ācārādhyāya 1. upodghāta-prakaraṇam yogīśvaraṃ yājñavalkyaṃ saṃpūjya munayo 'bruvan / varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ // yogi-īśvaraṃ yājñavalkyaṃ saṃpūjya munayo 'bruvan / varṇa-āśrama-itarāṇāṃ no brūhi dharmān aśeṣataḥ // mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn / yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // mithilā-sthaḥ sa yogi-indraḥ kṣaṇaṃ dhyātva ābravīn munīn / yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // purāṇanyāyamīmāṃsā dharmaśāstrāṅgamiśritāḥ / vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // purāṇa-nyāya-mīmāṃsā dharma-śāstra-aṅga-miśritāḥ / vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // manvatriviṣṇuhārīta yājñavalkyośano 'ṅgirāḥ / yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // manv-atri-viṣṇu-hārīta yājñavalkya-uśano 'ṅgirāḥ / yama-āpastamba-saṃvartāḥ kātyāyana-bṛhaspatī // parāśaravyāsaśaṅkha likhitā dakṣagautamau / śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ // parāśara-vyāsa-śaṅkha likhitā dakṣa-gautamau / śātātapo vasiṣṭhaś ca dharma-śāstra-prayojakāḥ // deśe kāla upāyena dravyaṃ śraddhāsamanvitam / pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam // deśe kāla upāyena dravyaṃ śraddhā-samanvitam / pātre pradīyate yat tat sakalaṃ dharma-lakṣaṇam // śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam // śrutiḥ smṛtiḥ sad-ācāraḥ svasya ca priyam ātmanaḥ / samyak-saṃkalpajaḥ kāmo dharma-mūlam idaṃ smṛtam // ijyācāradamāhiṃsā dānasvādhyāyakarmaṇām / ayaṃ tu paramo dharmo yad yogenātmadarśanam // ijyā-ācāra-dama-ahiṃsā dāna-svādhyāya-karmaṇām / ayaṃ tu paramo dharmo yad yogenā atma-darśanam // catvāro vedadharmajñāḥ parṣat traividyam eva vā / sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ // catvāro veda-dharmajñāḥ parṣat traividyam eva vā / sā brūte yaṃ sa dharmaḥ syād eko va ādhyātmavittamaḥ // 2. brahma-cāri-prakaraṇam brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ / niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // brahma-kṣatriya-viṭ-śūdrā varṇās tv ādyās trayo dvijāḥ / niṣeka-ādyāḥ śmaśāna-antās teṣāṃ vai mantrataḥ kriyāḥ // garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca // garbha-ādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jāta-karma ca // ahany ekādaśe nāma caturthe māsi niṣkramaḥ / ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // ahany ekādaśe nāma caturthe māsi niṣkramaḥ / ṣaṣṭhe 'nna-prāśanaṃ māsi cūḍā kāryā yathā-kulam // evam enaḥ śamaṃ yāti bījagarbhasamudbhavam / tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ // evam enaḥ śamaṃ yāti bīja-garbha-samudbhavam / tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu sa-mantrakaḥ // garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / rājñām ekādaśe saike viśām eke yathākulam // garbha-aṣṭame 'ṣṭame va ābde brāhmaṇasya upanāyanam / rājñām ekādaśe sa aike viśām eke yathā-kulam // upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam / vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet // upanīya guruḥ śiṣyaṃ mahā-vyāhṛti-pūrvakam / vedam adhyāpayed enaṃ śauca-ācārāṃś ca śikṣayet // divāsaṃdhyāsu karṇastha brahmasūtrodaṅmukhaḥ / kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ // divā-saṃdhyāsu karṇastha brahma-sūtra-udaṅ-mukhaḥ / kuryān mūtra-purīṣe ca rātrau ced dakṣiṇā-mukhaḥ // gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ / gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ // gṛhīta-śiśnaś ca utthāya mṛdbhir abhyuddhṛtair jalaiḥ / gandha-lepa-kṣaya-karaṃ śaucaṃ kuryād atandritaḥ // antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ / prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // antar-jānu śucau deśa upaviṣṭa udaṅ-mukhaḥ / prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // kaniṣṭhādeśinyaṅguṣṭha mūlāny agraṃ karasya ca / prajāpatipitṛbrahma devatīrthāny anukramāt // kaniṣṭhā-deśiny-aṅguṣṭha mūlāny agraṃ karasya ca / prajāpati-pitṛ-brahma deva-tīrthāny anukramāt // triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ // triḥ prāśya apo dvir unmṛjya khāny adbhiḥ samupaspṛśet / adbhis tu prakṛtisthābhir hīnābhiḥ phena-budbudaiḥ // hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ / śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // hṛt-kaṇṭha-tālugābhis tu yathā-saṃkhyaṃ dvijātayaḥ / śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ / sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // snānam ab-daivatair mantrair mārjanaṃ prāṇa-saṃyamaḥ / sūryasya ca apy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām / pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ // gāyatrīṃ śirasā sārdhaṃ japed vyāhṛti-pūrvikām / pratipraṇava-saṃyuktāṃ trir ayaṃ prāṇa-saṃyamaḥ // prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu / japann āsīta sāvitrīṃ pratyag ātārakodayāt // prāṇān āyamya saṃprokṣya tṛcena ab-daivatena tu / japann āsīta sāvitrīṃ pratyag ā-tāraka-udayāt // saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed āsūryadarśanāt / agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā-sūrya-darśanāt / agni-kāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // tato 'bhivādayed vṛddhān asāv aham iti bruvan / guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ // tato 'bhivādayed vṛddhān asāv aham iti bruvan / guruṃ caiva apy upāsīta svādhyāya-arthaṃ samāhitaḥ // āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet / hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ // āhūtaś ca apy adhīyīta labdhaṃ ca asmai nivedayet / hitaṃ tasyā acaren nityaṃ mano-vāk-kāya-karmabhiḥ // kṛtajñādrohimedhāvi śucikalyānasūyakāḥ / adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ // kṛtajña-adrohi-medhāvi śuci-kalyāna-sūyakāḥ / adhyāpyā dharmataḥ sādhu śakta-āpta-jñāna-vittadāḥ // daṇḍājinopavītāni mekhalāṃ caiva dhārayet / brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye // daṇḍa-ajina-upavītāni mekhalāṃ caiva dhārayet / brāhmaṇeṣu cared bhaikṣam anindyeṣv ātma-vṛttaye // ādimadhyāvasāneṣu bhavacchabdopalakṣitā / brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam // ādi-madhya-avasāneṣu bhavac-chabda-upalakṣitā / brāhmaṇa-kṣatriya-viśāṃ bhaikṣa-caryā yathā-kramam // kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā / āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan // kṛta-agni-kāryo bhuñjīta vāg-yato gurv-anujñayā / āpośāna-kriyā-pūrvaṃ sat-kṛtya annam akutsayan // brahmacarye sthito naikam annam adyād anāpadi / brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // brahma-carye sthito na ekam annam adyād anāpadi / brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // madhumāṃsāñjanocchiṣṭa śuktastrīprāṇihiṃsanam / bhāskarālokanāślīla parivādādi varjayet // madhu-māṃsa-añjana-ucchiṣṭa śukta-strī-prāṇi-hiṃsanam / bhāskara-ālokana-aślīla parivāda-ādi varjayet // sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // ekadeśam upādhyāya ṛtvig yajñakṛd ucyate / ete mānyā yathāpūrvam ebhyo mātā garīyasī // ekadeśam upādhyāya ṛtvig yajña-kṛd ucyate / ete mānyā yathā-pūrvam ebhyo mātā garīyasī // prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe // prativedaṃ brahma-caryaṃ dvādaśa-abdāni pañca vā / grahaṇa-antikam ity eke keśa-antaś caiva ṣoḍaśe // āṣoḍaśād ādvāviṃśāc caturviṃśāc ca vatsarāt / brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ // ā-ṣoḍaśād ā-dvāviṃśāc catur-viṃśāc ca vatsarāt / brahma-kṣatra-viśāṃ kālā aupanāyanikaḥ paraḥ // ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ / sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ // ata ūrdhvaṃ patanty ete sarva-dharma-bahiṣ-kṛtāḥ / sāvitrī-patitā vrātyā vrātya-stomād ṛte kratoḥ // mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt / brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ // mātur yad agre jāyante dvitīyaṃ mauñji-bandhanāt / brāhmaṇa-kṣatriya-viśas tasmād ete dvijāḥ smṛtāḥ // yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ // yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / veda eva dvijātīnāṃ niḥśreyasa-karaḥ paraḥ // madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / pitṝn madhu-ghṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ / prīṇāti devān ājyena madhunā ca pitṝṃs tathā // yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛta-amṛtaiḥ / prīṇāti devān ājyena madhunā ca pitṝṃs tathā // sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // sa tu soma-ghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhu-sarpiṣā // medasā tarpayed devān atharvāṅgirasaḥ paṭhan / pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ // medasā tarpayed devān atharva-aṅgirasaḥ paṭhan / pitṝṃś ca madhu-sarpirbhyām anvahaṃ śaktito dvijaḥ // vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham // vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / itihāsāṃs tathā vidyāḥ śaktya ādhīte hi yo 'nvaham // māṃsakṣīraudanamadhu tarpaṇaṃ sa divaukasām / karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // māṃsa-kṣīra-odana-madhu tarpaṇaṃ sa diva-okasām / karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhu-sarpiṣā // te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ / yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam // te tṛptās tarpayanty enaṃ sarva-kāma-phalaiḥ śubhaiḥ / yaṃ yaṃ kratum adhīte ca tasya tasyā apnuyāt phalam // trir vittapūrṇapṛthivī dānasya phalam aśnute / tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ // trir vitta-pūrṇa-pṛthivī dānasya phalam aśnute / tapasaś ca parasya iha nityaṃ svādhyāyavān dvijaḥ // naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau / tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // naiṣṭhiko brahma-cārī tu vased ācārya-saṃnidhau / tad-abhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // anena vidhinā dehaṃ sādayan vijitendriyaḥ / brahmalokam avāpnoti na cehājāyate punaḥ // anena vidhinā dehaṃ sādayan vijita-indriyaḥ / brahma-lokam avāpnoti na ca ihā ajāyate punaḥ // 3. vivāha-prakaraṇam gurave tu varaṃ dattvā snāyād vā tadanujñayā / vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // gurave tu varaṃ dattvā snāyād vā tad-anujñayā / vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet / ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // avipluta-brahma-caryo lakṣaṇyāṃ striyam udvahet / ananya-pūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // arogiṇīṃ bhrātṛmatīm asamānārṣagotrajān / pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // arogiṇīṃ bhrātṛmatīm asamāna-ārṣa-gotrajān / pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // daśapūruṣavikhyātāc chrotriyāṇāṃ mahākulāt / sphītād api na saṃcāri rogadoṣasamanvitāt // daśa-pūruṣa-vikhyātāc chrotriyāṇāṃ mahā-kulāt / sphītād api na saṃcāri roga-doṣa-samanvitāt // etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ // etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / yatnāt parīkṣitaḥ puṃstve yuvā dhīmān jana-priyaḥ // yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ / naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam // yad ucyate dvijātīnāṃ śūdrād dāra-upasaṃgrahaḥ / na etan mama mataṃ yasmāt tatra ayaṃ jāyate svayam // tisro varṇānupūrvyeṇa dve tathaikā yathākramam / brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ // tisro varṇa-ānupūrvyeṇa dve tatha aikā yathā-kramam / brāhmaṇa-kṣatriya-viśāṃ bhāryā svā śūdra-janmanaḥ // brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // brāhmo vivāha āhūya dīyate śakty-alaṃkṛtā / tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // yajñastha ṛtvije daiva ādāyārṣas tu godvayam / caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // yajñastha ṛtvije daiva ādāyā arṣas tu go-dvayam / caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā // ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍ-vaṃśyān sahā atmanā // āsuro draviṇādānād gāndharvaḥ samayān mithaḥ / rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt // āsuro draviṇa-ādānād gāndharvaḥ samayān mithaḥ / rākṣaso yuddha-haraṇāt paiśācaḥ kanyakā-chalāt // pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ // pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / vaiśyā pratodam ādadyād vedane tv agra-janmanaḥ // pitā pitāmaho bhrātā sakulyo jananī tathā / kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ // pitā pitāmaho bhrātā sakulyo jananī tathā / kanyā-pradaḥ pūrva-nāśe prakṛtisthaḥ paraḥ paraḥ // aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau / gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // aprayacchan samāpnoti bhrūṇa-hatyām ṛtāv ṛtau / gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk / dattām api haret pūrvāc chreyāṃś ced vara āvrajet // sakṛt pradīyate kanyā haraṃs tāṃ cora-daṇḍa-bhāk / dattām api haret pūrvāc chreyāṃś ced vara āvrajet // anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam / aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // anākhyāya dadad doṣaṃ daṇḍya uttama-sāhasam / aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ / svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // akṣatā ca kṣatā caiva punar-bhūḥ saṃskṛtā punaḥ / svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // aputrāṃ gurvanujñāto devaraḥ putrakāmyayā / sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt // aputrāṃ gurv-anujñāto devaraḥ putra-kāmyayā / sapiṇḍo vā sagotro vā ghṛta-abhyakta ṛtāv iyāt // āgarbhasaṃbhavād gacchet patitas tv anyathā bhavet / anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // ā-garbha-saṃbhavād gacchet patitas tv anyathā bhavet / anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām / paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // hṛta-adhikārāṃ malināṃ piṇḍa-mātra-upajīvinām / paribhūtām adhaḥ-śayyāṃ vāsayed vyabhicāriṇīm // somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ // somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / pāvakaḥ sarva-medhyatvaṃ medhyā vai yoṣito hy ataḥ // vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / garbhabhartṛvadhādau ca tathā mahati pātake // vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / garbha-bhartṛ-vadha-ādau ca tathā mahati pātake // surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā / strīprasūś cādhivettavyā puruṣadveṣiṇī tathā // surāpī vyādhitā dhūrtā vandhya ārthaghny apriyaṃ-vadā / strī-prasūś ca adhivettavyā puruṣa-dveṣiṇī tathā // adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate // adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / yatrā anukūlyaṃ daṃpatyos trivargas tatra vardhate // mṛte jīvati vā patyau yā nānyam upagacchati / seha kīrtim avāpnoti modate comayā saha // mṛte jīvati vā patyau yā na anyam upagacchati / sa īha kīrtim avāpnoti modate ca umayā saha // ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ // ājñā-saṃpādinīṃ dakṣāṃ vīrasūṃ priya-vādinīm / tyajan dāpyas tṛtīya-aṃśam adravyo bharaṇaṃ striyāḥ // strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / āśuddheḥ saṃpratīkṣyo hi mahāpātakadūṣitaḥ // strībhir bhartṛ-vacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / ā-śuddheḥ saṃpratīkṣyo hi mahā-pātaka-dūṣitaḥ // lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ / yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ // loka-ānantyaṃ divaḥ prāptiḥ putra-pautra-prapautrakaiḥ / yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca su-rakṣitāḥ // ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / brahmacāry eva parvāṇy ādyāś catasras tu varjayet // ṣoḍaśartu-niśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / brahma-cāry eva parvāṇy ādyāś catasras tu varjayet // evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // yathākāmī bhaved vāpi strīṇāṃ varam anusmaran / svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ // yathā-kāmī bhaved va āpi strīṇāṃ varam anusmaran / sva-dāra-nirataś caiva striyo rakṣyā yataḥ smṛtāḥ // bhartṛbhrātṛpitṛjñāti śvaśrūśvaśuradevaraiḥ / bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ // bhartṛ-bhrātṛ-pitṛ-jñāti śvaśrū-śvaśura-devaraiḥ / bandhubhiś ca striyaḥ pūjyā bhūṣaṇa-ācchādana-aśanaiḥ // saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī / kuryāc chvaśurayoḥ pāda vandanaṃ bhartṛtatparā // saṃyata-upaskarā dakṣā hṛṣṭā vyaya-parāṅ-mukhī / kuryāc chvaśurayoḥ pāda vandanaṃ bhartṛ-tat-parā // krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam / hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā // krīḍāṃ śarīra-saṃskāraṃ samāja-utsava-darśanam / hāsyaṃ para-gṛhe yānaṃ tyajet proṣita-bhartṛkā // rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārdhake / abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārdhake / abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // pitṛmātṛsutabhrātṛ śvaśrūśvaśuramātulaiḥ / hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet // pitṛ-mātṛ-suta-bhrātṛ śvaśrū-śvaśura-mātulaiḥ / hīnā na syād vinā bhartrā garhaṇīya ānyathā bhavet // patipriyahite yuktā svācārā vijitendriyā / seha kīrtim avāpnoti pretya cānuttamāṃ gatim // pati-priya-hite yuktā sva-ācārā vijita-indriyā / sa īha kīrtim avāpnoti pretya ca anuttamāṃ gatim // satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet / savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā // satyām anyāṃ savarṇāyāṃ dharma-kāryaṃ na kārayet / savarṇāsu vidhau dharmye jyeṣṭhayā na vina ītarā // dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ / āhared vidhivad dārān agnīṃś caivāvilambayan // dāhayitva āgni-hotreṇa striyaṃ vṛttavatīṃ patiḥ / āhared vidhivad dārān agnīṃś caiva avilambayan // 4. varṇa-jāti-viveka-prakaraṇam savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ // savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / anindyeṣu vivāheṣu putrāḥ saṃtāna-vardhanāḥ // viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām / ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // viprān mūrdha-avasikto hi kṣatriyāyāṃ viśaḥ striyām / ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau / vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // vaiśyā-śūdryos tu rājanyān māhiṣya-ugrau sutau smṛtau / vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ // brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / śūdrāj jātas tu caṇḍālaḥ sarva-dharma-bahiṣ-kṛtaḥ // kṣatriyā māgadhaṃ vaiśyāc chūdrāt kṣattāram eva ca / śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam // kṣatriyā māgadhaṃ vaiśyāc chūdrāt kṣattāram eva ca / śūdrād āyogavaṃ vaiśyā janayām-āsa vai sutam // māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate / asatsantas tu vijñeyāḥ pratilomānulomajāḥ // māhiṣyeṇa karaṇyāṃ tu ratha-kāraḥ prajāyate / asat-santas tu vijñeyāḥ pratiloma-anulomajāḥ // jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cādharottaram // jāty-utkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / vyatyaye karmaṇāṃ sāmyaṃ pūrvavac ca adhara-uttaram // 5. gṛhastha-dharma-prakaraṇam karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī / dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu // karma smārtaṃ vivāha-agnau kurvīta pratyahaṃ gṛhī / dāya-kāla-āhṛte va āpi śrautaṃ vaitānika-agniṣu // śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ / prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam // śarīra-cintāṃ nirvartya kṛta-śauca-vidhir dvijaḥ / prātaḥ-saṃdhyām upāsīta danta-dhāvana-pūrvakam // hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ / vedārthān adhigacchec ca śāstrāṇi vividhāni ca // hutva āgnīn sūrya-daivatyān japen mantrān samāhitaḥ / veda-arthān adhigacchec ca śāstrāṇi vividhāni ca // upeyād īśvaraṃ caiva yogakṣemārthasiddhaye / snātvā devān pitṝṃś caiva tarpayed arcayet tathā // upeyād īśvaraṃ caiva yoga-kṣema-artha-siddhaye / snātvā devān pitṝṃś caiva tarpayed arcayet tathā // vedātharvapurāṇāni setihāsāni śaktitaḥ / japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet // veda-atharva-purāṇāni sa-itihāsāni śaktitaḥ / japa-yajña-prasiddhy-arthaṃ vidyāṃ cā adhyātmikīṃ japet // balikarmasvadhāhoma svādhyāyātithisatkriyāḥ / bhūtapitramarabrahma manuṣyāṇāṃ mahāmakhāḥ // bali-karma-svadhā-homa svādhyāya-atithi-satkriyāḥ / bhūta-pitr-amara-brahma manuṣyāṇāṃ mahā-makhāḥ // devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret / annaṃ bhūmau śvacāṇḍāla vāyasebhyaś ca nikṣipet // devebhyaś ca hutād annāc cheṣād bhūta-baliṃ haret / annaṃ bhūmau śva-cāṇḍāla vāyasebhyaś ca nikṣipet // annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam / svādhyāyaṃ satataṃ kuryān na paced annam ātmane // annaṃ pitṛ-manuṣyebhyo deyam apy anvahaṃ jalam / svādhyāyaṃ satataṃ kuryān na paced annam ātmane // bālasvavāsinīvṛddha garbhiṇyāturakanyakāḥ / saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam // bāla-sva-vāsinī-vṛddha garbhiṇy-ātura-kanyakāḥ / saṃbhojya atithi-bhṛtyāṃś ca daṃpatyoḥ śeṣa-bhojanam // āpośanenopariṣṭād adhastād aśnatā tathā / anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // āpośanena upariṣṭād adhastād aśnatā tathā / anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ / apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // atithitvena varṇānāṃ deyaṃ śaktya ānupūrvaśaḥ / apraṇodyo 'tithiḥ sāyam api vāg-bhū-tṛṇa-udakaiḥ // satkṛtya bhikṣave bhikṣā dātavyā savratāya ca / bhojayec cāgatān kāle sakhisaṃbandhibāndhavān // sat-kṛtya bhikṣave bhikṣā dātavyā sa-vratāya ca / bhojayec cā agatān kāle sakhi-saṃbandhi-bāndhavān // mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet / satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // mahā-ukṣaṃ vā mahājaṃ vā śrotriyāya upakalpayet / satkriya ānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ / priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // pratisaṃvatsaraṃ tv arghyāḥ snātaka-ācārya-pārthivāḥ / priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ / mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ // adhvanīno 'tithir jñeyaḥ śrotriyo veda-pāragaḥ / mānyāv etau gṛhasthasya brahma-lokam abhīpsataḥ // parapākarucir na syād anindyāmantraṇād ṛte / vākpāṇipādacāpalyaṃ varjayec cātibhojanam // para-pāka-rucir na syād anindya-āmantraṇād ṛte / vāk-pāṇi-pāda-cāpalyaṃ varjayec ca ati-bhojanam // atithiṃ śrotriyaṃ tṛptam āsīmantam anuvrajet / ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ // atithiṃ śrotriyaṃ tṛptam ā-sīmantam anuvrajet / ahaḥ-śeṣaṃ sahā asīta śiṣṭair iṣṭaiś ca bandhubhiḥ // upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca / bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet // upāsya paścimāṃ saṃdhyāṃ hutva āgnīṃs tān upāsya ca / bhṛtyaiḥ parivṛto bhuktvā na atitṛptya ātha saṃviśet // brāhme muhūrte cotthāya cintayed ātmano hitam / dharmārthakāmān sve kāle yathāśakti na hāpayet // brāhme muhūrte ca utthāya cintayed ātmano hitam / dharma-artha-kāmān sve kāle yathā-śakti na hāpayet // vidyākarmavayobandhu vittair mānyā yathākramam / etaiḥ prabhūtaiḥ śūdro 'pi vārdhake mānam arhati // vidyā-karma-vayo-bandhu vittair mānyā yathā-kramam / etaiḥ prabhūtaiḥ śūdro 'pi vārdhake mānam arhati // vṛddhabhārinṛpasnāta strīrogivaracakriṇām / panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // vṛddha-bhāri-nṛpa-snāta strī-rogi-vara-cakriṇām / panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // ijyādhyayanadānāni vaiśyasya kṣatriyasya ca / pratigraho 'dhiko vipre yājanādhyāpane tathā // ijyā-adhyayana-dānāni vaiśyasya kṣatriyasya ca / pratigraho 'dhiko vipre yājana-adhyāpane tathā // pradhānaṃ kṣatriye karma prajānāṃ paripālanam / kusīdakṛṣivāṇijya pāśupālyaṃ viśaḥ smṛtam // pradhānaṃ kṣatriye karma prajānāṃ paripālanam / kusīda-kṛṣi-vāṇijya pāśupālyaṃ viśaḥ smṛtam // śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet / śilpair vā vividhair jīved dvijātihitam ācaran // śūdrasya dvija-śuśrūṣā taya ājīvan vaṇig bhavet / śilpair vā vividhair jīved dvijāti-hitam ācaran // bhāryāratiḥ śucir bhṛtya bhartā śrāddhakriyārataḥ / namaskāreṇa mantreṇa pañcayajñān na hāpayet // bhāryā-ratiḥ śucir bhṛtya bhartā śrāddha-kriyā-rataḥ / namas-kāreṇa mantreṇa pañca-yajñān na hāpayet // ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // ahiṃsā satyam asteyaṃ śaucam indriya-nigrahaḥ / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharma-sādhanam // vayobuddhyarthavāgveṣa śrutābhijanakarmaṇām / ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // vayo-buddhy-artha-vāg-veṣa śruta-abhijana-karmaṇām / ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ / prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet // traivārṣika-adhika-anno yaḥ sa hi somaṃ pibed dvijaḥ / prāk-saumikīḥ kriyāḥ kuryād yasya annaṃ vārṣikaṃ bhavet // pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi // pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / kartavyā āgrayaṇa-iṣṭiś ca cāturmāsyāni caiva hi // eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / hīnakalpaṃ na kurvīta sati dravye phalapradam // eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / hīna-kalpaṃ na kurvīta sati dravye phala-pradam // cāṇḍālo jāyate yajña karaṇāc chūdrabhikṣitāt / yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // cāṇḍālo jāyate yajña karaṇāc chūdra-bhikṣitāt / yajña-arthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā / jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ // kuśūla-kumbhī-dhānyo vā tryāhiko 'śvastano 'pi vā / jīved va āpi śila-uñchena śreyān eṣāṃ paraḥ paraḥ // 6. snātaka-dharma-prakaraṇam na svādhyāyavirodhyartham īheta na yatas tataḥ / na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā // na svādhyāya-virodhy-artham īheta na yatas tataḥ / na viruddha-prasaṅgena saṃtoṣī ca bhavet sadā // rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā / dambhihaitukapākhaṇḍi bakavṛttīṃś ca varjayet // rāja-antevāsi-yājyebhyaḥ sīdann icched dhanaṃ kṣudhā / dambhi-haituka-pākhaṇḍi baka-vṛttīṃś ca varjayet // śuklāmbaradharo nīca keśaśmaśrunakhaḥ śuciḥ / na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // śukla-ambara-dharo nīca keśa-śmaśru-nakhaḥ śuciḥ / na bhāryā-darśane 'śnīyān na eka-vāsā na saṃsthitaḥ // na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet / nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārdhuṣī // na saṃśayaṃ prapadyeta na akasmād apriyaṃ vadet / na ahitaṃ na anṛtaṃ caiva na stenaḥ syān na vārdhuṣī // dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ / kuryāt pradakṣiṇaṃ deva mṛdgovipravanaspatīn // dākṣāyaṇī brahma-sūtrī veṇumān sa-kamaṇḍaluḥ / kuryāt pradakṣiṇaṃ deva mṛd-go-vipra-vanaspatīn // na tu mehen nadīchāyā vartmagoṣṭhāmbubhasmasu / na pratyagnyarkagosoma saṃdhyāmbustrīdvijanmanaḥ // na tu mehen nadī-chāyā vartma-goṣṭha-ambu-bhasmasu / na pratyagny-arka-go-soma saṃdhyā-ambu-strī-dvijanmanaḥ // nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām / na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ // nā ikṣeta arkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭa-maithunām / na ca mūtraṃ purīṣaṃ vā na aśucī rāhu-tārakāḥ // ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / varṣaty aprāvṛto gacchet svapet pratyakśirā na ca // ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / varṣaty aprāvṛto gacchet svapet pratyak-śirā na ca // ṣṭhīvanāsṛkśakṛnmūtra retāṃsy apsu na nikṣipet / pādau pratāpayen nāgnau na cainam abhilaṅghayet // ṣṭhīvana-asṛk-śakṛn-mūtra retāṃsy apsu na nikṣipet / pādau pratāpayen na agnau na ca enam abhilaṅghayet // jalaṃ piben nāñjalinā na śayānaṃ prabodhayet / nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // jalaṃ piben na añjalinā na śayānaṃ prabodhayet / na akṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / keśabhasmatuṣāṅgāra kapāleṣu ca saṃsthitim // viruddhaṃ varjayet karma preta-dhūmaṃ nadī-taram / keśa-bhasma-tuṣa-aṅgāra kapāleṣu ca saṃsthitim // nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit / na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // nā acakṣīta dhayantīṃ gāṃ na advāreṇa viśet kvacit / na rājñaḥ pratigṛhṇīyāl lubdhasya ucchāstra-vartinaḥ // pratigrahe sūnicakri dhvajiveśyānarādhipāḥ / duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam // pratigrahe sūni-cakri dhvaji-veśyā-nara-adhipāḥ / duṣṭā daśa-guṇaṃ pūrvāt pūrvād ete yathā-kramam // adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu // adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / hastena oṣadhi-bhāve vā pañcamyāṃ śrāvaṇasya tu // pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā / jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // pauṣa-māsasya rohiṇyām aṣṭakāyām atha api vā / jala-ante chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu / upākarmaṇi cotsarge svaśākhāśrotriye tathā // tryahaṃ preteṣv anadhyāyaḥ śiṣyartvig-guru-bandhuṣu / upākarmaṇi ca utsarge sva-śākhā-śrotriye tathā // saṃdhyāgarjitanirghāta bhūkaṃpolkānipātane / samāpya vedaṃ dyuniśam āraṇyakam adhītya ca // saṃdhyā-garjita-nirghāta bhū-kaṃpa-ulkā-nipātane / samāpya vedaṃ dyu-niśam āraṇyakam adhītya ca // pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake / ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhu-sūtake / ṛtu-saṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // paśumaṇḍūkanakula śvāhimārjāramūṣakaiḥ / kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye // paśu-maṇḍūka-nakula śva-ahi-mārjāra-mūṣakaiḥ / kṛte 'nantare tv ahorātraṃ śakra-pāte tatha ūcchraye // śvakroṣṭṛgardabholūka sāmabāṇārtaniḥsvane / amedhyaśavaśūdrāntya śmaśānapatitāntike // śva-kroṣṭṛ-gardabha-ulūka sāma-bāṇa-ārta-niḥsvane / amedhya-śava-śūdra-antya śmaśāna-patita-antike // deśe 'śucāv ātmani ca vidyutstanitasaṃplave / bhuktvārdrapāṇir ambho 'ntar ardharātre 'timārute // deśe 'śucāv ātmani ca vidyut-stanita-saṃplave / bhuktvā ārdra-pāṇir ambho 'ntar ardha-rātre 'ti-mārute // pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu / dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate // pāṃsu-pravarṣe dig-dāhe saṃdhyā-nīhāra-bhītiṣu / dhāvataḥ pūti-gandhe ca śiṣṭe ca gṛham āgate // kharoṣṭrayānahastyaśva nauvṛkṣeriṇarohaṇe / saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ // khara-uṣṭra-yāna-hasty-aśva nau-vṛkṣa-iriṇa-rohaṇe / sapta-triṃśad-anadhyāyān etāṃs tātkālikān viduḥ // devartviksnātakācārya rājñāṃ chāyāṃ parastriyāḥ / nākrāmed raktaviṇmūtra ṣṭhīvanodvartanādi ca // devartvik-snātaka-ācārya rājñāṃ chāyāṃ para-striyāḥ / nā akrāmed rakta-viṇ-mūtra ṣṭhīvana-udvartana-ādi ca // viprāhikṣatriyātmāno nāvajñeyāḥ kadācana / āmṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // vipra-ahi-kṣatriya-ātmāno na avajñeyāḥ kadācana / ā-mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // dūrād ucchiṣṭaviṇmūtra pādāmbhāṃsi samutsṛjet / śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret // dūrād ucchiṣṭa-viṇ-mūtra pāda-ambhāṃsi samutsṛjet / śruti-smṛty-uditaṃ samyaṅ nityam ācāram ācaret // gobrāhmaṇānalānnāni noccchiṣṭo na padā spṛśet / na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // go-brāhmaṇa-anala-annāni na uccchiṣṭo na padā spṛśet / na nindā-tāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // karmaṇā manasā vācā yatnād dharmaṃ samācaret / asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu // karmaṇā manasā vācā yatnād dharmaṃ samācaret / asvargyaṃ loka-vidviṣṭaṃ dharmyam apy ācaren na tu // mātṛpitratithibhrātṛ jāmisaṃbandhimātulaiḥ / vṛddhabālāturācārya vaidyasaṃśritabāndhavaiḥ // mātṛ-pitr-atithi-bhrātṛ jāmi-saṃbandhi-mātulaiḥ / vṛddha-bāla-ātura-ācārya vaidya-saṃśrita-bāndhavaiḥ // ṛtvikpurohitāpatya bhāryādāsasanābhibhiḥ / vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // ṛtvik-purohita-apatya bhāryā-dāsa-sanābhibhiḥ / vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu / snāyān nadīdevakhāta hradaprasravaṇeṣu ca // pañca piṇḍān anuddhṛtya na snāyāt para-vāriṣu / snāyān nadī-deva-khāta hrada-prasravaṇeṣu ca // paraśayyāsanodyāna gṛhayānāni varjayet / adattāny agnihīnasya nānnam adyād anāpadi // para-śayyā-āsana-udyāna gṛha-yānāni varjayet / adattāny agni-hīnasya na annam adyād anāpadi // kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām / vaiṇābhiśastavārdhuṣya gaṇikāgaṇadīkṣiṇām // kadarya-baddha-caurāṇāṃ klība-raṅga-avatāriṇām / vaiṇa-abhiśasta-vārdhuṣya gaṇikā-gaṇa-dīkṣiṇām // cikitsakāturakruddha puṃścalīmattavidviṣām / krūrograpatitavrātya dāmbhikocchiṣṭabhojinām // cikitsaka-ātura-kruddha puṃścalī-matta-vidviṣām / krūra-ugra-patita-vrātya dāmbhika-ucchiṣṭa-bhojinām // avīrāstrīsvarṇakāra strījitagrāmayājinām / śastravikrayikarmāra tantuvāyaśvavṛttinām // avīrā-strī-svarṇa-kāra strī-jita-grāma-yājinām / śastra-vikrayi-karmāra tantu-vāya-śva-vṛttinām // nṛśaṃsarājarajaka kṛtaghnavadhajīvinām / cailadhāvasurājīva sahopapativeśmanām // nṛśaṃsa-rāja-rajaka kṛtaghna-vadha-jīvinām / caila-dhāva-surā-jīva saha-upapati-veśmanām // piśunānṛtinoś caiva tathā cākrikabandinām / eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā // piśuna-anṛtinoś caiva tathā cākrika-bandinām / eṣām annaṃ na bhoktavyaṃ soma-vikrayiṇas tathā // śūdreṣu dāsagopāla kulamitrārdhasīriṇaḥ / bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet // śūdreṣu dāsa-go-pāla kula-mitra-ardha-sīriṇaḥ / bhojya-annāḥ nāpitaś caiva yaś cā atmānaṃ nivedayet // 7. bhakṣyā1bhakṣya-prakaraṇam anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam / śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam // anarcitaṃ vṛthā-māṃsaṃ keśa-kīṭa-samanvitam / śuktaṃ paryuṣita-ucchiṣṭaṃ śva-spṛṣṭaṃ patita-īkṣitam // udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet / goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // udakyā-spṛṣṭa-saṃghuṣṭaṃ paryāya-annaṃ ca varjayet / go-ghrātaṃ śakuna-ucchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam / asnehā api godhūma yavagorasavikriyāḥ // annaṃ paryuṣitaṃ bhojyaṃ sneha-aktaṃ cira-saṃsthitam / asnehā api go-dhūma yava-go-rasa-vikriyāḥ // saṃdhinyanirdaśāvatsā gopayaḥ parivarjayet / auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam // saṃdhiny-anirdaśā-vatsā go-payaḥ parivarjayet / auṣṭram aikaśaphaṃ straiṇam āraṇyakam atha avikam // devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / anupākṛtamāṃsāni viḍjāni kavakāni ca // devatā-arthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / anupākṛta-māṃsāni viḍjāni kavakāni ca // kravyādapakṣidātyūha śukapratudaṭiṭṭibhān / sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ // kravyāda-pakṣi-dātyūha śuka-pratuda-ṭiṭṭibhān / sārasa-ekaśaphān haṃsān sarvāṃś ca grāma-vāsinaḥ // koyaṣṭiplavacakrāhva balākābakaviṣkirān / vṛthākṛsarasamyāva pāyasāpūpaśaṣkulīḥ // koyaṣṭi-plava-cakrāhva balākā-baka-viṣkirān / vṛthā-kṛsara-samyāva pāyasa-apūpa-śaṣkulīḥ // kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam / jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān // kalaviṅkaṃ sa-kākolaṃ kuraraṃ rajju-dālakam / jāla-pādān khañjarīṭān ajñātāṃś ca mṛga-dvijān // cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca / matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset // cāṣāṃś ca rakta-pādāṃś ca saunaṃ vallūram eva ca / matsyāṃś ca kāmato jagdhvā sa-upavāsas tryahaṃ vaset // palāṇḍuṃ viḍvarāhaṃ ca chatrākaṃ grāmakukkuṭam / laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // palāṇḍuṃ viḍ-varāhaṃ ca chatrākaṃ grāma-kukkuṭam / laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ / śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ // bhakṣyāḥ pañca-nakhāḥ sedhā-godhā-kacchapa-śallakāḥ / śaśaś ca matsyeṣv api hi siṃha-tuṇḍaka-rohitāḥ // tathā pāṭhīnarājīva saśalkāś ca dvijātibhiḥ / ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane // tathā pāṭhīna-rājīva saśalkāś ca dvijātibhiḥ / ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇa-varjane // prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā / devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk // prāṇa-atyaye tathā śrāddhe prokṣite dvija-kāmyayā / devān pitṝn samabhyarcya khādan māṃsaṃ na doṣa-bhāk // vaset sa narake ghore dināni paśuromabhiḥ / sammitāni durācāro yo hanty avidhinā paśūn // vaset sa narake ghore dināni paśu-romabhiḥ / sammitāni durācāro yo hanty avidhinā paśūn // sarvān kāmān avāpnoti hayamedhaphalaṃ tathā / gṛhe 'pi nivasan vipro munir māṃsavivarjanāt // sarvān kāmān avāpnoti haya-medha-phalaṃ tathā / gṛhe 'pi nivasan vipro munir māṃsa-vivarjanāt // 8. dravya-śuddhi-prakaraṇam sauvarṇarājatābjānām ūrdhvapātragrahāśmanām / śākarajjumūlaphala vāsovidalacarmaṇām // sauvarṇa-rājata-abjānām ūrdhvapātra-graha-aśmanām / śāka-rajju-mūla-phala vāso-vidala-carmaṇām // pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / carusruksruvasasneha pātrāṇy uṣṇena vāriṇā // pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / caru-sruk-sruva-sasneha pātrāṇy uṣṇena vāriṇā // sphyaśūrpājinadhānyānāṃ musalolūkhalānasām / prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām // sphya-śūrpa-ajina-dhānyānāṃ musala-ulūkhala-anasām / prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānya-vāsasām // takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām / mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi // takṣaṇaṃ dāru-śṛṅga-asthnāṃ go-vālaiḥ phala-saṃbhuvām / mārjanaṃ yajña-pātrāṇāṃ pāṇinā yajña-karmaṇi // soṣarodakagomūtraiḥ śudhyaty āvikakauśikam / saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā // sa-ūṣara-udaka-go-mūtraiḥ śudhyaty āvika-kauśikam / sa-śrī-phalair aṃśu-paṭṭaṃ sa-ariṣṭaiḥ kutapaṃ tathā // sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam / kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā // sa-gaura-sarṣapaiḥ kṣaumaṃ punaḥ-pākān mahī-mayam / kāru-hastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣin-mukhaṃ tathā // bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā / sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt // bhū-śuddhir mārjanād dāhāt kālād go-kramaṇāt tathā / sekād ullekhanāl lepād gṛhaṃ mārjana-lepanāt // goghrāte 'nne tathā keśa makṣikākīṭadūṣite / salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye // go-ghrāte 'nne tathā keśa makṣikā-kīṭa-dūṣite / salilaṃ bhasma mṛd va āpi prakṣeptavyaṃ viśuddhaye // trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ / bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca // trapu-sīsaka-tāmrāṇāṃ kṣāra-āmla-udaka-vāribhiḥ / bhasma-adbhiḥ kāṃsya-lohānāṃ śuddhiḥ plāvo dravasya ca // amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt / vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci // amedhya-aktasya mṛt-toyaiḥ śuddhir gandha-ādi-karṣaṇāt / vāk-śastam ambu-nirṇiktam ajñātaṃ ca sadā śuci // śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam / tathā māṃsaṃ śvacaṇḍāla kravyādādinipātitam // śuci go-tṛpti-kṛt toyaṃ prakṛtisthaṃ mahī-gatam / tathā māṃsaṃ śva-caṇḍāla kravyāda-ādi-nipātitam // raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ / vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // raśmir agnī rajaś-chāyā gaur aśvo vasudha ānilaḥ / vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // aja-aśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / panthānaś ca viśudhyanti soma-sūrya-aṃśu-mārutaiḥ // mukhajā vipruṣo medhyās tathācamanabindavaḥ / śmaśru cāsyagataṃ danta saktaṃ tyaktvā tataḥ śuciḥ // mukhajā vipruṣo medhyās tathā ācamana-bindavaḥ / śmaśru cā asya-gataṃ danta saktaṃ tyaktvā tataḥ śuciḥ // snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe / ācāntaḥ punar ācāmed vāso viparidhāya ca // snātvā pītvā kṣute supte bhuktvā rathya-upasarpaṇe / ācāntaḥ punar ācāmed vāso viparidhāya ca // rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ / mārutenaiva śudhyanti pakveṣṭakacitāni ca // rathyā-kardama-toyāni spṛṣṭāny antya-śva-vāyasaiḥ / mārutena eva śudhyanti pakva-iṣṭaka-citāni ca // 9. dāna-prakaraṇam tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye / tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca // tapas taptva āsṛjad brahmā brāhmaṇān veda-guptaye / tṛpty-arthaṃ pitṛ-devānāṃ dharma-saṃrakṣaṇāya ca // sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ / tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ // sarvasya prabhavo viprāḥ śruta-adhyayana-śīlinaḥ / tebhyaḥ kriyā-parāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ // na vidyayā kevalayā tapasā vāpi pātratā / yatra vṛttam ime cobhe tad dhi pātraṃ prakīrtitam // na vidyayā kevalayā tapasā va āpi pātratā / yatra vṛttam ime ca ubhe tad dhi pātraṃ prakīrtitam // gobhūtilahiraṇyādi pātre dātavyam arcitam / nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā // go-bhū-tila-hiraṇya-ādi pātre dātavyam arcitam / na apātre viduṣā kiṃcid ātmanaḥ śreya icchatā // vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ / gṛhṇan pradātāram adho nayaty ātmānam eva ca // vidyā-tapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ / gṛhṇan pradātāram adho nayaty ātmānam eva ca // dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ / yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ // dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ / yācitena api dātavyaṃ śraddhā-pūtaṃ sva-śaktitaḥ // hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā / sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā // hema-śṛṅgī śaphai raupyaiḥ su-śīlā vastra-saṃyutā / sa-kāṃsya-pātrā dātavyā kṣīriṇī gauḥ sa-dakṣiṇā // dātāsyāḥ svargam āpnoti vatsarān romasammitān / kapilā cet tārayati bhūyaś cāsaptamaṃ kulam // dāta āsyāḥ svargam āpnoti vatsarān roma-sammitān / kapilā cet tārayati bhūyaś cā a-saptamaṃ kulam // savatsāromatulyāni yugāny ubhayatomukhīm / dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat // savatsā-roma-tulyāni yugāny ubhayato-mukhīm / dāta āsyāḥ svargam āpnoti pūrveṇa vidhinā dadat // yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate / tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate / tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā / arogām aparikliṣṭāṃ dātā svarge mahīyate // yathā-kathaṃcid dattvā gāṃ dhenuṃ va ādhenum eva vā / arogām aparikliṣṭāṃ dātā svarge mahīyate // śrāntasaṃvāhanaṃ rogi paricaryā surārcanam / pādaśaucaṃ dvijocchiṣṭa mārjanaṃ gopradānavat // śrānta-saṃvāhanaṃ rogi paricaryā sura-arcanam / pāda-śaucaṃ dvija-ucchiṣṭa mārjanaṃ go-pradānavat // bhūdīpāṃś cānnavastrāmbhas tilasarpiḥpratiśrayān / naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate // bhū-dīpāṃś ca anna-vastra-ambhas tila-sarpiḥ-pratiśrayān / naiveśikaṃ svarṇa-dhuryaṃ dattvā svarge mahīyate // gṛhadhānyābhayopānac chatramālyānulepanam / yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet // gṛha-dhānya-abhaya-upānac chatra-mālya-anulepanam / yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattva ātyantaṃ sukhī bhavet // sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ / tad dadat samavāpnoti brahmalokam avicyutam // sarva-dharma-mayaṃ brahma pradānebhyo 'dhikaṃ yataḥ / tad dadat samavāpnoti brahma-lokam avicyutam // pratigrahasamartho 'pi nādatte yaḥ pratigraham / ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān // pratigraha-samartho 'pi nā adatte yaḥ pratigraham / ye lokā dāna-śīlānāṃ sa tān āpnoti puṣkalān // kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ / māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca // kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ / māṃsaṃ śayyā āsanaṃ dhānāḥ pratyākheyaṃ na vāri ca // ayācitāhṛtaṃ grāhyam api duṣkṛtakarmaṇaḥ / anyatra kulaṭāṣaṇḍha patitebhyas tathā dviṣaḥ // ayācita-āhṛtaṃ grāhyam api duṣkṛta-karmaṇaḥ / anyatra kulaṭā-ṣaṇḍha patitebhyas tathā dviṣaḥ // devātithiarcanakṛte gurubhṛtyārtham eva vā / sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca // deva-atithi-arcana-kṛte guru-bhṛtya-artham eva vā / sarvataḥ pratigṛhṇīyād ātma-vṛtty-artham eva ca // 10. śrāddha-prakaraṇam amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam / dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ // amāvāsya āṣṭakā vṛddhiḥ kṛṣṇa-pakṣo 'yana-dvayam / dravyaṃ brāhmaṇa-saṃpattir viṣuvat sūrya-saṃkramaḥ // vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ / śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ // vyatīpāto gaja-cchāyā grahaṇaṃ candra-sūryayoḥ / śrāddhaṃ prati ruciś ca ete śrāddha-kālāḥ prakīrtitāḥ // agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā / vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ // agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā / veda-arthavij jyeṣṭha-sāmā tri-madhus tri-suparṇakaḥ // svasrīyartvijjāmātṛ yājyaśvaśuramātulāḥ / triṇāciketadauhitra śiṣyasaṃbandhibāndhavāḥ // svasrīyartvij-jāmātṛ yājya-śvaśura-mātulāḥ / triṇāciketa-dauhitra śiṣya-saṃbandhi-bāndhavāḥ // karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ / pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ // karma-niṣṭhās tapo-niṣṭhāḥ pañca-agnir brahma-cāriṇaḥ / pitṛ-mātṛ-parāś caiva brāhmaṇāḥ śrāddha-saṃpadaḥ // rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā / avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ // rogī hīna-atirikta-aṅgaḥ kāṇaḥ paunarbhavas tathā / avakīrṇī kuṇḍa-golau kunakhī śyāva-dantakaḥ // bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ / mitradhruk piśunaḥ soma vikrayī parivindakaḥ // bhṛtaka-adhyāpakaḥ klībaḥ kanyā-dūṣy abhiśastakaḥ / mitra-dhruk piśunaḥ soma vikrayī parivindakaḥ // mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ / parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ // mātā-pitṛ-guru-tyāgī kuṇḍa-āśī vṛṣala-ātmajaḥ / para-pūrvā-patiḥ stenaḥ karma-duṣṭāś ca ninditāḥ // nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ / taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ // nimantrayeta pūrve-dyur brāhmaṇān ātmavān śuciḥ / taiś ca api saṃyatair bhāvyaṃ mano-vāk-kāya-karmabhiḥ // aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān / pavitrapāṇir ācāntān āsaneṣūpaveśayet // apara-ahṇe samabhyarcya svāgatenā agatāṃs tu tān / pavitra-pāṇir ācāntān āsaneṣu upaveśayet // yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca / paristṛte śucau deśe dakṣiṇāpravaṇe tathā // yugmān daive yathā-śakti pitrye 'yugmāṃs tathaiva ca / paristṛte śucau deśe dakṣiṇā-pravaṇe tathā // dvau daive prāk trayaḥ pitrya udag ekaikam eva vā / mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam // dvau daive prāk trayaḥ pitrya udag ekaikam eva vā / mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam // pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api / āvāhayed anujñāto viśve devāsa ity ṛcā // pāṇi-prakṣālanaṃ dattvā viṣṭara-arthaṃ kuśān api / āvāhayed anujñāto viśve devāsa ity ṛcā // yavair anvavakīryātha bhājane sapavitrake / śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā // yavair anvavakīrya atha bhājane sa-pavitrake / śaṃ no devyā payaḥ kṣiptvā yavo 'si iti yavāṃs tathā // yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet / dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam // yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet / dattvā udakaṃ gandha-mālyaṃ dhūpa-dānaṃ sa-dīpakam // tathācchādanadānaṃ ca karaśaucārtham ambu ca / apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam // tathā ācchādana-dānaṃ ca kara-śauca-artham ambu ca / apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam // dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn / āvāhya tadanujñāto japed āyantu nas tataḥ // dvi-guṇāṃs tu kuśān dattvā hy uṣantas tva īty ṛcā pitṝn / āvāhya tad-anujñāto japed āyantu nas tataḥ // apahatā iti tilān vikīrya ca samantataḥ / yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat // apahatā iti tilān vikīrya ca samantataḥ / yava-arthās tu tilaiḥ kāryāḥ kuryād arghya-ādi pūrvavat // dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ / pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ // dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ / pitṛbhyaḥ sthānam asi iti nyubjaṃ pātraṃ karoty adhaḥ // agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam / kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat // agnau kariṣyann ādāya pṛcchaty annaṃ ghṛta-plutam / kuruṣva ity abhyanujñāto hutva āgnau pitṛ-yajñavat // hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ / yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ // huta-śeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ / yathā-lābha-upapanneṣu raupyeṣu ca viśeṣataḥ // dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam / kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet // dattva ānnaṃ pṛthivī-pātram iti pātra-abhimantraṇam / kṛtva īdaṃ viṣṇur ity anne dvija-aṅguṣṭhaṃ niveśayet // savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam / japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ // sa-vyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam / japtvā yathā-sukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāg-yatāḥ // annam iṣtaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ / ātṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā // annam iṣtaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ / ā-tṛptes tu pavitrāṇi japtvā pūrva-japaṃ tathā // annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca / tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt // annam ādāya tṛptāḥ stha śeṣaṃ ca eva anumānya ca / tad annaṃ vikired bhūmau dadyāc ca apaḥ sakṛt sakṛt // sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ / ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat // sarvam annam upādāya sa-tilaṃ dakṣiṇā-mukhaḥ / ucchiṣṭa-saṃnidhau piṇḍān dadyād vai pitṛ-yajñavat // mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ / svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca // mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ / svasti-vācyaṃ tataḥ kuryād akṣayya-udakam eva ca // dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet / vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām // dattvā tu dakṣiṇāṃ śaktyā svadhā-kāram udāharet / vācyatām ity anujñātaḥ prakṛtebhyaḥ svadha ūcyatām // brūyur astu svadhety ukte bhūmau siñcet tato jalam / viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet // brūyur astu svadha īty ukte bhūmau siñcet tato jalam / viśve devāś ca prīyantāṃ vipraiś ca ukta idaṃ japet // dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // ity uktvoktvā priyā vācaḥ praṇipatya visarjayet / vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam // ity uktva ūktvā priyā vācaḥ praṇipatya visarjayet / vāje vāja iti prītaḥ pitṛ-pūrvaṃ visarjanam // yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ / pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet // yasmiṃs tu saṃsravāḥ pūrvam arghya-pātre niveśitāḥ / pitṛ-pātraṃ tad-uttānaṃ kṛtvā viprān visarjayet // pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam / brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha // pradakṣiṇam anuvrajya bhuñjīta pitṛ-sevitam / brahma-cārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha // evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn / yajeta dadhi karkandhu miśrān piṇḍān yavaiḥ kriyāḥ // evaṃ pradakṣiṇā-āvṛtko vṛddhau nāndī-mukhān pitṝn / yajeta dadhi karkandhu miśrān piṇḍān yavaiḥ kriyāḥ // ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam / āvāhanāgnaukaraṇa rahitaṃ hy apasavyavat // eka-uddiṣṭaṃ deva-hīnam eka-arghya-eka-pavitrakam / āvāhana-agnau-karaṇa rahitaṃ hy apasavyavat // upatiṣṭhatām akṣayya sthāne vipravisarjane / abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha // upatiṣṭhatām akṣayya sthāne vipra-visarjane / abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha // gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam / arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // gandha-udaka-tilair yuktaṃ kuryāt pātra-catuṣṭayam / arghya-arthaṃ pitṛ-pātreṣu preta-pātraṃ prasecayet // ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret / etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api // ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret / etat sapiṇḍī-karaṇam eka-uddiṣṭaṃ striyā api // arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet / tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije // arvāk-sapiṇḍī-karaṇaṃ yasya saṃvatsarād bhavet / tasya apy annaṃ sa-uda-kumbhaṃ dadyāt saṃvatsaraṃ dvije // mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram / pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani // mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram / pratisaṃvatsaraṃ ca evam ādyam ekādaśe 'hani // piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā / prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet // piṇḍāṃs tu go-'ja-viprebhyo dadyād agnau jale 'pi vā / prakṣipet satsu vipreṣu dvija-ucchiṣṭaṃ na mārjayet // haviṣyānnena vai māsaṃ pāyasena tu vatsaram / mātsyahāriṇakaurabha śākunacchāgapārṣataiḥ // haviṣya-annena vai māsaṃ pāyasena tu vatsaram / mātsya-hāriṇa-kaurabha śākuna-cchāga-pārṣataiḥ // aiṇarauravavārāha śāśair māṃsair yathākramam / māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ // aiṇa-raurava-vārāha śāśair māṃsair yathā-kramam / māsa-vṛddhya ābhitṛpyanti dattair iha pitāmahāḥ // khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā / lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca // khaḍda-āmiṣaṃ mahā-śalkaṃ madhu muny-annam eva vā / lauha-āmiṣaṃ mahā-śākaṃ māṃsaṃ vārdhrīṇasasya ca // yad dadāti gayāsthaś ca sarvam ānantyam aśnute / tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ // yad dadāti gayāsthaś ca sarvam ānantyam aśnute / tathā varṣā-trayodaśyāṃ maghāsu ca viśeṣataḥ // kanyāṃ kanyāvedinaś ca paśūn vai satsutān api / dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā // kanyāṃ kanyā-vedinaś ca paśūn vai sat-sutān api / dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśapha-ekaśaphāṃs tathā // brahmavarcasvinaḥ putrān svarṇarūpye sakupyake / jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā // brahma-varcasvinaḥ putrān svarṇa-rūpye sa-kupyake / jñāti-śraiṣṭhyaṃ sarva-kāmān āpnoti śrāddhadaḥ sadā // pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm / śastreṇa tu hatā ye vai tebhyas tatra pradīyate // pratipat-prabhṛtiṣv ekāṃ varjayitvā caturdaśīm / śastreṇa tu hatā ye vai tebhyas tatra pradīyate // svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā / putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham // svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā / putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham // pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api / arogitvaṃ yaśo vīta śokatāṃ paramāṃ gatim // pravṛtta-cakratāṃ caiva vāṇijya-prabhṛtīn api / arogitvaṃ yaśo vīta śokatāṃ paramāṃ gatim // dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam / aśvān āyuś ca vidhivad yaḥ śrāddhaṃ saṃprayacchati // dhanaṃ vedān bhiṣak-siddhiṃ kupyaṃ gā apy aja-avikam / aśvān āyuś ca vidhivad yaḥ śrāddhaṃ saṃprayacchati // kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān / āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ // kṛttikā-ādi-bharaṇy-antaṃ sa kāmān āpnuyād imān / āstikaḥ śraddadhānaś ca vyapeta-mada-matsaraḥ // vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ / prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ // vasu-rudra-aditi-sutāḥ pitaraḥ śrāddha-devatāḥ / prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ // āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca / prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ // āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca / prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ // 11. gaṇapati-kalpa-prakaraṇam vināyakaḥ karmavighna siddhyarthaṃ viniyojitaḥ / gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā // vināyakaḥ karma-vighna siddhy-arthaṃ viniyojitaḥ / gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā // tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata / svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati // tena upasṛṣṭo yas tasya lakṣaṇāni nibodhata / svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati // kāṣāyavāsasaś caiva kravyādāṃś cādhirohati / antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate // kāṣāya-vāsasaś caiva kravyādāṃś ca adhirohati / antyajair gardabhair uṣṭraiḥ saha ekatra avatiṣṭhate // vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ / vimanā viphalārambhaḥ saṃsīdaty animittataḥ // vrajann api tathā ātmānaṃ manyate 'nugataṃ paraiḥ / vimanā viphala-ārambhaḥ saṃsīdaty animittataḥ // tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ / kumārī ca na bhartāram apatyaṃ garbham aṅganā // tena upasṛṣṭo labhate na rājyaṃ rāja-nandanaḥ / kumārī ca na bhartāram apatyaṃ garbham aṅganā // ācāryatvaṃ śrotriyaś ca na śiṣyo 'dhyayanaṃ tathā / vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ // ācāryatvaṃ śrotriyaś ca na śiṣyo 'dhyayanaṃ tathā / vaṇig-lābhaṃ na cā apnoti kṛṣiṃ ca api kṛṣī-valaḥ // snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam / gaurasarṣapakalkena sājyenotsāditasya ca // snapanaṃ tasya kartavyaṃ puṇye 'hni vidhi-pūrvakam / gaura-sarṣapa-kalkena sa-ājyena utsāditasya ca // sarvāuṣadhaiḥ sarvagandhair viliptaśirasas tathā / bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ // sarva-auṣadhaiḥ sarva-gandhair vilipta-śirasas tathā / bhadra-āsana-upaviṣṭasya svasti-vācyā dvijāḥ śubhāḥ // aśvasthānād gajasthānād valmīkāt saṃgamād hradāt / mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet // aśva-sthānād gaja-sthānād valmīkāt saṃgamād hradāt / mṛttikāṃ rocanāṃ gandhān gugguluṃ ca apsu nikṣipet // yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt / carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // yā āhṛtā hy eka-varṇaiś caturbhiḥ kalaśair hradāt / carmaṇy ānaḍuhe rakte sthāpyaṃ bhadra-āsanaṃ tataḥ // sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam / tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te // sahasra-akṣaṃ śata-dhāram ṛṣibhiḥ pāvanaṃ kṛtam / tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te // bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ // bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ // yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani / lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā // yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani / lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā // snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu / juhuyān mūrdhani kuśān savyena parigṛhya ca // snātasya sārṣapaṃ tailaṃ sruveṇā audumbareṇa tu / juhuyān mūrdhani kuśān savyena parigṛhya ca // mitaś ca sammitaś caiva tathā śālakaṭaṅkaṭau / kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ // mitaś ca sammitaś caiva tathā śāla-kaṭaṅkaṭau / kūśmāṇḍo rāja-putraś ca ity ante svāhā-samanvitaiḥ // nāmabhir balimantraiś ca namaskārasamanvitaiḥ / dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ // nāmabhir bali-mantraiś ca namas-kāra-samanvitaiḥ / dadyāc catuṣ-pathe śūrpe kuśān āstīrya sarvataḥ // kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca / matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu // kṛta-akṛtāṃs taṇḍulāṃś ca palala-odanam eva ca / matsyān pakvāṃs tathaiva amān māṃsam etāvad eva tu // puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api / mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ // puṣpaṃ citraṃ su-gandhaṃ ca surāṃ ca trividhām api / mūlakaṃ pūrika-apūpāṃs tathaiva uṇḍeraka-srajaḥ // dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam / etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ // dadhy annaṃ pāyasaṃ caiva guḍa-piṣṭaṃ sa-modakam / etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ // vināyakasya jananīm upatiṣṭhet tato 'mbikām / dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim // vināyakasya jananīm upatiṣṭhet tato 'mbikām / dūrvā-sarṣapa-puṣpāṇāṃ dattva ārghyaṃ pūrṇam añjalim // rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me / putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me // rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me / putrān dehi dhanaṃ dehi sarva-kāmāṃś ca dehi me // tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ / brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api // tataḥ śukla-ambara-dharaḥ śukla-mālya-anulepanaḥ / brāhmaṇān bhojayed dadyād vastra-yugmaṃ guror api // evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ / karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām // evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ / karmaṇāṃ phalam āpnoti śriyaṃ cā apnoty anuttamām // ādityasya sadā pūjāṃ tilakaṃ svāminas tathā / mahāgaṇapateś caiva kurvan siddhim avāpnuyāt // ādityasya sadā pūjāṃ tilakaṃ svāminas tathā / mahā-gaṇapateś caiva kurvan siddhim avāpnuyāt // 12. graha-śānti-prakaraṇam śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret / vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api // śrī-kāmaḥ śānti-kāmo vā graha-yajñaṃ samācaret / vṛṣṭy-āyuḥ-puṣṭi-kāmo vā tathaiva abhicarann api // sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ / śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ // sūryaḥ somo mahī-putraḥ soma-putro bṛhaspatiḥ / śukraḥ śanaiścaro rāhuḥ ketuś ca iti grahāḥ smṛtāḥ // tāmrakāt sphaṭikād rakta candanāt svarṇakād ubhau / rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt // tāmrakāt sphaṭikād rakta candanāt svarṇakād ubhau / rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt // svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā / yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // sva-varṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā / yathā-varṇaṃ pradeyāni vāsāṃsi kusumāni ca // gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ / kartavyā mantravantaś ca caravaḥ pratidaivatam // gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ / kartavyā mantravantaś ca caravaḥ pratidaivatam // ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut / udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ // ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut / udbudhyasva iti ca ṛco yathā-saṃkhyaṃ prakīrtitāḥ // bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ / śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā // bṛhaspate 'ti yad aryas tathaiva annāt parisrutaḥ / śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā // arkaḥ palāśaḥ khadira apāmārgo 'tha pippalaḥ / udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt // arkaḥ palāśaḥ khadira apāmārgo 'tha pippalaḥ / udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt // ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā / hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ // ekaikasya tv aṣṭa-śatam aṣṭāviṃśatir eva vā / hotavyā madhu-sarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ // guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam / dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca // guḍa-odanaṃ pāyasaṃ ca haviṣyaṃ kṣīra-ṣāṣṭikam / dadhy-odanaṃ haviś cūrṇaṃ māṃsaṃ citra-annam eva ca // dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ / śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam // dadyād graha-kramād evaṃ dvijebhyo bhojanaṃ budhaḥ / śaktito vā yathā-lābhaṃ sat-kṛtya vidhi-pūrvakam // dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt / kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // dhenuḥ śaṅkhas tatha ānaḍvān hema vāso hayaḥ kramāt / kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet / brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha // yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet / brahmaṇa aiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha // grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca / bhāvābhāvau ca jagatas tasmāt pūjyatamā grahāḥ // graha-adhīnā nara-indrāṇām ucchrāyāḥ patanāni ca / bhāva-abhāvau ca jagatas tasmāt pūjyatamā grahāḥ // grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api / ārogyabalasaṃpanno jīvet sa śaradaḥ śatam // grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api / ārogya-bala-saṃpanno jīvet sa śaradaḥ śatam // 13. rājadharma-prakaraṇam mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ / vinītaḥ sattvasaṃpannaḥ kulīnaḥ satyavāk śuciḥ // mahā-utsāhaḥ sthūla-lakṣaḥ kṛtajño vṛddha-sevakaḥ / vinītaḥ sattva-saṃpannaḥ kulīnaḥ satya-vāk śuciḥ // adīrghasūtraḥ smṛtimān akṣudro 'paruṣas tathā / dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit // adīrgha-sūtraḥ smṛtimān akṣudro 'paruṣas tathā / dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit // svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca / vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ // sva-randhra-gopta ānvīkṣikyāṃ daṇḍa-nītyāṃ tathaiva ca / vinītas tv atha vārtāyāṃ trayyāṃ caiva nara-adhipaḥ // sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn / taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam // sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn / taiḥ sārdhaṃ cintayed rājyaṃ vipreṇa atha tataḥ svayam // purohitaṃ prakurvīta daivajñam uditoditam / daṇḍanītyāṃ ca kuśalam atharvāṅgirase tathā // purohitaṃ prakurvīta daivajñam udita-uditam / daṇḍa-nītyāṃ ca kuśalam atharva-aṅgirase tathā // śrautasmārtakriyāhetor vṛṇuyād eva ca rtvijaḥ / yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān // śrauta-smārta-kriyā-hetor vṛṇuyād eva ca rtvijaḥ / yajñāṃś caiva prakurvīta vidhivad bhūri-dakṣiṇān // bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca / akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam // bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca / akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣu upapāditam // askannam avyathaṃ caiva prāyaścittair adūṣitam / agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate // askannam avyathaṃ caiva prāyaścittair adūṣitam / agneḥ sakāśād vipra-agnau hutaṃ śreṣṭham iha ucyate // alabdham īhed dharmeṇa labdhaṃ yatnena pālayet / pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet // alabdham īhed dharmeṇa labdhaṃ yatnena pālayet / pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet // dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet / āgāmibhadranṛpati parijñānāya pārthivaḥ // dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet / āgāmi-bhadra-nṛpati parijñānāya pārthivaḥ // paṭe vā tāmrapaṭṭe vā svamudroparicihnitam / abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ // paṭe vā tāmra-paṭṭe vā sva-mudrā-upari-cihnitam / abhilekhyā atmano vaṃśyān ātmānaṃ ca mahī-patiḥ // pratigrahaparīmāṇaṃ dānacchedopavarṇanam / svahastakālasaṃpannaṃ śāsanaṃ kārayet sthiram // pratigraha-parīmāṇaṃ dāna-ccheda-upavarṇanam / sva-hasta-kāla-saṃpannaṃ śāsanaṃ kārayet sthiram // ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset / tatra durgāṇi kurvīta janakośātmaguptaye // ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset / tatra durgāṇi kurvīta jana-kośa-ātma-guptaye // tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn / prakuryād āyakarmānta vyayakarmasu codyatān // tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn / prakuryād āya-karma-anta vyaya-karmasu ca udyatān // nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam / viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā // na ataḥ parataro dharmo nṛpāṇāṃ yad raṇa-arjitam / viprebhyo dīyate dravyaṃ prajābhyaś ca abhayaṃ sadā // ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ / akūṭair āyudhair yānti te svargaṃ yogino yathā // ya āhaveṣu vadhyante bhūmy-artham aparāṅ-mukhāḥ / akūṭair āyudhair yānti te svargaṃ yogino yathā // padāni kratutulyāni bhagneṣv avinivartinām / rājā sukṛtam ādatte hatānāṃ vipalāyinām // padāni kratu-tulyāni bhagneṣv avinivartinām / rājā sukṛtam ādatte hatānāṃ vipalāyinām // tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam / na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam // tava ahaṃ-vādinaṃ klībaṃ nirhetiṃ para-saṃgatam / na hanyād vinivṛttaṃ ca yuddha-prekṣaṇaka-ādikam // kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam / vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ // kṛta-rakṣaḥ samutthāya paśyed āya-vyayau svayam / vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ // hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet / paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ // hiraṇyaṃ vyāpṛta-ānītaṃ bhāṇḍa-āgāreṣu nikṣipet / paśyec cārāṃs tato dūtān preṣayen mantri-saṃgataḥ // tataḥ svairavihārī syān mantribhir vā samāgataḥ / balānāṃ darśanaṃ kṛtvā senānyā saha cintayet // tataḥ svaira-vihārī syān mantribhir vā samāgataḥ / balānāṃ darśanaṃ kṛtvā senānyā saha cintayet // saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam / gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca // saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍha-bhāṣitam / gīta-nṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca // saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca / śāstrāṇi cintayed buddhyā sarvakartavyatās tathā // saṃviśet tūrya-ghoṣeṇa pratibudhyet tathaiva ca / śāstrāṇi cintayed buddhyā sarva-kartavyatās tathā // preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān / ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ // preṣayec ca tataś cārān sveṣv anyeṣu ca sa-ādarān / ṛtvik-purohita-ācāryair āśīrbhir abhinanditaḥ // dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm / naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca // dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm / naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca // brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu / syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā // brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu / syād rājā bhṛtya-vargeṣu prajāsu ca yathā pitā // puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan / sarvadānādhikaṃ yasmāt prajānāṃ paripālanam // puṇyāt ṣaḍ-bhāgam ādatte nyāyena paripālayan / sarva-dāna-adhikaṃ yasmāt prajānāṃ paripālanam // cāṭataskaradurvṛtta mahāsāhasikādibhiḥ / pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ // cāṭa-taskara-durvṛtta mahā-sāhasika-ādibhiḥ / pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ // arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ / tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān // arakṣyamāṇāḥ kurvanti yat-kiṃcit kilbiṣaṃ prajāḥ / tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān // ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam / sādhūn sammānayed rājā viparītāṃś ca ghātayet // ye rāṣṭra-adhikṛtās teṣāṃ cārair jñātvā viceṣṭitam / sādhūn sammānayed rājā viparītāṃś ca ghātayet // utkocajīvino dravya hīnān kṛtvā vivāsayet / saddānamānasatkārān śrotriyān vāsayet sadā // utkoca-jīvino dravya hīnān kṛtvā vivāsayet / sad-dāna-māna-satkārān śrotriyān vāsayet sadā // anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet / so 'cirād vigataśrīko nāśam eti sabāndhavaḥ // anyāyena nṛpo rāṣṭrāt sva-kośaṃ yo 'bhivardhayet / so 'cirād vigata-śrīko nāśam eti sa-bāndhavaḥ // prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ / rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate // prajā-pīḍana-saṃtāpāt samudbhūto hutāśanaḥ / rājñaḥ kulaṃ śriyaṃ prāṇāṃś ca adagdhvā na nivartate // ya eva nṛpater dharmaḥ svarāṣṭraparipālane / tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan // ya eva nṛpater dharmaḥ sva-rāṣṭra-paripālane / tam eva kṛtsnam āpnoti para-rāṣṭraṃ vaśaṃ nayan // yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ / tathaiva paripālyo 'sau yadā vaśam upāgataḥ // yasmin deśe ya ācāro vyavahāraḥ kula-sthitiḥ / tathaiva paripālyo 'sau yadā vaśam upāgataḥ // mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam / kuryād yathāsya na viduḥ karmaṇām āphalodayāt // mantra-mūlaṃ yato rājyaṃ tasmān mantraṃ su-rakṣitam / kuryād yatha āsya na viduḥ karmaṇām ā-phala-udayāt // arir mitram udāsīno 'nantaras tatparaḥ paraḥ / kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ // arir mitram udāsīno 'nantaras tat-paraḥ paraḥ / kramaśo maṇḍalaṃ cintyaṃ sāma-ādibhir upakramaiḥ // upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca / samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ // upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca / samyak-prayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ // saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā / dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet // saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā / dvaidhī-bhāvaṃ guṇān etān yathāvat parikalpayet // yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet / paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ // yadā sasya-guṇa-upetaṃ para-rāṣṭraṃ tadā vrajet / paraś ca hīna ātmā ca hṛṣṭa-vāhana-pūruṣaḥ // daive puruṣakāre ca karmasiddhir vyavasthitā / tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam // daive puruṣa-kāre ca karma-siddhir vyavasthitā / tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam // kecid daivāt svabhāvād vā kālāt puruṣakārataḥ / saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ // kecid daivāt svabhāvād vā kālāt puruṣa-kārataḥ / saṃyoge kecid icchanti phalaṃ kuśala-buddhayaḥ // yathā hy ekena cakreṇa rathasya na gatir bhavet / evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati // yathā hy ekena cakreṇa rathasya na gatir bhavet / evaṃ puruṣa-kāreṇa vinā daivaṃ na sidhyati // hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ / ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ // hiraṇya-bhūmi-lābhebhyo mitra-labdhir varā yataḥ / ato yateta tat-prāptyai rakṣet satyaṃ samāhitaḥ // svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca / mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate // svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca / mitrāṇy etāḥ prakṛtayo rājyaṃ sapta-aṅgam ucyate // tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet / dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā // tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet / dharmo hi daṇḍa-rūpeṇa brahmaṇā nirmitaḥ purā // sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā / satyasaṃdhena śucinā susahāyena dhīmatā // sa netuṃ nyāyato 'śakyo lubdhena akṛta-buddhinā / satya-saṃdhena śucinā su-sahāyena dhīmatā // yathāśāstraṃ prayuktaḥ san sadevāsuramānavam / jagad ānandayet sarvam anyathā tat prakopayet // yathā-śāstraṃ prayuktaḥ san sa-deva-asura-mānavam / jagad ānandayet sarvam anyathā tat prakopayet // adharmadaṇḍanaṃ svarga kīrtilokavināśanam / samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // adharma-daṇḍanaṃ svarga kīrti-loka-vināśanam / samyak tu daṇḍanaṃ rājñaḥ svarga-kīrti-jaya-āvaham // api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā / na adaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet / iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ // yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet / iṣṭaṃ syāt kratubhis tena samāpta-vara-dakṣiṇaiḥ // iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak / vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // iti saṃcintya nṛpatiḥ kratu-tulya-phalaṃ pṛthak / vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // kulāni jātīḥ śreṇīś ca gaṇān jānapadān api / svadharmāc calitān rājā vinīya sthāpayet pathi // kulāni jātīḥ śreṇīś ca gaṇān jānapadān api / sva-dharmāc calitān rājā vinīya sthāpayet pathi // jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam / te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate // jāla-sūrya-marīcisthaṃ trasa-reṇū rajaḥ smṛtam / te 'ṣṭau likṣā tu tās tisro rāja-sarṣapa ucyate // gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ / kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa // gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ / kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa // palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam / dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te // palaṃ suvarṇāś catvāraḥ pañca va āpi prakīrtitam / dve kṛṣṇale rūpya-māṣo dharaṇaṃ ṣoḍaśa eva te // śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu / niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ // śata-mānaṃ tu daśabhir dharaṇaiḥ palam eva tu / niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ // sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ / tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // sa-aśīti-paṇa-sāhasro daṇḍa uttama-sāhasaḥ / tad-ardhaṃ madhyamaḥ proktas tad-ardham adhamaḥ smṛtaḥ // dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā / yojyā vyastāḥ samastā vā hy aparādhavaśād ime // dhig-daṇḍas tv atha vāg-daṇḍo dhana-daṇḍo vadhas tathā / yojyā vyastāḥ samastā vā hy aparādha-vaśād ime // jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā / vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet // jñātva āparādhaṃ deśaṃ ca kālaṃ balam atha api vā / vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet // II. vyavahārādhyāya 1. sādhāraṇa-vyavahāra-mātṛkā-prakaraṇam vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha / dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ // vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha / dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ // śrutādhyayanasaṃpannā dharmajñāḥ satyavādinaḥ / rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ // śrutādhyayanasaṃpannā dharmajñāḥ satyavādinaḥ / rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ // apaśyatā kāryavaśād vyavahārān nṛpeṇa tu / sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit // apaśyatā kāryavaśād vyavahārān nṛpeṇa tu / sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit // rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ / sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam // rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ / sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam // smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahārapadaṃ hi tat // smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahārapadaṃ hi tat // pratyarthino 'grato lekhyaṃ yathāveditam arthinā / samāmāsatadardhāhar nāmajātyādicihnitam // pratyarthino 'grato lekhyaṃ yathāveditam arthinā / samāmāsatadardhāhar nāmajātyādicihnitam // śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau / tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam // śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau / tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam // tatsiddhau siddhim āpnoti viparītam ato 'nyathā / catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ // tat-siddhau siddhim āpnoti viparītam ato 'nyathā / catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ // 2. asādhāraṇavyavahāramātṛkā-prakaraṇam abhiyogam anistīrya nainaṃ pratyabhiyojayet / abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet // abhiyogam anistīrya nainaṃ pratyabhiyojayet / abhiyuktaṃ ca nānyena na uktaṃ viprakṛtiṃ nayet // kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca / ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca / ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam / mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet // nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam / mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet // sāhasasteyapāruṣya go'bhiśāpātyaye striyām / vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ // sāhasasteyapāruṣya go'bhiśāpātyaye striyām / vivādayet sadya eva kālo 'nyatra icchayā smṛtaḥ // deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca / lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca // deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca / lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca // pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite / vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api // pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite / vāk-cakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api // svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ / abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ // svabhāvād vikṛtiṃ gacchen mano-vāk-kāya-karmabhiḥ / abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ // saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet / na cāhūto vadet kiṃcid dhīno daṇḍyaś ca sa smṛtaḥ // saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet / na cāhūto vadet kiṃcid dhīno daṇḍyaś ca sa smṛtaḥ // sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ / pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ // sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ / pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ // sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet / daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca // sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet / daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca // chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ / bhūtam apy anupanyastaṃ hīyate vyavahārataḥ // chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ / bhūtam apy anupanyastaṃ hīyate vyavahārataḥ // nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ / dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ // nihnute likhitaṃ na ekam ekadeśe vibhāvitaḥ / dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ // smṛtyor virodhe nyāyas tu balavān vyavahārataḥ / arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ // smṛtyor virodhe nyāyas tu balavān vyavahārataḥ / arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ // pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam / eṣām anyatamābhāve divyānyatamam ucyate // pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ca-iti kīrtitam / eṣām anyatamābhāve divyānyatamam ucyate // sarveṣv arthavivādeṣu balavaty uttarākriyā / ādhau pratigrahe krīte pūrvā tu balavattarā // sarveṣv arthavivādeṣu balavaty uttarākriyā / ādhau pratigrahe krīte pūrvā tu balavattarā // paśyato 'bruvato bhūmer hānir viṃśativārṣikī / pareṇa bhujyamānāyā dhanasya daśavārṣikī // paśyato 'bruvato bhūmer hānir viṃśati-vārṣikī / pareṇa bhujyamānāyā dhanasya daśavārṣikī // ādhisīmopanikṣepa jaḍabāladhanair vinā / tathopanidhirājastrī śrotriyāṇāṃ dhanair api // ādhisīma-upanikṣepa jaḍabāladhanair vinā / tathā-upanidhirājastrī śrotriyāṇāṃ dhanair api // ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam / daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā // ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam / daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā // āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt / āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt / āgame 'pi balaṃ na-eva bhuktiḥ stokāpi yatra no // āgamas tu kṛto yena so 'bhiyuktas tam uddharet / na tatsutas tatsuto vā bhuktis tatra garīyasī // āgamas tu kṛto yena so 'bhiyuktas tam uddharet / na tatsutas tatsuto vā bhuktis tatra garīyasī // yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet / na tatra kāraṇaṃ bhuktir āgamena vinākṛtā // yo 'bhiyuktaḥ para-itaḥ syāt tasya rikthī tam uddharet / na tatra kāraṇaṃ bhuktir āgamena vinākṛtā // nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca / pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām // nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca / pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām // balopādhivinirvṛttān vyavahārān nivartayet / strīnaktamantarāgāra bahiḥśatrukṛtāṃs tathā // bala-upādhivinirvṛttān vyavahārān nivartayet / strī-naktam-antarāgāra bahiḥ-śatrukṛtāṃs tathā // mattonmattārtavyasani bālabhītādiyojitaḥ / asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // matta-unmattārtavyasani bālabhītādiyojitaḥ / asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam / vibhāvayen na cel liṅgais tatsamaṃ daṇḍam arhati // pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam / vibhāvayen na cel liṅgais tatsamaṃ daṇḍam arhati // rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ / vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ // rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ / vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ // itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet / aniveditavijñāto dāpyas taṃ daṇḍam eva ca // itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet / aniveditavijñāto dāpyas taṃ daṇḍam eva ca // deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu / adadad dhi samāpnoti kilbiṣaṃ yasya tasya tat // deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu / adadad dhi samāpnoti kilbiṣaṃ yasya tasya tat // 3. ṛṇā3dāna-prakaraṇam aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇakramāc chataṃ dvitri catuṣpañcakam anyathā // aśīti-bhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇa-kramāc chataṃ dvi-tri catuṣ-pañcakam anyathā // kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam / dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu // kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam / dadyur vā sva-kṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu // saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā / vastradhānyahiraṇyānāṃ catustridviguṇā parā // saṃtatis tu paśu-strīṇāṃ rasasya aṣṭa-guṇā parā / vastra-dhānya-hiraṇyānāṃ catus-tri-dvi-guṇā parā // prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet / sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam // prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet / sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca tad-dhanam // gṛhītānukramād dāpyo dhaninām adhamarṇikaḥ / dattvā tu brāhmaṇāyaiva nṛpates tadanantaram // gṛhīta-anukramād dāpyo dhaninām adhamarṇikaḥ / dattvā tu brāhmaṇāya eva nṛpates tad-anantaram // rājñādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam / pañcakaṃ ca śataṃ dāpyaḥ prāptārtho hy uttamarṇikaḥ // rājña ādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam / pañcakaṃ ca śataṃ dāpyaḥ prāpta-artho hy uttamarṇikaḥ // hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // hīna-jātiṃ parikṣīṇam ṛṇa-arthaṃ karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathā-udayam // dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam / madhyasthasthāpitaṃ cet syād vardhate na tataḥ param // dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam / madhyastha-sthāpitaṃ cet syād vardhate na tataḥ param // avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet / dadyus tad rikthinaḥ prete proṣite vā kuṭumbini // avibhaktaiḥ kuṭumba-arthe yad ṛṇaṃ tu kṛtaṃ bhavet / dadyus tad rikthinaḥ prete proṣite vā kuṭumbini // na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā / dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā // na yoṣit-pati-putrābhyāṃ na putreṇa kṛtaṃ pitā / dadyād ṛte kuṭumba-arthān na patiḥ strī-kṛtaṃ tathā // surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam / vṛthādānaṃ tathaiveha putro dadyān na paitṛkam // surā-kāma-dyūta-kṛtaṃ daṇḍa-śulka-avaśiṣṭakam / vṛthā-dānaṃ tathaiva iha putro dadyān na paitṛkam // gopaśauṇḍikaśailūṣa rajakavyādhayoṣitām / ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā // gopa-śauṇḍika-śailūṣa rajaka-vyādha-yoṣitām / ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tad-āśrayā // pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam / svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati // pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam / svayaṃ-kṛtaṃ vā yad ṛṇaṃ na anyat strī dātum arhati // pitari proṣite prete vyasanābhiplute 'pi vā / putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam // pitari proṣite prete vyasana-abhiplute 'pi vā / putra-pautrair ṛṇaṃ deyaṃ nihnave sākṣi-bhāvitam // rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca / putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ // riktha-grāha ṛṇaṃ dāpyo yoṣid-grāhas tathaiva ca / putro 'nanya-āśrita-dravyaḥ putra-hīnasya rikthinaḥ // bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi / prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam // bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi / prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam // darśane pratyaye dāne prātibhāvyaṃ vidhīyate / ādyau tu vitathe dāpyāv itarasya sutā api // darśane pratyaye dāne prātibhāvyaṃ vidhīyate / ādyau tu vitathe dāpyāv itarasya sutā api // darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi vā / na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ // darśana-pratibhūr yatra mṛtaḥ prātyayiko 'pi vā / na tat-putrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ // bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam / ekacchāyāśriteṣv eṣu dhanikasya yathāruci // bahavaḥ syur yadi sva-aṃśair dadyuḥ pratibhuvo dhanam / eka-cchāyā-āśriteṣv eṣu dhanikasya yathā-ruci // pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam / dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet // pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam / dvi-guṇaṃ pratidātavyam ṛṇikais tasya tad bhavet // saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca / vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā // saṃtatiḥ strī-paśuṣv eva dhānyaṃ tri-guṇam eva ca / vastraṃ catur-guṇaṃ proktaṃ rasaś ca aṣṭa-guṇas tathā // ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate / kāle kālakṛto naśyet phalabhogyo na naśyati // ādhiḥ praṇaśyed dvi-guṇe dhane yadi na mokṣyate / kāle kāla-kṛto naśyet phala-bhogyo na naśyati // gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite / naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte // gopya-adhibhoge no vṛddhiḥ sa-upakāre ca hāpite / naṣṭo deyo vinaṣṭaś ca daiva-rāja-kṛtād ṛte // ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām / yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet // ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām / yātaś ced anya ādheyo dhana-bhāg vā dhanī bhavet // caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam / satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet // caritra-bandhaka-kṛtaṃ sa vṛddhyā dāpayed dhanam / satyaṃ-kāra-kṛtaṃ dravyaṃ dvi-guṇaṃ pratidāpayet // upasthitasya moktavya ādhiḥ steno 'nyathā bhavet / prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt // upasthitasya moktavya ādhiḥ steno 'nyathā bhavet / prayojake 'sati dhanaṃ kule nyasyā adhim āpnuyāt // tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ / vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam // tat-kāla-kṛta-mūlyo vā tatra tiṣṭhed avṛddhikaḥ / vinā dhāraṇakād va āpi vikrīṇīta sa-sākṣikam // yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu / mocya ādhis tadutpanne praviṣṭe dviguṇe dhane // yadā tu dvi-guṇī-bhūtam ṛṇam ādhau tadā khalu / mocya ādhis tad-utpanne praviṣṭe dvi-guṇe dhane // 4. upanidhi-prakaraṇam vāsanastham anākhyāya haste 'nyasya yad arpyate / dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat // vāsanastham anākhyāya haste 'nyasya yad arpyate / dravyaṃ tad aupanidhikaṃ pratideyaṃ tatha aiva tat // na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ / bhreṣaś cen mārgite 'adatte dāpyo daṇḍaṃ ca tatsamam // na dāpyo 'pahṛtaṃ taṃ tu rāja-daivika-taskaraiḥ / bhreṣaś cen mārgite 'adatte dāpyo daṇḍaṃ ca tat-samam // ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam / yācitānvāhitanyāsa nikṣepādiṣv ayaṃ vidhiḥ // ājīvan sva-icchayā daṇḍyo dāpyas taṃ ca api sa-udayam / yācita-anvāhita-nyāsa nikṣepa-ādiṣv ayaṃ vidhiḥ // 5. sākṣi-prakaraṇam tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ / dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ // tapasvino dāna-śīlāḥ kulīnāḥ satya-vādinaḥ / dharma-pradhānā ṛjavaḥ putravanto dhana-anvitāḥ // tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ / yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ // try-avarāḥ sākṣiṇo jñeyāḥ śrauta-smārta-kriyā-parāḥ / yathā-jāti yathā-varṇaṃ sarve sarveṣu vā smṛtāḥ // strībālavṛddhakitava mattonmattābhiśastakāḥ / raṅgāvatāripākhaṇḍi kūṭakṛdvikalendriyāḥ // strī-bāla-vṛddha-kitava matta-unmatta-abhiśastakāḥ / raṅga-avatāri-pākhaṇḍi kūṭa-kṛd-vikala-indriyāḥ // patitāptārthasaṃbandhi sahāyariputaskarāḥ / sāhasī dṛṣṭadoṣaś ca nirdhūtādyās tv asākṣiṇaḥ // patita-āpta-artha-saṃbandhi sahāya-ripu-taskarāḥ / sāhasī dṛṣṭa-doṣaś ca nirdhūta-ādyās tv asākṣiṇaḥ // ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit / sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase // ubhaya-anumataḥ sākṣī bhavaty eko 'pi dharmavit / sarvaḥ sākṣī saṃgrahaṇe caurya-pāruṣya-sāhase // sākṣiṇaḥ śrāvayed vādi prativādisamīpagān / ye pātakakṛtāṃ lokā mahāpātakināṃ tathā // sākṣiṇaḥ śrāvayed vādi prativādi-samīpagān / ye pātaka-kṛtāṃ lokā mahā-pātakināṃ tathā // agnidānāṃ ca ye lokā ye ca strībālaghātinām / sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet // agni-dānāṃ ca ye lokā ye ca strī-bāla-ghātinām / sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet // sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam / tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā // sukṛtaṃ yat tvayā kiṃcij janma-antara-śataiḥ kṛtam / tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā // abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam / rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani // abruvan hi naraḥ sākṣyam ṛṇaṃ sa-daśa-bandhakam / rājñā sarvaṃ pradāpyaḥ syāt ṣaṭ-catvāriṃśake 'hani // na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ / sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi // na dadāti hi yaḥ sākṣyaṃ jānann api nara-adhamaḥ / sa kūṭa-sākṣiṇāṃ pāpais tulyo daṇḍena caiva hi // dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā / guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ // dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā / guṇi-dvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ // yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet / anyathā vādino yasya dhruvas tasya parājayaḥ // yasyā ucuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet / anyathā vādino yasya dhruvas tasya parājayaḥ // ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ / dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ // ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ / dvi-guṇā va ānyathā brūyuḥ kūṭāḥ syuḥ pūrva-sākṣiṇaḥ // pṛthak pṛthag daṇḍanīyāḥ kūṭakṛt sākṣiṇas tathā / vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ // pṛthak pṛthag daṇḍanīyāḥ kūṭakṛt sākṣiṇas tathā / vivādād dvi-guṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ // yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ / sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet // yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamo-vṛtaḥ / sa dāpyo 'ṣṭa-guṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet // varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet / tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ // varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet / tat-pāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ // 6. lekhya-prakaraṇam yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam / lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam // yaḥ kaścid artho niṣṇātaḥ sva-rucyā tu parasparam / lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanika-pūrvakam // samāmāsatadardhāhar nāmajātisvagotrakaiḥ / sabrahmacārikātmīya pitṛnāmādicihnitam // samā-māsa-tad-ardha-ahar nāma-jāti-sva-gotrakaiḥ / sa-brahmacārika-ātmīya pitṛ-nāma-ādi-cihnitam // samāpte 'rthe ṛṇī nāma svahastena niveśayet / mataṃ me 'mukaputrasya yad atropari lekhitam // samāpte 'rthe ṛṇī nāma sva-hastena niveśayet / mataṃ me 'muka-putrasya yad atra upari lekhitam // sākṣiṇaś ca svahastena pitṛnāmakapūrvakam / atrāham amukaḥ sākṣī likheyur iti te samāḥ // sākṣiṇaś ca sva-hastena pitṛ-nāmaka-pūrvakam / atra aham amukaḥ sākṣī likheyur iti te samāḥ // ubhayābhyarthitenaitan mayā hy amukasūnunā / likhitaṃ hy amukeneti lekhako 'nte tato likhet // ubhaya-abhyarthitena etan mayā hy amuka-sūnunā / likhitaṃ hy amukena iti lekhako 'nte tato likhet // vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat / tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte // vina āpi sākṣibhir lekhyaṃ sva-hasta-likhitaṃ tu yat / tat pramāṇaṃ smṛtaṃ lekhyaṃ bala-upadhi-kṛtād ṛte // ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu / ādhis tu bhujyate tāvad yāvat tan na pradīyate // ṛṇaṃ lekhya-kṛtaṃ deyaṃ puruṣais tribhir eva tu / ādhis tu bhujyate tāvad yāvat tan na pradīyate // deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā / bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet // deśa-antarasthe durlekhye naṣṭa-unmṛṣṭe hṛte tathā / bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet // saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ / yuktiprāptikriyācihna saṃbandhāgamahetubhiḥ // saṃdigdha-lekhya-śuddhiḥ syāt sva-hasta-likhita-ādibhiḥ / yukti-prāpti-kriyā-cihna saṃbandha-āgama-hetubhiḥ // lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvā rṇiko dhanam / dhanī vopagataṃ dadyāt svahastaparicihnitam // lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvā rṇiko dhanam / dhanī va ūpagataṃ dadyāt sva-hasta-paricihnitam // dattvā rṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet / sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam // dattvā rṇaṃ pāṭayel lekhyaṃ śuddhyai va ānyat tu kārayet / sākṣimac ca bhaved yad vā tad dātavyaṃ sa-sākṣikam // 7. divya-prakaraṇam tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye / mahābhiyogeṣv etāni śīrṣakasthe 'bhiyoktari // tulā-agny-āpo viṣaṃ kośo divyāni iha viśuddhaye / mahā-abhiyogeṣv etāni śīrṣakasthe 'bhiyoktari // rucyā vānyataraḥ kuryād itaro vartayec chiraḥ / vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake // rucyā va ānyataraḥ kuryād itaro vartayec chiraḥ / vina āpi śīrṣakāt kuryān nṛpa-drohe 'tha pātake // sacailaṃ snātam āhūya sūryodaya upoṣitam / kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau // sa-cailaṃ snātam āhūya sūrya-udaya upoṣitam / kārayet sarva-divyāni nṛpa-brāhmaṇa-saṃnidhau // tulā strībālavṛddhāndha paṅgubrāhmaṇarogiṇām / agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā // tulā strī-bāla-vṛddha-andha paṅgu-brāhmaṇa-rogiṇām / agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā // nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā / nṛpārtheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā // na asahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā / nṛpa-artheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā // tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ / pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ // tulā-dhāraṇa-vidvadbhir abhiyuktas tulā-āśritaḥ / pratimāna-samī-bhūto rekhāṃ kṛtva āvatāritaḥ // tvaṃ tule satyadhāmāsi purā devair vinirmitā / tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya // tvaṃ tule satya-dhāma āsi purā devair vinirmitā / tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya // yady asmi pāpakṛn mātas tato māṃ tvam adho naya / śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet // yady asmi pāpa-kṛn mātas tato māṃ tvam adho naya / śuddhaś ced gamayā urdhvaṃ māṃ tulām ity abhimantrayet // karau vimṛditavrīher lakṣayitvā tato nyaset / saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet // karau vimṛdita-vrīher lakṣayitvā tato nyaset / sapta-aśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet // tvam agne sarvabhūtānām antaś carasi pāvaka / sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama // tvam agne sarva-bhūtānām antaś carasi pāvaka / sākṣivat puṇya-pāpebhyo brūhi satyaṃ kave mama // tasyety uktavato lauhaṃ pañcāśat palikaṃ samam / agnivarṇaṃ nyaset piṇḍaṃ hastayor ubhayor api // tasya ity uktavato lauhaṃ pañcāśat palikaṃ samam / agni-varṇaṃ nyaset piṇḍaṃ hastayor ubhayor api // sa tam ādāya saptaiva maṇḍalāni śanair vrajet / ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvad antaram // sa tam ādāya sapta eva maṇḍalāni śanair vrajet / ṣoḍaśa-aṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvad antaram // muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt / antarā patite piṇḍe saṃdehe vā punar haret // muktva āgniṃ mṛdita-vrīhir adagdhaḥ śuddhim āpnuyāt / antarā patite piṇḍe saṃdehe vā punar haret // satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam / nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet // satyena ma ābhirakṣa tvaṃ varuṇa ity abhiśāpya kam / nābhi-daghna-udakasthasya gṛhītvā ūrū jalaṃ vaśet // samakālam iṣuṃ muktam ānīyānyo javī naraḥ / gate tasmin nimagnāṅgaṃ paśyec cec chuddhim āpnuyāt // sama-kālam iṣuṃ muktam ānīya anyo javī naraḥ / gate tasmin nimagna-aṅgaṃ paśyec cec chuddhim āpnuyāt // tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ / trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam // tvaṃ viṣa brahmaṇaḥ putraḥ satya-dharme vyavasthitaḥ / trāyasva asmād abhīśāpāt satyena bhava me 'mṛtam // evam uktvā viṣaṃ śārṅgaṃ bhakṣayed dhimaśailajam / yasya vegair vinā jīryec chuddhiṃ tasya vinirdiśet // evam uktvā viṣaṃ śārṅgaṃ bhakṣayed dhima-śailajam / yasya vegair vinā jīryec chuddhiṃ tasya vinirdiśet // devān ugrān samabhyarcya tatsnānodakam āharet / saṃsrāvya pāyayet tasmāj jalaṃ tu prasṛtitrayam // devān ugrān samabhyarcya tat-snāna-udakam āharet / saṃsrāvya pāyayet tasmāj jalaṃ tu prasṛti-trayam // arvāk caturdaśād ahno yasya no rājadaivikam / vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ // arvāk caturdaśād ahno yasya no rāja-daivikam / vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ // 8. dāya-vibhāga-prakaraṇam vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān / jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ // vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān / jyeṣṭhaṃ vā śreṣṭha-bhāgena sarve vā syuḥ sama-aṃśinaḥ // yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ / na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā // yadi kuryāt samān aṃśān patnyaḥ kāryāḥ sama-aṃśikāḥ / na dattaṃ strī-dhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā // śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā / nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ // śaktasya anīhamānasya kiṃcid dattvā pṛthak kriyā / nyūna-adhika-vibhaktānāṃ dharmyaḥ pitṛ-kṛtaḥ smṛtaḥ // vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam / mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ // vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam / mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ // pitṛdravyāvirodhena yad anyat svayam arjitam / maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet // pitṛ-dravya-avirodhena yad anyat svayam arjitam / maitra-maudvāhikaṃ caiva dāyādānāṃ na tad bhavet // kramād abhyāgataṃ dravyaṃ hṛtam apy uddharet tu yaḥ / dāyādebhyo na tad dadyād vidyayā labdham eva ca // kramād abhyāgataṃ dravyaṃ hṛtam apy uddharet tu yaḥ / dāyādebhyo na tad dadyād vidyayā labdham eva ca // sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ / anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā // sāmānya-artha-samutthāne vibhāgas tu samaḥ smṛtaḥ / aneka-pitṛkāṇāṃ tu pitṛto bhāga-kalpanā // bhūr yā pitāmahopāttā nibandho dravyam eva vā / tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi // bhūr yā pitāmaha-upāttā nibandho dravyam eva vā / tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi // vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk / dṛśyād vā tad vibhāgaḥ syād āyavyayaviśodhitāt // vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāga-bhāk / dṛśyād vā tad vibhāgaḥ syād āya-vyaya-viśodhitāt // pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet / pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret // pitṛbhyāṃ yasya tad dattaṃ tat tasya eva dhanaṃ bhavet / pitur ūrdhvaṃ vibhajatāṃ māta āpy aṃśaṃ samaṃ haret // asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ / bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam // asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrva-saṃskṛtaiḥ / bhaginyaś ca nijād aṃśād dattva āṃśaṃ tu turīyakam // catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ / kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ // catus-tri-dvy-eka-bhāgāḥ syur varṇaśo brāhmaṇa-ātmajāḥ / kṣatrajās tri-dvy-eka-bhāgā viḍjās tu dvy-eka-bhāginaḥ // anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate / tat punas te samair aṃśair vibhajerann iti sthitiḥ // anyonya-apahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate / tat punas te samair aṃśair vibhajerann iti sthitiḥ // aputreṇa parakṣetre niyogotpāditaḥ sutaḥ / ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ // aputreṇa para-kṣetre niyoga-utpāditaḥ sutaḥ / ubhayor apy asau rikthī piṇḍa-dātā ca dharmataḥ // auraso dharmapatnījas tatsamaḥ putrikāsutaḥ / kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā // auraso dharma-patnījas tat-samaḥ putrikā-sutaḥ / kṣetrajaḥ kṣetra-jātas tu sa-gotreṇa itareṇa vā // gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ / kānīnaḥ kanyakājāto mātāmahasuto mataḥ // gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ / kānīnaḥ kanyakā-jāto mātāmaha-suto mataḥ // akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ / dadyān mātā pitā vā yaṃ sa putro dattako bhavet // akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ / dadyān mātā pitā vā yaṃ sa putro dattako bhavet // krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ / dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ // krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃ-kṛtaḥ / dattvā ātmā tu svayaṃ-datto garbhe vinnaḥ saha-ūḍhajaḥ // utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ / piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ // utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ / piṇḍado 'ṃśa-haraś ca eṣāṃ pūrva-abhāve paraḥ paraḥ // sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ / jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet // sa-jātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ / jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśa-haro bhavet // mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam / abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte // mṛte pitari kuryus taṃ bhrātaras tv ardha-bhāgikam / abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte // patnī duhitaraś caiva pitarau bhrātaras tathā / tatsutā gotrajā bandhu śiṣyasabrahmacāriṇaḥ // patnī duhitaraś caiva pitarau bhrātaras tathā / tat-sutā gotrajā bandhu śiṣya-sa-brahmacāriṇaḥ // eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ / svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ // eṣām abhāve pūrvasya dhana-bhāg uttara-uttaraḥ / svar-yātasya hy aputrasya sarva-varṇeṣv ayaṃ vidhiḥ // vānaprasthayatibrahma cāriṇāṃ rikthabhāginaḥ / krameṇācāryasacchiṣya dharmabhrātrekatīrthinaḥ // vānaprastha-yati-brahma cāriṇāṃ riktha-bhāginaḥ / krameṇā acārya-sac-chiṣya dharma-bhrātr-eka-tīrthinaḥ // saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ / dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca // saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ / dadyād apaharec ca aṃśaṃ jātasya ca mṛtasya ca // anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret / asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ // anya-udaryas tu saṃsṛṣṭī na anya-udaryo dhanaṃ haret / asaṃsṛṣṭy api vā ādadyāt saṃsṛṣṭo na anya-mātṛjaḥ // klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ / andho 'cikitsyarogādyā bhartavyāḥ syur niraṃśakāḥ // klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ / andho 'cikitsya-roga-ādyā bhartavyāḥ syur niraṃśakāḥ // aurasāḥ kṣetrajās tv eṣāṃ nirdoṣā bhāgahāriṇaḥ / sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ // aurasāḥ kṣetrajās tv eṣāṃ nirdoṣā bhāga-hāriṇaḥ / sutāś ca eṣāṃ prabhartavyā yāvad vai bhartṛ-sātkṛtāḥ // aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ / nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca // aputrā yoṣitaś ca eṣāṃ bhartavyāḥ sādhu-vṛttayaḥ / nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca // pitṛmātṛpatibhrātṛ dattam adhyagnyupāgatam / ādhivedanikādyaṃ ca strīdhanaṃ parikīrtitam // pitṛ-mātṛ-pati-bhrātṛ dattam adhyagny-upāgatam / ādhivedanika-ādyaṃ ca strī-dhanaṃ parikīrtitam // bandhudattaṃ tathā śulkam anvādheyakam eva ca / atītāyām aprajasi bāndhavās tad avāpnuyuḥ // bandhu-dattaṃ tathā śulkam anvādheyakam eva ca / atītāyām aprajasi bāndhavās tad avāpnuyuḥ // aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api / duhitṝṇāṃ prasūtā cec cheṣeṣu pitṛgāmi tat // apraja-strī-dhanaṃ bhartur brāhma-ādiṣu caturṣv api / duhitṝṇāṃ prasūtā cec cheṣeṣu pitṛ-gāmi tat // dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyāc ca sodayam / mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam // dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyāc ca sa-udayam / mṛtāyāṃ dattam ādadyāt pariśodhya ubhaya-vyayam // durbhikṣe dharmakārye ca vyādhau saṃpratirodhake / gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati // durbhikṣe dharma-kārye ca vyādhau saṃpratirodhake / gṛhītaṃ strī-dhanaṃ bhartā na striyai dātum arhati // adhivinnastriyai dadyād ādhivedanikaṃ samam / na dattaṃ strīdhanaṃ yasyai datte tv ardhaṃ prakalpayet // adhivinna-striyai dadyād ādhivedanikaṃ samam / na dattaṃ strī-dhanaṃ yasyai datte tv ardhaṃ prakalpayet // vibhāganihnave jñāti bandhusākṣyabhilekhitaiḥ / vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ // vibhāga-nihnave jñāti bandhu-sākṣy-abhilekhitaiḥ / vibhāga-bhāvanā jñeyā gṛha-kṣetraiś ca yautakaiḥ // 9. sīmā-vivāda-prakaraṇam sīṃno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ / gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ // sīṃno vivāde kṣetrasya sāmantāḥ sthavira-ādayaḥ / gopāḥ sīmā-kṛṣāṇā ye sarve ca vana-gocarāḥ // nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ / setuvalmīkaniṃnāsthi caityādyair upalakṣitām // nayeyur ete sīmānaṃ sthala-aṅgāra-tuṣa-drumaiḥ / setu-valmīka-niṃna-asthi caitya-ādyair upalakṣitām // sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā / raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ // sāmantā vā sama-grāmāś catvāro 'ṣṭau daśa api vā / rakta-srag-vasanāḥ sīmāṃ nayeyuḥ kṣiti-dhāriṇaḥ // anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam / abhāve jñātṛcihnānāṃ rājā sīṃnaḥ pravartitā // anṛte tu pṛthag daṇḍyā rājñā madhyama-sāhasam / abhāve jñātṛ-cihnānāṃ rājā sīṃnaḥ pravartitā // ārāmāyatanagrāma nipānodyānaveśmasu / eṣa eva vidhir jñeyo varṣāmbupravahādiṣu // ārāma-āyatana-grāma nipāna-udyāna-veśmasu / eṣa eva vidhir jñeyo varṣa-ambu-pravaha-ādiṣu // maryādāyāḥ prabhede ca sīmātikramaṇe tathā / kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ // maryādāyāḥ prabhede ca sīmā-atikramaṇe tathā / kṣetrasya haraṇe daṇḍā adhama-uttama-madhyamāḥ // na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ / parabhūmiṃ haran kūpaḥ svalpakṣetrobahūdakaḥ // na niṣedhyo 'lpa-bādhas tu setuḥ kalyāṇa-kārakaḥ / para-bhūmiṃ haran kūpaḥ svalpa-kṣetro-bahu-udakaḥ // svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet / utpanne svāmino bhogas tadabhāve mahīpateḥ // svāmine yo 'nivedya eva kṣetre setuṃ pravartayet / utpanne svāmino bhogas tad-abhāve mahī-pateḥ // phālāhatam api kṣetraṃ na kuryād yo na kārayet / sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet // phāla-āhatam api kṣetraṃ na kuryād yo na kārayet / sa pradāpyaḥ kṛṣṭa-phalaṃ kṣetram anyena kārayet // 10. svāmi-pāla-vivāda-prakaraṇam māṣān aṣṭau tu mahiṣī sasyaghātasya kāriṇī / daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam // māṣān aṣṭau tu mahiṣī sasya-ghātasya kāriṇī / daṇḍanīyā tad-ardhaṃ tu gaus tad-ardham aja-avikam // bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ / samam eṣāṃ vivīte 'pi kharoṣṭraṃ mahiṣīsamam // bhakṣayitva ūpaviṣṭānāṃ yathā-uktād dvi-guṇo damaḥ / samam eṣāṃ vivīte 'pi khara-uṣṭraṃ mahiṣī-samam // yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam / gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati // yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam / gopas tāḍyaś ca gomī tu pūrva-uktaṃ daṇḍam arhati // pathi grāmavivītānte kṣetre doṣo na vidyate / akāmataḥ kāmacāre cauravad daṇḍam arhati // pathi grāma-vivīta-ante kṣetre doṣo na vidyate / akāmataḥ kāma-cāre cauravad daṇḍam arhati // mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ / pālo yeṣāṃ na te mocyā daivarājapariplutāḥ // mahā-ukṣa-utsṛṣṭa-paśavaḥ sūtikā-gantuka-ādayaḥ / pālo yeṣāṃ na te mocyā daiva-rāja-pariplutāḥ // yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā / pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ // yatha ārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā / pramāda-mṛta-naṣṭāṃś ca pradāpyaḥ kṛta-vetanaḥ // pāladoṣavināśe tu pāle daṇḍo vidhīyate / ardhatrayodaśapaṇaḥ svāmino dravyam eva ca // pāla-doṣa-vināśe tu pāle daṇḍo vidhīyate / ardha-trayodaśa-paṇaḥ svāmino dravyam eva ca // grāmyecchayā gopracāro bhūmirājavaśena vā / dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret // grāmya-icchayā go-pracāro bhūmi-rāja-vaśena vā / dvijas tṛṇa-edhaḥ-puṣpāṇi sarvataḥ sarvadā haret // dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet / dve śate kharvaṭasya syān nagarasya catuḥśatam // dhanuḥ-śataṃ parīṇāho grāme kṣetra-antaraṃ bhavet / dve śate kharvaṭasya syān nagarasya catuḥ-śatam // 11. asvāmi-vikraya-prakaraṇam svaṃ labhetānyavikrītaṃ kretur doṣo 'prakāśite / hīnād raho hīnamūlye velāhīne ca taskaraḥ // svaṃ labheta anya-vikrītaṃ kretur doṣo 'prakāśite / hīnād raho hīna-mūlye velā-hīne ca taskaraḥ // naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram / deśakālātipattau ca gṛhītvā svayam arpayet // naṣṭa-apahṛtam āsādya hartāraṃ grāhayen naram / deśa-kāla-atipattau ca gṛhītvā svayam arpayet // vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam / kretā mūlyam avāpnoti tasmād yas tasya vikrayī // vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam / kretā mūlyam avāpnoti tasmād yas tasya vikrayī // āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā / pañcabandho damas tasya rājñe tenāvibhāvite // āgamena upabhogena naṣṭaṃ bhāvyam ato 'nyathā / pañca-bandho damas tasya rājñe tena avibhāvite // hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt / anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān // hṛtaṃ pranaṣṭaṃ yo dravyaṃ para-hastād avāpnuyāt / anivedya nṛpe daṇḍyaḥ sa tu ṣaṇ-ṇavatiṃ paṇān // śaulkikaiḥ sthānapālair vā naṣṭāpahṛtam āhṛtam / arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ // śaulkikaiḥ sthāna-pālair vā naṣṭa-apahṛtam āhṛtam / arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ // paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe / mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike // paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe / mahiṣa-uṣṭra-gavāṃ dvau dvau pādaṃ pādam aja-avike // 12. dattā1pradānika-prakaraṇam svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte / nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam // svaṃ kuṭumba-avirodhena deyaṃ dāra-sutād ṛte / na anvaye sati sarvasvaṃ yac ca anyasmai pratiśrutam // pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ / deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ // pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ / deyaṃ pratiśrutaṃ caiva dattvā na apaharet punaḥ // 13. krītā1nuśaya-prakaraṇam daśaikapañcasaptāha māsatryahārdhamāsikam / bījāyovāhyaratnastrī dohyapuṃsāṃ parīkṣaṇam // daśa-eka-pañca-sapta-aha māsa-try-aha-ardha-māsikam / bīja-ayo-vāhya-ratna-strī dohya-puṃsāṃ parīkṣaṇam // agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate / aṣṭau trapuṇi sīse ca tāmre pañca daśāyasi // agnau suvarṇam akṣīṇaṃ rajate dvi-palaṃ śate / aṣṭau trapuṇi sīse ca tāmre pañca daśa ayasi // śate daśapalā vṛddhir aurṇe kārpāsasautrike / madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā // śate daśa-palā vṛddhir aurṇe kārpāsa-sautrike / madhye pañca-palā vṛddhiḥ sūkṣme tu tri-palā matā // kārmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ / na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca // kārmike roma-baddhe ca triṃśad-bhāgaḥ kṣayo mataḥ / na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca // deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam / dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam // deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe bala-abalam / dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam // 14. abhyupetyā1śuśrūṣā-prakaraṇam balāddāsīkṛtaś caurair vikrītaś cāpi mucyate / svāmiprāṇaprado bhakta tyāgāt tan niṣkrayād api // balād-dāsī-kṛtaś caurair vikrītaś ca api mucyate / svāmi-prāṇa-prado bhakta tyāgāt tan niṣkrayād api // pravrajyāvasito rājño dāsa āmaraṇāntikam / varṇānām ānulomyena dāsyaṃ na pratilomataḥ // pravrajyā-avasito rājño dāsa ā-maraṇa-antikam / varṇānām ānulomyena dāsyaṃ na pratilomataḥ // kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe / antevāsī guruprāpta bhojanas tatphalapradaḥ // kṛta-śilpo 'pi nivaset kṛta-kālaṃ guror gṛhe / antevāsī guru-prāpta bhojanas tat-phala-pradaḥ // 15. saṃvid-vyatikrama-prakaraṇam rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu / traividyaṃ vṛttima d brūyāt svadharmaḥ pālyatām iti // rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu / traividyaṃ vṛttima d brūyāt sva-dharmaḥ pālyatām iti // nijadharmāvirodhena yas tu samayiko bhavet / so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ // nija-dharma-avirodhena yas tu samayiko bhavet / so 'pi yatnena saṃrakṣyo dharmo rāja-kṛtaś ca yaḥ // gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ / sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet // gaṇa-dravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ / sarvasva-haraṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet // kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām / yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam // kartavyaṃ vacanaṃ sarvaiḥ samūha-hita-vādinām / yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam // samūhakārya ? āyātān kṛtakāryān visarjayet / sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ // samūha-kārya ? āyātān kṛta-kāryān visarjayet / sa dāna-māna-satkāraiḥ pūjayitvā mahī-patiḥ // samūhakāryaprahito yal labheta tad arpayet / ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam // samūha-kārya-prahito yal labheta tad arpayet / ekādaśa-guṇaṃ dāpyo yady asau na arpayet svayam // dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ / kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām // dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kārya-cintakāḥ / kartavyaṃ vacanaṃ teṣāṃ samūha-hita-vādinām // śreṇinaigamapākhaṇḍa gaṇānām apy ayaṃ vidhiḥ / bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet // śreṇi-naigama-pākhaṇḍa gaṇānām apy ayaṃ vidhiḥ / bhedaṃ ca eṣāṃ nṛpo rakṣet pūrva-vṛttiṃ ca pālayet // 16. vetanā-dāna-prakaraṇam gṛhītavetanaḥ karma tyajan dviguṇam āvahet / agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ // gṛhīta-vetanaḥ karma tyajan dvi-guṇam āvahet / agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ // dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ / aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā // dāpyas tu daśamaṃ bhāgaṃ vāṇijya-paśu-sasyataḥ / aniścitya bhṛtiṃ yas tu kārayet sa mahī-kṣitā // deśaṃ kālaṃ ca yo 'tīyāl lābhaṃ kuryāc ca yo 'nyathā / tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike // deśaṃ kālaṃ ca yo 'tīyāl lābhaṃ kuryāc ca yo 'nyathā / tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike // yo yāvat kurute karma tāvat tasya tu vetanam / ubhayor apy asādhyaṃ cet sādhye kuryād yathāśrutam // yo yāvat kurute karma tāvat tasya tu vetanam / ubhayor apy asādhyaṃ cet sādhye kuryād yathā-śrutam // arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyas tu vāhakaḥ / prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim // arāja-daivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyas tu vāhakaḥ / prasthāna-vighna-kṛc caiva pradāpyo dvi-guṇāṃ bhṛtim // prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan / bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca // prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan / bhṛtim ardha-pathe sarvāṃ pradāpyas tyājako 'pi ca // 17. dyūta-samāhvaya-prakaraṇam glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam / gṛhṇīyād dhūrtakitavād itarād daśakaṃ śatam // glahe śatika-vṛddhes tu sabhikaḥ pañcakaṃ śatam / gṛhṇīyād dhūrta-kitavād itarād daśakaṃ śatam // sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam / jitam udgrāhayej jetre dadyāt satyaṃ vacaḥ kṣamī // sa samyak-pālito dadyād rājñe bhāgaṃ yathā-kṛtam / jitam udgrāhayej jetre dadyāt satyaṃ vacaḥ kṣamī // prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale / jitaṃ sasabhike sthāne dāpayed anyathā na tu // prāpte nṛpatinā bhāge prasiddhe dhūrta-maṇḍale / jitaṃ sa-sabhike sthāne dāpayed anyathā na tu // draṣṭāro vyavahārāṇāṃ sākṣiṇaś ca ta eva hi / rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ // draṣṭāro vyavahārāṇāṃ sākṣiṇaś ca ta eva hi / rājñā sa-cihnaṃ nirvāsyāḥ kūṭa-akṣa-upadhi-devinaḥ // dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt / eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye // dyūtam eka-mukhaṃ kāryaṃ taskara-jñāna-kāraṇāt / eṣa eva vidhir jñeyaḥ prāṇi-dyūte samāhvaye // 18. vāk-pāruṣya-prakaraṇam satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām / kṣepaṃ karoti ced daṇḍyaḥ paṇān ardhatrayodaśān // satya-asatya-anyathā-stotrair nyūna-aṅga-indriya-rogiṇām / kṣepaṃ karoti ced daṇḍyaḥ paṇān ardha-trayodaśān // abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha / śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam // abhiganta āsmi bhaginīṃ mātaraṃ vā tava iti ha / śapantaṃ dāpayed rājā pañca-viṃśatikaṃ damam // ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca / daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ // ardho 'dharmeṣu dvi-guṇaḥ para-strīṣu uttameṣu ca / daṇḍa-praṇayanaṃ kāryaṃ varṇa-jāty-uttara-adharaiḥ // prātilomyāpavādeṣu dviguṇatriguṇā damāḥ / varṇānām ānulomyena tasmād ardhārdhahānitaḥ // prātilomya-apavādeṣu dvi-guṇa-tri-guṇā damāḥ / varṇānām ānulomyena tasmād ardha-ardha-hānitaḥ // bāhugrīvānetrasakthi vināśe vācike damaḥ / satyas tadardhikaḥ pāda nāsākarṇakarādiṣu // bāhu-grīvā-netra-sakthi vināśe vācike damaḥ / satyas tad-ardhikaḥ pāda nāsā-karṇa-kara-ādiṣu // aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa / tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu // aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa / tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu // patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ / upapātakayukte tu dāpyaḥ prathamasāhasam // patanīya-kṛte kṣepe daṇḍo madhyama-sāhasaḥ / upapātaka-yukte tu dāpyaḥ prathama-sāhasam // traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ / madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ // traividya-nṛpa-devānāṃ kṣepa uttama-sāhasaḥ / madhyamo jāti-pūgānāṃ prathamo grāma-deśayoḥ // 19. daṇḍa-pāruṣya-prakaraṇam asākṣikahate cihnair yuktibhiś cāgamena ca / draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt // asākṣika-hate cihnair yuktibhiś cā agamena ca / draṣṭavyo vyavahāras tu kūṭa-cihna-kṛto bhayāt // bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ / amedhyapārṣṇiniṣṭhyūta sparśane dviguṇas tataḥ // bhasma-paṅka-rajaḥ-sparśe daṇḍo daśa-paṇaḥ smṛtaḥ / amedhya-pārṣṇi-niṣṭhyūta sparśane dvi-guṇas tataḥ // sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca / hīneṣv ardhadamo moha madādibhiradaṇḍanam // sameṣv evaṃ para-strīṣu dvi-guṇas tu uttameṣu ca / hīneṣv ardha-damo moha mada-ādibhir-adaṇḍanam // viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu / udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ // vipra-pīḍā-karaṃ chedyam aṅgam abrāhmaṇasya tu / udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tad-ardhikaḥ // udgūrṇe hastapāde tu daśaviṃśatikau damau / parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ // udgūrṇe hasta-pāde tu daśa-viṃśatikau damau / parasparaṃ tu sarveṣāṃ śastre madhyama-sāhasaḥ // pādakeśāṃśukakarol luñcaneṣu paṇān daśa / pīḍākarṣāṃśukāveṣṭa pādādhyāse śataṃ damaḥ // pāda-keśa-aṃśuka-kara-ul luñcaneṣu paṇān daśa / pīḍā-karṣa-aṃśuka-āveṣṭa pāda-adhyāse śataṃ damaḥ // śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ / dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ // śoṇitena vinā duḥkhaṃ kurvan kāṣṭha-ādibhir naraḥ / dvātriṃśataṃ paṇān daṇḍyo dvi-guṇaṃ darśane 'sṛjaḥ // karapādadato bhaṅge chedane karṇanāsayoḥ / madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā // kara-pāda-dato bhaṅge chedane karṇa-nāsayoḥ / madhyo daṇḍo vraṇa-udbhede mṛta-kalpa-hate tathā // ceṣṭābhojanavāgrodhe netrādipratibhedane / kandharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ // ceṣṭā-bhojana-vāg-rodhe netra-ādi-pratibhedane / kandharā-bāhu-sakthnāṃ ca bhaṅge madhyama-sāhasaḥ // ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ / kalahāpahṛtaṃ deyaṃ daṇḍaś ca dviguṇas tataḥ // ekaṃ ghnatāṃ bahūnāṃ ca yathā-uktād dvi-guṇo damaḥ / kalaha-apahṛtaṃ deyaṃ daṇḍaś ca dvi-guṇas tataḥ // duḥkham utpādayed yas tu sa samutthānajaṃ vyayam / dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ // duḥkham utpādayed yas tu sa samutthānajaṃ vyayam / dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ // abhighāte tathā chede bhede kuḍyāvapātane / paṇān dāpyaḥ pañca daśa viṃśatiṃ tad vyayaṃ tathā // abhighāte tathā chede bhede kuḍya-avapātane / paṇān dāpyaḥ pañca daśa viṃśatiṃ tad vyayaṃ tathā // duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā / ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam // duḥkha-utpādi gṛhe dravyaṃ kṣipan prāṇa-haraṃ tathā / ṣoḍaśa-ādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam // duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā / daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt // duḥkhe ca śoṇita-utpāde śākhā-aṅga-cchedane tathā / daṇḍaḥ kṣudra-paśūnāṃ tu dvi-paṇa-prabhṛtiḥ kramāt // liṅgasya chedane mṛtyau madhyamo mūlyam eva ca / mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ // liṅgasya chedane mṛtyau madhyamo mūlyam eva ca / mahā-paśūnām eteṣu sthāneṣu dvi-guṇo damaḥ // prarohiśākhināṃ śākhā skandhasarvavidāraṇe / upajīvyadrumāṇāṃ ca viṃśater dviguṇo damaḥ // prarohi-śākhināṃ śākhā skandha-sarva-vidāraṇe / upajīvya-drumāṇāṃ ca viṃśater dvi-guṇo damaḥ // caityaśmaśānasīmāsu puṇyasthāne surālaye / jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute // caitya-śmaśāna-sīmāsu puṇya-sthāne sura-ālaye / jāta-drumāṇāṃ dvi-guṇo damo vṛkṣe ca viśrute // gulmagucchakṣupalatā pratānauṣadhivīrudhām / pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane // gulma-guccha-kṣupa-latā pratāna-oṣadhi-vīrudhām / pūrva-smṛtād ardha-daṇḍaḥ sthāneṣu ukteṣu kartane // 20. sāhasa-prakaraṇam sāmānyadravyaprasabha haraṇāt sāhasaṃ smṛtam / tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ // sāmānya-dravya-prasabha haraṇāt sāhasaṃ smṛtam / tan-mūlyād dvi-guṇo daṇḍo nihnave tu catur-guṇaḥ // yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam / yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam // yaḥ sāhasaṃ kārayati sa dāpyo dvi-guṇaṃ damam / yaś ca-evam uktva āhaṃ dātā kārayet sa catur-guṇam // arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ / saṃdiṣṭasyāpradātā ca samudragṛhabhedakṛt // arghya-ākṣepa-atikrama-kṛd bhrātṛ-bhāryā-prahārakaḥ / saṃdiṣṭasya apradātā ca samudra-gṛha-bheda-kṛt // sāmantakulikādīnām apakārasya kārakaḥ / pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ // sāmanta-kulika-ādīnām apakārasya kārakaḥ / pañcāśat-paṇiko daṇḍa eṣām iti viniścayaḥ // svacchandavidhavāgāmī vikruṣṭe 'nabhidhāvakaḥ / akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet // svacchanda-vidhava-āgāmī vikruṣṭe 'nabhidhāvakaḥ / akāraṇe ca vikroṣṭā caṇḍālaś ca uttamān spṛśet // śūdrapravrajitānāṃ ca daive pitrye ca bhojakaḥ / ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt // śūdra-pravrajitānāṃ ca daive pitrye ca bhojakaḥ / ayuktaṃ śapathaṃ kurvann ayogyo yogya-karma-kṛt // vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt / sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt // vṛṣa-kṣudra-paśūnāṃ ca puṃstvasya pratighāta-kṛt / sādhāraṇasya apalāpī dāsī-garbha-vināśa-kṛt // pitṛputrasvasṛbhātṛ daṃpatyācāryaśiṣyakāḥ / eṣām apatitānyonya tyāgī ca śatadaṇḍabhāk // pitṛ-putra-svasṛ-bhātṛ daṃpaty-ācārya-śiṣyakāḥ / eṣām apatita-anyonya tyāgī ca śata-daṇḍa-bhāk // vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam / vikrayāvakrayādhānay āciteṣu paṇān daśa // vasānas-trīn paṇān daṇḍyo nejakas tu para-aṃśukam / vikraya-avakraya-ādhāna-y āciteṣu paṇān daśa // pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ / antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ // pitā-putra-virodhe tu sākṣiṇāṃ tri-paṇo damaḥ / antare ca tayor yaḥ syāt tasya apy aṣṭa-guṇo damaḥ // tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca / ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam // tulā-śāsana-mānānāṃ kūṭa-kṛn-nāṇakasya ca / ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam // akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś cāpy akūṭakam / sa nāṇakaparīkṣī tu dāpya uttamasāhasam // akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś ca apy akūṭakam / sa nāṇaka-parīkṣī tu dāpya uttama-sāhasam // bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam / mānuṣe madhyamaṃ rāja puruṣeṣūttamaṃ damam // bhiṣaṅ mithyā ācaran daṇḍyas tiryakṣu prathamaṃ damam / mānuṣe madhyamaṃ rāja puruṣeṣu uttamaṃ damam // abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati / aprāptavyavahāraṃ ca sa dāpyo damam uttamam // abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati / aprāpta-vyavahāraṃ ca sa dāpyo damam uttamam // mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret / daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam // mānena tulayā va āpi yo 'ṃśam aṣṭamakaṃ haret / daṇḍaṃ sa dāpyo dvi-śataṃ vṛddhau hānau ca kalpitam // bheṣajasnehalavaṇa gandhadhānyaguḍādiṣu / paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa // bheṣaja-sneha-lavaṇa gandha-dhānya-guḍa-ādiṣu / paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa // mṛccarmamaṇisūtrāyaḥ kāṣṭhavalkalavāsasām / ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ // mṛc-carma-maṇi-sūtra-ayaḥ kāṣṭha-valkala-vāsasām / ajātau jāti-karaṇe vikreya-aṣṭa-guṇo damaḥ // samudgaparivartaṃ ca sārabhāṇḍaṃ ca kṛtrimam / ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā // samudga-parivartaṃ ca sāra-bhāṇḍaṃ ca kṛtrimam / ādhānaṃ vikrayaṃ va āpi nayato daṇḍa-kalpanā // bhinne paṇe ca pañcāśat paṇe tu śatam ucyate / dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān // bhinne paṇe ca pañcāśat paṇe tu śatam ucyate / dvi-paṇe dviśato daṇḍo mūlya-vṛddhau ca vṛddhimān // saṃbhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām / arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ // saṃbhūya kurvatām arghaṃ saṃbādhaṃ kāru-śilpinām / arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ // saṃbhūya vaṇijāṃ paṇyam anargheṇoparundhatām / vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ // saṃbhūya vaṇijāṃ paṇyam anargheṇa uparundhatām / vikrīṇatāṃ vā vihito daṇḍa uttama-sāhasaḥ // rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ / krayo vā niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ // rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ / krayo vā niḥsravas tasmād vaṇijāṃ lābha-kṛt smṛtaḥ // svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam / daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī // sva-deśa-paṇye tu śataṃ vaṇig gṛhṇīta pañcakam / daśakaṃ pāradeśye tu yaḥ sadyaḥ kraya-vikrayī // paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam / argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca // paṇyasya upari saṃsthāpya vyayaṃ paṇya-samudbhavam / argho 'nugraha-kṛt kāryaḥ kretur vikretur eva ca // 21. vikrīyā1saṃpradāna-prakaraṇam gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati / sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate // gṛhīta-mūlyaṃ yaḥ paṇyaṃ kretur na eva prayacchati / sa-udayaṃ tasya dāpyo 'sau dig-lābhaṃ vā dig-āgate // vikrītam api vikreyaṃ pūrvakretary agṛhṇati / hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet // vikrītam api vikreyaṃ pūrva-kretary agṛhṇati / hāniś cet kretṛ-doṣeṇa kretur eva hi sā bhavet // rājadaivopaghātena paṇye doṣam upāgate / hānir vikretur evāsau yācitasyāprayacchataḥ // rāja-daiva-upaghātena paṇye doṣam upāgate / hānir vikretur eva asau yācitasya aprayacchataḥ // anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi / vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet // anya-haste ca vikrīya duṣṭaṃ va āduṣṭavad yadi / vikrīṇīte damas tatra mūlyāt tu dvi-guṇo bhavet // kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā / krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk // kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā / krītvā na anuśayaḥ kāryaḥ kurvan ṣaḍ-bhāga-daṇḍa-bhāk // 22. saṃbhūya-samutthāna-prakaraṇam samavāyena vaṇijāṃ lābhārthaṃ karma kurvatām / lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau // samavāyena vaṇijāṃ lābha-arthaṃ karma kurvatām / lābha-alābhau yathā-dravyaṃ yathā vā saṃvidā kṛtau // pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam / sa tad dadyād viplavāc ca rakṣitād daśamāṃśabhāk // pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam / sa tad dadyād viplavāc ca rakṣitād daśama-aṃśa-bhāk // arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret / vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat // argha-prakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret / vyāsiddhaṃ rāja-yogyaṃ ca vikrītaṃ rāja-gāmi tat // mithyā vadan parīmāṇaṃ śulkasthānād apāsaran / dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī // mithyā vadan parīmāṇaṃ śulka-sthānād apāsaran / dāpyas tv aṣṭa-guṇaṃ yaś ca sa-vyāja-kraya-vikrayī // tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa / brāhmaṇaprātiveśyānām etad evānimantraṇe // tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa / brāhmaṇa-prātiveśyānām etad eva animantraṇe // deśāntaragate prete dravyaṃ dāyādabāndhavāḥ / jñātayo vā hareyus tad āgatās tair vinā nṛpaḥ // deśa-antara-gate prete dravyaṃ dāyāda-bāndhavāḥ / jñātayo vā hareyus tad āgatās tair vinā nṛpaḥ // jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet / anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām // jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet / anena vidhir ākhyāta ṛtvik-karṣaka-karmiṇām // 23. steya-prakaraṇam grāhakair gṛhyate cauro loptreṇātha padena vā / pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ // grāhakair gṛhyate cauro loptreṇa atha padena vā / pūrva-karma-aparādhī ca tathā ca aśuddha-vāsakaḥ // anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ / dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ // anye 'pi śaṅkayā grāhyā jāti-nāma-ādi-nihnavaiḥ / dyūta-strī-pāna-saktāś ca śuṣka-bhinna-mukha-svarāḥ // paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ / nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ // para-dravya-gṛhāṇāṃ ca pṛcchakā gūḍha-cāriṇaḥ / nirāyā vyayavantaś ca vinaṣṭa-dravya-vikrayāḥ // gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet / dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet // gṛhītaḥ śaṅkayā caurye nā atmānaṃ ced viśodhayet / dāpayitvā hṛtaṃ dravyaṃ caura-daṇḍena daṇḍayet // cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ / sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet // cauraṃ pradāpya apahṛtaṃ ghātayed vividhair vadhaiḥ / sa-cihnaṃ brāhmaṇaṃ kṛtvā sva-rāṣṭrād vipravāsayet // ghātite 'pahṛte doṣo grāmabhartur anirgate / vivītabhartus tu pathi cauroddhartur avītake // ghātite 'pahṛte doṣo grāma-bhartur anirgate / vivīta-bhartus tu pathi caura-uddhartur avītake // svasīṃni dadyād grāmas tu padaṃ vā yatra gacchati / pañcagrāmī bahiḥ krośād daśagrāmy atha vā punaḥ // sva-sīṃni dadyād grāmas tu padaṃ vā yatra gacchati / pañca-grāmī bahiḥ krośād daśa-grāmy atha vā punaḥ // bandigrāhāṃs tathā vāji kuñjarāṇāṃ ca hāriṇaḥ / prasahyaghātinaś caiva śūlān āropayen narān // bandi-grāhāṃs tathā vāji kuñjarāṇāṃ ca hāriṇaḥ / prasahya-ghātinaś caiva śūlān āropayen narān // utkṣepakagranthibhedau karasaṃdaṃśahīnakau / kāryau dvitīyāparādhe karapādaikahīnakau // utkṣepaka-granthi-bhedau kara-saṃdaṃśa-hīnakau / kāryau dvitīya-aparādhe kara-pāda-eka-hīnakau // kṣudramadhyamahādravya haraṇe sārato damaḥ / deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi // kṣudra-madhya-mahā-dravya haraṇe sārato damaḥ / deśa-kāla-vayaḥ-śakti saṃcintyaṃ daṇḍa-karmaṇi // bhaktāvakāśāgnyudaka mantropakaraṇavyayān / dattvā caurasya vā hantur jānato dama uttamaḥ // bhakta-avakāśa-agny-udaka mantra-upakaraṇa-vyayān / dattvā caurasya vā hantur jānato dama uttamaḥ // śastrāvapāte garbhasya pātane cottamo damaḥ / uttamo vādhamo vāpi puruṣastrīpramāpaṇe // śastra-avapāte garbhasya pātane ca uttamo damaḥ / uttamo va ādhamo va āpi puruṣa-strī-pramāpaṇe // vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm / setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet // vipraduṣṭāṃ striyaṃ caiva puruṣa-ghnīm agarbhiṇīm / setu-bheda-karīṃ ca apsu śilāṃ baddhvā praveśayet // viṣāgnidāṃ patiguru nijāpatyapramāpaṇīm / vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet // viṣa-agnidāṃ pati-guru nija-apatya-pramāpaṇīm / vikarṇa-kara-nāsa-oṣṭhīṃ kṛtvā gobhiḥ pramāpayet // avijñātahatasyāśu kalahaṃ sutabāndhavāḥ / praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak // avijñāta-hatasyā aśu kalahaṃ suta-bāndhavāḥ / praṣṭavyā yoṣitaś ca asya para-puṃsi ratāḥ pṛthak // strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha / mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ // strī-dravya-vṛtti-kāmo vā kena va āyaṃ gataḥ saha / mṛtyu-deśa-samāsannaṃ pṛcched va āpi janaṃ śanaiḥ // kṣetraveśmavanagrāma vivītakhaladāhakāḥ / rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā // kṣetra-veśma-vana-grāma vivīta-khala-dāhakāḥ / rāja-patny-abhigāmī ca dagdhavyās tu kaṭa-agninā // 24 strī-saṃgrahaṇa-prakaraṇam pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā / sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā // pumān saṃgrahaṇe grāhyaḥ keśā-keśi para-striyā / sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā // nīvīstanaprāvaraṇa sakthikeśāvamarśanam / adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca // nīvī-stana-prāvaraṇa sakthi-keśa-avamarśanam / adeśa-kāla-saṃbhāṣaṃ saha-eka-āsanam eva ca // strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān / pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā // strī niṣedhe śataṃ dadyād dvi-śataṃ tu damaṃ pumān / pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā // sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ / prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam // sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ / prātilomye vadhaḥ puṃso nāryāḥ karṇa-ādi-kartanam // alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam / daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ // alaṃkṛtāṃ haran kanyām uttamaṃ hy anyatha ādhamam / daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ // sakāmāsv anulomāsu na doṣas tv anyathā damaḥ / dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā // sa-kāmāsv anulomāsu na doṣas tv anyathā damaḥ / dūṣaṇe tu kara-ccheda uttamāyāṃ vadhas tathā // śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane / paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam // śataṃ strī-dūṣaṇe dadyād dve tu mithyā-abhiśaṃsane / paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam // avaruddhāsu dāsīsu bhujiṣyāsu tathaiva ca / gamyāsv api pumān dāpyaḥ pañcāśat paṇikaṃ damam // avaruddhāsu dāsīsu bhujiṣyāsu tathaiva ca / gamyāsv api pumān dāpyaḥ pañcāśat paṇikaṃ damam // prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ / bahūnāṃ yady akāmāsau caturviṃśatikaḥ pṛthak // prasahya dāsy-abhigame daṇḍo daśa-paṇaḥ smṛtaḥ / bahūnāṃ yady akāma āsau caturviṃśatikaḥ pṛthak // gṛhītavetanā veśyā necchantī dviguṇaṃ vahet / agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi // gṛhīta-vetanā veśyā na icchantī dvi-guṇaṃ vahet / agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi // ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ / caturviṃśatiko daṇḍas tathā pravrajitāgame // ayonau gacchato yoṣāṃ puruṣaṃ va ābhimehataḥ / caturviṃśatiko daṇḍas tathā pravrajitā-game // antyābhigamane tv aṅkyaḥ aṅkya? kubandhena pravāsayet / śūdras tathāntya eva syād antyasyāryāgame vadhaḥ // antyā-abhigamane tv aṅkyaḥ aṅkya? kubandhena pravāsayet / śūdras tatha āntya eva syād antyasyā aryā-game vadhaḥ // 25. prakīrṇaka-prakaraṇam ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam / pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ // ūnaṃ va ābhyadhikaṃ va āpi likhed yo rāja-śāsanam / pāradārika-cauraṃ vā muñcato daṇḍa uttamaḥ // abhakṣyeṇa dvijaṃ dūṣyo dūṣya? daṇḍya uttamasāhasam / madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam // abhakṣyeṇa dvijaṃ dūṣyo dūṣya? daṇḍya uttama-sāhasam / madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam // kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī / tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam // kūṭa-svarṇa-vyavahārī vimāṃsasya ca vikrayī / try-aṅga-hīnas tu kartavyo dāpyaś ca uttama-sāhasam // catuṣpādakṛto doṣo nāpehīti prajalpataḥ / kāṣṭhaloṣṭeṣupāṣāṇa bāhuyugyakṛtas tathā // catuṣpāda-kṛto doṣo na apehi iti prajalpataḥ / kāṣṭha-loṣṭa-iṣu-pāṣāṇa bāhu-yugya-kṛtas tathā // chinnanasyena yānena tathā bhagnayugādinā / paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk // chinna-nasyena yānena tathā bhagna-yuga-ādinā / paścāc caiva apasaratā hiṃsane svāmy adoṣa-bhāk // śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā / prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā // śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā / prathamaṃ sāhasaṃ dadyād vikruṣṭe dvi-guṇaṃ tathā // jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam / upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam // jāraṃ caura ity abhivadan dāpyaḥ pañca-śataṃ damam / upajīvya dhanaṃ muñcaṃs tad eva aṣṭa-guṇī-kṛtam // rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam / tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet // rājño 'niṣṭa-pravaktāraṃ tasya evā akrośa-kāriṇam / tan-mantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet // mṛtāṅgalagnavikretur guros tāḍayitus tathā / rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ // mṛta-aṅga-lagna-vikretur guros tāḍayitus tathā / rāja-yāna-āsana-āroḍhur daṇḍa uttama-sāhasaḥ // dvinetrabhedino rāja dviṣṭādeśakṛtas tathā / vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ // dvi-netra-bhedino rāja dviṣṭa-ādeśa-kṛtas tathā / vipratvena ca śūdrasya jīvato 'ṣṭa-śato damaḥ // durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu / sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam // durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu / sabhyāḥ sajayino daṇḍyā vivādād dvi-guṇaṃ damam // yo manyetājito 'smīti nyāyenāpi parājitaḥ / tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam // yo manyeta ajito 'smi iti nyāyena api parājitaḥ / tam āyāntaṃ punar jitvā dāpayed dvi-guṇaṃ damam // rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam / nivedya dadyād viprebhyaḥ svayaṃ triṃśadguṇīkṛtam // rājña ānyāyena yo daṇḍo gṛhīto varuṇāya tam / nivedya dadyād viprebhyaḥ svayaṃ triṃśad-guṇī-kṛtam // III. prāyaścittā1dhyāyah 1. āśauca-prakaraṇam ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ / āśmaśānād anuvrajya itaro jñātibhir vṛtaḥ // ūna-dvi-varṣaṃ nikhanen na kuryād udakaṃ tataḥ / ā-śmaśānād anuvrajya itaro jñātibhir vṛtaḥ // yamasūktaṃ tathā gāthā japadbhir laukikāgninā / sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat // yama-sūktaṃ tathā gāthā japadbhir laukika-agninā / sa dagdhavya upetaś ced āhita-agny-āvṛta-arthavat // saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ / apa naḥ śośucad agham anena pitṛdiṅmukhāḥ // saptamād daśamād va āpi jñātayo 'bhyupayanty apaḥ / apa naḥ śośucad agham anena pitṛ-diṅ-mukhāḥ // evaṃ mātāmahācārya pretānām udakakriyā / kāmodakaṃ sakhiprattā svasrīyaśvaśurartvijām // evaṃ mātāmaha-ācārya pretānām udaka-kriyā / kāma-udakaṃ sakhi-prattā svasrīya-śvaśurartvijām // sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ / na brahmacāriṇaḥ kuryur udakaṃ patitās tathā // sakṛt prasiñcanty udakaṃ nāma-gotreṇa vāg-yatāḥ / na brahma-cāriṇaḥ kuryur udakaṃ patitās tathā // pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ / surāpya ātmatyāginyo nāśaucodakabhājanāḥ // pākhaṇḍy-anāśritāḥ stenā bhartṛghnyaḥ kāmaga-ādikāḥ / surāpya ātma-tyāginyo na aśauca-udaka-bhājanāḥ // kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān / snātān apavadeyus tān itihāsaiḥ purātanaiḥ // kṛta-udakān samuttīrṇān mṛdu-śādvala-saṃsthitān / snātān apavadeyus tān itihāsaiḥ purātanaiḥ // mānuṣye kadalīstambha niḥsāre sāramārgaṇam / karoti yaḥ sa sammūḍho jalabudbudasaṃnibhe // mānuṣye kadalī-stambha niḥsāre sāra-mārgaṇam / karoti yaḥ sa sammūḍho jala-budbuda-saṃnibhe // pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ / karmabhiḥ svaśarīrotthais tatra kā paridevanā // pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ / karmabhiḥ sva-śarīra-utthais tatra kā paridevanā // gantrī vasumatī nāśam udadhir daivatāni ca / phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati // gantrī vasumatī nāśam udadhir daivatāni ca / phena-prakhyaḥ kathaṃ nāśaṃ martya-loko na yāsyati // śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // śleṣma-aśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / ato na roditavyaṃ hi kriyāḥ kāryāḥ sva-śaktitaḥ // iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ / vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // iti saṃśrutya gaccheyur gṛhaṃ bāla-puraḥsarāḥ / vidaśya nimba-patrāṇi niyatā dvāri veśmanaḥ // ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān / praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // ācamya agny-ādi salilaṃ gomayaṃ gaura-sarṣapān / praviśeyuḥ samālabhya kṛtva āśmani padaṃ śanaiḥ // praveśanādikaṃ karma pretasaṃsparśinām api / icchatāṃ tatkṣaṇāc chuddhiḥ pareṣāṃ snānasaṃyamān // praveśana-ādikaṃ karma preta-saṃsparśinām api / icchatāṃ tat-kṣaṇāc chuddhiḥ pareṣāṃ snāna-saṃyamān // ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī / saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset // ācārya-pitṛ-upādhyāyān nirhṛtya api vratī vratī / saṃkaṭa-annaṃ ca na aśnīyān na ca taiḥ saha saṃvaset // krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau / piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam // krīta-labdha-aśanā bhūmau svapeyus te pṛthak kṣitau / piṇḍa-yajña-āvṛtā deyaṃ pretāya annaṃ dina-trayam // jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye / vaitānāupāsanāḥ kāryāḥ kriyāś ca śruticodanāt // jalam eka-aham ākāśe sthāpyaṃ kṣīraṃ ca mṛn-maye / vaitāna-aupāsanāḥ kāryāḥ kriyāś ca śruti-codanāt // trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate / ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi // tri-rātraṃ daśa-rātraṃ vā śāvam āśaucam iṣyate / ūna-dvi-varṣa ubhayoḥ sūtakaṃ mātur eva hi // pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam / tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt // pitros tu sūtakaṃ mātus tad asṛg-darśanād dhruvam / tad ahar na praduṣyeta pūrveṣāṃ janma-kāraṇāt // antarā janmamaraṇe śeṣāhobhir viśudhyati / garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam // antarā janma-maraṇe śeṣa-ahobhir viśudhyati / garbha-srāve māsa-tulyā niśāḥ śuddhes tu kāraṇam // hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām / proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ // hatānāṃ nṛpa-go-viprair anvakṣaṃ cā atma-ghātinām / proṣite kāla-śeṣaḥ syāt pūrṇe dattva ūdakaṃ śuciḥ // kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu / triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ // kṣatrasya dvādaśa-ahāni viśaḥ pañca-daśa eva tu / triṃśad-dināni śūdrasya tad-ardhaṃ nyāya-vartinaḥ // ādantajanmanaḥ sadyā acūḍān naiśikī smṛtā / trirātram āvratādeśād daśarātram ataḥ param // ā-danta-janmanaḥ sadyā a-cūḍān naiśikī smṛtā / tri-rātram ā-vrata-ādeśād daśa-rātram ataḥ param // ahas tv adattakanyāsu bāleṣu ca viśodhanam / gurvantevāsyanūcānam ātulaśrotriyeṣu ca // ahas tv adatta-kanyāsu bāleṣu ca viśodhanam / gurv-antevāsy-anūcānam ātula-śrotriyeṣu ca // anauraseṣu putreṣu bhāryāsv anyagatāsu ca / nivāsarājani prete tad ahaḥ śuddhikāraṇam // anauraseṣu putreṣu bhāryāsv anya-gatāsu ca / nivāsa-rājani prete tad ahaḥ śuddhi-kāraṇam // brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit / anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ // brāhmaṇena anugantavyo na śūdro na dvijaḥ kvacit / anugamya ambhasi snātvā spṛṣṭva āgniṃ ghṛta-bhuk śuciḥ // mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā / gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ // mahī-patīnāṃ nā aśaucaṃ hatānāṃ vidyutā tathā / go-brāhmaṇa-arthaṃ saṃgrāme yasya ca icchati bhūmipaḥ // ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām / satrivratibrahmacāri dātṛbrahmavidāṃ tathā // ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām / satri-vrati-brahmacāri dātṛ-brahmavidāṃ tathā // dāne vivāhe yajñe ca saṃgrāme deśaviplave / āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // dāne vivāhe yajñe ca saṃgrāme deśa-viplave / āpady-api hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet / abliṅgāni japec caiva gāyatrīṃ manasā sakṛt // udakya āśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet / ab-liṅgāni japec caiva gāyatrīṃ manasā sakṛt // kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam / paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ // kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam / paścāt tāpo nirāhāraḥ sarve 'mī śuddhi-hetavaḥ // akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt / śodhyasya mṛc ca toyaṃ ca saṃnyāso vai dvijanmanām // akārya-kāriṇāṃ dānaṃ vego nadyāś ca śuddhi-kṛt / śodhyasya mṛc ca toyaṃ ca saṃnyāso vai dvijanmanām // tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam / japaḥ pracchannapānānāṃ manasaḥ satyam ucyate // tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam / japaḥ pracchanna-pānānāṃ manasaḥ satyam ucyate // bhūtātmanas tapovidye buddher jñānaṃ viśodhanam / kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā // bhūta-ātmanas tapo-vidye buddher jñānaṃ viśodhanam / kṣetrajñasyā iśvara-jñānād viśuddhiḥ paramā matā // 2. āpad-dharma-prakaraṇam kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ / nistīrya tām athātmānaṃ pāvayitvā nyaset pathi // kṣātreṇa karmaṇā jīved viśāṃ va āpy āpadi dvijaḥ / nistīrya tām athā atmānaṃ pāvayitvā nyaset pathi // phalopalakṣaumasoma manuṣyāpūpavīrudhaḥ / tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam // phala-upala-kṣauma-soma manuṣya-apūpa-vīrudhaḥ / tila-odana-rasa-kṣārān dadhi kṣīraṃ ghṛtaṃ jalam // śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ / mṛccarmapuṣpakutapa keśatakraviṣakṣitiḥ // śastra-āsava-madhu-ucchiṣṭaṃ madhu lākṣā ca barhiṣaḥ / mṛc-carma-puṣpa-kutapa keśa-takra-viṣa-kṣitiḥ // kauśeyanīlalavaṇa māṃsaikaśaphasīsakān / śakārdrauṣadhipiṇyāka paśugandhāṃs tathaiva ca // kauśeya-nīla-lavaṇa māṃsa-ekaśapha-sīsakān / śaka-ārdra-oṣadhi-piṇyāka paśu-gandhāṃs tathaiva ca // vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana / dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ // vaiśya-vṛttya āpi jīvan no vikrīṇīta kadācana / dharma-arthaṃ vikrayaṃ neyās tilā dhānyena tat-samāḥ // lākṣālavaṇamāṃsāni patanīyāni vikraye / pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu // lākṣā-lavaṇa-māṃsāni patanīyāni vikraye / pāyo dadhi ca madyaṃ ca hīna-varṇa-karāṇi tu // āpadgataḥ saṃpragṛhṇan bhuñjāno vā yatas tataḥ / na lipyetainasā vipro jvalanārkasamo hi saḥ // āpad-gataḥ saṃpragṛhṇan bhuñjāno vā yatas tataḥ / na lipyeta enasā vipro jvalana-arka-samo hi saḥ // kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ / sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu // kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ / seva ānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu // bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇād haret / pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ // bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇād haret / pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ // tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ / jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet // tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ / jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet // 3. vānaprastha-dharma-prakaraṇam sutavinyastapatnīkas tayā vānugato vanam / vānaprastho brahmacārī sāgniḥ sopāsano vrajet // suta-vinyasta-patnīkas tayā va ānugato vanam / vānaprastho brahma-cārī sa-agniḥ sa-upāsano vrajet // aphālakṛṣtenāgnīṃś ca pitṝn devātithīn api / bhṛtyāṃś ca tarpayet śmaśru jaṭālomabhṛd ātmavān // aphāla-kṛṣtena agnīṃś ca pitṝn deva-atithīn api / bhṛtyāṃś ca tarpayet śmaśru jaṭā-loma-bhṛd ātmavān // ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā / arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet // ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā / arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet // dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt / svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ // dāntas triṣavaṇa-snāyī nivṛttaś ca pratigrahāt / svādhyāyavān dāna-śīlaḥ sarva-sattva-hite rataḥ // dantolūkhalikaḥ kāla pakvāśī vāśmakuṭṭakaḥ / śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ // danta-ulūkhalikaḥ kāla pakva-āśī va āśma-kuṭṭakaḥ / śrautraṃ smārtaṃ phala-snehaiḥ karma kuryāt tathā kriyāḥ // cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā / pakṣe gate vāpy aśnīyān māse vāhani vā gate // cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā / pakṣe gate va āpy aśnīyān māse va āhani vā gate // svapyād bhūmau śucī rātrau divā saṃprapadair nayet / sthānāsanavihārair vā yogābhyāsena vā tathā // svapyād bhūmau śucī rātrau divā saṃprapadair nayet / sthāna-āsana-vihārair vā yoga-abhyāsena vā tathā // grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ / ārdravāsās tu hemante śaktyā vāpi tapaś caret // grīṣme pañca-agni-madhyastho varṣāsu sthaṇḍile-śayaḥ / ārdra-vāsās tu hemante śaktyā va āpi tapaś caret // yaḥ kaṇṭakair vitudati candanair yaś ca liṃpati / akruddho 'parituṣṭaś ca samastasya ca tasya ca // yaḥ kaṇṭakair vitudati candanair yaś ca liṃpati / akruddho 'parituṣṭaś ca samastasya ca tasya ca // agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ / vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret // agnīn va āpy ātmasāt-kṛtvā vṛkṣa-āvāso mita-aśanaḥ / vānaprastha-gṛheṣv eva yātrā-arthaṃ bhaikṣam ācaret // grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ / vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt // grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāg-yataḥ / vāyu-bhakṣaḥ prāg-udīcīṃ gacched vā āvarṣma-saṃkṣayāt // 4. yati-dharma-prakaraṇam vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām / prājāpatyāṃ tadante tān agnīn āropya cātmani // vanād gṛhād vā kṛtva īṣṭiṃ sārvavedasa-dakṣiṇām / prājāpatyāṃ tad-ante tān agnīn āropya cā atmani // adhītavedo japakṛt putravān annado 'gnimān / śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā // adhīta-vedo japa-kṛt putravān annado 'gnimān / śaktyā ca yajña-kṛn mokṣe manaḥ kuryāt tu na anyathā // sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ / ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet // sarva-bhūta-hitaḥ śāntas tri-daṇḍī sa-kamaṇḍaluḥ / eka-ārāmaḥ parivrajya bhikṣā-arthī grāmam āśrayet // apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ / rahite bhikṣukair grāme yātrāmātram alolupaḥ // apramattaś cared bhaikṣaṃ sāya-ahne 'nabhilakṣitaḥ / rahite bhikṣukair grāme yātrā-mātram alolupaḥ // yatipātrāṇi mṛdveṇu dārvalābumayāni ca / salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam // yati-pātrāṇi mṛd-veṇu dārv-alābu-mayāni ca / salilaṃ śuddhir eteṣāṃ go-vālaiś ca avagharṣaṇam // saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca / bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ // saṃnirudhya indriya-grāmaṃ rāga-dveṣau prahāya ca / bhayaṃ hitvā ca bhūtānām amṛtī-bhavati dvijaḥ // kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ / jñānotpattinimittatvāt svātantryakaraṇāya ca // kartavyā āśaya-śuddhis tu bhikṣukeṇa viśeṣataḥ / jñāna-utpatti-nimittatvāt svātantrya-karaṇāya ca // avekṣyā garbhavāsāś ca karmajā gatayas tathā / ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ // avekṣyā garbha-vāsāś ca karmajā gatayas tathā / ādhayo vyādhayaḥ kleśā jarā rūpa-viparyayaḥ // bhavo jātisahasreṣu priyāpriyaviparyayaḥ / dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ // bhavo jāti-sahasreṣu priya-apriya-viparyayaḥ / dhyāna-yogena saṃpaśyet sūkṣma ātmā ātmani sthitaḥ // nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaved hi saḥ / ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret // nā aśramaḥ kāraṇaṃ dharme kriyamāṇo bhaved hi saḥ / ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret // satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ / saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ // satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ / saṃyata-indriyatā vidyā dharmaḥ sarva udāhṛtaḥ // niḥsaranti yathā loha piṇḍāt taptāt sphuliṅgakāḥ / sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi // niḥsaranti yathā loha piṇḍāt taptāt sphuliṅgakāḥ / sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi // tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ / karoti kiṃcid abhyāsād dharmādharmobhayātmakam // tatrā atmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ / karoti kiṃcid abhyāsād dharma-adharma-ubhaya-ātmakam // nimittam akṣaraḥ kartā boddhā guṇī vaśī / ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate // nimittam akṣaraḥ kartā boddhā guṇī vaśī / ajaḥ śarīra-grahaṇāt sa jāta iti kīrtyate // sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm / sṛjaty ekottaraguṇāṃs tathādatte bhavann api // sarga-ādau sa yathā-ākāśaṃ vāyuṃ jyotir jalaṃ mahīm / sṛjaty eka-uttara-guṇāṃs tathā ādatte bhavann api // āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ / tad annaṃ rasarūpeṇa śukratvam adhigacchati // āhutyā āpyāyate sūryaḥ sūryād vṛṣṭir atha oṣadhiḥ / tad annaṃ rasa-rūpeṇa śukratvam adhigacchati // strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite / pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ // strī-puṃsayos tu saṃyoge viśuddhe śukra-śoṇite / pañca-dhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ // indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ / dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca // indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ / dhāraṇā preraṇaṃ duḥkham iccha āhaṃkāra eva ca // prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau / tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ // prayatna ākṛtir varṇaḥ svara-dveṣau bhava-abhavau / tasya etad ātmajaṃ sarvam anāder ādim icchataḥ // prathame māsi saṃkleda bhūto dhātuvimūrcchitaḥ / māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ // prathame māsi saṃkleda bhūto dhātu-vimūrcchitaḥ / māsy arbudaṃ dvitīye tu tṛtīye 'ṅga-indriyair yutaḥ // ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam / vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca // ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ bala-ādikam / vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca // pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām / rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam // pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām / rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam // bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca / ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ // bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca / ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ // dauhṛdasyāpradānena garbho doṣam avāpnuyāt / vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ // dauhṛdasya apradānena garbho doṣam avāpnuyāt / vairūpyaṃ maraṇaṃ va āpi tasmāt kāryaṃ priyaṃ striyāḥ // sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ / ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ // sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇita-udbhavaḥ / ṣaṣṭhe balasya varṇasya nakha-romṇāṃ ca saṃbhavaḥ // manaścaitanyayukto 'sau nāḍīsnāyuśirāyutaḥ / saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api // manaś-caitanya-yukto 'sau nāḍī-snāyu-śirā-yutaḥ / saptame ca aṣṭame caiva tvaṅ-māṃsa-smṛtimān api // punar dhātrīṃ punar gharmam ojas tasya pradhāvati / aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate // punar dhātrīṃ punar gharmam ojas tasya pradhāvati / aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate // navame daśame vāpi prabalaiḥ sūtimārutaiḥ / niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // navame daśame va āpi prabalaiḥ sūti-mārutaiḥ / niḥsāryate bāṇa iva yantra-cchidreṇa sa-jvaraḥ // tasya ṣoḍhā śarīrāṇi śaṭ tvaco dhārayanti ca / saḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam // tasya ṣoḍhā śarīrāṇi śaṭ tvaco dhārayanti ca / saḍ-aṅgāni tatha āsthnāṃ ca saha ṣaṣṭyā śata-trayam // sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ / pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam // sthālaiḥ saha catuḥ-ṣaṣṭir dantā vai viṃśatir nakhāḥ / pāṇi-pāda-śalākāś ca teṣāṃ sthāna-catuṣṭayam // ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam / catvāryaratnikāsthīni jaṅghayos tāvad eva tu // ṣaṣṭy-aṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam / catvāry-aratnika-asthīni jaṅghayos tāvad eva tu // dve dve jānukapoloru phalakāṃsasamudbhave / akṣatālūṣake śroṇī phalake ca vinirdiśet // dve dve jānu-kapola-ūru phalaka-aṃsa-samudbhave / akṣa-tālūṣake śroṇī phalake ca vinirdiśet // bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca / grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ // bhaga-asthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca / grīvā pañcadaśa-asthiḥ syāj jatrv eka-ekaṃ tathā hanuḥ // tanmūle dve lalāṭākṣi gaṇḍe nāsā ghanāsthikā / pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ // tan-mūle dve lalāṭa-akṣi gaṇḍe nāsā ghana-asthikā / pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvi-saptatiḥ // dvau śaṅkhakau kapālāni catvāri śirasas tathā / uraḥ saptadaśāsthīni puruṣasyāsthisaṃgrahaḥ // dvau śaṅkhakau kapālāni catvāri śirasas tathā / uraḥ sapta-daśa-asthīni puruṣasya asthi-saṃgrahaḥ // gandharūparasasparśa śabdāś ca viṣayāḥ smṛtāḥ / nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca // gandha-rūpa-rasa-sparśa śabdāś ca viṣayāḥ smṛtāḥ / nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca // hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai / karmendriyāṇi jānīyān manaś caivobhayātmakam // hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai / karma-indriyāṇi jānīyān manaś caiva ubhaya-ātmakam // nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā / mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu // nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā / mūrdha-aṃsa-kaṇṭha-hṛdayaṃ prāṇasyā ayatanāni tu // vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā / kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca // vapā vasa āvahananaṃ nābhiḥ kloma yakṛt plihā / kṣudra-antraṃ vṛkkakau bastiḥ purīṣa-ādhānam eva ca // āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca / udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ // āma-āśayo 'tha hṛdayaṃ sthūla-antraṃ guda eva ca / udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ // kanīnike cākṣikūṭe śaṣkulī karṇapatrakau / karṇau śaṅkhau bhruvau danta veṣṭāv oṣṭhau kakundare // kanīnike ca akṣi-kūṭe śaṣkulī karṇa-patrakau / karṇau śaṅkhau bhruvau danta veṣṭāv oṣṭhau kakundare // vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau / upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā // vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣma-saṃghātajau stanau / upajihvā-sphijau bāhū jaṅgha-ūruṣu ca piṇḍikā // tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike / avaṭaś caivam etāni sthānāny atra śarīrake // tālu-udaraṃ basti-śīrṣaṃ cibuke gala-śuṇḍike / avaṭaś caivam etāni sthānāny atra śarīrake // akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca / nava chidrāṇi tāny eva prāṇasyāyatanāni tu // akṣi-karṇa-catuṣkaṃ ca pad-dhasta-hṛdayāni ca / nava chidrāṇi tāny eva prāṇasyā ayatanāni tu // śirāḥ śatāni saptaiva nava snāyuśatāni ca / dhamanīnāṃ śate dve tu pañca peśīśatāni ca // śirāḥ śatāni sapta eva nava snāyu-śatāni ca / dhamanīnāṃ śate dve tu pañca peśī-śatāni ca // ekonatriṃśallakṣāṇi tathā nava śatāni ca / ṣaṭpañcāśac ca jānīta śirā dhamanisaṃjñitāḥ // ekona-triṃśal-lakṣāṇi tathā nava śatāni ca / ṣaṭ-pañcāśac ca jānīta śirā dhamani-saṃjñitāḥ // trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām / saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā // trayo lakṣās tu vijñeyāḥ śmaśru-keśāḥ śarīriṇām / sapta-uttaraṃ marma-śataṃ dve ca saṃdhi-śate tathā // romṇāṃ koṭyas tu pañcāśac catasraḥ koṭya eva ca / saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha // romṇāṃ koṭyas tu pañcāśac catasraḥ koṭya eva ca / sapta-ṣaṣṭis tathā lakṣāḥ sa-ardhāḥ sveda-ayanaiḥ saha // vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ / yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // vāyavīyair vigaṇyante vibhaktāḥ parama-aṇavaḥ / yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // rasasya nava vijñeyā jalasyāñjalayo daśa / saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ // rasasya nava vijñeyā jalasya añjalayo daśa / sapta eva tu purīṣasya raktasya aṣṭau prakīrtitāḥ // ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca / vasā trayo dvau tu medo majjaikordhvam ardham? tu mastake // ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca / vasā trayo dvau tu medo majja aikā ūrdhvam ardham? tu mastake // śleṣmaujasas tāvad eva retasas tāvad eva tu / ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // śleṣma-ojasas tāvad eva retasas tāvad eva tu / ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ / hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham // dvāsaptati-sahasrāṇi hṛdayād abhiniḥsṛtāḥ / hita-ahitā nāma nāḍyas tāsāṃ madhye śaśi-prabham // maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ / sa jñeyas taṃ viditveha punar ājāyate na tu // maṇḍalaṃ tasya madhyastha ātmā dīpa iva acalaḥ / sa jñeyas taṃ viditva īha punar ājāyate na tu // jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān / yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā // jñeyaṃ cā araṇyakam ahaṃ yad ādityād avāptavān / yoga-śāstraṃ ca mat-proktaṃ jñeyaṃ yogam abhīpsatā // ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam / dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ // ananya-viṣayaṃ kṛtvā mano-buddhi-smṛti-indriyam / dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ // yathāvidhānena paṭhan sāmagāyam avicyutam / sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati // yathā-vidhānena paṭhan sāma-gāyam avicyutam / sa-avadhānas tad abhyāsāt paraṃ brahma adhigacchati // aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā / auveṇakaṃ sarobindum uttaraṃ gītakāni ca // apara-antakam ullopyaṃ madrakaṃ prakarīṃ tathā / auveṇakaṃ saro-bindum uttaraṃ gītakāni ca // ṛggāthā pāṇikā dakṣa vihitā brahmagītikā / geyam etat tadabhyāsa karaṇān mokṣasaṃjñitam // ṛg-gāthā pāṇikā dakṣa vihitā brahma-gītikā / geyam etat tad-abhyāsa karaṇān mokṣa-saṃjñitam // vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ / tālajñaś cāprayāsena mokṣamārgaṃ niyacchati // vīṇā-vādana-tattvajñaḥ śruti-jāti-viśāradaḥ / tālajñaś ca aprayāsena mokṣa-mārgaṃ niyacchati // gītajño yadi yogena nāpnoti paramaṃ padam / rudrasyānucaro bhūtvā tenaiva saha modate // gītajño yadi yogena nā apnoti paramaṃ padam / rudrasya anucaro bhūtvā tena eva saha modate // anādir ātmā kathitas tasyādis tu śarīrakam / ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ // anādir ātmā kathitas tasyā adis tu śarīrakam / ātmanas tu jagat sarvaṃ jagataś cā atma-saṃbhavaḥ // katham etad vimuhyāmaḥ sadevāsuramānavam / jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ // katham etad vimuhyāmaḥ sa-deva-asura-mānavam / jagad-udbhūtam ātmā ca kathaṃ tasmin vadasva naḥ // mohajālam apāsyeha puruṣo dṛśyate hi yaḥ / sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ // moha-jālam apāsya iha puruṣo dṛśyate hi yaḥ / sahasra-kara-pan-netraḥ sūrya-varcāḥ sahasrakaḥ // sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ / virājaḥ so 'nnarūpeṇa yajñatvam upagacchati // sa ātmā caiva yajñaś ca viśva-rūpaḥ prajāpatiḥ / virājaḥ so 'nna-rūpeṇa yajñatvam upagacchati // yo dravyadevatātyāga saṃbhūto rasa uttamaḥ / devān saṃtarpya sa raso yajamānaṃ phalena ca // yo dravya-devatā-tyāga saṃbhūto rasa uttamaḥ / devān saṃtarpya sa raso yajamānaṃ phalena ca // saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ / ṛgyajuḥ sāmavihitaṃ sauraṃ dhāmopanīyate // saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ / ṛg-yajuḥ sāma-vihitaṃ sauraṃ dhāma upanīyate // khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam / yaj janma sarvabhūtānām aśanānaśanātmanām // kha-maṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam / yaj janma sarva-bhūtānām aśana-anaśana-ātmanām // tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ / evam etad anādyantaṃ cakraṃ saṃparivartate // tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ / evam etad anādy-antaṃ cakraṃ saṃparivartate // anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ / samavāyī tu puruṣo mohecchādveṣakarmajaḥ // anādir ātmā saṃbhūtir vidyate na antar-ātmanaḥ / samavāyī tu puruṣo moha-icchā-dveṣa-karmajaḥ // sahasrātmā mayā yo va vā? ādideva udāhṛtaḥ / mukhabāhūrupajjāḥ syus tasya varṇā yathākramam // sahasra-ātmā mayā yo va vā? ādi-deva udāhṛtaḥ / mukha-bāhu-ūru-pajjāḥ syus tasya varṇā yathā-kramam // pṛthivī pādatas tasya śiraso dyaur ajāyata / nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhāc chikhī // pṛthivī pādatas tasya śiraso dyaur ajāyata / nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhāc chikhī // manasaś candramā jātaś cakṣuṣaś ca divākaraḥ / jaghanād antarikṣaṃ ca jagac ca sacarācaram // manasaś candramā jātaś cakṣuṣaś ca divākaraḥ / jaghanād antarikṣaṃ ca jagac ca sa-cara-acaram // yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate / īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ saṃprayujyate // yady evaṃ sa kathaṃ brahman pāpa-yoniṣu jāyate / īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ saṃprayujyate // karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na / vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām // karaṇair anvitasya api pūrvaṃ jñānaṃ kathaṃ ca na / vetti sarva-gatāṃ kasmāt sarvago 'pi na vedanām // antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ / doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca // antya-pakṣi-sthāvaratāṃ mano-vāk-kāya-karmajaiḥ / doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoni-śateṣu ca // anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām / rūpāṇyapi tathaiveha sarvayoniṣu dehinām // anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām / rūpāṇy-api tathaiva iha sarva-yoniṣu dehinām // vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate / iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam // vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate / iha va āmutra va aikeṣāṃ bhāvas tatra prayojanam // paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan / vitathābhiniveśī ca jāyate 'nyāsu yoniṣu // para-dravyāṇy abhidhyāyaṃs tatha āniṣṭāni cintayan / vitathā-abhiniveśī ca jāyate 'nyāsu yoniṣu // puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā / anibaddhapralāpī ca mṛgapakṣiṣu jāyate // puruṣo 'nṛta-vādī ca piśunaḥ paruṣas tathā / anibaddha-pralāpī ca mṛga-pakṣiṣu jāyate // adattādānanirataḥ paradāropasevakaḥ / hiṃsakaś cāvidhānena sthāvareṣv abhijāyate // adatta-ādāna-nirataḥ para-dāra-upasevakaḥ / hiṃsakaś ca avidhānena sthāvareṣv abhijāyate // ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ / dharmakṛd vedavidyāvit sāttviko devayonitām // ātmajñaḥ śaucavān dāntas tapasvī vijita-indriyaḥ / dharmakṛd veda-vidyāvit sāttviko deva-yonitām // asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ / sa rājaso manuṣyeṣu mṛto janmādhigacchati // asat-kārya-rato 'dhīra ārambhī viṣayī ca yaḥ / sa rājaso manuṣyeṣu mṛto janma adhigacchati // nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā / pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ // nidrāluḥ krūra-kṛl lubdho nāstiko yācakas tathā / pramādavān bhinna-vṛtto bhavet tiryakṣu tāmasaḥ // rajasā tamasā caivaṃ samāviṣṭo bhramann iha / bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate // rajasā tamasā caivaṃ samāviṣṭo bhramann iha / bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate // malino hi yathā ādarśo rūpālokasya na kṣamaḥ / tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ // malino hi yathā ādarśo rūpa-ālokasya na kṣamaḥ / tatha āvipakva-karaṇa ātma-jñānasya na kṣamaḥ // kaṭver vārau yathāpakve madhuraḥ san raso 'pi na / prāpyate hy ātmani tathā nāpakvakaraṇe jñatā // kaṭver vārau yatha āpakve madhuraḥ san raso 'pi na / prāpyate hy ātmani tathā na apakva-karaṇe jñatā // sarvāśrayāṃ nije dehe dehī vindati vedanām / yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām // sarva-āśrayāṃ nije dehe dehī vindati vedanām / yogī muktaś ca sarvāsāṃ yo na cā apnoti vedanām // ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet / tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān // ākāśam ekaṃ hi yathā ghaṭa-ādiṣu pṛthag bhavet / tathā ātmā eko hy anekaś ca jala-ādhāreṣv iva aṃśumān // brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ / ime lokā eṣa cātmā tasmāc ca sacarācaram // brahma-kha-anila-tejāṃsi jalaṃ bhūś ca iti dhātavaḥ / ime lokā eṣa cā atmā tasmāc ca sa-cara-acaram // mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam / karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ // mṛd-daṇḍa-cakra-saṃyogāt kumbha-kāro yathā ghaṭam / karoti tṛṇa-mṛt-kāṣṭhair gṛhaṃ vā gṛha-kārakaḥ // hemamātram upādāya rūpaṃ vā hemakārakaḥ / nijalālāsamāyogāt kośaṃ vā kośakārakaḥ // hema-mātram upādāya rūpaṃ vā hema-kārakaḥ / nija-lālā-samāyogāt kośaṃ vā kośa-kārakaḥ // kāraṇāny evam ādāya tāsu tāsv iha yoniṣu / sṛjaty ātmānam ātmā ca saṃbhūya karaṇāni ca // kāraṇāny evam ādāya tāsu tāsv iha yoniṣu / sṛjaty ātmānam ātmā ca saṃbhūya karaṇāni ca // mahābhūtāni satyāni yathātmāpi tathaiva hi / ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati // mahā-bhūtāni satyāni yathā ātma āpi tathaiva hi / ko 'nyatha aikena netreṇa dṛṣṭam anyena paśyati // vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām / atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ // vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām / atīta-artha-smṛtiḥ kasya ko vā svapnasya kārakaḥ // jātirūpavayovṛtta vidyādibhir ahaṃkṛtaḥ / śabdādiviṣayodyogaṃ karmaṇā manasā girā // jāti-rūpa-vayo-vṛtta vidyā-ādibhir ahaṃkṛtaḥ / śabda-ādi-viṣaya-udyogaṃ karmaṇā manasā girā // sa saṃdigdhamatiḥ karma phalam asti na veti vā / viplutaḥ siddham ātmānam asiddho 'pi hi manyate // sa saṃdigdha-matiḥ karma phalam asti na va īti vā / viplutaḥ siddham ātmānam asiddho 'pi hi manyate // mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ / hitāhiteṣu bhāveṣu viparītamatiḥ sadā // mama dārāḥ suta-amātyā aham eṣām iti sthitiḥ / hita-ahiteṣu bhāveṣu viparīta-matiḥ sadā // jñeyajñe prakṛtau caiva vikāre cāviśeṣavān / anāśakānalāghāta jalaprapatanodyamī // jñeyajñe prakṛtau caiva vikāre ca aviśeṣavān / anāśaka-anala-āghāta jala-prapatana-udyamī // evaṃvṛtto 'vinītātmā vitathābhiniveśavān / karmaṇā dveṣamohābhyām icchayā caiva badhyate // evaṃ-vṛtto 'vinīta-ātmā vitathā-abhiniveśavān / karmaṇā dveṣa-mohābhyām icchayā caiva badhyate // ācāryopāsanaṃ veda śāstrārtheṣu vivekitā / tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ // ācārya-upāsanaṃ veda śāstra-artheṣu vivekitā / tat-karmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ // stryālokālambhavigamaḥ sarvabhūtātmadarśanam / tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // stry-āloka-ālambha-vigamaḥ sarva-bhūta-ātma-darśanam / tyāgaḥ parigrahāṇāṃ ca jīrṇa-kāṣāya-dhāraṇam // viṣayendriyasaṃrodhas tandrālasyavivarjanam / śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam // viṣaya-indriya-saṃrodhas tandra-ālasya-vivarjanam / śarīra-parisaṃkhyānaṃ pravṛttiṣv agha-darśanam // nīrajastamasā ? sattva śuddhir niḥspṛhatā śamaḥ / etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtī bhavet // nīrajas-tamasā ? sattva śuddhir niḥspṛhatā śamaḥ / etair upāyaiḥ saṃśuddhaḥ sattva-yogy amṛtī bhavet // tattvasmṛter upasthānāt sattvayogāt parikṣayāt / karmaṇāṃ saṃnikarṣāc ca satāṃ yogaḥ pravartate // tattva-smṛter upasthānāt sattva-yogāt parikṣayāt / karmaṇāṃ saṃnikarṣāc ca satāṃ yogaḥ pravartate // śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram / aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt // śarīra-saṃkṣaye yasya manaḥ sattvastham īśvaram / avipluta-matiḥ samyak sa jāti-saṃsmaratām iyāt // yathā hi bharato varṇair varṇayaty ātmanas tanum / nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ // yathā hi bharato varṇair varṇayaty ātmanas tanum / nānā-rūpāṇi kurvāṇas tathā ātmā karmajās tanūḥ // kālakarmātmabījānāṃ doṣair mātus tathaiva ca / garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ // kāla-karma-ātma-bījānāṃ doṣair mātus tathaiva ca / garbhasya vaikṛtaṃ dṛṣṭam aṅga-hīna-ādi janmanaḥ // ahaṃkāreṇa manasā gatyā karmaphalena ca / śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana // ahaṃkāreṇa manasā gatyā karma-phalena ca / śarīreṇa ca nā atma āyaṃ mukta-pūrvaḥ kathaṃcana // vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ / vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ // varty-ādhāra-sneha-yogād yathā dīpasya saṃsthitiḥ / vikriya āpi ca dṛṣṭa aivam akāle prāṇa-saṃkṣayaḥ // anantā raśmayas tasya dīpavad yaḥ sthito hṛdi / sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ // anantā raśmayas tasya dīpavad yaḥ sthito hṛdi / sita-asitāḥ karbu-rūpāḥ kapilā nīla-lohitāḥ // ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam / brahmalokam atikramya tena yāti parāṃ gatim // ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūrya-maṇḍalam / brahma-lokam atikramya tena yāti parāṃ gatim // yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam / tena devaśarīrāṇi sadhāmāni prapadyate // yad asya anyad raśmi-śatam ūrdhvam eva vyavasthitam / tena deva-śarīrāṇi sa-dhāmāni prapadyate // ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ / iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ // ye 'neka-rūpāś ca adhastād raśmayo 'sya mṛdu-prabhāḥ / iha karma-upabhogāya taiḥ saṃsarati so 'vaśaḥ // vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca / ārtyā gatyā tathāgatyā satyena hy anṛtena ca // vedaiḥ śāstraiḥ sa-vijñānair janmanā maraṇena ca / ārtyā gatyā tatha āgatyā satyena hy anṛtena ca // śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ / nimittaśākunajñāna grahasaṃyogajaiḥ phalaiḥ // śreyasā sukha-duḥkhābhyāṃ karmabhiś ca śubha-aśubhaiḥ / nimitta-śākuna-jñāna graha-saṃyogajaiḥ phalaiḥ // tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api / ākāśapavanajyotir jalabhūtimirais tathā // tārā-nakṣatra-saṃcārair jāgaraiḥ svapnajair api / ākāśa-pavana-jyotir jala-bhū-timirais tathā // manvantarair yugaprāptyā mantrauṣadhiphalair api / vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // manvantarair yuga-prāptyā mantra-oṣadhi-phalair api / vittā atmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ / indriyāntarasaṃcāra icchā dhāraṇajīvite // ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ / indriya-antara-saṃcāra icchā dhāraṇa-jīvite // svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ / nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam // svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ / nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam // yata etāni dṛśyante liṅgāni paramātmanaḥ / tasmād asti paro dehād ātmā sarvaga īśvaraḥ // yata etāni dṛśyante liṅgāni parama-ātmanaḥ / tasmād asti paro dehād ātmā sarvaga īśvaraḥ // buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca / ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi // buddhi-indriyāṇi sa-arthāni manaḥ karma-indriyāṇi ca / ahaṃkāraś ca buddhiś ca pṛthivy-ādīni caiva hi // avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate / īśravaḥ sarvabhūtasthaḥ sann asan sad asac ca yaḥ // avyaktam ātmā kṣetrajñaḥ kṣetrasya asya nigadyate / īśravaḥ sarvabhūta-sthaḥ sann asan sad asac ca yaḥ // buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ / tanmātrādīny ahaṃkārād ekottaraguṇāni ca // buddher utpattir avyaktāt tato 'haṃkāra-saṃbhavaḥ / tanmātra-ādīny ahaṃkārād eka-uttara-guṇāni ca // śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ / yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate // śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tad-guṇāḥ / yo yasmān niḥsṛtaś ca eṣāṃ sa tasminn eva līyate // yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā / vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san // yathā ātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā / vipākāt tri-prakārāṇāṃ karmaṇām īśvaro 'pi san // sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ / rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau // sattvaṃ rajas tamaś caiva guṇās tasya eva kīrtitāḥ / rajas-tamobhyām āviṣṭaś cakravad bhrāmyate hy asau // anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ / liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ // anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ / liṅga-indriya-grāhya-rūpaḥ sa-vikāra udāhṛtaḥ // pitṛyāno 'javīthyāś ca yad agastyasya cāntaram / tenāgnihotriṇo yānti svargakāmā divaṃ prati // pitṛ-yāno 'ja-vīthyāś ca yad agastyasya ca antaram / tena agnihotriṇo yānti svarga-kāmā divaṃ prati // ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ / te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ // ye ca dāna-parāḥ samyag aṣṭābhiś ca guṇair yutāḥ / te 'pi tenaiva mārgeṇa satya-vrata-parāyaṇāḥ // tatrāṣṭāśītisāhasra munayo gṛhamedhinaḥ / punarāvartino bīja bhūtā dharmapravartakāḥ // tatra aṣṭāśīti-sāhasra munayo gṛhamedhinaḥ / punar-āvartino bīja bhūtā dharma-pravartakāḥ // saptarṣināgavīthyantar devalokaṃ samāśritāḥ / tāvanta eva munayaḥ sarvārambhavivarjitāḥ // saptarṣi-nāga-vīthy-antar deva-lokaṃ samāśritāḥ / tāvanta eva munayaḥ sarva-ārambha-vivarjitāḥ // tapasā brahmacaryeṇa saṅgatyāgena medhayā / tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam // tapasā brahma-caryeṇa saṅga-tyāgena medhayā / tatra gatva āvatiṣṭhante yāvad ā-bhūta-saṃplavam // yato vedāḥ purāṇāni vidyopaniṣadas tathā / ślokā sūtrāṇi bhāṣyāṇi yac ca kiṃcana vāṅmayam // yato vedāḥ purāṇāni vidyā-upaniṣadas tathā / ślokā sūtrāṇi bhāṣyāṇi yac ca kiṃcana vāṅ-mayam // vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ / śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ // veda-anuvacanaṃ yajño brahma-caryaṃ tapo damaḥ / śraddha ūpavāsaḥ svātantryam ātmano jñāna-hetavaḥ // sa hy āśramair vijijñāsyaḥ samastair evam eva tu / draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ // sa hy āśramair vijijñāsyaḥ samastair evam eva tu / draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ // ya enam evaṃ vindanti ya vāraṇyakam āśritāḥ / upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ // ya enam evaṃ vindanti ya vā āraṇyakam āśritāḥ / upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ // kramāt te saṃbhavanty arcir ahaḥ śuklaṃ tathottaram / ayanaṃ devalokaṃ ca savitāraṃ savaidyutam // kramāt te saṃbhavanty arcir ahaḥ śuklaṃ tatha ūttaram / ayanaṃ deva-lokaṃ ca savitāraṃ sa-vaidyutam // tatas tān puruṣo 'bhyetya mānaso brahmalaukikān / karoti punarāvṛttis teṣām iha na vidyate // tatas tān puruṣo 'bhyetya mānaso brahma-laukikān / karoti punar-āvṛttis teṣām iha na vidyate // yajñena tapasā dānair ye hi svargajito narāḥ / dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca // yajñena tapasā dānair ye hi svarga-jito narāḥ / dhūmaṃ niśāṃ kṛṣṇa-pakṣaṃ dakṣiṇa-ayanam eva ca // pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm / kramāt te saṃbhavantīha punar eva vrajanti ca // pitṛ-lokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm / kramāt te saṃbhavanti iha punar eva vrajanti ca // etad yo na vijānāti mārgadvitayam ātmavān / dandaśūkaḥ pataṅgo vā bhavet kīṭo 'tha vā kṛmiḥ // etad yo na vijānāti mārga-dvitayam ātmavān / dandaśūkaḥ pataṅgo vā bhavet kīṭo 'tha vā kṛmiḥ // ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam / uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā // ūrustha-uttāna-caraṇaḥ savye nyasya uttaraṃ karam / uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya ca urasā // nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan / tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ // nimīlita-akṣaḥ sattvastho dantair dantān asaṃspṛśan / tālustha-acala-jihvaś ca saṃvṛta-āsyaḥ su-niścalaḥ // saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ / dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet // saṃnirudhya indriya-grāmaṃ na ati-nīca-ucchrita-āsanaḥ / dvi-guṇaṃ tri-guṇaṃ va āpi prāṇa-āyāmam upakramet // tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ / dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ // tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ / dhārayet tatra cā atmānaṃ dhāraṇāṃ dhārayan budhaḥ // antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā / nijaṃ śarīram utsṛjya parakāyapraveśanam // antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā / nijaṃ śarīram utsṛjya para-kāya-praveśanam // arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam / siddhe yoge tyajan deham amṛtatvāya kalpate // arthānāṃ chandataḥ sṛṣṭir yoga-siddher hi lakṣaṇam / siddhe yoge tyajan deham amṛtatvāya kalpate // atha vāpy abhyasan vedaṃ nyastakarmā vane vasan / ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt // atha va āpy abhyasan vedaṃ nyasta-karmā vane vasan / ayācita-āśī mita-bhuk parāṃ siddhim avāpnuyāt // nyāyāgatadhanas tattva jñānaniṣṭho 'tithipriyaḥ / śrādhakṛt satyavādī ca gṛhastho 'pi hi mucyate // nyāya-āgata-dhanas tattva jñāna-niṣṭho 'tithi-priyaḥ / śrādha-kṛt satya-vādī ca gṛhastho 'pi hi mucyate // 5. prāyaścitta-prakaraṇam mahāpātakajān ghorān narakān prāpya dāruṇān / karmakṣayāt prajāyante mahāpātakinas tv iha // mahā-pātakajān ghorān narakān prāpya dāruṇān / karma-kṣayāt prajāyante mahā-pātakinas tv iha // mṛgāśva ? sūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati / kharapulkasavenānāṃ surāpo nātra saṃśayaḥ // mṛga-aśva ? -sūkara-uṣṭrāṇāṃ brahmahā yonim ṛcchati / khara-pulkasa-venānāṃ surāpo na atra saṃśayaḥ // kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt / tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ // kṛmi-kīṭa-pataṅgatvaṃ svarṇa-hārī samāpnuyāt / tṛṇa-gulma-latātvaṃ ca kramaśo guru-talpagaḥ // brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ / hemahārī tu kunakhī duścarmā gurutalpagaḥ // brahmahā kṣaya-rogī syāt surāpaḥ śyāva-dantakaḥ / hema-hārī tu kunakhī duścarmā guru-talpagaḥ // yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate / annahartāmayāvī syān mūko vāgapahārakaḥ // yo yena saṃvasaty eṣāṃ sa tal-liṅgo 'bhijāyate / anna-hartā āma-yāvī syān mūko vāg-apahārakaḥ // dhānyamiśro 'tiriktāñgaḥ piśunaḥ pūtināsikaḥ / tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ // dhānya-miśro 'tirikta-añgaḥ piśunaḥ pūti-nāsikaḥ / taila-hṛt taila-pāyī syāt pūti-vaktras tu sūcakaḥ // parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca / araṇye nirjale deśe bhavati brahmarākṣasaḥ // parasya yoṣitaṃ hṛtvā brahma-svam apahṛtya ca / araṇye nirjale deśe bhavati brahma-rākṣasaḥ // hīnajātau prajāyeta pararatnāpahārakaḥ / patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān // hīna-jātau prajāyeta para-ratna-apahārakaḥ / patra-śākaṃ śikhī hatvā gandhān chucchundarī śubhān // mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam / jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram // mūṣako dhānya-hārī syād yānam uṣṭraḥ kapiḥ phalam / jalaṃ plavaḥ payaḥ kāko gṛha-kārī hy upaskaram // madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā / śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ // madhu daṃśaḥ palaṃ gṛdhro gāṃ godha āgniṃ bakas tathā / śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇa-hārakaḥ // pradarśanārtham etat tu mayoktaṃ steyakarmaṇi / dravyaprakārā hi yathā tathaiva prāṇijātayaḥ // pradarśana-artham etat tu maya ūktaṃ steya-karmaṇi / dravya-prakārā hi yathā tathaiva prāṇi-jātayaḥ // yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt / jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ // yathā-karma phalaṃ prāpya tiryaktvaṃ kāla-paryayāt / jāyante lakṣaṇa-bhraṣṭā daridrāḥ puruṣa-adhamāḥ // tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ / jāyante vidyayopetā dhanadhānyasamanvitāḥ // tato niṣkalmaṣī-bhūtāḥ kule mahati bhoginaḥ / jāyante vidyaya ūpetā dhana-dhānya-samanvitāḥ // vihitasyānanuṣṭhānān ninditasya ca sevanāt / anigrahāc cendriyāṇāṃ naraḥ patanam ṛcchati // vihitasya ananuṣṭhānān ninditasya ca sevanāt / anigrahāc ca indriyāṇāṃ naraḥ patanam ṛcchati // tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye / evam asyāntarātmā ca lokaś caiva prasīdati // tasmāt tena iha kartavyaṃ prāyaścittaṃ viśuddhaye / evam asya antar-ātmā ca lokaś caiva prasīdati // prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ / apaścāttāpinaḥ kaṣṭān narakān yānti dāruṇān // prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ / apaścāt-tāpinaḥ kaṣṭān narakān yānti dāruṇān // tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī / rauravaṃ kuḍmalaṃ pūti mṛttikaṃ kālasūtrakam // tāmisraṃ loha-śaṅkuṃ ca mahā-niraya-śālmalī / rauravaṃ kuḍmalaṃ pūti mṛttikaṃ kāla-sūtrakam // saṃghātaṃ lohitodaṃ ca saviṣaṃ saṃprapātanam / mahānarakakākolaṃ saṃjīvanamahāpatham // saṃghātaṃ lohita-udaṃ ca sa-viṣaṃ saṃprapātanam / mahā-naraka-kākolaṃ saṃjīvana-mahā-patham // avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca / asipatravanaṃ caiva tāpanaṃ caikaviṃśakam // avīcim andha-tāmisraṃ kumbhī-pākaṃ tathaiva ca / asi-patra-vanaṃ caiva tāpanaṃ ca ekaviṃśakam // mahāpātakajair ghorair upapātakajais tathā / anvitā yānty acarita prāyaścittā narādhamāḥ // mahā-pātakajair ghorair upapātakajais tathā / anvitā yānty acarita prāyaścittā nara-adhamāḥ // prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet / kāmato vyavahāryas tu vacanād iha jāyate // prāyaścittair apaity eno yad ajñāna-kṛtaṃ bhavet / kāmato vyavahāryas tu vacanād iha jāyate // brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ / ete mahāpātakino yaś ca taiḥ saha saṃvaset // brahmahā madyapaḥ stenas tathaiva guru-talpagaḥ / ete mahā-pātakino yaś ca taiḥ saha saṃvaset // gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ / brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam // gurūṇām adhyadhikṣepo veda-nindā suhṛd-vadhaḥ / brahma-hatyā-samaṃ jñeyam adhītasya ca nāśanam // niṣiddhabhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam / rajasvalāmukhāsvādaḥ surāpānasamāni tu // niṣiddha-bhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam / rajasvalā-mukha-āsvādaḥ surā-pāna-samāni tu // aśvaratnamanuṣyastrī bhūdhenuharaṇaṃ tathā / nikṣepasya ca sarvaṃ hi suvarṇasteyasammitam // aśva-ratna-manuṣya-strī bhū-dhenu-haraṇaṃ tathā / nikṣepasya ca sarvaṃ hi suvarṇa-steya-sammitam // sakhibhāryākumārīṣu svayoniṣv antyajāsu ca / sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam // sakhi-bhāryā-kumārīṣu sva-yoniṣv antyajāsu ca / sa-gotrāsu su-tantrīṣu guru-talpa-samaṃ smṛtam // pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api / mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā // pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api / mātuḥ sapatnīṃ bhaginīm ācārya-tanayāṃ tathā // ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ / liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api // ācārya-patnīṃ sva-sutāṃ gacchaṃs tu guru-talpagaḥ / liṅgaṃ chittvā vadhas tasya sa-kāmāyāḥ striyā api // govadho vrātyatā steyam ṛṇānāṃ cānapākriyā / anāhitāgnitāpaṇya vikrayaḥ paridevanam // go-vadho vrātyatā steyam ṛṇānāṃ ca anapākriyā / anāhita-agnita āpaṇya vikrayaḥ paridevanam // bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā / pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇakriyā // bhṛtād adhyayana-ādānaṃ bhṛtaka-adhyāpanaṃ tathā / pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇa-kriyā // strīśūdraviṭkṣatravadho ninditārthopajīvanam / nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ // strī-śūdra-viṭ-kṣatra-vadho nindita-artha-upajīvanam / nāstikyaṃ vrata-lopaś ca sutānāṃ caiva vikrayaḥ // dhānyakupyapaśusteyam ayājyānāṃ ca yājanam / pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ // dhānya-kupya-paśu-steyam ayājyānāṃ ca yājanam / pitṛ-mātṛ-suta-tyāgas taḍāga-ārāma-vikrayaḥ // kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam / kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam // kanyā-saṃdūṣaṇaṃ caiva parivindaka-yājanam / kanyā-pradānaṃ tasyaiva kauṭilyaṃ vrata-lopanam // ātmano 'rthe kriyārambho madyapastrīniṣevaṇam / svādhyāyāgnisutatyāgo bāndhavatyāga eva ca // ātmano 'rthe kriyā-ārambho madyapa-strī-niṣevaṇam / svādhyāya-agni-suta-tyāgo bāndhava-tyāga eva ca // indhanārthaṃ drumachedaḥ strīhiṃsāuṣadhajīvanam / hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ // indhana-arthaṃ druma-chedaḥ strī-hiṃsa āuṣadha-jīvanam / hiṃsra-yantra-vidhānaṃ ca vyasanāny ātma-vikrayaḥ // śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam / tathaivānāśrame vāsaḥ parānnaparipuṣṭatā // śūdra-preṣyaṃ hīna-sakhyaṃ hīna-yoni-niṣevaṇam / tathaiva anāśrame vāsaḥ para-anna-paripuṣṭatā // asacchāstrādhigamanam ākareṣv adhikāritā / bhāryāyā vikrayaś caiṣām ekaikam upapātakam // asac-chāstra-adhigamanam ākareṣv adhikāritā / bhāryāyā vikrayaś caiṣām ekaikam upapātakam // śiraḥkapālī dhvajavān bhikṣāśī karma vedayan / brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt // śiraḥ-kapālī dhvajavān bhikṣā-āśī karma vedayan / brahmahā dvādaśa-abdāni mita-bhuk śuddhim āpnuyāt // brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca / tathāśvamedhāvabhṛtha snānād vā śuddhim āpnuyāt // brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca / tatha āśvamedha-avabhṛtha snānād vā śuddhim āpnuyāt // dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā / dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ // dīrgha-tīvra-āmaya-grastaṃ brāhmaṇaṃ gām atha api vā / dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ // ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā / tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati // ānīya vipra-sarvasvaṃ hṛtaṃ ghātita eva vā / tan-nimittaṃ kṣataḥ śastrair jīvann api viśudhyati // lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum / majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam // lomabhyaḥ svāha īty evaṃ hi loma-prabhṛti vai tanum / majjā-antāṃ juhuyād va āpi mantrair ebhir yathā-kramam // saṃgrāme vā hato lakṣya bhūtaḥ śuddhim avāpnuyāt / mṛtakalpaḥ prahārārto jīvann api viśudhyati // saṃgrāme vā hato lakṣya bhūtaḥ śuddhim avāpnuyāt / mṛta-kalpaḥ prahāra-ārto jīvann api viśudhyati // araṇye niyato japtvā trir vai vedasya saṃhitām / śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm // araṇye niyato japtvā trir vai vedasya saṃhitām / śudhyeta vā mita-āśitvāt pratisrotaḥ sarasvatīm // pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt / ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā // pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt / ādātuś ca viśuddhy-artham iṣṭair vaiśvānarī smṛtā // yāgasthakṣatraviḍghātī cared brahmahaṇi vratam / garbhahā ca yathāvarṇaṃ tathātreyīniṣūdakaḥ // yāgastha-kṣatra-viḍ-ghātī cared brahmahaṇi vratam / garbhahā ca yathā-varṇaṃ tathā ātreyī-niṣūdakaḥ // cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ / dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet // cared vratam ahatva āpi ghāta-arthaṃ cet samāgataḥ / dvi-guṇaṃ savanasthe tu brāhmaṇe vratam ādiśet // surāmbughṛtagomūtra payasām agnisaṃnibham / surāpo 'nyatamaṃ pītvā maraṇāc chuddhim ṛcchati // surā-ambu-ghṛta-go-mūtra payasām agni-saṃnibham / surāpo 'nyatamaṃ pītvā maraṇāc chuddhim ṛcchati // vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret / piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi // vāla-vāsā jaṭī va āpi brahma-hatyā-vrataṃ caret / piṇyākaṃ vā kaṇān va āpi bhakṣayet tri-samā niśi // ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca / punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // ajñānāt tu surāṃ pītvā reto viṇ-mūtram eva ca / punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet / ihaiva sā śunī gṛdhrī sūkarī copajāyate // pati-lokaṃ na sā yāti brāhmaṇī yā surāṃ pibet / iha eva sā śunī gṛdhrī sūkarī ca upajāyate // brāhmaṇasvarṇahārī tu rājñe musalam arpayet / svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ // brāhmaṇa-svarṇa-hārī tu rājñe musalam arpayet / sva-karma vyākhyāyaṃs tena hato mukto 'pi vā-śuciḥ // anivedya nṛpe śudhyet surāpavratam ācaran / ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt // anivedya nṛpe śudhyet surāpa-vratam ācaran / ātma-tulyaṃ suvarṇaṃ vā dadyād vā vipra-tuṣṭi-kṛt // tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet / gṛhītvotkṛttya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum // tapte 'yaḥ-śayane sārdham āyasyā yoṣitā svapet / gṛhītva ūtkṛttya vṛṣaṇau nairṛtyāṃ ca utsṛjet tanum // prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ / cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām // prājāpatyaṃ caret kṛcchraṃ samā vā guru-talpagaḥ / cāndrāyaṇaṃ vā trīn māsān abhyased veda-saṃhitām // ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ / kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām // ebhis tu saṃvased yo vai vatsaraṃ so 'pi tat-samaḥ / kanyāṃ samudvahed eṣāṃ sa-upavāsām akiṃcanām // cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu / śūdro 'dhikārahīnopi kālenānena śudhyati // cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu / śūdro 'dhikāra-hīno-pi kālena anena śudhyati // pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ / goṣṭheśayo go'nugāmī gopradānena śudhyati // pañca-gavyaṃ pibed goghno māsam āsīta saṃyataḥ / goṣṭhe-śayo go-'nugāmī go-pradānena śudhyati // kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ / dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ // kṛcchraṃ caiva atikṛcchraṃ ca cared va āpi samāhitaḥ / dadyāt tri-rātraṃ ca upoṣya vṛṣabha-ekādaśās tu gāḥ // upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā / payasā vāpi māsena parākeṇātha vā punaḥ // upapātaka-śuddhiḥ syād evaṃ cāndrāyaṇena vā / payasā va āpi māsena parākeṇa atha vā punaḥ // ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān / brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret // ṛṣabha-ekasahasrā gā dadyāt kṣatra-vadhe pumān / brahma-hatyā-vrataṃ va āpi vatsara-tritayaṃ caret // vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām / ṣaṇmāsāc chūdrahāpy etad dhenur dadyād daśātha vā // vaiśya-ha ābdaṃ cared etad dadyād va aikaśataṃ gavām / ṣaṇ-māsāc chūdraha āpy etad dhenur dadyād daśa atha vā // durvṛttabrahmaviṭkṣatra śūdrayoṣāḥ pramāpya tu / dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye // durvṛtta-brahma-viṭ-kṣatra śūdra-yoṣāḥ pramāpya tu / dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye // apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret / asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ // apraduṣṭāṃ striyaṃ hatvā śūdra-hatyā-vrataṃ caret / asthimatāṃ sahasraṃ tu tatha ānasthimatām anaḥ // mārjāragodhānakula maṇḍūkāṃś ca patatriṇaḥ / hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret // mārjāra-godhā-nakula maṇḍūkāṃś ca patatriṇaḥ / hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret // gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ / kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ // gaje nīla-vṛṣāḥ pañca śuke vatso dvi-hāyanaḥ / khara-aja-meṣeṣu vṛṣo deyaḥ krauñce tri-hāyanaḥ // haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ / bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām // haṃsa-śyena-kapi-kravya-aj jala-sthala-śikhaṇḍinaḥ / bhāsaṃ ca hatvā dadyād gām akravya-adas tu vatsikām // urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam / kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam // urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam / kole ghṛta-ghaṭo deya uṣṭre guñjā haye 'ṃśukam // tittirau tu tiladroṇaṃ gajādīnām aśaknuvan / dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye // tittirau tu tila-droṇaṃ gaja-ādīnām aśaknuvan / dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye // phalapuṣpānnarasaja sattvaghāte ghṛtāśanam / kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike // phala-puṣpa-anna-rasaja sattva-ghāte ghṛta-aśanam / kiṃcit sa-asthi-vadhe deyaṃ prāṇa-āyāmas tv anasthike // vṛkṣagulmalatāvīru cchedane japyam ṛkśatam / syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam // vṛkṣa-gulma-latā-vīru cchedane japyam ṛk-śatam / syād oṣadhi-vṛthā-chede kṣīra-āśī go-'nugo dinam // puṃścalīvānarakharair daṣṭa daṣṭaḥ? śvoṣṭrādivāyasaiḥ / prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati // puṃścalī-vānara-kharair daṣṭa daṣṭaḥ? -śva-uṣṭra-ādi-vāyasaiḥ / prāṇa-āyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati // yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet / stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet // yan me 'dya reta ity-ābhyāṃ skannaṃ reto 'bhimantrayet / stana-antaraṃ bhruvor madhyaṃ tena anāmikayā spṛśet // mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet / sāvitrīm aśucau dṛṣṭe cāpalye cānṛte 'pi ca // mayi teja iti chāyāṃ svāṃ dṛṣṭva āmbu-gatāṃ japet / sāvitrīm aśucau dṛṣṭe cāpalye ca anṛte 'pi ca // avakīrṇī bhaved gatvā brahmacārī tu yoṣitam / gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati // avakīrṇī bhaved gatvā brahma-cārī tu yoṣitam / gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati // bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ / kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam // bhaikṣa-agni-kārye tyaktvā tu sapta-rātram anāturaḥ / kāma-avakīrṇa ity ābhyāṃ juhuyād āhuti-dvayam // upasthānaṃ tataḥ kuryāt saṃ mā siṃcantv anena tu / madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca // upasthānaṃ tataḥ kuryāt saṃ mā siṃcantv anena tu / madhu-māṃsa-aśane kāryaḥ kṛcchraḥ śeṣa-vratāni ca // pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati / kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi // pratikūlaṃ guroḥ kṛtvā prasādya eva viśudhyati / kṛcchra-trayaṃ guruḥ kuryān mriyate prahito yadi // kriyamāṇopakāre tu mṛte vipre na pātakam / vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca // kriyamāṇa-upakāre tu mṛte vipre na pātakam / vipāke go-vṛṣāṇāṃ tu bheṣaja-agni-kriyāsu ca // mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ / mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan // mithyā-abhiśaṃsino doṣo dviḥ samo bhūta-vādinaḥ / mithyā-abhiśasta-doṣaṃ ca samādatte mṛṣā vadan // mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param / abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ // mahā-pāpa-upapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param / ab-bhakṣo māsam āsīta sa jāpī niyata-indriyaḥ // abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā / nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā // abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā / nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā // aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret / trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati // aniyukto bhrātṛ-jāyāṃ gacchaṃś cāndrāyaṇaṃ caret / tri-rātra-ante ghṛtaṃ prāśya gatva ūdakyāṃ viśudhyati // trīn kṛcchrān ācared vrātya yājako 'bhicarann api / vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam // trīn kṛcchrān ācared vrātya yājako 'bhicarann api / veda-plāvī yava-āśy abdaṃ tyaktvā ca śaraṇa-āgatam // goṣṭhe vasan brahmacārī māsam ekaṃ payovratam / gāyatrījapyanirataḥ śudhyate 'satpratigrahāt // goṣṭhe vasan brahma-cārī māsam ekaṃ payo-vratam / gāyatrī-japya-nirataḥ śudhyate 'sat-pratigrahāt // prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ / nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam // prāṇa-āyāmī jale snātvā khara-yāna-uṣṭra-yāna-gaḥ / nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam // guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ / baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam // guruṃ huṃ-kṛtya tvaṃ-kṛtya vipraṃ nirjitya vādataḥ / baddhvā vā vāsasā kṣipraṃ prasādya upavased dinam // vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane / kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite // vipra-daṇḍa-udyame kṛcchras tv ati-kṛcchro nipātane / kṛcchra-ati-kṛcchro 'sṛk-pāte kṛcchro 'bhyantara-śoṇite // deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ / prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ // deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ ca avekṣya yatnataḥ / prāyaścittaṃ prakalpyaṃ syād yatra ca uktā na niṣkṛtiḥ // dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ / patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam // dāṣī-kumbhaṃ bahir-grāmān ninayeran sva-bāndhavāḥ / patitasya bahiḥ kuryuḥ sarva-kāryeṣu caiva tam // caritavrata āyāte ninayeran navaṃ ghaṭam / jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ // carita-vrata āyāte ninayeran navaṃ ghaṭam / jugupseran na ca apy enaṃ saṃvaseyuś ca sarvaśaḥ // patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ / vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam // patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ / vāso gṛha-antake deyam annaṃ vāsaḥ sa-rakṣaṇam // nīcābhigamanaṃ garbha pātanaṃ bhartṛhiṃsanam / viśeṣapatanīyāni strīmām etāny api dhruvam // nīca-abhigamanaṃ garbha pātanaṃ bhartṛ-hiṃsanam / viśeṣa-patanīyāni strīmām etāny api dhruvam // śaraṇāgatabālastrī hiṃsakān saṃvasen na tu / cīrṇavratān api sataḥ kṛtaghnasahitān imān // śaraṇa-āgata-bāla-strī hiṃsakān saṃvasen na tu / cīrṇa-vratān api sataḥ kṛta-ghna-sahitān imān // ghaṭe 'pavarjite jñāti madhyastho yavasaṃ gavām / sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā // ghaṭe 'pavarjite jñāti madhyastho yavasaṃ gavām / sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā // vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam / rahasyaprāyaścittam anabhikhyātadoṣas tu rahasyaṃ vratam ācaret // vikhyāta-doṣaḥ kurvīta parṣado 'numataṃ vratam / rahasya-prāyaścittam anabhikhyāta-doṣas tu rahasyaṃ vratam ācaret // trirātropoṣito japtvā brahmahā tv aghamarṣaṇam / antarjale viśudhyeta dattvā gāṃ ca payasvinām // tri-rātra-upoṣito japtvā brahmahā tv agha-marṣaṇam / antar-jale viśudhyeta dattvā gāṃ ca payasvinām // lomabhyaḥ svāhety atha vā divasaṃ mārutāśanaḥ / jale sthitvābhijuhuyāc catvāriṃśadghṛtāhutīḥ // lomabhyaḥ svāha īty atha vā divasaṃ māruta-aśanaḥ / jale sthitva ābhijuhuyāc catvāriṃśad-ghṛta-āhutīḥ // trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ / brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ // tri-rātra-upoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ / brāhmaṇa-svarṇa-hārī tu rudra-jāpī jale sthitaḥ // sahasraśīrṣājāpī tu mucyate gurutalpagaḥ / gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī // sahasra-śīrṣā-jāpī tu mucyate guru-talpagaḥ / gaur deyā karmaṇo 'sya ante pṛthag ebhiḥ payasvinī // prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye / upapātakajātānām anādiṣṭasya caiva hi // prāṇa-āyāma-śataṃ kāryaṃ sarva-pāpa-apanuttaye / upapātaka-jātānām anādiṣṭasya caiva hi // oṃkārābhiṣṭutaṃ soma salilaṃ pāvanaṃ pibet / kṛtvā hi retoviṇmūtra prāśanaṃ tu dvijottamaḥ // oṃ-kāra-abhiṣṭutaṃ soma salilaṃ pāvanaṃ pibet / kṛtvā hi reto-viṇ-mūtra prāśanaṃ tu dvija-uttamaḥ // niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet / traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati // niśāyāṃ vā divā va āpi yad ajñāna-kṛtaṃ bhavet / traikālya-saṃdhyā-karaṇāt tat sarvaṃ vipraṇaśyati // śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ / sarvapāpaharā hy ete rudraikādaśinī tathā // śukriya-āraṇyaka-japo gāyatryāś ca viśeṣataḥ / sarva-pāpa-harā hy ete rudra-ekādaśinī tathā // yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ / tatra tatra tilair homo gāyatryā vācanaṃ tathā // yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ / tatra tatra tilair homo gāyatryā vācanaṃ tathā // vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam / na spṛśantīha pāpāni mahāpātakajāny api // veda-abhyāsa-rataṃ kṣāntaṃ pañca-yajña-kriyā-param / na spṛśanti iha pāpāni mahā-pātakajāny api // vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk / japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte // vāyu-bhakṣo divā tiṣṭhan rātriṃ nītva āpsu sūrya-dṛk / japtvā sahasraṃ gāyatryāḥ śudhyed brahma-vadhād ṛte // brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā / ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ // brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā / ahiṃsā steya-mādhurye damaś ca iti yamāḥ smṛtāḥ // snānaṃ maunopavāsejyā svādhyāyopasthanigrahāḥ / niyamā guruśuśrūṣā śaucākrodhāpramādatā // snānaṃ mauna-upavāsa-ijyā svādhyāya-upastha-nigrahāḥ / niyamā guru-śuśrūṣā śauca-akrodha-apramādatā // gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret // go-mūtraṃ go-mayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakam / jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret // pṛthaksāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ / saptāhena tu kṛcchro 'yaṃ mahāsāntapanaḥ smṛtaḥ // pṛthak-sāntapana-dravyaiḥ ṣaḍ-ahaḥ sa-upavāsakaḥ / sapta-ahena tu kṛcchro 'yaṃ mahā-sāntapanaḥ smṛtaḥ // parṇodumbararājīva bilvapatrakuśodakaiḥ / pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ // parṇa-udumbara-rājīva bilva-patra-kuśa-udakaiḥ / pratyekaṃ pratyahaṃ pītaiḥ parṇa-kṛcchra udāhṛtaḥ // taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet / ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ // tapta-kṣīra-ghṛta-ambūnām ekaikaṃ pratyahaṃ pibet / eka-rātra-upavāsaś ca tapta-kṛcchra udāhṛtaḥ // ekabhaktena naktena tathaivāyācitena ca / upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ // eka-bhaktena naktena tathaiva ayācitena ca / upavāsena caiva ayaṃ pāda-kṛcchraḥ prakīrtitaḥ // yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate / ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ // yathā-kathaṃcit tri-guṇaḥ prājāpatyo 'yam ucyate / ayam eva ati-kṛcchraḥ syāt pāṇi-pūra-anna-bhojanaḥ // kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim / dvādaśāhopavāsena parākaḥ parikīrtitaḥ // kṛcchra-ati-kṛcchraḥ payasā divasa ānekaviṃśatim / dvādaśa-aha-upavāsena parākaḥ parikīrtitaḥ // piṇyākācāmatakrāmbu saktūnāṃ prativāsaram / ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate // piṇyāka-ācāma-takra-ambu saktūnāṃ prativāsaram / eka-rātra-upavāsaś ca kṛcchraḥ saumyo 'yam ucyate // eṣāṃ trirātram abhyāsād ekaikasya yathākramam / tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ // eṣāṃ tri-rātram abhyāsād ekaikasya yathā-kramam / tulā-puruṣa ity eṣa jñeyaḥ pañcadaśa-ahikaḥ // tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasammitān / ekaikaṃ hrāsayet kṛṣne piṇḍaṃ cāndrāyaṇaṃ caran // tithi-vṛddhyā caret piṇḍān śukle śikhy-aṇḍa-sammitān / ekaikaṃ hrāsayet kṛṣne piṇḍaṃ cāndrāyaṇaṃ caran // yathākathaṃcit piṇḍānāṃ catvāriṃśac chatadvayam / māsenaivopabhuñjīta cāndrāyaṇam athāparam // yathā-kathaṃcit piṇḍānāṃ catvāriṃśac chata-dvayam / māsena eva upabhuñjīta cāndrāyaṇam atha aparam // kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā / pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet // kuryāt triṣavaṇa-snāyī kṛcchraṃ cāndrāyaṇaṃ tathā / pavitrāṇi japet piṇḍān gāyatryā ca abhimantrayet // anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca / dharmārthaṃ yaś cared etac candrasyaiti salokatām // anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca / dharma-arthaṃ yaś cared etac candrasya eti sa-lokatām // kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt / yathā gurukratuphalaṃ prāpnoti susamāhitaḥ // kṛcchra-kṛd dharma-kāmas tu mahatīṃ śriyam āpnuyāt / yathā guru-kratu-phalaṃ prāpnoti su-samāhitaḥ // śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān / idam ūcur mahātmānaṃ yogīndram amitaujasam // śrutva aitān ṛṣayo dharmān yājñavalkyena bhāṣitān / idam ūcur mahā-ātmānaṃ yogi-indram amita-ojasam // ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ / iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam // ya idaṃ dhārayiṣyanti dharma-śāstram atandritāḥ / iha loke yaśaḥ prāpya te yāsyanti tri-viṣṭapam // vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā / āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam // vidyā-arthī prāpnuyād vidyāṃ dhana-kāmo dhanaṃ tathā / āyuṣ-kāmas tathaivā ayuḥ śrī-kāmo mahatīṃ śriyam // ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati / pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ // śloka-trayam api hy asmād yaḥ śrāddhe śrāvayiṣyati / pitṝṇāṃ tasya tṛptiḥ syād akṣayyā na atra saṃśayaḥ // brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet / vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt // brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet / vaiśyaś ca dhānya-dhanavān asya śāstrasya dhāraṇāt // ya idaṃ śrāvayed vidvān dvijān parvasu parvasu / aśvamedhaphalaṃ tasya tad bhavān anumanyatām // ya idaṃ śrāvayed vidvān dvijān parvasu parvasu / aśva-medha-phalaṃ tasya tad bhavān anumanyatām // śrutvaitad yājñavaklyo 'pi prītātmā munibhāṣitam / evam astv iti hovāca namaskṛtya svayaṃbhuve // śrutva aitad yājñavaklyo 'pi prīta-ātmā muni-bhāṣitam / evam astv iti ha uvāca namas-kṛtya svayaṃbhuve //