṅkhyālpatāṃ vidan | guptāgaṇya-svakāntāsu vaṃśī-dūtīm amanyata ||85|| yaś cirād eva muralī-śikṣāyāṃ vīkṣya pūrṇatām | tayā mādya-priyās tūrṇaṃ pūrṇaṃ mene svam añjasā ||86|| yas tyāga-vyāja-bhṛn-narma vyājahāra priyāḥ prati | pratinarma-priyā-vṛndād vindan śarmānvavindata ||87|| yaḥ sadā yoga-māyākhyāṃ śaktim āsaktitaḥ śritaḥ | paurṇamāsīm iti nāmāsīd vraje yāsīt tapasvinī ||88|| yas tayā divyayā śaktyānantadhānanta-subhruvām | bibhrad vinā sa-narmādi-śarmālabhata sarvadā ||89|| yaḥ kṛtvā rāsa-khelāyāṃ mudaṃ dvandvaṃ punar mudam | kheleyam iti tad vyañjann amumudad amūḥ priyāḥ ||90|| yas tyajann api tāḥ sarvāḥ parvātanuta kutracit | apy eṇa-patnīty-ādyaṃ3 yat tatra karṇāmṛtaṃ matam ||91|| yas tāsāṃ jayatīty4 ādi vilāpād vyagratāṃ gataḥ | tāsām āvirabhūd5 evaṃ sudhībhir adhivarṇitaḥ ||92|| yāsāṃ stana-kāśmīra-śasta-vastrāsanaṃ gataḥ | rarāja tāra-kārāja-rājat-pulina-dhāmani ||93|| yaḥ prahelikayā tāsāṃ sva-parājayam āmṛśan | na pāraye 'ham ity6 ādi rītyā svaṃ matavān ṛṇī ||94|| yaḥ śyāmaḥ svarṇa-gaurībhiḥ parāṃ śobhāṃ yayau yathā | tatrātiśuśubhe rājann bhagavān iti7 sat-prathā ||95|| yas tāsāṃ sva-vihāreṇa śrāntānāṃ mukha-paṅkajam | prāmṛjat karuṇaḥ premnā śantamenāṅga-pāṇinā ||96||8 yaḥ krīḍan vāri-vanayor vikrīḍa9 iva tāḥ punaḥ | anunīya vinirṇīya sva-saṅgaṃ nilayaṃ gataḥ ||97|| 1. (a) vyañjann anna-bhikṣā; (b) vyañjan anna-bhikṣām; 2. BhP x.23.22; 3. BhP x.30.11; 4. BhP x.31.1; 5. BhP x.32.2; 6. BhP x.32.22; 7. BhP x.33.6; 8. BhP x.33.21; 9. (b) cikrīḍa yas tīrtha-vyājam avrājīd vrajena vanam āmbikam | yatrāśeṣeṇa veśena cchalayāmāsa cābalāḥ ||98|| yaḥ sarva-jīvanaṃ jīvaṃ vitaran pitaraṃ prati | padāsarpan spṛśan sarpaṃ muneḥ śāpād apākarot ||99|| yaḥ sudarśanatāṃ ninye mahā-sarpaṃ kudarśanam | kāruṇya-kāruḥ kañcāraṃ1 na cakārāpi dāruṇam ||100|| yaḥ pūrvaṃ nirmame horī-parvaṃ yakṣasya dhūrvaṇam2 | antaryāmivat tan3 manye tādṛggrāmīṇaparvasu ||101|| yaḥ prātar-ādi-jāḥ krīḍāḥ kurvaṃs tāsu sphurann api | ślokānāṃ yugma-saṅghena ślokitas tābhir anvaham ||102|| yaḥ śrī-govardhane rāsa-vardhanecchā-vivardhaneyaḥ | saṃgamya preyasī-saṅghaṃ narma-saṅgara-raṅgavān ||103|| goṣṭha-prakoṣṭhataḥ kruṣṭaṃ śrutvāriṣṭa-kṛtaṃ kaṭu | tatra saṃgatya saṃyatya taṃ nihatya mudaṃ gataḥ ||104|| punaḥ śīghraṃ giriṃ gacchan saṅginībhiḥ sabhaṅgibhiḥ | rāsam ullāsayāmāsa bhāsayāmāsa cākhilam ||105|| [pūrvavat tribhiḥ] yaḥ kuṇḍaṃ puṇḍarīkākṣas tan nirmāya sunarma-kṛt | śrī-rādhikāṃ dhanyam anyat kārayāmāsa sāra-bhṛt ||106|| kaṃseneśinaṃ4 goṣṭha-kleśinaṃ vāji-veśinam | keśine5 keśinaṃ cakre yamasya prativeśinam ||107|| yaḥ pitrādy-anurāgeṇa citrābhaḥ sarva-vismṛtiḥ | kaṃsaṃ dhvaṃsakam apy ārcchān na hantuṃ gantu-kāmatām ||108|| yaḥ snigdha-smitayā dṛṣṭyā vācā pīyūṣa-kalpayā | caritreṇānavadyena śrī-niketena cātmanā ||109|| imaṃ lokam amuñcābhiramayan sutarāṃ vrajam | reme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ ||110|| [pūrvavad yugmakam]6 yas tathā saha gopībhiś cikrīḍa vrajarājajaḥ | yathābda-koṭi-pratimaḥ kṣaṇas tena vinābhavat7 ||111|| yaḥ kāntā-mukha-candrāṇāṃ bhāsā bhāsini8 dig-gaṇe | rāga-sāgara-nirmagnaś calituṃ nāpi ca kṣamaḥ ||112|| kiñcit tad-vyakti-vātāli-lajjā-vīci-vicālitaḥ | kaṃsa-ghātamiṣāpāta-nijecchābhāsam āgataḥ ||113|| 1. (a) kañjāraṃ, (b) kaṃ cāriṃ; 2. (b) dharṣaṇam; 3. (a) antaryāmīva tano; 4. (b) kaṃseneśitam; 5. (b) veśinaṃ; 6. not found in (b); 7. vip v.23.57; 8. (b) bhāsinam taṭasthatām aṭann urīcakre madhuparīgatim | āḥ kiṃ vācyā vraje yācyā prāṇimātre tanoḥ sthitiḥ ||114|| [pūrvavat tribhiḥ] yaḥ svāṃs tattadguṇaḥ sarvān alaṃ hātuṃ na te ca yam | āstāṃ vraje premaśūrā dūrād eva tathā kathā ||115|| yaḥ pṛthvyā prathamaskandhe dharmāgrevarṇitān guṇān |1 nityam āptas tathātrāpi varṇyaḥ sann avakarṇyatām ||116|| sarvānandapradānandakandas tadvadguṇāvaliḥ | sarvaparvadamāhātmyād varaḥ sarvata īśvaraḥ ||117|| sarvadā vṛddhibhāgṛddhiḥ sarvārādhanabhūdhanam | svarūparūpasādguṇyapuṇyakṛt karmaśarmadaḥ ||118|| dṛṣṭiḥ pratisudhāvṛṣṭiprabhasundaratāprabhaḥ2 | varṇānāṃ syandadiṅmātrāt3 karṇānandakarasvaraḥ4 ||119|| aśvāsānām api śvāsakārisaurabhagauravaḥ | adharaspṛṣṭanīrādisṛṣṭaśrīrasanārasaḥ ||120|| svasparśisparśanāsparśād viśvatāpāpayāpanaḥ | jagataḥ śucitādhāma nāmadhāmasmṛtīḍitaḥ ||121|| anantasaccidānandajyotirdyotikalevaraḥ | vapuraṃśukayor aṃśusampad viṣṇuramājayī ||122|| jagaddūṣaṇaśobhābhṛd vibhūṣaṇavibhūṣaṇaḥ | tūrṇaṃ yathāruci vyāpirucidhāryaguṇākṛtiḥ ||123|| lakṣmīdṛkpakṣma5viṣkambhilakṣmalakṣitavigrahaḥ | śaṅkhacakrādicihnaśrīdurnihnavanijasthitiḥ ||124|| jetuṃ svam apy aviśrāntaṃ śaśvadvalgu6balāvaliḥ | kiśoratāmanaḥsāracoratāviśvamohanaḥ ||125|| vilāsahāsalīlāsyakṛtalāsyakalājayaḥ | vikārarahitākāraḥ sphuratpremavikāravān ||126|| purāpi nava ity evaṃ purāṇādiviniścitaḥ | anūtanatanūḥ7 śrīmān sadā nūtanavattanuḥ ||127|| sarveṣāṃ manasaḥ kartuṃ pramanas tāṃ sphuranmanāḥ | vaidagdhīdigdhasadvṛddhi8cāturīpracurīkaraḥ ||128|| viśveṣāṃ buddhikṛd buddhiḥ siddhīnām api siddhikṛt | dakṣatālakṣaśikṣākṛd dakṣatābhir vilakṣaṇaḥ ||129|| tucchopakāritābindusindhukārī kṛtajñataḥ | 1. BhP i.16.27||-30||; 2. (b) oprabhā; 3. (b) diṅmātrao; 4 (a) karaṇānanda(?); 5 (b) pakṣa; 6 (a) ovalgād; 7. (b) tanuḥ; 8. (b) obuddhio sudṛḍhavratatāvrātatrātaśaśvadanuvrataḥ ||130|| nijamaryādayā baddhaśrutimaryādaceṣṭitaḥ | ceṣṭitaṃ1 tāvad āstāṃ tad dṛṣṭamātras tathā guṇaḥ ||131|| yajñajñaḥ kāladeśādiprajñaḥ sarvajñaśekharaḥ | sarvajñatām avajñāya prajñatātarkitākhilaḥ ||132|| dhīratā sthiratā śobhi vīratā niratāntaraḥ | kṣāntyā dāntyā ca śāntyā ca saha kāntyā svayaṃ vṛtaḥ ||133|| dharmadānanidānaśrīḥ śūraḥ2 suratamānasaḥ | mānyasāmānyavardhiṣṇumānyatākriyatāpriyaḥ3 ||134|| akṣīṇavinayaḥ suṣṭhu lajjitaḥ kūṭavarjitaḥ | kīrtipratāpapūrtibhyāṃ kṛtasallokajūrtikaḥ ||135|| sādhūnāṃ mādhurīdānān nityaṃ sādhusamāśrayaḥ | dviṣāṃ ca muktikṛn muktibhāgākarṣiguṇāmbudhiḥ ||136|| nānābhāṣālisambhāṣo deva4paryantadevanaḥ | pratyagvādiny api prīti5satyatāsphuradīritaḥ ||137|| vāvadūkaḥ6 sudhīmūkasthitikārisudhīdharaḥ | dṛṣṭamātratayā sarvabudhatāṃ7 budhatāguruḥ ||138|| yogyānām api yogyāśī8 raṅkāṅām api śaṅkaraḥ | śaraṇāgatarakṣāyāḥ śaraṇaṃ śarmakarmaṭhaḥ ||139|| na ca bhaktiṃ vināsakti9binduḥ sindhuvad antaraḥ | samaḥ sarvatra bhaktānāṃ bhakta ity apy asau samaḥ ||140|| bhaktānāṃ bhaktatānandī premasthemavaśīkṛtaḥ | tattadrūpaguṇakrīḍākṛtasvāvadhivismayaḥ ||141|| snehābhiṣekād viśveṣāṃ prājyasāmrājyapūjitaḥ | sarvatra snehapīyūṣavarṣinityanavambudaḥ ||142|| goṣṭhavṛndāṭavīśaṃsivaṃśīgānamadhūnmadaḥ | nijapriyāvalībhāgyaspṛhiviṣṇupriyārcitaḥ ||143|| kiṃ bahūktena sūktena sūktena śrūyatām idam | kṛṣṇa eva hi kṛṣṇaḥ syāt kṛṣṇaḥ syāt kṛṣṇa eva hi ||144|| [pūrvavad ekonatriṃśabhiḥ] yas tādṛgguṇavān goṣṭhaṃ nātyantaṃ tyaktum arhati | tādṛgguṇānvayipremnā tasya baddhaś ca tad yathā ||145|| dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām | yaḥ sajjan kāliyakroḍaṃ vrajaṃ sajjantam āmtani | nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham? ||1461 [pūrvavad eva yugmakam] 1. (b) ceṣṭataḥ; 2. (b) śūrao; 3. (b) oparaḥ; 4. (a) osambhāṣād eva; 5. (b) prītiḥ; 6. (b) vāvadūkao; 7. (b) budhatāo; 8. (a) yogyāśā; 9. (a) vināsaktiṃ vimṛśann unmamajja drāg varṣan harṣaṃ jagaty api ||147 yaḥ śakre vakratāṃ paśyan premnā yan vrajavaśyatām | hṛdy arthaṃ tam imaṃ vidvān atra vyānag yathārthatām ||148 tasmān maccharaṇaṃ goṣṭaṃ mannāthaṃ matparigraham | gopāye svātmayogena so 'yaṃ me vrata āhitaḥ ||149*fn [pūrvavad eva yugmakam] yaḥ saṅkalpaṃ vyadhād evaṃkiñca bhūdharadhāraṇam | saptatarāpy ahorātrām stanmātraṅgīkṛtisthitiḥ ||150|| kiṃ ca yaḥ sakhivatseṣu luñciteṣu viriñcinā | sasarjāntyāṃs tadākāran paraṃ svenāpareṇa na ||151|| tathāpy anirvṛtiṃ gacchaṃs tān āyacchad viriñcitaḥ | svapremādhikatatpremavaśatām āsadad yataḥ ||152|| [pūrvavad eva yugmakam] yas tān svasmin baka-graste grastehā-prāṇatā-mitān | sva-mātra-prāṇa-pātrāṅgān vidan vindann api sthitaḥ ||153|| yas teṣv agha-nigīrṇeṣu svayaṃ kīrṇe hatāṃ vrajan | tad-galāntar viśann ātma-nirviśeṣān viveda tān ||154|| yas tatrāpy adbhutaṃ prema śrīman-nanda-yaśodayoḥ | dampatyor nitarām āsīd gopa-gopīṣv iti smaran ||155|| sadāpi vedavad veda tad aśeṣavidāṃ varaḥ | yad eva śukadevādyā vādyābhaṃ jagur uccakaiḥ ||156|| [pūrvavad yugmakam] yaḥ svīyām ṛṇitāṃ vyaktāṃ tyaktāṃ kartum aśaknuvan | na pāraye 'ham ity5 ādyaṃ pratijajñe priyāḥ prati ||157|| yaḥ kaṃsādyān dantavakra-prāntān6 sāntān7 vinirmame | tad vinā vrajam āgantuṃ śāntiḥ syān8 nety acintayat ||158|| yas tan-madhye samutkaṇṭhām utkaṇṭhāṃ śamayann iva | svasthān kartuṃ vrajāntaḥ-sthān muhuḥ sāntvanam ādadhe ||159 yaḥ sva-prasthāna-samaye "śarīra-sthā imā nahi | bhaveyur" iti sañjajñe pratijajñe9 nijāgatim ||160|| 1. BhP x.26||.13; 2. (b) hṛdyārtham; 3. BhP x.25.18; 4. (b) svena pareṇa; 5. BhP x.32||.22; 6. (b) oprāptān; 7. (a) so 'ntān; 8. (a) śāntuḥ syāṃ (?); 9. (a) pratiyajñe; yas tatra śukadevena drāghita-ślāghitaṃ1 stutaḥ | ubhayeṣāṃ prema-sāmyaṃ vyañjatā vyañjitāspadaḥ ||161|| tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ | sāntvayāmāsa sapremair āyasya iti dyotakaiḥ ||162||2 [pūrvavad yugmakam] yaḥ kaṃsa-ghnaḥ śaśaṃsedaṃ hari-vaṃśe 'py anūditam3 | niśvāsā yasya vedāḥ syus tad etat katham anyathā? |163|| ahaṃ sa eva go-madhye gopaiḥ saha vanecaraḥ | prītimān vicariṣyāmi kāmacārī yathā gajaḥ ||164||4 [pūrvavad yugmakam] yaḥ kaṃse lambhita-dhvaṃse svaṃ vinātivilambitam | kurvantaṃ pitaraṃ proce "śoceḥ katham itaḥ pitaḥ ||165 yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān | jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham ||166||5 snehena duḥkhitān ity etat procya snehavastuni | atṛptiṃ vyānag atrāpi draṣṭum ity eva darśanam ||167|| puruṣārthatayāvocad bhāvikālatayāpi ca | adṛpter bhāvikālasya cānantyāt tadanantakam ||168|| tātajñātipadābhyāṃ ca tad yuktam idam uktavān | suhṛdāṃ sukham ity ākhyāsyate yadvat tathā nahi ||169|| suhṛcchabdenopakāryopakāritvaṃ pratīyate | sukhaṃ ca suhṛdāṃ gamyam upakāramayaṃ param ||170|| vidhāyeti ca pūrvasya kālasya cchinnarūpatām | nirdiśaṃs tadvidhānasya nyadiśat cchinnarūpatām ||171|| tasmāt teṣāṃ śatruvadhaḥ sukhaṃ yat tat samāpsyati | jñātīnāṃ snehaśīlānāṃ tat tu vo na samāpsyati ||172|| iti procyedam avyāñjīt teṣāṃ dhairyapradaṃ6 param | māgadhādivadhāntasthaṃ7 svasthatā dhāma yad bhavet ||173|| jarāsandhādiśatrūṇāṃ pratibandhān upekṣya ca | yady eṣyāmy anusandhānaṃ kuryus tatrāpi te dviṣaḥ ||174|| sveṣām eva pratijñāya vrajāgamanam īśvaraḥ | na yūyam atrāyāteti vyajya vyāñjīd idaṃ punaḥ ||175|| yadi vātra bhavantaḥ syur gamāgamavidhāyinaḥ | tathāpy acchinnamatsnehaṃ jñātvā hanyur vrajaṃ dviṣaḥ ||176|| 1. (b) drāghitaḥ ślāghitaḥ; 2. BhP x.39.35; 3. (b) anuditam; 4. hv 78.35; 5. BhP x.45.23; 6. (b) opradaḥ; 7. (b) osthao tasmāt tāvad dhīrabhāvaṃ vidhatta vrajasaṃsadi | māṃ ca yuṣmatpriyaṃ nityaṃ lālanaṃ ca samāpsyatha ||177|| [pūrvavan navabhiḥ] yaḥ saṅgatya guror gehāt pratatya svavrajasmṛtim | prāhiṇod uddhavaṃ vaktuṃ suniścitam idaṃ yathā ||178|| hatvā kaṃsaṃ raṅgamedhye pratīpaṃ sarvasātvatām | yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat ||179||1 āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ | priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ ||180||2 [pūrvavad tribhiḥ] yaḥ sāsram uddhavaṃ sāsraḥ patis tāsāṃ svayaṃ rahaḥ | asaṅkocam avocetthaṃ preṣṭham ekāntinaṃ kvacit ||181|| gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ | gacchoddhava vrajaṃ saumya pitror naḥ prītim āvaha ||182|| gopīnāṃ madviyogādhiṃ matsandeśair vimocaya | tā manmanaskā matprāṇā madarthe tyaktadaihikāḥ ||183|| mām eva dayitaṃ preṣṭham ātmānaṃ manasā gatāḥ | ye tyaktalokadharmāś ca madarthe tān bibharmy aham ||184|| mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ | smarantyo 'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ ||185|| dhārayanty atikṛcchreṇa prāyaḥ prāṇān kathañcana | pratyāgamanasandeśair vallavyo me madātmikāḥ ||186||3 [pūrvavat ṣaḍbhiḥ] yas tathā procya yat pratyāyayat tac ca vilocyatām | yad vilocanamātreṇa bhramas te śvabhratāṃ vrajet ||187|| mām evety ādinā tāsām antaḥpatir ahaṃ param | bahir vyavahṛtir lokadṛṣṭeti spaṣṭam ātanot ||188|| yat pitror ity urīcakre pitṛtvaṃ vallavendrayoḥ | tasmād vallavamānitvam ātmānaś ca vyajijñapat ||189|| tatra cāha na ity etad bahuvācipadād idam | mayi jāte tayoḥ putre rāme tvayi ca putratā ||190|| tataś ca tāḥ prati prākhyad vallavyo ma iti sphuṭam | yad amūṣu svadāratve4 vyānañja svayam añjasā ||191|| 1. BhP x.46.35; 2. BhP x.46.34||; 3. BhP x.46.2-6; 4. (b) otvaṃ; maddāratvaṃca tāsāṃ tāḥ sadā yasmān madātmikāḥ | madātmakatvam āśu syād abhedāc chaktitadvatoḥ ||192|| iti vyañjan manmanaskā ity uktaṃ nātyapaikṣataḥ | na cānyavad ihāpekṣyam anyad ity apy amanyata ||193|| dhārayantīti ca procya pratyāgamanam uddiśan | vallavyo ma iti prākhyat tasmād eva nyajīgamat ||194|| gamanaṃ mama taj jajñe svām avaśyaṃ kṛtiṃ prati | āgamya svīyatāṃ tāsāṃ pūrayiṣyāmy adūrataḥ ||195|| [pūrvavad navabhiḥ] yas tāsu bahudhā jñānaṃ nidiśyāpi mudhā vidan | sākṣād ātmīyasamprāpti1 sākṣād eva nidiṣṭavān ||196|| mayy āveśya manaḥ kṛṣṇe vimuktāśesavṛtti yat | anusmarantyo māṃ nityam acirān mām upaiṣyatha ||197||2 yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ | alabdharāsāḥ kalyāṇyo māpur madvīryacintayā ||198||3 [pūrvavad tribhiḥ] yas tadā sandiśan sandīpitam etad vinirmame | tad etac chṛṇu maccitta guptavittaṃ manuṣva ca ||199|| vṛttir yad anyā nirmucya mayy āmucya manaḥ sthitāḥ | mām āpsyatha drutaṃ tasmān mama nātra svatantratā ||200|| mayīty anena prāpte 'pi kṛṣṇe kṛṣṇapadaṃ bruvan | anyarūpaṃ manyamānān hanyamānān vyadhāt prabhuḥ ||201 mayīty evaṃ mām iti ca procya mām ity avocata | tac cāvṛttyā dṛḍhīkṛtya mataṃ paridṛḍhīkṛtam ||202|| kṛṣṇa iti padaṃ labdhe mayīty asya viśeṣaṇe | māṃ dvaye 'py upalabdhāsā tadviśeṣaṇatā svataḥ ||203|| mayi kṛṣṇe 'tra māṃ kṛṣṇaṃ māṃ kṛṣṇam iti sidhyati | kalyāṇya iti sambodhya prabodhyaṃ kṛtavān idam ||204|| na tāsām iva matprāptir dehaṃ vaḥ param īhate | ity evam anyad apy atra manyamānaṃ manaḥ kuru ||205|| [pūrvavad pañcabhiḥ] yaḥ śrīrāmeṇa sandiśya priyāsu nijahṛdgatam | yathāvad vyañjayāmāsa śrīparāśaragīr yathā ||206|| 1. (b) oprāptiṃ; 2. BhP x.47.36; 3. BhP x.47.37; sandeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ | rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ ||207||1 [pūrvavad yugmakam] yaḥ kurukṣetrayātrāyā vyājān mātrādikān cirāt | saṃsajyāmūn visṛjyānyān sahavāsamudaṃ dadhe ||208|| yaḥ suraghnān vraje gantuṃ vighnān hantuṃ vrajeśituḥ | vraje gamanam ācarya dvārakāgatim ādade ||209|| yaḥ krāmadbhiḥ sudīrgheṇa suṣṭhu kraṣṭuṃ vrajaṃ prati | āmuktaḥ pāśasaṅkāśamanasā vrajavāsibhiḥ ||210|| yaḥ prakāśaṃ mahārājasampadaṃ dadhad īkṣitaḥ | vrajāya vrajarājādyenāhūtaḥ pūrvavad girā ||211|| yas teṣāṃ suṣṭhu nirninye yan manaḥ svāgatispṛhiḥ2 | tenāntaḥkarṣaṇaṃ prāptaḥ karṣam anyena nārhati ||212|| yaḥ svīyasahitas teṣāṃ svīyakāmān apūrayat | kṛṣṇe kamalapatrākṣe sannyastākhilarādhasā ||213|| āgamiṣyaty adhīrgheṇety3 āśālabdhaṃ yad īpsitam | tad artham eva tān arthān ye svīcakruḥ parān api ||214|| [pūrvavad yugmakam] yaḥ svāgamanamaryādāṃ preyasīṣu nijāṃ vyadhāt | dantavakrāntaśatrūṇāṃ māraṇaṃ sarvatāraṇam ||215|| api smaratha naḥ sakhyaḥ svānām arthaṃ4 cikīrṣayā | gatāṃś cirāyitān śatrupakṣakṣapaṇacetasaḥ ||216|| 5 mayi bhaktir hi bhūtānām amṛtatvāya kalpate | diṣṭyā yad āsīn matsneho bhavatīnāṃ madāpanaḥ ||217||6 yas tātkālikaśāntyarthe tathāpi jñānam ādiśat | āhūś cety7ādike padye prārthitas tābhir anyathā ||218|| tatrāṅghrismṛtiyācñā tu lakṣyam eva vinirmame | tatpratyāgatitātparyā sā tu paryavasāyyate ||219|| mayi tāḥ preyasām ity8 ādy uktaṃ tena svayaṃ yataḥ | tasmāt taccintanāśaktyā vyaktyā taddarśanārthitā ||220|| tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ |9 ity anena muniḥ procya tāsāṃ vāñchitapūraṇam ||221|| mayi bhaktir hīti kṛṣṇaproktam eva nyajīgamat | mayy āveśya manaḥ kṛṣṇa ity10 ādy api ca tadvacaḥ ||222|| [pūrvavad tribhiḥ] 1. vip v.24.20; 2. (b) svāgataspṛhi; 3. BhP x.65.6; 4. (b) arthao; 5. BhP x.82||.41; 6 BhP x.82||.44; 7. BhP x.82||.48; 8. BhP x.46.5; 9. BhP x.83.1; 10. BhP x.47.36. yaḥ pṛthivyā guṇastome satyenādāv abhiṣṭutaḥ satyaṃ vidhātuṃ satyaṃ tan nāvrajet kiṃ vraje bata ||223|| sambhāvanā mamaiveyam iti nātra vicāryatām | vrajasthānāṃ vrajaprāṇavaryasyāpy avadhāryatām ||224|| śrīmadvrajādhirājasya kṛṣṇakāntāgaṇasya ca | uddhavaṃ prati gīr īdṛg dṛśyatāṃ daśamādiṣu ||225|| [yugmakam] yas tu yarhy ambujākṣeti1 stuvadbhir dvārakājanaiḥ | kadācid vrajam āgād ity abhyudhāyi kadācana ||226|| yas tathā śrūyate pādmottarakhaṇḍād api sphuṭam | adād vrajāya svaprāptimaṅgalaṃ nityam ity api ||227|| dattvā tatkṛtakṛtyaḥ san prādurbhāvāntaraṃ gataḥ | jagāma dvārakām ity apy aśrāvīty api yuktimat ||228|| āgamiṣyaty adīrgheṇety uddhavād buddham anyathā | yathā na syāt tathā bhāṣyaṃ2 kathānyā vitathā matā ||229|| yas tyajann api gām ākhyat tam uddhavakam utsukaḥ | rāmeṇa sārdham ity3ādyaṃ tāsāṃ kāmitalambhanam ||230|| rāmeṇeti dvayenāha viyukter yad vyatītatām | tena nāsti viyuktiḥ sā tadānīm iti bhāvyate ||231|| mayi tāḥ preyasāṃ preṣṭha iti4 prāktanavāgdvaye | viyukter vartamānatvaṃ dṛṣṭvā niṣṭaṅkatām idam ||232|| svena tāsāṃ punaḥ saṅge yad vṛttaṃ prathame 'hani | tadapy atītarīty āha prītyā samadadhad uddhavam ||233|| tā nāvidann iti5 proce yatra tāsāṃ madātmatām | babhūva sa mahābhāvaḥ sarvāsāṃ parataḥ paraḥ ||234|| tataś ca nāmarūpātmany udbhūte svīyavaibhave | praviṣṭā iva na spaṣṭaṃ praviṣṭā gatyabhāvataḥ ||235 dṛṣṭāntayugalaṃ tat tu nāvidann iti kevale | avedanaṃ nadīpakṣe py abdhyanyarasatāhatiḥ ||236 samādhāv iti dṛṣṭāntasyāṅgarūpatayor itam | dārṣṭāntikasyānuṣaṅgaṃ syād aṅgaṃ tadbhidādvayoḥ ||237 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ | brahma māṃ paramaṃ prāpur iti6 padye tu tatpare ||238|| pacyantāṃ vividhāḥ pākā7 itīvātrārthikaḥ kramaḥ | tā brahma prāpur ity evaṃ tā ity asyātra cānvayaḥ ||239|| 1. BhP i.11.9; 2. (b) bhāvyam; 3. BhP xi.12.10; 4. BhP x.46.5; 5. BhP xi.12.12; 6. BhP xi.12.13; 7. BhP x.24.26|| kīdṛg brahmeti bodhāya yat prāha paramaṃ padam | tatrāpy ākāṅkṣayāvādīn mām iti svaṃ punaḥ prabhuḥ ||240|| mayi bhaktir hīti vākyād āha prāg etad eva hi | dhārayanty atikṛcchreṇety uktyā vyānag idaṃ purā ||241|| prāṇatyāgena matprāptir nānyavat tāsu manmatā | matkāmā iti pūrvārdhe cākhyat prāptivibhaktatām ||242|| asvarūpavidaḥ satyaḥ prāpur jāradhiyety avak | nityatatpreyasīrūpasvarūpaṃ hi tadīyakam ||243|| yat pūrvaṃ bhāvayan bhāvaṃ bhāvinīnām amūdṛśām | matkāmā iti niḥkṣipya jāratve sthairyam1 ākṣipat ||244|| mayi kāmaḥ sadā yāsāṃ tā matkāmā itīritāḥ | kāmaś ca ramaṇatvena spṛhātra pratipadyate ||245|| asminn api batety2ādi śrīrādhāgīr aliṃ prati | vivicyatāṃ tataḥ sarvam anyad anyad vivicyatām ||246|| atrāryaputra3 śabdaḥ syāt patyāv eva prasiddhibhāk | tathāpi sveṣu kaiṅkaryaṃ dainyāt kanyāvad īritam ||247|| saṅk ptāpatitā tābhiḥ punar ittham udīritam | śyāmasundara te dāsya iti4 yadvat tatheha ca ||248|| āryaputraḥ kadāsmākaṃ kiṅkarīṇāṃ tu mūrdhani | bhujaṃ dhāsyaty evam āsāṃ tatpatnīpadakāmatā ||249|| tatkāmatā hi siddhā cet tena taddānam avyayam | ye yathā māṃ prapadyante iti5 yatvat6 pratiśravaḥ ||250|| vallavyo me madātmāna iti7 yat proktam ātmanā | sarveṣāṃ vacasām ūrdhvaṃ tad āstāṃ sarvamūrdhani ||251|| yan matkāmā iti proce tāsāṃ prāptis tathā svayam | tan mayā sādhu tat proktaṃ tāsāṃ kāmitalambhanam ||252|| matkāmā iti padyasya turyāṃśe tv idam ucyate | parāś ca saṅgatas tāsāṃ prāpuḥ śatasahasraśaḥ8 ||253|| [pūrvavad ekaviṃśatyā] yaḥ śrīgargavacaḥ pūrṇaṃ tūrṇaṃ cakre svayaṃ dvayam | eṣa vaḥ śreya ādhasyad ya etasmin maheti9 dik ||254|| nāśād vighnasya kaṃsādeḥ patyābhāsādijasya ca | 1. (b) 'sthairyam; 2. BhP x.47.21; 3. ibid.; 4. x.22.15; 5. gītā 4.11; 6. (a) yat tat; 7. BhP x.46.6; 8. BhP xi.12.13; 9. BhP x.8.16 sadā svam adadād yasmād vraje kāntāvrajeṣv api ||255|| [pūrvavad yugmakam] yaḥ prādād vrajavāsibhyaḥ pūrvarītyā nijāṃ gatim | vṛndāvanasthāṃ golokanāmnīṃ yāṃ prāg alokayat ||256|| yāṃ śrībṛhadgautamīye prāha vṛndāvanaṃ prati | sarvadevamayaś cāhaṃ na tyajāmi vanaṃ kvacit ||257|| āvirbhāvas tirobhāvo bhaven me'tra yuge yuge | tejomayam idaṃ ramyam adṛśyaṃ carmacakṣuṣā ||258||1 tad etad vistarād brahmasaṃhitāyāṃ nirūpitam | golokanāmnā2 tanmadhye gokulākhyaṃ hareḥ padam ||259|| na tyajāmīti yat tat tu dvidhābhiprāyakaṃ matam | virahe 'pi vraje sphūrtyā pūrtyā śīghrāgater api ||260|| [pūrvavac caturbhiḥ] yaḥ sva-puryor api sthairyaṃ yāti nityaṃ yathāha ca | mathurā bhagavān yatra nityaṃ sannihito hariḥ ||261||3 dvārakāṃ hariṇā tyaktāṃ samudrotplāvayat kṣaṇāt | varjayitvā mahārāja śrīmad-bhagavad-ālayam ||262||4 smṛtvāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalaḥ | nityaṃ sannihitas tatra bhagavān madhusūdanaḥ ||263||5 [pūrvavad tribhiḥ] yas tasmād ubhayatrāpi rājatīti śukena ca | jayatīty6 ādi-vākyena varṇitaḥ kṣitipaṃ prati ||264|| yaś campū-yugala-prāntam īdṛk siddhāntam īritam | jīvāntaryāmitāṃ prāptas tūrṇaṃ pūrṇam acīkarat ||265|| sa tu harir adhivartma dantavakraṃ yudhi śamayan vraja-vāsam āsasāda | tam abhiyayur amī vrajeśa-mukhyāḥ śaśinam iva kṣudhitāś cakora-vārāḥ ||266|| [ādim ārabhya mahā-kulakam] sa ca janaka-mukhān nirīkṣya śuṣkān svadṛg-amṛtena siñcati sma | pulaka-kula-miṣād yathāṅkurāṇāṃ tatim adadhur bata te'pi gopavṛkṣāḥ ||267|| atha hari-hariṇīdṛśaś ca tarhi sphuraṇam iva pratipadya pūrva-tulyam | nayana-gatatayānyathā ca matvā muhur agaman bhramam abhramaṃ ca tatra ||268|| 1. gcp 1.18; gcu 29.96 etc.; 2. (b) nāmnīṃ; 3. BhP x.1.28; 4. BhP xi.31.23; 5. BhP xi.31.24; 6. BhP x.90.48; vrajam atha viśataḥ sa-ratnam ārātrikam anulabdhavataś ca tasya lokaḥ | kusuma-kula-sahodaraṃ vitanvan jaya-jaya-ghoṣam uvāca bhadra-vācam ||269|| vrajam atha sukhayan vinīta-vācā kramam anulabdha-tadīya-saṅgamaś ca | druta-gati jananīṃ sukhena sektuṃ gṛham adasīyam iyāya kṛṣṇa-candraḥ ||270|| ciram api viracayya śarma tasyās tad-anumatiṃ pratilabhya tat-tanūjaḥ | saha-sakhi-nikareṇa divya-śayyāṃ sukham adhiśayya niśāvirāma-dṛṣṭaḥ ||271|| punar api nija-vṛnda-saukhya-vṛndaṃ vidadhad uditya sa nitya-citra-mitraḥ | nija-mukha-kamalaṃ vikāsya netra-bhramara-madhūtsavam ātatāna tatra ||272|| [yugmakam] aharahar idam eva tatra pūrva-1pratinava-bhāvam avāpa kevalaṃ na | jana-samuditir apy adṛṣṭa-pūrvāṃ vapur anukāntim iyāya śaśvad eva ||273|| divasa-katipaye tadātiyāte2 paśupati-pālakatāpta-tādṛg-icchuḥ | nija-ratha-tarasā nināya goṣṭhaṃ saha-jananī-kabalaṃ tam uddhavaṃ ca ||274|| agharipu-sudṛśāṃ dhavābhimāniṣv akṛta-tanu-pratimāḥ purā tu māyā | sarabhasam adhunā sma tā vibhajya prakṛta-tanūs tanute premāspadāni ||275|| atha gatavati mūrti-bheda-rītyā yadu-puram atra ca rājamāna-dhāmni | vraja-bhava-jana-mātra-dṛśya-rūpe matir udiyāt tava citta gopa-kṛṣṇe ||276|| iti janmādi-līlā ||1|| 1. (b) pūrvaṃ; 2. (a) tadādio [2] atha nityalīlā prakaṭataravikāsabhāji vṛndāvana iha bhāti kim apy adṛśya-dhāma | vraja-jana-sahitaḥ sa yatra kṛṣṇaḥ sukha-vihṛtiṃ vidadhad vibhāti nityam ||1|| parilasati payaḥ-samudra-sīmā vraja-yuva-rāja-samāja-loka eṣaḥ | amum anu caturasram atra vanyāgiri-sarid-añcita-cārutātidhanyā ||2|| girisamuditir atra suṣṭhu govardhanavalitā paribhāti citratulyā | vilasati yamunādikānadīnāṃ tatir api mānasagaṅgayānuṣaktā ||3|| abhirucidadaratnacitramitraṃ bhuvanam idaṃ paribhāti yatra vṛkṣāḥ | tad anukṛtiparārucā samṛddhyā hariratidāyitayā ca ye vibhātāḥ ||4|| vilasati caturasradhāmni ghasrakṣitipatibimbamahaḥ sahasrapatram | upavanam adhipatram atra kṛṣṇapriyatama1dāravihārasāravāraḥ ||5|| iha kamaladaladvayālimadhyasthitipathivṛndam atisphuṭaṃ vibhāti | aparaparagatāv acākṣuṣāṇi śrutivihitāny ayanāni yat tu jetṛ ||6|| maṇijani2kamalasya tasya cāgrāvalivalayapratisandhilabdhasandhi | surabhigaṇavṛtāsudhābhadugdhāsurabhitatiḥ śrayate śubhaṃyugoṣṭham ||7|| atha dalavalayasya madhyabhāgaṃ3 pratilasati vrajarājarājadhānī | paridhivad4 abhitaḥ samastagopaprakaragṛhāvalir atra yatra bhāti ||8|| rucilasadavarodhamadhyabhāgaṃ sapariṣadantimaṣaṣṭhabhāgapuṣṭam | vrajanṛpabhavanaṃ tu tatra cāntar dinakaravad vidadhāti raśmisṛṣṭim ||9|| yad api maṇimayaṃ tad eka-rūpaṃ tad api sad adbhuta-madhya-madhya-bhāgam | yadi bahu-vidham ūhituṃ samīhā smara mama mānasa gopa-campū-yugmam ||10|| iha sahacaratārakālipuṣṭaḥ svakaparicāricakoravārajuṣṭaḥ | smitam anuyaśa ity anudya kaumudy avataratīty uditātareḥ sutuṣṭaḥ ||11|| vrajakulakumudāvalīmudāṃ yaḥ satatamahāmahakṛdvidhāv atandraḥ | pitṛmukhasadasi priyāvalīnāṃ mahasi ca nandati gopakṛṣṇacandraḥ ||12|| surapatimaṇimānitāṅgisaṅghapaṭapapaṭutākṛtahemaraṅgabhaṅgaḥ | guṇagaṇabhṛtabhāratīsamājaḥ sa jayati gokularājavaṃśarājaḥ ||13|| [tribhiḥ kulakam] iha harivihṛtīr atītarītyā śṛṇu kathayāmi sadāpi nātibhinnāḥ | yad anṛtam api pūrvarīti cetaḥ praviśati nādyatanaṃ tathā yathārtham ||14|| 1. (b) priyatam udārao; 2. (b) cintāmaṇio; 3. obhāsaṃ; 4. (b) parividhad; 5. pratilavam api citram asya tat tat ka iva sudhīr avasānam ādadīta? ||15|| atha niśi rahasāgatāntarāyāṃ valajam ite stavavādyavidyaloke | vrajabhavanajanaḥ sahaiva jāgran manasi hariṃ dadhad āgataṃ nananda ||16|| sa mathananinadaṃ sagītanādaṃ sasurabhidoharavaṃ sagopavādam | amṛtamathanayuk payodhitulyaṃ vrajakulam ullasitaṃ didhinva kṛṣṇam ||17|| vrajapatimithunaṃ tadātha putrapramadamadaślathitapradānasetu | tanayajaya1viruttatiṃ paṭhadbhyaḥ pracurataraṃ vitatāra vāravāram2 ||18|| iha lasati harer vilāsagehapratatir udārasudārasāravārā | śayanasukhamayī nikuñjavīthiḥ kvacana ca tādṛśatāṃ gatā vibhāti ||19|| nijanijaśayanaṃ gataṃ tam āliṅganavalitaṃ vidadhur vidhusutanvaḥ | rajani viramaṇaṃ yathā yathāsīd aghaṭata dordraḍhimā tathā tathāsām ||20|| iha paramaramā vibhāti rādhā saduḍugaṇe gagane yathendumūrtiḥ | tad iyam adhikayā girā sabhājyā tadanugatiṃ dadhatāṃ parāḥ sapatnyaḥ ||21|| vrajasukṛtavilāsasāraratnākaravṛṣabhānusujātaśātalakṣmīḥ | agharipuramaṇīramāsu mukhyā svayam anurāgavihārahārimūrtiḥ ||22|| dayitaghanataḍidvilāsivarṇā priyatamavarṇasva3varṇaśastavastrā | harimaṇitaralādidivyadīvyanmaṇimayabhūṣaṇabhūṣaṇāṅgabhaṅgiḥ ||23|| upamitipadavīṃ svam eva yāntīṃ suparimitivyatiśobhitāṅgasaṅghā | pratikakubhaśubhaṅkaraprathābhiḥ sahajavilakṣaṇāṅkitaśrīḥ ||24|| śaśikamalarucāṃ padāpi jetrī nijanakhakāntibhir ujjvalena tena | avayavakulam anyad4 anyad astu pratinavarocir upāttakāntacittam ||25|| sukusumasukumāratāvatāras trijagati saurabhasaurabhākaraśrīḥ | ṛtam itamadhurapriyārtharītipravalitavarṇanarītilabdhavarṇā ||26|| sumatim atiguruḥ samastavidyā sakalakalāvalitātinamracittā | hriyam anu vinayaṃ nayaṃ samajñām api dadhatī svajanādi śarmadātrī ||27|| nikhilagakaruṇādikair guṇais taṃ svadayitam eva tulāṃ sadāpi dhartrī | gurunikaradayāspadātibhaktiḥ sthiracarahārdasukhāmṛtābhiṣiktā ||28|| priyapadanakhakāntileśanirmañchanaparacittadaśāvaśānuvelam | bhramaram api tadīyadūtabuddhyā praṇayajacitragirā vicitrayantī ||29|| marud api calati svabhāvataś cet kvacid anukūlatayā nijābhisāre | navavidham api tatra bhaktabhāvaṃ vinidadhatī priyabhaktacittasaktā ||30|| bahir anumitidūrabhāvapūrasvacarita5cārutayā sadāvasantī | racayati rahasi priyājane sā svadayitam anv api narmakeliśarma ||31|| [navabhiḥ] 1. (b) ojanao; 2. (a) vāraṃ vāram; 3. (b) osao; 4. (b) anyam; 5. (b) oracitao; bhrukuṭinayanabhaṅgisaṅgi1 kutrāpy ativinayaprathi cāṭu kutracic ca | vaśayati dayitaṃ hariṃ priyā sā kim idam iti prathanāya nāham īśe ||32|| harir api śuśubhe sa yābhir uccair anugatimāditayā sugānadhāmni | praṇayaṛṇidaśām2 avāpa yāsāṃ prathatamā khalu tāsu saiva seva3 ||33|| śṛṇu guṇam aparaṃ kṛpāvilāsaṃ vṛṣaravijām anu rāsakelinaktam | mararipur amukāṃ nināya dūraṃ nijanayanaṃ bubudhe mudā tu neyam ||34|| tad api tad asahiṣṇavaḥ sapatnyaḥ kim api jajalpur amūr amūṃ vinindya | iyam api tu murārimelanāya svayam upapattim adād amūṣu suṣṭhu ||35|| [yugmakam] guṇakulam aparaṃ kim aṅga varṇyaṃ harirativāridhibhaṅgasaṅgharūpam | ayi śṛṇu hṛdaya4 prage ca tasyāś caritam idaṃ mṛdu tatpriyasya cātha ||36|| anumitam akarod yadālpakalpaṃ rajanivibhāgam5 iyaṃ tadā tu kāntam | akuruta bhujapāśabaddham asrasnapitanibhaṃ kurute sma varṣma cāsya ||37|| atha bahuvinayaṃ dadhan murārinayanapayāṃsy apasārayan amuṣyāḥ | svanayanasalilena sārdham6 aṅgaṃ nijam akarot idam iyam apy abhīkṣṇam ||38|| tadanu ca lalitāviśākhike dve samavayasāv anayor upetya pārśvam | ahimakarahimarturaśmitulyāt kharavacanāt paṭu lumpataḥ sma jāḍyam ||39|| hriyam iyam abalā tadā tu yātā dayitatanor upagūhanaṃ visṛjya | svapanam iva gatā kṣaṇaṃ nirīhā punar iva jāgaraṇaṃ bhayād dadambha ||40|| ahar uditanibhaṃ parāś ca yātā haridayitā harimātaraṃ bhaveyuḥ | iti taduditasambhramād ayāsīd aharudayānugakarmadharmadhāma ||41|| rajanivilasitaprasaṅgivāsaḥ kulam ajahāt tad iyaṃ yad eva hṛdyam | aparam akurutāṅgasaṅgi yat skhalayitum7 iṣṭam aho balī tu diṣṭaḥ ||42|| padakaravadanaṃ muhuḥ punānā yad iha jalaṃ visasarja śubhrapātre | bhuvam api tad idaṃ bhuvaḥsvarādīny api bhuvanāni sadā punad vibhāti ||43|| akuruta na paraṃ bahiḥ snihaṃ sā haridayitā muhur antarasnihaṃ ca | harivapurupayuktatailaśeṣaṃ vinidadhatī khalu yā tulāṃ siṣeve ||44|| surabhibhir atha mardanāni kṛtvāsnapayad amūm udakena tādṛśena | sahajasurabhitā tatas tadaṅgād udayam itā vijitā diśaś cakāra ||45|| [yugmakam] tanum anu vavase varāṃśukaṃ sā tadapi tanuś chavim ujjagāra tasyāḥ | ghanatatipihite 'pi sūryabimbe diśi diśi rājati tasya raśmisaṅghaḥ ||46|| athavā, hariratir atigupyate tayā sā tadapi ca tacchavir īkṣyate bahiś ca | 1. (b) saṅgibhaṅgi; 2. jīva has not made sandhi of ṛ. 3. (b) saiva saiva; 4. (b) hṛdaye; 5. (b) vibhāvam; 6. (b) sārdram; vividhamaṇivibhūṣaṇaṃ varākṣyāḥ sukhayati tāḥ svasakhīr itīdam ittham | iha ca hariguṇasmṛtipradīptaṃ pulakamukhaṃ sukhabhūṣaṇaṃ kim īḍe ||47||1 vrajanṛpamithunasya cāṅghritīrthaṃ vrajanṛpates tanayasya ca prapīya | japavidhivihitadvivarṇamantrā harijananīm avalokituṃ pratasthe ||48|| atha harijananīṃ prati prayātāpy abhimukham eti na sā sakhīvṛtāpi | api tu kuṭilavartmanānugamya praṇamati tatpadayor nidhāya bhālam ||49|| atha harijananī svayaṃ karābhyāṃ śirasi samunnamite sayatnam asyāḥ | parimalam upalabhya sāsram enāṃ pihitatanuṃ parirabhyanandati sma ||50|| tadanu tadupadeśataḥ samastāṃ guruvanitām avanamya ramyacittā | pṛthag upaviśatī samastadṛṣṭīr aharata candramukhī cakoratulyāḥ ||51|| yadapi muhur iyaṃ sadānubhūtā tadapi tadā milatī pratisvam ārdram | rajani virahitā2 ca kāravarṣājanir iva gharmakanīyasī samastam ||52|| iti sati carite haripriyāyā haricaritaṃ śṛṇu citta varṇayāmi | gṛhagatavibhave suvarṇite syād gṛhapativarṇanam āśu saukhyadāyi ||53|| haridayitatamā yadāśu talpād dinamukhakṛtyakṛte kṛteham āsīt3 | harir api sa tadā tadartham ātmapriyasakhadāsagaṇena sevyate sma ||54|| sa rajanivasanaṃ sasarja tac ca sphuṭam iva sūcayati sma gūḍhavṛttam | iha ca tad idam antaraṅgam itthaṃ piśunam itīva tadā smitaṃ suhṛdbhiḥ ||55|| mukhakaracaraṇaṃ hareḥ sudhautaṃ kamalavanāni jigāya tac ca paśya | vrajam anu kamalālayāpi yasya śrayati rajaḥ padayor yathātra vandī ||56|| bahuvidham api tailam iṣṭagandhaṃ dhṛtam abhitaḥ sa vidagdhatānidigdhaḥ | surabhitam iha rādhayā tu devyā svayam urarīkurute sma kṛṣṇacandraḥ ||57|| tad aghajiti sutailam ādadāne samajani pūṣitā na tat tu citram | prathamam api sa tan mudābhijighrann agamad amūdṛśatāṃ tad eva citram ||58|| sa śucisurabhiṇā jalena siktaṃ svavapur akārayad īdṛśaṃ vidhātum | ahaha śṛṇu manas tad eva tat tad guṇamahasā samabhūd atīvasāndram ||59|| haritanum anu mārjanaṃ vidhitsan mṛdur iyam ity adhigatya kampate sma | jalaguruvasanaṃ visarjayaṃs taddvayam aparaṃ sa dadhat4 praphullati sma ||60|| kanakanibhapaṭadvayaṃ paṭīyān paridadhad ambudarocir uptakeśaḥ | satilakalaghubhūṣaṇaḥ svakāntyā trijagati kāntidayā sakhīn didhinva ||61|| harir atha kanakāsane niviśya vyaracayad ācamanaṃ yathā nidiṣṭam | paridadhad upavītam anyad āsīj japam anu sandadhad apy adīpi tatra ||62|| yadupuram anu yat pradhānabhāvaṃ harir akaroj janake 'pi vidyamāne | taducitam ucitaṃ tu nātra yasmāt pitṛsutatāgatatāratamyam asti ||63|| 1. this line not found in (b); 2. cirahitā; 3. (b) kṛtehayāsīt; 4. (a) dadatvraja-pati-mithune1 sadāpi bālyaṃ harim anucintayad evam āha nityam | vayam iha2 sukṛtāni yāni kurmaḥ pratinidhayas tava tatra na svatantrāḥ ||64|| iti harir iha nātidharmakarmāṇy uṣasi karoti pituḥ pramodakārī | api tu tadanumodanānukūlāṃ bhavikakṛtiṃ vidadhāti mātur agre ||65|| harir atha calati sma mātṛpārśvam saha sakhibhir dhvanayan bhūṣaṇāni | sa tad avakalayan vadhūnikāyaḥ sapadi sasāra rahasyapākadhāma ||66|| atha harijananī hariṃ nirīkṣya vrajamahilābhir iyāya tasya pārśvam | sutam anugamanaṃ vyaloki dhenoḥ samam anayā natarāṃ gavāṃ param āsām||67|| padam anu patanaṃ bhaven na tasyāḥ savidhajuṣā hariṇā drutaṃ milantyāḥ iti harir avanamya dūradeśāc ciram iva tadvad atiṣṭhad iṣṭabhaktiḥ3 ||68|| drutam atha jananī tam etya putraṃ drutam udanīnayad4 āgrahaṃ dadhānā | tadanu ca suciraṃ prasajya mūrdhni sravadudakākṣiyugaṃ tam āluloke ||69|| harir avakalayan sarohiṇīkā vrajamahilā jananīsamānabhāvāḥ | tadanuguṇakabhaktibhāg amūṣāṃ namanakṛdasrajalena sicyate sma ||70|| atha balavalitāḥ pare sakhāyaḥ sahamadhumaṅgalakāḥ samāgatās te | yad ajitam abhajaṃs tad ahni citraṃ vidhum anuṣajya subhagrahā virejuḥ ||71|| atha punar upaveśam āgatās te haribalamātṛmukhāḥ sukhād aśeṣāḥ | haribalavalitā yathāsvam āsann adhi vividhāsanam udyadasranetrāḥ ||72|| atha purugurudāralambhitāśīr baṭusahitāḥ pratipadya viprabhāryāḥ | valayitasakalaḥ sarāmakṛṣṇaḥ praṇamanasaṅgatam unnaman didhinva ||73|| dvijakulamahilā baṭupradhānā dinadinam āśiṣam adbhutāṃ dadānāḥ | tadudayam api śaśvad īkṣamāṇā vidadhati sākṣatalājapuṣpavṛṣṭim ||74|| harir atha kapilāḥ sanavyavatsā rajatakhuraprakarāḥ suvarṇaśṛṅgāḥ | vividhamaṇibhūṣaṇāḥ samarcya dvijabaṭusādakarod vidhānayuktam ||75|| dhṛtamaṇinavakaṃ suvarṇapātraṃ ghṛtaparipūritabhūrikāntimadhyam | paricitamukhabimbabimbam īśas tithigaṇakāya dideśa deśarūpam ||76|| dvijakulajasatīr baṭūṃś ca kṛṣṇaḥ praṇamana5pūrvakam īpsayābhinandya | madhurataragirā visṛjya dhāmne nijajananīrucimaṅgalaṃ pupoṣa ||77|| janayitṛjananīsvasṛḥ pitṛvyādikavanitāś ca vadhūsutāvimiśrāḥ | anunayavinayapraṇāmapūjādibhir upaveśatayā harir didhinva ||78|| iti purukṛtamaṅgalaḥ sa kṛṣṇaḥ svakagṛhanirmitatatkṛtir balaś ca | sakhicitam ucitapradeśam añcann aśanavidhiṃ vidhinā vidhitsati sma ||79|| asitakuṭilakeśaveśabhaṅgījanajanalobhanaśobhayā manojñam | nirupamavadanaṃ6 sanīlaśubhracchavi savilāsasaśoṇakoṇanetram ||81|| 1. (b) omithunaṃ; 2. (b) api; 3. (a) obhakti; 4. (a) udanīnamamat; 5. (a) praṇamanaṃ; 6. (b) ovadanaḥ alakavitatabhālamaṇḍitapuṇḍraṃ pṛthutaranīradamuktaṃ muktanāsam | maṇigaṇamayakuṇḍalaprabhābhiḥ śavalitagaṇḍarucātirocituṇḍam ||82|| galavalayavibhūṣaṇātiramyaṃ maṇisaramadhyanibaddharatnavaryam | valayavilasadūrmikāṅgadānāṃ cchavicaladūrmibhujadvayāticāru ||83|| nṛharivadavalagnalagnakāñcīstavakacalāñcalacañcadaṃsujālam1 | kanakaghanajidantarāṃśukāṃśaspṛśamaṇinūpurakāntipūrapūrṇam ||84|| abhimukham upaviṣṭam iṣṭapārasparikanirīkṣaṇākṣiyugmam | navaghanaghanasārakāntipradavapurunnatadāsajuṣṭapṛṣṭam ||85|| vividhavidhavicitramitrapaṅktidvayaracitadravatarṣimātṛharṣi | nijanijavadhudṛśyadṛśyarūpaṃ rahasi vinirmitajālavantravṛndāt ||86|| svayam api samiṣaṃ nirīkṣamāṇaṃ tadanugavākṣakulaṃ kriyākulākṣam | dinamukham adhikṛtya bhavyakṛtyaṃ smara sahajadvayam iṣṭamiṣṭabhukti |87|| [saptabhiḥ] bahuṣu dinamukheṣu goṣu śīghraṃ vrajanam iti vrajabhūbhṛtā subhojyam | svayam aśanakṛtā praheyam ity apy aśanam idaṃ laghu vaṣṭi kṛṣṇacandraḥ ||88|| atha maricasitāsitāṃśumiśraṃ ghṛtaparamānnam adann asāv amībhiḥ | nijarucim iyatā nicāyayaṃś ca pratikavalaṃ praśaśaṃsa kaṃsaśatruḥ ||89|| navavadhūnihitaṃ balasya mātrā svayam upanīya dhṛtaṃ vrajādhirājñyām | akuruta pariveṣaṇaṃ tathā sā lavam api nātra yathā sa hātum aiṣṭa ||90|| saparimalajalaṃ tathā jananyor mṛdu mṛdu jalpavikāsimandahāsam | anubhavad iha rāmakṛṣṇayugmaṃ kramam anu bhojanatṛṣṇatām ahāsīt ||91|| punar api jananīdvayī śiśūnām aśanarasaṃ vyatihāsanāt pupoṣa | harir atha ca gavāvanāya khelāvanagamanāya ca taṃ kramāt tatāra ||92|| parimalajaladhautavaktrabimbā navaharicandanacārucarcitāṅgāḥ | khapuraphanidalīpuṭībhir ete surabhitarañjitam ūhur āsyamadhyam ||93|| vrajanṛpatibhṛtibhuk2kumāravṛndārpitamaharābharaṇāñcikañcukādi | sutatanum anu sā virājayantī jananayanāny akarod virājitāni ||94|| tam asitamaṇikāntidehakāntisnapitasuvarṇajavarṇakāntavastram | svaviracitavibhūṣaṇaṃ nirīkṣya stananayanād amṛtāny avoḍha mātā ||95|| maṇirucimuralīsuvaṛnayaṣṭipravaraśikhaṇḍakaśobhayā tu3 kṛṣṇaḥ | asukhayad avarodhalokadṛṣṭiṃ sukhayitum ittham iyeṣa sabhyadṛṣṭim4 ||96|| harim anukathanīyam atra yad yad balam anu tat tad avehi kintu yogyam | haribalajananīyugaṃ ca tulyaṃ parikalaya priyatā hi tatra tulyā ||97|| dinadinam anu sāvanāya gantuṃ kṛtamanasas tanayasya maṅgalāya | sajalakalasadīpasāram ārātrikamukhamaṅgalavastu visṛṇoti ||98|| 1. (b) jaladāṃśujālam; 2. (b) obhṛtibhṛto; 3. (b) ca; 4. (a) osṛṣṭim; atha calitamanāḥ svamātur ārād aracayad añjalim acyutaḥ praṇamya | iyam avamṛśatī kareṇa cāmūṃ stananayanāmṛtasārdham āha cedam ||99|| "vayam api bhavatā samaṃ prayāmaḥ kṛtapacanaṃ drutam uṣṇam arpayāmaḥ | pariṇatavayasaś cirād abhūma prathayasi lajjitam atra kiṃ nu vatsa ||100|| yadi vadati bhavān svadhāmni kā syād avasaram āvakayos tadā vidadhyām | gṛham aham ahani kvacādhivatsyāmy atha balasūr api vatsyati kva cāpi ||101|| katham iva vadasi tvam etad evaṃ gṛhakṛtir uddhatim āpsyatīti vatsa | tava vanagamane punas tad etat kim api na sidhyati pṛcchyatām idaṃ ca ||102|| aharahar ayatāṃ vanāni vatsaḥ svasadanavāsasukhaṃ tyajāva nāvām | itimati pitarāv amū na śaṅkāṃ na ca hriyam atra labhāvahe tanūja ||"103|| iti sa tu jananīritaṃ niśamya smitavalitaṃ dhṛtabāṣpam ālalāpa | "dvividaripur api praṇamramūrdhnā1 mṛdu tadanūditam antarā cacāra ||104|| janani yadi pitā tathā ca mātā pariṇamati sma śiśur babhūva yogyaḥ | śiśur ayam ubhayatra tatra rājanyati yadi tarhi vibhāti suṣṭhu yogyaḥ ||105|| vanam anu dhavalāvanāya mādṛk yad aṭati tanmiṣasiddhim amba viddhi | sukhaviharaṇam eva tatra sārdhaṃ sakhibhir amībhir anukṣaṇaṃ bibharti ||106|| vipinam anu vihāpitaṃ bhavatyo janani caturvidham annajātam admaḥ | amṛtajayiphalāni yena vanyāny abhirucim attum ayāma2 tatra bhūri ||107|| vrajaripukulamūlam āśu hantuṃ punar agamaṃ3 punar āgamaṃ vrajaṃ ca | ajani ca jagatām adṛśya eṣa sphuratu kathaṃ bata mātar atha bhītiḥ ||108|| ahaha bata gavāṃ kulaṃ samastaṃ mama pathi tiṣṭhati madgatiṃ pratīkṣya | mayi gatavati śaṣpam atti caivaṃ hṛdi mama dhīradaśām aśāśyate sma ||"109|| atha harijananīṃ purandhri4mānyātatir avadad dhṛtanīravṛṣṭidṛṣṭi | "bhavikam anu manuṣva nityakṛtyaṃ bhavati tad eva gatiḥ parāvarā ca |"110|| tanujam anu purandhribhiḥ śubhāśīrvratatir akāri tataḥ svayaṃ tu mātā | vidhṛtakaratayāṅganāya sāsrāpy amum avatārayati sma mandamandam ||111|| spṛśati diśati vāñchati prayāti praṇayati mandati nandati bravīti | iti bahuvidhalālanāṃ dadhānā sutam anu sā jananī na tṛptim āpa ||112|| atha guruvanitāgaṇena mātrāpy anusaraṇād avarodha5setum āptaḥ | praṇayaviṣarabandhatas tu dāmodarapadavīṃ punar eṣa śaśvad āpa ||113|| atha harigamane krameṇa siddhe harijananī nijageham eva gatvā | gṛhakṛtikalanān nināya kālaṃ vṛṣaravijā caritāni tu smarāmi ||114|| yadavadhi harir eti mātṛpārśvaṃ tadavadhi sā ca parāś ca jālarandhrāt | harim avakalayanti yatra sarvā muhur api moham ayanti saṃharanti ||115|| 1. (a) mūrdhā; 2. (b) uttamayāma; 3. (a) puragamaṃ; 4. (a) puredhrio; 5. (b) avarodhio yad anupadam iyaṃ tadāryapatnyāṃ dayitakṛte vinidhāya divyam annam | sukham anubhavati sma tat tu māṃ ca kṣipati sudhājaladhāv aho kva yāmi ||116|| tadaśanam anu yad vihāsajalpaṃ harikṛtam anvadhita svakarṇayugmam | smitanayanayugaṃ tathā nijālīḥ prati tad idaṃ mama cittam āvṛṇoti ||117|| harir ahaha tadā vanaṃ prayātuṃ nijatanum āstṛta divyavastralakṣmyā | iyam asahanamānasā sapatnyām iva nidadhe sakaṭākṣam akṣi tasyām ||118|| sa vipinagataye yadāpy udasthād adhita dhṛtiṃ nahi tarhi khañjanākṣī | vapur iva jahatā svacetasā taṃ prasajati sā sma vanāya nirgamāya ||119|| sarasijadṛg athāṅgane 'vatīrṇaḥ smitam amṛtaṃ vicakāra yarhi dikṣu | iyam atularuciḥ sakhīṣu guptā svanayanam añjalim ācacāra tarhi ||120|| murajiti nirite varāvarodhād guruvanitāsu nivṛtya cāgatāsu | iyam atha lalitādibhiḥ svagehaṃ prati gamitāgamayat klamena kālam ||121|| prathamam ajitam īkṣate gavākṣāt tad anu ca varṇayati priyābhir eṣā | iha muhur api tarṣadharṣam asyāḥ puru dadhad akṣiyugaṃ na śāntim eti ||122|| sṛjati harikṛte sahāramālyādy atulam iyaṃ nijasaṅginīsahāyā | hariguṇagaṇagānaṃ apy apūrvaṃ mṛdu vidadhāti tathāpi naiti śāntim ||123|| mṛgamadatilakā sa1nīlaratnaśrutiyugalābharaṇā ghanābhavastrā | harivasanasanābhikāntir eṣā svakaratidīpanatāṃ svayaṃ jagāma ||123 jagur iha harirāgi rādhikāyāś caritam anūtanam ālayaḥ prasajya | svayam iyam api tatra tāsu kasyāścid api jagāv anurāgipūrvarāgam ||1242 murajiti jananīgṛhāt prayāte vanam anu varṣavarān susakhyadigdhān | avasaram anu veṣabhaṅgibhāṣādiṣu vadhupuṃstulitān dideśa subhrūḥ ||125 "pratinidhitanavaḥ stha yūyam asmākam iti nijaprabhunā samaṃ prayāta | prabhum api tam upetya madvidhārhaṃ paricaraṇaṃ kuruta vyatiprasajya || muhur atha ca bhavādṛg eka ekaḥ sucaritam asya nirīkṣya naḥ sametu |" iti tad anumataḥ sa sakramāt taṃ muhur anubhūya jagāda tām upetya ||127|| atha harir agamat pituḥ sabhāyāṃ divijagaṇastutabhāvabhāvitāyām | paśupatiparipūjyapāśupatyavrajajanabhāskārabhāsitāmbarāyām ||128|| dvijakalakalapoṣavedaghoṣaprakarajamaṅgalasaṅgatiṃ vrajantyām | diśi diśi kavisūtamāgadhādiprakararavastavavistaraṃ bhajantyām || bharatavivṛtagītavādyanṛtyapracayabhidādividāṃ mudāṃ3 dharaṇyām | nijapitṛkulamātṛvaṃśatattadvivahanapuṇyayujāṃ pramodakhanyām ||130|| bala4sakhisahitaḥ sa sarvacakṣustatiṣu vavarṣa sudhām ivāṅgakāntim | jayajayajayakāravārasāraḥ samajani yena tadānaśe jagac ca ||131|| [caturbhiḥ] 1. (b) suo; 2. this verse missing from (b); 3. (b) mudā; 4. (a) margin: svakao api varaguravas tam āśu dṛṣṭvā nijanijapīṭhavarā upetavantaḥ | jalanidhim iva rāgitānadī tān prasabham amuṃ vahatīti tac ca yuktam ||132|| kramamanu sa gurūn varān anaṃsīd yugapad atha praṇanāma kāṃścid anyān samagamad aparān natān bhujābhyāṃ karakamalena tathā dṛśā parāṃs tu || vrajam anu paramā varādibhedā davaratayā yad api sphuranti lokāḥ | tadapi vidhir ajalpad atra mitraṃ padam iti hārdam amuṣya vakti suṣṭhu1 || harir asitamaṇipravekamūrtir lasati balaḥ pṛthupūrtihīramūrtiḥ | nijanidhir iti puṇyajātalabdhaḥ svayam iti sakramam ākali vrajena ||135 vrajanṛpatir atha svabāṣpanīrasthagitagalaḥ kṣamate sma nāpi vaktum | tadapi harir avetya tasya hṛdyaṃ smitanayanāmbuvṛtām uvāca vācam ||136 "ayi pitṛcaraṇā na cāsti kiñcid vrajavipine bhayadaṃ purāvad atra | svayam api dhavalā vanād upeyus tadapi vayaṃ khalu khelituṃ vrajāmaḥ ||" tam avadad upanandamukhyavṛndaṃ "vrajasadasām asavaḥ pitā tavāyam | tvam asi tad asavas tad atra vācyaṃ kim iva bhaven nikhilaṃ tvam eva vetsi ||138 vrajapatir atha yācakān samīkṣya svasutasukhāya punar dade bahūni | vrajapatisutam aṇv amī yad āśīstatim adadur na sa tatra sāmyam āpa ||139 atha vanagataye 'ñjaliṃ dadhāne murajiti tadgatitarṣam ūhamānāḥ | śrutibhaṇitaśubhān dvijān anuprāggati tam amī dhavalāntikāya ninyuḥ ||140 svayam asavidhataḥ samīkṣya dhenūr2 na yayur amī prayayus tu kṛṣṇamukhyāḥ | rabhasavaśam amūr amūṃs tu vīkṣyā- tmajasadṛśānu samaṃ samaṃ praṇeduḥ ||141 atha jihi jihi kārataḥ samastā vidadhur amī dhavalā vanāya nunnāḥ | harisurabhim amūs tu vindamānā harim anugamya muhur nivṛttim āpuḥ || tadapi gurugaṇe sthite haris tu vigatamanaḥsthitisūcanāṃ cakāra | harimatim avabudhya bāṣpakaṇṭhaḥ sa ca katham apy apasaryaṇaṃ babhāja | vacanavadanamārjanānuśikṣādyanugatim ujjahad apy amuṣyatātaḥ | amum anunayanānuvṛtticaryāṃ na tu śithilām iva kartum īśitāsīt ||144 katham api vinivṛtya sadma yāti vrajadharaṇīśitari vraje ca kṛtsne | harim anu vinivṛtya dṛṣṭir asmān na vighaṭituṃ ghaṭate sma tasya tasya || murajid atha viśan vanāntarālaṃ gurukulasannatikṛd vidūrato 'pi | gurubhir atitarāṃ tadāśīstatibhir apuṣyata tuṣyad akṣilakṣmi ||146 atha harir aṭavīm aṭan suhṛdbhiḥ sahajavareṇa ca gāḥ sthirīvibhāvya | abhirucitapathaḥ prayāṇayuktā samavalayan mṛdugānarītihūti ||147 1. (a) sa sma [?]; 2. (b) gāvaḥ; atha vanam agamad balādisaṅgaṃ paramasukhapradam eṣa manyamānaḥ | vividhatarulatāsu1 kokilādidvijamṛgasaṅgītam āviśat parantu ||148 madhupapikaśikhipradhānapakṣiplavagarurupriyakādijantubhedān | dhvanitanaṭakalābhir anvakurvann ajitabalādi2mudām udārabālyāḥ2 ||149 iti bahuvidhakhelayā mukundaṃ sukhayati bāndhavavṛndam etam eva | nijanijavividhasvabhāvataś ca pramadayati pratidiṣṭam iṣṭamiṣṭam ||149 sthirataravarabuddhayaḥ sakhāyaḥ sacivacaritratayā hariṃ bhajanti | capalamatimiladvidūṣakārhaprahasana3kāvyagiraḥ prahāsayanti ||150 ṛjutamacaritaprayuktayuktasthitigatirītisamāḥ sabhājayanti | pratimuhur api vāmatāyamānasvacaracitajalpakalāvikalpayanti ||1514 atulakulajaśīlamīladugraprakṛtikagīrmṛdulāḥ sadārdrayanti | girigiri ca vitaṇḍayāticaṇḍaprabharacanaprabhavo vicitrayanti ||152 iti nikhilagaṇā vicitratattadguṇaguṇitapraṇayaprakarṣacittāḥ | bahuvidhavidhayaḥ pare pare te sukhadam amuṃ satataṃ sukhāyayanti ||153 kvacid api divase samitya govardhanam iha mānasasañjñitāṃ ca gaṅgām | raviduhitaram atra cāhni līlāḥ sthalagalagā vidadhe tvadīyakāntaḥ ||154 kvacana ca sakhībhiḥ sameti bhāṇḍīrakam adhiyojanam asti yaḥ prasajya | sthalavanayamunādi kelim asmin vividhavidhaṃ vidadhāti kṛṣṇacandraḥ ||155 ayi tava dayitaḥ kalena veṇoś calayati devagaṇāṃs tathā pataṅgān | idam api ghaṭatāṃ parantu citraṃ sa hi dhunute nirasūn acetanāṃś ca |156 hvayati ca dhavalājanāya yarhi tvadadhipatir madhureṇa śabditena | jalam api karakāyamāṇam āsāṃ mṛdu mṛdu carvaṇayā5 rasaṃ bibharti ||157 nirudakagirisānugāḥ kadācid bahudhavalāḥ śavalās tṛṣā nirīkṣya | dhvanayati muralīṃ patis tavāsmāddharaṇidharadravatā hi tāḥ piparti6 ||158 kalayati yamunādisañjñayā tāḥ śuṣirakalāśritayā sa eṣa dhenūḥ | iha nijanijanāmabuddhinadyaḥ kim ayur amuṃ kim u vā kalāntakṛṣṭi ||159 kvacana ca divase nidāghamādhyāhnikasamaye vigatā vṛṣṭi7pradeśe | dadhad atha muralīkalaṃ payodāṃś cyutasalilān vidadhāti goṣu goṣu ||160 kvacana ca divase samārdracittaḥ kalayati veṇukalaṃ tathā yathānu | dravati girigaṇe padāṅkamudrā jahati śilā na kadāpi tatra teṣām ||161 racayati muralīṃ kadāpi nāvaṃ sariti paśūn paśupāṃś ca tārayan saḥ | madhurakalatayā yadā tu tasyā ghaṭayati tāṃ kaṭhināṃ kutūhalena ||162 kvacid api kavayaḥ śilādravādyaṃ bata kavayanti kavipracāravṛttyā | 1. (a) olatālio; 2. (a) margin: mude mudā vayasyāḥ; 3. (b) prahasanaṃ; 4. this verse absent from (b); 5. (a) ca varṇayā; 6. (a) piparttiḥ; 7. (b) vigatāvṛtio dadhati sarasatāṃ ca tatra vijñā harim anu tat tu nijaṃ kim atra varṇyam ||163|| sakhivṛṣamahiṣān mudā yudhā tān valayati saṃvalate ca tatra tatra | kva ca vijayaparājayāv abhīkṣya prahasitam añcati yuṣmadīyakāntaḥ ||164|| kvacana ca racanāñcivastrayugmaṃ kvaca satirīṭam1 akuñcakāntarīyam | kvaca naṭarucibhṛtpaṭaṃ kvacāpi pravalitamallatulaṃ sa vaṣṭi veṣam ||165|| kvacid api vidadhāti mallalīlāṃ kvacid api nṛtyakalāṃ suhṛdbhir eṣaḥ | dvayam api bhidayā mṛśāmi nedaṃ gatir aticitratamā samā dvaye 'pi ||166|| hariṇaviharaṇaṃ satuṇḍayuddhaṃ nayananimīlanśālinarmagāliḥ | iti bahuvidhakhelanāptavelaṃ svam aśanam apy aniśaṃ visasmarus te ||167|| atha bahuvihṛtiṃ vicitracaryāṃ sa racitavān sakhibhiḥ sukhaṃ niṣaṇṇaḥ | śayanam anugataś ca vījanādyaiḥ paricaritaḥ sukham eti tad dadāti ||168|| iti haricarite tu tena tena śravasi cite muralīninādaramye | sapadi tadavadhānam ādadhānā muhur abhajanta daśām amūm amūś ca ||169|| adhi harimuralisvapūrvarāgasphuraṇadaśāvaśāpurāvadīhaḥ2 | vṛṣaravitanayāmukhāḥ suduḥkhās tadamilanān mumuhur muhurmuhuś ca ||170|| iti sati sacivāyamānarāmā jagadur "aho katham atra vihvalāḥ stha? | vrajanṛpagṛhiṇīnideśavaryaṃ katham atha vismṛtam ārtibhiḥ kurudhve ||171 adiśata sadayā hareḥ prasūr yad dvividaripor api sā vidhāya yuktim | tad anusarata kāntarāgaśāntasmṛtitatayas tad upāyam ātanudhvam ||172 prathamam aśanam īśituḥ prabhāte sphuṭam aparaṃ pratibhāti sārdhayāme | avaram api turīyayāmālambhe param atha rātrimukhe vyatītamātre ||173 prathamam aśanam arpyate jananyā tadaparam āvriyate suhṛdgaṇena | pitṛmukhagurubhir vriyeta turyaṃ bhavadupayuktam atas tṛtīyam eva ||174 vrajataṭam aṭataḥ murāriśatror abhigamanaṃ bhavatībhir atra yuktam | sa hi miṣam upadhāya yuṣmadīyaṃ parisaram eṣyati dhāsyate ca śarma ||175 tvaritam iha tu kāntabhojyavaryaṃ kuruta kim apy adhunā tu tāḥ prayānti vrajanarapatinā samaśnatā yā vyadhiśata dāpayituṃ sutāya bhojyam" ||176 iti harivanitāsu susthitāsu vrajapatigīrvaśataḥ purandhrimukhyāḥ | bahuvidham aśanaṃ vidhāya śīrṣṇi pramadabharaṃ manasi vrajāntam īyuḥ || atha nijanijakulyabālasaṅghā kutukaparītatayā dravann amūbhiḥ | kvacid api purataḥ kvacic ca paścāt kvacid api dakṣiṇavāmataḥ prasajya |8 vanalasadaśanapradhānakhelākutukakulaṃ bata citta tasya paśya | tvam asi kila kiyan munīndravaryān api yad idaṃ nijavandinaḥ karoti ||179|| ka iha bata bhavanti te munīndrāḥ svayam api yacchravaṇe 'pi rādhikā sā | 1.(b) sakirīṭam; 2. (b) oīhāḥ ajitam api guṇena mohayantī muhur api moham upaiti tatra kas tvam? |180|| hariharisuhṛdaḥ sphuradvihārā dadṛśur amūr amukān amūś ca tatra | tadapi tad ubhayaṃ kulaṃ na bhogaṃ prati viviveca vihāramagnabuddhi |181|| katham api madhumaṅgalas tu paśyann atha viviveca javād uvāca tatra | "dhṛtavihṛtimadā na cet puras tātkṛtam api paśyatha kā kṣudhā varākī?" || jagadur atha dhṛtasmitaṃ sakhāyaḥ "kvacid api cen na bhavet prayojanāya | prakaṭataram ajāgalastanasya pratimadaśāṃ dvija eṣa saṃvaleta ||183 iti bahuhasitaṃ vidhāya tasmin sthalavalaye viniviśya kṛṣṇamukhyāḥ | caraṇakaramukhaṃ viśadya vārbhiḥ samaśanaśarmakṛte dhṛteham āsan ||184|| bahurucirucirāṃśukaṃ dukūlādikam adhikṛtya śubhaḥ śubhaṃyuveśaḥ | sahasakhinikaraḥ sa eṣa kṛṣṇaḥ sarabhasabhojanatṛṣṇatāṃ babhāja ||185|| vidhum anu kamalaṃ baliṃ pradatte hasati cakorayugaṃ tad eva vīkṣya | iti harim avalokya tatra tasthur vrajamahilā bata citratāṃ bhajantyaḥ ||186|| pṛthakad upaviśan1 vilokayantyaḥ sa ca madhumaṅgalakaḥ sanarmajalpaḥ | pṛthag iva pariveṣayan prahāsaṃ rasam itavān surasān ṣaḍ apy amuṣṇāt || samam aśanasamarpiṇībhir āptān vrajapṛthukān savidhe vidhāya sāsraḥ | murajid adanabhājanād amībhyaḥ pratikavalaṃ kavalaṃ dadan nananda ||188|| surabhighṛtapariṣkṛtān samastān2 ṣaḍapi rasān praticarvaṇaṃ ruciprān | pratilavarucibhoktṛṣu pradāya pratilavam āpa ruciṃ purandhrivargaḥ ||189|| iha bahuvidhasandhitāni nimbūprabhṛtiphalāni rucārpitāni rejuḥ | nikaṭavinihitāni yāni cāsan pratimuhur eva ca sarvarocanāni ||190|| abhinavaparipakvanārikeladravavalitaṃ maricādicārugandham | lavalavaṇarasapriyaṃ kaduṣṇaṃ samucitapātrabhṛtaṃ ca mudgayūṣam ||191|| surabhisurabhijātajātasarpiḥplutam atha pītanapītamiṣṭagandham | api parimalaśālidivyaśāliprabhavasukomalaśubhraśocir annam ||192|| śṛtaghṛtamuhuruddhṛtapramṛṣṭa-dvidalavaṭīvividhaprakāravāram | harir abhijalasiktaniktatikta-svarasaviviktavicitrapākabhedam ||193|| navacaṇakakalāyamāṣamudga-pravarajayuktakaṭuprasaktasūpam | phaladalakusumatvagaṣṭikanda-prasavakṛtaprathayuktipaṅktibhedam ||194|| śṛtaghṛtadhṛtajīrakāñcidhātrī-phalarasapākakaṣāyaramyacukram3 | bahuvidharacanācaṇāmlasaṅghaṃ ghanadadhimaṇḍakaroṭikājyapakvam ||195|| śrapitapayasi bāṣpapaṅkapiṣṭapravalitaśarkaramugdhadugdhasāram | amṛtajayirasaprasāraśālā-nibhavibhavaprasarāgraṇīrasānām ||196|| saparimalaṃ jalaṃ tathāmbadhātrī4 praṇayajakopavilāsavalguvācam | 1. (b) pṛthak samupaviśan; 2. (b) samāptān; 3. (a) ocukruḥ; 4. (b) osvadhātrīḥkulavarapariveṣikātatīnāṃ sakhivalayena vivādaśarmajātam ||197|| anubhavad iha rāmakṛṣṇayugmaṃ muhur api bhojanatṛṣṇatām avāpa | tadapi ca nijasevakeṣu phalāvitaraṇakāmatayā tato vyaraṃsīt ||198|| [aṣṭabhiḥ]1 arasayad iha temanāni ṣaṣṭiṃ sahasakhisaṅghatayā svayaṃ murāriḥ | muhur atisarasāni yāni tatra spṛhijanabhāvabhidāṃ vidhunvate sma ||199|| saparimalajalena vaktraśuddhiṃ vidadhur amī bata tādṛśena yat tu | aśanajasukhapūri suṣṭhu cakre hṛdayagataṃ kim api prasādaśātam ||200|| himajalahimabālukāsitābhir viracitapānakapāyakāḥ sakhāyaḥ | himakaravaragandhavīṭikābhiḥ kṛtamukhavāsatayā sukhaṃ virejuḥ ||201|| iti harim upalabhya tṛptim etā harijananīm upalambhayāmbabhhūvuḥ | tadaśanam amṛtaṃ vibhāti tasmin katham atha tatkathanaṃ tathā na tasyām ||202|| tadanu tadanugā tu kāpi kāpi vrajakamalāḥ sajatī tadekaśarmā | haricaritakathāsu lambhitāśā harim api lambhayituṃ drutaṃ vavāñcha2 ||203|| atha paśupakulakṣitīśapatnyāḥ svam aśanakālam adhītya tatra yātāḥ | tadaśanam anu tāṃ niṣevya tadgīrvaśam aśanaṃ rahasā carantv amūś ca ||204|| atha muhur upalabdhagoparājñīvacanabalāḥ svayam icchamānasāś ca | nijanijakarasādhitaṃ vitartuṃ nijaramaṇāya ramā babhūvur utkāḥ ||205|| dayitam abhisarantu taṃ tu dhanyāḥ śataśatayūtham itāḥ sa eva cāsu | viracayatu gatiṃ kayāpi śaktyā smara mama citta mudā sadāpi rādhām ||206|| śṛṇu hṛdaya diśāmi rādhikāyāṃ harim abhisāraya tatra tāṃ kadāpi | dvayam idam anu pūjanaṃ tad eva dvayam anu yat purutoṣapoṣakāri ||207|| atha saha dhavalābhir āvrajantaṃ vrajataṭam ahni turīyayāmabhāge | puruyugavirahād ivātikhinnā vyatikṛtasatvaratāvidhāyijalpāḥ ||208|| ghṛtaracitapacaṃ sumiṣṭam iṣṭaṃ tad anu ca ṣāḍavasaṅginīṃ rasālām | drutataragamanā vṛṣārkajātā vrajad abhigṛhya sakhībhir ātmakāntam ||209|| [yugmakam] nijavanagamanārhasūkṣmarandhraṃ drutam atigamya vanaṃ praviśya sarvāḥ | praṇayi savidhadūratas tu tasthur jaḍahṛdayāḥ spṛhayā ca lajjayā ca ||210|| harir idam avagamya ramyacetāś chalam akaron nikhileṣu vacmi tac ca | dinadinam anu kāpi devatā māṃ kalayitum eti rahas tataḥ prayāmi ||211|| tvaritam iha tu yūyam āvrajantaṃ kalayata mām iti dūratām upetya | atha kim ucitam ittham ūhamānas tricaturavālakasaṅgi tiṣṭhati sma ||212|| 1. (b) adds kulakam; 2. (a) margin: gataṃ rasāñci; atha kathitacarāḥ sakhīsadṛkṣā navanavavarṣavarā hariṃ parītya | svagatam uta tadīyam iṣṭam arthaṃ samaghaṭayan saha sā babhāṣire ca ||213 "vrajanṛpasuta tāḥ sadā bhajante navanavatāṃ tad amūḥ sadā kumāryaḥ | api dhṛtasubṛhadvratās tadāsāṃ tava muralī kṣipati vrataṃ muhuś ca ||"214|| harir idam avabudhya sudhyadhīśaḥ sahasitam āha "kathaṃ kva vātra doṣaḥ | aham api sa kumāra eva tasmād abhigamanaṃ mayi yuktam eva tāsām ||215|| tadapi ca bata tā vratena khinnāḥ punar iyad āgamanaṃ na tāsu yuktam | iti yad abhigataṃ tad eva tāsāṃ vayam anuyāma tathā sadāśrayāma ||"216|| iti sa parihasann amūn amūṣāṃ hṛdi muralījanimohanaṃ tu jānan | sakaruṇadṛg amūṃ samīpam añcan pracurasakhīmilitāṃ dadarśa rādhām ||217|| harimilanavidūrabhāvanātaḥ kvacana ca dṛṣṭivisṛṣṭiyuktaṃ netrāḥ | haritanum avalokcya tās tu sākṣāt kucitavapur laghu lilyire latāsu ||218|| atha harir anunīya tāḥ purastāt parivalayann upahāram ādadānaḥ | svahṛdi sukhasukhaṃ prasajya tābhiḥ pratataparasparaśarmatāṃ dadhāra ||219|| yadapi samayabhedataḥ samagrā dadhati tadāspadatāṃ bhuvaḥ kramasthāḥ | tadapi digavalokanāya yogyaṃ niśamaya citta tad etad adya dhāma ||220|| purumaṇicayacāruśobhagovardhanaśivadiggatasāṇuni praśaste | suratarujayibhūruhāliśāliprasavasamuccayamaṇḍikuṇḍayugmam ||221|| anupamititadantarālavāle mṛdumṛdumārutabhāji kelidhāmni | parimalavanakṛṣṭadhṛṣṭahṛṣṭabhramararavakramajātajātasāmni ||222|| murajidupaviśan smitārpitāśīr asitamaṇipraṇidhānahāribhāsī | kanakagaṇamanaḥprakāmamānapravasaśanakṛdvasanaśriyāṃ nivāsī ||223|| nijavararamaṇīsuvarṇavarṇavratatitatismitapārijātajātim | anubhavapadavīṃ nayann ayaṃ pramadamadasthaganāya nāpa sātim ||224|| [caturbhiḥ] kva ca yadi gaṇanātigāḥ sahāyāḥ sthalam apurupratham ekakaś ca kṛṣṇaḥ | tadapi bhavati sāvakāśarītitrayam api citta vicitram atra paśya ||225|| yadapi subahavas tadīyakāntā nijanijagarvadharādharād abandhyāḥ | tadapi kalaya citta sā tu rādhā nikhilapuraḥsaratāṃ gatā vibhāti ||226|| harim anu rasanīyam etayā yat paripariveṣitam atra tat tu bhāvyam | rasatatir iha paryaveṣi yānyā katham atha sā pariceyatāṃ prayātu ||227|| nayanavalayayānvasūci kiñcin niṭilakacālanayā tathānyad atra | mṛdutaravacasā tathā paraṃ ca priyatamapṛṣṭatamaṃ tayā ramaṇyā ||228|| harir atha vividhaṃ vibhajya bhojyaṃ pṛthu-pṛthukān api tān mudopayojya | mukham anu sarasaṃ jagāma yaṃ yaṃ1 nahi mukhataḥ prathanāya tasya śeke ||229|| aśanarasanayā jagām tṛptiṃ na tu dṛśi rocanayā murārir asyāḥ | tadapi muraripur2 gāvāṃ vrajāya vrajanam anuvrajituṃ tato vyaraṃsīt ||230|| atha mukha3karaśodhanāya tasmin surabhijalādikam arpitaṃ sakhībhiḥ | yadanu surabhitā na cāsya mātraṃ surabhitam ācarad apy amuṣya cittam ||231|| aśanapadam idaṃ visṛjya kṛṣṇaḥ subhagam anu4 purataḥ sthalaṃ samitya | sukhamanumukhavāsanaṃ priyābhiḥ saha rasayan mukhavāsanaṃ jagāma ||232|| tadanu ca paritaḥ sakhīsakhībhir nijanijaśilpavilāsahāramālyam | upahṛtipadatām anāyi tac ca pratirucibhiś citam ullālasa tasya ||233|| asitamaṇisuvarṇavarṇam āgād abhimukhatāṃ mithunaṃ mithas tadagre | pratiphalitatayā vilokya yat tu vyatiṣajyamānam iva smitaṃ sakhībhiḥ ||234|| atha vidadhad amūṣu narmavācaṃ svayam anusandadhad apy amūm amūṣām | amṛtasariti sekakelim ābhiḥ samam amata sphuṭam acyutaś cirāya ||235|| atha harir avadad gavāvanāya tvarigahanāntar ahaṃ rahaḥ prayāmi | puru mama jananī nideśatuṣṭiprathanakṛte tvam api vrajaṃ prayāhi ||236|| atha varasudṛśāṃ śrutis tad etat pravaṇatayā niradhārayad yathārtham | nijagṛhagamahākṣamā tu dṛṣṭiḥ śrutipatharodhanakṛd vighūrṇati sma ||237|| nayanayugalam aśnute sadāmbhaḥ kva nu nivased bata durlabhaḥ sa eṣaḥ | iti harivanitā hariṃ nirīkṣya dhruvam ajahur nayanāmbhasāṃ kulāni5 ||238|| murajid ucitacārucāturībhir muhur api netravinodanakriyābhiḥ | svasadanavadanaṃ vidhātum āsāṃ nikaram aśakyata na svamagnam antaḥ ||239|| yadapi muraripuḥ priyāvad eva pravasanakātaratām avāpa tatra | tadapi tam anu pauruṣaṃ babhūva sphuṭam abalāvalayāvalambanāya ||240|| divijaphalajayīni tarhi vṛndāvanajaphalāni balīn priyāvalīśām | sukhayitum ayam ālisādakarṣīt parimalasātkṛtavanti tāni tāś ca ||241|| atha kiyad api dūravartma yātā vanavalayaṃ jalatīragaṃ nirīkṣya | śramaviratikṛte murārirāmā niviviśire vṛṣabhānujāpradhānāḥ ||242|| atha vṛṣaravidehajā sakhībhir vyatihasitaprathayā mudāñcitābhiḥ | muravijidaśanāviśeṣam ādat tadaśanaśarmakalām abhāvayac ca ||243|| samaguṇaparicārikābhir etāḥ surabhijalavyajanādidhāriṇībhiḥ | sarabhasam upasevitāḥ samantāj jitakamalādiguṇād virejuḥ ||244|| atha sakhi-gaṇa-veṣam āśrayantyaḥ paṭu-gati-varṣa-varā murāri-pārśvam | prati sapadi gatās tadā ca goṣṭhaṃ hari-dayitā nija-sadma-padmam āpa ||245|| 1. (b) yat tan; 2. (b) madhuripur; 3. (a) margin: sukhao; 4. (a) ataḥ; 5. (b) kulāli; vrajapadam anugamya goparājñīm1 api tadanujñapitā svadhāma gatvā | svadayitam upasevituṃ rajanyāṃ bahuvidhaśilpavikalpam ācacāra ||246|| iha mṛdu mṛdu kṛṣṇagānakartrī vṛṣaravijā lalitādibhiḥ sakhībhiḥ | muhur api samasāntvikṛṣṇavṛttān mudam anu varṣavareṇa tena tena ||247|| śṛṇu sakhi murajid yadā tu yuṣmad vyavahitim āpa tadā jagāma dhenuḥ | madhumadhurakalān na dhenumātraṃ param aparaṃ ca cakarṣa jīvamātram ||248|| murajid atha samastajīvajātivyatikaravīkṣaṇataḥ kṣamām avindan | akuruta muralīkalīviśeṣaṃ yad ajani sarvakam eva tatra bhinnam ||249|| vayam akhilasakhiprasaktanānā haricaritākalanāya yarhi yātāḥ | aparahariramābhir anyad ārād2 bahuvidhabhojyam adāyi tarhi guptam ||250|| danujaripur aśeṣam eva sarvān prati vibabhāja ca bhājanāvalīṣu | atigaṇitatayā nayād viviktaṃ samupahṛtaṃ tad idaṃ kayā kayeti ||251|| harir atha jalapāyanāya dhenūr hvayati yadā sma tadā sravatpadāṅkāḥ3 | api nikhilam amūs tṛṣā vihīnaṃ vidadhur amūṣu tathā kathāstu4 dūre ||252|| tadapi ca salilāni pāyayitvā nijakarasaṅkaratāsudhāyitāni | bahūni kaṭamukhīś cakāra dhenūr nijamukhatām api bibhratīḥ prayatya5 ||253|| na bhavati vinivartanādyupāyaḥ pratigatiyaṣṭivicālanādirūpaḥ | api tu harigavīṣu dṛṣṭiveṇū sapadi hareḥ sphurataḥ sma tatra tatra ||254|| abhigṛham ajitasya yā nivṛtya pratigatir atra ca kautukaṃ vibhāti | upasurasurajātayaḥ samantān naṭanakalāghaṭanaprathām aṭanti ||255|| atha ca yadi tadā samastahṛdbhir bharatakalām anuvindate mukundaḥ | divi phalakarave tadā divīśā diśi diśi citranibhāni bhālayati ||"256|| iti bhaṇati tadā tadīyavarge kalakalabhāg ajani prarmodigoṣṭham | iha sati vṛṣabhānujādivargas tvarigati candraniveśam āruroha ||257|| uparigṛhagataḥ sa tatra tatra dravad iva gopakuladravād dadarśa | dṛśam atha bhṛśam agrataḥ prayacchan nabhasi gatāṃ rajasāṃ nadīm apaśyat ||258|| sphurad atha khurarambhaṇādiśabdaprasaraṇam āvṛtasarvam eṣa6 śṛṇvan | avadad api parasparaṃ tad itthaṃ svahṛdayaraṅgataraṅganṛtyatulyam ||259|| kalaya sakhi puraḥ surabhyanīkaṃ tadanu ca yuktaniyuktalokasaṅghaḥ | tam anu sakhisuhṛtkumāravṛndaṃ vilasati tatra ca śubhrakṛṣṇayugmam ||260|| kvacid api paśunāma bhāṣamāṇaḥ kvacid api rakṣakanāma veṇupāṇiḥ | kvacid api sakhināma miṣṭavaṃśīsvarakalayākhilamoham ātanoti ||261|| 1. (a) orājīm;; 2. (b) anyadāvad; 3. (a) padyoskāḥ (?); 4. (b) tathāstu; 5. (b) prayattaḥ; 6. (b) eva; upariracitapuṣpavṛṣṭisṛṣṭiḥ stavakṛtasaṃstava eva divyalokaḥ | sukhayati sakhi gokulasya lokān priyam anu sapriyatāṃ hi suṣṭhu dhatte ||262|| harim atha dhavalānivāsam āptaṃ svam anu ca sannatam agrajena sārdham | vrajapatir upalabhya tacchramāpaṃ muhur apamṛjya ciraṃ dadarśa sāsram ||263|| svayam atha janakaḥ samastayuktaḥ paśukulam ākulam ālayāya nītvā | sakalam aghaharaṃ śramāpanuttiṃ pratinidideśa yataḥ sa eṣa eti ||264|| iti vadati sakhījane samantād vṛṣaravijāṃ vadati sma kācid etya | "vrajanṛpadayitā samaṃ vadhūbhiś calati sutaṃ prati maṅgalānusaṅgi ||265|| idam avakalayan sakhīsamūhas tvarinikhilādhikarādhikaṃ pratasthe | vrajanṛpavanitānuṣaṅgaḥ kāmaḥ karam anu cāsajati sma maṅgalāni ||266|| agharipujananī tu sarvayuktā svapatham abhīkṣṇam asāv abhīkṣamāṇā | vṛṣaravitanujādibhiḥ snuṣābhiḥ samanugatā svasukhā cakāra1 ||267|| atha jayajayaśabdabhavyagītastavaghṛtadīpakapūrṇakumbhalājān | vacasi śirasi hastayoḥ śrayantī harijananīprabhṛtis tatiḥ pratasthe ||268|| samagamad avarodhaniṣkramadvāravadhim iyaṃ sa tadā tu kṛṣṇacandraḥ | sahabalam abhiyan puraḥ pradeśaṃ śramajarucāpy abhitaḥ sukhaṃ vavarṣa ||269|| atha sakusumalājavṛṣṭinīrājanasukham anv anu mātur aṅghrilagnaḥ | aparagurujaneṣu2 cānvatiṣṭhat tad atha yathā yugapad balaś ca tadvat ||270|| tadanu ca jananī hṛdāsadāśīstatim adadād vacasā tu neti sarvā | sanayanajalagadgadaṃ gadantī kalakalavalgugirāśiṣaḥ śaśaṃsa ||271|| atha balajananīyutā yaśodā sutayugalaṃ dadhatī kareṇa doṣṇi | svasadanam upanīya khedariktaṃ karaṇalaghuvyajanaṃ vidhūnute sma ||272|| kṣaṇakatipayamātṛlālanāyāṃ jaḍavad upeyatur asmṛtiṃ sahotthau | tadanu ca tanusevakāḥ samūcuḥ snapanajalapramukhaṃ samastam asti ||273|| harir atha haricandanena raktaṃ mṛgajamadena balas tu vastrayugmam | dadhad anudadhad aṅgarāgam evaṃ bhūṣaṇam āpa mātṛpārśvam ||274|| sakalam avayavaṃ nijaṃ saveśaṃ surabhitam apy atulaṃ karoti kṛṣṇaḥ | niṭilam atitamāṃ3 yad asya paśyaty api purujighṛtitātamātṛyugmam ||275|| sutayugam atha mātṛyugmam āptaṃ taducitacitrakacitram āśu kṛtvā | amṛtarucidhareṇa pānakena kramukapuṭena ca nandayāñcakāra ||276|| sphurad iha jananīyugaṃ prasūtyor yugam api citratayā vibhāti nityam | yugayugam anutarkyate na śīlāt kva nu jananī jananīyatāvibhāgaḥ ||277|| śirasi dadhad apūrvapaṭṭapāśaṃ karam anu ratnajacitramitrayaṣṭim | balasahitatayācalaj jananyoś caraṇanatiṃ vidadhat payāṃsi dogdhum ||278|| 1. (b) sukhīcakāra; 2. (a) ojanīsucānvatiṣṭhat; 3. (b) atitamaṃ atha kanakaja-dohanādi-pātrāṇy anuga-janāḥ samam eva te gṛhītvā | vyatijaya-manasā dravaṃ dadhānā drava-gamanāḥ samayus tadīya-padyām ||279|| punar atha vṛṣabhānujādi-vargaḥ sadana-śiro-gṛha-jāla-randhra-lagnaḥ | upadiśati parasparaṃ sma vīkṣya priya-caritaṃ gavi-dohanāya jātam ||280|| kalaya sakhi hariḥ pitṛ-nideśaṃ svayam anu yācanayā prapadyamānaḥ | paśupa-janani-yojanānupūrvyā saha-balam ācarati sma goṣu doham ||281|| yadapi ca harihūtimādhurībhiḥ sa nadati sarvaka eva dhenusaṅghaiḥ | tadapi ca bata kāpi tasya śikṣāvaśāgatayā tam iyarti tena hūtā ||282|| atha parihitam uttarīyabaddhaṃ draḍhayati gāḍhatayā gavām adhīndraḥ | tad anu ca mṛdupāśanaddhavatsaṃ navadhavalācaraṇena saṃyunakti ||283|| kṣitim anu caraṇāgradattabhāraḥ praṇamitajānuyugāntarasthapātraḥ | muhur api kalayan sagostanāgraṃ smitam api dugdham api sma dogdhi kṛṣṇaḥ ||284|| kalaya harir amūm adugdha dhenuṃ katham aparā duhate svayaṃ vilokya | ahaha tadavalokya paśya dūrād anukurute jaradaṅganāgaṇaś ca ||285|| drutam atha payasāṃ nipān prahṛtya prayayur amī vrajarānmukhā gṛhāya | harir atha sakalaḥ suhṛdvṛtiśrīḥ kavikavitaḥ sa sasāra rājasadma ||286|| balam anu sakhibhiḥ sahāsajalpaḥ karakaratāḍanayā mithaḥ pramodī | samadagajagatir vicitravetraḥ parisaram eti saran sarojanetraḥ ||287|| saraṇim anusarann amuṃ pradeśaṃ punar amum apy amum apy amuṃ viveśa murajid adhiruroha karṇikāgraṃ nijanijasevanasiddhaye prayāmaḥ ||288|| iti vividhatayānuvarṇyamānaḥ savidhasametatayāvakarṇyamānaḥ | upajananaisa etya tannideśāt klamam apanetum iyāya vāsasadma ||289|| drutam atha vṛṣabhānujādivargaḥ priyam upasevitum āvṛtīyamānaḥ | akuruta jalatālavṛntacarcādyupakaraṇaṃ kalayaṃs tadīyaśarma ||290|| ruciramṛdulatūlikāñcikhaṭṭām upari niveśam amuṃ niṣevyamāṇāḥ | yad iha sukham amuṣya tan nijātmapratiphalitaṃ nijam eva tā viduḥ sma ||291|| yadapi tam anusevate samastā tatir iyam uttamakalpam alpakaṃ na | tadapi ca vṛṣabhānujā yadā yat kalayati tan navatāṃ sadā prayāti ||292|| navam iva mithunaṃ mithaḥ sthitaṃ yan navam iva rāgajanuś ca yasya nityam | katham iva navatāṃ na tasya vinded vyatibhajanaṃ harirādhikābhidhasya ||293|| iti rajanimukhe gate sukhena prahitacaraḥ śiśur āgataḥ sma vakti | vrajapatir adhunā svabhogadhāma praviśati tena samaṃ balādayaś ca ||294|| atha muravijayī cacāla tasmāt pitṛsavidhaṃ pidadhan nijasmitādi | sudṛg iyam api tarhi goparājñīnikaṭam atiprakaṭaṃ vihāya vartma ||295|| murajiti savidhaṃ gate vrajejyā nṛpasahitā muditā balādayaś ca | sajalajalamucīva cātakādyāḥ kalakalavalgu yayus tadābhimukhyam ||296|| yadapi ravisamaḥ śaśī vibhāti vrajabhuvi tarhy api kāntibhedarītyā | rajanidinavibhāgam īkṣamāṇā vyavahṛtibhedam amī sadā bhajanti ||297|| atha niviviśire vrajeśvarādyā danujaripupramukhāś ca bhinnapaṅkti | iti1 hi hasarasaḥ samastabhojyaṃ svadanavidhiṃ nayate tad anyathā na ||298|| dinamukham anu tatra pākavṛnde dinajaṭharaprasaraṃ dināṅghripūrtim | ṛtuvalayanideśadeśabhedaṃ vividhavidhānagatīḥ svayaṃ tu viddhi ||299|| prathamam iha phulaṃ vanād upāttaṃ bakaripunā svadanāya suṣṭhu jātam | punar iha havir2ādigorasāntaṃ śatavidhatemanajemanaṃ babhūva ||300|| atha surabhijalena suṣṭhu tāmbūlajapuṭakena ca śodhitāsyapadmāḥ | vrajanṛpatitadīyanandanādyā bahir upaveśasabhām abhāsayanta ||301|| atha punar adhiruhya candraśālā3- mukham amṛtāṃśu4mukhīgaṇāḥ svakāntam | abhimukhasadasi sphūranniveśaṃ dadṛśur amuṃ nibhṛtaṃ mitho 'py anūcuḥ ||302|| iha viviṣakalākalāpavijñāḥ samuditatāṃ samavāpur utkacittāḥ | amum uditām itāḥ kalānidhānaṃ svakulakalāṃ vinivedya bhartum aicchan ||303|| yadapi harir asau kalānivijñas tadapi tadalpakalāsu toṣam eti | yadapi kṛtamukhāḥ kalāsu sabhyās tadapi harer mukhavīkṣayā ramante ||304|| na bhajati sakalaṃ sadā sabhāyāḥ samavasaraṃ bata kāvyanāṭakādi | iti niśi niśi bhinnatānumatyā vrajapatir iṣṭatamaṃ tadātaniṣṭa ||305|| kvaca niśi nṛpatiḥ sa vaṣṭi kāvyaṃ kvacid api nāṭyakalāṃ kvacāpi citram | pṛthag api na pṛthag vibhāti sarvaṃ hariracitāni paraṃ puraḥ karoti ||306|| iti purukutuke gate tu yāme haribalasaṃvalitāḥ samastalokāḥ | vrajanarapatim utthitaṃ vilokya prati tadavasthiti tasthur ādareṇa ||307|| murajiti gadituṃ kim apy anīśe pitari ca bāṣpaniruddhakaṇṭhadeśe | sthaviragurujanā dvayaṃ nivedya pratividhaye samanaskam ācaran sma ||308|| avanatapitṛkaḥ parān yathārhaṃ nativinayādibhṛtān vidhāya kṛṣṇaḥ | sahabalam anugatya mātṛyugmaṃ taducitalālitatāṃ ciraṃ jagāma ||309|| anumatim atha mātṛyugmadattām avakalayan praṇaman sanamradṛṣṭiḥ | haladharam anugamya taṃ praṇamya śritanavavarṣavaraḥ svavāsam āpa ||310|| 1. (b) iha; 2. (a) harir ādio; 3. (b) candraśālīo ; 4. (a) amṛtāśuo iti muraharavarṇanāṃ sa kurvan muraharam apy avalokya sadmasīmni | drutataram avaruhya rādhikādir nijatadapahṇavam ācacāra vargaḥ ||311|| iha matam apareṇa sarvakāntāsv anuniśam añcati so 'yam ittham astu | hṛdaya kalaya kintu cāru rādhāharicaritaṃ paritaḥ smara tvam atra ||312|| vṛṣaravitanayādibhis tadā drāk samagami hāri hariḥ suveśa eṣaḥ | navaghana iva vidyutāvalībhir yad amṛtavṛṣṭimayī babhūva dṛṣṭiḥ ||313|| vratatimaṇivivekakhaṇḍiśobhā parimalabhāg iha sadma kintu kuñjam | iha kim u kusumaṃ kim aṃśukaṃ vā śayanaṃ idaṃ mithunam yad adhyaśete ||314|| iti nityalīlā ||2 || śrīgopālāya namaḥ,1 sā ca janmādikā sā ca nityalīlā śrutiritā | mithaḥ pūrvā parā ca syād bījavṛkṣapravāhavat ||o || [3] atha nityāntarvartisarvartulīlā atha hṛdi kuru vallavīsutasya stavam anu-gautama-tantra-labdham asya | bahu-vidha-samayāgamād vicitraṃ śubha-caritam racita-sva-bhakta-bhakti ||1|| januṣi madhu-ṛtoḥ kumāra-bhāve taruṇimani pravayastayā ca yoge | dayita-dayitayor vasanta-rāga-prabhṛti-kalā lasati sma śāmyati sma ||2|| tad idam ṛtuṣu ṣaṭsu rucyabhedāt pṛthag anuvarṇanam iṣyate tathā hi | harir iha vihṛtipracāracaryāṃ vidadhad avarṇayad eṣa tarhi tarhi ||3|| prathamam iha śṛṇuṣva citta vākyaṃ kvaca niśi yat prabhum āha hāri rādhā | atha kalaya harer vacaś ca tasyām amṛtavad antaraśantamasya dātṛ ||4|| "ahaha vanavanaṃ nidāghadagdhasthalam aṭasi svavapuḥ prapīdya rukṣaḥ2 | murahara tava cintanena jīrṇān katham avitāsi janān idaṃ na jāne ||"5|| idam abhihitam ākalayya kṛṣṇaḥ smitavadanaḥ svayam āha yat tu rādhām | tad avakalaya citta vittam etat tava bahuvṛttipadaṃ bhavisyad asti ||6|| "ahaha sumukhi nedam anyad ūhyaṃ tapaṛtum anv api tatra citratāsti | kvaca sa hi madhuvat kvacāpi varṣāvad anubhavaṃ dadate svayaṃ kvacāpi ||7|| vanam iha yad anūpam asti tasmin madhur iva bhāti nidāghakāla eṣaḥ | nirudakataruṇi svayaṃ nidāghaḥ kṣitidharanirjharabhājivārṣikaśrīḥ ||8|| mama samam amarībhir atra vṛndā nikhilavanaṃ paritaḥ pariṣkaroti | yad aharahar ahaṃ bhavatyā saha sahacāribhir apy alaṃ bhajāmi ||9|| sumadhuranavanārikelanīraṃ tadupamatālaphalāmbu cāsya3 majja | upahṛtam iha vṛndayā satṛṣṇe sakhisahite mayi tṛptim ādadhīta ||10|| sa panasasahakāragostanīnāṃ rasavasanaṃ racayāmy ahaṃ samitraḥ | tvadadharamadhu māṃ tu tatra citraṃ smarayati sāndratayā svam eva subhru ||11|| atha vayam api tāṃ vihārabhūmiṃ tava kalayāma yadi tvadīyam iṣṭam |" 1. (b) not found; the following verse is placed after atha etc.; 2. (a) rukṣaḥ; 3.. (a) margin: cālpa;iti vṛṣaravijādibhiḥ pradiṣṭas tvaritam amūbhir amūṃ hariḥ pratasthe ||12|| prathamam abhiyayau vasantavantaṃ vipinaviśeṣam atha pradeśam anyam | anubhavatulayānubhāvayaṃś ca pravadati sa sma sanarmasuṣṭhu vācam ||13|| ahani vayam amūṃ nirīkṣya subhru varasaritaṃ purataḥ samaṃ sajantaḥ | nijanijadhavalās tu pāyayitvā viharaṇam atra suhṛdbhir ācarāma ||14|| śaśimukhi śucimāsi madhyamadhyaṃ dinam anu mandiratulyaśailagarbhe | jharanikaraparītapārśvadeśe saha bhavatīkam ahaṃ mudā śayiṣye ||15|| savitṛduhitṛtuṅgatīragarbhe śaśimaṇidhāmani kuñjapuñjarāji | anurahasam ahar vrajāntarantaḥ saha bhavatīkam ahaṃ mudāśrayiṣye ||16|| vayam iha sariti draveṇa gatvā viharaṇaṃ narmasaśarmatāṃ nayāma | iti vṛṣaravijāṃ vidhṛtya bāhāv aparasakhīsahitāṃ ca calann uvāca ||17|| nikaṭanikaṭatāṃ calaṃs taṭinyā nirudakamātrapadaṃ kramāt tyajaṃś ca | "tapamadhunṛparāṣṭrayugmamadhyaṃ gatam iva candramukhi svam atra paśya ||18|| iha kamalavanāni tāpaśīrṇāny api kamalāni kiyanti dhārayanti | tata iha sariti praviśya yūyaṃ vayam api tāni vicitya cāru cinmaḥ ||19|| muhur iha paritaḥ samāvrajantaḥ sariti rasaprasaraṃ gaveṣayantaḥ | navanavatanayāya padminīnāṃ stanam iva vāriruhaṃ duhanti bhṛṅgāḥ ||"20|| iti vanavalitaṃ chalaṃ vidhāya vrajasumukhīḥ saritaṃ praveśyamānā. | kamalacayanalakṣyataḥ svavāñchālasitavaśāḥ1 sa cakāra tatra tatra ||21|| "kamalam idam aho mayā tu labdhaṃ kanakaruciprathitaṃ tvayā tu nīlam |" iti vividhamiṣaṃ parasparaṃ tāḥ samam ajitena vihārasāram īyuḥ ||22|| hṛdi kim u kamalaṃ lalāga kiṃ vā harikara ity amukā viśaṅkamānāḥ | vrajajanisudṛśas tadā navīnāḥ sapulakaśītkṛtikāritām avāpuḥ ||23|| atha vihasati tatra jihmanetrā murajiti cikṣipur āyudhābham ambhaḥ | sa ca tad akṛta tāsu kintu tāsāṃ tadapagamaḥ kriyate sma tasya tena ||24|| harir asurasahasralakṣajetā svayam abalābhir ayaṃ vijetum iṣṭaḥ | yad iha jayam avāpa tan na citraṃ yad atha jitas tad atīva citram atra ||25|| yadapi ca jalasecanena kīrṇas tadapi parābhavam api nāghaśatruḥ | iti bhrukuṭim adhāt tu vārṣabhānavy atha sa tu tatra babhūva citrakalpaḥ ||26|| harim atha sakalābalāvilāsāl laghu jagṛhur jitakāśitāṃ dadhānāḥ | punar api hasitānunāpabhaṅgyā bahir avadhānam adhāpayan mṛgākṣyaḥ ||27|| avahitavati jīvanādhināthe vṛṣaravijā drutam asya karṣaṇāya | taṭam aṭitavatīha2 kṛṣṇanāmāpy anugatatāṃ samavāpa rāgabaddhaḥ ||28|| 1. (a) ovaṣāḥ; 2. (a) aṭitavatīti drutam atha paricārikā murāriṃ vṛṣaravijāṃ savayastatīr amūś ca | mṛdu mṛdu vasanena mārjitāṅgān akṛṣata vastravarān adhārayaṃś ca ||29|| svayam atha vṛṣabhānujā svakāntaṃ mṛgamadakuṅkumacūrṇamarjitāṅgam | sulaghu vidadhatī jahāra jāḍyaṃ bahir abahiḥ punar ājahāra jāḍyam ||30|| atha ghusṛṇaviśeṣakāṃśuyuktaṃ laghutaraveśaviśeṣaśobhimuktam | akuruta vṛṣabhānujā svakāntaṃ sa ca rucitām akarod amūṃ nitāntam ||31|| kramukasitakarāñciparṇavīṭīr adita sakhī harirādhayor mukhāntaḥ | yugalam api tayoḥ sakhījanānām adhita sukhaprathanāya vaktramadhye ||32|| atha kamalakarāḥ sakāntakāntāḥ savilasitaṃ sadanāya gantukāmāḥ | vijitakamalapatracārunetrā virurucire nikhilena khelitena ||33|| kvacid api hariṇā samaṃ vyadhus tāḥ puru kamalākamali prahāsayuktam | idam iha na vidus tu tena śaśvaj jitam akhilaṃ bhuvaneṣu kevalena ||34|| iti bahuvidhakhelamālayāntaṃ jagṛhur amūr amunā samaṃ samastāḥ | tadanu ca varaniṣkuṭasthadhiṣṇyaṃ praviviśur āviviśuś ca tasya bhāsi ||35|| maṇisadanam idaṃ vṛtīr1 atītaṃ varasarasīsarasīruhālimadhyam | sukusumasukumāragarbhatūlīmiladupadhānaśubhaṃyumañjuśayyam2 ||36|| sarucinihitatālavṛntabhṛṅgārakamukhaśarmadavastusaṃstutāṅgam | drutataram aviśad viśaṃś ca śayyām adhivasati sma hariḥ smitāṃśuśobhi ||37|| [yugmakam] tam atha kusumacāmaraṃ dadhānā vṛṣaravijā svayam eva sevate sma | anṛjudṛśam amuṃ balaṃ chalaṃ ca praṇayi sa tu praṇayan nināya śayyām ||38|| iyam api tata eva khedadambhād alasanibhasthititāṃ babhāja tasyām | tadanu savayasaḥ sacandratāmbūlakam anu śarma dadhus tayor dvayoś ca ||39|| tadanu tad anumāya tena tasyā rahasi mithaḥ sthitivāñchitaṃ vayasyāḥ | samiṣam apagatāḥ kṣaṇaṃ tu kācin mṛdumardanam etayor vyadhatta ||40|| iyam api vigatā dvayasya nidrāṃ chalaracitāṃ chalam āracayya yat tu | nayanayugalamīlanaṃ vihāya praṇayamayīm udamīmilan nijehām ||41|| iti bahuvidhākelibhir nidāghe vigatavati praviveśa vārṣikaśrīḥ | jaladavalayavidyutālilakṣmyā hariharidāratanūr vilāsam āpa ||42|| rucim iha kalayan vrajeśasūnur niśi niśi varṇayituṃ ruciṃ jagāma | idam avadadhatī ca vārṣabhānavy api savayastatir udyad ullalāsa ||43|| iti ghanasamayasphuṭaprabhāte nijajananīhitaṃ payaḥ kṛtānnam | maricavalitam uṣṇam īṣad aśnann aham anurāmamukhaṃ sukhaṃ bhajāmi ||44|| mama janitithir eṣyatīha bhādre vrajajanaśarma ca tena sārdham aṅga | dvayam api yad idaṃ jaganti dhinvan purataraparva taniṣyati prahṛṣya ||45|| 1. (b) ovṛter; 2. (b) ośayyām gṛhaśikharaśikhām athādhirūḍhāḥ kalayata niśy api goṣṭhavanyadhāma | pratilavataḍidālidīptibhūmnā dina iva sarvam idaṃ muhur vibhāti ||46|| nabhasi jaladavidyudālilakṣmīr bhuvi haritaḥ sphurad indragopakāntiḥ | madanugabhavatīva kānanaśrītatim anupaṣakatāṃ sakhi prayāti ||47|| sthalakulam iha kūrmapṛṣṭhatulyaṃ nayanagatipradaratnaveśamadhyam | vitatam abhinavaprarūḍhatārṇaṃ pari dhavalāgaṇapālanaṃ karomi ||48|| girivaraśirasi vyudastapārśvāvṛtimaṇisadmani labdhadhenudṛṣṭiḥ | bahuvidhaśatarañjamukhyakhelā vidadhad ahaṃ sakhibhiḥ sukhaṃ prayāmi ||49|| sravati salilam ambude tarūṇāṃ kuharagṛhe rasayan phalaṃ sakandam | upasalilaśilāsanaḥ sadannaṃ dadhisahitaṃ sakhibhir vibhaktam aśnan ||50|| kvacid api girimūrdhni dhenuhūtiṃ vidadhad amūś ca mudā niviśya paśyan | adhi vaḍabhigatābhir īkṣaṇīyaḥ satatam ahaṃ bhavatībhir atra tatra ||51|| [yugmakam] iha vahati kadambanīpayūthīśavalitaketakagandhasandhavātaḥ | anubhavasaviviktataṃ ca yadvat tava mama cānubhavanti gandham alpam1 ||52|| yadi pulakakulākulāsi kṛṣṇaṃ kanakapaṭaṃ paṭu māṃ nirīkṣya bhadre | ghanataḍidudayād vivardhamānāṅkuradharanītulanāṃ tadā prayāsi ||53|| ghanasamayam anudhvaniṃ plavādyā vidadhati te ca ghanā muhus tam atra | niśamayitum amuṃ parasparaṃ ye sphuṭam aniśaṃ racayanti suṣṭhu puṣṭam ||54|| jaladam anu kaniṣṭhamadhyamukhyāḥ plavaśikhicātakanāmakāḥ prapannāḥ | taratamavidhinā tadekanandi dvayam aparas tu tadekajīvijīvaḥ ||55|| aham api tad idaṃ vilokamānaḥ kila vimṛśāmi nijān ananyabhaktān | yadanu ca bhavadīyavṛndam etat paramatayā mama cittam āviveśa ||"56|| iti vadati harau papāta vṛṣṭir visṛmaraśīkarabhāk tataś ca mukhyaḥ | paṭakuṭam adadhur dvayasya khaṭṭām anu paritaḥ sadanaṃ paṭāvṛtaṃ ca ||57|| bahir anu ghanagarjitaṃ savarṣaṃ gṛham anu talpavareṇyam alpaśītam | tadanu vasitaśastavastram etanmithunam anusmara citta gaurakṛṣṇam ||58|| iti bahuvidhasukhakhelayā prayāte ghanasamaye śaradā jagāma tāṃ ca | sphuṭam avakalayan purāvad ākhyad vṛṣaravijāṃ murajin niśi krameṇa ||59|| aharahar udaye śarat śaratpraveśe nijajananīnihitaṃ payaḥ kṛtānnam | sahasuhṛd upabhujya2 dhenusaṅgād vanakalitaṃ bhavatīṃ vivicya vacmi ||60|| vahad anunavam abhram acchabhāvaṃ praṇidadhatī kṣitir ātmanānucakre | taducitam upajīvanīyabhāve mayi bhavatī bhavatīdṛg eva subhrū ||61|| taḍidanuvalane gate payodād bata iti mānam ite tathā payode | tvadapagamadaśāṃ nijāṃ purāṇīṃ muhur aham asya tulām anusmarāmi ||62|| 1. (a) alpaḥ; 2. (a) upayujyaatha yadi kalayāmi tīranīravrajam anu khañjanahaṃsakañjakāntim | varatanu bhavadāgatiṃ vitarkya bhramadaśayā bata vibhramaṃ prayāmi ||63|| abhilaṣati madīyakeliśikṣāgurum iyam acyutavallabhākṣilakṣmīm | iti kila kamalāvalīṃ vidhūtām uru śapharīnikaraś carīkarīti ||64|| jalam anuparamācchatāṃ nirīkṣya kṣaṇam anusandadhad antaraṃ yadāsmi1 | pratiphalitam iha svam īkṣamāṇas tava manasā tulanām anusmarāmi ||65|| navanavapulinaṃ nirīkṣya tat tat padadalanāṃ viniṣidhya tatra cāham | manasi vinidadhe sma hetum anyaṃ vacasi tad anyam idaṃ tvam eva vetsi ||66|| pathi pathi kusumaṃ vicitya śaśvat kusumamayaṃ dhanurādikaṃ vidhāya | pulinakulam adaḥ prapadya tasmin kusumaśarāya vayaṃ baliṃ dadāma ||67|| kumudamukulam alpam alpanālaṃ śaratulitaṃ viracayya śilpaśāli | dhanur api navaketakasya parṇān tricaturayogadṛḍhān dṛḍhaṃ sṛjāmaḥ ||68|| iti harir acalat priyāsahāyaḥ kusumacitiṃ vidadhad vicitrakeli | pṛthutanuviṣamacchadāṃs tanīyas tanulatikābhir itasmitān jahāsa ||69|| atha pulinam asāv apaśyad indoḥ pratitanuvat pulinasya tadvadindum | kutukarasavaśād viśaṃś ca tasmin svam amṛtasiktanibhaṃ vidan nananda ||70|| avadad atha sakhītatir mukundaṃ "kusumaśaraḥ kva nu yaṃ prapūjayāmaḥ" | harir avadad "ahaṃ sa eva sākṣād iti mama pūjanam eva tasya viddhi ||71|| yadi kusumaśarasya śaktim asmin mayi manuṣe natarāṃ tadālivargaḥ | mama kusumaśarān sahasva sākṣād" iti kalayan sa tu kampate sma vargaḥ ||72|| atha vṛṣaravijāvadan "murāre śatrum iha bhaumayudhi tvam eka eva | parabalabahukoṭiśastram asyan jayam abhajatas tad idaṃ nicāyayasva2 ||73|| upaparisaram asya tarhi sarvāḥ kusumaśarān kirann amūr asaṅkhyān | abhinad ayam amūn śarān amūṣāṃ kusumaśarair uta kañcukāny avidhyat ||74|| harim atha jitakāśinaṃ babhāṣe hariramaṇīvitatiḥ smitaṃ dadhānā | "vayam iha yuvatījanās tad asmatparicitam eva vihāram ādiśasva ||"75|| harir atha vihasan jagāda "yūyaṃ bharatamataṃ prati rājathātivijñāḥ | tad anusarata gītavādyanṛtyaṃ mama bhavatībhir udetu tāratamyam ||"76|| drava iva harigānataḥ śilādyaṃ hariramaṇījanasīmakaṃ babhūva | harir ajani kathañcanāpi dhīraḥ sa ca na tathājani gānatas tu tāsām ||77|| atha militatayā cakāra lāsyaṃ nijavanitābhir ayaṃ na cāpa sāmyam | tam abhidadhur amūr vayaṃ na sandīpanim abhajāma guruṃ kathaṃ nu vidmaḥ ||78|| 1. (a) margin: yadāsti; 2. (a) nicāyayāṃ sma harir akuruta taṇḍunā praṇītaṃ naṭanam anena jahāra cittam āsām | iha jagadur amūr vayaṃ na padmātulitatamā yad ihāpi śikṣitāḥ smaḥ ||79|| vyatimilitatayātha rāsanṛtyaṃ vyadhiṣata tā dayitena tena sārdham | vilasitavaramādhurībhir eṣāṃ suravanitā mumuhur muhur muhuś ca ||80|| atha harir akarod ihāpi citraṃ javamahasā sa tathānaśe samastam | yad akhilamahilāḥ svapārśvalagnaṃ tam anulavaṃ bata menire nirīkṣya ||81|| vilasitam idam ittham ācarantaḥ śramam upalabhya cirād amī niviṣṭāḥ | vyajanasalilapānakāṅgarāgakramukapuṭādibhir āśritābhir iṣṭāḥ ||82|| atha bhṛśam upalabhya śāntim etā harihariṇīnayanā niśāvasāne | vanam anuvihṛtiṃ mudā dadhānāḥ svam upavanīmaṇimandiraṃ sasarjuḥ ||83|| atha muraripurādhikākhyayugmaṃ mṛduśayanaṃ pratilabhya valguśarma | atanuta śayanaṃ tathā yathā tat tanum api bhedam adhāt tanudvayaṃ na ||84|| atha girivaraparvaṇi svasṛṇāṃ gṛhagataṃ parvaṇi kārtike māsi | bahuvidhamahasā1 saśarmapūrṇe tadanu mukhaṃ mukharaṃ sukhaṃ karoti ||85|| atha śaradanujā yadā ṛtuśrīr2 mṛdumṛduśītamayī samājagāma | aśanavasanakānanādrikhelāśayanasukhādi hariḥ priyām uvāca ||86|| "surabhinavakaśālitaṇḍulībhiḥ purusitavaṣkayanīpayaskṛtānnam | suparimalahariḥ plutaṃ samantād vikalitavalkalabījanāgaraṅgam |87|| bahughṛtaparipakvapiṣṭabhedaṃ pravitatamaṇḍakaroṭikābhir iṣṭam | parikṛtadalitārdrakaṃ svamātrārpitam uṣasi svadate varoru mahyam ||88|| [yugmakam] tadanu ca jananī dadāti veṣaṃ mṛgamadakuṅkumacūrṇapūrṇavastram | tam aham aharahaḥ sajan sarāmaḥ sahasakhivīthir atīva śarma yāmi ||89|| yadapi vividhatemanādimadhyaṃ dinam upalabdham ihāsti paṅkajākṣi | tadapi bhavati sārdrakaṃ ghṛtāntaḥkṛtapacaśarṣapaśākam ādarāya ||90|| aharahar anudhenukañcukādicchavisavitṛcchavimitratācchabhāsaḥ | sakhibhir akhilakeliśālihārītakarutakarmaṇi narmaśarma yāmaḥ ||91|| pariṇatatarajambhanāgaraṅgakramukamukhadyutiśoṇakānanāntam | smitalasitakaṭiñjarādipuṣpapramuditasarvam ahardivaṃ bhramāmaḥ ||92|| calasakhi tad idaṃ vanaṃ nirīkṣemahi himaleśini3 mārgaśīrṣamāsi | paraparadivase tu śītaśīte nahi vihṛtir4 bahir aucitīṃ bhajeta ||93|| iti harivacanād anena sārdhaṃ vanam anugamya viramya ramya-rūpam | samucitaphalapuṣpasaṅgraheṇa pramadabhṛtaḥ pramadāgṛhaṃ samīyuḥ ||94|| 1. (a) opa(rva)tayā; 2. (a) ṛtuśrīṃ; 3. (b) himane niśi; 4. (a) vikṛtir iti mṛdutaratulikānukūlīkṛtaśayanaṃ nayanābhirāmayugmam | madhuripuvṛṣabhānujāsamākhyaṃ na vapuṣibhedam avāpa nāpi citte ||95|| atha dhanur aparāṃśamīnarājāvadhi ravibhogagatāhasaṅghabhāge | muraripur avadat purāvad etāṃ vṛṣaravijāṃ sa nijāṃ vilāsalakṣmīm ||96|| ghṛtadadhikṛsarārdrakādijuṣṭāḥ kaṭuvaṭakā vividhāni sandhitāni | aharahar udaye madīyamātrā mayi nihitāni bhṛśaṃ sukhaṃ vahanti ||97|| bahuvidham atha dugdhabāṣpapakvaṃ mṛdu mṛdu piṣṭakam iṣṭapūrṇam | adhi dinadinamadhyamātmamātrā prahitam ahaṃ ramayan mudaṃ bhajāmi |98|| ghusṛṇarucir atūlasūkṣmavastradvidalajakañcukayukpidhānavakṣaḥ1 | pavanarahitagharmaśarmadātṛsthalam anu dhenvavanena śarma yāmi ||99|| śiśiram anu samastasattvajāte rutirahite kikhiṣu pragalbhavākṣu | samavadad iha ko 'pi neti nūnaṃ sakhi hasitaṃ dayayā sahāyati sma ||100|| śiśirajanuṣi durdine 'pi jāte mitirahitā dhavalāḥ sukhaṃ caranti | śṛṇu sakhi tadupāyam antyam ekaṃ mama muralījani yat tu vāyusūktam ||101|| śiśiram akusumāntaraṃ nirīkṣya srajam iha kundakṛtāṃ bibharmi citrām | vipadi yad upajīvanaṃ tad eva pratipadam ādarabhājanaṃ vibhāti ||102|| iha drutam itam ahaḥsamūham ūhā- viṣayatayā dadhataḥ pare nininduḥ | bhavadupasṛtivardhirātrivṛddher alam aham asya tu vaśmi2 dīrgham āyuḥ ||103|| atha madhu ṛtur eṣyati praphullaṃ vananikaraṃ vidadhad yad ātataḥ prāk | hariharivanitākulaṃ praphullaṃ svayam abhavad bata paśya tasya vīryam ||104|| prathamasamam athātra bhojanādyaṃ samucitam āpravidhāya kṛṣṇacandraḥ | niśi niśamayati sma vanyavṛttaṃ dinadinam apy atulaṃ vṛṣārkaputrīm ||105|| niśamaya kutukaṃ vane 'dya dṛṣṭaṃ vitaritari prasabhaṃ bibharti bhikṣuḥ | amadhujanuṣi puṇḍrake dvirephā muhur api jhaṅkṛtitarjanāṃ vahanti ||106|| kim iyam ahaha mādhavīti nāmnā janaviditeti madāt praphullati sma | śiva śiva na vayaṃ madhoḥ kim itthaṃ kusumam adhuḥ kila saptalādayaś ca ||107|| sa bakulasahakāraketakīnāṃ sakaruṇakiṃśukanāgakeśarāṇām | tatir atiśuśubhe vilokya yāntu bhramarapikapravarā mahaḥ sajanti ||108|| malayajamarud eṣa ity abhikhyaḥ pavanagaṇaḥ pratipadya matkavanyām | manayujajayisurabhātiśastāṃ prasatikrīṇa ivātra mandamandam ||109|| iti madhuṛtuvarṇanaṃ vitanvan madhuripur anyanijapriyājanānām | caritavivṛtim anyanāyikānāṃ3 caritamiṣāt kalayann amūṃ stute sma ||110|| 1. (a) ovṛkṣaḥ; 2. (a) raśmi; 3. (a) margin: nāyikātām kusumakulam idaṃ dadhāti tāvad bhramarapikādigaṇas tathā svarūpam | priyasahacaratā yadā priyāṇāṃ parasamaye śaratāṃ ca vajratāṃ ca ||111|| ayi vidhumukhi saṅgatapriyāṅgi priyavirahād aparā dhṛtāvasādāḥ | uta kusumapikāditudyamānā dhruvam adhunā priyatāvaśā bhramanti ||112|| sphuradasahanatā mithaḥ sapatnyaḥ pathi rahasi priyam ātmanābhisṛtya | diśi ca vidiśi ca sphurantam ārān nahi niranaiṣur amūḥ kva vā labheran ||113|| niyamitacaraṇān nikuñjadhāmni kvacana ca vāsakasajjikāyamānāḥ | priyatamam anavāpya mānam āñcan mukham iva mānadhanā hi dhanyanāryaḥ ||114|| api ca tadaparās tu vāsasajjā muhur api cintanalabdhakalpatantrāḥ | priyatamam upalabhya cātra jāgrad valitavad āpa sukhaṃ na cātra bhedam ||115|| api dayitatamena khaṇḍitāśā nahi kalahāntaritā babhūva kāpi | ucitam api tad etad eva yasmād dayitatamaḥ katham anyathā ghaṭate ||116|| vyavahitapadavīṃ mamāsti netuṃ nahi bhavatīm api kiñcanāpi vastu | na puruṣam iha jāgarādyavasthātrayam api cetanayā viyoktum īṣṭe ||117|| niśi sumukhi tad adya kuñjapuñjaṃ sahasavayastati sadravaṃ vrajāvaḥ | iha hi kumudamudgarādipuṣpaṃ sitarucirociṣi rocamānam asti ||118|| vidhur atha dayitānvitaḥ sakhībhiḥ saha sahakhelam iyāya puṣpadeśam | sphuṭam iha tu vidhuḥ paraḥ savṛndas tadupari vandanamālikāyate sma ||119|| adhi kusumavanaṃ virajamānaṃ harim atha kāntimatī vṛṣārkaputrī | sukhakaralalitāviśākhikādipriyasavayastatibhiḥ samaṃ samayya ||120|| sukusumanikarānupadadānaṃ svam api tad apy anu tanvi yojayantī1 | dvayam api tadanuvratakriyābhir dravatatibhiś ca mudāñci kurvatībhiḥ ||121|| alam uparigapuṣpavṛndam icchuṃ2 svayam api tattadupagrahaṃ diśantī | drutam iva na kim asmadīya rājñyā vahasi nideśam iti smitāñcigīrbhiḥ ||122|| prasabham iva ramām amūṃ bhujābhyāṃ hṛdi dadhataṃ3 muhur ūrdhvapuṣpahetoḥ | sarud iva tadabhīṣṭam āpayantī sakalakalaṃ hasitaṃ vitanvatībhiḥ ||123|| sukusumacayakūṭam īkṣayantaṃ svayam api taṃ tulitaṃ nicāyayantī | vividhamatatayā prahāsabhedāc chalam api satyam api prajalpinībhiḥ4 ||124|| kusuma-viracanā-mayaṃ kalāpaṃ vidadhatam āśu ca taṃ pṛthak sṛjantī | nutim anutim api dvaye pi tasmin samiṣa-vacaḥ pracayena tanvatībhiḥ ||126|| 1. (b) tan niyojayantī; 2. (a) icchaṃ; 3. (a) dadhātaṃ; 4. (a) prajalpitībhiḥ sva-racita-tad-alaṅkriyāṃ stuvānaṃ sva-racita-tat-tad-dalaṅkṛtiṃ stuvānā | nija-kṛti-janitā-mahattva-buddhiḥ prakṛtir iheti vihasya vādinībhiḥ ||127|| vaśam akṛta guṇa-kriyāṅga-bhāva-prabhṛtibhir atra ca paśya citta citram | vahati patir adhīna-bhartṛkājñāṃ racayati karma vināpi tāṃ sa tasyāḥ ||127|| [aṣṭabhiḥ kūlakam] harir iha janayan vasanta-rāgaṃ hari-vanitā-nikaraś ca suṣṭhu puṣṭam | abhinaya-maya-nṛtya-tāla-juṣṭaṃ vyativaśitaḥ sva-vaśīcakāra viśvam ||128|| iti bahu-vidha-khelayā rajanyāḥ praśamam iva pratipadya nāgarendraḥ | surabhi-kusuma-vṛkṣa-vāṭi-kāntaḥ kṣaṇa-śayana-kṣaṇam āpa kāntayā saḥ ||129|| maṇimayavaracatvarasya śayyām anu kusumānilalīlayā susevaḥ | paramatamasakhībhir asyamānabhramaratatiḥ sasukhaḥ sukhañcakāra ||130|| iti sarvartu-līlā ||3|| [4] atha phalaniṣpattiḥ ghoṣe sva-prema-koṣe pitṛ-mukha-sukhada-svīya-vṛndena dīvyan kaṃsena preṣitebhyas tam atibhayamayaṃ vīkṣya nighnan muhus tān | hanti1 teṣām apaśyann adhi madhu-puri taṃ hantum añcan sa-vṛndam hatvā tam ghoṣam āgāt tad-atula-sukha-kṛd yaḥ sadā tam bhajāmi ||1|| rādhādyāḥ kṛṣṇa-kāntāḥ svayam avataraṇaṃ kṛṣṇavat prāpya līlā- śaktyā vismṛtya nityāṃ sthitim aparatayā jñāta-kṛṣṇās tathāpi | rāgād aspaṣṭa-kṛṣṇa-śrayaṇa-sukha-ratā prāntataḥ kṛṣṇam eva spaṣṭaṃ jagmuḥ sva-kāntaṃ tam ati-sukha-sudhā-sindhu-magnāntarāḥ smaḥ ||2|| haṃho saukhyaṃ mura-dviṭ kaṭu-kaṭaka-ghaṭā2-preṣṭha-kaṃsādi-duṣṭān hatvā tat-kliṣṭa-cittāṃ pitṛ-mukha-janatāṃ nirvṛtāṃ suṣṭhu cakre | kiṃ cānyaḥ sva-priyāṇāṃ patir iti bahir akhyāti3-duḥkhāni hṛtvā tat-tad-viśleṣa-pīḍācchid ayam atijagada-dṛṣṭi-goṣṭhe vibhāti ||3|| prātar mātuḥ sa-hastād aśana-sukha-kṛtī labdha-tātādy-anujñaḥ śrī-rāmādi-prasaktaḥ surabhi-gaṇa-śataṃ pālayan moda-yuktaḥ | sandhyāyāṃ gopa-gopī-sukhada-gṛha-gatiḥ sānurāgaṃ kṣapāyām tat-tad-dīvyad-vihāraḥ sphuratu tava manaḥ sarvadā kṛṣṇa-candraḥ ||4|| janmādyaṃ svīya-vṛttaṃ kavi-bharata-kalā-citra-yogena dṛśya- prāyaṃ tanvan sabhāyāṃ rahasi tu dayitā pūrva-rāgādy-udantam | vargaṃ tat-tan-nisargaṃ nijam anu vijayī sarva-sāt-parva kurvan dīvya-dīvya-śriyābhir viharaṇa-kutukī nandatān nanda-sūnuḥ ||5|| yaḥ śrī-paryanta-yācyānvitir iha paśupa-śreṇi-bandhur yaśodānanda- svīyāṅga-jātaḥ subala-mukha-sakhaḥ kiṃ ca rādhādi-kāntaḥ | sa śrī-gopāla-nāmā surabhi-kula-mahaḥ pālayan divya-kelir naktaṃ rāsādi-līlā-lalitatama-gatiḥ sarvadā syād gatir naḥ ||6|| śrīmad-vṛndāvanendo madhupa-khaga-mṛgāḥ śreṇi-lokā dvijātā dāsā lālyāḥ surabhyaḥ sahacara-halabhṛt-tāta-mātr-ādi-vargāḥ | preyasyas tāsu rādhā-pramukha-vara-dṛśāś ceti vṛndaṃ yathordhvaṃ tad-rūpāloka-tṛṣṇak pramadam anudinaṃ hanta paśyāma karhi ||7|| 1. (a) margin: vantiṃ, hānīm; (b) hantum; 2. (b) oghaṭao; 3. (a) ākhyāti śaśvad dhyāyati dūraga-sthiti mithaḥ sūkṣma-prathaṃ cāyati prājyāntargatam ātta-narmas tu sakhī-madhya-sthitaṃ paśyati | rādhā-mādhava-nāma-dheya-mithunaṃ vighnān atītyāmitān dāmpatye sthitam atra vā yadi rahaḥ prāptaṃ tadā kiṃ punaḥ? ||8|| rādhā-kṛṣṇa-yugaṃ muhur vighaṭanām uttīrya dāmpatya-bhāk pratyekāntam udasram ekataraga-svāpāntar antar mithaḥ | vaktraṃ paśyati mārṣṭi locana-puṭaṃ nāsāgram uddaṇḍayan niṃste gaṇḍa-yugaṃ hṛdā hṛdi milal lelīyate śarmaṇi1 ||9|| gaura-śyāma-rucojjvalābhir2 amalair akṣṇor vilāsotsavair nṛtyantībhir aśeṣa-mādanakalā vaidagdhya-digdhātmabhiḥ | anyonya-priyatā sudhā-parimala-stomonmadābhiḥ sadā rādhā-mādhava-mādhurībhir amitaś3 cittaṃ samākrāmyatām ||10|| iti phala-niṣpattiḥ ||4|| 1. (a) śarmāṇi; 2. oruco jvalābhir; 3. (b) abhitaś [5] pūrṇāḥ pulindya iti1 yā stutā vraja-ramādibhiḥ2 | na vayaṃ sādhvi sāmreti3 śreṇibhir dvārikā-śriyām ||1 || anayārārādhito nūnam4 itthaṃ pūrvābhir eva ca | purāṇe kvāpi vaiśiṣṭya-sāmānyaṃ neyam ūhyate ||2|| rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |5 iti. tasyāḥ kāntaḥ sadā kāntaḥ sa syād ekānta-bhāg vaśaḥ ||3|| yāv amū mama cittāntarbhūruha-sneham ūhatu6 | sad-bhakteṣv atulaṃ pitṛvya-7yugalaṃ kṛtvā madīyāṃ gatim ||4|| svaṃ dāsyaṃ diśad asti yat prabhu-yugaṃ tan me sadāstāṃ gatiḥ || gaṅgāyāṃ kakucaṅgamuk śruti-madāj jāgrad-gataṃ māṃ prati śrī-vṛndā-vipine trayīm api parāṃ svapnād avasthaṃ punaḥ | yaḥ śrīmān madhumardanaḥ subhagatā sad-rūpatā viśrutaḥ saṃjñāvān laghu-vaṃśa-śaṃsakatayā vande ca vande ca tam ||6|| śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka | gopāla raghunāthāpta-vraja-vallabha pāhi mām ||7|| iti śrī-saṅkalpa-druma-nāma kāvyamāmaka-spṛhā dhāma śrī-rādhā-kṛṣṇa-rūpa-pūram api pūrayantam | śrī-rādhā-kṛṣṇa-caraṇārpitam eva mama sarvam iti tad idam api tathā bhaved evam ||8|| iti śrīsaṅkalapakalpadrumanāmakāvyaṃ samāptam || śrī haraye namaḥ || 1. BhP x.21.17; 2. (a) oramālibhiḥ; 3. BhP x.84.41; 4. BhP x.30.28; 5. SkandaP v.3.197.75 etc.; 6. (a) ūhatuḥ; 7. (b) pitṛo. Saṅkalpa-kalpa-druma