prastāvanā / asminbharatakhaṇḍe khalvadyāvadhi bahavaḥ saṃskṛtagranthāḥ saṃśodhya mudraṇadvārā prākāśyaṃ nītāstatra tatra paṇḍitaprakāṇḍaiḥ / tathāpi katicana prājīnāḥ prabandhāḥ prakāśanārhā api pustakakośeṣveva nilīnā vartante / teṣāmanyatamo 'yaṃ kāvyālaṅkārasaṃgrahākhyaḥ prabandho yo 'dya mahatā prayatnena sahṛdayahṛdayavanodāya prakāśyate / asya kāvyālaṅkārasaṅgrahagranthasya praṇetā udbhaṭabhaṭṭaḥ / udbhaṭabhaṭṭasya bhaṭṭodbhaṭaudbhaṭācāryaḥ ityāpi nāmollekho granthāntareṣu dṛśyate / udbhaṭabhaṭṭa kaśmīreṣu jayāpīḍaḥ bhūpasya sabhāpatirāsīditi kalhaṇavaracatarājataraṅgiṇīgranthādavagamyate / jayāpīḍanṛpatirājyakālastu khrista 779 varṣamārabhya 813 varṣaparyantamāsīditi jñāyate / atastatsabhāpaterudbhaṭabhaṭṭasyāpi jīvitasamayaḥ sa eveti viduṣāṃ nirṇayaḥ / udbhaṭācāryeṇa kumārasaṃbhavākhyaṃ kāvyaṃ tathā bhāmahakṛtālaṅkāragranthasya vivaraṇaṃ ca viracitamāsīditi jñāyate / atra pramāṇaṃ tu asyāṃ laghuvṛttau "anena granthakṛtā khoparacitakumārasaṃbhavaikadeśo 'tra udāharaṇatvenopanyastaḥ"pṛ0 15 iti "viśeṣoktalakṣaṇe ca bhāmahavivaraṇe bhaṭṭodbhaṭena ekadeśaśbada evaṃ vyākhyātaḥ"pṛ0 13 iti ca pratīhārendurājasyoktiḥ / kāvyālaṅkārasāralaghuvṛtteḥ praṇetā śrīpratahārendurājastu koṅkaṇadeśavāstavyaḥ kaśmīreṣu mīmāṃsākhyākaraṇatarkasāhityaśāstrapāraṃgatabhaṭṭaśrīmukulādadhītaśāstraśceti asyā laghuvṛtteḥ prārambhopasaṃhārayoḥ sthitābhyāṃ nimnalikhitapadyābhyāṃ sphuṭaṃ bhavati / "vidvadagryānmukulakādadhigamya vivicyate / pratīhārendurājena kāvyālaṅkārasaṃgrahaḥ //" "mīmāṃsāsārameghātpadajaladhividhostarkamāṇikyakośāt sāhityaśrīmurārerbudhakusumamadhoḥ śauripādabjabhṛṅgāt / śrutvā saujanyasindhordvajavaramukulātkīrtivallyālavālāt kāvyālaṅkārasāre laghuvavṛtimadhātkauṅkaṇaḥ śrīndurājaḥ // "iti pratīhārendurājasya jīvitakālastu niścitya vaktuṃ na śakyate / tathāpyayaṃ bhaṭṭodbhasya paścādbabhūveti vyaktameva / anena laghuvṛttau bhāmaha--vāmana---udbhaṭa---ityādi prācīnālaṅkārikāṇāmevollekhaḥ kṛtaḥ natu mahimabhaṭṭa-ānandavardhana-kāvyaprakāśakārādyabhinavālaṅkārikāṇām / ato 'yaṃ khistavarṣasya navamadaśamaśatakayormadhye babhūveti tarkyate / asya granthasyādarśapustakamekameva puṇyapattanasthārājakīyapustakālayādhikāribhiḥ prophesara vināyaka sakhārāma ghāṭe ityetai saṃskaraṇārthe datvanṛgṛhīto 'smīti kṛtajñatayā smarāmi teṣāmupakṛtim / kāravārapure vidvadanucaraḥ śrāvaṇa śu- 12 śake 1837 maṅgeśaśarmā. śrīḥ / śrīmad-udbhaṭa-bhaṭṭapraṇītaḥ kāvyālaṅkārasaṃgrahaḥ / prathamo vargaḥ śrīmat-pratīhārendu-rājaviracitayā kāvyālaṅkārasāralaghuvṛttyā sametaḥ / yallakṣmyā hasitaiḥ sitairdhavalitaṃ narmoktilīlājuṣaḥ śaureḥ sphītagabhastikaustubharucā yacca kvacitpāṭalam / anyatra cchuritaṃ yadambararaca hemaprabhādīprayā tadvakṣo 'kṣataśakracāpaśabalavyomābhamavyājjagat // 1 // mahiṣitavapuṣi suradviṣi darśitabhayamabhayadaṃ dyusadmabhyaḥ / nanditasurendravanditamaṅghriyugaṃ gauri tava vande // 2 // vidvadagryānmukulakādaghigamya vivacyate / pratīhārendurājena kāvyālaṅkārasaṃgrahaḥ // 3 // punaruktavadābhāsaṃ chekānuprāsa eva ca / anuprāsastridhā lāṭānuprāso rūpakaṃ catuḥ // UKss_1.1 // upamā dīpakaṃ caiva prativastūpamā tathā / ityeta evālaṅkārā vācāṃ kaiścidudāhṛtāḥ // UKss_1.2 // atrālaṅkārā aṣṭāvuddiṣṭāḥ / tatrādau catvāraḥ śabdālaṅkārā nirūpitāḥ / rūpakādīnāṃ tu caturṇāmatra arthālaṅkāratā / atrānuprāse rūpake yathākramaṃ tridheti caturiti vacanaṃ vipratipattinirāsārtham / bhāmaho hi grāmyopanāgarakāvṛttabhedena dviprakāramevānuprāsaṃ vyākhyātavān / tathā rūpakasya ye catvāro bhedā vakṣyante tanmadhyādādyameva bhedadvitayaṃ prādarśayat / ataḥ svābhimatabhedopadarśanadvāreṇa evaṃvidhavipratipattinirāsārthamuddeśāvasthāyāmevānuprāsastridheti rūpakaṃ caturiti coktam / rūpakaṃ caturityatra rūpakatvena saha ekasminnarthe vartamānā sattā rūpakedeṣvāvartamānā pratīyate / ataḥ pratīyamānā yāsau rūpakatvaikārthasamavetā sattātmikā bhavanakriyā tadabhyāvṛttāvayaṃ "dvitricaturbhyaḥ suc"(pā. a. 5.4.18) iti sucpratyayaḥ / rūpakaṃ caturṣu bhedeṣu caturo vārān bhedātmanā bhavatītyarthaḥ / tatra punaruktavadābhāsaṃ procyate------ punaruktābhāsamabhinnavastvivodbhāsi bhinnarūpapadam / abhinnaṃ vastu yasminnudbhāsate tadabhinnavastu / bhinnaṃ rūpaṃ yayoḥ padayoste bhinnarūpe / abhinnavastviva abhīkṣṇamudbhāsete bhinnarūpe pade yasmiṃstadabhinnavastvivodbhāsibhinnarūpapadam / evamayaṃ bahuvrīhidvitayagarbhaḥ pañcapadobahuvrīhiḥ / tatraiko 'bhinnavastviti bahuvrīhiḥ / aparastu bhinnarūpa iti / tadgarbhaścāyaṃ bahuvrīhirabhinnavastvivodbhāsibhinnarūpapadamiti / anena ca yatra bhinnarūpe pade ekārthavadābhāsete tatpunaruktābhāsaṃ kāvyamalaṅkāryaṃ nirdiṣṭam / yadyapi / punaruktavadābhāsamityuddeśe vatiḥ prayuktastathāpi tasyeha gamyamānārthatvādaprayogaḥ / uddeśe tvevamanabhidhānamabhidhāvaicitryapradarśanārtham / kācit khalu gamyamānārthanvayena abhidhā pravartate, kācittvabhidhīyamānārthanvayena / tatroddeśe vatyabhidhīyamānasādṛśyānvayena abhidhā upadarśitā / iha tvarthasāmarthyavaseyasādṛśyānvayena / tadevamarthasāmarthyāvaseyena vatyarthenānvitaṃ punaruktābhāsamatra kāvyamalaṅkāryaṃ yatkāvyaṃ taddharmatvena punaruktavadābhāsamānayoḥ padayoralaṅkāratvamuktaṃ na tu svatantratayā / phalaṃ caivamabhidhānasya punaruktavadābhāsamānapadasamanvayasya alaṅkāratākhyāpanam / alaṅkārasya khalvalaṅkāryaparatantratayā nirūpaṇe kriyamāṇe suṣṭhu svarūpaṃ nirūpitaṃ bhavati / svātmanyavasthitasya tasyānalaṅkāratvāt / samudgakasthitahārakeyūrapārihāryādyalaṅkāravat / ataḥ punaruktavadābhāsatvusyālaṅkaratākhyāpanāya kāvyaparatantratayā nirdeśo yukta eva / tasyodāharaṇam------ tadāprabhṛti niḥsaṅgī nāgakuñjarakṛttibhṛt / śitikaṇṭhaḥ kālagalatsatīśokānalavyathaḥ // UKss_1.*1 // tadāprabhṛti satīviyogādārabhya sa devaḥ śitikaṇṭho niḥsaṅgaḥ san divasānatavāhitavāniti vakṣyamāṇe śloke vākyārthaparisamāptiḥ / kṛttiścarma / kālavaśena nivartamānā (yā) satī (tasyāḥ) viyogena janito yaḥ śokavahnistadudbhavā pīḍā yasya sa tathoktaḥ / atra nāgakuñjaraśabdau śitikaṇṭhakālagalaśabdau ca punaruktavadābhāsete / tathāhi / nāgakuñcaraśabdayorupaktamāvasthāyāṃ gajavācitvena ekārthatvaṃ pratibhāti / padārthanvayaparyālocanayā tu tadbādhyate / nāgaśabdaḥ khalvatra hastivācī / kuñcaraśabdastu tatpraśaṃsāvagatahetuḥ / evaṃ śitikaṇṭhakālagalaśabdayorapi valīviśeṣāvacchinnaśarīrāvayavabhedopetārthābhidhāyitvātpaunaruktyaṃ saṃbhāvyamānaṃ kālagaladiti takārāvadhiparyālocanayā cāpasāryate / tenātra punaruktābhāsatvam / nanu chekānuprāsalakṣaṇādanantaraṃ punaruktavadābhāsodāharaṇaṃ paṭhyate / tatkathaṃ punaruktavadābhāsalakṣaṇavyākhyānasamaya eva tasyopanyāsaḥ kṛtaḥ / ucyate / udāharaṇapradarśanamantareṇa lakṣaṇārthasya duradhigamatvādihaiva tadupanyastamityadoṣaḥ / evamuttaratrāpi prameyaśabdānusāreṇa granthapāṭhakramaviparyāsena vyākhyāyāṃ nāsūyitavyam / pāṭhakramādārthakramasya balīyastvāt / chekānuprāsaḥ---- chekānuprāsastu dvayordvayoḥ susadṛśoktikṛtau // UKss_1.3 // dvayordvayorajjhalsamudāyayoḥ suṣṭhu sadṛśe uccāraṇe kriyamāṇe sati chekānuprāso bhavati / tathāvidhā samudāyāstatrālaṅkāratāṃ pratipadyante / dvayordvayoriti svārthe 'vadhāryamāṇe anekasminniti dvirvacanaṃ svārthagrahaṇena vīpsāyā nirastatvāt na yāvanto 'tra dvikāḥ saṃbhavanti teṣāṃ sarveṣāmeva susadṛśatvaṃ kāryaṃ, kiṃ tarhi katipayānāmeva / vīpsā hi sākalye sati bhavati / sā cātra svārthaśabdena nirastā / avadhāryamāṇagrahaṇācca dvayordvayorevātra samudāyayoḥ sadṛśatvaṃ, natu trayāṇāṃ trayāṇāmiti draṣṭavyam / anekasminniti vacanācca asakṛdevaṃvidharūpopanibandhe sati chekānuprāsatā na tu sakṛditi mantavyam / parasparamekarūpānvitā rasādyabhivyaktyanuguṇatvena labdhotkarṣā varṇāstatsamudāyā vā śobhātiśayahetutvena kāvye kṣiṣyamāṇā anuprāsaśabdenānvarthenābhidhīyante / chekaśabdena kulāyābhiratānāṃ pakṣiṇāmabhidhānam / taduktam---"chekān gṛheṣvabhiratānuśanti mṛgapakṣiṇaḥ"iti / teṣāṃ ca kulāyābhiratatvādanyena kenacidanāyāsyamānānāmanenānuprāsena sadṛśī madhurā vāguccarati / ato 'yamanuprāsaśchekairvyapadiśyate chekānuprāsa iti / athavā chekā vidagdhāḥ / tadvallabhatvādasya chekānuprāsatā / tasyodāharaṇam---- sa devo divasānninye tasmiñśailendrakandare / gariṣṭhagoṣṭhīprathamaiḥ pramathaiḥ paryupāsitaḥ // UKss_1.*2 // kandaro guhā / gariṣṭhā gurutamāḥ / 'priyasthira-'(pā.a.6.4.157) itīṣṭhani guruśabdasya garādeśaḥ / goṣṭhī vidagdhānāmāsanabandhaḥ / prathamaiḥ pradhānaiḥ / pramathairgaṇaiḥ / paryupāsitaḥ sevitaḥ / atra sadevadivasaśabdau indrakandaraśabdau gariṣṭhagoṣṭhīśabdau prathamapramathaśabdau pariupāsaśabdau ca dvau dvau ajjhalsamudāyau susadṛśāvṛccāritau tena chekānuprāsatā / kvacittu 'ninye tasmin'ityatra 'ninye 'nyasmin'iti pāṭhaḥ / tadā caitadapyudāharaṇe 'ntarbhavatīti / anuprāsaḥ / sa ca trividho vṛttisaṃśrayāt / yadvakṣyati----- "sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu / pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā"iti / asyārthaḥ---- triṣveteṣu yathāyogaṃ rasādyabhivyaktyanuguṇeṣu varṇavyavahāreṣuyaḥ sarūpāṇāṃ vyañjanānāṃ pṛthak pṛthagupanibandhastamanuprāsaṃ kavayaḥ sadecchantīti / atastāstāvadvṛttyo rasādyabhivyaktyanuguṇavarṇavyavahārātmikāḥ prathamamabhidhīyante / tāśca tisraḥ, paruṣopanāgarikāgrāmyatvabhedāt / tatra paruṣā---- śaṣābhyāṃ rephasaṃyogaiṣṭavargeṇa ca yojitā / paraṣā nāma vṛttiḥ syāt hlahvahyādyaiśca saṃyutā // UKss_1.4 // śakāraṣakārādiyuktau varṇavyavahāraḥ paruṣākhyā vṛttiḥ / rephopalakṣitāḥ saṃyogāḥ krarkādayo rephasaṃyogāḥ / ṭakāropalakṣito vargaṣṭavargaḥ ṭaṭhaḍaḍhaṇeti / asyāṃ vṛttau yo 'nuprāsaḥ sa paruṣānuprāsaḥ / tasyodāharaṇam---- tatra toyāśayāśeṣavyākośitakuśeśayā / cakāśe śālikiṃśārukapiśāśāmukhā śarat // UKss_1.*3 // toyāśayeṣu aśeṣaṃ sākalyena vyākośitāni vikāsitāni kuśeśayāni padmāni yayā iti samāsaḥ / tathā śālīnāṃ dhānyānāṃ kiṃśārubhiḥ śūkaiḥ kapiśāni piñjarāṇi āśāmukhāni digavakāśā yasyāmiti samāsaḥ / ayaṃ ca śakārasya sārūpyeṇopanibandhātparuṣānuprāsaḥ / apanāgarikā----- sarūpasaṃyogayutāṃ mūrdhnivargāntyayogibhiḥ / sparśairyutāṃ ca manyante upanāgarikāṃ budhāḥ // UKss_1.5 // sarūpāṇāṃ varṇānāṃ ye saṃyogāḥ kkappacca ityādayastairyuktā / tathā vargāntyair ṅañaṇanamaiḥ ṅkañcaṇṭantampa-ityādirūpatayā upari ye yuktāḥ kādayo makārāntāḥ sparśāstairyuktā upanāgarikā vṛttiḥ / eṣā khalu nāgarikayā vaidagdhījuṣā vanitayā upamīyate tata upanāgarikā / nāgarikayā upamitā upanāgariketi / "avādayaḥ ṛṣṭādyarthe tṛtīyayā"iti samāsaḥ / tasyāmupanāgarikānuprāsaḥ / tasyodāharaṇaṃ ca--- sāndrāravindavṛndotthamakarandāmbubindubhiḥ / syandibhiḥ sundaraspandaṃ nanditendindirā kvacit // UKss_1.*4 // atra dakārākhyaḥ sparśo nakāreṇopari vyavasthitena yuktaḥ sārūpyeṇopanibaddhaḥ / sāndrā ghanā aravindavṛndotthā makarandāmbubindava iti saṃbandhaḥ / sundaraspandaṃ spandibhiriti sāmānyabhūtaḥ spandaḥ sundaraspandamiti viśiṣṭena spandena viśeṣito raipoṣaṃ puṣṇātītivat / sundaraḥ spandoyasminniti hi sāmānyabhūte spandane anyapadārthe sundaratāviśiṣṭaṃ spandanaṃ vṛttipadārthabhūtam / indindirā bhramarāḥ // grāmyā----- śeṣairvaṇairyathāyogaṃ kathitāṃ komalākhyayā / grāmyaṃ vṛrtti praśaṃsanti kāvyeṣvādṛtabuddhayaḥ // UKss_1.6 // paruṣopanāgarikopayuktavarṇāvaśiṣṭairvarṇairlakārādibhirupanibadhyamānā grāmyā / tasyā eva ca aparaṃ nāmadheyaṃ komaleti / komalākhyayā kathitāmiti saṃbandhaḥ / tasyāṃ cānuprāso grāmyānuprāsaḥ / tasyodāharaṇam---- kelilolālimālānāṃ kalaiḥ kolāhalaiḥ kvacit / kurvatī kānanārūḍhaśrīnūpuraravabhramam // UKss_1.*5 // kelilolāḥ krīḍālampaṭāḥ / kalairmadhuraiḥ / bhramo bhrāntirviparyayapratyayaḥ / atra lakārakakārarephāḥ sārūpyeṇopanibaddhāḥ / evametāstisro vṛttayo vyākhyātāḥ / tāsu ca rasādyabhivyaktyānuguṇyena pṛthak pṛthaganuprāso nibadhyate tadāha---- sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu / pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā // UKss_1.7 // ayaṃ ślokaḥ sodāharaṇo vṛttisvarūpanirūpaṇaprasaṅgena vyākhyātaḥ / lāṭānuprāsaḥ---- svarūpārthāviśeṣe 'pi punaruktiḥ phalāntarāt / śabdānāṃ vā padānāṃ vā lāṭānuprāsa iṣyate // UKss_1.8 // sa padadvitayasthityā dvayorekasya pūrvavat / tadanyasya svatantratvād dvayorvaikapadāśrayāt // UKss_1.9 // svatantrapadarūpeṇa dvayorvāpi prayogataḥ / bhidyate 'nekadhā bhedaiḥ pādābhyāsakrameṇa ca // UKss_1.10 // śabdānāmanupalabhyamānasuptiṅāṃ tathā padānāmupalabhyamānasuptiṅāṃ, ubhayeṣāṃ ca śabdapadānāṃ svarūpasya varṇātmanaḥ abhidheyasya ca nirantaraśabdavyāpāragocarīkṛtasya vācyasyārthasyābhede 'pi phalāntarāttātparyabhedāt punaruktiḥ sā lāṭadeśanivāsijanavallabhatvāllāṭānuprāso 'bhidhīyate / sa ca prathamaṃ tāvatrriprakāraḥ / dvayoḥ svatantrayordvayoḥ paratantrayoḥ svatantraparatantrayośca bhāvāt / tatra yasyāvaddvayoḥ svatantrayoḥ sa dviprakāraḥ / ekaikasmin pade padasamudāyātmake ca pāde bhāvāt / taduktam---- "svatantrapadarūpema dvayorvāpi prayogataḥ / bhidyate 'nekadhā bhedaiḥ pādābhyāsakrameṇa ca // "iti / atra hi svatantrapadātmakatvena dvayoḥ prayogādekaikapadāśrayo lāṭānuprāso 'bhihitaḥ / tasyodāharaṇam----- kāśāḥ kāśā ivodbhānti sarāṃsīva sarāṃsi ca / cetāṃsyācikṣipuryūnāṃ nimnagā iva nimnagāḥ // UKss_1.*6 // ācikṣipurapatdṛtavantaḥ / atra kāśādayaḥ śabdā aparaiḥ kāśādibhiḥ śabdai ekarūpā ekābhidheyāśca / tātparyabhedena tu teṣāṃ punaruktiḥ / tathā hyatra ekeṣāṃ kāśādiśabdānāṃ jātibhedoparaktadravyaparatayā prayogaḥ / apareṣāṃ tu ananvayālaṅkāracchāyayā upamānāntaravyāvṛttiparatayā / atra ca svātantryaṃ padānāṃ, kāśādīnāmupalabhyamānasuptiṅrūpatvāt / ekaikarūpatayā cāvṛtterupanibandhaḥ / padasamudāyātmakasya tu pādasya svarūpārthāviśeṣe tātparyabhedena punaruktau pādābhyāsaparipāṭyā svatantrapadāśrayo lāṭānuprāso bhavati / pādābhyāsakrameṇa ceti kramagrahaṇena sakṛddvistriśca pādābhyāse ye bhedāḥ saṃbhavanti tatsvīkāreṇa pādābhyāse lāṭānuprāsasya pravṛttiḥ sūcitā / tasyodāharaṇam---- striyo mahati bhartṛbhya āgasyapi na cukrudhuḥ / bhartāro 'pi sati strībhya āgasyapi na cukrudhuḥ // UKss_1.*7 // mahatyapyāgasīti saṃbandhaḥ / tathā ca satyapyāgasīti bhartṛbhya iti strībhya iti ca 'krudha druhe'ti saṃpradānatā / atra ekatra pāde nāyakagatāparādhaviṣayatvena strīkartṛkaḥ krodhābhāvaḥ pratipāditaḥ / aparatra tu nāyikānāṃ yo bhartṛpraṇayātikramātmako 'parādhastadviṣayo nāyakakartṛkaḥ krodhābhāvobhihitaḥ / atastātparyabhedaḥ svarūpārthāviśeṣaśca / padasamudāyātmakasya ca pādasyābhyāsaḥ / evamayaṃ svatantrapadāśrayo lāṭānuprāso dvividho 'bhihitaḥ / ekaikapadāśrayaḥ padasamudāyāśrayaśca svatantrapadāśrayo lāṭānuprāsaḥ / dvayoranupalabhyamānasuptiḍoḥ paratantrayoḥ śabdayoryo lāṭānuprāsastasyāpi dvaividhyaṃ, padadvitayāśrayatvena ekapadādhāratvena ca / taduktam---- 'sa padadvitayasthityā dvayoḥ'iti / so 'nekadhā bhedairbhidyate iti saṃbandhaḥ / tathā dvayorvaikapadāśrayāditi / pūrvasyodāharaṇam---- kvaciṭutphullakamalā kamalabhrāntaṣaṭpadā / ṣaṭpadakvāmamukharā mukharasphārasārasā // UKss_1.*8 // sārasāḥ lakṣmaṇākhyāḥ pakṣiviśeṣāḥ / atra kamalaṣaṭpadamukharaśabdānāṃ svarūpārthabhede 'pi tātparyabhedena punaruktiḥ padadvitayāśrayitvaṃ ca / tātparyabhedaścātra kamalaṣaṭpadaśabdayoḥ kārakaśaktibhedāt / tathāhi / pūrvaḥ kamalaśabdo 'tra vikāsakriyākartṛtvaparatayopāttaḥ, uttarastu bhramaṇakriyākartṛbhūtaṣaṭpadādhāratvena / tathā pūrvaḥ ṣaṭpadaśabdo bhramaṇakriyāṃ prati kartṛtvenopavarṇitaḥ, uttarastu kvāṇakriyāsaṃbandhitvena / mukharaśabdau tu viśeṣaṇabhūtaṃ saśabdatvaṃ bhinnārthaniṣṭhatayāvagamayataḥ / tathāhi / pūrveṇa mukharaśabdena śaranniṣṭhaṃ maukharyamavagamyate, apareṇa tu sārasaniṣṭham / evamayaṃ padadvitayaparatantraśabdadvayāśrayo lāṭānuprāso 'bhihitaḥ / ekapadāśrayaśabdadvitayavarti tu "dvayorvaikapadāśrayāt" ityuktaḥ / tasyodāharaṇam---- jitānyapuṣṭakiñjalkakiñjalkaśreṇiśobhitam / lebhe 'vataṃsatāṃ nārīmukhenduṣvasitotpalam // UKss_1.*9 // atra nārīmukheṣviti vadanānāṃ candreṇopamitatvādasitotpalasya śaśakarūpatā dhvanyate / kiñjalkaśabdayoścātra svarūpārthābheda ekapadāśrayatvaṃ tātparyabhedaśca / ekasya jīyamānatayā upādānāt, aparasya jayanakriyākartṛbhūtāyāsau śreṇistatsaṃbandhitvena / evamayaṃ paratantrayoḥ śabdayorlāṭānuprāso dvividho nirūpitaḥ / svatantraparatantrayostu yatraikasya śabdasya padāntarānupraveśaḥ, aparasya tu svātantryeṇa padarūpatayāvasthānaṃ tatra bhavati / taduktam---'ekasya pūrvavattadanyasya svatantratvāt'iti / ekasya pūrvavatpadāntarāśrayeṇāvasthānādityarthaḥ / tasyodāharaṇam--- padminīṃ padminīgāḍhaspṛhayāgatya mānasāt / antardanturayāmāsurhaṃsā haṃsakulālayāt // UKss_1.*10 // mānasāt saroviśeṣāt / danturayāmāsuḥ mahattvācchuklatvācca unnatadantā iva cakruḥ / atra svarūpārthāphabhede 'pi padminīśabdayorhaṃsaśabdayośca tātparyabedātpunaruktiḥ / ekasya padāntarānupraveśaḥ, aparasya ca spṛhāviṣayapratipādanārthatvāt / tathā ekasya haṃsaśabdasya danturaṇakriyākartṛbhūtārthābhidhāyitvāt, aparasya tu kulasaṃbandhitvāt / evamayaṃ pañcavidho lāṭānuprāsaḥ pratipāditaḥ / svatantraparatantrāṇāṃ tasya pratyekaṃ dvibhedatvāt svatantrapara tantrayośca samuditayorekaprakāratvāt // rūpakam--- śrutyā saṃbandhavirahādyatpadena padāntaram / guṇavṛtti pradhānena yujyate rūpakaṃ tu tat // UKss_1.11 // bandhastasya yataḥ śrutyā śrutyarthābhyāṃ ca tena tat / samastavastuviṣayamekadeśavivarti ca // UKss_1.12 // samastavastuviṣayaṃ mālārūpakamucyate / yadvaikadeśavṛtti syātpararūpeṇa rūpaṇāt // UKss_1.13 // padāntarasya guṇavṛtterapareṇa padena yoge rūpakaṃ bhavati / nanvevaṃ sati nīlamutpalamityatrāpi nīlaśabdasya guṇavṛtterutpalaśabdena yoge rūpakatāprasaṅga ityāśaṅkyoktaṃ---śrutyā saṃbandhavirahāditi / śrutirnirantarārthaniṣṭhaḥ śabdavyāpāraḥ / tayā śrutyā anupapadyamānapadāntarasaṃbandhaṃ sat padāntaraṃ guṇavṛtti yatrāpareṇa padena yujyate tatra rūpakatā / yathā---- jyotsnāmbunendukumbhena tārākusumaśāritam / kramaśo rātrikanyābhirvyomodyānamasicyata // UKss_1.*11 // iti / atrāmbuśabdo nirantarārthaniṣṭhaśabdavyāpāragocarīkṛte udakatve vartamāno jyotsnāśabdena sāmānādhikaraṇyaṃ nānubhavati / ambutvajyotsnātvayorekārthasamavāyābhāvāt / ato 'mbugatāḥ śauklyāhlādakatvaprasaraṇaśīlatvādayo ye guṇāstatsadṛśajyotsnāgataguṇavṛttiḥ sannambuśabdo jyotsnāyāṃ vartate / tenāmbuśabdasya śrutyā nirantarārthaniṣṭhena abhidhāvyāpāreṇa yaḥ padāntareṇa jyotsnāśabdena saṃbandhastacchūnyatvādguṇavṛttitā / ato 'tra rūpakatā / nacaivaṃ nīlamutpalamityādau śrutyā saṃbandhavirahādguṇavṛttitvaṃ, kiṃtarhi svata eveti na rūpakatāprasaṅgaḥ / nanu viruddhārthābhidhāyinoḥ samānādhikaraṇayoḥ śabdayornirantarārthaniṣṭhena abhidhāvyāpāreṇa anupapdyamānānyonyasamanvayatvādyadyekasya lakṣaṇayā guṇavṛttitvamabhidhīyate, evaṃ sati paryāyeṇātra guṇavṛttitvaṃ prāpnoti / niyamakaraṇābhāvāt / tataśca yathāmbuśabdasya jyotsnāśabdasāmānādhikaraṇyādguṇavṛttitvamuktaṃ, tadvajjyotsnāśabdasyāpi ambuśabdasāmānādhikaraṇyādguṇavṛttitvaṃ kathaṃ na syādityāśaṅkyoktaṃ pradhāneneti / pradhānārthānurodhena upasarjanasya lakṣaṇayā guṇavṛttitvamupapannam / pradhānavaśavartitvādguṇānāmityabhiprāyaḥ / ataśca prākaraṇikārthābhidhāyitvātpradhānārthaviṣayo yo jyotsnāśabdaḥ tadanurodhena ambuśabdasya aprākaraṇikārthatvādapradhānārthasya guṇavṛttitvamupapannamiti na paryāyeṇa jyotsnāmbuśabdayoḥ parasparānurodhena guṇavṛttitpaprasaṅgaḥ / nanu ca jyotsnāmbunetyatra ambunaḥ prādhānyaṃ jyotsnāyāśca guṇabhāvaḥ / tathā hi / etasmiñśloke tadbhāvādhyavasānena sekāvacchāditarūpatayā sekātmakatvena yāsau vyomno vyāptirasicyateti pratipāditā, tayā svasādhanabhūtaṃ yattadambho 'pekṣitaṃ tadatra jyotsnayā viśiṣyate jyotsnaivāmbviti / yadatra sekasādhanatvenāmbu apekṣitaṃ tajjyotsnaivetyarthaḥ / uktaṃ ca "upasarjanopameyaṃ kṛtvā tu samāsametayorubhayoḥ / yacca prayucyate tadrūpakamanyatsamāsoktam"iti / etayorubhayoriti / upamānopameyayorityarthaḥ / tatkathamidamuktaṃ jyotsnāpadasya prādhānyāttadvaśenāmbuśabdasya guṇavṛttitvaṃ kalpyate iti / ucyate / atra khalu dve 'vasthe vidyete / ekā tāvajjyotsnāyā ambūkaraṇāvasthā / aparā tu ambutvamāpāditāyā jyotsnāyāḥ sekasaṃbandharūpā / tatra yadā tāvajjyotsnā amburūpatvamāpadyate tadā prākaraṇikatvāt jyotsnā pradhānam / ambu ca tadviparyayādguṇaḥ / tadānīṃ cāmbuśabdo jyotsnāśabdānurodhenāmbugataśauklyādiguṇasadṛśaguṇayogāllakṣaṇayā jyotsnāyāṃ vṛttimanubhavati / tadā ca tasya pradhānārthānurodhādguṇavṛttitvena rūpakatvamuktam / yadā tvasau ambuśabda āpāditāmbubhāvajyotsnābhidhāyī san sekakriyayā samanvayamāpadyamāno yadetadatra sekasādhanatvenāmbu upayujyate tajjyotsnaiveti jyotsnayā viśiṣyate tadā tasya na rūpakāvasthā / pūrvāvasthāyāmevānubhūtaguṇavṛttitvāt / atastasyāmavasthāyāmasau atiśayokticchāyāṃ bhajate / pūrvāvasthāpekṣayātvetadrūpakamuktam / pradhānānurodhena tatra guṇeṣu vartamānatvāt / rūpakatvaṃ cātrādhyāropyamāṇagatena rūpeṇa adhyāropaviṣayasya vastuno rūpavataḥ kriyamāṇatvādanvarthaṃ draṣṭavyam / atra copamānavartino ye guṇāstatsadṛśaguṇadarśanādupameya upamānagatayoḥ śabdarūpayorāropaḥ / tatra trayo darśanabhedāḥ / kecidatra śabdāropapūrvakamarthāropaṃ bruvate, apare tvarthāropapūrvakaṃ śabdāropam / anyaistu śabdāropārthāropayoryaugapadyamabhidhīyate / ayameva ca pakṣo yukta iva dṛśyate / tadāhuḥ--- "śabdopacārāttadrūpaṃ rūpake kaiściducyate / tādrūpyāropataścānyaiḥ śabdāropo 'tra kathyate // upamānaguṇaistulyānupameyagatān guṇān / paśyatāṃ tu sakṛdbhāti tatra tacchabdarūpatā // iti / tatreti / upameye ityarthaḥ / tacchabdarūpateti / upamānaśabdāropa upamānarūpāropaśca / tasya ca rūpakasya dviprakāratā / svakaṇṭhena sakalarūpaṇābhidhānādekaḥ prakāraḥ / taduktm---"bandhastasya yataḥ śrutyā tena tatsamastavastuviṣayam"iti / śrutirnirantarārthaniṣṭho 'bhidhāvyāpārastasyodāharaṇaṃ 'jyotsnāmbunā'ityādyuktam / śāritaṃ śabalitam / atra hi sarveṣāmeva rūpyatvenopāttānāṃ jyotsnendutārārātrivyomnāṃ yathākramamambukumbhakusumakanyodyānāni rūpakatvena svakaṇṭhenopāttāni, na tvarthākṣiptaṃ kasyacidrūpaṇam / tena śrutyaivātra rūpaṇā / ataḥ samastavastuviṣayatvam / samagrāṇi hyatra rūpyatvenābhimatāni vastūni svakaṇṭhenopāttasya rūpakasya viṣayaḥ / ayamasāvekaḥ prakāraḥ / yatra tu kiṃcitsvakaṇṭhena kiṃciccārthādraṣaṇaṃ bhavati, tatra śrutyarthābhyāṃ rūpaṇādaparaḥ prakāro bhavati / tatra caikadeśavivartitvam, ekadeśaviśeṣeṇa svakaṇṭhoktyā vartanāt / taduktaṃ 'yataśca śrutyarthābhyāṃ tasya bandhastena tadekadeśavivarti ca'iti / tasyodāharaṇam---- utpatadbhiḥ patadbhiśca picchālībālaśālibhiḥ / rājahaṃsairavījyanta śaradaiva saronṛpāḥ // UKss_1.*12 // picchālyaḥ pakṣapaṅktayaḥ / rājahaṃsā raktacañcupādā haṃsāḥ / avījyanteti / vījirdhātuṣvapaṭhito 'pi śiṣṭhaprayogāt milikhaciklavikṣapivaddhā tutayā draṣṭavyaḥ / atra dve rūpaṇe svakaṇṭhenābhihite picchālībālaśālibhiriti saronṛpā iti ca / tathā hi ekatra picchālyo bālarūpatvena rūpitāḥ, aparatra tu sarāṃsi nṛparūpatvena / rājahaṃsānāṃ cāmararūpatvena rūpaṇā arthākṣiptā, śaradaśca prakṛtāyā nāyikātvena / śarannāyikayā kartṛbhūtayā rājahaṃsacāmaraiḥ picchālībālaśālibhiḥ saronṛpā vījyante smeti hyatra vākyārthaḥ / evametau rūpakasya samastavastuviṣayaikadeśavivartilakṣaṇau dvau prakārāvuktau / yadi vā mālārūpakasya samastavastuviṣayatā tatra hyekasmin rūpye samuccayena asyante kṣipyante bahūni rūpakāṇi / taduktaṃ ---- 'samastavastuviṣayaṃ mālārūpakamucyate / 'yadveti prakārāntaropakṣepārthaḥ / tasyodāharaṇam--- vanāntadevatāveṇyaḥ pānthastrīkālaśṛṅkhalāḥ / mārapravīrāsilatā bhṛṅgamālāścakāsire // UKss_1.*13 // vanāntā vanaikadeśaḥ / veṇyaḥ keśapāśāḥ / kālaśṛṅkhalā antakaprayuktā ākarṣaṇaśṛṅkhalāḥ / mārapravīrā manmathasaṃbandhino bhaṭāḥ / atra bhṛṅgamālānāmeva kevalānāṃ rūpyatvenopāttānāṃ tisro rūpaṇāḥ kṛtāḥ vanāntadevatāveṇya ityevamādinā / tenātra samastavastuviṣayatā, ekasmin rūpye samuccayena bahūnāṃ rūpaṇānāṃ kṣiptatvāt----- ekadeśavivarti tu pararūpeṇa rūpaṇādbhavati / taduktaṃ 'ekadeśavṛtti syātpararūpema rūpaṇāt'iti / tasyodāharaṇam / āsāradhārāviśikhairnabhobhāgaprabhāsibhiḥ / prasādhyate sma dhavalairāśārājyaṃ balāhakaiḥ // UKss_1.*14 // āsāro vegavadvarṣam / viśikhāḥ śarāḥ / atra prasādhyata ityayaṃ śabdaḥ śleṣacchāyayā dvayorarthayorvartate bhūṣaṇe upārjane ca / tatra bhūṣaṇaṃ prakṛtam / śaratsamayo hyatra prastutaḥ / tatra ca śuklairbalāhakairdiśo bhūṣyante / yadupārjanaṃ tadaprakṛtatvādatra paramanyat / tasya ca parasyāprakṛtasya upārjanasya yattadrūpaṃ kārakakadambakaṃ yena tadrūpavatktrayate nṛpaviśikharājyasaṃgrāmabhūmyātmakaṃ tenātra yathākramaṃ balāhakāsāradhārādiṅabhobhāgānāṃ rūpyatvenābhimatānāṃ rūpaṇā vihitā / tenātraikadeśavṛttitvam / ekadeśavṛttītyatra hi ekadā andā īśaḥ prabhaviṣṇuryo vākyārthastadvṛttatvaṃ rūpakasyābhimatam / viśeṣoktilakṣaṇe ca bhāmahavivaraṇe bhaṭṭodbhaṭena ekadeśaśabda evaṃ vyākhyāto yathohāsmābhirnirūpitaḥ tatra viśeṣoktilakṣaṇam---- "ekadeśasya vigame yā guṇāntarasaṃstuti / viśeṣaprathanāyāsau viśeṣoktirmatā yathā"iti / tenātra viśeṣoktilakṣaṇavadekadeśaśabdena anyadā prabhaviṣṇurvākyārtha ucyate, anyatra ca anyadā prabhaviṣṇūpārjanam / aprakṛtaṃ hi tat śleṣavaśenātra nītaṃ, tenātraikadeśavṛttitā // dīpakam---- ādimadhyāntaviṣayāḥ prādhānyetarayoginaḥ / antargatopamādharmā yatra taddīpakaṃ viduḥ // UKss_1.14 // yatrāntargator'thasāmarthyāvaseyatvādupamānopameyabhāvo yeṣāṃ tathāvidhānāṃ dharmaṇāmupanibandhastatra kāvyadīpakaṃ bhavati / tathāvidhakāvyaviṣayatvācca dīpakasya tatkāvyaṃ dīpakamityupacārātsāmānādhikaraṇyam / atra ca dharmāṇāmekavāramupanibandho draṣṭavyaḥ / asakṛdupādāne hi teṣāṃ prativastūpamāṃ vakṣyati / ata eva caikadeśavartināmapi teṣāṃ dharmāṇāṃ yau dvau upamānopameyabhāvena avasthitau vākyārthau bahabo vā tathāvidhāstaduddīpanahetutvāddīpakatā / yāvacca teṣāṃ dharmāṇāmupamānopameyabhāvasamanvayenātropanibandhastāvadbalātprādhānyetarayogitvamāpatati / upameyasya / prākaraṇikatayā prādhānyādupamānasya ca tādarthyena guṇabhāvāt / evaṃ ca prādhānyetarayogina ityayamatrānuvādaḥ / prāptārthatvāt / prādhānyaṃ ca itaraccāprādhānyam / tābhyāṃ yogaḥ saṃbandho vidyate yeṣāṃ te tathoktāḥ / asya ca dīpakasya traividhyam, teṣāṃ dharmāṇāmādimadhyāntavākyaviṣayatvenopanibandhāt / taduktam 'ādimadhyāntaviṣayāḥ'iti / tatrādidīpakasyodāharaṇam---- saṃjahāra śaratkālaḥ kadambakusumaśriyaḥ / preyoviyoginīnāṃ ca niḥśeṣasukhasampadaḥ // UKss_1.*15 // atra saṃharaṇātmā dharmaḥ kadambakusumaśobhākarmakatvena virahiṇīsukhasampatkarmakatvena ca upanibadhyamāno 'ntargatopamaḥ / śaratsamayasyopavarṇyamānatayā kadambakusumaśrīsaṃharasya prākaraṇikārthaniṣṭhatvādivrahiṇīsukhasaṃpatsaṃhārasya cāprākaraṇikārthaviṣayatvāt / tenātrāntargatopamatvam, yathā preyoviyoginīnāṃ niḥśeṣāḥ sukhasampadaḥ saṃjahāra tathā kadambakusumaśriyo 'pīti / śaratkālaśabdasya cātra śaratsamayaḥ śleṣacchāyayā antakānurañcito vācyaḥ / saṃhārasyāntakakarmatvāt / atra ca prathama eva vākye saṃjahāretyasyopanibaddhasya dvitīyavākye anuṣaṅgacchāyayā upajīvyamānatvādādidīpakatvam / madhyadīpakasyodāharaṇam---- videśavasatiryātapatakājanadarśanam / duḥkhāya kevalamabhūccharaccāsau pravāsinām // UKss_1.*16 // yātapatikāḥ proṣitabhartṛkāḥ / śaradaḥ prākaraṇikatvādvideśavasatiyātapatikājanadarśanayoścāprākaraṇikatvādatrāntargatopamatā / atra ca yātapatikājanadarśanaṃ duḥkhāya kevalamabhūditi madhyame vākye pravāsiduḥ khaikahetutvalakṣaṇo dharma upāttaḥ sannādyantābhyāṃ vākyābhyāṃ pūrvavadupajīvyate / tena madhyadīpakatā / antadīpakasyodāharaṇam---- tadānīṃ sphītalāvaṇyacandrikābharanirbharaḥ / kāntānanendurinduśca kasaya nānandako 'bhavat // UKss_1.*17 // tadānīṃ śaratsamaye / atra induḥ prākaraṇikaḥ śaratsamayasya upavarṇyamānatvāt / kāntānanendustvaprākaraṇikaḥ / ante ca sarvasukhahetutvamupanibaddhaṃ sat pūrvatra upajīvyate / tenātrāntadīpakatā / evametaddīpakaṃ lakṣitamudāhṛtaṃ ca // nanu upamāyā 'upamā dīpakaṃ ca'iti pūrvamaddiṣṭatvāt yathoddeśalakṣaṇamiti nyāyāttsyā eva pūrvaṃ lakṣaṇaṃ kartavyam, paścāttu dīpakasya / tatkathamādau dīpakaṃ lakṣitamiti vaktavyam / ucyate / anena graṃthakṛtā svoparacitakumārasaṃbhavaikadeśo 'tra udāharaṇatvenopanyastaḥ / takṣa pūrvaṃ dīpakasyodāharaṇāni / tadanusandhānāvicchedāyātra uddeśakramaḥ / parityaktaḥ / uddeśastu tathā na kṛto vṛttabhaṅgabhayāt / evamuttaratrāpi lakṣaṇeṣu uddeśakramānanusāraṇasamādhirvācyaḥ // upamā---- yaccetohārisādharmyamupamānopameyayoḥ / mitho vibhinnakālādiśabdayorupamā tu tat // UKss_1.15 // yathevaśabdayogena sā śrutyānvayamarhati / sadṛśādipadāśleṣādanyathetyuditā dvidhā // UKss_1.16 // saṃkṣepābhihitāpyeṣā sāmyavācakavicuyataiḥ / sāmyopameyatadvāciviyogācca nibadhyate // UKss_1.17 // upamānopameyoktau sāmyatadvācivicyavāt / kvacitsamāse tadvāciviraheṇa kvacicca sā // UKss_1.18 // tathopamānādācārakyacpratyayabaloktitaḥ / kvacitsā karturācāre kyaṅā sā ca kvipā kvacit // UKss_1.19 // upamāne karmaṇi vā kartari vā yo ṇamulkaṣādagataḥ / tadvācyā sā vatinā ca karma sāmānyavacanena // UKss_1.20 // ṣaṣṭhīsaptamyantācca yo vatirnāmatastadabhidhaye / kalpatprabhṛtibhiranyaiśca taddhitaiḥ sā nibadhyate kavibhiḥ // UKss_1.21 // sādṛśyasaṃbandhitvenopādīyate yatprākaraṇikaṃ tadupameyam / na khalu prākaraṇikasyāpi sādṛśyasaṃbandhitvena anupādīyamānasyopameyatā, yathā rājñaḥ puruṣamānayetyatra puruṣasya / puruṣo hyatrānīyamānatvena codyamānatvātsatyapi prākaraṇikatve sādṛsyasaṃbandhitvenānupādīyamānatvānnopameyaḥ / satyapi ca sādṛśyasaṃbandhitvenopādāne yasya prākaraṇikatvaṃ nāsti tasyopamānatvaṃ, na tūpameyatvamiti prākaraṇikamityuktam / tadevaṃ sādṛśyasaṃbandhitvenopādīyamānaṃ yatprākaraṇikaṃ tadupameyam / taddhyupamānena sādṛśyapratipādanadvāreṇa samīpe kṣipyate tasmādupameyam / aprākaraṇikaṃ tu tathāvidhamevopamānam / tayorupamānopameyayoryatsādharmyaṃ samāno dharmaḥ tena dharmeṇa saṃbandho yaḥ sā upamānopameyayoḥ sādṛśyadvāreṇa sābhīpyaparicchedahetutvādupamā / tasyāścālaṅkārādhikārāccetohāritvaṃ labdhameva / kāvyaśobhāvahānāṃ dharmāṇāṃ guṇavyatiriktatve satyalaṅkāratvāt / guṇāḥ khalu kāvyaśobhāhetavo dharmāḥ / te ca mādhuryaujaḥprasādalakṣaṇāḥ yeṣāṃ tu guṇopajanitaśobhe kāvye śobhātiśayahetutvaṃ te 'laṅkārāḥ / yadavocadbhaṭṭavāmanaḥ---- 'kāvyaśobhāyāḥ kartāro dharmā guṇāḥ / tadatiśayahetavastvalaṅkārāḥ"iti tenālaṅakāratvādevopamāyāścetohāritvaṃ labdham / ataścetohārītyanuvādaḥ / prāptārthatvāt / upamānopameyabhāvaśca nātyantaṃ sādharmyeṇa upādāne sati bhavati gaurivāyaṃ gauriti / ata uktaṃ mithovibhinnakālādiśabdayoriti / kālādayo 'tra śabdapravṛttinimittabhūtā vivakṣitāḥ / keṣāṃcitkhalu śabdānāṃ svārthe pravartamānānāṃ kālaḥ pravṛttinimittam, yathā vasantādīnāma / keṣāṃcitta dik, yathā prācyādīnām / keṣāṃcijjātiryathā gavādīnām / śuklaprabhṛtīnāṃ tu guṇaḥ / gacchatyādīnāṃ kriyā / rājapuruṣādīnāṃ svasvāmibhāvādiḥ saṃbandhaḥ / evamanyadapyanusartavyam / mithaḥ parasparaṃ vibhinnāḥ kālādayaḥ pravṛttinimittabhūtā yayoḥ śabdayostathāvidhau śabdau vācakau yayorupamānopameyayoriti bahuvrīhigarbho bahuvrīhiḥ / gaurivāyaṃ gaurityabhidhāne tu na pravṛttinimittabhedaḥ / gotvasyaivaikasya pravṛttinimittatvāt / tena evaṃvidha upamānopameyabhāvo na bhavati / 'upamā tu tat'ityatra vākye tuśabdo 'laṅkārāntare vyatireke / upamā punarevaṃprakāretyarthaḥ / eṣā copamā dvidhā, pūrṇā luptā ca / pūrṇā yatra catuṣṭayamupādīyate upamānamupameyaṃ tayośca sādhāraṇo dharmaḥ saundaryādirūpamānopameyabhāvasya dyotaka ivādiḥ / sāca pūrṇā trividhā, vākyasamāsataddhitāvaseyatvāt / tatra vākyāvaseyāyāḥ śrautatvārthatvabhedena dvaividhyam / avyayāvaseyā śrautī / avyayaṃ hi luptavibhaktikatvena upamānopameyayorekataratrāpyaviśrāntatvādubhayorapyupamānopameyayorupamitikriyāviṣayatayā yathāyogaṃ karmakaraṇabhāvātmakaṃ saṃbandhamavadyotayati / atastatra śrautī upamā / taduktam----- 'yathevaśabdayogena śrutyānvayamarhati' iti / yathevaśabdau cātropalakṣaṇam / avyayāntarādapi vāśabdādeḥ tena rūpeṇa upamānopameyabhāvasyāvagateḥ / yathā----- tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīmivaikām / gāḍhotkaṇṭhāṃ guruṣu divaseṣveṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // tatra yathāśabdayoge tasyā udāharaṇam----- kṣaṇaṃ kāmajvarotthityai bhūyaḥ saṃtāpavṛddhaye / viyogināmabhūccāndrī candrikā candanaṃ yathā // UKss_1.*18 // atra cāndrī candrikā upameyā / candanamupamānam / kāmajvarotthitihetutvaṃ saṃtāpavṛddhinibandhanatvaṃ cānavasthitaṃ sādhāraṇo dharmaḥ / yathāśabdaścāvyayatvena luptavibhaktikatvādupamānopameyayorekatarasminnarthe viśrāntaḥ śrautena rūpeṇobhayādhāramupamānopameyabhāvamavadyotayati / teneyaṃ saṃpūrṇā śrautī ca / evamivaśabdayoge 'pyudāharaṇaṃ yojyam / netrairivotpalaiḥ padmairmukhairiva saraḥśriyaḥ / taruṇya iva bhānti sma cakravākaiḥ stanairiva // UKss_1.*19 // evamiyamavyayopadarśitā śrautī saṃpūrṇā vākyopamoktā / yā tūpamā sadṛśādibhiḥ padaiḥ śliṣṭā tasyāṃ na śrautena rūpeṇa ubhayānuyāyitayā upamānopameyabhāvo 'vagamyate / api tvarthāt / sadṛśādīnāṃ padānāmupamānopameyayorekatraiva viśrānteḥ / anyatra ca tadgatasādṛśyaparyālocanayā tatsaṃbandhitvāvagateḥ / tenāsau ārthī / taduktaṃ 'sadṛśādipadāśleṣādanyathā'iti / anyatheti / aśrautena rūpeṇetyarthaḥ / tasyā udāharaṇam---- prabodhāddhavalaṃ rātrau kiñjalkālīnaṣaṭpadam / pūrṇendubimbapratimamāsītkumudakānanam // UKss_1.*20 // atra kumudakānanaṃ vikasitaṃ kiñjalkālīnaṣaṭpadatvaviśiṣṭamupameyam, pūrṇendubimbamupamānam, dhavalatvaṃ sādhāraṇo dharmaḥ / pratimāśabda upamānopameyabhāvāvagatihetuḥ / sa ca upamāne viśrāntaḥ / tathāhi / pūrṇondubimbaṃ pratimā pratibimbaṃ sadṛśamasyeti bahūvrīhiratra kriyate / tena pratimāśabda upamāne viśrāntaḥ / tena copamāne viśrāntenāpi arthādupameyasya sādṛśyamavagamyate / sādṛśyasyobhayādhiṣṭhānatvāt / yadāpi ca pūrṇendubimbena pratimamiti tṛtīyātatpuruṣastadāpyupameye khakaṇṭhenābhihitaṃ sādṛśyam / upamāne ca tasyārthātpratipattiḥ / ato bahuvrīhau upamānagatasādṛśyaparyālocanayā upameyatvamavagamyate / tatpuruṣe tu upameyavartisādṛśyavicāreṇa umamānasyopamānatvāvagatirityārtho 'tropamānopameyabhāvaḥ / atra ca upameyavartikiñjalkālīnaṣaṭpadatvābhidhānasāmarthyādaparamapi sādharmyamanabhihitamasitodaratvalakṣaṇamākṣiptam / yathā pūrṇendubimbaṃ śaśalāñchanatvādasitodaramevaṃ kumudakānanamapi kiñjalkālīnaṣaṭpadatvāditi / ato 'sitodaratvalakṣaṇaṃ dharmamapekṣya luptaikadeśatvālluptāpīyamupamā / 'netrairivotpalaiḥ'ityādau tu yadyapi netrotpalādīnāṃ samānadharmā dīrghatvanīlatvādayaḥ svaśabdena nopāttāstathāpi bhāntityabhidhīyamānārthe teṣāmanupraveśātsaṃpūrṇatvamevopamāyāḥ, catuṣṭayopalambhāt / netrādīni hyatropamānāni / utpalādīnyupameyāni / bhānaṃ dīrghatvanīlatvādiviśeṣaṇaparyantaṃ sādhāraṇo dharmaḥ / ivaśabdaśca upamānopameyabhāvāvagatahetuḥ / teneyamupamāsaṃpūrṇaiva prabodhāddhavalimitīyaṃ tvasitodaratvāpekṣayā luptatvenāpyuktā / samāsopamā caiṣā pūrṇendubimbapratimamiti samāsasya vihitatvāt / yadā tvatra vākyopamā vivakṣitā bhavati tadaitadevodāharaṇaṃ tadudāharaṇārthatvena akhaṇḍenendunā tulyamāsītsumudakānanam // UKss_1.*21 // ityevaṃ pariṇamayitavyam // evameṣā saṃpūrṇā vākyāvagamyā dvividhopamā pratīpāditā śrautī ārthī ca / samāsāvagamyā tvārthatvena ekaprakāraivoktā // yā tu taddhitāvaseyā saṃpūrṇā tasyā api dvaividhyaṃ śrautatvārthatvabhedena / tatra tasyevetyanena hi yo vatirvidhīyate tasya ivārthe vidhīyamānatvādivaśabdavacchrautena rūpeṇa ubhayānuyāyitayā upamānopameyabhāvāvagatinibandhanatvam / yaḥ punastena tulyamiti tulyārtho vatirvidhīyate tato brāhmaṇena tulyamadhīte brāhmaṇavadadhīte kṣatriya ityupameye yattadadhyayanakriyādvāreṇa viśrāntaṃ tulyatvaṃ tatparyālocanayā arthādupamānasyopamānatvamavagamyate / tenārthastatra upamānopameyabhāvaḥ / taduktam---- 'vatinā ca karmasāmānyavacanena / ṣaṣṭhīsaptamayantācca yo vatirnāmatastadabhidheye'iti / karmasāmānyavacano vatiḥ 'tena tulyaṃ kriyā cedvatiḥ'; (pā. a. 5. 1. 115.) iti kriyātulyatve 'bhidhānāt / tena cābhidhīyate upamā / vācyeti pūrvopakrāntamatrānuṣajyate / ṣaṣṭhyantātsaptamyantācca nāmato nāmnaḥ prātīpadikāditi saṃbandhaḥ // tatra pūrvasyā udāharaṇam----- api sā sumukhī tiṣṭheddṛṣṭeḥ pathi kathaṃcana / aprārthitopasaṃpannā patitānabhravṛṣṭivat // UKss_1.*22 // aprārthitopasaṃpannā dṛṣṭeḥ pathi kathaṃcana patitā tiṣṭhediti saṃbandhaḥ / atrānabhravṛṣṭirūpamānam, sumukhī upameyā / aprārthitopasaṃpannatve sati dṛṣṭigocarapatitatvenāvasthānaṃ sādhāraṇo dharmaḥ / vatiśca kriyātulyatve vidhīyamāna upameye kriyādvāreṇa śabdena vṛttena viśrāntaḥ saṃstulyatvaparyālocanayopamānasyopamānatvamavagamayati / tato 'trārthādupamānopameyabhāvaḥ pratīyate / teneyaṃ saṃpūrṇāṃ ārthīca taddhitāvaseyā / dvitīyasyā udāharaṇam----- kiṃ syurutkalikā madvattasyā api nirargalāḥ / akāṇḍoḍḍāmarānaṅgahatakena samarthitāḥ // UKss_1.*23 // akāṇḍoḍḍāmaro 'navasare udbhaṭaḥ / pracaṇḍa iti pāṭhāntaram / utkalikāḥ utkaṇṭhāḥ / atrāsmadartha upamānam / tacchabdārtha upameyaḥ / manmathena samarpitā yāstā nirargalāḥ utkalikāstatkartṛkaṃ bhavanaṃ sādhāraṇo dharmaḥ / vatiścevārthe vidhīyamānatvādivaśabdavadupamānopameyayorekataratrāpyaviśrāntaḥ śrautena rūpeṇopamānopameyabhāvameva dyotayati / teneyaṃ saṃpūrṇā śrautī ca taddhitāvaseyā / atra tu tasyā apīti pāṭhe ṣaṣṭhyantādvatarvidheyaḥ / yadā tu tasyāmapīti pāṭhastadā saptamyantāt / yaduktam 'upamāne yaḥ saṃśayaḥ sa upameyādyvāvartata'iti / evameṣā vākyasamāsataddhitāvaseyā saṃpūrṇā trividhopamā pratipāditā / tatra ca vākyataddhitāvaseyayorupamayoḥ pratyekaṃ śrautatvārthatvabhedena dvaividhyamuktam / samāsāvaseyāyāstvārthatvameva / ataḥ pañcaprakāraiṣā saṃpūrṇā / yā tu luptaikadeśatvālluptopamā sā saṃkṣepopamā / tasyāśca pañcavidhatvaṃ vākyāsamāsasubdhātukṛttaddhitāvaseyatvāt / tatra vākye yā saṃkṣepopamā sā pūrvamudāhṛtā 'akhaṇḍenendunā tulyamiti'; / atra hyasitodaratvasya anupāttatvātsādhāraṇadharmānupādānālluptaikadeśatvamapi vidyate / samāsāvaseyā punaḥ saṃkṣepopamā trividhā / ekadvitrilope bhāvāt / ekalope dvividhā, sādhāraṇadharmavācina ivādervānupādānāt / taduktaṃ 'sāmyavācakavicyute'riti / 'tadvāciviraheṇe'ti ca / sāmyavācakaḥ sādhāraṇadharmavācī / (sādhāraṇadharmaḥ) saundaryādiḥ / tadvācī upamānopameyabhāvavācī ca ivādiḥ / atra ca sarvatra prakaraṇe 'saṃkṣepābhihitāpyeṣā'iti, 'kvacit, samāsa'iti, 'nibadhyata'iti ca trayaṃ pratyekaṃ yathopayogamanuṣajyate / tatra sāmyavāciviyogena samāse yā saṃkṣepopamā tasyāḥ pūrvamevodāharaṇamuktaṃ 'pūrṇendubimbapratimami'ti / atra hyasitodaratvamarthasāmarthyāvaseyatvācchabedena nopāttam // ivādiviyoge tu tasyā udāharaṇam---- iti kāle kalollāpikādambakulasaṅkule / tridaśādhīśaśārdūlaḥ paścāttāpena dhūrjaṭiḥ // UKss_1.*24 // tāṃ śaśicchāyavadanāṃ nīlotpaladalekṣaṇām / sarojakarṇikāgaurīṃ gaurīṃ prati mano dadhau // UKss_1.*25 // kādambāḥ pakṣibhedāḥ / sarojakarṇikāgaurīṃ gaurīmityatra sarojakarṇikā upamānaṃ, gaurī upameyā, gauratvaṃ sādhāraṇo dharmaḥ / taccatrayaṃ svakaṇṭhenopāttam / ivādyarthastu upamānasya sādhāraṇadharmavācinā saha "upamānāni sāmānyavacanaiḥ" (pā. a. 2 / 1 / 55) iti yaḥ samāsastatsāmarthyadavagamyate / teneyamivādiśabdalopālluptaikadeśā / evamekalope sati dvividhā samāsopamoktā / dvitayalope tvekaprakārā bhavati, sādhāraṇadharmavācina ivādeśca yugapadaprayogāt / taduktaṃ 'upamānopameyoktau sāmyatadvācivicyavāt'; / atra sāmyaśabdena sāmyavācī śabdo lakṣyate / sāmyavicyavāccopamāyā asaṃbhavāt / tasyā udāharaṇaṃ 'tridaśādhīśaśārdūla'iti, nīlotpaladalekṣaṇam'iti ca / 'tridaśādhīśaśārdūlaḥ'ityatra ca tridaśādhiśa upameyaḥ, śārdūla upamānam / tacca dvayaṃ svakaṇṭhenopāttam / ivādyarthaḥ sādhāraṇaśca dharmastejasvitvādiḥ sāmarthyādavasīyate / 'nīlotpaladalekṣaṇām'ityatra tu nīlotpalapalāśānāmupamānatvaṃ, īkṣaṇayorupameyatā / etayośca svakaṇṭheno pādānam / nīlatvadīrghatvādisādhāraṇo dharma ivādyarthaśca upamānopameyabhāvātmakaḥ svaśabdena anupātto 'pi samāsavaśenārthasāmarthyādavasīyate / 'tridaśādhīśaśārdūla'ityasmāttu 'nīlotpaladalekṣaṇāmi'tyasya bahuvrīhitvakṛto viśeṣaḥ / tatra hi "upamitaṃ vyāghrādibhiḥ"iti tatpuruṣo vihitaḥ / evameṣā sādhāraṇadharmavācina ivādeścāprayogāt dvitayalope samāse saṃkṣepopamoktā / tritayalope tu sādhāraṇadharmavācina upameyābhidhāyina upamānopameyabhāvavācinaśca ivāderyugapadaprayogātsamāsavarttinī saṃkṣepopamā bhavati / taduktaṃ "sāmyopameyatadvāciviyogācca"iti / atrāpi pūrvavatsāmyopameyaśabdābhyāṃ tadvācī śabdau lakṣyate / tasyā udāharaṇaṃ "śaśicchāyavadanāmi"ti / atra hi śaśicchāyātulyā chāyā yasya tathāvidhaṃ vadanaṃ yasyā iti bahuvrīhigarme bahuvrīhau śaśikāntirupamānaṃ, vadanakāntirūpameyā / tayośca sādhāraṇo dharma āhlādakatvādistulyatvaṃ ceti catuṣṭayamavagamyate / śabdaspṛṣṭaṃ tūpamānameva śaśicchāyeti / taditarasyopameyādestritayasya samāsasāmarthyenārthāvaseyatvāt / evameṣā tritayalope samāsavartinī saṃkṣepopamā udāhṛtā / tedavamatra catuḥprakārā luptā samāsopamā pratipāditā / ekalope dve, dvitayalope ekā, tritayalope caiketi / subdhātupratyayāvaseyā punarupamā trividhā kyac kyaṅ kvipū pratyayāvaseyatvāt / kyacpratyayāvaseyāpi trividhā karmopamānakatvādadhikaraṇopamānakatvācca / taduktaṃ "tathopamānādācāre kyacpratyayabaloktitaḥ"iti / yathā samāse saṃkṣepābhihitā upamā samāsasamarthyādavagamyamānā nibadhyate tathā kasmiṃścidviṣaye upamānātkarmaṇaḥ adhikaraṇādvā ācārārthe yathākramaṃ sautra aupasaṃkhyānikaśca yaḥ kyacpratyayastadbalena yāsau bhaṇitistatsāmarthyādapyavasīyamānā nibadhyate / tasyā udāharaṇaṃ---- sa duḥsthīyan kṛtārtho 'pi niḥśeṣaiśvaryasaṃpadā / nikāmakamanīye 'pi narakīyati kānane // UKss_1.*26 // niḥśeṣaiśvaryasaṃpadā kṛtārtho 'pīti saṃbandhaḥ / atra duḥsthamivātmānamācaranniti duḥsthaḥ kaściddāridṣādyupapluta upamānaṃ, bhagavadātmā upameyaḥ, ācārākhyaḥ sādhāraṇo dharmaḥ kyacpratyayopāttaḥ / atra copamānasādhāraṇadharmayoḥ śabdaspṛṣṭatvaṃ / upameyasya upamānopameyabhāvasya ca sāmarthyādavagatiḥ / teneyaṃ dvitayasya gamyamānārthatvāddvitayalope sati subdhātūpamā / evamiyaṃ karmopamānikā subdhātūpamā udāhṛtā / adhikaraṇopamānikā tu 'narakīyati kānane'iti / atra naraka upamānam, kānanamupameyam, kyacpratyayopāttstvācāraḥ sādhāraṇo dharmaḥ / ivādayastu kyacpratyayasāmarthenopamānopameyabhāvasyāvaseyatvādaprayuktāḥ / teneyaṃ ekalope sati subdhātupamā / evameṣā kyacpratyayāvagamyā dvividhā saṃkṣepopamokta / kyaṅpratyayasāmarthyāvagamyā tu kartrapamānikā saṃkṣepopamā bhavati / tadāha"karturācāre kyaṅā se"ti, "tathe"ti, "upamānādācāra"iti / kvaciditi ca pūrvoktasyātrānuṣaṅgaḥ / karturupamānāduttareṃṇācāraviṣayeṇa kyaṅā sā saṃkṣepopamā kvacinnibadhyata ityarthaḥ / tasyā udāharaṇam---- kṛśānuvajjagattsya paśyatastāṃ priyāṃ vinā / khadyotāyitumārabdhaṃ tattvajñānamahāmahaḥ // UKss_1.*27 // khadyoto jyotirmālikā / atra khadyotāyitumityādau khadyota upamānam / tattvajñānaṃ padārthakharūpayāthātathyaparicchedaḥ, tadātmakaṃ yattanmahadutkṛṣṭaṃ mahastejastadupameyam / kyaṅkapratyayopāttaścācāraḥ sādhāraṇo dharmaḥ / kyaṅpratyayasāmarthyāvaseyatvāccātrevāderaprayogaḥ / teneyamekalopena subdhātūpamopanibaddhā / kvacit viṣaye kartrupamānikā sā saṃkṣepopamā kvipā nibadhyate / sa ca kvip "sarvaprātipadikebhyaḥ kvibvā vaktavyaḥ"ityanena vidhīyate / taduktaṃ "sā kvipā kvacidi"ti / atrāpi tatheti, upamānādācāra iti, karturiti ca trayamanuṣajyate / tasyā udāharaṇam---- "kṛśānuvajjagadi'jagadupameyam, ācāraśca sādhāraṇo dharmaḥ kvipsāmarthyadavagamyate / atra copamānopameyayoḥ śabdopāttatvādivādīnāmācārasya ca arthasāmārthyavaseyatvāttaddvitayalopaḥ / na khalvaśrūyamāṇasya kvipor'thābhidhāyitā vaktuṃ śakyā / evameṣā subdhātvavaseyā trividhā saṃkṣepopamā pratipāditā / kyackyaṅkvipparatyayāvaseyatvāt / kyacpratyayasāmarthyāvaseyā tu dvividhā / karmādhikaraṇopamānakatvāt / kyappratyayāvaseyā tvekaprakārā / kvippratyayāvaseyāpyekaprakāraiva bhavati / tadevameṣā caturvidhā subdhātupratyayāvaseyā saṃkṣepopamoktā / kṛtpratyayasāmarthyāvaseyā saṃkṣepopamā dvividhā, karmopamānikā kartrupamānikā ca / taduktaṃ 'upamāne karmaṇi vā kartari vā yo ṇamulkaṣādigatastadvācyā se'ti / kaṣādigataḥ kaṣādyanuprayogaka ityarthaḥ / karmopamānikāyāstasyā udāharaṇam---- tasyetaramanodāhamadahatprajvalanmanaḥ / umāṃ prati tapaḥśaktyākṛṣṭabuddheḥ smarānalaḥ // UKss_1.*28 // atra itarasya prākṛtasya saṃbandhi mana upamānaṃ, bhagavanmana upameyaṃ, dahyamānatvaṃ sādhāraṇo dharmaḥ / tacca trayaṃ śabdaspṛṣṭam / upamānopameyabhāvastvatra ṇamulsāmarthyādivādīnāmaprayoge 'pi gamyate / teneyamekalope saṃkṣepopamā karmopamānikā kṛtpratyayāvaseyā / kartrupamānikāyāstu tasyā udāharaṇam---- sa dagdhavigraheṇāpi vīryamātrasthitātmanā / spṛṣṭaḥ kāmena sāmānyaprāṇicintamacintayat // UKss_1.*29 // vigrahaḥ śarīram / atra sāmānyabhūtaḥ prāṇī guṇātiśayaśūnya upaprānaṃ, tacchabdanirdiṣṭaśca bhagavānupameyaḥ, cintayitṛtvaṃ sādhāraṇo dharmo, ṇamulsāmarthyācca ivāderaprayoge 'pyupamānopameyabhāvāvasāyaḥ / teneyamekalope sati kartrupamānikā saṃkṣepopamā kṛtpratyayāvaseyā / evameṣā kṛtpratyayāvaseyā saṃkṣepopamā dvividhā pratipādatā / yā tu taddhitasāmarthyāvaseyā vatiśabdādavagamyate, sā saṃpūrṇatvātpūrvamuktā / anyā tvasaṃpūrṇā kalpabādeḥ taddhitsya prayogādavasīyate / taduktaṃ 'kalpapprabhṛtibhiranyaiśca taddhitaiḥ sā nibadhyate kavibhiḥ'iti / prabhṛtiśabdenātra 'ive pratikṛtau'ityādivihitānāṃ kanādīnāṃ parigrahaḥ / tasyā udāharaṇam----- caṇḍālakalpe kandarpapluṣṭā mayi tirohite / saṃjātātulanairāśyā kiṃ sā śokānmṛtā bhavet // UKss_1.*30 // atra caṇḍāla upamānaṃ, mayītyasmadartha upameyaḥ, kalpappratyayena ca sādṛśyamupāttm / prakṛtyarthasadṛśer'the bhagavatkātyāyanadṛśā kalpabādīnāṃ vidhānāt krauryādistu dharmaḥ svaśabdānupātto 'pi sāmarthyādatrāvasīyate / teneyamekalope sati taddhitāvagamyā saṃkṣepopamā / evamaśvaka ityatrāpi draṣṭavyam / ivārthopalakṣite sadṛśe kano vidhānāt / āyaḥśūlika ityādau tu tritayalopena taddhitasāmarthādupamāvasāyaḥ / tathāhi, atrāyaḥśūlenānvicchatīti vigṛhya "ayaḥśūladaṇḍājinābhyā"miti ṭhagvadhīyate / atra cāyaḥśūlamupamānaṃ, arthānveṣaṇopāyaḥ kaścidupameyaḥ tīkṣṇatvādiḥ sādhāraṇo dharmaḥ upamānopameyabhāvaśceti catuṣṭayamavagamyate / tanmadhyātsvaśabdaspuṣṭamupamānamayaḥśūleneti / śiṣṭaśabdasya tu tritayasyātrārthasāmarthyādavagatiḥ / nanu cātropamānenāyaḥśūlenārthānveṣaṇopāyasyopameyasya tadbhāvādhyavasānenāpāditābhedasya pratīyamānatvādatiśayoktiriyaṃ na tūpamā / tatkathametadupamānodāharaṇam / ucyate / yathā 'śaśicchāyavadanām'ityatra satyapi śaśicchāyāpracchāditarūpatve vadanacchāyāyāḥ kathañcidbhedapratipattipuraḥ-- sarīkāreṇopamābhedatvamupanyastaṃ tathātrāpi bhaviṣyatītyadoṣaḥ / tenāyaḥ--śūlika ityatra tritayalope sati taddhitāvaseyā saṃkṣepopamā bhavati ev śvā mumūrṣati kūlaṃ pipatipatītyādāvapi yadi maraṇapatanādyānuguṇyasya upameyabhūtasya tadbhāvādhyavasānātsanvācyayā icchayopamānabhūtayā samāpāditābhedasya pratīyamānasya bhedāvagatinibandhanaṃ kiñcidvidyate tadopamābhedatvaṃ vācyam / anyathā tvatiśayoktibhedatāsyāvaseyā / yadāha sanvidhau bhagavānkātyāyanaḥ--"āśaṅkāyāmacetaneṣūpasaṃkhyānam""na vā tulyakāraṇātvādicchāyā hi pravṛttita upalabdhiri"ti, "upamānādvā siddhamiti" ca / atra hi 'na vā tulyakāraṇatvādi'tyādinā tadbhāvadhyavasānaṃ sūcitam / 'upamānādvā siddhami'ti tūpamānopameyabhāvaḥ pratipāditaḥ / iyaṃ ca ghātoḥ sano vidhānāttadantasya ca dhātutvātsubdhātūpamāvat dhātudhātūpamāvaseyā / evaṃ vartamānasāmīpyādāvapyupamābhedatvamatiśayoktibhedatvaṃ vā yathāpratīti yojyam / cūrṇikārasya tvevamādau tadbhāvādhyavasānasamāśrayema nātiśayoktibhedatvameveṣṭam / yadāha"na tiṅantenopamānamastī"ti / ata eva daṇḍinā "limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ / asatpuruṣaseveva dṛṣṭirniṣphalatāṃ gatā"ityādergarbhīkṛtātiśayotprekṣābedatvameva mahatā prapañcenābhyadhāyi / tena kadā devadatta grāmaṃ gamiṣyasi, eṣa gacchāmītyādāvapi vartamānasāmīpye vartamānarūpatayā bhaviṣyatkālasyādhyavasānādatiśayoktibhedatvameva vācyam / evamanyatrāpyūhyam / evameṣā vākyasamāsasubdhātukṛttaddhitāvaseyā saṃkṣepo pamā pañcavidhā pratipāditā / saṃpūrṇā tu vākyāsamāsataddhitabhedena trividhā pūrvamuktā / āsāmeva cāvāntarabhedā anye nirdiṣṭāḥ / tathāhi, saṃpūrṇayorvākyataddhitopamayoḥ śrautatvārthatvabhedena pratyekaṃ dvaividhyamuktam / saṃkṣepopamāyāśca samāsopamāyā ekadvayatrayalopena caturbidhatvam / ekalopasya hi tatra dvaividhyamuktam, ivādeḥ sādhāraṇadharmavācinaśca lopat sabdhātūpamāyāścaturvidhatvam, kyackyaṅkvippratyāyāvaseyatvāt / kyacpratyāyāvaseyā hi karmādhakaraṇopamānakatvena dvividhoktā / kṛtpratyāyāvaseyāyāśca kartṛkarmopamānakatvena dvividhatvam / tadevameṣā saptadaśavidhā granthakṛtā upamā pratipāditā / tadāhuḥ--- kṛttadvitasamāsebhyaḥ subdhātoratha vākyataḥ / pūrṇā luptaikadeśā ca gamyate dvividhopamā // ekadvayatrayāṇāṃ ca lopātsyāllopinī trīdhā / pūrvau bhedau dvidhā cātra tṛtīyastvekarūpakaḥ // iti pūrvau bhedau dvidhā cātreti sādhāraṇadharmavācilopāccaikalopasya dvaividhyam / dvitayalopo 'pi sādhāraṇadharmavācīvādiviyogāttathā upameyavācīvādiviyogāddvividhaḥ / eṣā copamā vicitrabhedatve satyapi yatraiva cetohāritvamasti tatraivālaṅkāratāṃ pratipadyate na sarvatretyuktam // prativastūpamā--- upamānasaṃnidhāne sāmyavācyucyate budhairyatra / upameyasya ca kavibhiḥ sā prativastūpamā gaditā // UKss_1.22 // yatropamānopameyayoḥ saṃnidhāne sāmyavācinaḥ padasyāsakṛdupādānaṃ kriyate sā parativastūpamā / nanu yadi sāmyavācinaḥ padasya tatrāsakṛdupādānaṃ kriyate tato 'nekavākyatvamāpatati / na cānekasmin vākye ivādīni prayujyante, ekavākyaniṣṭhatayā teṣāmabhidhāsāmarthyāvasitatvāt / ataścevādīnāmaprayoge kathaṃ tatropamānopameyabhāvāvasāya ityāsaṅkyāha---- prākaraṇiketaratvasthityaikaścopameyatāṃ labhate / upamānatvaṃ cāpara ityupamāvāciśūnyatvam // UKss_1.23 // nānāvākyatvādivādīnāmaprayoge 'pi prākaraṇikatvāprākaraṇikatvaparyālocanayā arthasāmarthyādatropamānopameyabhāvo 'vasīyata ityarthaḥ / tadāhuḥ---- ivāderapratītāpi śabdasaṃskārataḥ kvacit / upamā lakṣyate 'nyatra kevalārthanibandhanā // iti iha prakāratrayeṇa upamāyāḥ pratipattiḥ / kvacidavādiśabdasāmarthyādupamā vācyabhūtā pratīyate, yathā candra iva mukhamasyā ityādau / kvacittu tattadviśiṣṭasaṃskārasahāyācchabdātsvārthābhidhānamukhena lakṣyamāṇāyāstasyāḥ pratipattiḥ, yathā śastrīśyāmeti / atra hi samāsanibandhanaikapadyādisaṃskārasahitābhyāṃ śastrīśyāmāśabdābhyāṃ svārthābhidhānavyavadhānena lakṣyamāṇopamā gamyate / kvacittūpamānopameyanibandhanaśabdasaṃskārābhāve 'pi kevalādevārthasāmarthyāttasyāḥ pratipattiḥ, yathā rūpakadīpakaprativastūpamādiṣvityarthaḥ / ataścāsyāṃ prativastūpamāyāṃ kevalenaivārthasāmarthyenopamānopameyatvamavagamyate ityadoṣaḥ / tasyā udāharaṇam---- viralāstādṛśo loke śīlasaundaryasaṃpadaḥ / niśāḥ kiyatyo varṣe 'pi yākhindiḥ pūrṇamaṇḍalaḥ // UKss_1.*31 // viralāḥ svalpāḥ / tādṛśaḥ pārvatīvarttinyo yāḥ śīlasaundaryasaṃpadaḥ tatsadṛsyaḥ / śīlaṃ susvabhāvatā / saundaryaṃ lāvaṇyam / atra saṃvatsaramadhyavartinyo 'khaṇḍaśaśibimbā rātrayo dvādaśa upamānam / śīlasaundaryayoḥ saṃbhārāḥ sakalalokotkṛṣṭāḥ katipayajanajuṣa upameyāḥ / sādhāraṇaśca dharmo viralatvam / taccopamānasaṃnidhāne kiyatya ityupāttam / upameyasaṃnidhāne tu viralā iti / ivādyanupādāne 'pi ca prākaraṇikatvāprākaraṇikatvaparyālocanayātropamānopameyabhāvāvasāyaḥ / teneyaṃ vastuni vastuni sādhāraṇopanibandhātprativastūpamā // iti mahāśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau prathamo vargaḥ // 2 atha dvitīyo vargaḥ / ākṣepor'thāntaranyāso vyatireko vibhāvanā / samāsātiśayoktī cetyalaṅkārānpare viduḥ // UKss_2.1 // 'samāsātiśayoktī ce'tyatra samāsātiśayayaśabdayoruktiśabdaḥ pratyekamabhisaṃbadhyate / ākṣepaḥ / pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā / ākṣepa iti taṃ santaḥ śaṃsanti kavayaḥ sadā // UKss_2.2 // iha kācidvakrabhaṇitistathāvidhā saṃbhavati yasyāṃ vidhitsitor'tho niṣedhavyājena saṃskriyate, na tu niṣidhyate / tatra vidhitsitasyārthasya yaḥ pratiṣedhaḥ kriyate sa pratiṣedha iva bhavati, na tu pratiṣedha eva / avāntaravākyārthatvena tatra vākyasyāparyavasānāt / avāntaravākyārthatā ca tatra niṣedhasya vidhitsitārthavirodhādbhavati / tatra hi vidhitsitor'thaḥ pūrvopakrāntatvena sthemnāvatiṣṭhamānaḥ svavirūddhatvena niṣedhaṃ niṣedhatātparyātpracyāvyasvagataviseṣābhidhānāyāvāntaravākyārthīkaroti / ato 'nantaroktena prakāreṇeṣṭasyārthasya viśeṣamabhidhātuṃ yatra niṣedha iva na tu niṣedha eva, asāviṣṭārthanirākaraṇasya leśena saṃbhavadākṣepasaṃjñako 'laṅkāraḥ satkavibhirabhidhīyate / santaḥ kavaya iti saṃbandhaḥ / tasya bhedadvitayopadarśanāyāha--- vakṣyamāṇoktaviṣayaḥ sa ca dvividha iṣyate / vakṣyamāṇamuktaṃ ceṣṭamāśritya niṣedhābhidhānādākṣepo dvividha ityarthaḥ / nanu 'pratiṣedha iveṣṭasya'ityākṣepalakṣaṇamuktam / iṣṭatvaṃ cecchākarmatā / yasya ca vastuna icchākarmatā tasya nāvaśyamuktikriyāṃ prati karmatvaṃ bhavati / iṣyamāṇaṃ hi kadāciducyate kadācinna / ataśceṣṭasyoktikarmatāmāśritya yadetadākṣepasya vakṣyamāṇoktaviṣayatayā dvaividhyamuktaṃ tanna saṃgacchate ityāśaṅkyāha---- niṣedheneva tadbandho vidheyasya ca kīrtitaḥ // UKss_2.3 // vidheyasya vidhātuṃ jñāpayitumabhimatasya yo niṣedha iva tenāyaṃ vakṣyamāṇoktaviṣaya ākṣepo nibadhyate / etaduktaṃ bhavati----vidhānakarmatādvāreṇaivātra iṣṭatvamavasīyate / nibandhanāntarābhāvāt / vidhānakarmatā ca vidhānātmikāyā ukteḥ karmatā / sāca dvividhā, ārthī śābdī ca / yatra svaśabdavyāpāramantareṇāpi śabdāntaravyāpārasahāyaniṣedhamukhenaiva vidhitsitor'tho 'vagamyate tatrārthī / tatra ca vakṣyamāṇaviṣaya ākṣepaḥ / yatra tu vidhimukhenaiva vaktumiṣṭasyārthasyopādānaṃ kriyate tatra śābdī / tatra coktaviṣayatā ākṣepasya / evaṃ cānantaroditaya nītyā śābdenārthena ca vidhinā yadaṃvasitamiṣṭaṃ tasyoktikriyākarmatvasaṃbhavāduktikriyāyāḥ karmabhūto yor'thastadāśrayaṃ vakṣyamāṇaviṣayatvamuktaviṣayatvaṃ cākṣepasya nibadhyate / tatra vakṣyamāṇaviṣayasyākṣepasyodāharaṇam---- aho smarasya māhātmyaṃ yadrudre 'pi daśedṛśī / iyadāstāṃ samudrāmbhaḥ kumbhairmāne tu ke vayam // UKss_2.*1 // aho iti vismaye / atra manmathamāhātmyaṃ tadavasthāviśeṣasaṃsparśena pratipādayitumiṣṭam / tacca tasya tathāpratipādanamiyadāstāmityādinā niṣiddham / niṣedhaścātrābhidheyatvavirodhāt / abhidheyatvena ca virodhaṃ vakti / ānantyena tasya tathāvidhasya vaktumaśakyatvāt / rudre 'pi nāma īdṛśī daśeti hi sāmānyarūpatvena manmathamāhātmyaṃ pratipāditaṃ na tu viśeṣarūpatayā / ato vaktumiṣṭānāṃ smaramāhātmyāvasthāviśeṣāṇāmayamānantyenābhidhānaniṣedha iva natu niṣedha eva / vivakṣitārthavirodhenāvāntaravākyārthatvāt / tathāhi, atra samudrāmbhasaḥ kumbhairmātumaśakyatvaṃ yadasmadarthakartṛkamabhihitaṃ tatsādṛśyenānantyaviśiṣṭatvenotkarṣayitumiṣṭānāṃ manmathamāhātmyāvasthāviśeṣāṇāṃ pūrvaṃ pratipipādayiṣitatvena labdhapratiṣṭhānāṃ vākyārthatvam / ataśca tadabhidhānaniṣedhasya tadvirodhādatrāvāntaravākyārthatā / na cāvāntaravākyārtho vākyaviśrāntisthānatayā vaktuṃ śakyaḥ / na khalu raktaḥ paṭo bhavatītyatra raktatvāvacchinnapaṭabhavanaparatvādvākyasya paṭabhavanaparyavasānamātratvaṃ subhaṇam / ato 'trāpi niṣedhasyāvāntaravākyārthatvena vākyaviśrāntisthānatvābhāvānniṣedharūpatvamiva na tu niṣedharūpatā / sa ca niṣedho 'trāvāntaravākyatvātpradhānavākyārthānuguṇyena pravartamānaḥ khakaṇṭhenābhidhānaṃ manmathamāhātmyāvasthaviśeṣāṇāṃ niṣedhati, na punararthasāmarthyāvaseyamapi / ataśca samudrāmbhasaḥ kumbhairptātumaśakyatvamasmadarthakartṛkaṃ svakaṇṭhenābhihitaṃ yattatsādṛśyenāvasite saṃvijñānapadaśūnye smaramāhātmyāvasthāviśeṣāṇāmānantyalakṣaṇe viśeṣe vākyasya paryavasānaṃ tenāyamiṣṭamarthaṃ pratiṣedhavyājena viśeṣe 'vasthāpayati tasmādākṣepaḥ / atra ca 'aho smarasya māhātmyaṃ yadrudre 'pi daśedṛśī'ityetacchabdavyāpārasahāyena'iyadāstām'iti niṣedhenaiva svakaṇṭhenānupāttānāmapi manmathamāhātmyāvasthāviśeṣāṇāṃ vakṣyamāṇatayā sūcanam / teṣāṃ ca tathā sūcitānāṃ niṣedhavyājena saṃvijñānapadaśūnyānantyabhedapratipādanam / ato vakṣyamāṇaviṣayatā ākṣepasya / uktaviṣayasya tu tasyodāharaṇam--- iti cintayatastasya citraṃ cintāvadhirna yat / kva vā kāmavikalpānāmantaḥ kālasya cekṣitaḥ // UKss_2.*2 // atra citratvasyoktasyoktiḥ kva veti prasiddhatvādākṣipyate / pūrvatra khalu viruddhatvamākṣepanibandhanamuktam, iha tu prasiddhatvam / dvābhyāmeva ca prakārābhyāmākṣepo bhavati viruddhatvena prasiddhatvena ca / uktaṃca---"vastu prasiddhamiti yadviruddhamiti vāsya vacanamākṣipya / anyattathātvasidydhai yatra brūyātsa ākṣepaḥ"iti / prasiddhatvaṃ cātra samarthayituṃ kālasādṛśyasamuktam / yathā kālasyānto nekṣyate tadvat kāmavikalpānām / ato naivātra catratvam / anyatrāpyasya rūpasya paridṛṣṭatvāditi / kālatulyatayā cātra kāmavikalpānāmānantyātmako viseṣaḥ saṃvijñānapadaśūnyo 'bhidhitsitaḥ / tasya ca citratayā sāmānyena pūrvamupakrāntasyādhunā niṣedhavaśena saṃvijñānapadaśūnyena vivakṣitena rūpeṇa vākyārthīṃbhūtatvānniṣedhasya pūrvavadavāntaravākyārthatā / tena kvavetyayaṃ niṣedha iva natu niṣedha eva / tenātrokta viṣayatā ākṣepasya / tadāhuḥ---- śabdaspṛṣṭe 'thavāpyārthe vaktumiṣṭe niṣiddhatā / tadaṅgaṃ tadvirodhena yatrākṣepo bhavedasau // iti / śabdena spṛśyate (spṛṣṭe?) vaktumiṣṭe uktaviṣaye ākṣepe / vakṣyamāṇaviṣaye tu vivakṣitasya ārthatā / śabdāntaravyāpārasahāyaniṣedhamukhena tasyopasthāpyamānatvāt / yaścātrobhayatrāpi niṣedhaḥ kriyate sa vivakṣitārthavirodhātsvatātparyaṃ tyaktvā vivakṣitamevārthaṃ saṃkurvaṃstadaṅgatāṃ pratipadyate / ato 'tra dvividha ākṣepo bhavatītyarthaḥ / arthāntaranyāsaḥ / samarthakasya pūrvaṃ yadvaco 'nyasya ca pṛṣṭhataḥ / viparyayeṇa vā yatsyāddhiśabdoktyānyathāpi vā // UKss_2.4 // jñeyaḥ sor'thāntaranayāsaḥ yatra samarthyasamarthakabhāvaḥ sor'thāntaranyāsaḥ / tatra hi samarthakasya samarthakatāvagatihetuṃ vyāptiṃ pakṣadharmatvaṃ cānupanyasyārthāntarasyevopanyāsaḥ kriyate / vyāptipakṣadharmatvayoḥ svaśabdenānupāttayorapi garbhīkṛtatvāt / ato 'sāvarthāntaranyāsaḥ / sa ca caturvidhaḥ / tatra samarthake pūrvamabhihite samarthyasya yatra paścādabhidhānaṃ tatra dvau prakārau bhavataḥ / hiśabdābhivyaktatvaṃ samarthyasamarthakabhāvasyaivakaḥ prakāraḥ / taduktaṃ "samarthakasya pūrvaṃ yadvaco 'nyasya ca pṛṣṭhataḥ" / iti, "hiśabdoktye"ti ca / tasyodāharaṇam---- tannāsti yanna kurute loko hyutpannakāryikaḥ / eṣa śarvo 'pi bhagavān baṭūbhūya sma vartate // UKss_2.*3 // baṭūbhūya acirakṛtopanayanatvamāpadya / atra śarvasya sarvalokātiśāyino baṭūbhāvena vṛttimanupapadyamānatayāśaṅkya tatsamarthanāya samarthakaṃ pūrvamevopanyastaṃ "tannāsti yanna kurute"iti / atyantakāryikatvādanucitamapi rūpamanubhūtavān / śarvastadanyaivaṃvidhapuruṣavaditi / atra ca hiśabdenābhivyaktaḥ samarthyasamarthakabhāvaḥ / yatra pūrveṇaiva krameṇa samarthyasamarthakayorupanyāse hiśabdaścārthasāmarthyavaseyārthatvānna prayujyate tatra dvitīyor'thāntaranyāsabhedo bhavati / taduktaṃ "anyathāpi ca"iti / hiśabdoktimantareṇāpītyarthaḥ / tasyodāharaṇ--- pracchannā śasyate vṛttiḥ strīṇāṃ bhāvaparīkṣaṇe / pratasthe dhūrjaṭiratastanuṃ svīkṛtya bāṭavīm // UKss_2.*4 // bhāvaḥ āśayaḥ / bāṭavīṃ brahmacārisaṃbandhinīm / atra dhūrjaṭerbaṭuveṣālambanena pracchannā śasyate vṛttiḥ"ityādinā / yoṣidāśayaparīkṣaṇapravṛttatvāddhūrjaṭiḥ pracchannāṃ vṛttimāśritavāniti / hiśabdaścātrātaḥśabdasāmarthyena yasmādityasyārthasyāvagatatvānnopāttaḥ / evametau samarthakapūrvopanyāsāvarthāntaranyāsau dvāvevoktau / yatrāpi caitadviparyayeṇa sāmarthyasya pūrvamupanyāsaḥ paścātsamarthakasya, tatrāpi samarthyasamarthakabhāve hiśabdāvagater'thākṣipte ca sati dvaividhyam / taduktaṃ 'viparyayeṇa vā yatsyāddhiśabdoktyānyathāpi vā'iti / pūrvasyodāharaṇam---- haro 'tha dhyānamātasthau saṃsthāpyātmānamātmanā / visaṃvadeddhi pratyakṣaṃ nirdhyātaṃ dhyānato na tu // UKss_2.*5 // atra harasya vyavahitādyarthaviṣayatvenāpratihatabāhyendriyavṛttitvāt sati bāhyendriyajanyapratyakṣasaṃbhave dhyānāśrayaṇamayuktatvena saṃbhāvyaṃ tatsamarthanāyoktaṃ 'visaṃvadeddhi pratyakṣam'ityādi / atyantāvisaṃvādakopalabdhyupāyārthitvādydhānamāsthitavān hara iti / hiśabdānabhivyakte tu samarthyasamarthakabhāve yatra samarthyasya pūrvamupanyāsastatrodāharaṇam---- apaśyaccātikaṣṭāni tapyamānāṃ tapāṃsyumām / asaṃbhāvyapatīcchānāṃ kanyānāṃ kā parā gatiḥ // UKss_2.*6 // bahūnāmabhimatavaraprāptyupāyānāṃ prārthanādīnāṃ saṃbhave kasmādbhagavatī tapasā śarīramāyāsitavatītyāśaṅkya tatsamarthanāyābhihitaṃ 'asaṃbhāvyapatīcchanām'iti / duḥprāpabhartrabhilāṣitvāttapaḥ samāśritavatī / tapāṃsi bhagavatīṃ khedayanti / tāni punaḥ sā tathāvidhānyupārjayati / atastapastapyate tapastapaḥkarmakasyaiveti kartuḥ karmavadbhāvaḥ / evameva caturvidhor'thāntaranyāso 'bhihitaḥ / nanu yadi samarthyasamarthakabhāve satyarthāntaranyāso bhavati / evaṃsatyaprastutapraśaṃsādṛṣṭāntayorapi samarthyasamarthakabhāvasadbhāvādarthāntaranyāsatāprasaṅgaḥ / tathāhi / "prīṇitapraṇayi svādu kāle pariṇataṃ( ca yat) vinā puruṣakārema phalaṃ paśyata śākhinām"ityāsyāmaprastutapraṃśasāyāṃ viśeṣātsāmānyasya pratipattiryathā secanādikaṃ puruṣavyāpāramantareṇa vanaśākhināṃ vividhaguṇopetasya phalasya prasūtirdaivapradhānā evametatsarvaṃ jagati daivapradhānamiti / atra ca samarthyasamarthakabhāvo vidyate / sarvaṃ jagacceṣṭitaṃ daivapradhānaṃ puruṣakārānvayavyatirekānanuvidhāyitvādvanaśākhiphalavaditi / tataśca tatrāpyarthāntaranyāsatvaprasaṅgādalakṣyavyāptirlakṣaṇadoṣaḥ / dṛṣṭānte 'pi ca (samarthya) samarthakabhāvo vidyate / tathāhi "tvayi dṛṣṭa eva tasyā nirvāti mano manobhavajvalitam / āloke hi sitāṃśorvikasati kumudaṃ kumudvatyāḥ" // ityatra yathā candraguṇapakṣapātitvena kumudinyāścandrāloke kumudaṃ vikasati, tadvadguṇapakṣapātitvāttsyāstvaddarśane mano manmathāgniprajvalitamupaśāmyatīti samarthyasamarthakabhāvo 'vagamyate / tena dṛṣṭānte 'pyarthāntaranyāsatāprasaṅga ityāśaṅkyāha---- prakṛtārthasamarthanāt / aprastutaparaśaṃsāyā dṛṣṭāntācca pṛthaksthitaḥ // UKss_2.5 // satyamaprastutapraśaṃsāyāṃ dṛṣṭānte ca samarthyasamarthakabhāvo 'vagāmyate / na tu tatrārthāntaranyāsavatsamarthyasamarthakabhāvasya saṃbhavaḥ / arthāntaranyāse hi sarthyasya yathāyogaṃ pūrvottarakālabhāvitvena svakaṇṭhenopāttsaya samarthanam, aprastutapraśaṃsāyāṃ tpaprakṛtasāmarthyena prakṛtamākṣipyate, na tu svakaṇṭhenopādīyate, yathā pūrvopavarṇite udāharaṇe / tatra hi vanaśākhināṃ phaladarśanenāprakṛtena daivapradhānena samagrajagadgocaraṃ daivaprādhānyaṃ prakṛtamākṣipyate, na tu tasyārthāntaranyāsavatsvakaṇṭhenopādānam / ataśca tatra satyapi samarthyasamarthakabhāve śabdopakrāntaprakṛtārthaniṣṭhatvābhāvānnārthāntaranyāsatvam / dṛṣṭānte 'pica dvayorapi samarthyasamarthakayoḥ svakaṇṭhenopāttatvātsatyapi svakaṇṭhopāttaprakṛtārthaniṣṭhatve dṛṣṭāntasya samarthyasamarthakabhāvapuraḥsarīkāreṇa pravartamānatvānna bhavatyaryāntaranyāsatvam / na khalu tasya samarthyasamarthakabhāvapuraḥsarakāreṇa pravṛttiḥ / bimbapratibimbabhāvamātrasya śabdaspṛṣṭatvāt / arthāddhi tatra samarthyasamarthakabhāvāvasāyaḥ / arthāntaranyāse tu samarthyasamarthakabhāvenaivopakramaḥ / tena yatra samarthyasamarthakabhāvopakramamarthāntaropādānaṃ tatrārthāntaranyāsatvāddṛṣṭāntasyārthāntaranyāsatāprasaṅgo na bhavati / tadidamuktaṃ 'prakṛtārthasamarthanādi'ti / atra prakṛtaśabdaḥ svakaṇṭhopāttaprakṛtārthaniṣṭho draṣṭavyaḥ / samarthanaṃ cātropakramāvasthāvarttyupāttam // vyatirekaḥ--- viśeṣopādānaṃ yatsyādupamānopameyayoḥ / nimittādṛṣṭidṛṣṭibhyāṃ vyatireko dvidhī tu saḥ // UKss_2.6 // upamānopameyayoḥ parasparaṃ yatra viśeṣaḥ khyāpyate sa vyatirekaḥ / tatra hyupamānādupameyasyopameyādupamānasya vā kenacidviśeṣeṇātireka ādhikyaṃ tasmādyvatirekaḥ / sa ca dvividhaḥ / tatra viśeṣakhyāpananimittasyārthasāmarthyādākṣepādekaḥ prakāraḥ / aparastu tasya svaśabdena pratipādanāt / taduktaṃ 'nimittādṛṣṭidṛṣṭibhyāṃ dvidhā'iti / etāvapi ca bhedau pratyekaṃ dvividhau / kvaciddhi arthasāmārthyātpratīyamāne upamānopameyabhāve pūrvoktena prakāradvayena vyatirekaḥ khyāpyate, kvacittu ivādibhirupātaiḥ / tatrārthasāmarthyena yatropamānopameyabhāvo 'vagamyate tatra pūrvasminprakāradvaye pūrvabhedasyodāharaṇam---- sā gaurīśikharaṃ gatvā dadarśomāṃ tapaḥkṛśām / rāhupītaprabhasyendorjayantīṃ dūratastanum // UKss_2.*7 // rāhuṇā pītā dravadravyasyodakādeḥ svagalabilāntarbhāvanaṃ yattadvadātmābhyantarīkṛtā prabhā yasya sa tathoktaḥ / atra rāhuṇā pītā dravadravyasyodakādeḥ svagalabilāntarbhāvanaṃ yattadvadātmābhyantarīkṛtā prabhā yasya ta tathoktaḥ / atra rāhupītaprabhatvaviśiṣṭasyendostanurupamānaṃ, tapaḥkṛśā pārvatyupameyā, anayoḥ sādhāraṇo dharmaḥ svabhāvataḥ saundarye sati nimittavaśādvicchāyatvam / tacca svakaṇṭhenānupāttamapi padārthasvarūpaparyālocanayā labhyate / evamivādyabhāve 'pyupamānopameyabhāvasyātra sāmarthyātpratipattirjayantīmiti ca upamānādupameyasya viśeṣaḥ khyāpitaḥ / tasya ca viśeṣasya khyāpyamānasya nimittamatra na svakaṇṭhenopāttaṃ, arthasāmarthyāttu tadavagamyate / rāhurinduprabhāpāne tathā na samarthaḥ yathā tapaḥsātiśayatvātpārvatyāḥ kṣāmatve iti rāhuto 'pi tapaḥsātiśayatvamupamānādupameyasya viśeṣanimittamatrāvagamyate / evamayamanupāttanimitto vyatirekaḥ / upāttanimittastu----- padmaṃ ca niśi niḥśrīkaṃ divācandraṃ ca niṣprabham / sphuracchāyena satataṃ mukhenādhaḥ prakurvatīm // UKss_2.*8 // mukhamupameyam / padmaminduścopamānam / taccātra dvayaṃ svakaṇṭhaspṛṣṭam / tayostu sādhāraṇo dharmaḥ kāntimattādirupamānopameyabhāvaścetyatadubhayaṃ sāmarthyādavagamyate / na khalvatra vakṣyamāṇavyatirekavadupamānopameyabhāvasya dyotakā ivādaya upāttāḥ / adhaḥprakurvatīmiti copamānādupameyasya viśeṣaḥ khyāpitaḥ / tatra ca nimittamupāttamupamānopameyobhayādhāratvena / upamānayostāvatpadmacandrayorniśi divā ca yathākramaṃ niḥśrīkatvaniṣprabhatve, upameye tu rātrindivaṃ sphuracchāyatā / ato viśeṣe nimittadarśanenāyaṃ vyatirekaḥ / tadevaṃ yatrevādinopamānopameyabhāvo nāvadyotitastatra dvividho vyatireko darśitaḥ / ivādyupāte tūpamānopameyabhāve yo vyatirekastamāha---- yo vaidharmyeṇa dṛṣṭānto yathevādisamanvitaḥ / vyatireko 'tra so 'pīṣṭo viśeṣāpādanānvayāt // UKss_2.7 // 'yo vaidharmyeṇa dṛṣṭānta'iti 'viśeṣāpādanānvayāda'ti ca vyatirekalakṣaṇaṃ yojitam / vaidharmyaṃ hyupameyadharmasyopamāne vigamaḥ / yathevādisamanvita ityanena yathevādyavadyotitatvamupamānopameyabhāvasyāha / tasyodāharaṇam----- śīrṇaparṇāmbuvātāśakaṣṭe 'pi tapasi sthitām / samudvahantīṃ nāpūrvaṃ garvamanyatapasvivat // UKss_2.*9 // śīrṇaparṇāmbuvātānāmāśo bhakṣaṇam / atrānyatapasvina upamānaṃ, bhagavatyupameyā, sādhāraṇaśca dharmaḥ kaṣṭe tapasyavasthitatvāccetasaḥ sollāsatā / vatiścātra garvodvahananibandhanaṃ yattaccetasaḥ sollāsatvaṃ tannibandhanamupamānopameyabhāvamavagamayati / garvaṃ na samudvahantīmityupamānādupameyasya viśeṣaḥ piratipāditaḥ / anye kila tapasvinaḥ sātiśayatapovaśātsamullasitacittāḥ santo garvaṃ samudvahanti, bhagavatī tvatyantamupaśāntacittatvānna tathā / evaṃ cātra garvopakramāvasthāpekṣamupamānopameyayoḥ sādṛśyaṃ, tadanirvāhāttūpamānādupameyasya vyatirekaḥ / anirvāhe ca nimittamatra svakaṇṭhenānupāttamapyarthasāmarthyādavagamyate atyantopaśāntacittatvaṃ nāma / evamayaṃ nimittādarśane batyupāttopamānopameyabhāvo vyatireka udāhṛtaḥ / nimittopādāne tu tasyodāharaṇamunneyam / evamete catvāro vyatirekāḥ pratipāditāḥ / nimittadarśanādarśanābhyāṃ yau vyatarekau tayoḥ pratyekamupamānopameyabhāvasya ivādyupādānānupādānābhyāṃ dvibhedatvāt / eṣāmapi caturṇāṃ vyatirekāṇāṃ śliṣṭoktiyogyaśabdopādāne sati punarapare pūrvopakrāntenaiva rūpeṇa catvāro bhedā bhavanti / tadāha----- śliṣṭoktiyogyaśabdasya pṛthakpṛthagudāhṛtau / viśeṣāpādanaṃ yatsyādyvatarekaḥ sa ca smṛtaḥ // UKss_2.8 // 'ekaprayatnoccāryāṇāmi'tyādivakṣyamāṇalakṣaṇaṃ śliṣṭam / śliṣṭālaṅkārasamucitaṃ yaduccāraṇaṃ tatsamucitasya śabdasya yadā tantreṇa sadṛśaśabdāntaropādānahetutayā vā prayogo na kriyate api tu pṛthak pṛthaguccāraṇaṃ, tadā viśeṣāpādane sati vyatareko bhavati / tasyodāharaṇam---- yā śaiśirī śrīstapasā māsenaikena viśrutā / tapasā tāṃ sudīrgheṇa dūrādvidadhatīmadhaḥ // UKss_2.*10 // atra śiśiraśobhā upamānaṃ, bhagavatī upameyā, tayośca sādhāraṇo dharmastapoyuktatvaṃ nāma / ekatra tapā māgho māsaḥ, aparatra tvabhyudayahetuḥ kṛcchrācaraṇam / ivādayaścātrānupāttā api sāmarthyādavagamyante / vyatirekastu dūrādvidadhatīmadha iti / tasya ca nimittaṃ māsaikyaṃ dīrdhatvaṃ ca tapasoḥ / tacca yathākramamupamānopameyagatatvenopāttam / tatra ca vatyādinā anupātte upamānopameyabhāve nimittadarśanena vyatireka udāhṛtaḥ / evamanayā diśāanyadapi śliṣṭoktiyogyaśabdanibandhe sati vyatarekasya pūrvoktanayena bhedatrayamudāhāryam // vibhāvanā----- kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā / jñeyā vibhāvanaivāsau samādhau sulabhe sati // UKss_2.9 // iha yatkiṃcijjñāyate tatsarvaṃ kriyāphalam / kriyāmukhena kāraṇebhyaḥ kāryotpatteḥ prātītikena rūpeṇa paridṛśyamānatvāt sarveṣāṃ phalabhūtānāṃ kriyaivāvyavahataṃ kāraṇam yatra ca kriyā pratiṣidhyate atha ca kriyāphalasyotpattirupadiśyate tatra vibhāvanākhyo 'laṃkāraḥ / kāraṇavigame kilakāryasya tatrotpattirupavarṇyate / ato viruddhābhāsā bhāvanā utpādanā, tena vibhāvanā / nanvevaṃ sati vyarthadoṣatvaprasaṅgaḥ 'viruddhārthaṃ mataṃ vyartham'iti ata āha---samādhau sulabhe satīti / samādhiḥ parihāraḥ / yatra virodhasya sulabhaḥ parahāra ityarthaḥ / tasyā udāharaṇam----- aṅgalekhāmakāśmīrasamālambhanapiñcarām / analaktakatāmrābhāmoṣṭhamudrāṃ ca bibhratīm // UKss_2.*11 // aṅgalekhā śarīrayaṣṭiḥ / kāramīraṃ kuṅkumam / yeyaṃ pītacchāyatā śarīrasya sā nāyikānāṃ kuṅkumasamālambhanalakṣaṇakriyākāryā prāryaṇa paridṛśyate, bhagavatyāstu śarīre pītacchāyatvaṃ na kuṅkumasamālambhanenotpāditam / ataḥ kuṅkumasamālambhanalakṣaṇāyāḥ kriyāyā vigame phalasya pītacchāyatvasyātropadeśaḥ / parihāraścātra svābhāvikatayā tacchāyatvamiti / teneyaṃ vibhāvanā / analaktakatāmrākṣāmityatrālaktakakāraṇikāyā rāgakriyāyā niṣedhe tatphalasya lauhityasya utpattiḥ svābhāvikī nirdiṣṭā / ato vibhāvanā / atra ca kuṅkumādisaṃpādyena piñcaratvādinā upamānabhūtena svābhāvikasya piñjaratvāderupameyabhūtasyābhedādhyavasāyo 'tiśayoktyā draṣṭavyaḥ // samāsoktiḥ---- prakṛtārthena vākyena tatsamānairviśeṣaṇaiḥ / aprastutārthakathanaṃ samāsoktirudāhṛtā // UKss_2.10 // yatra prastutārthaniṣṭhaṃ vākyaṃ tatsamānairviśeṣaṇaistenāprakṛtenārthena tulyāni yāni viśeṣaṇāni taddvāreṇa sādṛśyavaśādaprastutamarthamupamānabhūtaṃ kathayati, sā saṃkṣepeṇopamānopameyalakṣaṇārthadvatayābhidhānātsamāsoktiḥ / tasyā udāharaṇam---- dantaprabhāsumanasaṃ pāṇipallavaśobhinīm / tanvīṃ vanagatāṃ līnajaṭāṣaṭcaraṇāvalim // UKss_2.*12 // atra dantaprabhāpāṇijaṭā bhagavatīviśeṣaṇabhūtā yathākramaṃ latāgatasumanaḥpallavaṣaṭcaraṇarūpeṇa āropeṇa vyā(ptāḥ) (?) tadbhāvamāpadyante / tanutvaṃ tu bhagavatīlatayoḥ sādhāraṇo dharmaḥ / vanaśabdena ca rūpakapratibhotpattihetunā śleṣeṇa bhagavatītapaścaryādhārabhūtamudakaṃ latādhāreṇa kānanena rūpyate / ata etānyatra prakṛtāyā bhagavatyā aprakṛtayā latayā samānāni viśeṣaṇāni / tatsāmarthyena ca prakṛtayā bhagavatyā upameyabhūtayā latā upamānatvenākṣipyate / teneyaṃ samāsoktiḥ / atiśayoktiḥ--- nimittato yattu vayo lokātikrāntagocaram / manyante 'taśayoktiṃ tāmalaṃkāratayā budhāḥ // UKss_2.11 // bhede 'nanyatvamanyatra nānātvaṃ yatra badhyate / tathā saṃbhāvyamānārthanibandhe 'tiśayoktigīḥ // UKss_2.12 // kāryakāraṇayoryatra paurvāparyaviparyayāt / āśubhāvaṃ samālambya badhyate so 'pi pūrvavat // UKss_2.13 // yadvacanaṃ kiṃcitkāraṇamāśritya lokātikrāntagocaramupanibadhyate sātiśayoktiḥ / tasyāśca catvāro bhedāḥ yatra bhede anyatve ananyatvamaikyaṃ sa ekaḥ / anyatrābhede aikye nānātvaṃ bhedo yatra sa dvitīyaḥ / tathā bahiravidyamānasyārthasya saṃbhāvanāmātreṇopanibandhe tṛtayaḥ / kāryakāraṇayostu kāryasya śīghramevotpādātpaurvāparyaviparyayeṇa caturtho bhedaḥ / tatrādyasaya bhedasyodāharaṇam---- tapastejaḥsphuritayā nijalāvaṇyasaṃpadā / kṛśāmapyakṛśāmeva dṛśyamānāmasaṃśayam // UKss_2.*13 // atra yāsāvakārśyāvasthā bhagavatyāḥ pūrvamabhūttato bhinnamapi tapojanitaṃ kārśyaṃ tadabhedenopanibaddhamakṛśāmeveti / tatra ca nimittaṃ tapastejasā saviśeṣatvamāpāditaḥ saundaryasaṃbhāraḥ / ato nimittavaśena lokātikrānto gocaro 'sya vākyasya / teneyamataśayoktiḥ / dvitīyasya tu bhedasyodāharaṇam---- acintayacca bhagavānaho nu ramaṇīyatā / tapasāsyāḥ kṛtānyatvaṃ kaumārādyena lakṣyate // UKss_2.*14 // atra bhagavatī kumārībhāve 'pi vartamānā taduttarakālabhāvinī yāsauyauvanāvasthā tadyuktatvenopanibaddhā kaumārādanyatvamiti / nimittaṃ cātra tapojanitā ramaṇīyatā / tenāyamabhede bhedopanibandhaḥ / tṛtīyasya punarbhedasyodāharaṇam---- patedyadi śaśidyotacchaṭā padme vikāśini / muktāphalākṣamālāyāḥ kare 'syāḥ syāttadopamā // UKss_2.*15 // śaśidyotacchaṭā candraprakāśaprakāraḥ / asyāḥ kare muktāphalākṣamālāyāstadā upamā syāditi saṃbandhaḥ / atra rajanikarakarasaṃparke sati kamalasya saṃkocāvalokanādvikāśitvaṃ bahirasaṃbhavadapi kaviprajāpatinā pratibhopajanitena svavyāpāreṇa saṃbhavadrūpatayā pradarśitam / ato 'tra saṃbhāvyamānārthanibandhaḥ / tasya ca lokātikrāntagocarasyārthasya saṃbhāvanāyā nimittaṃ bhagavatīkarādhāratayā muktāphalākṣamālāvalokanam / tathāhi-ayaṃ tāvallokātikrānto 'paridṛṣṭapūrvo 'smābhiḥ gaurīkaramuktāphalākṣamālayorādhārādheyabhāvo 'valokitaḥ / tatsajātīyasya padmasya vikāśinaścandrakarāṇāṃ ca yadyādhārādheyabhāvaḥ syāttadātropamānopameyabhāvo bhavediti saṃbhāvanā pravṛttā / ato 'tra sajātīyapadārthadarśanādbaharasaṃbhavadapi vastu saṃbhavadrūpatayopavarṇyate / ekasmin khalu padārthe paridṛṣṭe anyasminnanavalokite 'pi tatsajātīyasaṃbhāvanā pravartate / yathā dākṣiṇātyasyaikasminnuṣṭre paridṛṣṭe satyaparidṛṣṭoṣṭrāntarasaṃbhāvanā / ato 'tra saṃbhāvanā sanimittā / anena ca prakāreṇātropamānābhāvaḥ prakṛtasya vastunaḥ pradarśyate nāstyanyatkiṃcidasyopamānamiti / ata eva saṃbhāvyamānatayārthasyopanibaddhasya nirācikīrṣayā yadiśabdaḥ prayuktaḥ / yadiśabdena hyatrāśaṅkā dyotyate / āśaṅkā cāniścitasadbhāve vastuni bhavati / yaccāniścitasadbhāvaṃ kavivedhasā saṃbhavadrūpatayopadarśitaṃ vastu tasya purāṇaprajāpatinirmitapadārthaviṣayāyā tadviruddhayā lokapratītyā yānnirākriyamāṇatvaṃ tāvannirupamatvaṃ pratīyate / evamayaṃ tṛtīyo bhedaḥ / caturthastu---- manye ca nipatantyasyāḥ kaṭākṣā dikṣu pṛṣṭhataḥ / prāyeṇāgre tu gacchanti smarabāṇaparamparāḥ // UKss_2.*16 // atra dikṣu kaṭākṣapātaḥ kāraṇam / smarabāṇaparamparāgamanaṃ tu kāryam / kāryakāraṇayostu kāraṇasya naisargikaṃ prāgbhāvitvaṃ kāryasya tu paścādbhāvitvam / iha tu viparyayaḥ / kāryasya prāgbhāvenopanibandhanāt / paścādbhāvitatvena ca kāraṇasya kaṭākṣā dikṣu pṛṣṭhataḥ paścāt patanti agre smarabāṇaparamparā gacchantīti atra nimittaṃ (anu) kāryasya śīghramevotpādaḥ / tenedaṃ nimittato lokātikrāntagocaraṃ vacanam / ato 'taśayoktiḥ // iti mahāśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau dvitīyo vargaḥ // 3 atha tṛtīyo vargaḥ / yathāsaṃkhyamathotprekṣāṃ svabhāvoktiṃ tathaiva ca / apare trīnalaṅkārān girāmāhuralaṅkṛtau // UKss_3.1 // yathāsaṃkhyam---- bhūyasāmupadiṣṭānāmarthānāmasadharmaṇām / kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate // UKss_3.2 // pūrvamuddiṣṭānāmarthānāṃ yadā krameṇārthāntarāṇyanunirdiśyante tadā yathāsaṃkhyākhyo 'laṅkāraḥ / tatra hi saṃkhyopalakṣitakramānatikrameṇa śabdenānupātto 'pi padārthānāmanvayaḥ samāśrīyate / ato yathākramaṃ padārthānāmanvayadhvananādetasyālaṅkārasya yathāsaṃkhyatā / sa cālaṅkāro bahūnāmalpaśo 'pyupanibadhyamāno yataḥ śobhābaddho bhavati ato bhūyasāmityuktam / dvayorhi tasyopanibadhyamānasya yāvaccaturguṇatvādirūpatayopanibandho na kṛtaḥ tāvacchobhopetatvaṃ na bhavati / bhūyasāṃ punararthānāṃ tadyathāsaṃkhyamalpenaiva prayāsenaramyaṃ bhavati / tatra hi tasya dviguṇasya triguṇasya vopanibandhe śobhātiśayo jāyate / taduktam--- taddviguṇaṃ triguṇaṃ vā bahuṣūddiṣṭeṣu jāyate ramyam / yatteṣu pathaiva tato dvayostu bahūśo nibadhnīyāt // iti / nanu "mṛṇālahaṃse"tyādāvupavarṇayiṣyamāṇe udāharaṇe mṛṇālādibhya upamānebhyo bāhvādīnāmupameyānāṃ viśeṣakhyāpanādyvatirekālaṅkāreṇa sahṛdayahṛdayāṇyāvarjyante, na tu yathāsaṃkhyena / tatkathaṃ yathāsaṃkhyamalaṅkāra ityāśaṅkyoktam--"asadharmaṇāmiti" / yatrāpi hi sādharmyabhāvādupamānopameyabhāvābhāvena vyatirekāderupanibandhābhāvastatrāpyayaṃ śobhātiśayamāvahatītyarthaḥ / yathā---- kajjalahimakanakarucaḥ suparṇavṛṣahaṃsavāhanāḥ śaṃ naḥ / jalanidhigiripadmasthā hariharacaturānanā dadatu // iti / atra hi hariprabhṛtīnāṃ trayāṇāmuddiṣṭānāṃ kajjalaruktvasuparṇavāhanatvajalanidhisthatvādayo dharmāḥ krameṇānunirdiṣṭāḥ / na ca tatra parasparasādharmyaṃ vidyate / atha ca kramaparyālocanayā arthānāmānurūpyeṇa samanvayapratīteḥ śobhātiśayo vidyate / tenāsya sādharmyādyabhāve 'pi pṛthagalaṅkāratāpratilambhādyatra sādharmyādi vidyate tatrāpyalaṅkāratvaṃ durnivāram / ato "mṛṇālahaṃse"tyādike udāharaṇe yathāsaṃkhyamaṅgabhūtaṃ vyatirekālaṅkārasya draṣṭavyam / tenāyamaṅgāṅgibhāve saṅkaraḥ / yadvakṣyati "parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ / svātantryeṇātmalābhaṃ no labhante so 'pa saṅkaraḥ" // iti / ato yathāsaṃkhyaṃ pṛthagalaṅkāratvenopadeṣṭavyam / tasyodāharaṇam----- mṛṇālahaṃsapadmāni bāhucaṅkramaṇānanaiḥ / nirjayantyānayā vyaktaṃ nalinyaḥ sakalā jitāḥ // UKss_3.*1 // atra bāhucaṅkramaṇānanānāmuddiṣṭānāṃ yathākramaṃ mṛṇālahaṃsapadmānyanunirdiṣṭāni / tadvaśena ca śabdānupāttasyāpi tadanvayasya garbhīkṛtatvena vakrabhaṇitisadbhāvādyathāsaṃkhyamalaṅkāraḥ // utprekṣā--- sāmyarūpāvivakṣāyāṃ vācyevādyātmabhiḥ padaiḥ / atadguṇakriyāyogādutprekṣātiśayānvitā // UKss_3.3 // yatrevādipadanibandhaḥ sāmyasya ca rūpaṃ na vivakṣyate tatrotprekṣākhyo 'laṅkāraḥ / nanvevaṃ satyasaṃbhavo nāma lakṣaṇadoṣaḥ prāptaḥ / dyotyasyopamānopameyabhāvasyābhāve sati ivādīnāmaprayogaprasaṅgādityāśaṅkyoktaṃ "atadguṇakriyāyogādi"ti / dravyadharmaḥ siddho guṇaḥ / sādhyasvabhāvastu kriyā / idaṃ khalu viśvaṃ svatantraparatantrapadārthātmakatvāddvavidham / yaśca svatantraḥ padārthaḥ sa dharmītyabhidhīyate / tacca idaṃ taditi sarvanāmapratyavamarśayogyatvāddravyam / paratantrasya padārthasya dharmarūpatā / tasya ca dvaividhyam / siddhasādhyatābhedāt / tatra yaḥ siddho dharmaḥ sa guṇaḥ / yastu sādhyaḥ sā kriyā / etāvantaśca laukikāḥ padārthāḥ / sāmānyādīnāmatraiva pratītikena rūpeṇāntarbhūtatvāt / atra asauprakṛto yor'thastasya ye kriyāguṇā anantaroktalakṣaṇāstadyogātsāmyarūpāvivakṣāyāmapi ivādiśabdapravṛttiravaraddhā / yatra kilopamānopameyabhāvena sāmyaṃ tatropamānasādṛśyādupamānavartināṃ kriyāguṇānāṃ upameyapratītirbhavati / utprekṣāyāmapi ca yo 'sāvasaḥ aprakṛtastasya ye kriyāguṇāste tasminnaprakṛte vastunyupamānatayānulliṅgite 'pi prakṛte vastunyāsajyante / tenātadguṇakrayāyogādasyā ivādivācyatvam / ata evānyadharmāṇāṃ svadharmibhūtādvastuna utkalitānāṃ rasabhāvadyabhivyaktayanuguṇatayāvastvantarādhyastatvena labdhaprakarṣāṇāmīkṣaṇādiyamutprekṣā / nanvevamapi sutarāmasaṃbhavaḥ / na hi vastvantaradharmā vastvantare samāsaktuṃ śakyā ityāśaṅkyoktam---atiśayānviteti / purāṇaprajāpativahitarūpavaparyāsena kavivedhasā padārthasya guṇātiśayavivakṣayā rūpāntaramapyāsaktuṃ śakyata ityarthaḥ / iyaṃ cotprekṣā bahirasaṃbhavataḥ padārthasya saṃbhavadrūpatayopavarṇanāllokātikrāntaviṣayā saṃbhāvanā / tasyāśca dvaividhyam, bhāvasyābhāvasya ca bahirasaṃbhavata upavarṇyamānatvāt / tadāha---- lokātikrāntaviṣayā bhāvābhāvābhimānataḥ / saṃbhāvaneyamutprekṣā yeyaṃ lokātikrāntaviṣayā saṃbhāvanā utprekṣā sā bhāvasyābhāvasya cābhimānāt dvaividhyaṃ bhajata ityarthaḥ / nanvivādyupanibandhe sati yadyutprekṣā bhavatatyucyate / evaṃ sati "candanāsaktabhujaganiśvāsānilamūrcchitaḥ / mūrcchayatyeṣa pathikānmadhau malayamārutaḥ" // ityevamādāvivāderaprayogādutaprekṣātvābhāvaprasaṅga ityāśaṅkyāha----- vācyevādibhirucyate // UKss_3.4 // dvividhā khalūtprekṣā / kācidivādiprayoge sati bhavati, kācittvaprayujyamāneṣvapīvādīṣvarthasāmarthyādagamyamāneṣu / tatra yā vācyā svakaṇṭhenevādibhirvaktavyā sā ivādībhirucyate / yā tvarthasāmarthyakṣiptairivādibhiravagamte tatrevādīnāmaprayogaḥ / 'candanāsaktabhujaga'ityādau ca malayamārutasya yadetanmanmathāvirbhāvanibandhanatvātpathikamūrcchāhetutvaṃ tatra bhujaganiśvāsamūrcchitatve kāraṇatvenotprekṣyamāṇe ivādyarthor'thasāmarthyādavagamyate / tenevādīnāmaprayogaḥ / ivādiśabdasāmarthyāvaseyāyāmevotprekṣāyāmivādīnāṃ prayogāt / tatra bhāvābhimānenotprekṣāyāṃ tasyā guṇayogādhyāsena pravṛttāyā udāharaṇam--- asyāḥ sadārkabimbasthadṛṣṭipītātapairjapaiḥ / śyāmikāṅkena patitaṃ mukhe candrabhramādiva // UKss_3.*2 // asyā mukhe japairhetubhūtaiḥ śyāmikāṅkena patitamiti saṃbandhaḥ / atra japāsaktā bhagavatī arkamavalokayatīti tasyāḥ śaśāṅkasadṛse mukhe śyāmikā saṃjātā / taccātra tasyāḥ śyamikāyā janma atiśayoktyā pātarūpatayā pratipāditaṃ patitamiti / sā cātra śyāmika śaśilāñchanena śaśena tulyā / atastasyāḥ śaśilāñchanaśaśatulyatvādupasarjanopameyaṃrūpakaṃ śyāmikaivāṅka ityupanibaddham / tasya cāṅkasya śyāmikoparaktasya bhagavatīvadananipāte kāraṇatvenendubhrāntirutprekṣitā / yadetacchaśino lāñchanaṃ śyāmikārūpaṃ tadbhagavatīvadana indubhrāntyeva nipatitamiti / indubhrāntiśca guṇaḥ / siddharūpatve sati dravyadharmatvāt / evaṃ cātra śaśasadṛśī śyāmikā caitanyaśūnyatvena bhagavatīvadanamindubhrāntyā na gocarīkaroti / atha ca tasyāḥ śaśabhāvamāpāditāyā indubhramalakṣaṇena cetanadharmeṇa saṃbandho nibaddhaḥ / tenātra tasya vastvantarasya cetanasya yo 'sau guṇo bhramalakṣaṇastadyogādivādeḥ pravṛttiḥ / indubhramaśca bhāvarūpo guṇaḥ śaśīkṛtaśyamikākartṛkatayā kavinibaddhena vaktrā bhagavatābhimānenādhyavasitaḥ / teneyamatadguṇayogena bhāvābhimānena utprekṣā / evaṃ kriyāyogādhyāsādbhāvābhimānena yotprekṣā tasyāmudāhāryam / abhāvaviṣayāyāḥ punaḥ kriyādhyāsena pravṛttāyāstasyā udāharaṇam---- kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau / apaśyantāvivānyonyamīdṛkṣāṃ kṣāmatāṃ gatau // UKss_3.*3 // atra kapolaphalakayostapovaśāt kṣāmatvamāpannayoḥ parasparādarśanamabhāvarūpaṃ sādhyatvāt kriyārūpakṣāmatāyāṃ kāraṇatayotprekṣitam / teneyamataktriyāyogādabhāvābhimānenotprekṣā / evamatadguṇayogādabhāvābhimānena yā utprekṣā tasyāmudāhāryam / svabhāvoktiḥ---- kriyāyāṃ saṃpravṛttasya hevākānāṃ nibandhanam / kasyacinmṛgaḍimbhādeḥ svabhāvoktirudāhṛtā // UKss_3.5 // bhṛgabālādeḥ svasamucite vyāpāre pravṛttasya ye hevākāḥ svajātyānurūpyeṇābhiniveśaviśeṣāstadupanibandhaḥ svabhāvoktiḥ / tasyāścālaṅkāratvamasādhāraṇapadārthasvarūpadhvananāt / tasyā udāharaṇam----- kṣaṇaṃ naṃṣṭvārdhavalitaḥ śṛṅgeṇāgre kṣaṇaṃ nudan / lolīkaroti praṇayādimāmeṣa mṛgārbhakaḥ // UKss_3.*4 // naṃṣṭvaṃti / 'jāntanaśāṃ vibhāṣā'ityanunāsikalopasya vikalpitatvādapravṛttiḥ / atra mṛgapotakasya mātaramiva vatsalāṃ bhagavatīṃ praṇayanirbhareṇa cerasā vyākulīkurvataḥ svabhāvo nibaddhaḥ kṣaṇamaparidṛśyamānatvamardhakāyena parivṛttiḥ śṛṅgeṇa ca nodanamityevamātmā // iti śrīmahāpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvivṛttau tṛtīyo vargaḥ // 4 atha caturtho vargaḥ / preyorasavadūrjasava paryāyoktaṃ samāhitam / dvidhodāttaṃ tathā śliṣṭamalaṅkārānpare viduḥ // UKss_4.1 // preyorasavaditi samudāyānmatup / śliṣṭamiti / tathā udāttavaddvavidhaṃ śliṣṭamityarthaḥ / vipratipattinirāsārthaṃ cātra śliṣṭasya dvaividhyamuktam / bhāmaho hi "tatsahoktyupamāhetunirdeśātrrividhaṃ yathā"iti śliṣṭasya traividhyamāha / ato vipratipattinirāsāya tathetyuktam / udātte tu dvidhetyayamanuvādo dṛṣṭāntatvārthaḥ / yathā udāttasya dvaividhyaṃ pramāṇopapannatvādaṅgīkṛtaṃ tathā śliṣṭasyāpi tadaṅgīkartavyamityarthaḥ // preyasvat tāvat---- ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ / yatkāvyaṃ badhyate sadbhistatpreyasvadudāhṛtam // UKss_4.2 // ratyādayo bhāvāstrividhāḥ sthāyino vyabhicāriṇaḥ sātvikāśca / tatra"ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā / jugupsāvismayasamāḥ sthāyibhāvāḥ prakīrtitāḥ // nirvedagalāniśaṅkākhyāstathāsūyāmadaśramāḥ / ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // vrīḍā capalata harṣa āvego jaḍatā tathā / garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // suptaṃ vibodho 'marṣaścāpyavahitthamathogratā / matirvyādhistathonmādastathā maraṇameva / ca // trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ / trayastriṃśadamī bhāvāḥ // stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ / vaivarṇyamaśru pralaya ityaṣṭau sātvikāḥ smṛtāḥ" // eteṣāṃ pañcāśatsaṃkhyānāṃ bhāvānāṃ sūcakāścatvāro 'nubhāvādayaḥ / te cānubhāvo vibhāvo vyabhicārī svaśabdaśca / tatrānubhāvaścaturvidhaḥ / āṅgiko vācikaḥ sāttvika āhāryaśca / āṅgiko hastābhinayādiḥ / vācikaḥ kākvādiprayogaḥ / sātvikaḥ stambhādiḥ / āhāryastu pratiśīrṣakañcukādiḥ / evamayamanubhāvaścatuḥsaṃkhyaḥ kāryatvātkāraṇabhūtānmabhāvān gamayati // vibhāvastu dvividhaḥ / ālambanoddīpanarūpatvāt / tatrālamvanavibhāvo yadāśrayeṇa ratyādīnāmudayaḥ, yathā rāmādeḥ sītādiḥ / uddīpanavibhāvastu yadvaśena ratyādīnāṃ bhāvānāmatiśayena dīptatā bhavati, yathā ṛtumālyānulepanādiḥ / evameṣa dvividho vibhāvo ratyādīnāṃ kāraṇabhūtaḥ / sa ca kāraṇatvātkāryabhūtān ratyādīn gamayati yathātibahalanīlajaladodayo vṛṣṭim / yathā hi kāryasya suvivecitasya kāraṇaṃ pratyavyabhicāritā evaṃ kāraṇasyāpi suvivecitasya kāryaṃ pratyavyabhicāritā vyavahāre bāhulyena dṛśyate / ato vibhāvaḥ kāraṇatvāt ratyādīnkāryabhūtān gamayati / vyabhicārī tu ratyādikānāṃ sthāyināṃ bhāvānāmavasthāviśeṣarūpo nirvedādiḥ / sa ca sahacāritvāt sthāyināṃ bhāvānāmavasthāviśeṣarūpo nirvedādiḥ / sa ca sahacāritvāt sthāyino bhāvānpratapādayati rathasyaikamiva cakraṃ cakrāntaram / svaśabdastu ratyādiḥ / sa ca vācakatvādbhāvān gamayati / ratyādīnāṃ ca śabdānāṃ yadyapyanubhāvaikagocarasvalakṣaṇasvabhāvaratyādyavagatinibandhanatvaṃ nopalabhyate, tathāpyaṃśena ratyādyavagatinibandhanatvamanubhāvādivadvidyata eva / yathā khalvanubhāvādayo na svalakṣaṇatayā bhāvānavagamayanti apitu sāmānyarūpatayā tadvatsvaśabdā apītyāstām / evamete bhāvānāmavagatihetavaścātvāraḥ / yaduktaṃ bhaṭṭodbhaṭena "catūrūpā bhāvā"iti / tadeṣāṃ ratyādikānāṃ bhāvānāṃ pañcāśatsaṃkhyānāṃ yānyanubhāvādibhiścatuḥsaṃkhyaiḥ samastatvena vyastatvena ca yathāyogaṃ sūcanāni svalakṣaṇasvarūpāṇāṃ sāmānyāvasthāpāditānāṃ pratipādanāni taiḥ kāvyamupanibadhyamānaṃ preyasvat / preyaḥśabdavācyena priyatareṇa ratyālambanena vibhāvanena ratirupalakṣyate / tayā ca sāhacaryādratyādayo bhāvāḥ pañcāśadavagamyante / evaṃ ca bhāvakāvyasya preyasvaditi lakṣaṇayā vyapadeśaḥ / atra ca bhāvānāmalaṅkāratā, kāvyamalaṅkāryam / tasyodāharaṇam---- iyaṃ ca sutavātsalyānnirviśeṣā spṛhāvatī / ullāpayitumārabdhā kṛtvemaṃ kroḍa ātmanaḥ // UKss_4.*1 // ātmanaḥ kroḍe kṛtveti saṃbandhaḥ / atrātmano vakṣasi nidhānamāṅgīko 'bhinayaḥ, ullāpanaṃ sāntvanaṃ vācikaḥ / imamiti idaṃśabdena parāmṛṣṭo yo mṛgārbhakaḥ sa ālambanavibhāvaḥ / vātsalyonmīlitaścautsukyātmā vyabhicārībhāvaḥ / sutavāllabhyanirviśeṣatvena hi spṛhāyā raterautsukyabhedābhisaṃbandhaḥ pratīyate / svaśabdastu spṛheti / evamayaṃ ratyātmako bhāvo vātsalyasvabhāvaścaturbhiranubhāvādibhiratrāvagamitaḥ / anyeṣvapi bhāveṣvevamudāhāryam / rasavat--- rasavaddarśitaspaṣṭaśṛṅgārādirasādayam / svaśabdasthāyisaṃcārivibhāvābhinayāspadam // UKss_4.3 // śṛṅgārahāsyakaraṇaraudravīrabhayānakāḥ / bībhatsādbhutaśāntāśca nava nāṭye rasāḥ smṛtāḥ // UKss_4.4 // ete ca śṛṅgārādayo nava yathāyogaṃ caturvargaprāptyupāyatayā taditaraparihāranibandhanataya ca ratyādīnāṃ sthāyināṃ navānāṃ bhāvānāṃ yaḥ paripoṣastadātmakāḥ / atastathāvidhena rūpeṇāsvādyatvādāsvādabhedanibandhanena tāntrikeṇa rasaśabdenābhidhīyante / nirvedādau tu tathāvidhasyāsvādyasyābhāvātpravṛttinimittabhedanibandhanasya tāntrikasya rasaśabdasyāpravṛttiḥ / āsvādyatvamātravivakṣayā tu tatrāpi madhurāmlādivadrasaśabdapravṛttiraviruddhā / yaduktaṃ śṛṅgārādīn rasānanukramya---"rasanādrasatvameṣāṃ madhurādīnāmivoktamācāryaiḥ / nirvedādiṣvapi tatprakāmamastīti te 'pi rasāḥ"iti // tadāhuḥ---- caturvargetarau prāpya parihāryau kramādyataḥ / caitanyabhedādasvādyātsa rasastādṛśo mataḥ // iti sa iti / caitanyabheda ityarthaḥ / tādṛśa ityanena āsvādaviśeṣanibandhanatvaṃ śṛṅgarādiṣu tāntrikasya rasaśabdasyoktam / eṣāṃ ca śṛṅgārādīnāṃ navānāṃ rasānāṃ svaśabdādibhiḥ pañcabhiravagatirbhavati / yaduktaṃ bhaṭṭodbhaṭena--"pañcarūpā rasā"iti / tatra svaśabdāḥ śṛṅgārādervācakāḥ śṛṅgārādayaḥ śabdāḥ / sthāyino rasānāmupādānakāraṇaprakhyā ratyādayo nava bhāvāḥ / saṃcāriṇastu nirvedādayo rasānāmavasthāviśeṣarūpāḥ / vibhāvāstu teṣāṃ nimittakāraṇabhūtā yoṣidādayaḥ ṛtumālyānulepanādayaśca / āṅgikādayastu catvāro rasānāṃ kāryabhūtā abhinayāḥ / eteṣāṃ ca svaśabdādīnāṃ pañcānāṃ samastavyastatayā āspadatvādyena kāvyena sphuṭarūpatayā śṛṅgārādirasāvirbhāvo darśyate tatkāvyaṃ rasavat / rasāḥ khalu tasyālaṅkārāḥ / tasyodāharaṇam---- iti bhāvayatastasya samastānpārvatīguṇān / saṃbhṛtānalpasaṃkalpaḥ kandarpaḥ prabalo 'bhavat // UKss_4.*2 // svidyatāpi sa gātreṇa babhāra pulakotkaram / kadambakalikākośakesaraprakaropamam // UKss_4.*3 // kṣaṇamautsukyagarbhiṇyā cintāniścalayā kṣaṇam / kṣaṇaṃ pramodālasayā dṛśāsyāsyamabhūṣyata // UKss_4.*4 // kadambakalikākośaḥ kadambakalikābhyantaram / atra bhagavata ābhilāṣikavipralambhaśṛṅgāro nibaddhaḥ / tasya svaśabdaḥ 'kandarpaḥ prabala'iti / sthāyī tatraiva svaśabdenonmīlitaḥ kandarpa iti / ratiparipoṣātmako hi śṛṅgāro rasaḥ / ratiśca yūnāṃ manmathātmikā / ato rativiśeṣasya vācakatvātkandarpaśabdaḥ sthāyino 'tra svaśabdaḥ / saṃcāriṇaścautsukyacintāharṣāḥ svaśabdenonmīlitāḥ. svedaromāñcau ca sātvikau svaśabdopāttau / tayorapi ca saṃcāritvam / sātvikānāṃ sthāyibhāvāvasthāviśeṣatvena nirvedādivatsaṃcāritvāt / vibhāvastu 'iti bhāvayatastasya'iti nirdiṣṭaḥ / bhagavatī hi tattadguṇopetatvena vibhāvyamānā vibhāvaḥ / abhinayastvatrāpāṅgābhinayo nirdiṣṭo 'dṛśā'iti / ato 'trābhilāṣikaḥ śṛṅgārarasaḥ svaśabdādibhiḥ pañcabhirabhivyajyate / evamanye 'pi rasā udāhāryāḥ / rasānāṃ bhāvānāṃ ca kāvyaśobhātiśayahetutvāt kiṃ kāvyālaṅkāratvamuta kāvyajīvitatvamiti na tāvadvicāryate granthagauravabhayāt / rasabhāvasvarūpaṃ cātra na vivecitamaprakṛtatvādbahuvaktavyatvācca // ūrjasvi----- anaucityapravṛttānāṃ kāmakrodhādikāraṇāt / bhāvānāṃ ca rasānāṃ ca bandha ūrjasvi kathyate // UKss_4.5 // kvacitkhalu rasabhāvānāṃ śāstrasaṃvidaviruddhena rūpeṇopanibandhaḥ kriyate, kvacittu tadviruddhena / tatra yatra śāstrasaṃvidaviruddhena rūpeṇa teṣāmupanibandhastatra preyo 'laṅkāro rasavadalaṅkāraścābhihitaḥ / yatra tu tadviruddhatvaṃ tanmūlakalokavyavahāraviruddhatvaṃ ca tadviṣayāṇāṃ rasabhāvanāmupanibandhe satyūrjasvikāvyaṃ bhavati / tatra hi rāgadveṣamohakāraṇakā anaucityena rasabhāvā upanibadhyante / ata eva tatra svakalpanāparikalpitatvena ūrjaso balasya vidyāmānatvādūrjakhivyapadeśaḥ / 'jyotsnātamisre'tyatra urjasviśabdaḥ (pā. a. 5 / 2 / 114) // tasyodāharaṇam / tathā kāmo 'sya vavṛdhe yathā himagireḥ sutām / saṃgrahītuṃ pravavṛte haṭhenopāsya satyatham // UKss_4.*5 // atra sakalalokātiśāyino bhagavato 'kṛtavivāhakamārīviṣayatayā haṭhasaṃgrahaḥ śāstrasaṃvidviruddhaḥ pravṛddharāgakāraṇaku upanibaddhaḥ / tena ūrjastitā / tatra kāmo vavṛdhe ityayaṃ śṛṅgārasya svaśabdaḥ / tasya ratiparipoṣātmakatvena kāmavṛddhisvabhāvatvāt kāmaśabdastvetadantargataḥ / śṛṅgārasya yāsau sthāyibhūtā ratistasyāḥ svaśabdaḥ himagireḥ sutāmityālambanavibhāvaḥ / haṭhenetyanenāvegalakṣaṇo vyabhicārībhāvaḥ pratipāditaḥ / apāsya satpathamiti tu mogaḥ, saṃgrahītuṃ pravṛtta iti āṅgako 'nubhāvaḥ / evamayamatra pañcabhiḥ svaśabdādibhirurjasvilakṣaṇaḥ śṛṅgāraḥ sūcitaḥ / evamanyeṣvapi rasabhāveṣūrjasvi udāhāryam / paryāyoktam---- paryāyoktaṃ yadanyena prakāreṇābhidhīyate / vācyavācakavṛttibhyāṃ śūnyenāvagamātmanā // UKss_4.6 // vācakasyābhidhāyakasya svaśabdasya vṛttirvyāpāro vācyārthapratyāyanam / vācyasya tvabhidheyasya vyāpāro vācyāntareṇa sahākāṅkṣāsaṃnidhiyogyatāmāhātmyātsaṃsargagamanam / evaṃvidhaśca yo vācyavācakayorvyāpārastamantareṇāpi prakārāntareṇārthasāmarthyātmanāvagamasvabhāvena yadavagamyate tatparyāyeṇa svakaṇṭhānabhihitamapi sāntareṇa śabdavyāpāreṇāvagamyamānatvāt paryāyoktaṃ vastu / tena ca svasaṃśleṣavaśena kāvyārtho 'laṅkiyate / tasyodāharaṇam---- yena lambālakaḥ sāsraḥ karaghātāruṇastanaḥ / akāri bhagnavalayo gajāsuravadhūjanaḥ // UKss_4.*6 // so 'pa yena kṛtaḥ pluṣṭadehenāpyevamākulaḥ / namo 'stvavāryavīryāya tasmai makaraketave // UKss_4.*7 // atra lambālakatvādayaḥ kāryarūpatvāt kāraṇabhūtaṃ gajāsuravadhaṃ vācyavācakavyāpārāspṛṣṭamapi gamayanti / tena ca tathāvidhayā vicchittyā avagamyamānenārthena te lambālakatvādayor'thā alaṅkiyante / tasmātparyāyoktamalaṅkāraḥ // samāhitam----- rasabhāvatadābhāsavṛtteḥ praśamabandhanam / anyānubhāvaniḥśūnyarūpaṃ yattatsamāhitam // UKss_4.7 // iha rasabhāvānāṃ śāstrasamayāviruddhena tadviruddhena ca rūpeṇa dvaividhyamuktam / tatra ye śāstrasamayāviruddhā rasabhāvāḥ te rasabhāvaśabdenātra vivakṣitāḥ / tadviruddhāstu tadābhāsāḥ / teṣāṃ rasabhāvānāṃ tadābhāsānāṃ ca yā vṛttiḥ svāśrayasaṃbandhātmikā tasyāḥ praśame nibadhyamāne samāhitālaṅkāro bhavati / tatra hi teṣāṃ rasabhāvānāṃ samādhānaṃ samādhiḥ parihāro bhavati / samāhitamiti bhāve ktaḥ / nanu yadi tasminkāvye rasādīnāṃ vṛttiḥ parihniyate, evaṃ sati pūrvarasādinivṛttyā rasādyantaropanibandhādrasavadādyalaṅkārānupraveśaḥ prasakta ityāśaṅkyoktaṃ---anyānubhāvaniḥśūnyarūpamiti / anyasya rasādyantarasya ye 'nubhāvādayaḥ tairniḥśeṣeṇa śūnyaṃ rūpaṃ yasya tattathoktam / yatra pūrveṣāṃ rasādīnāṃ vāsanāyā dārḍhyena teṣūpaśānteṣvapi rasādyantarāṇāṃ na svarūpamāvirbhavati, āvirbhavadapi vā kāryavaśena kenacittirodhīyate, tatra samāhitālaṅkāro bhavati / tasyodāharaṇam---- atha kāntāṃ dṛśaṃ dṛṣṭvā vibhramācca bhramaṃ bhrūvoḥ / prasannaṃ mukharāgaṃ ca romāñcasvedasaṃkulam // UKss_4.*8 // smarajvarapradīptāni sarvāṅgāni samādadhat / upāsarpadgirisutāṃ giriśaḥ svastipūrvakam // UKss_4.*9 // samādadhannije rūpe 'vasthāpayan / samādadhadityabhyastatvānnumo 'pravṛttiḥ / atra bhagavatā śṛṅgārasya ye 'nubhāvāḥ kāntadṛṣṭyādayasteṣāmavahitthena ākārapracchādanātmakena bhāvena tirodhānaṃ vihitam / yaduktaṃ---svastipūrvakamiti / anena hyākāratirodhānamupadarśitam / udāttam--- udāttamṛddhimadvastu caritaṃ ca mahātmanām / upalakṣaṇatāṃ prāptaṃ netivṛttatvamāgatam // UKss_4.8 // ṛddhiḥ suvarṇādidhanasaṃpattiḥ / tadyuktaṃ vastūdāttam / tena ca kāvyārtho 'laṃkriyate / tasyodāharaṇam---- uvāca ca yataḥ kroḍe veṇukuñjarajanmabhiḥ / muktāphalairalaṅkāraḥ śabarīṇāmapīcchayā // UKss_4.*10 // pṛṣṭyendranīlavaiḍūryapadmarāgamayairviyat / śirobhirullisvadyatra śikharaṃ gandhamādanam // UKss_4.*11 // uttaropatyakā yasya pradhānasvarṇabhūmayaḥ / mahānmarakatorvindhraḥ pādopāntaṃ ca saṃśritaḥ // UKss_4.*12 // babhūva yasya pātālapātinyāṃ saṃkṣaye kṣitau / patanaṃ na tayā sārdhamāyāmastu prakaṭyabhūt // UKss_4.*13 // yasya evaṃvidharūpatā himārdrerbhavatī suteti saṃbandhaḥ / kroḍaḥ sūkaraḥ / puṣṭyo maṇiviśeṣaḥ / gandhamādanaṃ parvataviśeṣaḥ / upatyakāḥ parvatādhāravartino bhūmibhāgāḥ / pradhānaṃ svarṇaṃ kārtasvarādi / arvindhraḥ parvataḥ / saṃkṣayaḥ kalpāntaḥ / bhūmeradhogamanādbhūmyāśliṣṭasya pradeśasya bhūmiviviktatvāddhimavataḥ kalpānte āyāmaḥ prakaṭībhūtaḥ / atra ratnādisaṃbhāro nibaddhaḥ / tenedamudāttam / tasya cālaṅkāratvaṃ lokātiśāyiratnādikāryadhvananāt / evametadṛddhimadvastunibandhanenaikamudāttamuktam / na kevalamṛddhimadvastūdāttaṃ yāvadarthaprāptāvanarthaparihāre codyatānāṃ vipulāśayānāṃ ceṣṭitamapi, taduktam---- caritaṃ ca mahātmanāmiti / na ca vipulāśayaceṣṭite upanibadhyamāne tasya śṛṅgārādirasapratipattihetutvādrasavadalaṅkārānupraveśo 'tra subhaṇaḥ / vipulāśayaceṣṭatasyātra vastvantaropalakṣaṇatvenāvāntaravākyārthībhūtatvāt / na khalpatra mahāpuruṣaceṣṭitaṃ vākyatātparyagocaratāmanubhavati / arathāntaropalakṣaṇaparatvāt / yatra ca rasāstātprayeṇāva gamyante tatra teṣāṃ vākyaviśrāntisthānatvena caturvargataditaraprāptiparihāropāyabhūtasthāyibhāvaparipoṣātmanāsvādyamānatvādrasavadalaṅkāro bhavati / tena kuto 'tra rasavadalaṅkāragandho 'pi / taduktam---upalakṣaṇatāṃ prāptaṃ netivṛttatvamāgatamiti / tasyodāharaṇam----- tasyādikroḍapīnāṃsanigharṣe 'pi punaḥ punaḥ / niṣkampasaya sthitavato himārdrarbhavatī sutā // UKss_4.*14 // atra himavataḥ sthairye vākyārthībhūte bhagavato varāhavapuṣastrailokyoddharaṇodyuktasya ceṣṭitaṃ vīrarasapratipattihetubhūtamavāntaravākyārthatvādupalakṣaṇībhūtam / ādikroḍa ādivarāhaḥ / evaṃ rasāntareṣvapyupalakṣaṇībhūteṣūdāhāryam // śliṣṭam----- ekaprayatnoccāryāṇāṃ tacchāyāṃ caiva bibhratām / svaritādiguṇairbhinnairbandhaḥ śliṣṭamihocyate // UKss_4.9 // alaṅkārāntaragatāṃ pratibhāṃ janayatpadaiḥ / dvividhairarthaśabdoktiviśiṣṭaṃ tatpratīyatām // UKss_4.10 // iha khalu śabdānāmanekārthānāṃ yugapadanekārthavivakṣāyāṃ dvayī gatiḥ arthabhedena tāvacchabdā bhidyante iti bhaṭṭodbhaṭasya siddhāntaḥ / tatrārthabhedena bhidyamānāḥ śabdāḥ kecittantreṇa prayoktuṃ śakyāḥ kecinna / yeṣāṃ halasvarasthānaprayatnādīnāṃ sāmyaṃ te tantreṇa prayoktuṃ śakyante / yatra tu halāmekatvānekatvarūpatvātsvarāṇāṃ codāttatvānudāttatvādinā sthānānāṃ cauṣṭhyadantyauṣṭhatvādinā prayatnānāṃ ca laghutvālaghutvādinā bhedasteṣāṃ tantreṇa prayogaḥ kartumaśakyaḥ / sādhāraṇarūpatvāttantrasya / taduktam---- 'sādhāraṇaṃ bhavettantram'iti / evaṃ cāvasthite ye tantreṇoccārayituṃ śakyante te ekaprayatnoccāryāḥ / tadbande satyarthaśleṣo bhavati / taduktam---- ekaprayatnoccāryāṇāmiti / tathā ye teṣāmevaikaprayatnoccāryāṇāṃ śabdānāṃ chāyāṃ sādṛśyaṃ bibhrati tadupanibandhe ca śabdaśliṣṭam / śabdāntare uccāryamāṇe sādṛśyavaśenānuccāritasyāpi śabdāntarasya śliṣṭatvāt / taduktam---tacchāyāṃ caiva bibhratām / svaritādiguṇairbhinnairbandhaḥ śliṣṭamiti / tathā---śabdoktiviśiṣṭaṃ tatpratīyatāmiti / etacca śliṣṭaṃ dvividhamapyupamādyalaṅkārapratibhotpādanadvāreṇālaṅkāratāṃ pratipadyate / ato 'nenānavakāśatvāt svaviṣaye 'laṅkārāntarāṇyapodyante, teṣāṃ viṣayāntare sāvakāśatvāt / taduktam---- alaṅkārāntaragatāṃ pratibhāṃ janayatpadaiḥ / dvividhairiti / alaṅkārāntarāṇāmatra pratibhāmātraṃ na tu padabandha ityarthaḥ / tadevaṃ śabdaśliṣṭamarthaśliṣṭaṃ ca lakṣitam / tasyodāharaṇam--- svayaṃ ca pallavātāmrabhāsvatkaravirājinī / prabhātasandhyevāsvāpaphalalubdhehitapradā // UKss_4.*15 // indukāntamukhī snigdhamahānīlaśiroruhā / muktāśrīstrījagadratnaṃ padmarāgāṅghripallavā // UKss_4.*16 // apārijātavārtāpi nandanaśrīrbhuvi sthitā / abindusundarī nityaṃ galallāvaṇyabindukā // UKss_4.*17 // na kevalaṃ tvaṃ himādrerevaṃvidhasya sutā yāvatsvayaṃ caivaṃprakāreti ca śabdaḥ / atra bhagavatī kisalayavadātāmrau bhāsvantau dīptimantau yau karau hastau tābhyāṃ virājate / prabhātasandhyā tu pallavavadātāmrairbhāsvata ādityasya karairmayūkhairvirājate / atra cobhayatrāpi halādanāṃ sāmyam / atastantreṇoccāraṇasaṃbhavādayamarthaśleṣaḥ / asvāpaphalalubdhe hitapradetyatra tu bhagavatīpakṣe asvāpaṃ sukhenāptuṃ yanna śakyate phalaṃ tatra ye lubdhāstebhya īhitamīpsitaṃ pradadātītyarthaḥ / prabhātasandhyāpakṣe tu svāpasya nidrānubhavasya yatphalaṃ śramanivṛttilakṣaṇaṃ tatra yo na lubdhaḥ sandhyopāsanapravṛttatvāttadviṣayaṃ hitamadṛṣṭaṃ samarpayatītyevaṃvidhetyarthaḥ / atra ca pūrvasminpakṣe aikapadyāt (pā. a. 6 / 2 / 144) thāthādisvareṇāntodāttatvam / uttaratra punarasvāpaphalalubdhe iti hitapradeti ca anayorbhinnapadatvānnānāsvaratvam / asvāpaphalalubdha ityasya "tatpuruṣe tulyārtheti"(pā. a. 6 / 2 / 2) pūrvapadaprakṛtisvareṇādyutāttatvāt / hitapradetyasya tu (pā. a. 6 / 2 / 144) yathādisvareṇāntodāttatvāt / tenātra svarabhedaḥ / asvāpeti akārasya phalalubdhe iti ca ekārasya ubhayoḥ pakṣayoryathāyogaṃ lāghavālāghavābhyāṃ prayatnabhedo 'pi / atastantreṇoccārayitumaśakyatā / ekasmiṃstvatra śabde samuccarite śabdāntarasya tatsādṛśyātpratipattiḥ / ato 'yaṃ śabdaśleṣaḥ / etayośca dvayorapyarthaśleṣaśabdaśleṣayorupamāpratibhotpattihetutvam / prabhātasandhyā hyatropamānam / bhagavatī upameyā / ivaśabdaścopamānopameyabhāvaṃ dyotayati / śabdavyatirekeṇa tu sādhāraṇo dharmor'thādhikaraṇo 'tra na vidyate / tena neyamupamā apitu śleṣa upamāpratibhotpattihetuḥ / indukāntamukhītyatra bhagavatī candravatsundaraṃ mukhaṃ yasyāḥ sā tathāvidhā / tathā snigdhadīrghakṛṣṇakeśī / muktā parityaktā aśrīraśobhā yayā sā tathāvidhā / trailokyotkṛṣṭā ca / tathā padmavat kamalavat rāgo lauhityaṃ yayostathāvidhau pādapallavau yasyāsatadrūpā / yadā tvasau bhagavatī rūpakapratibhotpattinibandhanena śleṣeṇa trailokyodaravartimāṇikyasaṃbhārarūpatayā rūpyate tadā prakṛtor'thaścandrakāntendranīlamauktikaśobhāpadmarāgairavacchāditarūpatayā pratīyate, sākṣādevaṃvidharatnamayāvayavayogitvāt tribhuvanodarāntargataratnasamṛddhirūpeti / atra ca muktāśrīrityatra svarabhedo vidyate / bahuvrīhipakṣe"bahuvrīhau prakṛtyeti"pūrvapadaprakṛtisvaratvāt / tatpuruṣe tu samāsāntodāttatvāt / śiṣṭānāṃ tu śabdānāṃ svarabhedo nāsti / prayatnagurutvāgurutve tu trijagadratnaśabdavyatirikteṣu tattadvarṇaviṣayatayā vidyete / tena tatra śabdaśleṣatā / trijagadratnaśabdasya tūbhayatrāpi kasyacidviśeṣasyāvidyamānatvādarthaśleṣatvam / apārijātavārtāpītyatra bhagavatyajātaśatrutvādapagataśatrusamūhavārtā tadīyā ca śobhā sarvasya cittamāvarjayatītyato nandanā śrīryasyāstathāvidhā / udakamadhyavartitayā ca yo 'sau apsu udake pratabimbita industadvatsundarī / nityaṃ ca galallāvaṇyapravāhā / yadā tvasau bhagavatī nandanaśrīśabdasya devodyānaśobhālakṣaṇārthāntarābhidhāyatvādrūpakapritibhotpattinibandhanena śleṣeṇaitadbhāvamāpadyate tadā tatsamāśrayatvena apārijātavārtāpītyādipadaparyālocanayā virodhapratibhāhetoraparasyāpi śleṣasyāvirbhāvo bhavati / na khalu devodyānaśobhā avidyamānapārijātākhyavṛkṣaviśeṣavṛttāntā bhavati / na cāsau bhūmau tiṣṭhati / abindusundarītyatra tu bindubhiryasyāḥ saundaryaṃ nāsti tasyāḥ kathaṃ lāvaṇyabindavaḥ prasareyuriti virodhapratapattihetuḥ śleṣaḥ / apārijātavārtāpītyatrāpyapagatā arijātavārteti bahuvrīhau prakṛtyeti pūrvapadaprakṛtisvaratvam / tatpuruṣapakṣetvantodāttatvam / abindusundarītyatra abinduvatsandarītyupamānatvā "tatpuruṣe tulyārtho"tyabinduśabdasya prakṛtisvaraḥ / tasya ca saptamyantapūrvapadatvādanenaiva sūtreṇa prakṛtisvareṇādyudāttatvam / abindusundarītyatra tvavyayatvānnañaḥ pūrvapadaprakṛtisvaratvena tadeva / tenātra svarabhedasyābhāvaḥ / prayatnabhedakṛtāttu cakāravaicitryācchabdaśleṣatā // iti mahāśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau caturtho vargaḥ // 5 atha pañcamo vargaḥ / apahnutiṃ viśeṣoktiṃ virodhaṃ tulyayogitām / aprastutapraśaṃsā ca vyājastutividarśane // UKss_5.1 // upameyopamāṃ caiva sahoktiṃ saṃkaraṃ tathā / parivṛttiṃ ca jagaduralaṅkārānpare girām // UKss_5.2 // apahnutiḥ----- apahnutirabhīṣṭā ca kiñcidantargatopamā / bhūtārthāpahnavenāsyā nibandhaḥ kriyate budhaiḥ // UKss_5.3 // yatra bhūtaṃ vidyamānamupameyalakṣaṇamarthamapahnutyopamānarūpāropeṇopamānopameyabhāvo.......................... tiralaṅkāraḥ / atra ca prākaraṇikasya vidyamānasyārthasya ...............................yadvidyamāno 'sphuṭena rūpeṇopamānopameyabhāvaścakāstītyuktam---- kiñcidantargatopameti / tasyā udaharaṇam----- etaddhi na tapaḥ satyamidaṃ hālāhalaṃ viṣam / viśeṣataḥ śaśikalākomalānāṃ bhavādṛśām // UKss_5.*1 // atra prākaraṇikasya tapasaḥ svarūpamapahnutya hālāhalaviṣaviśeṣarūpatādhyāropeṇa tatsādṛśyamavagamitam / taccātra hālāhalaviṣasādṛśyamupameyasyāpahnutatvānna sphuṭarūpam / hālāhalākhyo viṣabhedo yaḥ śīghraṃ vyāpādayati / viśeṣoktiḥ----- yatsāmagrye 'pi śaktīnāṃ phalānutpattibandhanam / viśeṣasyābhidhitsātastadvaśeṣoktirucyate // UKss_5.4 // śaktīnāṃ kārakāṇāṃ sāmagrye 'pi avikalatve yaḥ kriyāphalasya kiñcidviśeṣamavagamayitumanutpatterupanibandhaḥ sā viśeṣoktiḥ / tasyāśca dvaubhedau / kvacitkhalu kāraṇasāmagrye 'pi yatkāryaṃ notpadyate tasyānutpattau svakaṇṭhena nimittamupādīyate, kvacittvarthasāmarthyādavagamyate tadāha--- darśitena nimittena nimittādarśanena ca / tasyā bandho dvidhā lakṣye dṛśyate lalitātmakaḥ // UKss_5.5 // adarśanamanupādānam / tatra dvitīyasya bhedasyodāharaṇam----- maharddhini gṛhe janma rūpaṃ smarasuhṛdvayaḥ / tathāpi na sukhaprāptiḥ kasya citrīyate na dhīḥ // UKss_5.*2 // atra dhanasaṃbhārayogaḥ surūpatvaṃ yauvanaṃ ceti yānyetāni sukhaprāptau kāraṇānyavikalāni tatsadbhāve 'pi kriyāphalabhūtāyāḥ sukhaprāpteranutpattirupanibaddhā / pūrvoktānāṃ sukhahetūnāṃ vismayavibhāvanātmakaviśeṣakhyāpanāya / atra ca nimittaṃ khakaṇṭhenānupāttamapyarthasāmarthyādavagamyate / vidhivaidhuryādirūpaśabdo 'tra śarīrasya rūpamātrāvyabhicāritvādrūpaprakarṣatātparyeṇopāttaḥ / smarasuhṛdvayo yauvanam / yauvane hi manmathābhimukhībhavati / ādyabhedodāharaṇaṃ tu---- itthaṃ visaṃṣṭhulaṃ dṛṣṭvā tāvakīnaṃ viceṣṭitam / nodeti kimapi praṣṭu satvarasyāpi me vacaḥ // UKss_5.*3 // atra praśnatvarālakṣaṇakāraṇasadbhāve 'pi praśnavacaso 'nutpattirupanibaddhā / tayā ca praśnavacanakāraṇasya vismayavibhāvanākhyo viśeṣo 'vagamyate / atra ca nimittaṃ bhagavatīgativisaṃṣṭhulaceṣṭitadarśanaṃ svakaṇṭhenopāttam // virodhaḥ----- guṇasya vā kriyāyā vā viruddhānyakriyāvacaḥ / yadviśeṣābhidhānāya virodhaṃ taṃ pracakṣate // UKss_5.6 // yatra kavinā guṇasya vā kriyāyā vā athavā dvirvāśabdasyopāttatvāt dravyasya viruddho 'nyaḥ padārthaḥ sajātīyo vijātīyo vā vacasā svapratibhāprasūtena varṇanikātmanā kriyate kañcidviśeṣamavagamayituṃ sa virodhākhyo 'laṅkāraḥ / guṇakriyādravyāṇāmutprekṣālaṅkāralakṣaṇavyākhyānasamaye svūrūpamuktam / kriyā kāraṇamutpādanaṃ, ttpradhānaṃ vacaḥ kriyāvacaḥ / kavipratibhayā khalu purāṇaprajāpatinirmitaśuṣkaparuṣapadārthavilakṣaṇāḥ sarasāḥ padārthāḥ abhinavā eva nirmīyante / ataḥ kriyāvaca ityuktam / tasyodāharaṇam---- yadvā māṃ kiṃ karomyeṣa vācālayati vismayaḥ / bhavatyāḥ kvāyamākāraḥ kvedaṃ tapasi pāṭavam // UKss_5.*4 // atra yadetatpūrvamupakrāntaṃ vaco me nodetīti tasyākṣepo yadvetikṛtaḥ / kiṃvā karomi vismayavācālitaḥ san bravīmi bhavatyāḥ kvate / eṣa vismayo māṃ vācālayatīti saṃbandhaḥ / atrākṛteḥ sukumārāyāḥ pāṭavasya ca kaṭhinakāyasādhyasya virodho bhagavatīniṣṭhatvenopanibaddhaḥ / tena ca vismayavibhāvanākhyo viśeṣo 'tra khyāpyate / ayaṃ cāsiddhasvabhāvadharmaniṣṭhatvādguṇavirodhaḥ / evaṃ sādhyasvabhāvadharmaniṣṭhe 'pi kriyāvirodhe udāhāryam / tathā dravyavirodhe guṇakriyāvirodhe guṇadravyavirodhe kriyādravyavirodhe ca // tulyayogitā----- upamānopameyoktiśūnyairaprastutairvacaḥ / sāmyābhidhāyi prastāvabhāgbhirvā tulyayogitā // UKss_5.7 // aprastutānāmeva vā yatra sāmyamabhidhīyate sā tulyayogitā / ata eva prākaraṇikāprākaraṇikobhayārthaniṣṭhatvābhāvāttatropamānopameyoktiśūnyatvaṃ prastāvabhāgbhiḥ prastutaiḥ sāmyābhidhāyi vaca iti saṃbandhaḥ / tasyāḥ pūrvabhedasyodāharaṇam----- tvadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate / mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā // UKss_5.*5 // tvaccharīrasaukumāryadarśinaḥ kasyeva cetasi mālatyādīnāṃ kāṭhinyaṃ na bhāsata ityarthaḥ / atra mālatyādīnāmaprākaraṇikānāmevārthānāṃ kaṭhoratvalakṣaṇaṃ sāmyamupanibaddham / draṣṭuriti tṛn / tadyoge ca tvadaṅgamārdavamiti "na lokāvyayaniṣṭhe'ti ṣaṣṭhīniṣedhaḥ / dvitīyabhedasyodāharaṇam---- yogapaṭṭo jaṭājālaṃ tāravītvaṅmṛgājinam / ucitāni tavāṅgasya yadyamūni taducyatām // UKss_5.*6 // atra prākaraṇikānamapi yogapaṭṭādīnāṃ bhagavatīśarīre saṃsparśanaucityalakṣaṇaḥ samāno dharmo nibaddhaḥ / tāravītvak valkalam / aṅgasya śarīrasya / aprastutapraśaṃsā---- adhikārādapetasya vastuno 'nyasya yā stutiḥ / aprastutapraśaṃseyaṃ prastutārthanubandhinī // UKss_5.8 // adhikārādupavarṇanāvasarādapagatasya prākaraṇikādaparasya vastuno yatropanibandhaḥ sā aprastutapraśaṃsā / na caivamapi tasyā unmattapralāpaprakhyatā, yataḥ sā kenacitsvājanyena prastutamarthamanubadhnati / taduktam---prastutārthānubandhinīti / tasyā udāharaṇam----- yānti svadeheṣu jarāmasaṃprāptopabhoktṛkāḥ / phalapuṣparddhibhājo 'pi durgadeśavanaśriyaḥ // UKss_5.*7 // atra kṛcchreṇa gantuṃ śakyate yasmindeśe tadgatakānanānāṃ śobhā aprākaraṇikya eva svadehajarjaratayopavarṇitāḥ / tābhiśca sādṛśyaṃ svājanyena bhagavatīceṣṭitamupameyabhūtaṃ evaṃvidharūpatayāvagamyate / durgeti "suduroradhikaraṇa"iti ḍapratyayaḥ // vyājastutiḥ---- śabdaśaktisvabhāvena yatra nindeva gamyate / vastutastu stutiśceṣṭā vyājastutirasau matā // UKss_5.9 // yatra śabdānāmabhidhāyakānāṃ yā śaktirarthapratyāyanautsukyaṃ tasyā yaḥ svabhāvo niyatārthaniṣṭhatvātmakastena nindā gamyate iva natvasau nindaiva / padārthaparyālocanasāmarthyotthāyāṃ stutau vākyārthībhūtāyāmavāntaravākyārthatvāt / ata evāha---- vastutastu stutiśceṣṭeti / vastuta ityarthasāmarthyādityarthaḥ / tatra vyājastutirnāmālaṅkāro bhavati / nindāvyājena hi sā stutiḥ / ato vyājastutiḥ / tasyā udāharaṇam----- dhigananyopamāmetāṃ tāvakīṃ rūpasaṃpadam / trailokye 'pyanurūpo yadvarastava na labhyate // UKss_5.*8 // atra yadetaddhigvādopahatatvaṃ rūpasaṃpadaḥ sākṣācchabdavyāpāreṇa spṛṣṭaṃ na tatsvātmaparyavasitaṃ, arthasāmarthyotthalokottarabhagavatīrūpotkarṣapratipādanaparyavasitatvāt / atastasyāvāntaravākyārthatā / teneyaṃ vyājastutiḥ / nindāvyājena rūpotkarṣasya stūyamānatvāt / dhigananyopamāmi "tyubhasarvatasoḥ kārye"ti dvitīyā // vidarśanā---- abhavanvastusaṃbandho bhavanvā yatra kalpayet / upamānopameyatvaṃ kathyate sā vidarśanā // UKss_5.10 // yatra padārthānāṃ saṃbandhaḥ svayamanupapadyamānaḥ sannupamānopameyabhāve paryavasyati athavā upamānopameyabhāvakalpanayā svātmānamupapādayati tatra vidarśanā, viśiṣṭasyārthasya upamānopameyabhāvātmakasyopadarśanāt / tasyā udāharaṇam---- vinocitena patyā ca rūpavatyapi kāminī / vidhuvandhyavibhāvaryāḥ prabibharti viśobhatām // UKss_5.*9 // vidhuścandraḥ / vibhāvarī rātriḥ / atra rajanikararahitavibhāvarīviśobhatvasya yadetatkarmatvaṃ tatkāminīkartṛkāyāṃ bharaṇakriyāyāṃ na samanvayaṃ gacchati / na hyanyasya saṃbandhinīṃ viśobhāmanyo bibharti / ataḥ padārthasamanvayasyātrānupapattiḥ / upamānopameyabhāvastvatra vākyārthaviśrāntisthānaṃ kṛṣṇarātrivadviśobhatāṃ bibhartiti / evametadbhavati vastvasaṃbandhe upamānopameyabhāvakalpanāyāmudāharaṇam / yatra tu padārthasamankya upamānopameyabhāvakalpanayā svātmānamupapādayati tasya vidarśanābhedasyodāharaṇamudbhaṭapustake na dṛśyate / tasya tu bhāmahodatamidamudāharaṇam--- ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati / udayaḥ patanāyeti śrīmato bodhayannarān // iti tatra prathamodayasamayavijṛmbhamāṇasvakāntirahitasaya bhāsvato yadetadastamayaunmukhyaṃ tadupetasya śrīmataḥ prayojyakartṝn prati pātāvasānodayakarmake 'vabodhe tatsamarthācaraṇalakṣaṇaṃ hetukartṛtvamupanibaddham / tathāvidhaṃ khalu bhāsvantaṃ paśyantaḥ śrīmanto budhyante bhāsvata iva sarvasyodayaḥ pātāvasāna iti / tāṃścāsau tathāvabudhyamānān svāvasthopadarśanena prayuṅkte yathā mamāyamudayaḥ pātāvasānastathā bhavatāmapīti / atra ca preṣaṇādhyeṣaṇayorabhāvāttatsamarthācaraṇalakṣaṇa eva prayojakavyāpāraḥ kārīṣo 'dhyāpayati bhikṣā vāsayatīti yathā / tena ca prayojyaprayojakabhāvena svātmānamupapādayitumupamānopameyabhāva ākṣiptaḥ he śrīmanto yathā mamāyamudayaḥ patanāya tadvadbhavatāmapīti yūyaṃ budhyadhvamiti / tenātra prayojyaprayojakabhāvalakṣaṇena padārthasamanvayena svātmopapādanāyopamānopameyabhāvasyākṣepāt dvitīyo vidarśanāyā bhedaḥ // saṃkaraḥ---- sa ca caturvidhaḥ saṃdehaśabdārthavartyalaṅkāraikaśabdābhidhānānugrāhyānugrāhakabhedena / tatra saṃdehasaṃkarastāvat--- anekālaṅkriyollekhe samaṃ tadvṛttyasaṃbhave / ekasya ca grahe nyāyadoṣābhāve ca saṃkaraḥ // UKss_5.11 // anekasyālaṅkārasyollekhe cetasyupārohe saṃdehasaṃkaro bhavati, na tvekaśabdābhidhānasaṃkarādāvapi anekālaṅkārollekhaḥ saṃbhavati / yathā--- murārinirgatā nūnaṃ narakapratipanthinī / tavāpi mūrghni gaṅgeva cakradhārā patiṣyati // atra hyupamānopameyabhāvastatpratibhāhetuśca śleṣo 'nekālaṅkāra ullikhyate / upamānopameyabhāve tāvat gaṅgopamānam / cakradhārā upameyā / murārinirgatatvaṃ sādhāraṇo dharmaḥ / śleṣastvatra narakapratipanthiśabdādātmānaṃ labhate / ekatra hi narako dānavaḥ / aparatra tvavīcyādiḥ / etau ca dvāvalaṅkārāvekasminnivaśabde 'nupraviśataḥ / na hyupamānopameyabhāvastatpratibhāheturvā śleṣaḥ samāsādyabhāve ivaśabdādimantareṇa svarūpaṃ pratilabhate / tenātra dvāvalaṅkārā vekasminvācake iva śabde 'nupraviṣau / yadi cānekālaṅkārollekhe sati saṃdehasaṃkarastata evamādāvapyanekālaṅkārollekhasya saṃbhavātsaṃdehasaṃkaraprasaṅga ityāśaṅkyoktam---samaṃ tadvṛttyasaṃbhava iti / tasyānekasyālaṅkārasya samaṃ yugapadyadi vṛttirvyāpāro 'laṅkāryālaṅkaraṇātmako na saṃbhavatītyarthaḥ / pūrvokte tūdāharaṇe murārinirgateti sādhāraṇadharmopādānānnarakapratipanthinīti ca śleṣapadopadarśanānnānekasyālaṅkārasya yugapadvṛtterasaṃbhavaḥ / tena tatra na saṃdehasaṃkaratā / nanu yadyanekālaṅkārolleke yugapadvṛttyasaṃbhave ca saṃdehasaṃkaratvam / eva sati yatra pratibhāmātreṇānekasminnalaṅkāre ullikhyamāne yasya sādhakaṃ pramāṇamasti sa upādīyate / yasya tu bādhakaṃ pramāṇaṃ vidyate sa tyajyate / tatrāṣyanekālaṅkārollekhasya samaṃ tadvṛttyasaṃbhavasya ca saṃbhavātsaṃdehasaṃkaratvaṃ prasajjatītyāśaṅkyoktam---ekasya ca grahe nyāyadoṣābhāve ceti / nyāyaḥ sādhakaṃ pramāṇam / doṣo bādhakaṃ pramāṇam / yatrānekālaṅkārollekhe yugapadvṛttyasaṃbhave ca ekatarasya grahaṇe sādhakabādhake pramāṇe samastavyastatayā na vidyete tatra saṃdehasaṃkaraḥ / tena nāniṣṭaprasaṅgaḥ / tathāhi---yatra sādhakabādhake pramāṇe sāmastyena vidyate tatra yasya sādhakaṃ pramāṇamasti tasyopādānādbādhakasya pramāṇopetasya ca tyāgādekasya grahaṇaṃ bhavati / yatrāpi sādhakabādhakapramāṇayorvaiyastyenānyatarasya vidyamānatā tatrāpi pratibhollikhyamānānekālaṅkāramadhyātsādhakapramāṇopetasyopādānātpramāṇaśūnyasya copekṣyatvāt, tathā bādhakapramāṇopetasya parityāgāttditarasya ca pūrvollikhitasya pāriśeṣyeṇopādānādekasya graho bhavati / yatra tu sādhakabādhakapramāṇābhāvastatra saṃdeha eva / evamayaṃ saṃdehasaṃkaro lakṣitaḥ / tasyodāharaṇam---- yadyapyatyantamucito varenduste na labhyate / tathāpi vacmi kutrāpi kriyatāmādaro nare // UKss_5.*10 // atra varenduriti vara eva induḥ, vara induriveti rūpakasamāsopamayordvayoralaṅkārayorullekhaḥ / na ca tasyānekasyālaṅkārasya yugapadvṛttiḥ saṃbhavati / ekālaṅkārasaṃśrayeṇaivālaṅkārasya kṛtakṛtyātvāt / na cātra dvayormadhyādekatarasya grahaṇāya sādhakabādhakapramāṇayogaḥ. sādhakaṃ hi pramāṇaṃ vidyamānaṃ vidhimukhenālaṅkāraṃ jñāpayet / tathā bādhakamapi prahātavyālaṅkāraniṣedhamukhenopādeyamalaṅkāraṃ pūrvollikhitaṃ pāriśeṣyādupādeyatayā pratipādayati / atra tu dvayoḥ sādhakabādhakapramāṇayorabhāvātsaṃdehaḥ / tena saṃkaro 'laṅkāraḥ / śabdārthavartyalaṅkārastu----- śabdārthavartyalaṅkārā vākya ekatra bhāsinaḥ / saṃkaro vā yatraikasminvākye śabdavartinor'thavartinaścālaṅkārāḥ saṃsargamupayānti sa śabdārthālaṅkāraḥ / tasyodāharaṇam---- itthaṃ sthitirvarārthā cenmā kṛthā vyarthamarthitām / rūpeṇa te yuvā sarvaḥ pādabaddho hi kiṅkaraḥ // UKss_5.*11 // varārthā bhartrarthā / kiṅkaro dāsaḥ / atra thakāropanibaddho 'nuprāsātmakaḥ śabdālaṅkāraḥ / arthālaṅkāraścārthāntaranyāso vidyate / tathāhi---atra mākṛthā vyarthamarthitāmityupāditsiter'the 'rthitvasyākaraṇaṃ yadupanibaddhaṃ tadanupapadyamānatayā saṃbhāvya tatsamarthanāyoktaṃ 'rūpeṇa te yuvā sarvaḥ pādabaddho hi kiṅkara'iti / yo guṇotkarṣaśālī sa nārthayate, apitvarthyate yathā ratnādi / tvaṃ ca rūpavattvādguṇotkarṣaśālinī / tasmādupāditsiter'the tavārthitvamayuktamiti / tenāyaṃ śabdārthavartyalaṅkārasaṃkaraḥ // ekaśabdābhidhānasaṃkarastu / ekavākyāṃśapraveśādvābhidhīyate // UKss_5.12 // ekasminvākyāṃśe vākyaikadeśe yatrānekasyālaṅkārasyānupraveśaḥ sa ekaśabdābhidhānasaṃkaraḥ / tasyodāharaṇam---- maivamevāssva sacchāyavarṇikā cārukarṇikā / ambhojinī citrasthā dṛṣṭimātrasukhapradā // UKss_5.*12 // atropamālaṅkāra upamāpratibhotpattihetubhūtaśca śleṣa ityetau dvāvalaṅkārāvekasminvākyāṃśe ivaśabde 'nupraviṣṭau / tathāhi---ambhojinī upamānam, gaurī upameyā, dṛṣṭimātrasukhapradatvaṃ sādhāraṇo dharmaḥ ityupamā / sacchāyavarṇikā cārukarṇiketi śleṣaḥ / ambhojinyāṃ hi varṇā rājavartādayaḥ gauryāṃ tu gauratvam / ambhojinyāṃ karṇikā kamalamadhvarttibījakośaḥ / gauryāṃ tu cārū karṇau / kapūcātra samāsāntaḥ / tenāyaṃ śleṣaḥ / etau ca dvāvalaṅkārā vekasminvākyāṃśe ivaśabde 'nupraviṣṭau / tenāyamekaśabdābhidhānasaṃkaraḥ // anugrāhyānugrāhakasaṃkarastu---- parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ / svātantryeṇātmalābhaṃ no labhante so 'pi saṃkaraḥ // UKss_5.13 // yatrobhayorupamānopameyayoḥ parasparamupamānopameyabhāvastatropameyopamā / upameyenopamānasyopamānāt / nanu ca prākaraṇikaṃ sāmyābhidhānasaṃbandhi upameyaṃ / aprākaraṇikaṃ upamānaṃ / yadi cātropameyasyopamānatvamabhidhīyate, evaṃ sati tasya prākaraṇikatvaṃ vyāhanyate ityāśaṅkyoktam---pakṣāntarahānigāmiti / nātropamānopameyabhāve tātparyaṃ kintu etadeva dvayamevaṃvidhaṃ vidyate, na tvanyadetayoḥ sadṛśaṃ vastvantaraṃ vidyate iti / ataśca etatpakṣadvitayavyatiriktasya pakṣāntarasyātra hānervivakṣitatvāt parasparamupamānopameyabhāvo na duṣyatīti tasya pakṣāntarahānau pratapādyāyāmavāntaravākyārthatvenāvasthānāt, varaṃ viṣaṃ bhakṣaya mā cārasya gṛhe bhuṅkthāḥ itivat / atra hi viṣabhakṣaṇaṃ na vidhīyate / durjanagṛhe bhojanaparivarjanatātparyāt / evamihāpyupamānopameyabhāvasyāvivakṣāpakṣāntarahānau tātparyāt / tasyā udāharaṇam--- hareṇeva smaravyādhastvayānaṅgīkṛto 'pi san / tvadvapuḥ kṣaṇamapyeṣa dhārṣṭyādiva na muñcati // UKss_5.*13 // atra dhārṣṭyādi na muñcatīti yāsāvutprekṣā sā hareṇeva smaravyādhastvayānaṅgīkṛto 'pi sannityupamāpratibhotpattihetuśleṣavaśena svarūpaṃ pratilabhate / anaṅgīkṛto hi anaṅgatvamaśarīratvamāpāditaḥ anūrīkṛtaśca / yaścānūrīkṛtaḥ kṣaṇamapi na muñcati tatra dhārṣṭyaṃ hetutayotprekṣituṃ śakyate / tena śleṣavaśenātrotpreksā āsāditasvabhāvā / atoyamanugrāhyānugrāhakasaṃkaraḥ / evamayaṃ caturvidhaḥ saṃkaro nānālaṃkāragatavikalpavyavasthāsamuccayāṅgāṅgibhāvasamāśrayaṇenābhihitaḥ / tatrānekālaṃkāravikalpātsaṃdehasaṃkaraḥ / nibhinnādhāratvena śabdārthavartinolaṃkārayoravasthānādvyavasthāsamāśrayaḥ śabdārthavartyalaṃkārasaṃkaraḥ / ekaśabdābhidhānasaṃkare tu samuccayenānekolaṃkāra ekasminvākyāṃśe ivādāvanupraviśati / anugrāhyānugrāhakasaṃkare tvanakasyālaṃkārasyāṅgāṅgibhāvaḥ / ato vikalpa-vyavasthā-samuccayāṅgāṅgibhāvasaṃśrayā ete catvāraḥ saṃkarabhedāḥ / upameyopamā--- anyonyameva yatra syādupamānopameyatā / upameyopamāmāhustāṃ pakṣāntarahānigām // UKss_5.14 // yatrobhayorupamānopameyayoḥ parasparamupamānopameyabhāvas tatropameyopamā / upameyenopamānasyopamānāt / nanu ca prākaraṇikaṃ sāmyābhidhānasaṃbandhi upameyam aprakaraṇikamupamānam / yadi cātropameyasyopamānatvam abhidhīyate evaṃ sati tasya prākaraṇikatvam vyāhanyate ityāśaṅkyoktam -- pakṣāntarahānigāmiti / nātropamānopameyabhāve tātparyaṃ kiṃtu etadeva dvayamevaṃvidhaṃ vidyate na tvanyadetayoḥ sadṛśaṃ vastvantaraṃ vidyata iti / ataśca etat pakṣadvitayavyatiriktasya pakṣāntarasyātra hānervivakṣitatvāt parasparamupamānopameyabhāvo na duṣyatīti / tasya pakṣāntarahānau pratipādyāyāmavāntaravākyārthatvenāvasthānāt -- varaṃ viṣaṃ bhakṣaya mā cāsya gṛhe bhuktvā -- itivat / atra hi viṣabhakṣaṇaṃ na vidhīyate durjanagṛhe bhojanaparivarjanatātparyāt / evamihāpyupamānopameyabhāvasyāvivakṣā pakṣāntarahānau tātparyāt / śirāṃsi paṅkajānīva vegotpātayato dviṣām / ājau karopamaṃ cakraṃ yasya cakropamaḥ karaḥ // UKss_5.*14 // atra yasyetyupāttsya tvatkṛte so 'pi vaikuṇṭha ityatra tacchabdasamanvayenā kāṅkṣāvicchedo bhaviṣyate / uttareṣvapi ca ślekeṣu tenaiva yacchabdārtho nirākāṅkṣī kāryaḥ / atra karacakrayoḥ parasparamupamānopameyabhāvaḥ / sādhāraṇaścātra dharmaḥ atitvaritatvena śatruśiro 'vakartanam / eṣa cātropamānopameyabhāvaḥ upamānāntarābhāve paryavasitaḥ / yadi parametayoreva parasparamupamānopameyabhāvaḥ syādanyatve tayorupamānaṃ nāstīti // sahoktiḥ--- tulyakāle kriye yatra vastudvayasamāśrite / padenaikena kathyete sā sahoktirmatā satām // UKss_5.15 // yatra vastudvayasamavete dve kriye padenaikena tantravṛttyā kathyete tatra sahoktirnāmālaṅkāro bhavati / nanu 'saṃjahāra śaratkālaḥ'ityādāvapi dīpake padenaikena vastudvayasamavete dve kriye kathyete / ataśca tatrāpi sahoktitvaṃ prāpnotīti āsaṅkyoktam---tulyakāle iti / yatra sahādinā padena tulyakālatāmavagamya vastudvitayasamāśrite dve kriye kathyete tatra sahoktitvam / na caivaṃ dīpaka iti nātivyāptiḥ / sahādinā ca śabdena yugapatkālatāyāmavadyotyamānāyāṃ dvaya gatiḥ / kadācitkhalu yayoḥ kriyayostulyakālatā te kriye tulyakakṣatayā svāśrayaviśrāntatvenābhidhīyete, yatā devadattyajñadattau saha bhuñjāte iti kadācittvekāśrayaviśrāntāyāṃ kriyāyāmabhihitāyāṃ sahādyarthaparyālocanāsāmarthyādaparasyāśrayasya kriyāsaṃbandho 'vagamyate, yathā devadatto yajñadattena saha bhūṅkta iti / tatreha dvitīyā gatirāśrīyate / śābdena rūpeṇaikatra kriyāsaṃbandhasya pratītasyāparatrārthena rūpeṇonnīyamānatvena vakrabhaṇite sadbhāvāt / evaṃvidhasya yatraiva śobhātiśayavidhāyitvaṃ tatraiva sahokteralaṅkāratā na sarvatreti draṣṭavyam / tasyā udāharaṇam---- dyujano mṛtyunā sārdhaṃ yasyājau tārakāmaye / cakre cakrābhidhānena praiṣyeṇāptamanorathaḥ // UKss_5.*15 // yasya praiṣyeṇa iti saṃbandhaḥ / atra mṛtyordyujanasya ca manorathāvāptikaraṇalakṣaṇe dve kriye padenaikenokte cakre 'vāptamanoratha iti / yadyapyavāptamanoratha iti cakra iti ca suptiḍantatvabhedena padadvitvaṃ tathāpi kriyāpadadvitayopādānavyāvṛttervavakṣitatvātpadenaikeneti na virudhyate / athavā cakre iti karoti kriyā sāmānyabhūtā viśeṣamantareṇāparyavasyantī manorathāvāptilakṣaṇaṃ viśeṣaṃ garbhīkaroti / ataścātra satyapyanekapadatve ekapadībhāva iva prakāśate / tena ekena padenetyuktam / sārdhaṃ śabdaścātra tulyakālatāmavadyotayati / yasya praiṣyeṇājñākāriṇā cakrasaṃjñakena kartṛbhūtena mṛtyunā sārdhamapṛthakkālatayā dyujana āptamanorathaḥ kṛta iti / anekalokakavalīkaraṇānmṛtyormanorathāvāptiḥ, dyujanasya ca śatruvināśāt // parivṛttiḥ----- samanyūnaviśeṣṭaistu kasyacitparivartanam / arthānarthasvabhāvaṃ yatparivṛttirabhāṇi sā // UKss_5.16 // kasyacidvastuno vastvantareṇa parivartanaṃ parivṛttiḥ / sā ca trividhā / parivartanakārakāṇāṃ parivartanīyena saha samatvānnyūnatvādadhikatvācca / tadidamuktam--samanyūnaviśiṣṭairiti / tatra yasyāḥ samor'thaḥ parivartyate tasyā anarthasvabhāvatā / arthaśabdena hi upādeyo 'ptho 'bhidhīyater,'thyate 'sāviti kṛtvā / yatra ca sāmyaṃ tabhārthanīyatvaṃ nāsti / tenārthyatvābhāvānugamāttatrānarthatvamabhidhīyate / atastatrānarthasvabhāvaṃ parivartanam / yatrāpa ca nikṛṣṭaparigraheṇotkṛṣṭaparityāgaḥ kriyate, tatrāpyanarthasvabhāvatā / upādeyaviparītasyopādānāt / arthapratipakṣo hyatrānarthaḥ / adharmānṛtavat / yatā hyadharmānṛtaśabdābhyāṃ nottarapadārthrābhāvamātramabhidhīyate, nāpyuttarapadārthatulyor'thaḥ, kiṃ tarhi etatpratipakṣasyaivābhidhānaṃ, evamihāpyanarthaśabdena arthapratipakṣasyaivābhidhanam / yathā anartho vairiṇāmāpatita ityevamādau / tena yatrotkṛṣṭena nikṛṣṭaḥ parigṛhyate tatra duḥkhahetutvādarahthapratipakṣatvenānarthakhabhāvatā / yatra tu nikṛṣṭenotkṛṣṭaḥ parigṛhyate tatrotkṛṣṭasya sukhahetutvenopādeyatvādarthasvabhāvatā / tadidamuktam---arthānarthasvabhāvamiti / tatra samaparivṛtterudāharaṇam--- uro datvāmarārīṇāṃ yena yuddheṣvagṛhyata / hiraṇyākṣavadhādyeṣu yaśaḥ sākaṃ jayaśriyā // UKss_5.*16 // atra urodānena utsāho lakṣyate yaścātra lakṣyamāṇāsyārthasyotsāhasyopāyatayā pratīyate / abhidheyor'tho vakṣaso dānaṃ nāma yo hi yatra vakṣa udyamayati sa tatrotsahata iti tatpratibhāvacchāditasyotasāhasya pratitiḥ tadapekṣayā samena samasya parivartanam / uroyaśasoḥ samatvāt / nyūnaparivṛttestūdāharaṇam---- netroragabalabhrāmyanmandarādriśiraścyutaiḥ / ratnairāpūrya dugdhārbdhi yaḥ samādatta kaustubham // UKss_5.*17 // netrabhūta urago vāsukiḥ / atra--kaustubhasyotkṛṣṭasya nikṛṣṭaratnaparatyāgena grahaṇānnikṛṣṭenotkṛṣṭasya parivartanam / viśeṣṭaparivṛttestūdāharaṇam---- yo balau vyāptabhūsīmna makhena dyāṃ jigīṣati / abhayaṃ svargasadmabhyo datvā jagrāha kharvatam // UKss_5.*18 // bhūsīmā pṛthivyā avadhiḥ / makho yajñaḥ / atra abhayenotkṛṣṭena nikṛṣṭasya kharvatvasya hrasvatvasya parivartanaṃ abhidheyāpekṣayā pūrvatarodāharaṇavatpratibhāti / tātparyārthāpekṣayā tu neyaṃ parivṛttiḥ / cattaddevebhyaḥ abhayaṃ pratijñātaṃ tadupāyabhūtāyā vāmanaveṣeṇa svarvatāyāḥ parigṛhītatvāt / iti māhaśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahaladhuvṛttau pañcamo vargaḥ // 6 atha ṣaṣṭho vargaḥ / ananvayaṃ sasaṃdehaṃ saṃsṛṣṭiṃ bhāvikaṃ tathā / kāvyadṛṣṭāntahetū cetyalaṅkārānpare viduḥ // UKss_6.1 // atra itiśabdasya vakṣyamāṇaṃ yadananvayādilakṣaṇaṃ tadupakṣepārthatvena prayogānnānanvayādisvarūpaparāmarśārthatvam / ityevaṃ vakṣyamāṇalakṣaṇakatvenānanvayādīnalaṅkārānvidurityarthaḥ / ityevaṃ vakṣyamāṇalakṣaṇakatvenānanvayādīnalaṅkārānvidurityarthaḥ / ato vedanakriyākarmatvādananvayamityādau dvitīyā / kāvyadṛṣṭāntahetū cetyatra dṛṣṭāntahetuśabdābhyāṃ kāvyaśabdaḥ pratyekamabhisaṃbadhyate / dṛṣṭāntaśabdasya cātra pūrvanipāto 'bhyarhitatvāt / abhyarhitatvaṃ dṛṣṭāntasya dṛṣṭāntapratibimbitavyāptimukhena hetoḥ prāyeṇa gamakatā saṃpratyayāt / sasaṃdehaḥ--- upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ / sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ vadurbudhāḥ // UKss_6.2 // upamānabhedapūrvaṃ bhedamabhidadhataḥ kaveḥ kavinibaddhasya vā vakturvaca iti saṃbandhaḥ / saṃdehopetavacanavyājena upamānena tattvaṃ tadbhāvamabhedamupameyasyābhidhāyottarakālaṃ yadā tasmādupamānāttasyopameyasya bhedo 'bhidhīyate tadā sasaṃdeho 'laṅkāraḥ / nanu upamānena saha pūrvamabhede 'bhihite sati punaryadi tasmāddhedasyābhidhānaṃ kriyate / evaṃ sati gajasnānaṃ prāpnotītyāśaṅkyoktam----stutyai iti / stutyarthatvena evaṃvidhā abhidhā samāśrīyata ityarthaḥ / tasyodāharaṇam---- haste kimasya niḥśeṣadetyahṛddalanodbhavam / yaśaḥsaṃcaya eṣa syātpiṇḍībhāvo 'sya kiṃkṛtaḥ // UKss_6.*1 // nābhipadmaspṛhāyātaḥ kiṃ haṃso naiṣa cañcalaḥ / iti yasyābhitaḥ śaṅkhamaśaṅkiṣṭārjavo janaḥ // UKss_6.*2 // ārjavo mūrkhaḥ / ṛjutvayogāt / atra śaṅkha upameyaḥ / yaśaḥsaṃcayo haṃsaścopamānam / tayośca pūrvamabhedasaṃdehavyājenābhihitaḥ kimeṣa yaśaḥsaṃcayaḥ syāditi, tathā kiṃ haṃsa iti punaścātropamānādupameyasya bhedo varṇitaḥ / yaśaḥsaṃcayāttāvadbhedopavarṇanaṃ piṇḍībhāvo 'sya kiṃkṛta ita / yaśaḥsaṃcayaḥ khalu prasaraṇaśīlaḥ / asya tu tadviruddhaḥ piṇḍībhāvo dṛśyate / tena nāyaṃ yaśaḥsaṃcaya iti / haṃsāttu bhedābhidhānaṃ naiva cañcala iti / haṃsasya ha cañcalatvaṃ nāma dharmaḥ / ihaca tannopalabhyate, tasmānnaiva haṃsa iti / evaṃ vidhasya cātrābhidhānasya phalaṃ stutiḥ, yaśaḥsaṃcayo bhagavatā svahastavartī kṛta iti, tathāsaṃbhāvyamānahaṃsāgamanaṃ tribhuvanotpattinibandhanaṃ yattannābhinalinaṃ tadvān bhagavāniti // sasaṃdehasya bhedāntaramāha---- alaṅkārāntaracchāyāṃ yatkṛtvā dhīṣu bandhanam / asaṃdehe 'pi saṃdeharūpaṃ saṃdehanāma tat // UKss_6.3 // chāyā śobhā / yatra saṃdehābhāve 'pi saṃdehasyopanibandhe sati na pūrvavadupamānādupameyasya bheda upanibadhyate kiṃtarhyabheda eva saṃśayacchāyayā / tathāvidhasya copanibandhasya phalamalaṅkārāntaropajanitā saundaryapratipattiḥ / yadāha---dhīṣvalaṅkārāntaracchāyāṃ kṛtvā iti / tatrāpi saṃdehālaṅkāraḥ / tasyodāharaṇam---- nīlābdaḥ kimayaṃ merau dhūmo 'tha pralayānale / iti yaḥ śaṅkyate śyāmaḥ pakṣīndrerkatviṣi sthitaḥ // UKss_6.*3 // atra meroruparivartī nīlo balāhakaḥ kalpāntavahnyāścayaśca dhūmaḥ ityetadubhayamupamānam / garuḍārūḍhastu bhagavān kṛṣṇavapurupameyaḥ / tena ca upamānadvayena saṃdehavyājena bhagavānāpāditābheda upanibaddhaḥ kimayamevaṃvidhaḥ athaivaṃvidhaḥ iti / tābhyāṃ copamānābhyāmupameyasya pūrvavadbhedanibandhanaṃ nātra kiṃcidabhihitam / phalaṃ caivamabhidhānasyopamālaṅkāradhvananam / evaṃvidhopamānadvitayasadṛśo bhagavānvainateyārūḍha iti / ananvayaḥ--- yatra tanaiva tasya syādupamānopameyatā / asādṛśyavivakṣātastamityāhurananvayam // UKss_6.4 // yatra tenaiva na tu vastvantareṇa tasyaiva vastvantarasyopamānopameyabhāvo bhavettatra vastvantarānugamābhāvādananvayākhyo 'laṅkāraḥ / nanu ca sādṛśyasaṃbandhe sati prākaraṇikamupameyamaprākaraṇikaṃ tūpamānamityupamānopameyayorlakṣitatvātkathamekasyaivopamitikriyāyāṃ karmatvaṃ karaṇatvaṃ ca saṃbhavatītyāśaṅkyoktam---asādṛśyavivakṣāta iti / nātromapānopameyabhāve tātparyaṃ kintūpameyopamāvadupamānāntaravyāvṛttāvityarthaḥ / itiśabde 'tra vakṣyamāṇodāharaṇopakṣepārthatvādananvayaśabdena nābhisaṃbadhyate / tena ananvayamiti dvitīyā / tasyodāharaṇam---- yasya vāṇī svavāṇīva svakriyeva kriyāmalā / rūpaṃ svamiva rūpaṃ ca lokalocanalobhanam // UKss_6.*4 // atra vāṇīkriyārūpāṇāṃ trayāṇāmanupamatayā lokottaratvaṃ pratipādayitumātmanaivopamānopameyabhāvo nibaddhaḥ / saṃsṛṣṭiḥ---- alaṅkṛtīnāṃ bahvīnāṃ dvayorvāpi samāśrayaḥ / ekatra nirapekṣāṇāṃ mithaḥ saṃsṛṣṭirucyate // UKss_6.5 // bahūnāmalaṅkārāṇāṃ parasparanirapekṣāṇāṃ dvayorvā tathāvidhayorekatra śabda eva artha eva vā upanibandhe sati saṃsṛṣṭiralaṅkāraḥ / yatra tu parasparasāpekṣatvaṃ tatra sandehaikaśabdābhidhānānugrāhyānugrāhakasaṅkarāstrayaḥ pūrvamabhihitāḥ / yatra ca śabdārthalakṣaṇāśrayadvitayaniṣṭhatayā anekālaṅkāropanibandhastatrāpi śabdārthavartyanekālaṅkārasaṃkara uktaḥ / etadvailakṣaṇyena tu saṃsṛṣṭiḥ / tasyā udāharaṇam----- tvatkṛte so 'pa vaikuṇṭhaḥ śaśīvoṣasi candrakām / apyadhārāṃ sudhāvṛrṣṭi manye tyajati tāṃ śriyam // UKss_6.*5 // taduttiṣṭhātidhanyena kenāpi kamalekṣaṇe / vareṇa saha tāruṇyaṃ nirviśantī gṛhe vasa // UKss_6.*6 // nirviśantī upabhuñjānā / atra śaśī uṣasi candrikāmiva vaikuṇṭhaḥ tvatkṛte śriyaṃ tyajati ityupamā / adhārāṃ sudhāvṛṣṭimiti rūpakam / tathā hyatra lakṣmyāḥ sarve pīyūṣavṛṣṭeḥ saṃbandhino dharmā vidyante kevalaṃ dhārāsaṃbandho nāstītyupamānagataikaguṇanivṛttidvārikā śiṣṭopamānagatasakalaguṇābhyanujñārūpāropaṇāvagamyate, yathā ayaṃ puruṣaḥ akaro hastīti / tadetasmin śloke upamāyā rūpakasya ca dvayoralaṅkārayoḥ saṃsṛṣṭiḥ / tayoḥ kevalābhidheyāśrayatvātparasparanirapekṣatvācca / 'taduttiṣṭha'ityetacchlokāpekṣayā tu 'kamalekṣaṇe'iti samāsopamātmakamupamābhedamāśritya pūrvoktālaṅkāradvayasaṃkalanayā bahūnā malaṅkārāṇāṃ saṃsṛṣṭyudāharaṇadikpradarśanaṃ draṣṭavyam // bhāvikam----- pratyakṣā iva yatrārthā dṛśyante bhūtabhāvinaḥ / atyadbhutāḥ syāttadvācāmanākulyena bhāvikam // UKss_6.6 // sāṃpratikena pradhvaṃsābhāvenopalakṣyamāṇāḥ padārthāḥ bhūtāḥ, yathā idānīṃ yudhiṣṭhirādayaḥ / ye tu sāpratikena prāgabhāvena upalakṣyante te bhāvinaḥ, yathā idānīṃ bhagavadavatāraḥ kalkī bhaviṣṇuyaśāḥ / evamanantaropalakṣitāḥ bhūtā bhāvinaśca yer'thāste sāṃpratikapradhvaṃsābhāvaprāgabhāvaviviktatayā vartamānāyamānāḥ pratyakṣā iva yatra dṛśyante tadbhāvikaṃ nāmālaṅkāro bhavet / atra heturvācāmanākulatā arthānāṃ cātyadbhutatvam / taduktam---vācāmanākulyeneti / atyadbhutā iti ca / tatra vācāmanākulatā vyastasaṃbandharahitalokaprasiddhaśabdopanibandhājjhagityarthapratītikāritā / tasyāṃ hi satyāṃ kaveḥ saṃbandhī yo bhāvaḥ āśrayaḥ śṛṅgārādirasasaṃvalitacaturvargopāyabhūtaviśiṣṭārthollekhī sa kavinaiva sahṛdayaiḥ śrotṛbhiḥ svābhiprāye 'bhedena tattatkāvyapratibimbitarūpatayā sākṣātkriyate / śrotṛṇāmapi hi tathāvidhasvacchaśabdānubhavadrāvitāntarātmanāṃ sahṛdayānāṃ svābhiprāyapratimudrā tatra saṃkrāmati / ataḥ kaveryo 'sāvabhiprāyastadgocarīkṛtā bhūtā bhāvino 'pi padārthastatra sahṛdayaiḥ śrotṛbhiḥ svābhiprāyābhedena pratyakṣā iva dṛśyante / yathā cātra śabdagatamanākulatvamanantaroktena prakāreṇa hetustathārthagatamapi citrodāttārthopanibandhahetukamatyadbhutatvaṃ draṣṭavyam / taduktaṃ bhāvikamupakramya bhāmahena---"citrodāttādbhutārthatvaṃ kathāyāṃ svabhinītatā / śabdānākulatā ceti tasya hetūn pracakṣate"iti // svabhinītatetyabhinayādidvāreṇa śṛṅgārādirasasaṃvalitatvaṃ caturvargopāyasyoktam / tadevamevaṃvidhahetunibandhanaṃ kaviśrotṛbhāvadvitayasaṃmīlanātmakaṃ bhāvikaṃ draṣṭavyam / ata eva cātra kavisaṃbandhino bhāvasya śrotṛbhāvābhedādhyavasitasya puraḥ--sphuradrūpasya vidyamānatvādbhāvikavyapadeśaḥ bhāvo 'smin vidyate iti bhāvikam / tadāhuḥ---"rasollāsī kaverātmā svacche śabdārthadarpaṇo / mādhuryaujoyutaprauḍhe prativindya prakāśate / saṃpītasvacchaśabdārthadrāvitābhyantarastataḥ / śrotā tatsāmyataḥ puṣṭiṃ caturvarge parāṃ vrajet"iti / svaccha iti prasādaguṇo 'bhihitaḥ / prauḍha caturvarge parāṃ vrajet"iti / svaccha iti prasādaguṇo 'bhihitaḥ / prauḍha iti tu sālaṅkāratā / saṃpītau samyagāsvāditau / tatsāmyata iti svabhiprāyābhedena kavigatasyābhiprāyasyādhyavasānādityarthaḥ / tasyodāharaṇam---- karoṣi pīḍāṃ prītiṃ ca nirañjanavilocanā / mūrtyānayā samudvīkṣya nānābharaṇaśobhayā // UKss_6.*7 // atrābharaṇocitamūrtitve 'pi nirañjanavilocanatvopalakṣitādābharaṇatyāgātpīḍā / sahajasaundaryanirbharatvena tu ābharaṇasaṃpādyāyāḥ śobhāyāḥ paridṛśyamānatvātprītiḥ / tenātra sāṃpratikapradhvaṃsābhāvopalakṣitatvādbhūṣaṇasaṃbandho vyatito 'pyadbhuto yo 'sau vapuḥprakarṣastadvaśena pratyatra iva kavinopanibaddhaḥ / tathaiva cāsau sahṛdayānāṃ camatkāramāvahati / saṃtatamutkṛṣṭatayā vaicitryeṇa īkṣaṇīyā ābharaṇaśobhā yasyāmiti bahuvrīhiḥ / kāvyehetuḥ---- śrutamekaṃ yadanyatra smṛteranubhavasya vā / hetutāṃ pratipadye kāvyaliṅgaṃ taducyate // UKss_6.7 // yatra ekaṃ vastu śrutaṃ sadvastvantaraṃ smārayati anubhāvayati vā tatra kāvyaliṅgaṃ nāmālaṅkāraḥ / pakṣadharmatvānvayavyatirekānusaraṇagarbhatayā yathā tārkikaprasiddhā hetavo lokaprasiddhavastuviṣayatvenopanibadhyamānā vairasyamāvahanti na tathā kāvyehetuḥ atiśayena sarveṣāṃ janānāṃ yosau hṛdayasaṃvādīsarasaḥ padārthastanniṣṭhatayā upanibadhyamānatvāt / ataḥ kāvyaliṅgamiti kāvyagrahaṇamupāttam / na khalu tacchāstraliṅgaṃ kiṃ tarhi kāvyaliṅgamiti kāvyagrahaṇena pratipādyate / nanu kāvyagrahaṇena kathaṃ kāvyasya sarasapadārthaniṣṭhatopadarśyate / kāvyasya sarasatvāt / kāvyaṃ khalu guṇasaṃskṛtaśabdārthaśarīratvāt sarasameva bhavati, na tu nīrasam / tathāhi---guṇāḥ kāvyasya mādhuryaujaḥprasādalakṣaṇāḥ / tatra mādhuryamāhlādakatvam, ojo gāḍhatā, prasādastvavyavadhānena rasābhivyaktyanuguṇatā / tadeteṣāṃ trayāṇāṃ guṇānāṃ madhyātprasādasya prādhānyam / mādhuryaujasostu tattadrasābhivyaktyānuguṇyena tāratamyenāvasthitayoḥ prasāda eva sopayogatā / evaṃ ca tatra tadrasānuguṇyena mādhuryaujobhyāṃ tāratamyenāvasthitābhyāṃ upakṛto yo 'sau prasādātmā rasānāmavyavadhānena pratītiheturguṇastadupetaśabdārthaśarīratvena kāvyasyāvasthānātsarasataiva bhavati, na tu nīrasatā / yadyevamidānīṃ guṇaireva kṛtakṛtyatvātkāvyasyālaṅkārāṇāṃ tatra nirupayogatā prāpnoti / naivaṃ guṇāhitaśobhe kāvye alaṅkārāṇāṃ śobhātaśayavidhāyitvāllaukikālaṅkāravat / yathāhi laukikānāmalaṅkārāṇāṃ guṇasaṃskṛte yuvativapuṣi nibadhyamānānāmalaṅkāratā evaṃ kāvyālaṅkārāṇāmapi draṣṭavyam / nanu nirguṇe 'pi kāvye alaṅkārāṇāṃ guṇavacchobhāvidhāyitvaṃ kasmānneṣyate / aparadṛṣṭatvāt / na khalu nirguṇe kāvye nibadhyamānānāmalaṅkārāṇāṃ jaradyoṣidalaṅkāravacchobhāvidhāyitvaṃ dṛśyate / tathāhi---- jaradyoṣityalaṅkārāṃ nibadhyamānā na tasyāḥ śobhāṃ hīyate / tathāhi---jaradyoṣityalaṅkārā nibadhyamānā na tasyāḥ śobhāṃ kurvanti, pratyuta tasyāṃ nibadhyamānānāṃ teṣāmātmīyameva saubhāgyaṃ hīyate / tathā kāvyālaṅkārāṇāmapi nirguṇe kāvye nibadhyamānānāṃ kāvyaśobhāhetutvābhāvaḥ svaśobhāhāniśca bhavati / yadavocadbhaṭṭavāmanaḥ---"yuvateriva rūpamaṅga kāvyaṃ svadate śuddhaguṇaṃ tadapyatīva / vihitapraṇayaṃ nirantarābhiḥ sadalaṅkāravikalpakalpanābhiḥ // yadi bhavati vacaścyutaṃ guṇebhyo vapuriva yauvanavandhyamaṅganāyāḥ / api janadayatāni durbhagatvaṃ niyatamalaṅkaraṇāni saṃśrayante // "iti / aṅgaśabda iṣṭāmantraṇe / śuddhaguṇatvātsvadamānaṃ sadalaṅkāravikalpakalpanābhirvihitaparicayamatiśayena svadate iti saṃbandhaḥ / ata evālaṅkārāṇaāmanityatā / guṇarahitaṃ hi kāvyamakāvyameva bhavati, na tvalaṅkārarahitam / alaṅkārāṇāṃ guṇorahitaṃ hi kāvyamakāvyameva bhavati, na tavalaṅkārarahitam / alaṅkārāṇāṃ guṇopajanitaśobhe kāvye śobhātiśayavidhāyitvāt / taduktam---- "kāvyaśobhāyāḥ kartāro dharmā guṇāḥ / tadatiśayahetavastvalaṅkārāḥ / pūrve nityāḥ / "iti / pūrve iti guṇā ityarthaḥ / lakṣye ca alaṅkārarahitamapi kevalaguṇasaṃskriyamāṇaśabdārthaśarīraṃ kāvyaṃ dṛśyate, yathā amarukasya kaveranibaddhaśṛṅgārarasasyandī ślokaḥ---"kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaprakalpatamaśrutam / asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ tataḥ // "iti / na khalvatrārthalaṅkāraḥ kaścitparidṛśyate / atha mādhuryaujobhyāṃ paribṛṃhatasya prasādasya vidyamānatvātkāvyarūpatā / nanu cātrāpi īrṣyāvipralambhavirahavipralambhaśṛṅgārābhyāṃ svatirodhānenopakṛtaḥ saṃbhogaśṛṅgāro nāyikāniṣṭho nibaddhastadyogācca rasavattvamalaṃ bhaviṣyati / tathāhi 'kathamapi kṛtapratyāpattau priye'ityatra bhāge virahavipralambhapūrvakaḥ priyatamacittasāṃmukhyātmā saṃbhogaśṛṅgāraḥ sūcitaḥ / ssvalitottara iti tu saṃjātagotraskhalitatvātpreyaso nāyikāyā īrṣyāvipralambhaśṛṃgāro nibaddhaḥ / punaśca virahakṛśayetyādibhistribhiḥ pādairavahitthena bhāvena nāyikādhāramīrṣyā vipralambhaśṛṅgāraṃ pracchādya saṃbhogaśṛṅgāreṇa cittollāsasūcitena vākyārthasamāptiḥ kṛtā / tathā hi---virahakṛśetyādinā pādena nāyikāgato manyuravacchādyopadarśitaḥ / asahanasakhītyādinā tu gotraskhalitasya sakhīśrotraprāptiṃ virahavipralambhakāraṇatvenāśaṅkya dṛṣṭiparāvṛttyā sakhījanaśūnye gṛhe paridṛṣṭe yattannayakayā samullasitaṃ tadupanibandhātsaṃbhogaśṛṅgāreṇa vākyārtho nirvāhitaḥ / tadevamatra saṃbhogasya vapralambhavādhena labdhapadabandhasyopanibandhādrasavattvamalaṅkāraḥ / tatkathamatra niralaṅkāratoktā / ucyate / na khalu kāvyasya rasānāṃ vālaṅkāryālaṅkārabhāvaḥ, kintu ātmaśarīrabhāvaḥ / rasā hi kāvayasyātmatvena avasthitāḥ, śabdārthau ca śarīrarūpatayā / yathā hyātmādhiṣṭhitaṃ śarīraṃ jīvatīti vyapadiśyate tathā rasādhiṣṭhitasya kāvyasya jīvadrūpatayā vyapadeśaḥ kriyate / tasmādrasānāṃ kāvyaśarīrabhūtaśabdārthaviṣayatayātmatvenāvasthānaṃ, natvalaṅkāratayā / rasābhivyaktiśca yathāyogaṃ mādhuryaujobhyāṃ tāratamyenāvasthitābhyāmupabṛṃhito yo 'sau prasādātmā guṇastena kriyate / ato 'tra vipralambhaśṛṅgāropakṛtasya saṃbhogaśṛṅgārasya saguṇakāvyātmatvenāvasthānaṃ, na tu kāvyaṃ prati alaṅkāratayeti yuktamidamuktaṃ niralaṅkāramapi kāvyaṃ saguṇaṃ dṛśyate iti / evaṃ rasāntareṣu bhāveṣu rasabhāvābhāseṣu tatpraśameṣu ca vācyam / tadāhuḥ---"rasādyadhiṣṭhitaṃ kāvyaṃ jīvadrūpatayā yataḥ / kathyate tadrasādīnāṃ kāvyātmatvaṃ vyavasthitam // "iti / yattu rasādīnāṃ pūrvamalaṅkāratvamuktaṃ tadevaṃvidhabhedāvivakṣayā / tadevaṃ guṇasaṃskṛtaśabdārthaśarīratvātsarasameva kāvyam / yadyevaṃ guṇaśūnyatvānnīrase vyākaraṇādau bharatādau ca kāvyavyapadeśo na prāptaḥ / tataśca "vṛttadevādicaritaśaṃsi cotpīdyavastu ca / kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ // "iti bhāmahoditaṃ virudhyate, atra hi kalāśrayaśabdena bharatādyabhihitam / śāstrāśrayaśabdena ca vyākaraṇādi / ato vaktavyametatkathaṃ tatra kāvyavyapadeśaḥ iti / ucyate / mukhyayā tāvadvṛttyā guṇasaṃskṛtaśabdārthaśarīrameva kāvyam / guṇarahitaśabdārthaśarīre tu kvāyamātre kāvyaśabdasya kāvyasādṛśyādupacārātprayogo bhaviṣyati / uktaṃ ca---"kāvyaśabdo 'yaṃ guṇālaṅkārasaṃskṛtayoḥ śabdārthayorvarte, bhaktyā tu śabdārthamātravacano 'tra gṛhte"iti / bhaktyeti upacāreṇetyarthaḥ / tadevaṃ guṇasaṃskṛtaśabdārthaśarīratvātkāvyasya sarasatvamiti / tadviśiṣṭaṃ kāvyaliṅgaṃ sarasapadārthaniṣṭhameva bhavatiṣa na tu nīrasavastumātraniṣṭhaṃ śāstraliṅgavadityupapannam / tārkikāṇāṃ ca hetuvyāpāre dvaividhyam / kecitkhalu tārkakā vyāptigrahaṇakāle yadanubhūtaṃ vyāpakaṃ vahnyādivastu dhūmādervyāpyasya tatsmaraṇamātre dhūmādihetudarśanaprabuddhasaṃskārāṇāṃ puruṣāṇāṃ hetuvyāpāraṃ manyante / apare tu vahnyādīnāṃ parvatādidharmaviśeṣasaṃbandhasya pūrvamagṛhītasya dhūmādihetuvyāpārasāmarthyena idānīmeva avaseyatvālliṅgasāmarthyālliṅgyanubhavasyaiva utpattimāhuḥ / tadidamuktaṃ smṛteranubhavasya veti / tasyodāharaṇam---- chāyeyaṃ tava śoṣāṅgakānteḥ kiñcidanujjvalā / vibhūṣāghaṭanoddeśāndarśayantī dunoti mām // UKss_6.*8 // atra vibhūṣaṇavinyāsāspadabhūtā ye kaṇṭhādayastadavaśiṣṭānāmaṅgānāṃ yāsau kāntiḥ dīptiḥ tasyā anujjvalā malinā yāsau chāyā śobhā sā liṅgaṃ, tatsāmarthyācca bhūṣāvinyāsapradeśānāṃ bhūṣaṇasaṃbandho 'tīto 'numīyate / tena tatkāvyaliṅgam // kāvyadṛṣṭāntaḥ--- iṣṭasyārthasya vispaṣṭapratibimbanidarśanam / yathevādipadaiḥ sūnyaṃ budhairdṛṣṭānta ucyate // UKss_6.8 // iṣṭasya prākaraṇikatayā pratipādayitumabhimatasyārthasya yatra vispaṣṭatayā pratibimbaṃ sadṛśa vastu nidarśyate tatra kāvyadṛṣṭānto nāmālaṅkāraḥ / nanu "kopādekatarāghātanipatanmattadantinaḥ / harerhariṇayuddheṣu kiyānvyākṣepavistaraḥ"ityevamādāvapi aprastutapraśaṃsāyāmiṣṭārthapratibimbanidarśanaṃ vidyate / tathāhi---atra rāmadevasya mārīcavadhe vyāpāro nirāyāso hariṇahananodyogikasarikiśorapratibimbitatvena nidarśitaḥ / ato 'trāpi dṛṣṭāntatāprasaṅgaḥ / naitat / yata etadarthameva vispaṣṭagrahaṇamupāttam / atra hi pratibambādeva bimbasyonnayanādvispaṣṭarūpatayā iṣṭasyārthasya pratibimbanidarśanaṃ nāsti / yatra tu iṣṭamarthaṃ svakaṇṭhenopādāya tasya pratibimbamupadarśyate tatra dṛṣṭāntatvam / ato nātavyāptiḥ / upamādāvapyetvaṃvidhasya rūpasya saṃbhava iti tannirākaraṇārthamuktam---yathevādipadaiḥ śūnyamiti / ādigrahaṇenātra sādhāraṇadharmasyāpi parigrahaḥ / tasyodāharaṇam---- kiñcātra bahunoktena vraja bhartāramāpnuhi / udanvantamanāsādya mahānadyaḥ kimāsate // UKss_6.*9 // atra bhagavatīkartṛkāyā varaprāptermahānadīkartṛkā udanvatprārvispaṣṭatayā pratibimbatvenopanibaddhā / ato dṛṣṭāntaḥ / evamete 'ṣṭakaṣaṭkatrikasaptakaikādaśakaṣaṭkaiḥ ṣaṅbhirvargairekacatvāriṃśadalaṅkārāḥ pratipāditāḥ / nanu yatra kāvye sahṛdayahṛdayāhlādinaḥ pradhānabhūtasya svaśabvyāpārāspṛṣṭatvena pratīyamānaikarūpasyārthasya sadbhavastatra tathāvidhārthābhivyaktihetuḥ kāvyajīvatabhūtaḥ kaiścatsahṛdayairdhvanirnāma vyañjakatvabhedātmā kāvyadharmo 'bhihitaḥ / sa kasmādiha nopadiṣṭaḥ / ucyate / eṣvevālaṅkāreṣvantarbhāvāt / tathāhi---pratīyamānaikarūpasya vastutraividhyaṃ tairuktaṃ vastumātrālaṅkārarasādibhedena / tatra vastumātraṃ tāvatpratīyate yathā--- cakrābhighātaprasabhājñayaiva cakāra yo rāhuvadhūjanasya / āliṅganoddāmavilāsavandhyaṃ ratotsavaṃ cumbanamātraśeṣam // iti / atra hi rāhuvadhūratotsavasya yā cumbanamātreśeṣatā tatkarmakā cakrābhighātaprasabhājñākaraṇikā cakāreti karaṇalakṣaṇā kriyābhidhīyate / sā caivaṃvidhā kāryabhūtatvātkāraṇamantareṇānupapadyamānā tathāvidhavairasyakāri rāhuśiraśchedalakṣaṇaṃ kāraṇaṃ nālaṅkārarūpaṃ, nāpi rasādirūpaṃ, api tu vastumātrarūpaṃ kalpayati / ato 'tra vastumātrasyaivaṃvidhasya śabdavyāpārāspṛṣṭasya pratīyamānatā, tadviṣayasya ca kāvyadharmasya dhvananābhidhānasya vācyavācakavyāpāraśūnyāvagamanasvabhāvatvātparyāyoktālaṅkārasparś itvaṃ, taduktam---- "paryāyoktaṃ yadanyena"ityādi / nanu paryāyoktaśabdena prakārāntareṇa ucyamāntvātpratīyamānaṃ vastu abhidhīyate / tacceha pratīyamānaṃ pradhānatvādalaṅkāryatayā vaktuṃ yuktam, na tvalaṅkṛtikāraṇatayā / ataḥ kathaṃ tasyālaṅkāravyapadeśaḥ / ucyate / pradhānamapi guṇānāṃ saundaryahetutvādalaṅkṛtau sādhanatvaṃ bhajati / dṛśyate hi loke vyapadeśaḥ svāmyalaṅkaraṇakā bhṛtyā iti / ato 'trāpi pratīyamānasya satyapi pradhānatve svaguṇabhūtavācyasaundaryasādhakatamatvādalaṅkāravyapadeśo na virudhyate / yadi vā bhagavadvāsudevavartitayā yo 'sau vīraraso 'vagamyate tadapekṣayā tasya mukhyayaiva vṛttyā guṇabhūtatvādalaṅkāratā / evamuttaratrāpi yathāsaṃbhavaṃ yojyam / "snigdhasyāmalakāntiliptaviyato velladbalākā ghanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ / kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava" // ityevamādāvapi rāmādīnāṃ śabdānāmasādhāraṇarūpatayā rājyabhraṃśavanavāsasītāharaṇapitṛmaraṇādayo duḥkhaikahetavaḥ svārthasahacāriṇo vastumātrarūpā vyaṅgyadharmāstatpariṇatarūpatayā svārthasya pratītistadvetubhūtatvātparyāyoktālaṅkārasaṃsparśitaiva / na khalu pade paryāyoktena bhavitavyamitīyaṃ rājñāmājñā sūtrakāravacanaṃ vā / lakṣaṇayogādvi vibhaktarūpatāvasthāpyate / atra ca paryāyoktalakṣaṇaṃ vidyate / vācyavācakavyāpāraśūnyasyāvagamanātmanaḥ prakārasya sadbhāvāt / tena kathaṃ paryāyoktatā na syāt / evamanyatrāpi vastumātre pratīyamāne paryāyoktatā vācyā / tasmānna vastumātre pratīyamāne tadabhivyaktihetuḥ kāvyadharmo dhvanirnāmārthāntaram // alaṅkārāṇāṃ tu yadyapi--- "lāvaṇyakāntiparipūritadiṅbhukhe 'smin smere 'dhunā tava mukhe taralāyatākṣi / kṣobhaṃ yadeti na manāgapi tena manye suvyaktameva jalarāśirayaṃ payodhiḥ" // ityādau pratīyamānaikarūpatā, tathāpyanantaroktalakṣaṇeṣvalaṅkāreṣu anupraveśo bhaviṣyati paryāyokte vā / tathā hyatra śloke mukhyasya lāvaṇyakāntiparipūritadiṅbhukhasya vikasitahāsajyotsnasya saṃbodhanasāmarthyāvasitataralāyatākṣitvasya ca saṃnidhānājjalanidheḥ kṣobhamupapattimattvena saṃbhāvya tadbhāvo jāḍyasamūhāvacchāditasvabhāvatvādabhihitaḥ / tathāvidhārthaparyālocanayā cātra mukhasya candreṇa rūpaṇā pratīyate / candrasaṃnidhānājjalanidheḥ kṣobhasyotpādadarśanāt / na ca yasyālaṅkārasya pratīyamānarūpatā tasyehālaṅkāratvaṃ kenacinnivāritamiti pratīyamānarūpatayā rūpakākhyo 'laṅkāro bhaviṣyati / athavā paryāyoktyā rūpakasyātrāvasatatvātparyayoktamalaṅkāraḥ / "suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ / śūraśca kṛtavidyaśca yaśca jānāti sevitum" // ityādau tu śūrādibhiḥ saha suvarṇapuṣpapṛthivīkarmakasya cayanasyānupapadyamānānvayatvātsādṛśyasyānvayenopameyabhūtasya bahulābhatvasya tatsadṛśasya yā lakṣaṇā taddvāreṇa garbhīkṛtopamānopameyabhāvā asaṃbhavadvācyārthā nidarśanā draṣṭavyā / yaduktam---"abhavanvastusaṃbandha"ityādi / bhaṭṭavāmanena cātra vaktoktivyavahāraḥ pravartitaḥ / yadavocat---"sādṛśyāllakṣaṇā vaktoktiri"ti / "sarvaikaśaraṇamakṣayamadhīśamīśaṃ dhiyāṃ hariṃ kṛṣṇam / caturātmānaṃ niṣkriyamarimathanaṃ namata cakradharam" // ityādāvapi śleṣaḥ / tathā hyatra sarvaikaśaraṇamakṣayamityādīnāṃ śabdānāmarthabhedena bhinnatve sati yathāyogamekaprayatnoccāryāṇāmekapratayatnoccāryaśabdasadṛśānāṃ voccāraṇam / ato virodhālaṅkārapratibhotpattiheturatra śleṣaḥ / yaduktam---"ekaprayatnoccāryāṇām"ityādi / evamalaṅkārāntareṣvapi pratīyamāneṣu vācyam / tenālaṅkāraniṣṭhasyāpi abhivyañjakatvasyokteṣvalaṅkāreṣvantarbhāvādavyāptyabhāvaḥ / rasabhāvatadābhāsatatpraśamānāṃ tu pratīyamānatāyāmudāharaṇam---- "yāte gotraviparyaye śrutipathaṃ śayyāmanuprāptayā nirdhyātaṃ parivartanaṃ punarapi prārabdhumaṅgīkṛtam / bhūyastataprakṛtaṃ kṛtaṃ ca śithilakṣiptaikadorlekhayā tanvaṅgyā na tu pāritaḥ stanabharaḥ ṛṣṭuṃ priyasyorasaḥ" // iti / tathā hi--atra gotraskhalitasya śrutipathaprāpterīrṣyāvipralambhaśṛṅgāro nāyikāyāḥ saṃmukhībhūto 'pi saṃbhogaśṛṅgāreṇa svahetusāmagryapratilabdhaprakarṣeṇa tirodhāya pradarśitaḥ / nirdhyātaṃ parivartanamityādinā hi yathākramamīrṣyāvipralambhaśṛṅgārānubhāvasya parivartanasya darśanaprārthanādhyavasāyānuṣṭhānātmikāścatasro 'vasthāḥ saṃbhogaśṛṅgāramantharīkṛtasvasvabhāvatvenopavarṇitāḥ / punaśca saṃbhogaśṛṅgāreṇa vākyārtho nirvāhito 'na tu pāritaḥ'ityādinā / ato 'tra saṃbhogaśṛṅgārasyerṣyāvipralambhaśṛṅgāratirodhānahetoḥ pratīyamānatā / tatra ca pūrvaṃ rasavattvalakṣaṇo 'laṅkāraḥ pratipādito 'rasavaddarśita'ityādinā / evaṃ rasāntareṣvapi vācyam / yatrāpi bhāvastathā rasabhāvābhāsā rasabhāvatadābhāsapraśamāśca pratīyamānāstatrāpi yathākramaṃ preyasvadūrjasvitsamāhitalakṣaṇālaṅkārayogo vācyaḥ / evametatpradhānabhūteṣu rasādiṣūktam / guṇabhūteṣvapi ca raseṣūdāttālaṅkāraḥ pratipāditaḥ 'caritaṃ ca mahātmanām'ityādinā / ataśca rasādiṣvabhivyañjakatvasya nārthāntaratā / evaṃ ca trividhe 'pi pratīyamāner'the yacchaṣṭhānāṃ vyañjakatvamanantaropavarṇiteṣūdāharaṇeṣu ṣaṭūprakāratayopadarśitaṃ tasyokteṣvevālaṅkāreṣvantarbhāvādyvāptiḥ / ṣaṭprakāratā cātra trividhapratīyamānārthaniṣṭhasyāpi vyañjakatvasya vācyasya vivakṣitatvāvivakṣitatvābhyāmukta / tathā hi---dvividhaṃ vyañjakatvaṃ, vācakaśaktyāśrayaṃ vācyaśaktyāśrayaṃ ca / tatra vācakaśaktyāśrayamalaṅkārāṇāmeva vyaṅgyatvādekaprakāram / tatra hyalaṅkārā eva vyajyante, na tu vastumātraṃ nāparasādayaḥ, yaduktam---- "ākṣipta evālaṅkāraḥ śabdaśaktyā prakāśate / yasminnanuktaḥ śabdena śabdaśaktyudbhavo hi saḥ" // iti / vācyaśaktyāśrayaṃ tu rasādivastumātrālaṅkārābhivyaktihetutvātrrividham / tatra yattāvadvācakaśaktyā śrayaṃ vyaṅgyabhūtālaṅkāraikaniyataṃ śabdaśaktimūlānuraṇanarūpavyaṅgayatayā sahṛdayairvyañjakatvāmuktaṃ "sarvaikaśaraṇamakṣayam"ityādau, tatra śabdaśaktyā ye pratīyante virodhādayo 'laṅkārāstatsaṃskṛtasvabhāvaṃ vācyamavagamyete / ataścatra vācyasya vivakṣaiva / yattu vācyaśaktyāśrayaṃ "yāte gotraviparyaye śrutipatham"ityādāvasaṃlakṣyakramarasādivyaṅgyaniṣṭhaṃ vyañjakatvamuktaṃ tatrāpi vācyasya vivakṣitatvameva / vācyabhūtānubhāvādivivakṣayaiva vyaṅgyarasādipratīterutpādāt / tadevaṃ vācakaśaktyāśrayavyaṅgyabhūtālaṅakāraikaniyate vācyaśaktyāśraye cāsaṃlakṣyakramarasādivyaṅgyaniṣṭhe vyañjakatve vācyasya vivakṣitatvameva / vastumātrālaṅkāraviṣayasya tu vācyaśaktyāśrayasya vyañjakatvasya pratyekaṃ vācyasya vivakṣitatvāvivakṣitatvābhyāṃ dvaividhyam / tathāhi 'cakrābhighātaprasabhājñaye'tyādau vastuviṣaye vyañjakatve vācyasya vivakṣitatvaṃ kāryavivakṣāpūrvakatvena kāraṇapratītiprasavāt / 'snigdhaśyāmalakāntī'tyādau tu rāmādiśabdānāmarthāntarasaṃkramitavācyānāṃ vācyamavivakṣitam / vyaṅgyadharmāntarapariṇatatvāt / eva vastumātraviṣaye vyañjakatve vācyasya vivakṣāvivakṣe,'laṅkāraviṣaye 'pi vācyaśaktyāśraye vyañjakatve / 'lāvaṇyakāntī'tyādau ekasminmanye ityetasminśabde yo viśeṣoktyutprekṣayoranupraveśastadvaśena samāsāditasvabhāvo yo 'sāvekaśabdābhidhānasaṃkarastatpratabhotpattihetuśleṣaprauḍhīkṛtaṃ vācyaṃ vivakṣitam / tanmūlakatvena rūpakapratīterutpādāt / "suvarṇapuṣpāṃ pṛthivī'mityādau tu vācyasyāvivakṣā / upameyasya bahulābhatvasya tatsadṛśasya yā lakṣaṇā tasyā atyantatiraskṛtavācyamūlatvāt / yadi tvatra na tiḍantenopamānamastīti dṛṣṭyāta tadbhāvādhyavasānātsuvarṇapuṣpapṛthivīcayanalakṣaṇopamānāvacchāditarūpatvena śūrādiviṣayasya bahūlābhatvasyopameyasya prauḍhoktyā pratipattiḥ, tato 'tra prauḍhoktimātraniṣpannaśarīrasya vācyasyārthasya prādhānyā "dbhede 'nanyatvami"tyevamātmakatayopavarṇitamatiśayoktibhedatvaṃ vācyam / vyaṅgyā hyupamā tadānīmatra guṇībhavati / evamalaṅkāraniṣṭhasyāpi vyañjakatvasya vācyavivakṣitatvāvivakṣitatvābhyāṃ dvaividhyam / yatra cāvivakṣā vācyasya vastuniṣṭhe 'laṅkāraniṣṭhe vā vyañjakatve tatra vyaṅgyarasāderjhagityavagamyamānatvādasaṃlakṣyakramatā draṣṭavyā / yaduktaṃ bhaṭṭavāmanena---"lakṣaṇāyāṃ hi jhagityarthapratipattakṣamatvaṃ rahasyamācakṣate"iti / ata eva ca sahṛdayairyatra vācyasya vivakṣitatvaṃ tatraiva vastvalaṅkārayoḥ pratīyamānayorvācyena saha kramavyavahāraḥ pravartitor'thaśaktimūlānuraṇanarūpavyaṅgyo dhvanirityuktaṃ, na tu vācyavivakṣāyāmapi / yatra ca vācyasyāvavakṣā pūrvamuktā "rāmo 'smī'ti 'suvarṇapuṣpā'miti ca tatra vayamadhikāropetaprastutārthānubandhivastūpanibandhādaprastutapraśaṃsābhedatvameva nyāyyaṃ manyāmahe / yaduktaṃ 'adhikārādapetasye'tyādi / yattu pūrvaparyāyoktabhedatvaṃ 'snigdhaśyāmalakāntī'tyādau rāmādīnāṃ śabdānāmabhihitaṃ tadupakramamātrarūpatayā draṣṭavyam / vivakṣitavācyasya paryāyoktabhedatvāt / yatra khalu vācyavivakṣāpūrvakatvena arthāntaraṃ pratīyate 'cakrābhighāte'tyādāvudāharaṇacatuṣṭaye tatra paryāyoktabhedatā / paryāyoktalakṣaṇasyāprastutapraśaṃsālakṣaṇavicāravaśena tadyvatiriktaviṣayāvagāhitvāt / yatra tvavivakṣite vācyer'thāntarasaya pratītistatrāprastutapraśaṃsā / ataśca paryāyoktāprastutapraśaṃsayoreva yathākramaṃ vivakṣitāvivakṣitavācyayoḥ sarvadhvanibhedasāmānyabhūtayordhvanibhedayorantargatirvācyā / 'suvarṇapuṣpāṃ pṛthivīm'ityādau tu vidarśanābhedatvaṃ yatpūrvamuktaṃ tadadhikāropetaprastutārthānubandhivastūpanibandhātmatvenāsaṃbhavadvācyāyā vidarśanāyā aprastutapraśaṃsābhedatvādupapadyata eva / etacca vidvadbhirvicārya gṛhītavyaṃ na tvavamṛśyaivāsūyitavyamityalamativacālatayā / tadevaṃ vācakaśaktamūle 'laṅkāraikaniyate vācyaśaktimūle ca rasādiviṣaye vyañjakatve vācyasya vivakṣitatvaikarūpatvam / vastvalaṅkāraviṣaye tu vācyaśaktimūle vyañjakatve pratyekaṃ vācyasya vivakṣitatvāvivakṣitatvābhyāṃ dvibhedatā / atastatsamāśrayaṇena trividhapratīyamānārthaniṣṭhasyāpi vyañjakatvasya ṣaṭprakāratā bhavati / eteṣāṃ ca ṣaṇṇāṃ bhedānāṃ madhyāddvayorbhedayorvācyasyāvivakṣoktā / caturṣu vivakṣitatvam / yatra ca vivakṣitatvaṃ tatra vācyasya svataḥsaṃbhavitvātprauḍhoktimātraniṣpāditaśarīratvācca dvaividhyam / atastatra tasyāṣṭau bhedā bhavanti / ete cāṣṭau bhedā vācyasya yatrāvivakṣā tadviṣayābhyāṃ pūrvoditābhyāṃ dvābhyāṃ bhe dābhyāṃ saṃkalitāḥ santo daśa saṃpadyante / eta eva tu padavākyaprakāśyatayā dvaiguṇyaṃ bhajamānā viṃśatirbhavti / varṇasaṃghaṭanāprabandhādhārasya vyañjakatvasya kṛttaddhitādigatasaya ca padavākyānupraveśenaivāvirbhāvāt / padaprakāśyatve yathā 'rāmo 'smīti'; / 'cakrābhidhāte'tyādau tu vākyaprakāśyatā / yathā ca pradhānabhūte vyaṅgye eṣā vyañjakatā rviśatividhā bhavati, tathā guṇībhūte 'pi yathāsaṃbhavaṃ yojyeti / tadāhuḥ----- vivakṣyamavivakṣyaṃ ca vastvalaṅkāragocare / vācyaṃ dhvanau vivakṣyaṃ tu śabdaśaktirasāsyade // bhedaṣaṭke caturdhā yadvācyamuktaṃ vivakṣitam / svataḥsaṃbhavi vā tatsyādatha vā prauḍhinirmitam // daśa bhedā dhvanerete viṃśatiḥ padavākyataḥ / pradhānabadbhuṇībhūte vyaṅgye prāyeṇa te tathā // iti / vastvalaṅkāravācye dhvanau pratyekaṃ vācyaṃ vivakṣyamavivakṣyaṃ ceti saṃbandhaḥ / vivakṣyamiti vivakṣārhamityarthaḥ / śabdaśaktirasāspada iti vācyakaśaktasamāśrayaṃ rasādivyaṅgyaniṣṭhaṃ ca vyañjakatvamuktam / tadviśiṣṭaśaktiṃ vyañjakabhūtāṃ rasādīṃśca vyaṅgyabhūtānāspadīkaroti / evametadyvañjakatvaṃ paryāyoktādiṣvantarbhāvitam / etacceha bahuvaktavyatvānna vaitatyena prapañcitam / kuśāgrīyabuddhīnāṃ hi diṅbhātra evopadarśite sati buddhivallī pratānaśatairnānādigvayāpitvena vistāramāsādayatīti // mīmāṃsāsārameghātpadajaladhividhostarkamāṇikyakośāt sāhityaśrīmurārerbudhakusumamadhoḥ śauripādābjabhṛṅgāt / śrutvā saujanyasindhordvijavaramukulatkīrtivallyālavālāt kāvyālaṅkārasāre laghuvivṛtimadhātkauṅkaṇaḥ śrīndurājaḥ // iti mahāśrīpratīhārendurājaviracitayāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau ṣaṣṭo vargaḥ //