Ācāryadignāgaviracitaḥ Prajñāpāramitāpiṇḍārthaḥ (Pppa) / namaḥ prajñāpāramitāyai // prajñāparamitā jñānamadvayaṃ sā tathāgataḥ / sādhyā tādarthyayogena tācchabdyaṃ granthamārgayoḥ // Pppa_1 // āśrayaścādhikāraśca karma bhāvanayā saha / prabhedo liṅgamāpacca sānuśaṃsamudāhṛtam // Pppa_2 // śradvāvatāṃ pravṛtyaṅgaṃ śāstā parṣacca sākṣiṇī / deśakālau ca nirdiṣṭau svaprāmāṇyaprasiddhaye // Pppa_3 // saṅgītikartā loke hi deśakālopalakṣitam / sasākṣikaṃ vadan vaktā prāmāṇyamadhigacchati // Pppa_4 // sarvaṃ caitannipātātmaśravaṇādeḥ prakīrtanam / prāsaṅgikaṃ tu evārthā mukhyā dvātriṃśadeva hi // Pppa_5 // prabhedaḥ ṣoḍaśākāraḥ śūnyatāyā yathākramam / nirdiṣṭo 'ṣṭāsahastrayā sa vijñeyo 'nyāpadeśataḥ // Pppa_6 // itthamaṣṭasahasrīyamanyūnārthairyathoditaiḥ / granthasaṅkṣepa iṣṭo 'tra ta evārthā yathoditāḥ // Pppa_7 // bodhisattvaṃ na paśyāmītyuktavāṃstattvato muniḥ / bhoktādhyātmikavastūnāṃ kathitā tena śūnyatā // Pppa_8 // rūpaṃ rūpasvabhāvena śūnyamityuktitaḥ punaḥ / bāhyānyāyatanānīha bhojyāni pratiṣiddhavān // Pppa_9 // rūpādyabhāve taddehapratiṣṭhālakṣaṇakṣatiḥ / gatārthā yena taddṛṣṭaṃ tadādhyātmikamityasat // Pppa_10 // ādhyātmikānāṃ śūnyatve prakṛterapi śūnyatā / vijñānarūpaṃ gotraṃ hi kṛpāprajñātmakaṃ matam // Pppa_11 // notpanno na niruddho vā sattva ityādinā sphuṭam / sattvasaṃsārayoḥ kāmaṃ darśitā tena śūnyatā // Pppa_12 // buddhadharmāṃstathā bodhisattvadharmānna paśyati / ityādinā vinirdiṣṭā śūnyā daśabalādayaḥ // Pppa_13 // prati prati yato dharmāḥ kalpitā iti kīrtitam / tato na paramārtho 'sti dharmāṇāmiti coktavān // Pppa_14 // ātmādidṛṣṭerucchedaṃ mahatyā prakaroti yat / tataḥ pudgalanairātmyaṃ bhagavān sarvathā jagau // Pppa_15 // sarvadharmā anutpannā iti kīrtayatā tathā / kathitaṃ dharmanairātmyaṃ sarvathā tattvavedinā // Pppa_16 // sāvadyaniravadyānāmavṛddhiparihāṇitaḥ / saṃskṛtāsaṃskṛtānāṃ ca kuśalānāṃ nirākṛtiḥ // Pppa_17 // kuśalānāṃ ca śūnyatve tadgatā akṣatā tathā / kalpitaiveti bhedānāṃ śūnyatāyāḥ sa saṅgrahaḥ // Pppa_18 // daśabhiścittavikṣepaiścittaṃ vikṣiptamanyataḥ / yogyaṃ bhavati bālānāṃ nādvayajñānasādhane // Pppa_19 // tānapākartumanyonyaṃ vipakṣapratipakṣataḥ / prajñāpāramitāgranthaste ca sampiṇḍaya darśitāḥ // Pppa_20 // yadāha bodhisattvaḥ sannityabhāvaprakalpanā / vikṣepaṃ vikṣipan śāstā sāṃvṛtaskandhadarśanāt // Pppa_21 // etenāṣṭasahasryādāvādivākyātprabhṛtyapi / ā samāpterniṣeddhavyā vidhinābhāvakalpanā // Pppa_22 // hetuvākyāni naitāni kṛtyamātraṃ tu sūcyate / brahmajālādisūtreṣu jñeyāḥ sarvatra yuktayaḥ // Pppa_23 // bodhisattvaṃ na paśyāmi ahamityādi vistaraiḥ / nirākaroti bhagavān bhāvasaṅkalpavibhramam // Pppa_24 // yanna paśyati nāmāpi gocaraṃ[na] kriyāṃ tathā / skandhāṃśca sarvatastena bodhisattvaṃ na paśyati // Pppa_25 // kalpitasya niṣedho 'yamiti saṅgrahadarśanam / sarvo jñeyatayārūḍha ākāraḥ kalpito matau // Pppa_26 // prajñāpāramitāyāṃ hi trīn samāśritya deśanā / kalpitaṃ paratantraṃ ca pariniṣpannameva ca // Pppa_27 // nāstītyādipadaiḥ sarvaṃ kalpitaṃ vinivāryate / māyopamādidṛṣṭāntaiḥ paratantrasya deśanā // Pppa_28 // caturdhā vyavadānena pariniṣpannakīrtanam / prajñāpāramitāyāṃ hi nānyā buddhasya deśanā // Pppa_29 // daśasaṅkalpavikṣepavipakṣe deśanākrame / trayāṇāmiha boddhavyaṃ samastavyastakīrtanam // Pppa_30 // yathādivākye niṣpannaparatantraparikalpitaiḥ / abhāvakalpanārūpavikṣepavinivāraṇam // Pppa_31 // tena buddhaṃ tathā bodhiṃ na paśyāmīti vācakaiḥ / ā samāpteriha jñeyā kalpitānāṃ nirākṛtiḥ // Pppa_32 // śūnye rūpe svabhāvena samāropaḥ kva kena vā / ityanyeṣvapi vākyeṣu boddhavyaṃ tannivāraṇam // Pppa_33 // na hi śūnyatayā śūnyamiti vākyaṃ vinirdiśan / apavādavikalpānāṃ nirāsaṃ sarvathoktavān // Pppa_34 // māyopamastathā buddhaḥ sa svapnopama ityapi / ayameva kramo jñeyo vijñairvākyāntareṣvapi // Pppa_35 // sāmānādhikaraṇyena prokto māyopamo jinaḥ / māyopamādiśabdaiśca paratantro nigadyate // Pppa_36 // pṛthagjanānāṃ yajjñānaṃ prakṛtivyavadānikam / uktaṃ tadbuddhaśabdena bodhisattvo yathā jinaḥ // Pppa_37 // nijaṃ svarūpaṃ pracchādya tadavidyāvaśīkṛtam / māyāvadanyathā bhāti phalaṃ svapnam ivojhati // Pppa_38 // advayasyānyathākhyātau phale vāpyapavādinām / apavādavikalpānāmapavādo 'yamucyate // Pppa_39 // na rūpaṃ śūnyatā yuktā parasparavirodhataḥ / nīrūpā śūnyatā nāmarūpamākārasaṅgatam // Pppa_40 // ityekatvavikalpasya bāddhā(dhyā?)nānātvakalpanam(nā?) / ruṇāddhi nānyattadrūpaṃ śūnyatāyāṃ kathañcana // Pppa_41 // asadeva yataḥ khyāti tadavidyāvinirmitam / asatkhyāpanaśaktyaiva sāvidyeti nigadyate // Pppa_42 // idamevocyate rūpaṃ prajñāpāramiteti ca / advayaṃ dvayamevaitadvikalpadvayabādhanam // Pppa_43 // yuktiṃ cāha viśuddhatvāttathā cānupalambhataḥ / bhāvābhāvavirodhācca nānātvamapi paśyati // Pppa_44 // nāmamātramidaṃ rūpaṃ tattvato hyasvabhāvakam / tatsvabhāvavikalpānāmavakāśaṃ nirasyati // Pppa_45 // rūpaṃ rūpasvabhāvena śūnyaṃ yatprathamoditam / tatsvabhāvasamāropasaṅkalpapratiṣedhanam // Pppa_46 // notpādaṃ na nirodhaṃ ca dharmāṇāṃ paśyatīti yat / bhagavānāha, tadvayastā tadviśeṣasya kalpanā // Pppa_47 // kṛtrimaṃ nāma vācyāśca dharmāste kalpitā yataḥ / śabdārthayorna sambandhastena svābhāviko mataḥ // Pppa_48 // bāhyārthābhiniveśastu bhrāntyā bālasya jṛmbhate / tathaiva vyavahāro 'yaṃ tvatrārtho 'sti kaścana // Pppa_49 // atra tena yathā nāma kalpyate na tathāsti tat / vācyaṃ vastu tato niṣṭhā yathānāmārthakalpanā // Pppa_50 // prajñāpāramitā buddho bodhisattvo 'pi vā tathā / nāmamātramiti prāha vyasan satyārthakalpanam // Pppa_51 // śabdārthapratiṣedho 'yaṃ na vastu vinivāryate / evamanyeṣvapi jñeyo vākyeṣvarthaviniścayaḥ // Pppa_52 // naivopalabhate samyak sarvanāmāni tattvavit / yathārthatvena tenedaṃ na dhvanervinivāraṇam // Pppa_53 // subhūtistu dvayaṃ vyasan śabdaṃ śabdārthameva ca / bodhisattvasya no nāma paśyāmīti sa uktavān // Pppa_54 // prajñāpāramitāvākyaṃ nāsti yanneyatā gatam / ūhyāstu kevalaṃ te 'rthā[stadevaṃ]sūkṣmayā dhiyā // Pppa_55 // prakrāntārthatiraskāro yā cārthāntarakalpanā / prajñāpāramitāyāṃ hi proktā sā prativarṇikā // Pppa_56 // etāvānarthasaṅkṣepaḥ prajñāpāramitāśrayaḥ / āvartya(rta?)te sa evārthaḥ punararthāntarāśritaḥ // Pppa_57 // prajñāpāramitāṃ samyak saṅgṛhyāṣṭasahasrikām / yatpuṇyamāptaṃ tenāstu prajñāpāramito janaḥ // Pppa_58 // prajñāpāramitāpiṇḍārthasaṅgrahaḥ samāptaḥ / kṛtirācāryadignāgapādānām //