sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca / utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca // SomSv_1 bhūmikāgamanaṃ caiva antāvasthā tathaiva ca / viśrāmaḥ pariṇāmaśca tathāgamanameva ca // SomSv_2 iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam / sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam // SomSv_3 nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam / tanmadhye kandanāmā ca cakrasthānamiti smṛtam // SomSv_4 prāṇāpānanirodhena manastatraiva niḥkṣipet / samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet // SomSv_5 eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā / śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam // SomSv_6 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam / etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam // SomSv_7 tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam / tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet // SomSv_8 kandacakrasya madhyasthā tv anāhatamayī kalā / adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ // SomSv_9 ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau / satyaṃ virājamānā sā sahasrārkasamaprabhā // SomSv_10 tāmevālokayec chaktiṃ manāk kumbhakavṛttinā / etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param // SomSv_11 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret / prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm // SomSv_12 ādhāramadhyādāyātā suṣumnāmārgam āśritā / utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā // SomSv_13 kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham / kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam // SomSv_14 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam / bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // SomSv_15 etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ / svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam // SomSv_16 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca / bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila // SomSv_17 vedhayantī kramāc chaktiścakre cakre pratikṣaṇam / viśramet sā mahādevī cakraviśrāma uttamaḥ // SomSv_18 hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca / śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam // SomSv_19 ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu / ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ // SomSv_20 yāni yāni vikārāṇi avasthā kurute sataḥ / teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // SomSv_21 amṛte seyam unmattā vikārān kurute bahūn / malatrayavikārau bahujanmasu yatkṛtam // SomSv_22 dhunoti samalān pāśāt paraśaktisamutthitān / bhūmikāgamanaṃ proktam antāvasthā tathocyate // SomSv_23 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ / granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // SomSv_24 antāvasthā samākhyātā viśrāmas tv adhunocyate / nābhicakraviniryātā yadā śaktiḥ prabudhyate // SomSv_25 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam / yadā sā paramā śaktiḥ sulīnā parame pade // SomSv_26 tadā na vindate kiṃcid viṣayī viṣayāntaram / śive viśrāmyate śaktistadā viśrāma ucyate // SomSv_27 yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet / tadātmā paramātmatve jñātavyo niścitātmabhiḥ // SomSv_28 śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi / sadā sa varṣate divyam amṛtaṃ jantujīvanam // SomSv_29 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā / tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa // SomSv_30