ŚGS_1.1.1: atha.ataḥ.pāka.yajñān.vyākhyāsyāmaḥ / ŚGS_1.1.2: abhisamāvartsyamāno.yatra.antyām.samidham.abhyādadhyāt.tam.agnim.indhīta / ŚGS_1.1.3: vaivāhyam.vā / ŚGS_1.1.4: dāyādya.kāla.eke / ŚGS_1.1.5: prete.vā.gṛhapatau.svayam.jyāyān / ŚGS_1.1.6: vaiśākhyām.amāvāsyāyām.anyasyām.vā / ŚGS_1.1.7: kāmato.nakṣatra.eke / ŚGS_1.1.8: puru.paśu.viṭ.kula.ambarīṣa.bahu.yājinām.anyatamasmād.agnim.indīta / ŚGS_1.1.9: sāyam.prātar.eke / ŚGS_1.1.10: sāyam.āhuti.saṃskāro.adhvaryu.pratyaya.iti.ācāryāḥ / ŚGS_1.1.11: prātaḥ.pūrṇa.āhutim.juhuyād.vaiṣṇavyā.ṛcā.tūṣṇīm.vā / ŚGS_1.1.12: tasya.prāduṣ.karaṇa.havana.kālāv.agni.hotreṇa.vyākyātau / ŚGS_1.1.13: yajña.upavītī.ity.ādi.ca.sambhavat.sarvam.kalpa.ekatvāt / ŚGS_1.1.14: tad.apy.āhuḥ / ŚGS_1.1.15ab: pāka.saṃsthā.haviḥ.saṃsthāḥ.soma.saṃsthās.tathā.aparāḥ / ŚGS_1.1.15cd: ekaviṃśatir.ity.etā.yajña.saṃsthāḥ.prakīrtitāḥ / ŚGS_1.2.0: atha.brāhmaṇa.bhojanam / ŚGS_1.2.1: karma.apavarge.brāhmaṇa.bhojanam / ŚGS_1.2.2: vāg.rūpa.vayaḥ.śruta.śīla.vṛttāni.guṇāḥ / ŚGS_1.2.3: śrutam.tu.varvān.atyeti / ŚGS_1.2.4: na.śrutam.atīyāt / ŚGS_1.2.5ab: adhidaivam.atha.adhyātmam.adhiyajñam.iti.trayam / ŚGS_1.2.5cd: mantreṣu.brāhmaṇe.caiva.śrutam.ity.abhidhīyate / ŚGS_1.2.6ab: kriyāvantam.adhīyānam.śruta.vṛddham.tapasvinam / ŚGS_1.2.6cd: bhojayet.tam.sasṛd.yas.tu.na.tam.bhūyaḥ.kṣud.aśnute / ŚGS_1.2.7ab: yām.titarpayiṣet.kāṃcid.devatām.sarva.karmasu / ŚGS_1.2.7cd: tasyā.uddiśya.manasā.dadyād.evam.vidhāya.vai / ŚGS_1.2.8ab: na.evam.vidhe.havir.nyastam.na.gacched.devatām.kvacit / ŚGS_1.2.8cd: nidhir.eṣa.manuṣyāṇām.devānām.pātram.ucyate / ŚGS_1.3.1: atha.darśa.pūrṇa.māsā.upoṣya / ŚGS_1.3.2: prātar.yatra.etan.mahā.vṛkṣa.agrāṇi.sūrya.ātapati.sa.homa.kālaḥ.svastyayanatamaḥ.sarvāsām.āvṛtām.anyatra.nirdeśāt / ŚGS_1.3.3: sumanāḥ.śuciḥ.śucau.varūthya.deśe.pūrṇa.vidhanam.carum.śrapayitvā.darśa.pūrṇa.māsa.devatābhyo.yathā.vibhāgam.sthālī.pākasya.juhoti / ŚGS_1.3.4: sthālī.pākeṣu.ca.grahaṇa.āsādana.prokṣaṇāni.mantra.devatābhyaḥ / ŚGS_1.3.5: avadāna.dharmāś.ca / ŚGS_1.3.6: pūrvam.tu.darśa.pūrṇa.māsābhyām.anvārambhaṇīya.devatābhyo.juhuyāt / ŚGS_1.3.7: ā.paurṇamāsād.darśasya.anatītaḥ.kālaḥ.ā.darśāt.paurṇamāsasya / ŚGS_1.3.8: prātar.āhutim.ca.eke.sāyam.āhuti.kāle.atyayān.manyante / ŚGS_1.3.9: niyatas.tv.eva.kālo.agni.hotre.prāyaś.citta.darśanād.bhinna.kālasya / ŚGS_1.3.10: nitya.āhutyor.vrīhi.yava.taṇḍulānām.anyatamadd.haviḥ.kurvīta / ŚGS_1.3.11: abhāve.anyad.apratiṣiddham / ŚGS_1.3.12: taṇḍulāṃś.cet.prakṣālya.eke / ŚGS_1.3.13: itareṣām.asaṃskāraḥ / ŚGS_1.3.14: sāyam.agnaye.prātas.sūryāt / ŚGS_1.3.15: prajāpataye.ca.anu.ubhayos.tūṣṇīm / ŚGS_1.3.16: prāk.prāg.āhuteḥ.samidham.eke / ŚGS_1.3.17: yathā.uktam.paryukṣaṇam / ŚGS_1.4.0: atha.svādhyāya.vidhiḥ / ŚGS_1.4.1: utthāya.prātar.ācamya.ahar.ahaḥ.svādhyāyam.adhīyīta / ŚGS_1.4.2: <.adyā.no.deva.savitar>.dve.<.apehi.manasas.pata>.iti.sūktam.<.ṛtam.ca.satyam.ca>.iti.sūktam.<.ādityā.ava.hi.khyata>.iti.sūkta.śeṣaḥ..iti.ekā.<.haṃsaḥ.śuciṣad>.iti.ekā.<.namo.mahadbhya>.iti.ekā.<.yata.indra.bhayāmaha>.iti.ekā.<.adha.svapnasya>.iti.ekā.<.yo.me.rājann>.iti.ekā.<.mama.agne.varca>.iti.sūktam.<.svasti.no.mimītām>.iti.ca.pañca / ŚGS_1.5.1: catvāraḥ.pāka.yajñā.huto.ahutaḥ.prahutaḥ.prāśita.iti / ŚGS_1.5.2: pañcasu.bahiḥ.śālāyām.vivāhe.cūḍā.karaṇa.upanayane.keśa.ante.sīmanta.unnayana.iti / ŚGS_1.5.3: upalipta.uddhata.avokṣite.agnim.praṇīya / ŚGS_1.5.4: nirmathya.eke.vivāhe / ŚGS_1.5.5: udag.ayana.āpūrya.māṇa.pakṣe.puṇya.ahe.kumāryai.pāṇim.gṛhṇīyāt / ŚGS_1.5.6: yā.lakṣaṇa.sampannā.syāt / ŚGS_1.5.7: yasyā.abhyātmam.aṅgāni.syuḥ / ŚGS_1.5.8: samā.keśa.antāḥ / ŚGS_1.5.9: āvartāv.api.yasyai.syātām.pradakṣiṇau.grīvāyām / ŚGS_1.5.10: ṣaḍ.vīrān.janayiṣyati.iti.vidyāt / ŚGS_1.6.0: atha.kanyā.varaṇam / ŚGS_1.6.1: jāyām.upagrahīṣyamāṇo.<.anṛkṣarā>.iti.varakān.gacchato.anumantrayate / ŚGS_1.6.2: abhigamane.puṣpa.phala.yavān.ādāya.uda.kumbhaś.ca / ŚGS_1.6.3: <.ayam.aham.bho>.iti.triḥ.procya / ŚGS_1.6.4: udite.prān.mukhā.gṛhyāḥ.pratyan.mukhā.āvahamānā.gotra.nāmāny.anukīrtayantaḥ.kanyām.varayanti / ŚGS_1.6.5: ubhayato.rucite.pūrṇa.pātrīm.abhimṛśanti.puṣpa.akṣata.yava.hiraṇya.miśrām.---.<.anādhṛṣṭam.asya.anādhṛṣṭyam.devānām.ojo.anabhiśasty.abhiśastipā.anabhiśaste.<.anyam.añjasā.satyam>.<.upa.geṣam.suvite.mā.dhā>>.iti / ŚGS_1.6.6: <.ā.naḥ.prajām>.iti.tvayi.kanyāyā.ācārya.utthāya.mūrdhani.karoti.<.prajām.tvayi.dadhāmi.paśūṃs.tvayi.dadhāmi.tejo.brahma.varcasam.tvayi.dadhāmi>.iti / ŚGS_1.7.0: atha.pratiśrute.homaḥ / ŚGS_1.7.1: pratiśrute.juhoti / ŚGS_1.7.2: catur.asram.gomayena.sthaṇḍilam.upalipya / ŚGS_1.7.3: pūrvayor.vidiśor.dakṣiṇām.prācīm.pitrye / ŚGS_1.7.4: uttarām.daive / ŚGS_1.7.5: prācīm.eva.eke / ŚGS_1.7.6: udak.saṃsthām.madhye.lekhām.likhitvā / ŚGS_1.7.7: tasyai.dakṣiṇata.upariṣṭād.ūrdhvām.ekām.madhya.ekām.uttarata.ekām / ŚGS_1.7.8: tā.abhyukṣya / ŚGS_1.7.9: <.agnim.pra.ṇayāmi.manasā.śivena.ayam.astu.saṃgamano.vasūnām.|.mā.no.hiṃsīḥ.sthaviram.mā.kumāram.śam.no.bhava.dvipade.śam.catuṣpade>.ity.agnim.praṇīya / ŚGS_1.7.10: tūṣṇīm.vā / ŚGS_1.7.11: pradakṣimam.agneḥ.samantāt.pāṇinā.sa.udakena.triḥ.pramārṣṭi.tat.samūhanam.ity.ācakṣate / ŚGS_1.7.12: sakṛd.apasavyam.pitrye / ŚGS_1.8.0: atha.paristaraṇam / ŚGS_1.8.1: atha.paristaraṇam / ŚGS_1.8.2: prāg.agraiḥ.kuśaiḥ.paristṛṇāti.trivṛt.pañcavṛd.vā / ŚGS_1.8.3: purastāt.prathamam.atha.paścād.atha.paścāt / ŚGS_1.8.4: mūlāny.agraiḥ.pracchādayati / ŚGS_1.8.5: sarvāś.ca.āvṛto.dakṣiṇataḥ.pravṛttaya.udak.saṃsthā.bhavanti / ŚGS_1.8.6: dakṣiṇato.brahmāṇam.pratiṣṭhāpya.<.bhūr.bhuvaḥ.svar>.iti / ŚGS_1.8.7: sumanobhir.alam.kṛtya / ŚGS_1.8.8: uttarataḥ.praṇītāḥ.praṇīya.<.ko.vaḥ.praṇayati>.iti / ŚGS_1.8.9: savyena.kuśān.ādāya.dakṣiṇena.apanauti / ŚGS_1.8.10: dakṣiṇam.jānv.ācya / ŚGS_1.8.11: savyam.pitrye / ŚGS_1.8.12: na.ājya.āhutiṣu.nityam.paristaraṇam / ŚGS_1.8.13: nitya.āhutiṣu.ca.iti.māṇḍūkeyaḥ / ŚGS_1.8.14: kuśa.taruṇe.aviṣame.avicchinna.agre.ananvar.garbhe.prādeśena.māpayitvā.kuśena.chinatti.<.pavitre.stha>.iti / ŚGS_1.8.15: dve.trīṇi.vā.bhavanti / ŚGS_1.8.16: prāg.agre.dhārayan.<.vaiṣṇavyāv>.iti.abhyukṣya / ŚGS_1.8.17: kuśa.taruṇābhyām.pradakṣiṇam.agnim.triḥ.paryukṣya / ŚGS_1.8.18: <.mahīnām.payo.asi>.iti.ājya.sthālīm.ādāya / ŚGS_1.8.19: <.iṣe.tvā>.iti.adhiśritya / ŚGS_1.8.20: <.ūrje.tvā>.iti.udag.udvāhya / ŚGS_1.8.21: udag.agre.pavitre.dhārayann.aṅguṣṭhābhyām.ca.upakaniṣṭhikābhyām.ca.ubhayataḥ.pratigṛhya.ūrdhva.agre.prahve.kṛtvā.ājye.pratyasyati.|.<.savituṣ.ṭvā.prasava.utpunāmy.acchidreṇa.pavitreṇa.vasoḥ.sūryasya.raśmibhir>.iti / ŚGS_1.8.22: ājya.saṃskāraḥ.sarvatra / ŚGS_1.8.23: na.asaṃskṛtena.juhuyāt / ŚGS_1.8.24: sruve.ca.apaḥ.<.savitur.va>.iti / ŚGS_1.8.25: tāḥ.praṇītāḥ.prokṣaṇīś.ca / ŚGS_1.9.0: atha.ājya.homaḥ / ŚGS_1.9.1: sruvaḥ.pātram / ŚGS_1.9.2: artha.lakṣaṇa.grahaṇam / ŚGS_1.9.3: savyena.kuśān.ādāya.dakṣiṇena.mūle.sruvam.<.viṣṇor.hasto.asi>.iti / ŚGS_1.9.4: sruveṇa.ājya.āhutīr.juhoti / ŚGS_1.9.5: uttara.paśca.ardhād.agner.ārabhya.avicchinnam.dakṣiṇato.juhoti.<.tvam.agne.pramatir>.iti / ŚGS_1.9.6: dakṣiṇa.paśca.ardhād.agner.ārabhya.avicchinnam.uttarato.juhoti.<.yasya.ime.himavanta>.iti / ŚGS_1.9.7: āgneyam.uttaram.ājya.bhāgam.saumyam.dakṣiṇam / ŚGS_1.9.8: madhye.anyā.āhutayaḥ / ŚGS_1.9.9: <.agnir.janitā.sa.me.amūm.jāyām.dadātu.svāhā.|.somo.janimānt.sa.mā.amuyā.janimantam.karotu.svāhā.|.pūṣā.jñātimānt.sa.mā.amuṣyai.pitrā.mātrā.bhrātṛbhir.jñātimantam.karotu.svāhā>.iti / ŚGS_1.9.10: na.ājya.āhutiṣu.nityāv.ājya.bhāgau.sviṣṭakṛc.ca / ŚGS_1.9.11: nitya.āhutiṣu.ca.iti.māṇḍūkeyaḥ / ŚGS_1.9.12: mahā.vyāhṛti.sarva.prāyaś.citta.prājāpatya.antaram.etad.āvāpa.sthānam / ŚGS_1.9.13: ājye.haviṣi.savye.pāṇau.ye.kuśās.tān.dakṣiṇena.agre.saṃgṛhya.mūle.savyena.teṣām.agram.sruve.samanakti.madhyam.ājya.sthālyām.mule.ca / ŚGS_1.9.14: atha.cet.sthālī.pāleṣu.srucy.agram.madhyam.sruve.mūlam.ājya.sthālyām / ŚGS_1.9.15: tān.anuprahṛtya.<.agner.vāso.asi>.iti / ŚGS_1.9.16: tisraḥ.samidho.abhyādhāya / ŚGS_1.9.17: yathā.uktam.paryukṣaṇam / ŚGS_1.9.18: anāmnāta.mantrāsv.ādiṣṭa.devatāsu.<.amuṣyai.svāhā.amuṣyai.svāhā>.iti.juhuyāt.svāhā.kāreṇa.śuddhena / ŚGS_1.9.19: vyākhyātaḥ.pratiśrute.homa.kalpaḥ / ŚGS_1.10.0: atha.pāka.yajña.bhedāḥ / ŚGS_1.10.1: prakṛtir.bhūti.karaṇam / ŚGS_1.10.2: sarvāsām.ca.ājya.āhutīnām / ŚGS_1.10.3: śākhā.paśūnām / ŚGS_1.10.4: caru.pāka.yajñānām.ca / ŚGS_1.10.5: ta.ete.aprayājā.ananuyājā.aniḍā.anigadā.asāmidhenīkāś.ca.sarve.pāka.yajñā.bhavanti / (On the five prayājas and the three anuyājas seeN HillebrandtN Neu- und VollmondopferN pp.94ffN 134ff; on the iDaaN 122ff.; on nigadasN see WeberDs ISt. iS.217N etc; on the saamidhenii verses Hillebrandt op.cit.N pp.74ff.) ŚGS_1.10.6: tad.api.ślokāḥ / ŚGS_1.10.7ab: huto.agni.hotra.homena.ahuto.brāhmaṇe.hutaḥ / ŚGS_1.10.7cd: prahutaḥ.pitṛ.karmaṇā.prāśito.brāhmaṇe.hutaḥ / ŚGS_1.10.8ab: anūrdhvajñur.vyūḍa.jānur.juhuyāt.sarvadā.haviḥ / ŚGS_1.10.8cd: na.hi.bāhya.hutam.devāḥ.pratigṛhṇanti.karhicit / ŚGS_1.10.9ab: raudram.tu.rākṣasam.pitryam.āsuram.ca.abhicārikam / ŚGS_1.10.9cd: uktvā.mantra.spṛśed.apa.ālabhya.ātmānam.eva.ca / ŚGS_1.11.0: atha.indrāṇī.karma / ŚGS_1.11.1: atha.etām.rātrīm.śvas.tṛtīyām.vā.kanyām.vakṣyanti.iti / ŚGS_1.11.2: tasyām.rātryām.atīte.niśā.kāle.sarva.oṣadhi.phala.uttamaiḥ.surabhi.miśraiḥ.saśiraskām.kanyām.āplāvya / ŚGS_1.11.3: raktam.ahatam.vā.vāsaḥ.paridhāya / ŚGS_1.11.4: paścād.agneḥ.kanyām.upaveśya.anvārabdhāyām.mahā.vyāhṛtibhir.hutvā.ājya.āhutīr.juhoti.--.<.agraye.somāya.prajāpataye.mitrāya.varuṇāya.indrāya.indrāṇyai.gandharvāya.bhagāya.pūṣṇe.tvaṣṭre.bṛhaspataye.rājñe.pratyānīkāya.iti / ŚGS_1.11.5: catasro.aṣṭau.vā.avidhavāḥ.śāka.piṇḍībhir.surayā.annena.ca.tarpayitvā.catur.ānartanam.kuryuḥ / ŚGS_1.11.6: etā.eva.devatāḥ.puṃsaḥ / ŚGS_1.11.7: vaiśvaraṇam.īśānam.ca / ŚGS_1.11.8: ato.brāhmaṇa.bhojanam / ŚGS_1.12.0: atha.vivāha.karma / ŚGS_1.12.1: snātam.kṛta.maṅgalam.varam.avidhavāḥ.subhagā.yuvatyaḥ.kumāryai.veśma.prapādayanti / ŚGS_1.12.2: tāsām.apratikūlaḥ.syād.anyatra.abhakṣya.pātakebhyaḥ / ŚGS_1.12.3: tābhir.anujñāto.atha.asyai.vāsaḥ.prayacchati.<.raibhy.āsīd>.iti / ŚGS_1.12.4: <.cittir.ā.upabarhaṇam>.iti.āñjana.kośam.ādatte / ŚGS_1.12.5: <.samañjantu.viśve.devā>.iti.samañjanīyā / ŚGS_1.12.6: <.yathā.iyam.śacīm.vāvātām.suputrām.ca.yathā.aditim.|.avidhavām.ca.apālām.evam.tvām.iha.rakṣatād.imam>.iti.dakṣiṇe.pāṇau.śalalīm.tṛvṛtam.dadāti / ŚGS_1.12.7: <.rūpam.rūpam>.iti.ādarśam.savye / ŚGS_1.12.8: rakta.kṛṣṇam.āvikam.kṣaumam.vā.trimaṇim.pratisaram.jñātayo.asyā.badhnanti.<.nīla.lohitam>.iti / ŚGS_1.12.9: <.madhumatīr.oṣadhīr>.iti.madhūkāni.badhnāti / ŚGS_1.12.10: vivāhe.gām.arhayitvā.gṛheṣu.gām.te.mādhuparkikyau / ŚGS_1.12.11: paścād.agneḥ.kanyām.upaveśya.anvāarabdhāyām.mahā.vyāhṛtibhis.tisro.juhoti / ŚGS_1.12.12: samastābhiś.caturthīm.pratīyeta.etasyām.codanāyām / ŚGS_1.12.13: evam.anādeśe.sarveṣu.bhūti.karmasu.purastāc.ca.upariṣṭāc.ca.etābhir.eva.juhuyāt / ŚGS_1.13.0: atha.pāṇi.grahaṇam / ŚGS_1.13.1: <.saṃrājñī.śvaśure.bhava>.iti.pitā.bhrātā.vā.asy.agreṇa.mūrdhani.juhoti.sruveṇa.vā.tiṣṭhann.āsīnāyāḥ.prān.mukhyāḥ.pratyan.mukhaḥ / ŚGS_1.13.2: <.gṛbhṇāmi.te.saubhagatvāya.hastam>.iti.dakṣiṇena.pāṇinā.dakṣiṇam.pāṇim.gṛhṇāti.sāṅguṣṭham.uttānena.uttānam.tiṣṭhann.āsīnāyāḥ.prān.mukhyāḥ.pratyan.mukhaḥ / ŚGS_1.13.3: pañca.ca.uttarā.japitvā / ŚGS_1.13.4: <.amo.aham.asmi.sā.tvam.sā.tvam.asy.amo.aham.dyaur.aham.pṛthivī.tvam.ṛk.tvam.asi.sāma.aham.sā.mām.anuvratā.bhava>.|..iti / ŚGS_1.13.5: uda.kumbham.navam.<.bhūr.bhuvaḥ.svar>.iti.pūrayitvā / ŚGS_1.13.6: pum.nāmno.vṛkṣasya.sakṣīrānt.sapalāśānt.sakuśān.opya / ŚGS_1.13.7: hiraṇyam.iti.ca.eke / ŚGS_1.13.8: tam.brahma.cāriṇe.vāg.yatāya.pradāya / ŚGS_1.13.9: prāg.udīcyām.diśi.tāḥ.stheyāḥ.pradakṣiṇā.bhavanti / ŚGS_1.13.10: aśmānam.ca.uttarata.upasthāpya / ŚGS_1.13.11: <.ehi.sūnari>.iti.utthāpya / ŚGS_1.13.12: <.ehy.aśmānam.ā.tiṣṭha.aśmā.iva.tvam.sthirā.bhava.|.abhitiṣṭha.pṛtanyataḥ.sahasva.pṛtanāyata>.iti.dakṣiṇena.prapadena.aśmānam.ākramayya / ŚGS_1.13.13: pradakṣiṇam.agnim.paryāṇīya / ŚGS_1.13.14: tena.eva.mantreṇa.dvitīyam.vasanam.pradāya / ŚGS_1.13.15: lājān.śamī.palāśa.miśrān.pitā.bhrātā.vā.syād.añjalāv.āvapati / ŚGS_1.13.16: upastaraṇa.abhidhāraṇa.pratyabhidhāraṇam.ca.ājyena / ŚGS_1.13.17: tān.juhoti / ŚGS_1.14.0: atha.sapta.pada.kramaṇam / ŚGS_1.14.1: <.iyam.nāry.upabrūte.lājān.āvapantikā.|.śivā.jñātihbyo.bhūyāṃsam.ciram.jīvatu.me.patiḥ.svāhā>.iti.tiṣṭhantī.juhoti.patir.mantram.japati / ŚGS_1.14.2: aśma.kramaṇā.ādy.evam.dvitīyam / ŚGS_1.14.3: evam.tṛtīyam / ŚGS_1.14.4: tūṣṇīm.kāmena.caturtham / ŚGS_1.14.5: prāg.udīcyām.diśi.sapta.padāni.prakramayati / ŚGS_1.14.6: <.iṣa.eka.padī.ūrje.dvipadīṇrāyas.poṣāya.tripadī.āyo.bhavyāya.catuṣpadī.paśubhyaḥ.pañcapadī.ṛtubhyaḥ.ṣaṭpadī.sakhā.sapta.padī.bhava>.iti / ŚGS_1.14.7: tāny.adbhiḥ.śamayati / ŚGS_1.14.8: āpohiṣṭhīyābhis.tisṛbhiḥ.stheyābhir.adbhir.mārjayitvā / (.āpo.hi.ṣṭhā.) ŚGS_1.14.9: mūrdhany.abhiṣicya / ŚGS_1.14.10: <.gām.dadāni>.ity.āha / ŚGS_1.14.11: brāhmaṇebhyaḥ.kiṃcid.dadyāt.sarvatra.sthālī.pāla.ādiṣu.karmasu / ŚGS_1.14.12: sūryā.viduṣe.vādhūyam / ŚGS_1.14.13: gaur.brāhmaṇasya.varaḥ / ŚGS_1.14.14: grāmo.rājanyasya / ŚGS_1.14.15: aśvo.vaiśvasya / ŚGS_1.14.16: adhiratham.śatam.duhitṛmate / ŚGS_1.14.17: yājñikebhyo.aśvam.dadāti / ŚGS_1.15.0: atha.vara.gṛha.prasthānam / ŚGS_1.15.1: <.pra.tvā.muñcāmi>.iti.tṛcam.gṛhāt.pratiṣṭhamānāyām / ŚGS_1.15.2: <.jīvam.rudantī>.iti.prarudantyām / ŚGS_1.15.3: atha.ratha.akṣasya.upāñjanam.patnī.kurute.<.akṣann.amīmadanta>.iti.etayā.sarpiṣā / ŚGS_1.15.4: <.śucī.te.cakre.dve.te.cakre>.iti.ca.etābhyām.cakrayoḥ.pūrvayā.pūrvam.uttarayā.uttaram / ŚGS_1.15.5: usrau.ca / ŚGS_1.15.6: <.khe.rathasya>.etayā.phalavato.vṛkṣasya.śamyā.garteṣv.eka.ekām.vayān.nikhāya / ŚGS_1.15.7: nityā.vā.abhimantrya / ŚGS_1.15.8: atha.usrau.yuñjanti.<.yuktas.te.astu.dakṣiṇa>.iti.dvābhyām.<.śukrāv.anaḍvāhāv>.iti.etena.ardharceṇa.yuktāv.abhimantrya / ŚGS_1.15.9: atha.yadi.ratha.aṅgam.viśīryeta.chidyeta.vā.āhita.agneḥ.gṛhān.kanyām.prapādya / ŚGS_1.15.10: <.abhi.vyayasva.khadirasya>.iti.etayā.pratidadhyāt / ŚGS_1.15.11: <.tyam.cid.aśvam>.iti.granthim / ŚGS_1.15.12: <.svasti.no.mimītām>.iti.pañcarcam.japati / ŚGS_1.15.13: <.sukiṃśukam>.iti.ratham.ārohantyām / ŚGS_1.15.14: <.mā.vidan.paripanthina>.iti.catuṣpathe / ŚGS_1.15.15: <.ye.vadhva>.iti.śmaśāne / ŚGS_1.15.16: <.vanaspate.śata.valśa>.iti.vanaspatāv.ardharcam.japati / ŚGS_1.15.17: <.sutrāmāṇam>.iti.nāvam.ārohantyām / ŚGS_1.15.18: <.aśmanvatī>.iti.nadīm.tarantyām / ŚGS_1.15.19: api.vā.yuktena.eva / ŚGS_1.15.20: <.ud.va.ūrmir>.iti.agādhe / ŚGS_1.15.22: <.iha.priyam>.iti.sapta.gṛhān.prāptāyāḥ.kṛtāḥ.parihāpya / ŚGS_1.16.0: atha.gṛha.prapādanam / ŚGS_1.16.1: āhaḍuham.ity.uktam / ŚGS_1.16.2: tasminn.upaveśya.anvārabdhāyām.patiś.catasro.juhoti / ŚGS_1.16.3: <.agninā.devena.pṛthivī.lokena.lokānām>.ṛgvedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā.|.vayaunā.devena.antarikṣa.lokena.lokānām>.yajur.vedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā.|.sūryeṇa.devena.dyaur.lokena.lokānām>.sāmavedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā.|.candreṇa.devena.diśām.lokena.lokānām>.brahma.vedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā / ŚGS_1.16.4: bhūr.yā.te.patidhnya.lakṣmī.devaraghnī.jāraghnī.tām.karomy.asau.svāhā>.iti.vā.prathamayā.mahā.vyāhṛtyā.prathama.upahitā.dvitīyayā.dvitīyā.tṛtīyayā.tṛtīyā.samastābhiś.caturthī / ŚGS_1.16.5: <.aghora.cakṣur>.iti.ājya.lepena.cakṣuṣī.vimṛjīta / ŚGS_1.16.7: <.uta.tyā.daivyā.bhijasā>.iti.catasro.anudrutya.ante.svāhā.kāreṇa.mūrdhani.saṃsrāvam / ŚGS_1.16.8: atra.ha.eke.kumāram.utsaṅgam.ānayanty.ubhayataḥ.sujātam.<.ā.te.yonim>.iti.etayā / ŚGS_1.16.9: api.vā.tūṣṇīm / ŚGS_1.16.10: tasya.añjalau.phalāni.dattvā.puṇya.aham.vācayati / ŚGS_1.16.11: puṃśavatī.iha.bhavati / ŚGS_1.16.12: <.iha.eva.stam>.iti.sūkta.śeṣeṇa.gṛhān.prapādayanti / ŚGS_1.17.1: <.dadhikrāvṇo.akāriṣam>.iti.dadhi.sampibeyātām / ŚGS_1.17.2: vāg.yatāv.āsīyātām.ā.dhruva.darśanāt / ŚGS_1.17.3: astamite.dhruvam.darśayati.<.dhruvā.edhi.poṣyā.mayi>.iti / ŚGS_1.17.4: <.dhruvam.paśyāmi.prajām.vindaya>.iti.brūyāt / ŚGS_1.17.5: trirātram.brahmacaryam.careyātām / ŚGS_1.17.6: adhaḥ.śayīyātām / ŚGS_1.17.7: dadhy.odanam.sambhuñjīyātām.<.pibatam.ca.tṛpṇutam.ca>.iti.tṛcena / ŚGS_1.17.8: sāyam.prātar.vaivāhyam.agnim.paricareyātām.<.agnaye.svāhā.anagnaye.sviṣṭakṛte.svāhā>.iti / ŚGS_1.17.9ab: <.pumāṃsau.mitā.varuṇau.pumāṃsāv.aśvināv.ubhau / ŚGS_1.17.9cd: pumān.indraś.ca.agniś.ca.pumāṃsam.vardhatām.mayi.svāhā>.iti.pūrvā.garbha.kāmā / ŚGS_1.17.10: daśarātram.avipravāsaḥ / ŚGS_1.18.0: atha.caturthī.karma / ŚGS_1.18.1: atha.caturthī.karma / ŚGS_1.18.2: trirātre.nivṛtte.sthālī.pākasya.juhoti / ŚGS_1.18.3-1ab: agne.prāyaś.cittir.asi.tvam.devānām.prāyaś.cittir.asi / ŚGS_1.18.3-1cd: yā.asyāḥ.patighnī.tanūs.tām.asyā.apa.jahi / ŚGS_1.18.3-2ab: vāyo.prāyaś.cittir.asi.tvam.devānām.prāyaś.cittir.asi / ŚGS_1.18.3-2cd: yā.asyā.aputrayā.tanūs.tām.asyā.apa.jahi / ŚGS_1.18.3-3ab: sūrya.prāyaś.cittir.asi.tvam.devānām.prāyaś.cittir.asi / ŚGS_1.18.3-3cd: yā.asyā.apaśavyā.tanūs.tām.asyā.apa.jahi / ŚGS_1.18.3-4ab: aryamaṇam.nu.devam.kanyā.agnim.ayakṣata / ŚGS_1.18.3-4cd: sā.imām.devo.aryamā.preto.muñcātu.mā.amutaḥ / ŚGS_1.18.3-5ab: varuṇam.nu.devam.kanyā.agnim.ayakṣata / ŚGS_1.18.3-5cd: sā.imām.devo.varuṇa.reto.muñcātu.mā.amutaḥ / ŚGS_1.18.3-6ab: pūṣaṇam.tu.devam.kanyā.agnim.ayakṣata / ŚGS_1.18.3-6cd: sā.imām.devaḥ.pūṣā.preto.muñcātu.mā.amutaḥ / ŚGS_1.18.4: <.prajāpate>.iti.saptamī / ŚGS_1.18.5: sauviṣtakṛty.aṣṭamī / ŚGS_1.19.0: atha.garbha.ādhānam / ŚGS_1.19.1: adhyāṇḍā.mūlam.peṣayitvā.ṛtu.velāyām.<.ud.īrṣvātaḥ.pativatī>.iti.dvābhyām.ante.svāhā.kārābhyām.nasto.dakṣiṇato.niṣiñcet / ŚGS_1.19.2: <.gandharvasya.viśvāvasor.mukham.asi>.iti.upastham.prajanayiṣyamāṇo.abhimṛśet / ŚGS_1.19.3: samāpte.arthe.japet / ŚGS_1.19.4: <.prāṇe.te.reto.dadhāmy.asāv>.iti.anuprāṇyāt / ŚGS_1.19.5ab: yathā.bhūmir.agni.garbhā.yathā.dyaur.indreṇa.garbhiṇī / ŚGS_1.19.5cd: vāyur.yathā.diśām.garbham.evam.garbham.dadhāmi.te.asāv.iti.vā / ŚGS_1.19.6ab: ā.te.yonim.garbha.etu.pumān.bāṇa.iva.iṣudhim / ŚGS_1.19.6cd: ā.te.vīro.atra.jāyatām.putras.te.daśa.māsyaḥ / ŚGS_1.19.7ab: pumāṃsam.putram.janaya.tam.pumān.anu.jāyatām / ŚGS_1.19.7cd: teṣām.mātā.bhaviṣyasi.jātānām.janayāṃsi.ca / ŚGS_1.19.8ab: puṃsi.vai.puruṣe.retas.tat.striyām.anu.ṣiñcati / ŚGS_1.19.8cd: tathā.tad.abravīd.dhātā.tat.prajāpatir.abravīt / ŚGS_1.19.9ab: prajāpatir.vyadadhāt.savitā.vyakalpayata / ŚGS_1.19.9cd: strīṣūyam.anyāt.svād.adhat.pumāṃsam.ādadhād.iha / (.anyāsv.ādadhat.)(Cf.Paipp.19.12) ŚGS_1.19.10ab: yāni.bhadrāṇi.bījāni.puruṣā.janayanti.naḥ / ŚGS_1.19.10cd: tebhiṣ.ṭvam.putram.janaya.suprasūr.dhenukā.bhava / ŚGS_1.19.11ab: abhi.kranda.vīḍayasva.garbham.ā.dhehi.sādhaya / ŚGS_1.19.11cd: vṛṣāṇam.vṛṣann.ā.dhehi.prajāyai.tvā.havāmahe / ŚGS_1.19.12ab: yasya.yonim.pati.reto.gṛbhāya.pumān.putro.dhīyatām.garbhe.antaḥ / ŚGS_1.19.12cd: tam.pipṛhi.daśa.māsyo.antar.udare.sa.jāyatām.śraiṣṭhyatamaḥ.svānām.iti.vā / ŚGS_1.20.0: atha.pum.savanam / ŚGS_1.20.1: tṛtīye.māsi.pum.savanam / ŚGS_1.20.2: puṣyeṇa.śravaṇena.vā / ŚGS_1.20.3: soma.aṃśum.peṣayitvā.kuśa.kaṇṭakam.vā.nyagrodhasya.vā.skandhasya.antyām.śuṅgām.yūpasya.vā.aṅgiṣṭhām / ŚGS_1.20.4: saṃsthite.vā.yajñe.juhvaḥ.saṃsrāvam / ŚGS_1.20.5: <.agninā.rayim>.<.tan.nas.turīpam>.<.samiddha.agnir.vanavat>.<.piśaṅga.rūpa>.iti.catasṛbhir.ante.svāhā.kārābhir.nasto.dakṣiṇato.niṣiñcet / ŚGS_1.21.0: atha.garbha.rakṣaṇam / ŚGS_1.21.1: caturthe.māsi.garbha.rakṣaṇam / ŚGS_1.21.2: <.brahmaṇā.agniḥ.saṃvidāna>.iti.ṣaṭ.sthālī.pākasya.hutvā / ŚGS_1.21.3: <.akṣībhyām.te.nāsikābhyām>.iti.pratyṛcam.ājya.lepena.aṅgāny.anuvimṛjya / ŚGS_1.22.0: atha.sīmanta.unnayanam / ŚGS_1.22.1: saptame.māsi.prathama.garbhe.sīmanta.unnayanam / ŚGS_1.22.2: snātām.ahata.vāsasam.paścād.agneu.upaveśya / ŚGS_1.22.3: anvārabdhāyām.mahā.vyāhṛtibhir.jutvā / ŚGS_1.22.4: sthālī.pālam.śrapayitvā / ŚGS_1.22.5: mugda.odanam.ity.eke / ŚGS_1.22.6: puṃvad.upakaraṇāni.syur.nakṣatram.ca / ŚGS_1.22.7-1ab: dhātā.dadātu.dāśuṣe.prācīm.jīvātum.akṣitim / ŚGS_1.22.7-1cd: vayam.devasya.dhīmahi.sumatim.satya.dharmaṇaḥ / ŚGS_1.22.7-2ab: dhātā.prajāyā.uta.rāya.īśe.dhātā.idam.viśvam.bhuvanam.jajāna / ŚGS_1.22.7-2cd: dhātā.putram.yajamānāya.dātā.tasmā.u.havyam.ghṛtavaj.johota>.iti / ŚGS_1.22.7: <.nejameṣa.parā.pata>.iti.tisraḥ.<.prajāpata>.iti.ṣaṣṭhī / ŚGS_1.22.8: triḥ.śvetayā.śalalyā.darbha.sūcyā.vā.udumbara.śalāṭubhiḥ.saha.madhyād.ūrdhvam.sīmantam.unnayati.<.bhūr.bhuvaḥ.svar>.iti / ŚGS_1.22.9: utsaṅge.nidhāya / ŚGS_1.22.10: trivṛti.pratimucya.kaṇṭhe.badhnāti.<.ayam.ūrjāvato.vṛkṣa.ūrjī.iva.phalinī.bhava>.iti / ŚGS_1.22.11: atha.āha.vīṇā.gāthinaḥ.<.rājānam.saṃgāyata>.iti.<.yo.vā.apy.anyo.vīratara>.iti / ŚGS_1.22.12: uda.pātre.akṣatān.avaninīya.<.viṣṇur.yonim.kalpayatu>..iti / ŚGS_1.22.13: ṣaḍṛcena.pāyayet / ŚGS_1.22.14: atha.asyā.udaram.abhimṛśet / ŚGS_1.22.15ab: suparṇo.asi.garutmāṃs.trivṛt.te.śiro.gāyatram.cakṣuḥ / ŚGS_1.22.15cd: chandāṃsy.aṅgāni.yajūṃṣi.nāma.sāma.te.tanūḥ / ŚGS_1.22.16: modamānīm.gāpayet / ŚGS_1.22.17: mahā.hemavatīm.vā / ŚGS_1.22.18: ṛṣabho.dakṣiṇā / ŚGS_1.23.0: atha.sūtikā.gṛha.upalepanam / ŚGS_1.23.1: kākātanyā.macakacātanyāḥ.kośātakhyā.bṛhatyāḥ.kālaklītakasya.iti.mūlāni.peṣayitvā.upalepayed.deśam.yasmin.prajāyeta.rakṣasām.apahatyai / ŚGS_1.24.0: atha.jāta.karma / ŚGS_1.24.1: atha.jāta.karma / ŚGS_1.24.2: jātam.kumāram.trir.abhyavānya.anuprāṇyāt.<.ṛcā.prāaṇihi.yajuṣā.samanihi.sāmnā.udanihi>.iti / ŚGS_1.24.3: sarpir.madhunī.dadhy.udake.ca.samninīya.brīhi.yavau.vā.samnighṛṣya.triḥ.prāśayej.jāta.rūpeṇa / ŚGS_1.24.4-1ab: pra.te.yacchāmi.madhuman.makhāya.veda.prasūtam.savitrā.maghonā / ŚGS_1.24.4-1cd: āyuṣmān.gupito.devatābhiḥ.śatam.jīva.śarado.loke.asminn.iti / ŚGS_1.24.4: asāv.iti.nāma.asya.dadhāti.ghoṣavad.ādy.antar.antastham.dvy.akṣaram.catur.akṣaram.vā.api.vā.ṣaḍ.akṣaram.kṛtam.kuryān.na.taddhitam / ŚGS_1.24.5: tad.asya.pitā.mātā.ca.vidyātām / ŚGS_1.24.6: daśamyām.vyāvahārikam.brāhmaṇa.juṣṭam / ŚGS_1.24.7: goḥ.kṛṣṇasya.śukla.kṛṣṇāni.lohitāni.ca.romāṇi.maṣam.kārayitvā.etasminn.eva.catuṣṭaye.samninīya.catuḥ.prāśayed.iti.māṇḍūkeyaḥ / ŚGS_1.24.8: bhūr.ṛgvedam.<.tvayi.dadhāmy.asau.svāhā.bhūr.bhuvaḥ.svar.vāko.vākyam.itihāsa.purāṇam.om.sarvān.vedāṃs.tvayi.dadhāmy.asau.svāhā>.iti.vā / ŚGS_1.24.9: medhā.jananam.dakṣiṇe.karṇe.<.vāg>.iti.triḥ / ŚGS_1.24.10-1ab: <.vāg.devī.manasā.saṃvidānā.prāṇena.vatsena.saha.indra.proktā / ŚGS_1.24.10-1cd: juṣatama.tvā.saumanasāya.devī.mahī.mandrā.vāṇī.vāṇīcī.salilā.svayambhūr>.iti / ŚGS_1.24.10: ca.anumantrayet / ŚGS_1.24.11: śaṇa.sūtreṇa.vigranthya.jāta.rūpam / ŚGS_1.24.12: dakṣiṇe.pāṇāv.apinahya.ā.utthānāt / ŚGS_1.24.13: ūrdhvam.daśamyā.brāhmaṇebhyo.dadyāt / ŚGS_1.24.14: amā.vā.kurvīta / ŚGS_1.25.0: atha.nāma.karma / ŚGS_1.25.1: daśa.rātre.ca.utthānam / ŚGS_1.25.2: mātā.pitarau.śiraḥ.snātāv.ahata.vāsasau / ŚGS_1.25.3: kumāraś.ca / ŚGS_1.25.4: etasminn.eva.sūtikā.agnau.sthālī.pākam.śrapayitvā / ŚGS_1.25.5: janma.tithim.hutvā.trīṇi.ca.bhāni.sadaivatāni / ŚGS_1.25.6: tan.madhye.juhuyād.yasmin.jātaḥ.syāt.pūrvma.tu.daivatam.sarvatra / ŚGS_1.25.7-1ab: āyuṣ.te.adya.gīrbhir.ayam.agnir.vareṇyaḥ / ŚGS_1.25.7-1cd: āyur.no.dehi.jīvase.āyurdā.agne.haviṣā.vṛdhāno / ŚGS_1.25.7-2ab: ghṛta.pratīko.ghṛta.yonir.edhi.ghṛtam.pītvā.madhu.cāru.gavyam / ŚGS_1.25.7-2cd: tvam.soma.mahe.bhagam>.iti./7-2cd:pitā.iva.putram.iha.rakṣatād.imam.iti / ŚGS_1.25.7: daśamī.sthālī.pākasya / ŚGS_1.25.8: nāma.dheyam.prakāśam.kṛtvā / ŚGS_1.25.9: brāhmaṇān.svasti.vācya / ŚGS_1.25.10: evam.eva.māsi.māsi.janma.tithim.hutvā / ŚGS_1.25.11: ūrdhvam.saṃvatsarād.gṛhye.agnau.juhoti / ŚGS_1.26.0: atha.homaḥ / ŚGS_1.26.1: agnaye.kṛttikābhyaḥ / ŚGS_1.26.2: prajāpataye.rohiṇyai / ŚGS_1.26.3: somāya.mṛgaśirase / ŚGS_1.26.4: rudrāya.ārdrābhyaḥ / ŚGS_1.26.5: aditaye.punarvasubhyām / ŚGS_1.26.6: bṛhaspataye.puṣyāya / ŚGS_1.26.7: sarpebhyo.aśleṣābhyaḥ / ŚGS_1.26.8: pitryebhyo.maghābhyaḥ / ŚGS_1.26.9: bhagāya.phalgunībhyām / ŚGS_1.26.10: aryamṇe.phalgunībhyām / ŚGS_1.26.11: savitre.hastāya / ŚGS_1.26.12: tvaṣṭre.citrāyai / ŚGS_1.26.13: vāyave.svātaye / ŚGS_1.26.14: indrāgnibhyām.viśākhābhyām / ŚGS_1.26.15: mitrāya.anurādhāyai / ŚGS_1.26.16: indrāya.jyeṣṭhāyai / ŚGS_1.26.17: nirṛtyai.mūlāya / ŚGS_1.26.18: adbhyo.āṣāḍhābhyaḥ / ŚGS_1.26.19: viśvebhyo.devebhyo.āṣāḍhābhyaḥ / ŚGS_1.26.20: brahmaṇe.abhijite / ŚGS_1.26.21: viṣṇave.śravaṇāya / ŚGS_1.26.22: vasubhyo.dhaniṣṭhābhyaḥ / ŚGS_1.26.23: varuṇāya.śata.bhiṣaje / ŚGS_1.26.24: ajāya.ekapade.proṣṭhapadābhyaḥ / ŚGS_1.26.25: ahir.budhnyāya.proṣṭhapadābhyaḥ / ŚGS_1.26.26: pūṣṇe.revatyai / ŚGS_1.26.27: aśvibhyām.aśvinībhyām / ŚGS_1.26.28: yamāya.bharaṇībhyaḥ / ŚGS_1.27.0: atha.anna.prāśanam / ŚGS_1.27.1: ṣaṣṭhe.māsy.anna.prāśanam / ŚGS_1.27.2: ājam.anna.adya.kāmaḥ / ŚGS_1.27.3: taittiram.brahma.varcasa.kāmaḥ / ŚGS_1.27.4: mātsyam.javana.kāmaḥ / ŚGS_1.27.5: ghṛta.odanam.tejas.kāmaḥ / ŚGS_1.27.6: dadhi.madhu.ghṛta.miśram.annam.prāśayet / ŚGS_1.27.7-1ab: <.anna.pate.annasya.no.dehy.amīvasya.śuṣṇmiṇaḥ / ŚGS_1.27.7-1cd: pra.pra.dātāram.tāriṣa.ūrjan.no.dhehi.dvipade.ca / ŚGS_1.27.7: <.yac.cidd.hi>.<.mahaścit> / ŚGS_1.27.7-2ab: imam.agna.āyuṣe.varcase.tigmam.ojo.varuṇa.soma.rājan / ŚGS_1.27.7: mātā.iva.asmā.aditiḥ.śarma.yaṃsad.viśve.devā.jarad.aṣṭir.yathā.asad.iti.hutvā / ŚGS_1.27.8: <.agna.āyūṃṣi>.it.abhimantrya / ŚGS_1.27.9: udag.agreṣu.kuśeṣu.<.syonā.pṛthivi.bhava>.iti.upaveśya / ŚGS_1.27.10: mahā.vyāhṛtibhiḥ.prāśanam / ŚGS_1.27.11: śeṣam.mātā.prāśnīyāt / ŚGS_1.28.0: atha.cūḍā.karma / ŚGS_1.28.1: saṃvatsare.cūḍā.karma / ŚGS_1.28.2: tṛtīye.vā.varṣe / ŚGS_1.28.3: pañcame.kṣatriyasya / ŚGS_1.28.4: saptame.vaiśyasya / ŚGS_1.28.5: agnim.upasamādhāya / ŚGS_1.28.6: vrīhi.yavānām.tila.māṣāṇām.iti.pātrāṇi.ca.pūrayitvā / ŚGS_1.28.7: ānaḍuham.ca.gomayam.kuśa.bhittam.ca.keśa.pratigrahaṇāya.ādarśan.nava.nītam.loha.kṣuram.ca.uttarata.upasthāpya / ŚGS_1.28.8-1ab: sampṛcyadhvam.ṛtāvarīr.ūrmiṇā.madhumattamāḥ / ŚGS_1.28.8-1cd: pṛñcatīr.madhunā.payo.mandrā.dhanasya.sātaya.iti / ŚGS_1.28.8: uṣṇāsv.apsu.śītā.āsiñcati / ŚGS_1.28.9-1ab: āpa.undantu.jīvase.dīrgha.āyutvāya.varcase / ŚGS_1.28.9-1cd: tryāyuṣam.jamadagneḥ.paśyapasya.tryāyuṣam / ŚGS_1.28.9-1efg: agastyasya.tryāyuṣam.yad.devānām.tryāyuṣam.|.tat.te.karomi.tryāyuṣam.iti / ŚGS_1.28.9: asāv.iti.śīṭa.uṣṇābhir.adbhir.dakṣiṇam.keśa.pakṣam.trir.abhyanakti / ŚGS_1.28.10: śalalyā.eke.vijaṭān.kṛtvā / ŚGS_1.28.11: nava.nītena.abhyajya / ŚGS_1.28.12: <.oṣadhe.trāyasva.enam>.iti.kuśa.taruṇam.antar.dadhāti / ŚGS_1.28.13: keśān.kuśa.taruṇam.ca.ādarśena.saṃspṛśya / ŚGS_1.28.14: <.tejo.asi.svadhitiṣ.ṭe.pitā.mā.enam.hiṃsīr>.iti.loha.kṣuram.ādatte / ŚGS_1.28.15: yena.āvapat.savitā.śmaśrv.agre.kṣureṇa.rājño.varuṇasya.vidvān.yena.dhātā.bṛhaspatir.indrasya.ca.āvapat.śiraḥ.|.tena.brahmāṇo.vapata.idam.adya.āyuṣmān.dīrgha.āyur.ayam.astu.vīro.asāv.iti.keśa.agrāṇi.chinatti.kuśa.taruṇam.ca / ŚGS_1.28.16: evam.dvitīyam.evam.tṛtīyam / ŚGS_1.28.17: evma.dvir.uttarataḥ / ŚGS_1.28.18: nikakṣayoḥ.ṣaṣṭha.saptame.go.dāna.karmaṇi / ŚGS_1.28.19: etad.ea.go.dāna.karma.yac.cūḍā.karma / ŚGS_1.28.20: ṣoḍaśe.varṣe.aṣṭādaśe.vā / ŚGS_1.28.21: tṛtīye.tu.pravapane.gām.dadāty.ahatam.ca.vāsaḥ / ŚGS_1.28.22: tūṣṇīm.āvṛtaḥ.kanyānām / ŚGS_1.28.23: prāg.udīcyām.diśi.bahv.aoṣadhike.deśe.apām.vā.samīpe.keśān.nikhananti / ŚGS_1.28.24: nāpitāya.dhānya.pātrāṇi.nāpitāya.dhānya.pātrāṇi / ŚGS_2.1.0: atha.upanayanam / ŚGS_2.1.1: garbha.aṣṭameṣu.brāhmaṇam.upanayet / ŚGS_2.1.2: aiṇeyena.ajinena / ŚGS_2.1.3: garbha.daśameṣu.vā / ŚGS_2.1.4: garbha.ekādaśeṣu.kṣatriyam.rauraveṇa / ŚGS_2.1.5: garbha.dvādaśeṣu.vaiśyam.gavyena / ŚGS_2.1.6: ā.ṣoḍaśād.varṣād.brāhmaṇasya.anatītaḥ.kālaḥ / ŚGS_2.1.7: ā.dvāviṃśāt.kṣatriyasya / ŚGS_2.1.8: ā.caturviṃśād.vaiśyasya / ŚGS_2.1.9: ata.ūrdhvam.patita.sāvitrīkā.bhavanti / ŚGS_2.1.10: na.enān.upanayeyuḥ / ŚGS_2.1.11: na.adhyāpayeyuḥ / ŚGS_2.1.12: na.yājayeyuḥ / ŚGS_2.1.13: na.ebhir.vyavahareyuḥ / ŚGS_2.1.14: ahatena.vā.sarvān.mekhalinaḥ / ŚGS_2.1.15: mauñjī.mekhalā.brāhmaṇasya / ŚGS_2.1.16: dhanur.jyā.kṣatriyasya / ŚGS_2.1.17: ūrṇā.sūtrī.vaiśyasya / ŚGS_2.1.18: pālāśo.bailvo.vā.daṇḍo.brāhmaṇasya / ŚGS_2.1.19: naiyagrodhaḥ.kṣatriyasya / ŚGS_2.1.20: audumbaro.vaiśyasya / ŚGS_2.1.21: prāṇa.sammito.brāhmaṇasya / ŚGS_2.1.22: lalāṭa.sammitaḥ.kṣatriyasya / ŚGS_2.1.23: keśa.sammito.vaiśyasya / ŚGS_2.1.24: sarve.vā.sarveṣām / ŚGS_2.1.25: yena.abaddhena.upanayeta.ācārya.adhīnam.tat / ŚGS_2.1.26: parivāpya.upaneyaḥ.syāt / ŚGS_2.1.27: āplutya.alam.kṛtya / ŚGS_2.1.28: hutvā.jaghanena.agnim.tiṣṭhataḥ.prān.mukha.ācāryaḥ.pratyan.mukha.itaraḥ / ŚGS_2.1.29: tiṣṭhaṃs.tiṣṭhantam.upanayet / ŚGS_2.1.30: mitrasya.cakṣur.dharuṇam.balīyas.tejo.yaśasvi.sthaviram.samṛddham.|.anāhanasyam.vasanam.cariṣṇu.pari.idam.vājy.ajinam.dadhe.aham / ŚGS_2.2.1: iyam.duruktāt.paribādhamānā.varṇam.pavitram.punatī.na.āgāt.|.prāṇa.apānābhyām.balam.āviśantī.sakhā.devī.subhagā.mekhalā.iyam.iti.|.trir.mekhalām.pradakṣiṇam.triḥ.pariveṣṭya. ŚGS_2.2.2: granthir.ekas.trayo.api.vā.api.vā.pañca / ŚGS_2.2.3: yajña.upavītam.kṛtvā.<.yajña.upavītam.asi.yajñasya.tvā.upavītena.upa.nahyāmi>.iti / ŚGS_2.2.4: añjalī.pūrayitvā.atha.enam.āha.<.ko.nāma.asi>.iti / ŚGS_2.2.5: <.asāv.aham.bho>.iti.itaraḥ / ŚGS_2.2.6: <.samāna.ārṣeya>.ity.ācāryaḥ / ŚGS_2.2.7: <.samāna.ārṣeyo.aham.bho>.iti.itaraḥ / ŚGS_2.2.8: <.brahma.cārī.bhavana.brūhi>.iti / ŚGS_2.2.9: <.brahma.cāry.aham.bho>.iti.itaraḥ / ŚGS_2.2.10: <.bhūr.bhuvaḥ.svar>.iti.asyā.añjalāv.añjalīṃs.trīn.āsicya / ŚGS_2.2.11: dakṣiṇa.uttarābhyām.pāṇibhyām.pāṇī.saṃgṛhya.japati / ŚGS_2.2.12: <.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.upanayāmy.asāv>.iti / ŚGS_2.2.13: <.gaṇānām.tvā>.iti.gaṇa.kāmān / ŚGS_2.2.14: <.gā.gantā.mā.riṣaṇyata>.iti.yodhān / ŚGS_2.2.15: mahā.vyāhṛtibhir.vyādhitān / ŚGS_2.3.1a: bhagas.te.hastam.agrabhīt.savitā.hastam.agrabhīt.|.pūṣā.te.hastam.agrabhīd.aryamā.hastam.agrabhīt.|.mitras.tvam.asi.dharmaṇā.agnir.ācāryas.tava / ŚGS_2.3.1b: asāv.aham.ca.ubhau.agna.etam.te.brahma.cāriṇam.pari.dadāmi.indra.etam.te.brahma.cāriṇam.pari.dadāmi.āditya.etam.te.brahma.cāriṇam.pari.dadāmi.viśve.devā.etam.vo.brahma.cāriṇam.pari.dadāmi.dīrgha.āyutvāya.suprajāstvāya.suvīryāya.rāyas.poṣāya.sarveṣām.vedānām.ādhipatyāya.suślokyāya.svastaye / ŚGS_2.3.2: <.aindrīm.āvṛtam.āvarta.ādityasya.āvṛtam.anvāvarta>.iti.dakṣiṇam.bāhum.anvāvṛtya / ŚGS_2.3.3: dakṣiṇena.prādeśena.dakṣiṇam.aṃsam.anvavahṛtya.<.ariṣyatas.te.hṛdayasya.priyo.bhūyāsam>.iti.hṛdaya.deśam.abhimṛśati / ŚGS_2.3.4: tūṣṇīm.prasavyam.paryāvṛtya / ŚGS_2.3.5: atha.asya.ūrdhva.aṅgulim.pāṇim.hṛdaye.nidhāya.japati / ŚGS_2.4.1: mama.vrate.hṛdayam.te.dadhāmi.mama.cittam.anu.cittam.te.astu.|.mama.vācam.eka.manā.juṣasva.bṛhaspatiṣṭ.tvā.niyunaktu.mahyām.ati / ŚGS_2.4.2: kāmasya.brahma.caryasya.asāv.iti / ŚGS_2.4.3: tena.eva.mantreṇa.tathā.eva.paryāvṛtya / ŚGS_2.4.4: dakṣiṇena.prādeśena.dakṣiṇam.aṃsam.anvārabhya.japati / ŚGS_2.4.5: <.brahma.cāry.asi.samidham.ā.dhehi.apo.aśāna.karma.kuru.mā.divā.suṣupthāḥ.vācam.yaccha.ā.samid.ādhānāt / ŚGS_2.4.6: <.eṣā.te.agne.samid>.iti.abhyādadhāti.samidham.tūṣṇīm.vā / ŚGS_2.5.0: atha.sāvitra.anuvacanam / ŚGS_2.5.1: saṃvatsare.sāvitrīm.anvāha / ŚGS_2.5.2: trirātre / ŚGS_2.5.3: anvakṣam.vā / ŚGS_2.5.4: gāyatrīm.brāhmaṇāya.anubrūyāt / ŚGS_2.5.5: triṣṭubham.kṣatriyāaya / ŚGS_2.5.6: jagatīm.vaiśyāya / ŚGS_2.5.7: sāvitrīm.tv.eva / ŚGS_2.5.8: uttareṇa.agnim.upaviśataḥ / ŚGS_2.5.9: prān.mukha.ācāryaḥ.pratyan.mukha.itaraḥ / ŚGS_2.5.10: <.adhīhi.bho>.iti.uktvā / ŚGS_2.5.11: ācārya.om.kāram.prayujya.atha.itaram.vācayati.<.sāvitrī.bho.anubrūhi>.iti / ŚGS_2.5.12: atha.asmai.sāvitrīm.anvāha.<.tat.savitur.vareṇyam>.iti.etām.pacco.ardharcaśo.anavānam / ŚGS_2.6.0: atha.vratāni / ŚGS_2.6.1: āpo.nāma.stha.śivā.nāma.stha.|.ūrjā.nāma.stha.ajarā.nāma.stha.|.abhayā.nāma.stha.amṛtā.nāma.stha.|.<.tāsām.vo.aśīya.sumatau.mā.dhatta>.iti.evam.trir.apa.ācāmayya / ŚGS_2.6.2: <.svasti.no.mimītām>.iti.pañcarcena.daṇḍam.prayacchati / ŚGS_2.6.3: varo.dakṣiṇā / ŚGS_2.6.4: pradakṣiṇam.agnim.paryāṇīya.bhikṣate.grāmam / ŚGS_2.6.5: mātaram.tv.eva.prathamām / ŚGS_2.6.6: yā.vā.enam.na.pratyācakṣīta / ŚGS_2.6.7: ācāryāya.bhaikṣyam.nivedayitvā.anujñāto.guruṇā.bhuñjīta / ŚGS_2.6.8: ahar.ahaḥ.samid.ādhānam.bhikṣā.caraṇam.adhaḥ.śayyā.guru.śuśrūṣā.iti.brahma.cāriṇo.nityāni / ŚGS_2.7.0: atha.anuvacanam / ŚGS_2.7.1: atha.anuvācanasya / ŚGS_2.7.2: agner.uttarata.upaviśataḥ / ŚGS_2.7.3: prān.mukha.ācāryaḥ.pratyan.mukha.itaraḥ / ŚGS_2.7.4: abhivādya.pādāv.ācāryasya.pāṇī.prakṣālya / ŚGS_2.7.5: dakṣiṇena.jānunā.ākramya.mūle.kuśa.truṇān / ŚGS_2.7.6: dakṣiṇa.uttarābhyām.pāṇibhyām.madhye.parigṛhya / ŚGS_2.7.7: tānt.savyena.ācāryo.agre.saṃgṛhya.dakṣiṇena.adbhiḥ.pariṣiñcann.atha.itaram.vācayati / ŚGS_2.7.8: <.sāvitrīm.bho.anubrūni>.iti.itaraḥ / ŚGS_2.7.9: <.sāvitrīm.te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.10: <.gāyatrīm.bho.anubrūhi>.iti.itaraḥ.<.gāyatrīm.te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.11: <.vaiśvāmitrīm.bho.anubrūhi>.iti.itaraḥ.<.vaiśvāmitrīm.(.vaiśvānarīm.).te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.12: <.ṛṣīn.bho.anubrūhi>.iti.itaraḥ.<.devatās.te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.13: <.devatā.bho.anubrūhi>.iti.itaraḥ.<.devatās.te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.14: <.chandāṃsi.bho.anubrūhi>.iti.itaraḥ.<.chandāṃsi.te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.15: <.śrutim.bho.anubrūhi>.iti.itaraḥ.<.śrutim.te.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.16: <.smṛtim.bho.anubrūhi>.iti.itaraḥ.<.smṛtim.e.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.17: <.śraddhā.medhe.bho.anubrūhi>.iti.itaraḥ.<.śraddhā.medhe.anubravīmi>.iti.ācāryaḥ / ŚGS_2.7.18: evam.evam.ṛṣer.yasya.yasya.yo.yo.mantro.yad.devatyo.yac.chandāś.ca.tathā.tathā.tam.tam.mantram.anubrūyāt / ŚGS_2.7.19: api.vā.avindann.ṛṣi.daivata.chandāṃsi.<.tat.savitur.vareṇyam>.iti.etām.paccho.ardharcaśo.anavānam.ity.eṣā.iti.samāpta.āha.ācāryaḥ / ŚGS_2.7.20: evam.eka.ekam.ṛṣim.anuvākam.vā.anubrūyāt / ŚGS_2.7.21: kṣudra.sūkteṣv.anuvākam / ŚGS_2.7.22: yāvad.vā.gurur.manyeta / ŚGS_2.7.23: ādya.uttame.kāmam.sūkte.vā.anubrūyād.ṛṣeḥ / ŚGS_2.7.24: anuvākasya.vā / ŚGS_2.7.25: eka.ekām.sūkta.ādāv.iti / ŚGS_2.7.26: eṣā.prabhṛtir.iti.kāmam.sūkta.ādāv.ācārya.iti / ŚGS_2.7.27: etad.ṛṣi.svādhyāye.vyākhyātam / ŚGS_2.7.28: samāpte.kuśa.taruṇān.ādāya.anaḍuhena.mūle.kuṇḍam.kṛtvā.yathā.sūktam.kuśeṣv.apo.niṣiñcati / ŚGS_2.7.29: ahaḥ.śeṣam.sthānam.upavāsaś.ca / ŚGS_2.8.1: apara.ahṇe.akṣata.dhānā.bhikṣitvā.ājya.āhuti.dharmeṇa.agnau.pāṇinā.juhuyāt.<.sadasas.aptim.adbhutam>.iti.pratyṛcam.sūkta.śeṣeṇa / ŚGS_2.8.2: bhakṣair.ācāryam.svasti.vācya / ŚGS_2.9.0: atha.saṃdhyā.upāsana.karma / ŚGS_2.9.1: araṇye.samit.pāṇiḥ.saṃdhyām.āste.nityam.vāg.yata.uttara.apara.abhimukho.anvaṣṭamadeśam.ā.nakṣatrāṇām.darśanāt / ŚGS_2.9.2: atikrāntāyām.mahā.vyāhṛtīḥ.sāvitrīm.svastyayanāni.ca.japitvā / ŚGS_2.9.3: evam.prātaḥ.prān.mukhas.tiṣṭhann.ā.maṇḍala.darśanāt / ŚGS_2.10.0: atha.agni.kāryam / ŚGS_2.10.1: udite.prādhyayanam / ŚGS_2.10.2: ahar.ahaḥ.sāyam.prātaḥ / ŚGS_2.10.3: agnim.upasamādhāya.parisamuhya.paryukṣya.dakṣiṇam.jānv.ācya.(?) / ŚGS_2.10.4: agnaye.samidham.ahārṣam.bṛhate.jāta.vedase.|.sa.me.śraddhām.ca.medhām.ca.jāta.vedā.prayacchatu.svāhā.|.edho.asy.edhiṣīmahi.samad.asi.tejo.asi.tejo.mayi.dhehi.svāhā./samiddho.mām.samardhaya.prajayā.ca.dhanena.ca.svāhā.//.eṣā.te.agne.samit.tayā.vardhasva.ca.ā.ca.pyāyasva.|.vardhiṣīmahi.ca.vayam.ā.ca.pyāsiṣīmahi.svāhā.iti / ŚGS_2.10.5: atha.paryukṣya / ŚGS_2.10.6: agniḥ.śraddhām.ca.medhām.ca.avinipātam.smṛtim.ca.me.|.īlito.jāta.vedā.ayam.śunam.naḥ.prayachatv.ityṇagnim.upatiṣṭhate / ŚGS_2.10.7: (.sauparṇa.vrata.bhāṣitam.dṛṣṭam.vṛddha.sampradāya.anuṣṭhitam.tryāyuṣam.pañcabhir.mantraiḥ.pratimantram.lalāṭe.hṛdaye.dakṣiṇa.skandhe.vāme.ca.tataḥ.pṛṣṭhe.ca.pañcasu.bhasmanā.tripuṇḍhram.karoto.)/ ŚGS_2.10.8: sa.eteṣām.vedānām.ekam.dvau.trīn.sarvān.vā.adhīte.ya.evam.hutvā.agnim.upatiṣṭhate / ŚGS_2.11.0: atha.śukriya.vrata.karma / ŚGS_2.11.1: atha.vrata.ādeśanam / ŚGS_2.11.2: tasya.upanayanena.kalpo.vyākhyātaḥ / ŚGS_2.11.3: na.sāvitrīm.anvāha / ŚGS_2.11.4: daṇḍa.pradāna.antam.ity.eke / ŚGS_2.11.5: udag.ayane.śukla.pakṣe / ŚGS_2.11.6: hotāram.brahmacaryam.upetya.ācāryo.amāṃsa.āśī.(.brahma.cārī.) / ŚGS_2.11.7: caturdaśīm.parihāpya.aṣṭamīm.ca / ŚGS_2.11.8: ādya.uttame.ca.eke / ŚGS_2.11.9: yām.vā.anyām.bhapraśastām.manyeta.tasyām.śukriye.brahmacaryam.ādiśet / ŚGS_2.11.10: trirātram.brahmacaryam.cared.dvādaśa.rātram.saṃvatsaram.vā.yāvad.vā.gurur.manyeta / ŚGS_2.11.11: śākvaram.tu.saṃvatsaram / ŚGS_2.11.12: vrātikam.aupaniṣadham.ca / ŚGS_2.11.13: pūrṇe.kāle.carite.brahmacarye.śamyor.bārhaspatya.ante.vede.anūkte.rahasyam.śrāvayiṣyan.kāla.niyamam.ca.ādeśena.pratīyeta / ŚGS_2.12.0: atha.udīkṣaṇikā / ŚGS_2.12.1: kṛta.prātar.āśasya.apara.ahṇe.aparājitāyām.diśi / ŚGS_2.12.2: hutvā.ācāryo.atha.enam.yāsv.eva.devatāsu.parītto.bhavati.tāsv.eva.enam.pṛchaty.<.agnāv.indra.āditye.viśveṣu.ca.deveṣu>.caritam.te.brahmacaryam / ŚGS_2.12.3: caritam.bho.iti.pratyukte / ŚGS_2.12.4: paścād.agneḥ.purastād.ācāryasya.prān.mukhe.sthite.ahatena.vāsasā.ācāryaḥ.pradakṣiṇam.mukham.triḥ.pariveṣṭya / ŚGS_2.12.5: upariṣṭād.daśāḥ.kṛtvā.yathā.na.sambhraśyeta / ŚGS_2.12.6: trirātram.samid.ādhānam.bhikṣā.caraṇam.adhaḥ.śayyām.guru.śuśrūṣām.ca.ākurvan.(?).vāg.yato.apramatto.araṇye.deva.kule.agni.hotre.vo.apavasasva.iti / ŚGS_2.12.7: atra.ha.eke.tān.eva.niyamāṃs.tiṣṭhato.rātryām.eva.upadiśanti / ŚGS_2.12.8: ācāryo.amāṃsa.āśī.brahma.cārī / ŚGS_2.12.9: trirātre.nirvṛtte.rāryām.vā.grāmān.niṣkrāman.na.etān.īkṣeta.anadhyāyān / ŚGS_2.12.10: piśitāmam.caṇḍālam.sūtikām.rajasvalām.tedanim.apahastakān.śmaśānam.sarvāṇi.ca.śava.rūpāṇi.yāny.āsye.na.praviśeyuḥ.svasya.vāsān.nirasan / ŚGS_2.12.11: prāg.udīcīm.diśam.upaniṣkramya.śucau.deśe.prān.mukha.ācārya.upaviśaty / ŚGS_2.12.12: udita.āditye.anuvācana.dharmeṇa.vāg.yatāya.uṣṇīṣiṇe.anvāha / ŚGS_2.12.13: mahānāmnīṣv.eva.eṣa.niyamaḥ / ŚGS_2.12.14: atha.uttareṣu.prakaraṇeṣu.svādhyāyam.eva.kurvata.ācāryasya.itaraḥ.śṛṇoti / ŚGS_2.12.15: uṣṇīṣam.bhājanam.dakṣiṇām.gām.dadāti / ŚGS_2.12.16: tvam.tam.ity.uccā.divi.iti.ca.praṇavena.vā.sarvam / ŚGS_2.12.17: atra.ha.eke.vaiśvadevam.carum.kurvate.sarveṣu.prakaraṇeṣu / ŚGS_2.12.18: yathā.parīttam.iti.māṇḍūkeyaḥ / ŚGS_2.13.0: atha.daṇḍa.niyamāḥ / ŚGS_2.13.1: atha.ato.daṇḍa.niyamāḥ / ŚGS_2.13.2: na.antarā.gamanam.kuryād.ātmano.daṇḍasya / ŚGS_2.13.3: atha.ced.daṇḍa.mekhala.upavītānām.anyatamam.viśīryeta.chidyeta.vā.tasya.tat.prāyaś.cittam.yad.udvāhe.rathasya / ŚGS_2.13.4: mekhalā.ced.asaṃdheyā.bhavaty.anyām.kṛtvā.anumantrayate / ŚGS_2.13.5: medhya.amedhya.vibhāgajñe.devi.goptri.sarasvati.|.mekhale.askannam.achinnam.saṃtanuṣva.vratam.mama.tvam.agne.vratabhṛt.śucir.agne.devān.iha.āvaha.|.upa.yajñam.haviś.ca.naḥ.vratāni.bibhrad.vratapā.adābhyo.bhavā.no.dūto.ajaraḥ.suvīraḥ.|.dadhad.ratnāni.sumṛlīko.agne.gopāya.no.jīvase.jāta.veda.iti / ŚGS_2.13.6: upavītam.ca.daṇḍe.badhnāti / ŚGS_2.13.7: tad.apy.etat / ŚGS_2.13.8: yajña.upavītam.daṇḍam.ca.mekhalām.ajinam.tathā.|.juhuyād.apsu.vrate.pūrṇe.vāruṇyā.ṛcā.rasena.vā / ŚGS_2.14.0: atha.vaiśvadeva.karma / ŚGS_2.14.1: atha.vaiśvadevaḥ / ŚGS_2.14.2: vyākhyāto.homa.kalpaḥ / ŚGS_2.14.3: vaiśvadevasya.siddhasya.sāyam.prātar.gṛhye.agnau.juhyāt / ŚGS_2.14.4: agnaye.svāhā.somāya.svāhā.indra.agnibhyām.svāhā.viṣṇave.svāhā.bharadvāja.dhanvantaraye.svāhā.viśvebhyo.devebhyaḥ.svāhā.prajāpataye.svāhā.aditaye.svāhā.anumataye.svāhā.agnaye.sviṣṭakṛte.svāhā.iti.hutvā.etāsām.devatānām / ŚGS_2.14.5: atha.vāstu.madhye.balim.hared.etābhyaś.ca.eva.devatābhyo.namo.brahmaṇe.brāhmaṇebhyaś.ca.vāstoṣ.pate.prati.jānīhy.asmān.iti.vāstu.madhye.vāstoṣ.pataye.ca / ŚGS_2.14.6: atha.diśām.pradakṣiṇam.yathā.rūpam.balim.harati / ŚGS_2.14.7: nāma.indrāya.aindrebhyaś.ca.namo.yamāya.yāmyebhyaś.ca.namo.varuṇāya.vāruṇebhyaś.ca.namaḥ.somāya.saumyebhyaś.ca.namo.bṛhaspataye.bārhaspatyebhyaś.ca / ŚGS_2.14.8: atha.āditya.maṇḍale.namo.aditaya.ādityebhyaś.ca.namo.nakṣatrebhya.ṛtubhyo.māsebhyo.ardha.māsebhyo.ahorātrebhyaḥ.saṃvatsarebhyaḥ / ŚGS_2.14.9: pūṣṇe.pathikṛte.dhātre.vidhātre.marudbhyaś.ca.iti.dehalīṣu / ŚGS_2.14.10: viṣṇave.dṛṣadi / ŚGS_2.14.11: vanaspataya.ity.ulūkhala / ŚGS_2.14.12: oṣadhībhya.iti.oṣadhīnām.sthāne / ŚGS_2.14.13: parjanyāya.adbhya.iti.maṇike / ŚGS_2.14.14: namaḥ.śriyau.śayyāyām.śirasi.pādato.bhadra.kālyā / ŚGS_2.14.15: anugupte.deśe.namaḥ.sarva.anna.bhūtaye / ŚGS_2.14.16: atha.antarikṣe.naktam.carebhya.iti.sāyam.ahaś.carebhya.iti.prātar.ye.devāsa.iti.ca / ŚGS_2.14.17: avijñātābhyo.devatābhya.uttarato.dhana.pataye.ca / ŚGS_2.14.18: prācīna.āvītī.dakṣiṇataḥ.śeṣam.ninayati.ye.agni.dagdhā.iti / ŚGS_2.14.19: deva.pitṛ.narebhyo.dattvā.śrotriyam.bhojayed / ŚGS_2.14.20: brahma.cāriṇe.vā.bhikṣām.dadyād / ŚGS_2.14.21: anantaram.sauvāsinīm.garbhiṇīm.kumārān.sthavirāṃś.ca.bhojayet / ŚGS_2.14.22: śvabhyaḥ.śvapacebhyaś.ca.vayobhyaś.ca.āvaped.bhūvau / ŚGS_2.14.23: iti.na.anavattam.aśnīyāt / ŚGS_2.14.24: na.ekaḥ / ŚGS_2.14.25: na.pūrvam / ŚGS_2.14.26: tad.apy.etad.ṛco.aktam.<.mogham.annam.vindate.apracetā>.iti / ŚGS_2.15.0: atha.ṣaḍarghaṇa.karma / ŚGS_2.15.1: ṣaṇṇām.ced.arghyāṇām.anyatama.āgached.go.paśum.ajam.annam.vā.yat.sāmānyatamam.manyeta.tat.kuryāt / ŚGS_2.15.2: na.amāṃso.arghaḥ.syād / ŚGS_2.15.3: adhiyajñam.adhivivāham.kuruta.ity.eva.brūyāt / ŚGS_2.15.4: ācāryāya.āgneyaḥ / ŚGS_2.15.5: ṛtvije.bārhaspatyaḥ / ŚGS_2.15.6: vaivāhyāyā.prājāpatyaḥ / ŚGS_2.15.7: rājña.aindraḥ / ŚGS_2.15.8: priyāya.maitraḥ / ŚGS_2.15.9: snātakāya.aindrāgnaḥ / ŚGS_2.15.10: yady.apy.asakṛt.saṃvatsarasya.somena.yajeta.kṛta.arghyā.eva.enam.yājayeyur.na.akṛta.arghyāḥ / ŚGS_2.15.11: tad.api.bhavati / ŚGS_2.16.0: atha.paśu.karma / ŚGS_2.16.1: madhu.parke.ca.some.ca.pitṛ.daivata.krmaṇi.|.atra.eva.paśavo.hiṃsyā.na.anyatra.ity.abravīn.manuḥ / ŚGS_2.16.2: ācāryaś.ca.pitā.ca.ubhau.sakhā.ca.anatithir.gṛhe.|.te.yad.vidadhyus.tat.kuryād.iti.dharmo.vidhīyate / ŚGS_2.16.3: na.eka.grāmīṇam.atithim.viproṣya.āgatam.eva.ca.|.upasthitam.gṛhe.vidyād.bhāryā.yatra.agnayo.api.vā / ŚGS_2.16.4: agni.hotram.bali.vardāḥ.kāle.ca.atithir.āgataḥ.|.bālāś.ca.kula.vṛddhāś.ca.nirdahanty.apamānitāḥ / ŚGS_2.16.5: anaḍvān.agni.hotram.ca.brahma.cārī.ca.te.trayaḥ.|.aśnanta.eva.sidhyanti.na.eṣām.siddhir.anaśnatām / ŚGS_2.16.6: devatāḥ.puruṣam.gṛhyā.ahar.ahar.gṛha.medhinam.|.bhāga.artham.upasarpanti.tābhyo.nirvaptum.arhati / ŚGS_2.17.0: atha.atithi.karma / ŚGS_2.17.1: tṛṇāny.apy.uñchato.nityam.agni.hotram.ca.juhvataḥ.|.sarvam.sukṛtam.ādatte.brāhmaṇo.anarcito.vasan / ŚGS_2.17.2: ā.uda.pātrāt.tu.dātavyam.ā.kāṣṭhāj.juhuyād.api.ā.sūktād.ā.anuvākād.vā.brahma.yajño.vidhīyate / ŚGS_2.17.3: na.upavāsaḥ.pravāse.syāt.patnī.dhārayate.vratam.|.putro.bhrātā.athavā.patnī.śiṣyo.vā.asya.balim.haret / ŚGS_2.17.4: vaiśvadevam.imam.ye.tu.sāyam.prātaḥ.prakurvate.|.te.arthair.āyuṣā.kīrtyā.prajābhiś.ca.samṛdhnuyur.iti / ŚGS_2.18.0: atha.pravatsyad.brahma.cāri.karma / ŚGS_2.18.1: brahma.cārī.pravatsyann.ācāryam.āmantrayate / ŚGS_2.18.2: prāṇa.apānayor.ity.upāṃśv.om.aham.vatsyāmi.bho.iti.uccaiḥ / ŚGS_2.18.3: prāṇa.apānā.uruvyacas.tvayā.pra.padye.devāya.tvā.goptre.pari.dadāmi.deva.savitar.eṣa.te.brahma.cārī.tam.te.pari.dadāmi.tam.gopāyasva.tam.mā.mṛdha.ity.upāṃśu / ŚGS_2.18.4: om.svasti.ity.uccair.ācāryaḥ.svasti.ity.uccair.ācāryaḥ / ŚGS_3.1.0: atha.samāvartanam / ŚGS_3.1.1: snānam.samāvartsyamānasya / ŚGS_3.1.2: anaḍduham.ity.uktam.tasminn.upaveśya.keśa.śmaśrūṇi.vāpayati.loma.nakhāni.ca / ŚGS_3.1.3: vrīhi.yavais.tila.sarṣapair.apāmārgaiḥ.sadā.upṣpībhir.ity.udvāpya / ŚGS_3.1.4: āpohiṣṭhīyena.abhiṣicya / (.āpo.hi.ṣṭha.) ŚGS_3.1.5: alam.kṛtya / ŚGS_3.1.6: <.yuvam.vastrāṇi>.iti.vāsasī.paridhāya / ŚGS_3.1.7: atha.asmai.niṣkam.badhnāty.<.āyuṣyam.varcasyam> / ŚGS_3.1.8: <.mama.agne.varca>.iti.veṣṭanam / ŚGS_3.1.9: <.gṛham.gṛham.ahanā>.itiṇchatram / ŚGS_3.1.10: <.ā.rohata>.ity.upānahau / ŚGS_3.1.11: <.dīrghas.te.astv.aṅkuśa>.iti.vaiṇavam.daṇḍam.ādatte / ŚGS_3.1.12: pratilīnas.tad.ahar.āsīta / ŚGS_3.1.13: <.vanaspate.vīḍvaṅgaḥ>.<.śāsa.itthā>.iti.ratham.ārohed / ŚGS_3.1.14: yatra.enam.gavā.vā.paśunā.vā.arhayeyus.tat.pūrvam.upatiṣṭheta / ŚGS_3.1.15: gobhyo.vā.samāvarteta.phalavato.vā.vṛkṣād / ŚGS_3.1.16: <.indra.śreṣṭhāni.draviṇāni.dhehi>.<.syonā.pṛthivi.bhava>.ity.avarohati / ŚGS_3.1.17: īpsitam.annam.tad.ahar.bhuñjīta / ŚGS_3.1.18: ācāryāya.vastra.yugam.dadyād.uṣṇīṣam.maṇi.kuṇḍalam.daṇḍa.upānaham.chatram.ca / ŚGS_3.2.0: atha.gṛha.karma / ŚGS_3.2.1: agāram.kārayiṣyann.iha.anna.adyāya.viśaḥ.pari.gṛhṇāmi.ity.udumbara.śākhayā.triḥ.parilikhya.madhye.sthaṇḍile.juhoti / ŚGS_3.2.2: ko.asy.kasya.asi.kāya.te.grāma.kāmo.juhoti.svāhā.asyām.devānām.asi.bhāga.dheyam.itaḥ.prajātāḥ.pitaraḥ.paretāḥ.|.virāl.ajuhvad.grāma.kāmo.na.devānām.kiṃcana.antareṇa.svāhā.iti / ŚGS_3.2.3: sthū.na.āgartān.khānayitvā / ŚGS_3.2.4: uda.manthān.āsicya / ŚGS_3.2.5: imam.vi.minve.amṛtasya.śākhām.madhor.dhārām.prataraṇīm.vasūnām.|.enām.śiśuḥ.krandaty.ā.kumāra.enām.dhenuḥ.krandatu.nitya.vatsa>.ity.udumbara.śākhām.ghṛtena.aktām.dakṣiṇe.dvārye.garte.nidadhāti / ŚGS_3.2.6: imam.uc.chrayāmi.bhuvanasya.śākhām.madhor.dhārām.prataraṇīm.vasūnām.|.enām.śiśuḥ.krandaty.ā.kumāra.enām.dhenuḥ.krandatu.pāka.vatsa.ity.uttarataḥ / ŚGS_3.2.7: evam.dvayor.dvayor.dakṣiṇataḥ.paścād.uttarataś.ca / ŚGS_3.2.9: imām.aham.asya.vṛkṣasya.śākhām.ghṛtam.ukṣantīm.amṛte.minomi.|.enām.śiśuḥ.krandaty.ā.kumāra.ā.syandantām.dhenavo.nitya.vatsa.iti.sthūṇā.rājam.ucchrayati / ŚGS_3.2.9: enam.kumāras.taruṇa.ā.vatsa.bhuvanas.patri.|.enam.parisrutaḥ.kumbhyā.ā.dadhnaḥ.kalaśair.gaman / ŚGS_3.3.1: iha.eva.sthūṇe.prati.tiṣṭha.dhruvā.aśvāvatī.gomatī.sīlamāvatī.|.kṣeme.tiṣṭha.ghṛtam.ukṣamāṇe.iha.eva.tiṣṭha.nimitā.(.nimitāni.).tilvilā.sthājirāvatī.|.madhye.poṣasya.tṛmpatām.mā.tvā.prāpann.aghāyavaḥ.upahūtā.iha.gāva.upahūtā.ajāvayaḥ.|.atho.annasya.kīlāla.upahūto.gṛheṣu.naḥ.|.rathantare.prati.tiṣṭha.vāmadevye.śrayasva.bṛhati.stabhāya.iti.sthūṇā.rājam.abhimṛśati / ŚGS_3.3.2: sammitasya.sthūṇāḥ.sammṛśati / ŚGS_3.3.3: satyam.ca.śraddhā.ca.iti.pūrve / ŚGS_3.3.4: yajñaś.ca.dakṣiṇā.ca.iti.dakṣiṇe / ŚGS_3.3.5: balam.ca.ojaś.ca.ity.apare / ŚGS_3.3.6: brahma.ca.kṣatram.ca.ity.uttare / ŚGS_3.3.7: śrī.stūpo.dharma.sthūṇā.rājaḥ / ŚGS_3.3.8: ahorātre.dvāra.phalake / ŚGS_3.3.9: saṃvatsaro.apidhānam / ŚGS_3.3.10: <.ukṣā.samudra>.ity.abhyaktam.aśmānam.stūpasya.adhastān.nikhanet / ŚGS_3.4.0: atha.gṛha.praveśa.karma / ŚGS_3.4.1: vāstoṣpatīye.karmaṇi / ŚGS_3.4.2: agnim.dadhāmi.manasā.śivena.ayam.astu.saṃgamano.vasūnām.|.mā.no.hiṃsī.sthaviram.mā.kumāram.śam.no.bhava.dvipade.śam.catuṣpada.iti.gṛhyam.agnim.bāhyata.upasamādhāya / ŚGS_3.4.3: prāg.agreṣu.naveṣu.kuśeṣu.uda.kumbham.navam.pratiṣṭhāpya / ŚGS_3.4.4: ariṣṭā.asmākam.vīrā.mā.parā.seci.no.dhanam.ity.abhimantrya / ŚGS_3.4.5: rathantarasya.stotriyeṇa.punar.ādāyam.kakup.kāram.tisraḥ.pūrva.ahṇe.juhoti / %On the Ray of reciting a PragaathaN so as to form three versesN see IST.viii.25N... The Stotriya of the Rathantara is RV vii.32.22ff.; that of the VaamadevyaN iv.31.1-3; that of the BRhatN vi.46.1ff. (SBEN p.95.N n. 5-7) ŚGS_3.4.6: vāmadevyasya.madhyaṃdine / ŚGS_3.4.7: bṛhato.apara.ahṇe / ŚGS_3.4.8: mahā.vyāhṛtayaś.catasro.<.vāstoṣ.pata>.iti.tisro.<.amīvahā.vāstoṣ.pate>.<.vāstoṣ.pate.dhruvā.sthūṇā>.sauviṣṭakṛtī.daśamī.sthālī.pākasya.rātrau / ŚGS_3.4.9: jyeṣṭham.putram.ādāya.jāyām.ca.sahadhānyaḥ.prapadyeta / ŚGS_3.4.10: indrasya.gṛhāḥ.śivā.vasumanto.varūthinas.tān.aham.pra.padye.saha.jāyayā.saha.prajayā.saha.paśubhiḥ.saha.rāyas.poṣeṇa.saha.yan.me.kiṃca.asti.tena / ŚGS_3.5.1: śagam.śagmam.śivam.śivam.kṣemāya.vaḥ.śāntyai.prapadye.abhayam.no.astu.grāmo.mā.araṇyāya.pari.dadātu.viśva.mahāya.mā.pari.dehi.iti.grāmān.niṣkrāmanṇ / ŚGS_3.5.2: araṇyam.mā.grāmāya.pari.dadātu.maha.viśvāya.mā.pari.dehi.iti.grāmam.praviśann.ariktaḥ / ŚGS_3.5.3: gṛhān.bhadran.sumanasaḥ.prapadye.avīraghno.vīrataraḥ.suvīrān.|.irām.vahanto.ghṛtam.ukṣamāṇā.anyeṣv.aham.sumanāḥ.sam.viśeyam.iti.sadā.pravacanīyaḥ / ŚGS_3.6.0: atha.pravasad.yajanam / ŚGS_3.6.1: anāhita.agniḥ.pravatsyan.gṛhān.samīkṣate / ŚGS_3.6.2: imān.me.mitrāvaruṇau.gṛhān.gopāyatam.yuvam.|.avinaṣṭān.avibrutān.pūṣā.enān.abhi.rakṣatv.ā.asmākam.punar.āgamād / ŚGS_3.6.3: api.panthām.aganmahi.iti.ca.japati / ŚGS_3.7.1: atha.proṣya.āyan.gṛhān.samīkṣate / ŚGS_3.7.2: gṛhā.mā.bibhīta.mā.vepadhvam.ūrjam.bibhrata.emasi.ūrjam.bibhrad.vaḥ.sumanāḥ.sumedhā.gṛhān.aimi.manasā.modamānaḥ.yeṣām.adhyeti.pravasan.yeṣu.saumanaso.bahuḥ.|.gṛhān.upa.hvayāmahe.te.no.jānantu.jānataḥ.upahūtā.iha.gāva.upahūtā.ajāvayaḥ.|.atho.annasya.kīlāla.upahūto.gṛheṣu.naḥ / ŚGS_3.7.3: ayam.no.agnir.bhagavān.ayam.no.bhagavattaraḥ.|.asya.upasadye.mā.riṣāma.ayam.śraiṣṭhye.dadhātu.na.iti.gṛhyam.agnim.upasthāya / ŚGS_3.7.4: kalyāṇīm.vācam.prabrūyād / ŚGS_3.7.5: virājo.doho.asi.virājo.doham.aśīya.mayi.padyāyai.virājo.doha.iti.pādya.pratigrahaṇaḥ / ŚGS_3.8.0: atha.āgrayaṇam / ŚGS_3.8.1: anāhita.agnir.navam.prāśiṣyan.āgrayaṇa.devatābhyaḥ.sviṣṭakṛc.caturthībhyaḥ.svāhā.kāreṇa.gṛhye.agnau.juhuyāt / ŚGS_3.8.2: prājāpataye.tvā.graham.gṛhṇāmi.mahyam.śriyai.mahyam.yaśase.mahyam.anna.adyāya.iti.prāśana.arthīyam.abhimantrya / ŚGS_3.8.3: bhadrān.naḥ.śreyaḥ.sam.anaiṣṭa.devās.tvayā.jvasena.sam.aśīmahi.tvā.|.sa.no.mayobhūḥ.pitav.ā.viśasva.śam.no.bhava.dvipade.śam.catuṣpada.ity.adbhir.abhyutsiñcan.triḥ.prāśnāti / ŚGS_3.8.4: amo.asi.prāṇa.tad.ṛtam.bravīmy.amo.asi.sarvān.asi.praviṣṭaḥ.|.sa.me.jarām.rogam.apanudya.śarīrād.amā.ma.edhi.mā.mṛdhā.na.indra.iti.hṛdaya.deśam.abhimṛśati / ŚGS_3.8.5: nābhir.asi.mā.bibhīthāḥ.prāṇānām.granthir.asi.mā.visrasa.iti.nābhim / ŚGS_3.8.6: bhadram.karṇebhir.iti.yathā.liṅgam / ŚGS_3.8.7: <.tac.cakṣur>.ity.ādityam.upasthāya / ŚGS_3.9.0: atha.goṣṭha.karma / ŚGS_3.9.1: pari.vaḥ.sainyād.vadhād.vy.ā.vṛñjantu.ghoṣiṇyaḥ.|.samānas.tasya.gopater.gāvo.aṃśo.na.vo.riṣat.<.pūṣā.gā.anv.etu.na>.iti.gāḥ.praiṣṭhamānā.anumantrayeta / ŚGS_3.9.2: <.pari.pūṣā>iti parikrāntāsu / ŚGS_3.9.3: yāsām.ūdhaś.catur.bilam.madhoḥ.pūrṇam.ghṛtasya.ca.|.tā.naḥ.santu.payasvatīr.bahvīr.goṣṭhe.ghṛtācya.iti.<.ā.gāvo.agamann>.iti.ca.pratyāgatāsu / ŚGS_3.9.4: uttamām.amā.kurvan / ŚGS_3.9.5: <.mayobhū.r.vāta>.iti.sūktena.goṣṭhe.gatāḥ / ŚGS_3.10.0: atha.gavām.aṅkana.karma / ŚGS_3.10.1: yā.phālgunyā.uttarā.amāvāsyā.sā.revatyā.sampadyate.tasyām.aṅka.lakṣaṇāni.kārayed / ŚGS_3.10.2: bhuvanam.asi.sahasra.poṣam.indrāya.tvā.śramo.dadat.|.akṣatam.asy.ariṣṭam.ilā.annam.gopāyanam.yāvatīnām.idam.kariṣyāmi.bhūyasīnām.uttamām.samām.kriyāsam.iti / ŚGS_3.10.3: yā.prathamā.prajāyeta.tasyāḥ.pīyūṣam.juhuyāt.saṃvatsarīṇam.paya.usriyāyā.ity.etābhyām.ṛgbhyām / ŚGS_3.10.4: yadi.yamau.prajāyeta.mahā.vyāhṛtibhir.hutvā.yamasūm.dadyāt / ŚGS_3.11.0: atha.vṛṣa.utsarga.karma / ŚGS_3.11.1: atha.vṛṣa.utsargaḥ / ŚGS_3.11.2: kārttikyām.paurṇamāsyām.revatyām.vā.āśvayujyasya / ŚGS_3.11.3: gavām.madhye.susamiddham.agnim.kṛtvā.ājya.āhutīr.juhoti / ŚGS_3.11.4: iha.ratir.iha.ramadhvam.svāhā.iha.dhṛtir.iha.svadhṛtiḥ.svāhā.upa.sṛjam.dharuṇam.mātre.dharuṇo.mātaram.dhayan.rāyas.poṣam.asmāsu.dīdharat.svāhā / ŚGS_3.11.5: pūṣā.gā.anv.etu.na.iti.pauṣṇasya.juhoti / ŚGS_3.11.6: rudrān.japitvā / ŚGS_3.11.7: eka.varṇam.dvi.varṇam.tri.varṇam.vā / ŚGS_3.11.8: yo.vā.yūtham.chādayati / ŚGS_3.11.9: yo.vā.yūthena.chādyate / ŚGS_3.11.10: rohito.vā.eva.syāt / ŚGS_3.11.11: sarva.aṅgair.upeto.yūthe.varcasvitamaḥ.syāt / ŚGS_3.11.12: tam.alam.kṛtya / ŚGS_3.11.13: yūthe.mukhyāś.catasro.vatsataryas.tāś.ca.alam.kṛtya / ŚGS_3.11.14: etam.yuvānam.patim.vo.dadāmi.tena.krīḍantīś.carataḥ.priyeṇa.|.mā.vaśva.atra.januṣā.saṃvidānā.rāyas.poṣeṇa.sam.iṣā.madema.svāhā.iti / ŚGS_3.11.15: nabhyasthe.(.madhyasthe.?).anumantrayate.<.mayobhūr>.ity.anuvāka.śeṣeṇa / ŚGS_3.11.16: sarvāsām.payasi.pāyasam.śrapayitvā.brāhmaṇān.bhojayet / ŚGS_3.12.0: atha.aṣṭakāḥ / ŚGS_3.12.1: ūrdhvam.āgrahāyaṇyās.tisro.aṣṭakā.apara.pakṣeṣu / ŚGS_3.12.2: tāsām.prathamāyām.śākam.juhoti / ŚGS_3.12.3: iyam.eva.sā.yā.prathamā.vyuchad.antar.asyām.carati.praviṣṭā.|.vadhūr.jajāna.navakṛj.janitrī.traya.enām.mahimānaḥ.sacantām.svāhā.iti / ŚGS_3.12.4: atha.sviṣṭakṛto / ŚGS_3.12.5: yasyām.vaivasvato.yamaḥ.sarve.devāḥ.samāhitāḥ.|.aṣṭakā.sarvato.mukhī.sā.me.kāmān.atītṛpat.āhus.te.grāvāṇo.dantān.ūdhaḥ.pavamānaḥ.|.māsāś.ca.ardha.māsāś.ca.namas.te.sumanā.mukhi.svāhā.iti / ŚGS_3.13.1: madhyamāyām.madhya.āvarṣe.ca / ŚGS_3.13.2: mahā.vyāhṛtayaś.catasro.ye.tātṛṣur.iti.catasro.anudrutya.vapām.juhuyād / ŚGS_3.13.3: vaha.vapām.jāta.vedaḥ.pitṛbhyo.yatra.enān.vettha.sukṛtasya.loke.|.medasaḥ.kulyā.upa.tān.sravantu.satyāḥ.santu.yajamānasya.kāmāḥ.svāhā.iti.vā / ŚGS_3.13.4: mahā.vyāhṛtayaś.catasro.ye.tātṛṣur.iti.catasro.aṣṭa.āhuti.sthālī.pāko.avadāna.miśraḥ / ŚGS_3.13.5: antarhitā.girayo.antarhitā.pṛthivī.mahī.me.divā.digbhiś.ca.sarvābhir.anyam.antaḥ.pitur.dadhe.amuṣyai.svāhā.antarhitā.ma.ṛtavo.ahorātrāś.ca.saṃdhijāḥ.|.māsāś.ca.ardha.māsāś.ca.anyam.antaḥ.pitur.dadhe.amuṣyai.svāhā.yās.tiṣṭhanti.yāḥ.sravanti.yā.dabhrāḥ.parisasruṣīḥ.|.adbhiḥ.sarvasya.bhartṛbhir.anyam.antaḥ.pitur.dadhe.amuṣyai.svāhā.yan.me.mātā.pralulubhe.vicaranty.apati.vratā.|.retas.tan.me.pitā.vṛṅktām.mātur.anyo.ava.padyata.amuṣyai.svāhā.iti.vā.mahā.vyāhṛtīnām.sthāne.catasro.anyatra.karaṇasya / ŚGS_3.13.6: pāyaso.vā.caruḥ / ŚGS_3.13.7: śvo.anvaṣṭakyam.piṇḍa.pitṛ.yajña.āvṛtā / ŚGS_3.14.1: uttamāyām.apūpān.juhoti / ŚGS_3.14.2: ukthyaś.ca.atirātraś.ca.sadyahkrīś.chandasā.saha.|.apūpakṛd.aṣṭake.namas.te.sumanā.mukhi.svāhā.iti / ŚGS_3.14.3: go.paśur.aja.paśu.sthālī.pāko.vā / ŚGS_3.14.4: api.vā.go.grāsam.āhared / ŚGS_3.14.5: api.vā.araṇye.kakṣam.apādahed.eṣā.me.aṣṭakā.iti / ŚGS_3.14.6: na.tv.eva.na.kurvīta.na.tv.eva.na.kurvīta / ŚGS_4.1.0: atha.śrāddha.karma / ŚGS_4.1.1: māsi.māsi.pitṛbhyo.dadyād / ŚGS_4.1.2: brāhmaṇān.vedavido.ayugmāṃs.tryavara.ardhān.pitṛvad.upaveśya / ŚGS_4.1.3: ayugmāny.uda.pātrāṇi.tilair.avakīrya / ŚGS_4.1.4: asāv.etat.ta.ity.anudiśya.brāhmaṇānām.pāṇiṣu.ninayed / ŚGS_4.1.5: bhuñjāneṣu.mahā.vyāhṛtīḥ.sāvitrīm.madhuvatīyāḥ.pitṛ.devatyāḥ.pāvamānīś.ca.japed / ŚGS_4.1.6: bhuktavatsu.piṇḍān.dadyāt / ŚGS_4.1.10: purastād.eke / ŚGS_4.1.11: piṇḍān.paścimena.tat.patnīnām.kiṃcid.antardhāya / ŚGS_4.1.12: brāhmaṇebhyaḥ.śeṣam.nivedayed / ŚGS_4.1.13: agnau.karaṇa.ādi.piṇḍa.pitṛ.yajñena.kalpo.vyākhyātaḥ / ŚGS_4.2.0: atha.ekoddiṣṭa.śrāddha.karma / ŚGS_4.2.1: atha.ata.eka.uddiṣṭam / ŚGS_4.2.2: eka.pavitram / ŚGS_4.2.3: eka.arghyam / ŚGS_4.2.4: eka.piṇḍam / ŚGS_4.2.5: na.āvāhanam.na.agnau.karaṇam.na.atra.viśve.devāḥ.svaditam.iti.tṛipta.praśna.upa.tiṣṭhatām.ity.akṣayya.sthāne / ŚGS_4.2.6: abhi.ramyatām.iti.visargaḥ / ŚGS_4.2.7: saṃvatsaram.evam.prete / ŚGS_4.2.8: caturtha.visargaś.ca / ŚGS_4.3.0: atha.sapiṇḍī.karaṇam / ŚGS_4.3.1: atha.sapiṇḍī.karaṇam / ŚGS_4.3.2: saṃvatsare.pūrṇe.tripakṣe.vā / ŚGS_4.3.3: yad.ahar.vā.vṛddhir.āpadyeta / ŚGS_4.3.4: catvāry.uda.pātrāṇi.satila.gandha.udakāni.kṛtvā / ŚGS_4.3.5: trīṇi.pitṝṇām.ekam.pretasya / ŚGS_4.3.6: preta.pātram.pitṛ.pātreṣv.āsiñcati.ye.samānā.iti.dvābhyām / ŚGS_4.3.7: evma.piṇḍam.api / ŚGS_4.3.8: etat.sapiṇḍī.karaṇam / ŚGS_4.4.0: atha.ābhyudayika.śrāddha.karma / ŚGS_4.4.1: atha.ata.ābhyudayikam / ŚGS_4.4.2: āpūryamāṇa.pakṣe.puṇya.ahe / ŚGS_4.4.3: mātṛ.yāgam.kṛtvā / ŚGS_4.4.4: yugmān.vedavida.upaveśya / ŚGS_4.4.5: pūrva.ahṇe / ŚGS_4.4.6: pradakṣiṇam.upacāraḥ / ŚGS_4.4.7: pitṛ.mantra.varjam.japaḥ / ŚGS_4.4.8: ṛjavo.darbhāḥ / ŚGS_4.4.9: yavais.tila.arthaḥ / ŚGS_4.4.10: dadhi.badara.akṣata.miśrāḥ.piṇḍāḥ / ŚGS_4.4.11: nāndī.mukhān.pitṝn.ā.vāhayiṣya.ity.āvāhane / ŚGS_4.4.12: nāndī.mukhāḥ.pitaraḥ.prīyantām.ity.akṣayya.sthāne / ŚGS_4.4.13: nāndī.mukhān.pitṝn.vācayiṣya.iti.vācane / ŚGS_4.4.14: sampannam.iti.tṛpta.praśnaḥ / ŚGS_4.4.15: samānam.anyad.aviruddham.iti / ŚGS_4.5.0: atha.upākaraṇam / ŚGS_4.5.1: atha.upākaraṇam / ŚGS_4.5.2: oṣadhīnām.prādur.bhāve.hastena.śravaṇena.vā / ŚGS_4.5.3: akṣata.saktūnām.dhānānām.ca.dadhi.ghṛta.miśrāṇām.pratyṛcam.vedena.juhuyād.iti.ha.eka.āhuḥ / ŚGS_4.5.4: sūkta.anuvāka.ādyābhir.iti.vā / ŚGS_4.5.5: adhyāya.ārṣeya.ādyābhir.iti.māṇḍūkeyaḥ / ŚGS_4.5.6: atha.ha.sma.āha.kauṣītakiḥ / ŚGS_4.5.7: <.agnim.īḍe.purohitam>.ity.ekā / ŚGS_4.5.8: kuṣumbhakas.tad.abravīd.āvadaṃs.tvam.śakune.bhadram.ā.vada.gṛṇānā.jamadagninā.dhāman.te.viśvam.bhuvanam.adhiśritam.gantā.no.yajñam.yajñiyāḥ.suśami.yo.naḥ.svo.araṇaḥ.prati.cakṣva.vi.cakṣva.ā.agne.yāhi.marut.sakhā.yat.te.rājan.śṛtam.havir.iti.dvṛcāḥ / ŚGS_4.5.9: tat.śamyor.ā.vṛṇīmaha.ity.ekā / % On BaaSkala SamhitaaN see SBEN p.113N n.9. ŚGS_4.5.10: huta.śeṣādd.haviḥ.prāśnanti.<.dadhikrāvṇo.akāriṣam>.ity.etayā / ŚGS_4.5.11: ācamya.upaviśya / ŚGS_4.5.12: mahā.vyāhṛtīḥ.sāvitrīm.veda.ādi.prabhṛtīni.svastyayanāni.ca.japitvā / ŚGS_4.5.13: ācāryam.svasti.vācya / ŚGS_4.5.14: tad.api.bhavati / ŚGS_4.5.15: ayāta.yāmatām.pūjām.sāratvam.chandasām.tathā.|.icchanta.ṛṣayo.apaśyann.upākarma.tapo.balāt / ŚGS_4.5.16: tasmāt.ṣaṭ.karma.nityena.ātmano.mantra.siddhaye.|.upākartavyam.ity.āhuḥ.karmaṇām.siddhim.ichatā / ŚGS_4.5.17: upākarmaṇi.ca.utsarge.trirātram.kṣapaṇam.bhavet.|.aṣṭakāsu.tv.ahorātram.ṛtv.antyāsu.ca.rātriṣu / ŚGS_4.6.0: atha.utsarga.karma / ŚGS_4.6.1: māgha.śukla.pratipadi / ŚGS_4.6.2: aparājitāyām.diśi / ŚGS_4.6.3: bahv.auṣadhike.deśe / ŚGS_4.6.4: <.ud.u.tyam.jātavedasam>.<.citram.devānām>.<.namo.mitrasya>.<.sūryo.no.divas.pātv>.iti.sauryāṇi.japitvā / ŚGS_4.6.5: <.śāsa.itthā.mahān.asi>.iti.pradakṣiṇam.partyṛcam.pratidiśam.pratyasya.loṣṭān / ŚGS_4.6.6: ṛṣīṃś.chandāṃsi.devatāḥ.śraddhā.medhe.ca.tarpayitvā.pratipuruṣam.ca.pitrīṃś / ŚGS_4.6.7: chandāṃsi.viśrāmayanty.ardha.saptamān.māsān / ŚGS_4.6.8: ardha.ṣaṣṭhān.vā / ŚGS_4.6.9: adhīyīraṃś.ced.ahorātram.uparamya.prādhyayanam / ŚGS_4.7.0: atha.uparama.karma / ŚGS_4.7.1: atha.uparamam / ŚGS_4.7.2: utpāteṣv.ākālam / ŚGS_4.7.3: anyeṣv.adbhuteṣu.ca / ŚGS_4.7.4: vidyut.stanayitnu.varṣāsu.triṣaṃdhyam / ŚGS_4.7.5: ekāham.śrāddha.bhojane / ŚGS_4.7.6: daśa.aham.agha.sūtakeṣu.ca / ŚGS_4.7.7: cturdaśy.amāvāsyayor.aṣṭakāsu.ca / ŚGS_4.7.8: vāsareṣu.nabhyeṣu.ca / ŚGS_4.7.9: ācārye.ca.uparate.daśa.aham / ŚGS_4.7.10: śrutva.trirātram / ŚGS_4.7.11: tat.pūrvāṇām.ca / ŚGS_4.7.12: pratigrahe.śrādhavat / ŚGS_4.7.13: sabrahma.cāriṇi / ŚGS_4.7.14: pretan.anu.gatvā / ŚGS_4.7.15: pitṛbhyaś.ca.nidhāya.piṇḍān / ŚGS_4.7.16: niśām / ŚGS_4.7.17: saṃdhyām / ŚGS_4.7.18: parvasu / ŚGS_4.7.19: astamite / ŚGS_4.7.20: śūdra.samnikarśe / ŚGS_4.7.21: sāma.śabde / ŚGS_4.7.22: śmaśāne / ŚGS_4.7.23: grāma.araṇye / ŚGS_4.7.24: antahśave.grāme / ŚGS_4.7.25: adarśanīyād / ŚGS_4.7.26: aśravaṇīyād / ŚGS_4.7.27: aniṣṭa.ghrāṇe / ŚGS_4.7.28: ativāte / ŚGS_4.7.29: abhre.prāvarṣiṇi / ŚGS_4.7.30: rathyāyām / ŚGS_4.7.31: vīṇā.śabde.ca / ŚGS_4.7.32: rathasthaḥ / ŚGS_4.7.33: śūdravat.śuni / ŚGS_4.7.34: vṛkṣa.ārohaṇe / ŚGS_4.7.35: avaṭa.ārohaṇe / ŚGS_4.7.36: apsu / ŚGS_4.7.37: krandaty / ŚGS_4.7.38: ārtyām / ŚGS_4.7.39: nagne / ŚGS_4.7.40: ucchiṣṭaḥ / ŚGS_4.7.41: saṃkrame / ŚGS_4.7.42: keśa.śmaśrūṇi.vāpana.ā.snānād / ŚGS_4.7.43: utsādane / ŚGS_4.7.44: snāne / ŚGS_4.7.45: saṃveśane / ŚGS_4.7.46: abhyañjane / ŚGS_4.7.47: preta.parśini.sūtika.udakyayoś.ca.śūdravat / ŚGS_4.7.48: apihita.pāṇiḥ / ŚGS_4.7.49: senāyām / ŚGS_4.7.50: abhuñjane.brāhmaṇe.goṣu.ca / ŚGS_4.7.51: atikrānteṣv.adhīyīran / ŚGS_4.7.52: eteṣām.yadi.kiṃcid.akāma.utpāto.bhavet.prāṇān.āyamya.ādityam.īkṣitvā.adhīyīta / ŚGS_4.7.53: vidyut.stanayitnu.varṣa.varjam.kalpe.varṣavad.ardha.ṣaṣṭheṣu / ŚGS_4.7.54: tad.apy.etat / ŚGS_4.7.55: annam.āpo.mūla.phalam.yac.ca.anyat.śrāddhikam.bhavet.|.pratigṛhya.apy.anadhyāyaḥ.pāṇy.āsyo.brāhmaṇaḥ.smṛta.iti / ŚGS_4.8.1: nyāya.upetebhyaś.ca.vartayet / ŚGS_4.8.2: prān.vā.udan.vā.āsīna.ācāryo.daṣiṇata.udan.mukha.itaraḥ / ŚGS_4.8.3: dvau.vā / ŚGS_4.8.4: bhūyāṃsas.tu.yathā.avakāśam / ŚGS_4.8.5: na.ucchrita.āsana.upaviṣṭo.guru.samīpe / ŚGS_4.8.6: na.eka.āsanasthaḥ / ŚGS_4.8.7: na.prasārita.pādaḥ / ŚGS_4.8.8: na.bāhubhyām.jānu.upasaṃgṛhya / ŚGS_4.8.9: na.upāśrita.śarīraḥ / ŚGS_4.8.10: na.upastha.kṛta.pādaḥ / ŚGS_4.8.11: na.pāda.kuṭhārikām.kṛtvā / ŚGS_4.8.12: adhīhi.bho.ity.uktvā.ācārya.om.kāram.pracodayet / ŚGS_4.8.13: om.iti.itaraḥ.pratipadyate / ŚGS_4.8.14: tat.saṃtatam.adhīyīta / ŚGS_4.8.15: adhītya.upasaṃgṛhya / ŚGS_4.8.16: viratāḥ.sma.bho.ity.uktvā.yathā.artham / ŚGS_4.8.17: visṛṣṭam.virāmas.tāvad.ity.eke / ŚGS_4.8.18: na.adhīyatām.antarā.gacchet / ŚGS_4.8.19: na.ātmānam.viparihared.adhīyānaḥ / ŚGS_4.8.20: yadi.ced.doṣaḥ.syāt.trirātram.upoṣya.ahorātram.vā.sāvitrīm.abhyāvartayed.yāvat.śaknuyād.brāhmaṇebhyaḥ.kiṃcid.dadyād.ahorātram.uparamya.prādhyayanam / ŚGS_4.9.0: atha.tarpaṇam / ŚGS_4.9.1: snātaḥ / ŚGS_4.9.2: upasparśana.kāle.avagāhya.devatās.tarpayati / ŚGS_4.9.3: agnis.tṛpyatu.vāyus.tṛpyatu.sūryas.tṛpyatu.viṣṇus.tṛpyatu.prajāpatis.tṛpyatu.virūpa.akṣas.tṛpyatu.sahasra.akṣas.tṛpyatu.somaḥ.brahmā.vedāḥ.devāḥ.ṛṣayaḥ.sarvāṇi.ca.chandāṃsi.om.kāraḥ.vaṣaṭ.kārha.mahā.vyāhṛtayaḥ.sāvitrī.yajñāḥ.dyāvā.pṛthivī.nakṣatrāṇi.antarikṣam.ahorātrāṇi.saṃkhyāḥ.saṃdhyāḥ.samudrāḥ.nadyaḥ.girayaḥ.kṣetra.oṣadhi.vanaspati.gandharva.apsarasaḥ.nāgāḥ.bhūtāny.evam.antāni.tṛpyantu.śrutim.tarpayāmi.smṛtim.tarpayāmi.dhṛtim.tarpayāmi.ratim.tarpayāmi.gatim.tarpayāmi.matim.tarpayāmi.śraddhā.medhe.dhāraṇām.ca.go.brāhmaṇam.sthāvara.jaṅgamāni.sarva.bhūtāni.tarpyantv.iti.yajña.upavītī / ŚGS_4.10.1: atha.prācīna.vītī / ŚGS_4.10.2: pitryām.diśam.īkṣamāṇaḥ / ŚGS_4.10.3: śatarcinaḥ.mādhyamāḥ.gṛtsamadaḥ.viśvāmitraḥ.jamadagniḥ.vāmadevaḥ.atriḥ.bharadvājaḥ.vasiṣṭhaḥ.pragāthāḥ.pavamānāḥ.kṣudra.sūkta.mahā.sūktāḥ.sumantuḥ.jaimini.vaiśampāyana.paila.sūtra.bhāṣya.gārgya.babhru.bābhravya.maṇḍu.māṇḍavyāḥ.gārgi.vācaknavī.vaḍavā.prātitheyī.sulabhā.maitreyī.kaholam.kauṣītakim.mahā.kauṣītakim.suyajñam.śāṅkhāyanam.āśvalāyanam.aitareyam.mahā.aitareyam.bhāradvājam.jātūkarṇyam.paiṅgyam.mahā.paiṅgyam.bāṣkalam.gārgyam.śakalya.(.śākalya.?).māṇḍūkeyam.mahā.damatram.audavāhim.mahā.audavāhim.sauyāmim.śaunakim.śāpa.pūṇim.gatamim.ye.ca.anye.ācāryās.te.sarve.tṛpyantv.iti / ŚGS_4.10.4: pratipuruṣam.pitaraḥ / ŚGS_4.10.5: pitṛ.vaṃśas.tṛpyatu / ŚGS_4.10.6: mātṛ.vaṃśas.tṛpyatu / ŚGS_4.11.0: atha.snātaka.dharmāḥ / ŚGS_4.11.1: na.nagnām.striyam.īkṣeta.anyatara.maithunāt / ŚGS_4.11.2: na.ādityam.sadhi.velayoḥ / ŚGS_4.11.3: anāptam / ŚGS_4.11.4: akārya.kāriṇam / ŚGS_4.11.5: preta.sparśinam / ŚGS_4.11.6: sūtikā.udakyābhyām.na.saṃvaded / ŚGS_4.11.7: etaiś.ca / ŚGS_4.11.8: uddhṛta.tejāṃsi.na.bhuñjīta / ŚGS_4.11.9: na.yāta.yāmaiḥ.kāryam.kuryāt / ŚGS_4.11.10: na.saha.bhuñjīta / ŚGS_4.11.11: na.śeṣam / ŚGS_4.11.12: pitṛ.devatā.atithi.bhṛtyānām.śeṣam.bhuñjīta / ŚGS_4.11.13: uñchaśilam.ayācita.rpatigrahaḥ.sādhubhyo.yācito.vā.yājanam.vṛttiḥ / ŚGS_4.11.14: pūrvam.pūrvam.garīyaḥ / ŚGS_4.11.15: asaṃsidhyamānāyām.vaiśya.vṛttir.vā / ŚGS_4.11.16: apramattaḥ.pitṛ.daivata.kāryeṣu / ŚGS_4.11.17: ṛtau.sva.dāra.gāmī / ŚGS_4.11.18: na.divā.śayīta / ŚGS_4.11.19: na.pūrva.apara.rātrau / ŚGS_4.11.20: na.bhūmāv.anantarhitāyām.āsīta / ŚGS_4.11.21: nitya.udakī / ŚGS_4.11.22: yajña.upavītī / ŚGS_4.11.23: na.virahayed.ācāryam / ŚGS_4.11.24: anyatra.niyogāt / ŚGS_4.11.25: anujñāto.vā / ŚGS_4.12.1: ahar.ahar.ācāryāya.abhivādayeta / ŚGS_4.12.2: gurubhyaś.ca / ŚGS_4.12.3: sametya.śrotriyasya / ŚGS_4.12.4: proṣya.pratyetya.aśrotriyasya / ŚGS_4.12.5: asāv.aham.bho.ity.ātmano.nāma.ādiśya.vyatyasya.pāṇī / ŚGS_4.12.6: asāv.ity.asya.pāṇī.saṃgṛhya.āśiṣam.āśāste / ŚGS_4.12.7: na.avṛto.yajñam.gacched / ŚGS_4.12.8: adharmāc.ca.jugupseta / ŚGS_4.12.9: na.jana.samavāyam.gachet / ŚGS_4.12.10: na.upary.uddiśet.sametya / ŚGS_4.12.11: anākrośako.apiśunaḥ.kulam.kulo.na.atihetiḥ.syāt / ŚGS_4.12.12: na.ekaś.caret / ŚGS_4.12.13: na.nagnaḥ / ŚGS_4.12.14: na.apihita.pāṇiḥ / ŚGS_4.12.15: deva.āyatanāni.pradakṣiṇam / ŚGS_4.12.16: na.dhāvet / ŚGS_4.12.17: na.niṣṭhīvet / ŚGS_4.12.18: na.kaṇḍūyet / ŚGS_4.12.19: mūtra.purīṣe.na.avekṣeta / ŚGS_4.12.20: avaguṇṭhyā.āsīta / ŚGS_4.12.21: na.anantarhitāyām / ŚGS_4.12.22: yady.eka.vastro.yajña.upavītam.karṇe.kṛtvā / ŚGS_4.12.23: na.ādityam.abhimukhaḥ / ŚGS_4.12.24: na.jaghanena / ŚGS_4.12.25: ahar.udan.mukho.naktam.dakṣiṇā.mukhaḥ / ŚGS_4.12.26: na.ca.apsu.śleṣma.na.ca.samīpe / ŚGS_4.12.27: na.vṛkṣam.ārohet / ŚGS_4.12.28: na.kūpam.avekṣeta / ŚGS_4.12.29: na.dhuvanam.gachet / ŚGS_4.12.30: na.tv.eva.tu.śmaśānam / ŚGS_4.12.31: savastro.ahar.ahar.āplavet / ŚGS_4.12.32: āplutya.avyudako.anyad.vastram.āchādayet / ŚGS_4.13.0: atha.kṛṣi.karma / ŚGS_4.13.1: rohiṇyām.kṛṣi.karmāṇi.kārayet / ŚGS_4.13.2: purastāt.karmaṇām.prācyām.kṣetra.maryādāyām.dyāvā.pṛthivī.balim.hared / ŚGS_4.13.3: dyāvā.pṛthivīyayā.ṛcā.namo.dyāvā.pṛthivībhyām.iti.ca.upasthānam / ŚGS_4.13.4: prathama.prayoge.sīrasya.brāhmaṇaḥ.sīram.spṛśet.<.śunam.naḥ.phālā>.iti.etām.anubruvan / ŚGS_4.13.5: <.kṣetrasya.patinā>.iti.pradakṣiṇam.patyṛcam.pratidiśam.upasthānam / ŚGS_4.14.0: atha.plava.karma / ŚGS_4.14.1: udakam.tariṣyan.svastyayanam.karoti / ŚGS_4.14.2: udaka.añjalīṃs.trīn.apsu.juhoti.samudrāya.vaiṇave.namo.varuṇāya.dharma.pataye.namo.namaḥ.sarvābhyo.nadībhyaḥ / ŚGS_4.14.3: sarvāsām.pitre.viśva.karmaṇe.dattam.havir.juṣatām.iti.japitvā / ŚGS_4.14.4: pratīpam.sravantībhya.unnīyam.sthāvarābhyaḥ / ŚGS_4.14.5: taraṃś.ced.bhayam.śaṅked.vāsiṣṭham.sūktam.japet.<.samudra.jyeṣṭhā>.ity.etat.plavam / ŚGS_4.15.0: atha.śravaṇā.karma / ŚGS_4.15.1: śravaṇam.śraviṣṭhīyāyām.paurṇamāsyām.akṣata.saktūnām.sthālī.pākasya.vā.juhoti / ŚGS_4.15.2: viṣṇave.svāhā.śravaṇāya.svāhā.śrāvaṇyai.paurṇamāsyai.svāhā.varṣābhyaḥ.svāhā.iti / ŚGS_4.15.3: gṛhyam.agnim.bāhyata.upasamādhāya.lājān.akṣata.saktūṃś.ca.sarpiṣā.samninīya.juhoti / ŚGS_4.15.4: divyānām.sarpāṇām.adhipataye.svāhā.divyebhyaḥ.sarpebhyaḥ.svāhā.iti / ŚGS_4.15.5: uttareṇa.agnim.prāg.agreṣu.naveṣu.kuśeṣu.uda.kumbham.navam.pratiṣṭhāpya / ŚGS_4.15.6: divyānām.sarpāṇām.adhipatir.ava.neniktām.divyāḥ.sarpā.ava.nenijatām.ity.apo.ninayati / ŚGS_4.15.7: divyānām.sarpāṇām.adhipatiḥ.pra.likhatām.divyāḥ.sarpāḥ.pra.likhantām.iti.phaṇena.ceṣṭayati / ŚGS_4.15.8: divyānām.sarpāṇām.adhipatiḥ.pra.limpatām.divyāḥ.sarpāḥ.pra.limpantām.iti.varṇakasya.mātrā.ninayati / ŚGS_4.15.9: divyānām.sarpāṇām.adhipatir.ā.badhnītām.divyāḥ.sarpā.ā.badhnatām.iti.sumanasa.upaharati / ŚGS_4.15.10: divyānām.sarpāṇām.adhipatir.ā.chādayatām.divyāḥ.sarpā.ā.chādayantām.iti.sūtra.tantum.upaharati / ŚGS_4.15.11: divyānām.sarpāṇām.adhipati.āṅktām.divyāḥ.sarpā.āñjatām.iti.kuśa.taruṇena.upaghātam.āñjanasya.karoti / ŚGS_4.15.12: divyānām.sarpāṇām.adhipatir.īkṣatām.divyāḥ.sarpā.īkṣantām.ity.āfarśena.ākṣayati / ŚGS_4.15.13: divyānām.sarpāṇām.adhipata.eṣa.te.balir.divyāḥ.sarpā.eṣa.vo.balir.iti.balim.upaharati / ŚGS_4.15.14: evam.āntarikṣāṇām / ŚGS_4.15.15: diśyānām / ŚGS_4.15.16: pārthivānām.iti / ŚGS_4.15.17: tris.trir.uccaistarām.uccaistarām.pūrvam / ŚGS_4.15.18: nīcaistarām.nīcaistarām.uttaram / ŚGS_4.15.19: evam.ahar.ahar.akṣata.saktūnām.darveṇa.upaghātam.ā.pratyavarohaṇād.rātrau.vāg.yataḥ.sa.udakam.balim.haret / ŚGS_4.15.20: vāg.yatā.ca.enam.upasādayed / ŚGS_4.15.21: ya.upakramaḥ.sa.utsargaḥ / ŚGS_4.15.22: <.sutrāmāṇam>.iti.śayyām.ārohet / ŚGS_4.16.0: atha.āśvayujī.karma / ŚGS_4.16.1: āśvayujyām.paurṇamāsyām.aindraḥ.pāyasaḥ / ŚGS_4.16.2: aśvibhyām.svāhā.aśvayugbhyām.svāhā.āśvayujyai.paurṇamāsyai.svāhā.śarade.svāhā.paśupataye.svāhā.piṅgalāya.svāhā.ity.ājyasya.hutvā / ŚGS_4.16.3: atha.pṛṣātakasya.<.ā.gāvo.agmann>.ity.etena.sūktena.pratyṛcam.juhuyāt / ŚGS_4.16.4: mātṛbhir.vatsānt.saṃsṛjanti.tama.rātrīm / ŚGS_4.16.5: atha.brāhmaṇa.bhojanam / ŚGS_4.17.0: atha.āgrahāyaṇī.karma / ŚGS_4.17.1: āgrahāyaṇyām.pratyavarohed / ŚGS_4.17.2: rohiṇyām.proṣṭha.padāsu.vā / ŚGS_4.17.3: prātaḥ.śamī.palāśa.madhūka.iṣīkā.apāmārgāṇām.śirīśa.udumbara.kuśa.taruṇa.badarīṇām.ca.pūrṇa.muṣṭim.ādāya.śītā.loṣṭam.ca / ŚGS_4.17.4: uda.pātre.avadhāya / ŚGS_4.17.5: mahā.vyāhṛtīḥ.sāvitrīm.ca.uddrutya.<.upa.naḥ.śośucad.agham>.ity.etena.sūktena.tasmin.nimajjya.nimajjya.pradakṣiṇam.śaraṇyebhyaḥ.pāpmānam.apahatya.uttarato.ninayet / ŚGS_4.17.6: madhu.parko.dakṣiṇā / ŚGS_4.18.0: atha.sarpa.bali.karma / ŚGS_4.18.1: grīṣmo.hemanta.uta.vā.vasantaḥ.śarad.varṣāḥ.sukṛtam.no.astu.|.teṣām.ṛtūnām.śata.śāradānām.nivāta.eṣām.abhaya.syāma.svāhā.apa.śveta.padā.jahi.pūrveṇa.ca.apareṇa.ca.|.sapta.ca.vāruṇīr.imāḥ.sarvāś.ca.rāja.bāndhavaiḥ.svāhā.śvetāya.vaidārvāya.svāhā.vidārvāya.svāhā.takṣakāya.vaiśāleyāya.svāhā.viśālāya.svāhā.ity.ājyasya.hutvā / ŚGS_4.18.2: suhemantaḥ.suvasantaḥ.sugrīṣmaḥ.prati.dhīyatām.|.suvarṣāḥ.santu.no.varṣāḥ.śaradaḥ.śam.bhavantu.na.iti / ŚGS_4.18.3: <.śam.no.mitra>.iti palāśa.śākhayā.vimṛjya / ŚGS_4.18.4: <.samudrād.ūrmir>.ity.abhyukṣya / ŚGS_4.18.5: <.syonā.pṛthivi.bhava>.iti.srastaram.āstīrya / ŚGS_4.18.6: jyeṣṭha.dakṣiṇāḥ.pārśvaiḥ.saṃviśanti / ŚGS_4.18.7: prati.brahman.prati.tiṣṭhāmi.kṣatra.iti.dakṣiṇaiḥ / ŚGS_4.18.8: praty.aśveṣu.prati.tiṣṭhāmi.goṣv.iti.savyaiḥ / ŚGS_4.18.9: prati.paśuṣu.prati.tiṣṭhāmi.puṣtāv.iti.dakṣiṇaiḥ / ŚGS_4.18.10: prati.prajāyām.prati.tiṣṭhāmy.anna.iti.savyaiḥ / ŚGS_4.18.11: <.ud.īrdhvam.jīva>.ity.utthānam / ŚGS_4.18.12: srastare.tām.rātrim.śerate / ŚGS_4.18.13: yathā.sukham.ata.ūrdhvam / ŚGS_4.19.0: atha.caitrī.karma / ŚGS_4.19.1: caitryām.paurṇamāsyām / ŚGS_4.19.2: karkandhu.parṇāni.mithunānām.ca.yathā.upapādam.piṣṭasya.kṛtvā / ŚGS_4.19.3: aindrāgnas.tuṇḍilaḥ / ŚGS_4.19.4: raudrā.golakāḥ / ŚGS_4.19.5: lokato.nakṣatrāṇy.anvākṛtayaś.ca.lokato.nakṣatrāṇy.anvākṛtayaś.ca / ŚGS_5.1.0: atha.samārohaṇam / ŚGS_5.1.1: atha.pravatsyann.ātmann.araṇyoḥ.samidhi.vā.agnim.samārohayati / ŚGS_5.1.2: ehi.me.prāṇān.ā.roha.iti.sakṛt.sakṛn.mantreṇa.dvir-dvis.tūṣṇīm / ŚGS_5.1.3: ayam.te.yonir.iti.vā.araṇī.pratitapati / ŚGS_5.1.4: samidham.vā / ŚGS_5.1.5: anastamite.ca.manthanam / ŚGS_5.1.6: vaiśvadeva.kāle.ca / ŚGS_5.1.7: upalipta.uddhata.avokṣite.laukikam.agnim.āhṛtya.upāvaroha.ity.upāvarohaṇam / ŚGS_5.1.8: anugate.agnau.sarva.prāyaś.citta.āhutī.hutvā.pāhi.no.agna.edhase.svāhā.pāhi.no.viśva.vedase.svāhā.yajñam.pāhi.vibhāvaso.svāhā.sarvam.pāhi.śata.krato.svāhā.iti / ŚGS_5.1.9: vrata.hānā.upoṣya.ājyasya.hutvā.<.tvam.agne.vratapā>.iti / ŚGS_5.2.0: atha.utsargaḥ / ŚGS_5.2.1: atha.puṣkariṇī.kūpa.taḍāgānām / ŚGS_5.2.2: śuddha.pakṣe.puṇye.vā.tithau / ŚGS_5.2.3: payasā.yavamayam.carum.śrapayitvā / ŚGS_5.2.4: <.tvam.no.agna>iti.dvābhyām.<.ava.te.heḷa>.<.imam.me.varuna>.<.ud.uttamam.varuṇa>.<.imām.dhiyam.śikṣamāṇsya> / ŚGS_5.2.5: gṛhyo.apagṛhyo.mayobhūr.ākharo.nikharo.nihsaro.nikāmaḥ.sapatna.dūṣaṇa.iti.vāruṇyā.dik.prabhṛti.pradakṣiṇam.juhuyāt / ŚGS_5.2.6: madhye.payasā.juhoti.<.viśvataś.cakṣur>.<.idam.viṣṇur>.iti / ŚGS_5.2.7: <.yat.kim.ca.idam>.iti.majjayitvā / ŚGS_5.2.8: dhenur.dakṣiṇā.vastra.yugma.ca / ŚGS_5.2.9: ato.brāhmaṇa.bhojanam / ŚGS_5.3.0: atha.ārāma.pratiṣṭhā.karma / ŚGS_5.3.1: atha.ārāme.agnim.upasamādhāya / ŚGS_5.3.2: sthālī.pākam.śrapayitvā / ŚGS_5.3.3: viṣṇave.svāhā.indra.agnibhyām.svāhā.viśva.karmaṇe.svāhā.iti.<.yān.vo.nara>.iti.pratyṛcam.juhuyād / ŚGS_5.3.4: <.vanas.pate.śata.valśa>.ity.abhimantrya / ŚGS_5.3.5: hiraṇyam.dakṣiṇā / ŚGS_5.4.0: atha.prāyaś.cittayaḥ / ŚGS_5.4.1: yadi.pārvaṇas.tv.akṛto.anyataras.tataś.caruḥ / ŚGS_5.4.2: agnaye.vaiśvānarāya.svāhā.agnaye.tantumate.svāhā.iti / ŚGS_5.4.3: homa.atikrame / ŚGS_5.4.4: sāyam.dośā.vastar.namaḥ.svāhā / ŚGS_5.4.5: prātaḥ.prātar.vastar.namaḥ.svāhā.iti / ŚGS_5.4.6: yāvanto.homās.tāvatīr.hutvā.pūrvavadd.homaḥ / ŚGS_5.5.1: kapota.ulūkābhyām.upaveśane / ŚGS_5.5.2: <.devāḥ.kapota>.iti.pratyṛcam.juhuyāt / ŚGS_5.5.3: duhsvapna.darśane.ca.ariṣṭa.darśane.ca / ŚGS_5.5.4: niśāyām.kāka.śabda.krānte.ca / ŚGS_5.5.5: anyeṣu.ca.adbhuteṣu.ca / ŚGS_5.5.6: payasā.carum.śrapayitvā / ŚGS_5.5.7: sarūpa.vatsāya.goḥ.payasi / ŚGS_5.5.8: na.tv.eva.tu.kṛṣṇāyāḥ / ŚGS_5.5.9: rātrī.sūktena.pratyṛcam.juhuyāt / %RV 10.127 ŚGS_5.5.10: huta.śeṣam.mahā.vyāhṛtitibhiḥ.prāśya / ŚGS_5.5.11: <.bhadram.karṇebhir>.iti.karṇau / ŚGS_5.5.12: <.śatam.in.nu.śarado.anti.devā>.ity.ātmānam.abhimantrya / ŚGS_5.5.13: brāhmaṇebhyaḥ.kiṃcid.dadyāt / ŚGS_5.6.1: vyādhau.samutthite / ŚGS_5.6.2: <.imā.rudrāya.tavase.kapardina>.iti.pratyṛcam.gāvedhukam.carum.juhuyāt / ŚGS_5.7.1: akṛta.sīmanta.unnayane.cet.prajāyeta / ŚGS_5.7.2: akṛta.jāta.karmā.āsīt / ŚGS_5.7.3: tato.atīte.daśāha.utsaṅge.mātuḥ.kumārakam.sthāpayitvā / ŚGS_5.7.4: mahā.vyāhṛtibhir.hutvā.pūrvavadd.homaḥ / ŚGS_5.8.1: sthū.nā.virohaṇe / ŚGS_5.8.2: sthālī.pākam.śrapayitvā.<.ayā.viṣṭhā.janayan.karvarāṇi>.<.piśaṅga.rūpaḥ.subharo.vayodhā>.iti.dvābhyām.carum.juhuyāt/ %ŚSS 3.17.1 RV 2.3.9. ŚGS_5.8.3: yadi.praṇītā.carur.ājya.sthāly.anyad.api.mṛnmayam.bhinnam.sravet / ŚGS_5.8.4: sarva.prāyaś.citta.āhutī.hutvā.<.ya.ṛte.cid>.iti.tṛcena.bhinnam.anumantrayate / ŚGS_5.8.5: yady.asamāpte.home.pavitre.naśyete / ŚGS_5.8.6: sarva.prāyaś.cittam.hutvā.apsv.agna.iti.punar.utpādayet / ŚGS_5.9.0: atha.sapiṇḍī.karaṇam / ŚGS_5.9.1: atha.sapiṇḍī.karaṇam / ŚGS_5.9.2: catvāry.uda.pātrāṇi.pūrayitvā.samanasaḥ.pitaro.yama.rājye / ŚGS_5.9.3: teṣām lokaḥ.svadhā.namo.yajño.deveṣu.kalpatām.ye.samānāḥ.samanaso.jīvā.jīveṣu.māmakāḥ / ŚGS_5.9.4: teṣām.śrīr.mayi.kalpatām.asmin.loke.śatam.samāḥ.<.samāno.mantra>.iti.dvābhyām.ādyam.piṇḍam.triṣu.vibhajet / ŚGS_5.9.5: tathā.eva.argha.pātrāṇi / ŚGS_5.9.6: evam.mātur.bhrātur.bhāryāyāḥ.pūrvamāriṇyā.ebhiḥ.piṇḍaiḥ.prakṣipya / ŚGS_5.10.0: atha.prāyaś.cittayaḥ / ŚGS_5.10.1: yadi.gṛhe.madhūkā.madhu.kurvanti / ŚGS_5.10.2: upoṣyau.audumbarīḥ.samidho.aṣṭa.śatam.dadhi.madhu.ghṛta.aktā.<.mā.nas.toka>.iti.dvābhyām.juhuyāt / ŚGS_5.10.3: <.śam.no.indra.agnī>.iti.ca.sūktam.japet.sarveṣu.ca.karmasu.pratiśruta.ādiṣu / ŚGS_5.10.4: prādeśa.mātrīḥ.pālāśīḥ.samidhaḥ.saptadaśa.hutvā.paścāt.sruva.grahaṇam / ŚGS_5.10.5: darśa.pūrṇa.māsayoḥ.pañcadaśa / ŚGS_5.10.6: madhya.āvarṣe.aṣṭake.tisro.vā.bhavanti.pitṛ.yajñavadd.homaḥ / ŚGS_5.11.1: yadi.gṛhe.valmīka.sambhūtir.gṛha.utsargaḥ / ŚGS_5.11.2: atha.trirātram.upoṣya.mahā.śāntim.kuryāt.mahā.śāntim.kuryāt / ŚGS_6.1.0: svādhyāya.āraṇyaka.niyamāḥ / ŚGS_6.1.1: atha.ato.brahmāṇam.brahmarṣim.brahma.yonim.indram.prajāpatim.vasiṣṭham.vāmadevam.kaholam.kauṣītakim.mahā.kauṣītakim.suyajñam.śāṅkhāyanam.āśvalāyanam.aitareyam.mahā.aitareyam.kātyāyanam.śāṭyāyanam.śākalyam.babhrum.bābhravyam.maṇḍum.māṇḍavyam.sarvān.eva.pūrva.ācāryān.namasya.svādhyāya.āraṇyakasya.niyamān.udāhariṣyāmaḥ / ŚGS_6.1.2: ahorātram.brahmacaryam.upetya.ācāryo.amāṃsa.āśī / ŚGS_6.1.3: āma.piśitam.caṇḍālam.sūtikām.rajasvalām.tedany.apahastaka.darśanāny.anadhyāyakāni / ŚGS_6.1.4: śava.rūpāṇām.ca / ŚGS_6.1.5: yāny.āsye.na.praviśeyuḥ / ŚGS_6.1.6: vānta.kṛta.śmaśru.karma / ŚGS_6.1.7: māṃsa.aśana.śrāddha.sūtaka.bhojaneṣu / ŚGS_6.1.8: grāma.adhyayana.anantarhitāny.ahāni / ŚGS_6.1.9: trirātro.anavaklṛptaḥ / ŚGS_6.1.10: para.abhimṛṣṭaḥ / ŚGS_6.1.11: upaparvaṇām.ahna.uttara.ardhāni.ca / ŚGS_6.1.12: agni.vidyut.stanayitnu.varṣā.mahā.abhra.prādurbhāvāc.ca / ŚGS_6.1.13: vāte.ca.śarkara.ākarṣiṇi.yāvat.kālam / ŚGS_6.2.1: ūrdhvam.āṣāḍhyāś.caturo.māsān.na.adhīyīta / ŚGS_6.2.2: atyantam.śakvarya.iti.niyamāḥ / ŚGS_6.2.3: prāg.jyotiṣam.aparājitāyām.diśi.puṇyam.upagamya.deśam / ŚGS_6.2.4: anudita.udaka.grahaṇam / ŚGS_6.2.5: .maṇḍala.praveśaś.ca.<.añjana.gandhim>.ity.etayā.ṛcā / ŚGS_6.2.6: maṇḍalam.tu.prāg.dvāram.udag.dvāram.vā.ajanāgrīyam.asampramāṇam.asambādham / ŚGS_6.2.7: ā.vāmadevyam.uttara.śāntiḥ / ŚGS_6.2.8: punaḥ.prādhyeṣaṇam.ca / ŚGS_6.2.9: bahir.maṇḍalasthābhir.ācamya / ŚGS_6.2.10: prādhīyīran.kṛta.śāntayaḥ / ŚGS_6.2.11: śānti.pātra.upaghāte.prokṣaṇam.prāyaś.cittiḥ / ŚGS_6.2.12: prokṣaṇam.tu.hiraṇyavatā.pāṇinā.darbha.piñjūlavatā.vā / ŚGS_6.2.13: iti.bhāṣikam / ŚGS_6.3.1: atha.praviśya.maṇḍalam / ŚGS_6.3.2: prān.mukha.ācārya.upaviśaty.udan.mukhā.dakṣiṇata.itare.yathā.pradhānam / ŚGS_6.3.3: asambhave.sarvato.mukhāḥ / ŚGS_6.3.4: pratīkṣerann.udayam.ādityasya / ŚGS_6.3.5: vijñāya.ca.enam.dīdhitimantam / ŚGS_6.3.6: <.adhīhi.bho>.iti.dakṣiṇair.dakṣiṇam.savyaiḥ.savyam.dakṣiṇa.uttaraiḥ.pāṇibhir.upasaṃgṛhya.pādāv.ācāryasya.nirṇiktau / ŚGS_6.3.7: atha.ādhāya.śānti.pātre.dūrvā.kāṇḍavatīṣv.apsv.apinvamānaiḥ.pāṇibhiḥ.prādhīyīran / ŚGS_6.3.8: eṣa.vidhirṇyadi.tu.glāyerann.eka.eṣām.aśūnyam.śānti.bhājanam.kuryād / ŚGS_6.3.9: adhyāya.ādy.antayoś.ca.sarve / ŚGS_6.3.10: tat.saṃtatam.avyavachinnam.bhavati / ŚGS_6.3.11: atha.śāntiḥ / ŚGS_6.3.12: om.kāro.mahā.vyāhṛtayaḥ.sāvitrī.rathantaram.bṛhad.vāmadevyam.punar.ādāyam.kakup.kāram.iti.bṛhad.rathantare / ŚGS_6.3.13: daśa.etāḥ.sampāditā.bhavanti / ŚGS_6.3.14: daśa.daśiṇī.virāḍ.ity.etad.brāhmaṇam / ŚGS_6.4.1: adabdham.mana.iṣiram.cakṣuḥ.sūryo.jyotiṣām.śreṣṭho.dīkṣe.mā.mā.hiṃsīr.iti.savitārma.īkṣante / ŚGS_6.4.2: <.yuvam.surāmam>.ity.ekā.<.svasti.naḥ.pathyāsv>.iti.ca.tisra.iti.mahā.vratasya / ŚGS_6.4.3: śakvarīṇām.tu.pūrvam / ŚGS_6.4.4: <.praty.asmai.pipīṣate>.<.yo.rayivo.rayitamas>.<.tyam.u.vo.aprahaṇam>.iti.trayas.tṛcāḥ.<.asmā.asmā.id.andhasa>.ity.<.evā.hy.asi.vīrayur>.ity.abhitaḥ.śakvarīṇām / ŚGS_6.4.5: atha.upaniṣadām / ŚGS_6.4.6: yā.evam.mahāṇvratasya / ŚGS_6.4.7: saṃhitānām.tu.pūrvam.ṛtam.vadiṣyāmi.satyam.vadiṣyāmi.iti.viśeṣaḥ / ŚGS_6.4.8: atha.manthasya.tat.savitur.vṛṇīmahe.<.tat.savitur.vareṇyam>.iti.pūrve.ca / ŚGS_6.4.9: <.adabdham.mana>.ity.ādhikārikāḥ.śāntayas.tataḥ / ŚGS_6.4.10: ity.āhnikam / ŚGS_6.4.11: atha.utthāna.kāle.apakṛṣya.pāpam / ŚGS_6.4.12: nityām.śāntim.kṛtvā / ŚGS_6.4.13: ud.itaḥ.śukriyam.dadha.ity.ādityam.īkṣante / ŚGS_6.5.1: tam.aham.ātmani.ity.ātmānam.abhinihitam.trir.hitam / ŚGS_6.5.2: upa.mā.śrīr.juṣatām.upa.yaśo.anu.mā.śrīr.juṣatām.anu.yaśaḥ / ŚGS_6.5.3: sa.indraḥ.sagaṇaḥ.sabalaḥ.sayaśaḥ.savīrya.ut.tiṣṭhāṇi.ity.uttiṣṭhati / ŚGS_6.5.4: śrīr.mā.ut.tiṣṭhantu.yaśo.mā.ut.tiṣṭhatv.ity.utthāya / ŚGS_6.5.5: idam.aham.dviṣantam.bhrātṛvyam.pāpmānam.alakṣmīm.ca.apa.dhunomi.iti.vastra.antam.avadhūya / ŚGS_6.5.6: <.apa.prāca>.it.sūktam.<.indraś.ca.mṛlayāti>.na.iti.dve.<.yata.indra.bhayāmaha>.ity.ekā.<.śāsa.itthā.mahān.asi>.iti.prācīm.<.svastidā>.iti.dakṣiṇām.dakṣiṇāvṛto.<.virakṣa>.iti.pratīcīm.<.vi.na.indra>.ity.udīcīm.savya.āvṛto.<.apa.indra>.iti.dakṣiṇa.āvṛto.divam.udīkṣante / ŚGS_6.6.1: savitā.paścātāt.<.tac.cakṣur>.ity.ādityam.upasthāya / ŚGS_6.6.2: vyāvartamānāś.ca.pratyāyanty.upaviśanti / ŚGS_6.6.3: yathā.<.apaḥ.śāntā>.iti.śānti.pātrād.apa.ādāya / ŚGS_6.6.4: pṛthivyām.avaninīya / ŚGS_6.6.5: <.yathā.pṛthivī>.ity.asya.abhikarṣanti / ŚGS_6.6.6: <.evam.mayi.śāmyatv>.iti.dakṣiṇe.aṃse.nilimpati / ŚGS_6.6.7: evam.dvitīyam / ŚGS_6.6.8: evam.tṛtīyam / ŚGS_6.6.9: kāṇḍāt.kāṇḍāt.sam.bhavasi.kāṇḍāt.kāṇḍāt.pra.rohasi.<.śivā.naḥ.śāle.bhava>.iti.dūrvā.kāṇḍam.ādāya.mūrdhani.kṛtvā / ŚGS_6.6.10: agnis.tṛpyatu.vāyus.tṛpyatu.sūryas.tṛpyatu.viṣṇus.tṛpyatu.prajāpatis.tṛpyatu.virūpa.akśas.tṛpyatu.sahasra.akṣas.tṛpyatu.sarva.bhūtāni.tṛpyantv.iti / ŚGS_6.6.11: sumantu.jaimini.vaiśampāyana.paila.ādy.ācāryāḥ / ŚGS_6.6.12: pitṝn.pratyātmikān / ŚGS_6.6.13: .ity.apo.ninīya / ŚGS_6.6.14: vāmadevyam.japitvā / ŚGS_6.6.15: yathā.kāmam.vipratiṣṭhante / ŚGS_6.6.16: yathā.āgama.prajñā.śruti.smṛti.vibhavād.anukrāntamānād.avivāda.pratiṣṭhād.abhayam.śam.bhave.no.astu.namo.astu.devarṣi.pitṛ.manuṣyebhyaḥ.śivam.āyur.vapur.anāmayam.śāntim.ariṣṭim.akṣitim.ojas.tejo.yaśo.balam.brahma.varcasam.kīrtim.āyuḥ.prajām.paśūn.namo.namas.kṛtā.vardhayantu.duṣṭutād.durupayuktān.nyūna.adhikāś.ca.sarvasmāt.svasti.devarṣibhyaś.ca.brahma.satyam.ca.pātu.mām.iti.brahma.satya.ca.pātu.mām.iti /