paraṃ parasthaṃ gahanād anādim ekaṃ niviṣṭaṃ bahudhā guhāsu | sarvālayaṃ sarvacarācarasthaṃ tvām eva śambhuṃ śaraṇaṃ prapadye || 1 || garbhādhivāsapūrvakamaraṇāntakaduḥkhacakravibhrāntaḥ | ādhāram bhagavantaṃ śiṣyaḥ papraccha paramārtham || 2 || ādhārakārikābhiḥ taṃ gurur abhibhāṣati sma tatsāram | kathayaty abhinavaguptaḥ śivaśāsanadṛṣṭiyogena || 3 || nijaśaktivaibhavabharād a.ṅdacatuṣṭayam idaṃ vibhāgena | śaktir māyā prakṛtiḥ pṛthvī ceti prabhāvitaṃ prabhuṇā || 4 || tatrāntar viśvam idaṃ vicitratanukaraṇabhuvanasaṃtānam | bhoktā ca tatra dehī śiva eva gṛhītapaśubhāvaḥ || 5 || nānāvidhavarṇānāṃ rūpaṃ dhatte yathāmalaḥ sphaṭikaḥ | suramānuṣapaśupādaparūpatvaṃ tadvad īśo 'pi || 6 || gacchati gacchati jala iva himakarabimbaṃ sthite sthitiṃ yāti | tanukaraṇabhuvanavarge tathāyam ātmā maheśānaḥ || 7 || rāhur adṛśyo 'pi yathā śaśibimbasthaḥ prakāśate tadvat | sarvagato 'py ayam ātmā viṣayāśrayaṇena dhīmukure || 8 || ādarśe malarahite yadvad vadanaṃ vibhāti tadvad ayam | śivaśaktipātavimale dhītattve bhāti bhārūpaḥ || 9 || bhārūpaṃ paripūrṇaṃ svātmani viśrāntito mahānandam | icchasaṃvitkaraṇair nirbharitam anantaśaktiparipūrṇam || 10 || sarvavikalpavihīnaṃ śuddhaṃ śāntaṃ layodayavihīnam | yat paratattvaṃ tasmin vibhāti ṣaṭṭriṃśadātma jagat || 11 || darpaṇabimbe yadvan nagaragrāmādicitram avibhāgi | bhāti vibhāgenaiva ca parasparaṃ darpaṇād api ca || 12 || vimalatamaparamabhairavabodhāt tadvad vibhāgaśūnyam api | anyonyaṃ ca tato 'pi ca vibhaktam ābhāti jagad etat || 13 || śivaśaktisadāśivatām īśvaravidyāmayīṃ ca tattvadaśām | śaktīnāṃ pañcānāṃ vibhaktabhāvena bhāsayati || 14 || paramaṃ yat svātantryaṃ durghaṭasaṃpādanaṃ maheśasya | devī māyāśaktiḥ svātmāvaraṇaṃ śivasya itat || 15 || māyāparigrahavaśād bodho malinaḥ pumān paśur bhavati | kālakalāniyatibalād rāgāvidyāvaśena saṃbaddhaḥ || 16 || adhunaiva kiṃcid evedam eva sarvātmanaiva jānāmi | māyāsahitaṃ kañcukaṣaṭkam aṇor antaraṅgam idam uktam || 17 || kambukam iva ta.ṅdulakaṇaviniviṣṭaṃ bhinnam apy abhidā | bhajate tat tu viśuddhiṃ śivamārgaunmukhyayogena || 18 || sukhaduḥkhamohamātraṃ niścayasaṃkalpanābhimānāc ca | prakṛtir athāntaḥkaranaṃ buddhimano'haṃkṛtikramaśaḥ || 19 || śrotraṃ tvagakṣirasanā ghrāṇaṃ buddhīndriyāṇi śabdādau | vākpāṇipādapāyūpasthaṃ karmendriyāṇi punaḥ || 20 || eṣāṃ grāhyo viṣayaḥ sūkṣmaḥ pravibhāgavarjito yaḥ syāt | tanmātrapañcakaṃ tat śabdaḥ sparśo maho raso gandhaḥ || 21 || etatsaṃsargavaśāt sthūlo viṣayas tu bhūtapañcakatām | abhyeti nabhaḥ pavanas tejaḥ salilaṃ ca pṛthvī ca || 22 || tuṣa iva ta.ṅdulakaṇikām āvṛṇute prakṛtipūrvakaḥ sargaḥ | pṛthvīparyanto 'yaṃ caitanyaṃ dehabhāvena || 23 || param āvaraṇaṃ mala iha sūkṣmaṃ māyādikañcukaṃ sthūlam | bāhyaṃ vigraharūpaṃ kośatrayaveṣṭito hy ātmā || 24 || ajñānatimirayogād ekam api svaṃ svabhāvam ātmānam | grāhyagrāhakanānāvaicitryeṇāvabudhyeta || 25 || rasaphāṇitaśarkarikāguḍakha.ṅdādyā yathekṣurasa eva | tadvad avasthā bhedāḥ sarve paramātmanaḥ śambhoḥ || 26 || vijñānāntaryāmiprāṇavirāḍdehajātipi.ṅdāntāḥ | vyavahāramātram etat paramārthena tu na santy eva || 27 || rajjvāṃ nāsti bhujaṅgas trāsaṃ kurute ca mṛtyuparyantam | bhrānter mahatī śaktir na vivektuṃ śakyate nāma || 28 || tadvad dharmādharmasvarnirayotpattimaraṇasukhaduḥkham | varṇāśramādi cātmany asad api vibhramabalād bhavati || 29 || etat tad andhakāraṃ yad bhāveṣu prakāśamānatayā | ātmānatirikteṣv api bhavaty anātmābhimāno 'yam || 30 || timirād api timiram idaṃ ga.ṅdasyopari mahān ayaṃ sphoṭaḥ | yad anātmany api dehaprāṇadāv ātmamānitvam || 31 || dehaprāṇavimarśanadhījñānanabhaḥprapañcayogena | ātmānam veṣṭayate citraṃ jālena jālakāra iva || 32 || svajñānavibhavabhāsanayogenodveṣṭayen nijātmānam | iti bandhamokṣacitrāṃ krīḍāṃ pratanoti paramaśivaḥ || 33 || sṛṣṭisthitisaṃhārā jāgratsvapnau suṣuptam iti tasmin | bhānti turīye dhāmani tathāpi tair nāvṛtaṃ bhāti || 34 || jāgrad viśvaṃ bhedāt svapnas tejaḥ prakāśamāhātmyāt | prājñaḥ suptāvasthā jñānaghanatvāt tataḥ paraṃ turyam || 35 || jaladharadhūmarajobhir malinīkriyate yathā na gaganatalam | tadvan māyāvikṛtibhir aparāmṛṣṭaḥ paraḥ puruṣaḥ || 36 || ekasmin ghaṭagagane rajasā vyāpte bhavanti nānyāni | malināni tadvad ete jīvāḥ sukhaduḥkhabhedajuṣaḥ || 37 || śānte śānta ivāyaṃ hṛṣṭe hṛṣṭo vimohavati mūḍhaḥ | tattvagaṇe sati bhagavān na punaḥ paramārthataḥ sa tathā || 38 || yad anātmany api tadrūpāvabhāsanaṃ tat purā nirākṛtya | ātmany anātmarūpāṃ bhrāntiṃ vidalayati paramātmā || 39 || itthaṃ vibhramayugalakasamūlavicchedane kṛtārthasya | kartavyāntarakalanā na jātu parayogino bhavati || 40 || pṛthivī prakṛtir māyā tritayam idaṃ vedyarūpatāpatitam | advaitabhāvanabalād bhavati hi sanmātrapariśeṣam || 41 || raśanāku.ṅdalakaṭakaṃ bhedatyāgena dṛśyate yathā hema | tadvad bhedatyāge sanmātraṃ sarvam ābhāti || 42 || tad brahma paraṃ śuddhaṃ śāntaṃ abhedātmakaṃ samaṃ sakalam | amṛtaṃ satyaṃ śaktau viśrāmyati bhāsvarūpāyām || 43 || iṣyata iti vedyata iti saṃpādyata iti ca bhāsvarūpeṇa | aparāmṛṣṭaṃ yad api tu nabhaḥprasūnatvam abhyeti || 44 || śaktitriśūlaparigamayogena samastam api parameśe | śivanāmani paramārthe visṛjyate devadevena || 45 || punar api ca pañcaśaktiprasaraṇakrameṇa bahir api tat | a.ṅdatrayaṃ vicitraṃ sṛṣṭaṃ bahirātmalābhena || 46 || iti śakticakrayantraṃ krīḍāyogena vāhayan devaḥ | aham eva śuddharūpaḥ śaktimahācakranāyakapadasthaḥ || 47 || mayy eva bhāti viśvaṃ darpaṇa iva nirmale ghatādīni | mattaḥ prasarati sarvaṃ svapnavicitratvam iva suptāt || 48 || aham eva viśvarūpaḥ karacaranādisvabhāva iva dehaḥ | sarvasmin aham eva sphurāmi bhāveṣu bhāsvarūpam iva || 49 || draṣṭā śrotā ghrātā dehendriyavarjito 'py akartāpi | siddhāntāgamatarkāṃś citrān aham eva racayāmi || 50 || itthaṃ dvaitavikalpe galite pravilaṅghya mohinīṃ māyām | salile salilaṃ kṣīre kṣīram iva brahmaṇi layī syāt || 51 || itthaṃ tattvasamūhe bhāvanayā śivamayatvam abhiyāte | kaḥ śokaḥ ko mohaḥ sarvaṃ brahmāvalokayataḥ || 52 || karmaphalaṃ śubham aśubhaṃ mithyājñānena saṃgamād eva | viṣamo hi saṅgadoṣas taskarayogo 'py ataskarasyeva || 53 || lokavyavahārakṛtāṃ ya ihāvidyām upāsate mūḍhāḥ | te yānti janmamṛtyū dharmādharmārgalābaddhāḥ || 54 || ajñānakālanicitaṃ dharmādharmātmakaṃ tu karmāpi | cirasaṃcitam iva tūlaṃ naśyati vijñānadīptivaśāt || 55 || jñānaprāptau kṛtam api na phalāya tato 'sya janma katham | gatajanmabandhayogo bhāti śivārkaḥ svadīdhitibhiḥ || 56 || tuṣakambukakiṃśārukamuktaṃ bījaṃ yathāṅkuraṃ kurute | naiva tathāṇavamāyākarmavimukto bhavāṅkuraṃ hy ātmā || 57 || ātmajño na kutaścana bibheti sarvaṃ hi tasya nijarūpam | naiva ca śocati yasmāt paramārthe nāśitā nāsti || 58 || atigūḍhahṛdayagañjaprarūḍhaparamārtharatnasaṃcayataḥ | aham eveti maheśvarabhāve kā durgatiḥ kasya || 59 || mokṣasya naiva kiṃcid dhāmāsti na cāpi gamanam anyatra | ajñānagranthibhidā svaśaktyabhivyaktatā mokṣaḥ || 60 || bhinnājñānagranthir gatasaṃdehaḥ parākṛtabhrāntiḥ | prakṣīṇapuṇyapāpo vigrahayoge 'py asau muktaḥ || 61 || agnyabhidagdhaṃ bījaṃ yathā prarohāsamarthatām eti | jñānāgnidagdham evaṃ karma na janmapradaṃ bhavati || 62 || parimitabuddhitvena hi karmocitabhāvidehabhāvanayā | saṅkucitā citir etaddehadhvaṃse tathā bhāti || 63 || yadi punar amalaṃ bodhaṃ sarvasamuttīrnaboddhṛkartṛmayam | vitatam anastamitoditabhārūpam satyasaṃkalpam || 64 || dikkālakalanavikalaṃ dhruvam avyayam īśvaraṃ suparipūrṇam | bahutaraśaktivrātapralayodayaviracanaikakartāram || 65 || sṛṣṭyādividhisuvedhasam ātmānaṃ śivamayaṃ vibudhyeta | katham iva saṃsārī syād vitatasya kutaḥ kva vā saraṇam || 66 || iti yuktibhir api siddhaṃ yatkarma jñānino na saphalaṃ tat | na mamedam api tu tasyeti dārḍhyato na hi phalaṃ loke || 67 || itthaṃ sakalavikalpān pratibuddho bhāvanāsamīraṇataḥ | ātmajyotiṣi dīpte juhvaj jyotirmayo bhavati || 68 || aśnan yad vā tad vā saṃvīto yena kenacic chāntaḥ | yatra kvacana nivāsī vimucyate sarvabhūtātmā || 69 || hayamedhaśatasahasrāṇy api kurute brahmaghātalakṣāṇi | paramārthavin na puṇyair na ca pāpaiḥ spṛśyate vimalaḥ || 70 || madaharṣakopamanmathaviṣādabhayalobhamohaparivarjī | niḥstotravaṣaṭkāro jaḍa iva vicared avādamatiḥ || 71 || madaharṣaprabhṛtir ayaṃ vargaḥ prabhavati vibhedasaṃmohāt | advaitātmavibodhas tena kathaṃ spṛśyatāṃ nāma || 72 || stutyaṃ vā hotavyaṃ nāsti vyatiriktam asya kiṃcana ca | stotrādinā sa tuṣyen muktas tan nirnamaskṛtivaṣaṭkaḥ || 73 || ṣaṭtriṃśattattvabhṛtaṃ vigraharacanāgavākṣaparipūrṇam | nijam anyad atha śarīraṃ ghaṭādi vā tasya devagṛham || 74 || tatra ca paramātmamahābhairavaśivadevatāṃ svaśaktiyutām | ātmāmarśanavimaladravyaiḥ paripūjayann āste || 75 || bahirantaraparikalpanabhedamahābījanicayam arpayataḥ | tasyātidīptasaṃvijjvalane yatnād vinā bhavati homaḥ || 76 || dhyānam anastamitaṃ punar eṣa hi bhagavān vicitrarūpāṇi | sṛjati tad eva dhyānaṃ saṃkalpālikhitasatyarūpatvam || 77 || bhuvanāvalīṃ samastāṃ tattvakramakalpanām athākṣagaṇam | antarbodhe parivartayati ca yat so 'sya japa uditaḥ || 78 || sarvaṃ samayā dṛṣṭyā yat paśyati yac ca saṃvidaṃ manute | viśvaśmaśānaniratāṃ vigrahakhaṭvāṅgakalpanākalitām || 79 || viśvarasāsavapūrṇaṃ nijakaragaṃ vedyakha.ṅdakakapālam | rasayati ca yat tad etad vratam asya sudurlabhaṃ ca sulabhaṃ ca || 80 || iti janmanāśahīnaṃ paramārthamaheśvarākhyam upalabhya | upalabdhṛtāprakāśāt kṛtakṛtyas tiṣṭhati yatheṣṭam || 81 || vyāpinam abhihitam itthaṃ sarvātmānaṃ vidhūtanānātvam | nirupamaparamānandaṃ yo vetti sa tanmayo bhavati || 82 || tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham | jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ || 83 || puṇyāya tīrthasevā nirayāya śvapacasadananidhanagatiḥ | puṇyāpuṇyakalaṅkasparśābhāve tu kiṃ tena || 84 || tuṣakambukasupṛthakkṛtata.ṅdulakaṇatuṣadalāntarakṣepaḥ | ta.ṅdulakaṇasya kurute na punas tadrūpatādātmyam || 85 || tadvat kañcukapaṭalīpṛthakkṛtā saṃvid atra saṃskārāt | tiṣṭhanty api muktātmā tatsparśavivarjitā bhavati || 86 || kuśalatamaśilpikalpitavimalībhāvaḥ samudgakopādheḥ | malino 'pi maṇir upādher vicchede svacchaparamārthaḥ || 87 || evaṃ sadguruśāsanavimalasthiti vedanaṃ tanūpādheḥ | muktam apy upādhyantaraśūnyam ivābhāti śivarūpam || 88 || śāstrādiprāmāṇyād avicalitaśraddhayāpi tanmayatām | prāptaḥ sa eva pūrvaṃ svargaṃ narakaṃ manuṣyatvam || 89 || antyaḥ kṣaṇas tu tasmin puṇyāṃ pāpāṃ ca vā sthitiṃ puṣyan | mūḍhānāṃ sahakārībhāvaṃ gacchati gatau tu na sa hetuḥ || 90 || ye 'pi tadātmatvena viduḥ paśupakṣisarīsṛpādayaḥ svagatim | te 'pi purātanasaṃbodhasaṃskṛtās tāṃ gatiṃ yānti || 91 || svargamayo nirayamayas tad ayaṃ dehāntarālagaḥ puruṣaḥ | tadbhaṅge svaucityād dehāntarayogam abhyeti || 92 || evaṃ jñānāvasare svātmā sakṛd asya yādṛg avabhātaḥ | tādṛśa eva tadāsau na dehapāte 'nyathā bhavati || 93 || karaṇagaṇasaṃpramoṣaḥ smṛtināśaḥ śvāsakalilatā cchedaḥ | marmasu rujāviśeṣāḥ śarīrasaṃskārajo bhogaḥ || 94 || sa kathaṃ vigrahayoge sati na bhavet tena mohayoge 'pi | maraṇāvasare jñāni na cyavate svātmaparamārthāt || 95 || paramārthamārgam enaṃ jhaṭiti yadā gurumukhāt samabhyeti | atitīvraśaktipātāt tadaiva nirvighnam eva śivaḥ || 96 || sarvottīrṇaṃ rūpaṃ sopānapadakrameṇa saṃśrayataḥ | paratattvarūḍhilābhe paryante śivamayībhāvaḥ || 97 || tasya tu paramārthamayīṃ dhārām agatasya madhyaviśrānteḥ | tatpadalābhotsukacetaso 'pi maraṇaṃ kadācit syāt || 98 || yogabhraṣṭaḥ śāstre kathito 'sau citrabhogabhuvanapatiḥ | viśrāntisthānavaśād bhūtvā janmāntare śivībhavati || 99 || paramārthamārgam enaṃ hy abhyasyāprāpya yogam api nāma | suralokabhogabhāgī muditamanā modate suciram || 100 || viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā | bhuvaneṣu sarvadaivair yogabhraṣṭas tathā pūjyaḥ || 101 || mahatā kālena punar mānuṣyaṃ prāpya yogam abhyasya | prāpnoti divyam amṛtam yasmād āvartate na punaḥ || 102 || tasmāt sanmārge 'smin nirato yaḥ kaścid eti sa śivatvam | iti matvā paramārthe yathā tathāpi prayatanīyam || 103 || idam abhinavaguptoditasaṃkṣepaṃ dhyāyataḥ paraṃ brahma | acirād eva śivatvaṃ nijahṛdayāveśam abhyeti || 104 || āryāśatena tad idaṃ saṃkṣiptaṃ śāstrasāram atigūḍham | abhinavaguptena mayā śivacaraṇasmaraṇadīptena || 105 || Gandharva-nagaram / DSO Sanskrit Archive