śrīrāmodantam | atha bālakāṇḍaḥ || śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅkitavakṣasam śrīrāmodantam ākhyāsye śrīvālmīkiprakīrtitam // purā viśravasaḥ putro rāvaṇo nāma rākṣasaḥ āsīd asyānujau cāstāṃ kumbhakarṇavibhīṣaṇau // te tu tīvreṇa tapasā pratyakṣīkṛtya vedhasam vavrire ca varān iṣṭān asmād āśritavatsalāt // rāvaṇo mānuṣād anyair avadhyatvaṃ tathānujaḥ nirdevatvecchayā nidrāṃ kumbhakarṇo 'vṛṇīta ca // vibhīṣaṇo viṣṇubhaktiṃ vavre sattvaguṇānvitaḥ tebhya etān varān dattvā tatraivāntardadhe prabhuḥ // rāvaṇas tu tato gatvā raṇe jitvā dhanādhipam laṅkāpurīṃ puṣpakaṃ ca hṛtvā tatrāvasat sukham // yātudhānās tataḥ sarve rasātalanivāsinaḥ daśānanaṃ samāśritya laṅkāyāṃ sukham āvasan // mandodarīṃ mayasutāṃ pariṇīya daśānanaḥ tasyām utpādayām āsa meghanādāhvayaṃ sutam // rasāṃ rasātalaṃ caiva vijitya sa tu rāvaṇaḥ lokān ākramayan sarvāñ jahāra ca vilāsinīḥ // dūṣayan vaidikaṃ karma dvijān ardayati sma saḥ ātmajenānvito yuddhe vāsavaṃ cāpy apīḍayat // tadīyataruratnāni punar ānāyya kiṅkaraiḥ sthāpayitvā tu laṅkāyām avasac ca cirāya saḥ // tatas tasminn avasare vidhātāraṃ divaukasaḥ upagamyocire sarvaṃ rāvaṇasya viceṣṭitam // tad ākarṇya suraiḥ sākaṃ prāpya dugdhodadhes taṭam tuṣṭāva ca hṛṣīkeśaṃ vidhātā vividhaiḥ stavaiḥ // āvirbhūyātha daityāriḥ papraccha ca pitāmaham kim artham āgato 'si tvaṃ sākaṃ devagaṇair iti // tato daśānanāt pīḍām ajas tasmai nyavedayat tac chrutvovāca dhātāraṃ harṣayan viṣṭaraśravāḥ // alaṃ bhayenātmayone gaccha devagaṇaiḥ saha ahaṃ dāśarathir bhūtvā haniṣyāmi daśānanam // ātmāṃśaiś ca surāḥ sarve bhūmau vānararūpiṇaḥ jāyeran mama sāhāyyaṃ kartuṃ rāvaṇanigrahe // evam uktvā vidhātāraṃ tatraivāntardadhe prabhuḥ padmayonis tu gīrvāṇaiḥ samaṃ prāyāt prahṛṣṭadhīḥ // ajījanat tataḥ śakro vālinaṃ nāma vānaram sugrīvam api mārtāṇḍo hanumantaṃ ca mārutaḥ // puraiva janayām āsa jāmbavantaṃ ca padmajaḥ evam anye ca vibudhāḥ kapīn ajanayan bahūn // tato vānarasaṃghānāṃ vālī parivṛḍho 'bhavat amībhir akhilaiḥ sākaṃ kiṣkindhām adhyuvāsa ca // āsīd daśaratho nāma sūryavaṃśe 'tha pārthivaḥ bhāryās tisro 'pi labdhvāsau tāsu lebhe na saṃtatim // tataḥ sumantravacanād ṛṣyaśṛṅgaṃ sa bhūpatiḥ ānīya putrakāmeṣṭim ārebhe sapurohitaḥ // athāgner utthitaḥ kaś cid gṛhītvā pāyasaṃ carum etat prāśaya patnīs tvam ity uktvādān nṛpāya saḥ // tad gṛhītvā tadaivāsau patnīḥ prāśayad utsukaḥ tāś ca tatprāśanād eva nṛpād garbham adhārayan // pūrṇe kāle 'tha kausalyā sajjanāmbhojabhāskaram ajījanad rāmacandraṃ kaikeyī bharataṃ tathā // tato lakṣmaṇaśatrughnau sumitrājījanat sutau akārayat pitā teṣāṃ jātakarmādikaṃ dvijaiḥ // tato vavṛdhire 'nyonyaṃ snigdhāś catvāra eva te sakalāsu ca vidyāsu naipuṇyam abhilebhire // tataḥ kadā cid āgatya viśvāmitro mahāmuniḥ yayāce yajñarakṣārthaṃ rāmaṃ śaktidharopamam // vasiṣṭhavacanād rāmaṃ lakṣmaṇena samanvitam kṛcchreṇa nṛpatis tasya kauśikasya kare dadau // tau gṛhītvā tato gacchan balām atibalāṃ tathā astrāṇi ca samagrāṇi tābhyām upadideśa saḥ // gacchan sahānujo rāmaḥ kauśikena pracoditaḥ tāṭakām avadhīd dhīmāṃl lokapīḍanatatparām // tataḥ siddhāśramaṃ prāpya kauśikaḥ saharāghavaḥ adhvaraṃ ca samārebhe rākṣasāś ca samāgaman // rāghavas tu tato 'streṇa kṣiptvā mārīcam arṇave subāhupramukhān hatvā yajñaṃ cāpālayan muneḥ // kauśikena tato rāmo nīyamānaḥ sahānujaḥ ahalyāśāpanirmokṣaṃ kṛtvā saṃprāpa maithilam // janakenārcito rāmaḥ kauśikena pracoditaḥ sītānimittam ānītaṃ babhañja dhanur aiśvaram // tato daśarathaṃ dūtair ānāyya mithilādhipaḥ rāmādibhyas tatsutebhyaḥ sītādyāḥ kanyakā dadau // tato guruniyogena kṛtodvāhaḥ sahānujaḥ rāghavo niryayau tena janakenoru mānitaḥ // tad ākarṇya dhanurbhaṅgam āyāntaṃ roṣabhīṣaṇam vijitya bhārgavaṃ rāmam ayodhyāṃ prāpa rāghavaḥ // tataḥ sarvajanānandaṃ kurvāṇaś ceṣṭitaiḥ svakaiḥ tām adhyuvāsa kākutsthaḥ sītayā sahitaḥ sukham // iti śrīrāmodante bālakāṇḍaḥ samāptaḥ || atha ayodhyākāṇḍaḥ || etasminn antare gehaṃ mātulasya yudhājitaḥ prayayau bharataḥ prītaḥ śatrughnena samanvitaḥ // tataḥ prakṛtibhiḥ sākaṃ mantrayitvā sa bhūpatiḥ abhiṣekāya rāmasya samārebhe mudānvitaḥ // kaikeyī tu mahīpālaṃ mantharādūṣitāśayā varadvayaṃ purā dattaṃ yayāce satyasaṃgaram // vanavāsāya rāmasya rājyāptyai bharatasya ca tasyā varadvayaṃ kṛcchram anujajñe mahīpatiḥ // rāmaṃ tadaiva kaikeyī vanavāsāya cādiśat anujñāpya gurūn sarvān niryayau ca vanāya saḥ // dṛṣṭvā taṃ nirgataṃ sītā lakṣmaṇaś cānujagmatuḥ saṃtyajya svagṛhān sarve paurāś cānuyayur drutam // vañcayitvā tu tān paurān nidrāṇān niśi rāghavaḥ vāhyamānaṃ sumantreṇa ratham āruhya cāgamat // śriṅgiberapuraṃ gatvā gaṅgākūle 'tha rāghavaḥ guhena satkṛtas tatra niśām ekām uvāsa ca // sārathiṃ saṃnimantryāsau sītālakṣmaṇasaṃyutaḥ guhenānītayā nāvā saṃtatāra ca jāhnavīm // bharadvājamuniṃ prāpya taṃ natvā tena satkṛtaḥ rāghavas tasya nirdeśāc citrakūṭe 'vasat sukham // ayodhyāṃ tu tato gatvā sumantraḥ śokavihvalaḥ rājñe nyavedayat sarvaṃ rāghavasya viceṣṭitam // tad ākarṇya sumantroktaṃ rājā duḥkhavimūḍhadhīḥ rāma rāmeti vilapan dehaṃ tyaktvā divaṃ yayau // mantriṇas tu vasiṣṭhoktyā dehaṃ saṃrakṣya bhūpateḥ dūtair ānāyayan kṣipraṃ bharataṃ mātulālayāt // bharatas tu mṛtaṃ śrutvā pitaraṃ kaikayīgirā saṃskārādi cakārāsya yathāvidhi sahānujaḥ // amātyaiś codyamāno 'pi rajyāya bharatas tadā vanāyaiva yayau rāmam ānetuṃ nāgaraiḥ saha // sa gatvā citrakūṭasthaṃ rāmaṃ cīrajaṭādharam yayāce rakṣituṃ rājyaṃ vasiṣṭhādyair dvijaiḥ saha // caturdaśa samā nītvā punar aiṣyāmy ahaṃ purīm ity uktvā pāduke dattvā taṃ rāmaḥ pratyayāpayat // gṛhītvā pāduke tasmād bharato dīnamānasaḥ nandigrāme sthitas tābhyāṃ rarakṣa ca vasuṃdharām // rāghavas tu gires tasmād gatvātriṃ samavandata tatpatnī tu tadā sītāṃ bhūṣaṇaiḥ svair abhūṣayat // uṣitvā tu niśām ekām āśrame tasya rāghavaḥ viveśa daṇḍakāraṇyaṃ sītālakṣmaṇasaṃyutaḥ // iti śrīrāmodante ayodhyākāṇḍaḥ samāptaḥ || atha āraṇyakāṇḍaḥ || vrajan vanena kākutstho virādhaṃ vidhicoditam sadārānujam ātmānaṃ harantam avadhīt tadā // śarabhaṅgāśramam prāpya svargatiṃ tasya vīkṣya saḥ pratijajñe rākṣasānāṃ vadhaṃ munibhir arthitaḥ // tasmād gatvā sutīkṣṇaṃ ca praṇamyānena pūjitaḥ agastyasyāśramaṃ prāpya taṃ nanāma raghūttamaḥ // rāmāya vaiṣṇavaṃ cāpam aindraṃ tūṇīyugaṃ tathā brāhmaṃ cāstraṃ ca khaḍgaṃ ca pradadau kumbhasaṃbhavaḥ // tataḥ sa gacchan kākutsthaḥ samāgamya jaṭāyuṣam vaidehyāḥ pālanāyainaṃ śraddadhe pitṛvallabham // tataḥ pañcavaṭīṃ prāpya tatra lakṣmaṇanirmitām parṇaśālām adhyuvāsa sītayā sahitaḥ sukham // tatrābhyetyaikadā rāmaṃ vavre śūrpaṇakhābhikā tannirastā lakṣmaṇaṃ ca vavre so'; pi nirākarot // rāmam eva tato vavre kāmārtā kāmasaṃnibham punaś ca dhikkṛtā tena sītām abhyadravad ruṣā // lakṣmaṇena tadā roṣāt kṛttaśravaṇanāsikā sā tu gatvā janasthānaṃ kharāyaitan nyavedayat // tad ākarṇya kharaḥ kruddho rāghavaṃ hantum āyayau dūṣaṇatriśiromukhyair yātudhānaiḥ samanvitaḥ // tat kṣaṇaṃ lakṣmaṇe sītāṃ nidhāya raghunandanaḥ kharaṃ sahānugaṃ saṃkhye jaghānālaghuvikramaḥ // tataḥ śūrpaṇakhā gatvā laṅkāṃ śokasamanvitā nyavedayad rāvaṇāya vṛttāntaṃ sarvam āditaḥ // tac chrutvā rāvaṇaḥ sītāṃ hartuṃ kṛtamatis tadā mārīcasyāśramaṃ prāpya sāhāyye tam acodayat // so 'pi svarṇamṛgo bhūtvā sītāyāḥ pramukhe 'carat sā tu taṃ mṛgam āhartuṃ bhartāraṃ samayācata // niyujya lakṣmaṇaṃ sītāṃ rakṣituṃ raghunandanaḥ anvagacchan mṛgaṃ tūrṇaṃ dravantaṃ kānanāntare // vivyādha ca mṛgaṃ rāmaḥ sa nijaṃ rūpam āsthitaḥ hā sīte lakṣmaṇety evaṃ rudan prāṇān samatyajat // etad ākarṇya vaidehyā lakṣmaṇaś codito bhṛśam tadrakṣāṃ devatāḥ prārthya prayayau rāghavāntikam // tad antare samāsādya rāvaṇo yatirūpadhṛt sītāṃ gṛhītvā prayayau gaganena mudānvitaḥ // tato jaṭāyur ālokya nīyamānāṃ tu jānakīm prāharad rāvaṇaṃ prāpya tuṇḍapakṣanakhair bhṛśam // chittvainam candrahāsena pātayitvā ca bhūtale gṛhītvā rāvaṇaḥ sītāṃ prāviśan nijamandiram // aśokavanikāmadhye saṃsthāpya janakātmajām rāvaṇo rakṣituṃ caināṃ niyuyoja niśācarīḥ // hatvā rāmas tu mārīcam āgacchann anujeritām vārttām ākarṇya duḥkhārtaḥ parṇaśālām upāgamat // adṛṣṭvā tatra vaidehīṃ vicinvāno vanāntare sahānujo gṛdhrarājaṃ chinnapakṣaṃ dadarśa saḥ // tenoktāṃ jānakīvārttāṃ śrutvā paścān mṛtaṃ ca tam dagdhvā sahānujo rāmaś cakre tasyodakakriyām // ātmano 'bhibhavaṃ paścāt kurvatīṃ pathi lakṣmaṇaḥ ayomukhīṃ cakārāśu kṛttaśravaṇanāsikām // gṛhītau tau kabandhena bhujau tasya nyakṛntatām tatas tu yācitau tena taddehaṃ dehatuś ca tau // sa tu divyākṛtir bhūtvā rāmaṃ sītopalabdhaye sugrīvam ṛṣyamūkasthaṃ yāhīty uktvā divaṃ yayau // tataḥ prīto raghuśreṣṭhaḥ śabaryāśramam abhyayāt tayābhipūjitaḥ paścāt pampāṃ prāpa salakṣmaṇaḥ // iti śrīrāmodante āraṇyakāṇḍaḥ samāptaḥ || atha kiṣkindhākāṇḍaḥ || hanūmān atha sugrīva nirdiṣṭo rāmalakṣmaṇau prāpya jñātvā tu vṛttāntaṃ tena tau samayojayat // tato rāmasya vṛttāntaṃ sugrīvāya nivedya saḥ sakhyaṃ ca kārayām āsa tayoḥ pāvakasaṃnidhau // pratijajñe tadā rāmo haniṣyāmīti vālinam darśayiṣyāmi vaidehīm ity anyena ca saṃśrutam // sugrīveṇātha rāmāya bhrātṛvairasya kāraṇam niveditam aśeṣaṃ ca balādhikyaṃ ca tasya tat // tat kṣaṇaṃ dundubheḥ kāyaṃ sugrīveṇa pradarśitam sudūraṃ preṣayām āsa pādāṅguṣṭhena rāghavaḥ // punaś ca darśitāṃs tena sālān sapta raghūttamaḥ bāṇenaikena ciccheda sārdhaṃ tasyānuśaṅkayā // kiṣkindhāṃ prāpya sugrīvas tato rāmasamanvitaḥ jagarjātīva saṃhṛṣṭaḥ kopayan vānarādhipam // vālī niṣkramya sugrīvaṃ samare 'pīḍayad bhṛśam so 'pi saṃbhagnasarvāṅgaḥ prādravad rāghavāntikam // kṛtacihnas tu rāmeṇa punar eva sa vālinam raṇāyāhvayata kṣipraṃ tasthau rāmas tirohitaḥ // hemamālī tato vālī tārayābhihitaṃ hitam nirasya kupito bhrātrā raṇaṃ cakre sudāruṇam // bāṇena vālinaṃ rāmo viddhvā bhūmau nyapātayat so 'pi rāma iti jñātvā tyaktvā dehaṃ divaṃ yayau // paścāt tapantaṃ sugrīvaṃ samāśvāsya raghūttamaḥ vānarāṇām adhipatiṃ cakārāśritavatsalaḥ // tato mālyavataḥ pṛṣṭhe rāmo lakṣmaṇasaṃyutaḥ uvāsa caturo māsān sītāvirahaduḥkhitaḥ // atha rāmasya nirdeśāl lakṣmaṇo vānarādhipam ānayat plavagaiḥ sārdhaṃ hanūmatpramukhair girim // sugrīvo rāghavaṃ dṛṣṭvā vacanāt tasya vānarān nyayuṅkta sītām anveṣṭum āśāsu catasṛṣv api // tato hanumataḥ pāṇau dadau rāmo 'ṅgulīyakam viśvāsāya tu vaidehyās tad gṛhītvā sa niryayau // tato hanūmatpramukhā vānarā dakṣiṇāṃ diśam gatvā sītāṃ vicinvantaḥ parvataṃ vindhyam āpnuvan // samayātikramāt tatra cakruḥ prāyopaveśanam te 'tra sampātinā proktāṃ sītāvārttāṃ ca śuśruvuḥ // tataḥ prāpur udanvantam aṅgadādyāḥ plavaṅgamāḥ taṃ vilaṅghayituṃ teṣāṃ na kaś cid abhavat kṣamaḥ // svaprabhāvapraśaṃsābhis tadā jāmbavaduktibhiḥ saṃvardhito mahendrādrim ārurohānilātmajaḥ // iti śrīrāmodante kiṣkindhākāṇḍaḥ samāptaḥ || atha sundarakāṇḍaḥ || abhivandyātha sakalān amarān pavanātmajaḥ pupluve ca gires tasmād vilaṅghayitum arṇavam // sa samullaṅghya mainākaṃ surasām abhivandya ca nihatya siṃhikāṃ nītyā pāraṃ prāpa mahodadheḥ // laṅkādhidevatāṃ jitvā tāṃ praviśyānilātmajaḥ sītāṃ vicinvann adrākṣīn nidrāṇaṃ niśi rāvaṇaṃ // apaśyaṃs tatra vaidehīṃ vicinvānas tatas tataḥ aśokavanikāṃ gatvā kāṃ cid ārtāṃ dadarśa saḥ // pādapaṃ kaṃ cid āruhya tatpalāśaiḥ susaṃvṛtaḥ āste sma mārutis tatra sīteyam iti tarkayan // rāvaṇas tu tadābhyetya maithilīṃ madanārditaḥ bhāryā bhava mamety evaṃ bahudhā samayācata // ahaṃ tvadvaśagā na syām ity eṣā taṃ nirākarot kāmamanyuparītātmā rāvaṇo 'pi tadā yayau // nirgate rāvaṇe sītāṃ pralapantīṃ sa mārutiḥ uktvā rāmasya vṛttāntaṃ pradadau cāṅgulīyakam // tat samādāya vaidehī vilapya ca bhṛśaṃ punaḥ cūḍāmaṇiṃ dadau tasya kare jagrāha so 'pi tam // mā viṣādaṃ kṛthā devi rāghavo rāvaṇaṃ raṇe hatvā tvāṃ neṣyatīty enām āśvāsya sa viniryayau // nītimān so 'pi saṃcintya babhañjopavanaṃ ca tat akṣādīni ca rakṣāṃsi bahūni samare 'vadhīt // tataḥ śakrajitā yuddhe baddhaḥ pavananandanaḥ pratāpaṃ raghunāthasya rāvaṇāya nyavedayat // rakṣodīpitalāṅgūlaḥ sa tu laṅkām aśeṣataḥ dagdhvā sāgaram uttīrya vānarān samupāgamat // sa gatvā vānaraiḥ sākaṃ rāghavāyātmanā kṛtam nivedayitvā sakalaṃ dadau cūḍāmaṇiṃ ca tam // iti śrīrāmodante sundarakāṇḍaḥ samāptaḥ || atha yuddhakāṇḍaḥ || athāsaṃkhyaiḥ kapigaṇaiḥ sugrīvapramukhaiḥ saha niryayau rāghavas tūrṇaṃ tīraṃ prāpa mahodadheḥ // tadā vibhīṣaṇo bhrātrā tyakto rāmam upāgamat laṅkādhipatye 'bhyaṣiñcad enaṃ ramo 'rimardanaḥ // dattamārgaḥ samudreṇa tatra setuṃ nalena saḥ kārayitvā tena gatvā suvelaṃ prāpa parvatam // tato rāghavanirdiṣṭā nīlamukhyāḥ plavaṅgamāḥ rurudhuḥ sarvato laṅkāṃ vṛkṣapāṣāṇapāṇayaḥ // rāvaṇasya niyogena nirgatān yudhi rākṣasān prahastapramukhān hatvā nedus te siṃhavikramāḥ // sugrīvaś ca hanūmāṃś ca tathā rāghavalakṣmaṇau rākṣasān subahūn yuddhe jaghnur bhīmaparākramāḥ // rāvaṇis tu tadābhyetya samare rāmalakṣmaṇau nanāha nāgapāśena nāgāris tau vyamocayat // rāvaṇo 'pi tato yuddhe rāghaveṇa parājitaḥ kumbhakarṇaṃ prabodhyāśu rāmaṃ hantuṃ nyayuṅkta ca // rakṣobhiḥ saha niryāya bhakṣayantaṃ plavaṅgamān sahānugaṃ kumbhakarṇaṃ jaghānāśu sa rāghavaḥ // indrajit punar apy ājau sānujaṃ ca raghūttamam amohayad vānarāṃś ca brahmāstreṇāstrakovidaḥ // tadaiva gatvā hanumān ānīyauṣadhiparvatam tān sarvān bodhayitvāśu tatsthāne 'sthāpayac ca tam // tato nikumbhilāṃ gatvā saumitriḥ savibhīṣaṇaḥ niṣiddhyendrajito homaṃ saṃyuge taṃ jaghāna ca // tac chrutvā rāvaṇaḥ kruddho niryāya śaravṛṣṭibhiḥ plavaṅgamān pīḍayitvā rāmeṇa yuyudhe bhṛśaṃ // rāmo 'pi suciraṃ tena kṛtvā yuddhaṃ sudāruṇaṃ brahmāstreṇa jaghānainaṃ brahmadattavaraṃ ripum // tadā śakrādayo devā hṛṣṭā rāvaṇanigrahāt raghūttamasyottamāṅge puṣpavṛṣṭim akurvata // rākṣasānām adhipatiṃ kṛtvā rāmo vibhīṣaṇam agnipraveśasaṃśuddhāṃ parijagrāha maithilīm // purandaravareṇāśu jīvayitvā plavaṅgamān atoṣayad raghuśreṣṭho vividhair dhanasaṃcayaiḥ // tataḥ puṣpakam āruhya sasītaḥ sahalakṣmaṇaḥ niryayau vānaraiḥ sākaṃ rāmo rakṣo'dhipena ca // ayodhyāṃ praty asau gacchan preṣayitvānilātmajam bharatasya mataṃ jñātvā nandigrāmam upāgamat // bhrātṛbhiḥ saha saṃgamya veṣaṃ saṃtyajya tāpasaṃ ayodhyāṃ prāviśad rāmaḥ prītair bandhujanaiḥ saha // vasiṣṭho 'tha dvijaiḥ sākaṃ mantrisāmantasaṃnidhau sītayā sahitaṃ rāmam abhyaṣiñcad yathāvidhi // āhlādayañ jagat sarvaṃ paurṇamāsyāṃ śaśī yathā ayodhyām avasad rāmaḥ sītayā sahitaś ciram // tato vānarasaṃghāṃś ca bhakṣayantaṃ niśācaram aindreṇāstreṇa rāmo 'pi nijaghāna raṇe bhṛśam // tato rāvaṇasaṃdiṣṭau devāntakanarāntakau hanūmadaṅgadābhyāṃ tu nihatau raṇamūrdhani // athātikāyam āyāntaṃ ratham āruhya vāhinīm ardayantaṃ mahākāyaṃ lakṣmaṇaś cāvadhīc charaiḥ // tato rāvaṇasaṃdiṣṭaḥ śakrajid rāghavau raṇe brahmāstreṇa ca tau baddhvā vānarāṃś cāvadhīc charaiḥ // atha jāmbavato vākyād gatvā cauṣadhiparvatam mārutiś cauṣadhīs tatrā dṛṣṭvā kopaṃ cakāra saḥ // bhūdharaṃ taṃ samutpaṭya gṛhītvā punar āgataḥ tāsāṃ gandhena vai sarvān rāghavādīn ajīvayat // rāvaṇaḥ kapibhir dagdhāṃ purīṃ vīkṣya ruṣānvitaḥ nyayuṅkta kumbhakarṇasya putrau hantuṃ ca rāghavau // athārdayantau tat sainyaṃ vīkṣya tau balaśālinau kumbhaṃ rāmo 'vadhīd bāṇair nikumbhaṃ cātmajo raveḥ // tataḥ kharātmajaṃ tena rāvaṇena pracoditam pīḍayantaṃ kapīn bāṇair jaghānāstreṇa rāghavaḥ // tataḥ saṃtaptahṛdayo rāvaṇo yuddhadurmadam pracodayām āsa sutam yuddhe hantuṃ sa rāghavau // nagarān niryayau tūrṇam indrajit samitiñjayaḥ māyāsītāṃ vinikṣipya sarveṣāṃ mohanāya vai // vānareṣv api paśyatsu hanūmatpramukheṣu ca jaghāna sītāṃ khaḍgena śitena samitiñjayaḥ // yuddhaṃ tyaktvā tataḥ sarvair vānaraiḥ sa parīvṛtaḥ duḥkhito hanumāṃs tatra yatra ramo 'vrajal laghu // upagamyābravīd rāmaṃ hanūmān nikhilaṃ tadā śrutvā vṛttāntam akhilaṃ rāmo moham avāpa saḥ // vibhīṣaṇo 'tha saṃprāpya dṛṣṭvā rāmaṃ ca mūrchitam viṣaṇṇān vānarān vācā sāntvayann idam abravīt // mithyā viṣādaṃ saṃtyajya jagannāyaka he prabho śṛṇu me 'bhihitaṃ vākyaṃ jñātvā rāvaṇimānasam // durātmanā kṛtā māyā rākṣasendrasutena vai nikumbhilāyāṃ homaṃ tu kṛtaṃ tenādhunā kila // lakṣmaṇaṃ preṣayādyaiva mayā saha samantriṇā kṛte home tatra ripur ajeyo bhavati dhruvam // uvāca rāmaḥ saumitriṃ rākṣasendrasutaṃ jahi gaccheti śīghraṃ suhṛdā rāvaṇasyānujena saḥ // lakṣmaṇas tu tadā rāmam āmantrya savibhīṣaṇaḥ nikumbhilāṃ prāpa tūrṇam indrajid yatra vartate // adarśayad bhrātṛputraṃ dharmātmā sa vibhīṣaṇaḥ lakṣmaṇo bhedayām āsa rākṣasāñ śarasaṃcayaiḥ // kṛtvā ciraṃ tatra yuddham aindreṇāstreṇa vai ruṣā śiraś ciccheda saumitrir daśānanasutasya hi // sa sutasya vadhaṃ śrutvā rāvaṇaḥ sokakarśitaḥ naṣṭadhairyo vihvalāṅgo vilalāpākulendriyaḥ // nirarthakaṃ tu majjanma jalpitaṃ ca nirarthakam yenāham adya paśyāmi hatam indrajitaṃ raṇe // kva gato 'si hataḥ śūra mānuṣeṇa padātinā rājyād bhraṣṭena dīnena tyaktvā māṃ putra jīvitam // indraṃ jitvā tu taṃ baddhvā laṅkām ānīya vai balāt akaros tvaṃ pratāpena kārāgṛhanivāsinam // mocayām āsa brahmā tvāṃ sāntvayitvāmarādhipam tādṛk tvaṃ kutra māṃ tyaktvā gato 'dya sudurāsadaḥ // kiṃ kariṣyāmy aham putra kva gacchāmi vadādhunā naya māṃ yatra gantāsi tatra te na vilambanam // lokeṣu tvatsamo nāsti tādṛśasya pitāsmy aham ityāśayā sthitaṃ putra garvitena mayātra hi // dhūmrākṣo vajradaṃṣṭraś ca kumbhakarṇaḥ pratāpavān rākṣasā nihatāḥ sarve prahastapramukhā api // anādṛtya tu tān sarvān rākṣasān prahṛtān api avaṣṭabhya balaṃ putra sukhenāvasthitaṃ tava // ity evaṃ bahudhā tatra vilapya sa tu rāvaṇaḥ antarniyamya duḥkhāni kopaṃ cakre sudāruṇam // rathaṃ sūta mamāgre tvaṃ kṣipraṃ kuru jayaiṣiṇaḥ rāmaṃ salakṣmaṇaṃ hantuṃ nirgamiṣyāmy ahaṃ gṛhāt // ity uktvā ratham āruhya śīghraṃ sārathivāhitam rāmeṇa saha saṃgamya yuddhaṃ cakre sudāruṇam // tato mātalinānītaṃ ratham aindraṃ samāruhan rarāja rāmo dharmātmā hy udayastho yathā raviḥ // cakāra yuddham tumulaṃ devavṛnde ca paśyati sītāharaṇajāt kopād rāmo dharmabhṛtāṃ varaḥ // athāgastyasya vacanād rāvaṇaṃ lokakaṇṭakam jaghāna rāmo lakṣmīvān brāhmeṇāstreṇa taṃ raṇe // mandodarī vadhaṃ śrutvā bhartuḥ priyatarasya sā vilalāpa raṇaṃ gatvā kurarīva bhṛśāturā // vibhīṣaṇo 'tha rāmeṇa saṃdiṣṭaḥ saha rākṣasaiḥ cakāra dahanaṃ tasya rāvaṇasya gatāyuṣaḥ // athāgnivacanāt sītāṃ rāmo vīkṣya sunirmalām saṃdiṣṭo devavṛndaiś ca jagrāha pitṛsaṃnidhau // tavaiva yuktaṃ karmaitat sarvalokabhayaṅkaram tad vaidehyāḥ kṛte rāma sā tu lakṣmīr bhavān svabhūḥ // ity evaṃ devasaṃghaiś ca munibhiś cābhipūjitaḥ lakṣmaṇaś ca tutoṣātha rāmo viśvāsam āyayau // vibhīṣaṇasya dharmātmā satyasaṃdha udāradhīḥ kārayām āsa lakṣmīvān anujenābhiṣecanam // tataḥ puṣpakam āruhya saha mitrair jagatpatiḥ bhāryānujābhyāṃ sahitaḥ kiṣkindhāṃ prāpa rāghavaḥ // kiṣkindhānilayāḥ sarvāḥ kapīnāṃ yoṣitaḥ priyāḥ sītākutūhalāt puṣpaṃ vimānaṃ tāḥ samāruhan // atha dāśarathiḥ śrīmān bharataṃ draṣṭum icchayā bharadvājāśramaṃ prāptas tatra tena nivāritaḥ // bharatasyāntikaṃ rāmaḥ preṣayām āsa mārutim rāmasyādarśanād vahni praveśaṃ kāṅkṣato bhṛśaṃ // tatra tena munīndreṇa sānujaḥ sasuhṛdgaṇaḥ saṃtoṣavivaśenātha rāmo 'pi vidhipūjitaḥ // rāmo 'tha saha saṃgamya bharatenārighātinā ayodhyāṃ prāviśat tūrṇaṃ mātṛbhiś cābhinanditaḥ // athāyodhyānivāsās te janāḥ sarve 'pi toṣitāḥ abhigamyābruvan rāmaṃ dhanyā vayam iti drutam // cātakās tu ghanān dṛṣṭvā mayūrāś ca yathā śiśūn āsādya mātaras toṣaṃ tathā prāpur janā bhuvi // athābhiṣekaṃ rāmasya vasiṣṭhādyā mudānvitāḥ sahitā mantribhiś cakrur vasavo vāsavaṃ yathā // abhiṣekotsave sarve sugrīvādyāḥ kapīśvarāḥ yathārhaṃ pūjitāś cāsan sraggandhāmbarabhūṣaṇaiḥ // viśiṣya muktāhāreṇa sītayā hanumān mudam pūjitaś ca tathā lebhe yathā sītāvalokane // sarvāsāṃ vānarīṇāṃ ca kausalyā putravatsalā bhūṣaṇair bhūṣayām āsa vastracandanakuṅkumaiḥ // rāmājñayātha sarve 'pi sugrīvādiplavaṅgamāḥ kiṣkindhāṃ lebhire kṛcchrāc chrīrāmavirahāturāḥ // atibhakto dīrghajīvī laṅkāsamarasādhakaḥ anujñātaḥ sa rāmeṇa laṅkāṃ prāyād vibhīṣaṇaḥ // pituḥ siṃhāsanaṃ prāpya bhrātṛbhiḥ sahito 'naghaḥ virarāja tathā rāmo yathā viṣṇus triviṣṭape // lakṣmaṇānumate rāmo yauvarājyaṃ tu dattavān bharatāyāprameyāya prāṇāt priyatarāya saḥ // catvāras te mahātmānaḥ sabhāryā raghusattamāḥ khe satāro yathā candras tathā rejuḥ svapattane // iti śrīrāmodante yuddhakāṇḍaḥ samāptaḥ || atha uttarakāṇḍaḥ || rājā paryagrahīd eva bhāryāṃ rāvaṇadūṣitām ity ajñajanavādena rāmas tatyāja maithilīm // tad viditvātha vālmīkir ānīyaināṃ nijāśramam antarvatnīṃ samāśvāsya tatraivāvāsayat sukham // ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ śatrughno lavaṇaṃ yuddhe nihatyainān apālayat // tapasyantaṃ tataḥ śūdraṃ śambūkākhyaṃ raghūttamaḥ hatvā viprasya kasyāpi mṛtaṃ putram ajīvayat // rāme hemamayīṃ patnīṃ kṛtvā yajñaṃ vitanvati ānīya sasutāṃ sītāṃ tasmai prācetaso dadau // śaṅkyamānā punaś caivaṃ rāmeṇa janakātmajā bhūmyā prārthitayā dattaṃ vivaraṃ praviveśa sā // lakṣmaṇaḥ sabhayabhraṃśād rāmeṇa samupekṣitaḥ mānuṣaṃ deham utsṛjya svakaṃ rūpaṃ samāviśat // atha rāmasya nirdeśāt pauraiḥ saha vanaukasaḥ nimajjya sarayūtīrthe dehaṃ tyaktvā divaṃ yayuḥ // tato bharataśatrughnau nijaṃ rūpam avāpatuḥ rāmo 'pi mānuṣaṃ dehaṃ tyaktvā dhāmāviśat svakam // śrīrāmodantam ākhyātam idaṃ mandadhiyā mayā samīkṣya nipuṇaiḥ sadbhiḥ saṃśodhya parigṛhyatām // yeṣāṃ prasādād rāmasya caritaṃ kīrtitaṃ mayā tān gurūn sarvadā naumi nārāyaṇaparāyaṇān // yas tu dāśarathir bhūtvā raṇe hatvā ca rāvaṇam rarakṣa lokān vaikuṇṭhaḥ sa māṃ rakṣatu cinmayaḥ // iti śrīrāmodante uttarakāṇḍaḥ samāptaḥ || śrīrāmodantaṃ samāptam |