athāto dharmaṃ vyākhyāsyāmaḥ | KVs_1,1.1 | yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ | KVs_1,1.2 | tadvacanādāmnāyasya prāmāṇyam | KVs_1,1.3 | dharmaviśeṣa prasūtāt dravyaguṇakarmasāmānya viśeṣasamavāyānāṃ padārthānāṃ sādharmyavaidharmyābhyāṃ tattvajñānānniḥśreyasam | KVs_1,1.4 | pṛthivyāpastejo vāyurākāśaṃ kālo digātmā mana iti dravyāṇi | KVs_1,1.5 | ruparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnāśca guṇāḥ | KVs_1,1.6 | utkṣepaṇamavakṣepaṇaṃ ākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi | KVs_1,1.7 | sadanityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣaḥ | KVs_1,1.8 | dravyaguṇayoḥ sajātīyārambhakatvaṃ sādharmyam | KVs_1,1.9 | dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram | KVs_1,1.10 | karma karmasādhyaṃ na vidyate | KVs_1,1.11 | na dravyaṃ kāraṇaṃ ca bhavati | KVs_1,1.12 | ubhayathā guṇāḥ | KVs_1,1.13 | kāryavirodhi karma | KVs_1,1.14 | kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam | KVs_1,1.15 | dravyāśrayyaguṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa iti guṇalakṣaṇam | KVs_1,1.16 | ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣa kāraṇamiti karmalakṣaṇam | KVs_1,1.17 | dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam | KVs_1,1.18 | tathā guṇaḥ | KVs_1,1.19 | saṃyogavibhāgavegānāṃ karma samānam | KVs_1,1.20 | na dravyāṇāṃ karma | KVs_1,1.21 | vyatirekāt | KVs_1,1.22 | dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam | KVs_1,1.23 | guṇavaidharmyānna karmaṇāṃ karma | KVs_1,1.24 | dvitvaprabhṛtayaḥ saṃkhyāḥ pṛthaktva saṃyoga vibhāgāśca | KVs_1,1.25 | asamavāyāt sāmānyakāryaṃ karma na vidyate | KVs_1,1.26 | saṃyogānāṃ dravyam | KVs_1,1.27 | rūpāṇāṃ rūpam | KVs_1,1.28 | gurutvaprayatnasaṃyogānāmutkṣepaṇam | KVs_1,1.29 | saṃyogavibhāgāśca karmaṇām | KVs_1,1.30 | kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇamuktam | KVs_1,1.31 | kāraṇābhāvāt kāryābhāvaḥ | KVs_1,2.1 | na tu kāryābhāvāt kāraṇābhāvaḥ | KVs_1,2.2 | sāmānyaviśeṣa iti buddhyapekṣam | KVs_1,2.3 | bhāvo 'nuvṛttereva hetutvāt sāmānyameva | KVs_1,2.4 | dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāśca | KVs_1,2.5 | anyatrāntyebhyo viśeṣebhyaḥ | KVs_1,2.6 | saditi yato dravyaguṇakarmasu sā sattā | KVs_1,2.7 | dravyaguṇakarmabhyor'thāntaraṃ sattā | KVs_1,2.8 | guṇakarmasu ca bhāvānna karma na guṇaḥ | KVs_1,2.9 | sāmānyaviśeṣābhāvena ca | KVs_1,2.10 | anekadravyavattvena dravyatvamuktam | KVs_1,2.11 | sāmānyaviśeṣābhāvena ca | KVs_1,2.12 | tathā guṇeṣu bhāvādguṇatvamuktam | KVs_1,2.13 | sāmānyaviśeṣābhāvena ca | KVs_1,2.14 | karmasu bhāvātkarmatvamuktam | KVs_1,2.15 | sāmānyaviśeṣābhāvena ca | KVs_1,2.16 | saditi liṅgāviśeṣāt viśeṣaliṅgābhāvāccaiko bhāvaḥ | KVs_1,2.17 | rūparasagandhasparśavatī pṛthivī | KVs_2,1.1 | rūparasasparśavatya āpo dravāḥ snigdhāḥ | KVs_2,1.2 | tejo rūpasparśavat | KVs_2,1.3 | sparśavān vāyuḥ | KVs_2,1.4 | ta ākāśe na vidyante | KVs_2,1.5 | sarpirjatumadhūcchiṣṭānāṃ agnisaṃyogāddravatvamadbhiḥ sāmānyam | KVs_2,1.6 | trapusīsa loha rajata suvarṇānāmagnisaṃyogāddravatvamadbhiḥ sāmānyam | KVs_2,1.7 | viṣāṇī kakudmān prāntevāladhiḥ sāsnāvān iti gotve dṛṣṭaṃ liṅgam | KVs_2,1.8 | sparśaśca vāyoḥ | KVs_2,1.9 | na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ | KVs_2,1.10 | adravyavattvena dravyam | KVs_2,1.11 | kriyāvattvāt guṇavattvācca | KVs_2,1.12 | adravyatvena nityatvamuktam | KVs_2,1.13 | vāyorvāyusaṃmūrchanaṃ nānātvaliṅgam | KVs_2,1.14 | vāyusannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate | KVs_2,1.15 | sāmānyato dṛṣṭāccāviśeṣaḥ | KVs_2,1.16 | tasmādāgamikam | KVs_2,1.17 | saṃjñākarma tvasmadviśiṣṭānāṃ liṅgam | KVs_2,1.18 | pratyakṣapravṛttatvāt saṃjñākarmaṇaḥ | KVs_2,1.19 | niṣkramaṇaṃ praveśanamityākāśasya liṅgam | KVs_2,1.20 | tadaliṅgamekadravyatvāt karmaṇaḥ | KVs_2,1.21 | kāraṇāntarānukipti vaidharmyācca | KVs_2,1.22 | saṃyogādabhāvaḥ karmaṇaḥ | KVs_2,1.23 | kāraṇaguṇapūrvakaḥ kāryaguṇo dṛṣṭaḥ | KVs_2,1.24 | kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ | KVs_2,1.25 | paratra samavāyāt pratyakṣatvācca nātmaguṇo na manoguṇaḥ | KVs_2,1.26 | pariśeṣālliṅgamākāśasya | KVs_2,1.27 | dravyatvanityatve vāyunā vyākhyāte | KVs_2,1.28 | tattvambhāvena | KVs_2,1.29 | śabdāliṅgāviśeṣādviśeṣaliṅgābhāvācca | KVs_2,1.30 | tadanuvidhānādekapṛthaktvañceti | KVs_2,1.31 | puṣpavastrayoḥ sati sannikarṣe guṇāntarāprādurbhāvo vastre gandhābhāvaliṅgam | KVs_2,2.1 | vyavasthitaḥ pṛthivyāṃ gandhaḥ | KVs_2,2.2 | etenoṣṇatā vyākhyātā | KVs_2,2.3 | tejasa uṣṇatā | KVs_2,2.4 | apsu śītatā | KVs_2,2.5 | aparasminnaparaṃ yugapat ciraṃ kṣipramiti kālaliṅgāni | KVs_2,2.6 | dravyatva nityatve vāyunā vyākhyāte | KVs_2,2.7 | tattvambhāvena | KVs_2,2.8 | nityoṣvabhāvādanityeṣu bhāvāt kāraṇe kālākhyeti | KVs_2,2.9 | ita idamiti yatastaddiśyaṃ liṅgam | KVs_2,2.10 | dravyatva nityatve vāyunā vyākhyāte | KVs_2,2.11 | tattvambhāvena | KVs_2,2.12 | kāryaviśeṣeṇa nānātvam | KVs_2,2.13 | ādityasaṃyogāt bhūtapūrvāt bhaviṣyato bhūtācca prācī | KVs_2,2.14 | tathā dakṣiṇā pratīcī udīcī ca | KVs_2,2.15 | etena digantarālāni vyākhyātāni | KVs_2,2.16 | sāmānyapratyakṣādviśeṣasmṛteśca saṃśayaḥ | KVs_2,2.17 | dṛṣṭañca dṛṣṭavat | KVs_2,2.18 | yathādṛṣṭamayathādṛṣṭatvācca | KVs_2,2.19 | vidyāvidyātaśca saṃśayaḥ | KVs_2,2.20 | śrotragrahaṇo yor'thaḥ sa śabdaḥ | KVs_2,2.21 | tulyajātīyeṣvarthāntarabhūteṣu viśeṣasya ubhayathā dṛṣṭatvāt | KVs_2,2.22 | ekadravyatvānna dravyam | KVs_2,2.23 | nāpi karmācākṣuṣatvāt | KVs_2,2.24 | guṇasya sato 'pavargaḥ karmabhiḥ sādharmyam | KVs_2,2.25 | sato liṅgābhāvāt | KVs_2,2.26 | nityavaidharmyāt | KVs_2,2.27 | anityaścāyaṃ kāraṇataḥ | KVs_2,2.28 | ja cāsiddhaṃ vikārāt | KVs_2,2.29 | abhivyaktau doṣāt | KVs_2,2.30 | saṃyogādvibhāgācca śabdācca śabdaniṣpattiḥ | KVs_2,2.31 | liṅgāccānityaḥ śabdaḥ | KVs_2,2.32 | dvayostu pravṛttyorabhāvāt | KVs_2,2.33 | prathamāśabdāt | KVs_2,2.34 | sampratipattibhāvācca | KVs_2,2.35 | sandigdhāḥ sati bahutve | KVs_2,2.36 | saṃkhyābhāvaḥ sāmānyataḥ | KVs_2,2.37 | prasiddhā indriyārthāḥ | KVs_3,1.1 | indriyārthāprasiddhirindriyārthebhyor'thāntarasya hetuḥ | KVs_3,1.2 | so 'napadeśaḥ | KVs_3,1.3 | kāraṇājñānāt | KVs_3,1.4 | kāryeṣu jñānāt | KVs_3,1.5 | ajñānācca | KVs_3,1.6 | anyadeva heturityanapadeśaḥ | KVs_3,1.7 | arthāntaraṃ hyarthāntarasyānapadeśaḥ | KVs_3,1.8 | saṃyogi samavāyyekārthasamavāyi virodhi ca | KVs_3,1.9 | kāryaṃ kāryāntarasya | KVs_3,1.10 | virodhyabhūtaṃ bhūtasya | KVs_3,1.11 | bhūtamabhūtasya | KVs_3,1.12 | bhūto bhūtasya | KVs_3,1.13 | prasiddhipūrvakatvādapadeśasya | KVs_3,1.14 | aprasiddho 'napadeśo 'san sandigdhaścānapadeśaḥ | KVs_3,1.15 | yasmādviṣāṇī tasmādaśvaḥ | KVs_3,1.16 | yasmādviṣāṇī tasmādgauriticānaikāntikasyodāharaṇam | KVs_3,1.17 | ātmendriyārthasannikarṣādyanniṣpadyate tadanyat | KVs_3,1.18 | pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam | KVs_3,1.19 | ātmendriyārthasannikarṣajñānasya bhāvo 'bhāvaśca manaso liṅgam | KVs_3,2.1 | tasya dravyatva nityatve vāyunā vyākhyāte | KVs_3,2.2 | prayatnāyaugapadyājjñānāyaugapadyāccaikam | KVs_3,2.3 | prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntara vikārāḥ sukhaduḥkhecchādveṣa prayatnāścātmano liṅgāni | KVs_3,2.4 | tasya dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.5 | yajñadatta iti sannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate | KVs_3,2.6 | sāmānyato dṛṣṭāccāviśeṣaḥ | KVs_3,2.7 | tasmādāgamikaḥ | KVs_3,2.8 | ahamiti śabdasya vyatirekānnāgamikam | KVs_3,2.9 | yadi dṛṣṭamanvakṣamahaṃ devadatto 'haṃ yajñadatta iti | KVs_3,2.10 | dṛṣṭyātmani liṅge eka eva dṛḍhatvāt pratyakṣavat pratyayaḥ | KVs_3,2.11 | devadatto gacchati yajñadatto gacchatītyupacārāccharīre pratyayaḥ | KVs_3,2.12 | sandigdhāstūpacārāḥ | KVs_3,2.13 | ahamiti pratyagātmani bhāvāt paratrābhāvādarthāntara pratyakṣaḥ | KVs_3,2.14 | devadatto gacchatītyupacārādabhimānāttāvaccharīrapratyakṣo 'haṅkāraḥ | KVs_3,2.15 | sandigdhastūpacāraḥ | KVs_3,2.16 | na tu śarīraviśeṣādyajñadatta viṣṇumitrayorjñānaviṣayaḥ | KVs_3,2.17 | ahamiti mukhyayogyābhyāṃ śabdavadvyatirekāvyabhicārādviśeṣa siddhernāgamikaḥ | KVs_3,2.18 | sukhaduḥkha jñānaniṣpattyaviśeṣādaikātmyam | KVs_3,2.19 | vyavasthāto nānā | KVs_3,2.20 | śāstrasāmarthyācca | KVs_3,2.21 | sadakāraṇavannityam | KVs_4,1.1 | tasya kāryaṃ liṅgam | KVs_4,1.2 | kāraṇabhāvāt kāryābhāvaḥ | KVs_4,1.3 | anitya iti viśeṣataḥ pratiṣedhabhāvaḥ | KVs_4,1.4 | avidyā | KVs_4,1.5 | mahatyanekadravyavattvāt rūpāccopalabdhiḥ | KVs_4,1.6 | satyapi dravyatve mahattve rūpasaṃskārābhāvādvāyoranupalabdhiḥ | KVs_4,1.7 | anekadravyasamavāyāt rūpaviśeṣācca rūpopalabdhiḥ | KVs_4,1.8 | tena rasagandhasparśeṣu jñānaṃ vyākhyātam | KVs_4,1.9 | tasyābhāvādavyabhicāraḥ | KVs_4,1.10 | saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyoga vibhāgau paratvāparatve karma ca rūpadravyasamavāyāt cākṣuṣāṇi | KVs_4,1.11 | arūpiṣvacākṣuṣāṇi | KVs_4,1.12 | etena guṇatve bhāve ca sarvendriyaṃ jñānaṃ vyākhyātam | KVs_4,1.13 | tatpunaḥ pṛthivyādikāryadravyaṃ trividhaṃ śarīrendriyaviṣayasaṃjñakam | KVs_4,2.1 | pratyakṣāpratyakṣāṇāṃ saṃyogasyāpratyakṣatvāt pañcātmakaṃ na vidyate | KVs_4,2.2 | guṇāntarāprādurbhāvācca na tryātmakam | KVs_4,2.3 | aṇusaṃyogastvapratiṣiddhaḥ | KVs_4,2.4 | tatra śarīraṃ dvividhaṃ yonijamayonijaṃ ca | KVs_4,2.5 | aniyatadigdeśapūrvakatvāt | KVs_4,2.6 | dharmaviśeṣācca | KVs_4,2.7 | samākhyābhāvācca | KVs_4,2.8 | saṃjñāyā āditvāt | KVs_4,2.9 | santyayonijāḥ | KVs_4,2.10 | vedaliṅgācca | KVs_4,2.11 | ātmasaṃyoga prayatnābhyāṃ haste karma | KVs_5,1.1 | tathā hastasaṃyogācca musale karma | KVs_5,1.2 | abhighātaje musalādau karmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ | KVs_5,1.3 | tathātmasaṃyogo hastakarmaṇi | KVs_5,1.4 | abhighātānmusalasaṃyogāddhaste karma | KVs_5,1.5 | ātmakarma hastasaṃyogācca | KVs_5,1.6 | saṃyogābhāve gurutvāt patanam | KVs_5,1.7 | nodanaviśeṣābhāvānnordhvaṃ na tiryaggamanam | KVs_5,1.8 | prayatnaviśeṣānnodana viśeṣaḥ | KVs_5,1.9 | nodanaviśeṣādudasanaviśeṣaḥ | KVs_5,1.10 | hastakarmaṇā dārakakarma vyākhyātam | KVs_5,1.11 | tathā dagdhasya visphoṭane | KVs_5,1.12 | yatnābhāve prasuptasya calanam | KVs_5,1.13 | tṛṇe karma vāyusaṃyogāt | KVs_5,1.14 | maṇigamanaṃ sūcyabhisarpaṇamadṛṣṭakāraṇam | KVs_5,1.15 | iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ | KVs_5,1.16 | nodanādādyamiṣoḥ karma tatkarmakāritācca saṃskārāduttaraṃ tathottaramuttaraṃ ca | KVs_5,1.17 | saṃskārābhāve gurutvāt patanam | KVs_5,1.18 | nodanābhighātāt saṃyuktasaṃyogācca pṛthivyāṃ karma | KVs_5,2.1 | tadviśeṣeṇādṛṣṭakāritam | KVs_5,2.2 | apāṃ saṃyogābhāve gurutvāt patanam | KVs_5,2.3 | dravatvāt syandanam | KVs_5,2.4 | nāḍyā vāyusaṃyogādārohaṇam | KVs_5,2.5 | nodanāpīḍanāt saṃyuktasaṃyogācca | KVs_5,2.6 | vṛkṣābhisarpaṇamityadṛṣṭakāritam | KVs_5,2.7 | apāṃ saṅghāto vilayanaṃ ca tejaḥ saṃyogāt | KVs_5,2.8 | tatra visphūrjaturliṅgam | KVs_5,2.9 | vaidikaṃ ca | KVs_5,2.10 | apāṃ saṃyogādvibhāgācca stanayitnoḥ | KVs_5,2.11 | pṛthivīkarmaṇā tejaḥ karma vāyukarma ca vyākhyātam | KVs_5,2.12 | agnerūrdhvajvalanaṃ vāyostiryaggamanaṃ aṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam | KVs_5,2.13 | hastakarmaṇā manasaḥ karma vyākhyātam | KVs_5,2.14 | ātmendriyamanor'thasannikarṣāt sukha duḥkhe | KVs_5,2.15 | tadanārambha ātmasthe manasi śarīrasya duḥkhābhāvaḥ saṃyogaḥ | KVs_5,2.16 | apasarpaṇamupasarpaṇamaśita pītasaṃyogāḥ kāryāntara saṃyogāścetyadṛṣṭakāritāni | KVs_5,2.17 | tadabhāve saṃyogābhāvo 'prādurbhāvaśca mokṣaḥ | KVs_5,2.18 | dravyaguṇakarmaniṣpattivaidharmyādabhāvastamaḥ | KVs_5,2.19 | tejaso dravyāntareṇāvaraṇācca | KVs_5,2.20 | dikkālāvākāśaṃ ca kriyāvadvaidharmyānniṣkriyāṇi | KVs_5,2.21 | etena karmāṇi guṇāśca vyākhyātāḥ | KVs_5,2.22 | niṣkriyāṇāṃ samavāyaḥ karmabhyo niṣiddhaḥ | KVs_5,2.23 | kāraṇaṃ tvasamavāyino guṇāḥ | KVs_5,2.24 | guṇairdik vyākhyātā | KVs_5,2.25 | kāraṇena kālaḥ | KVs_5,2.26 | buddhipūrvā vākyakṛtirvede | KVs_6,1.1 | brāhmaṇe saṃjñākarma siddhiliṅgam | KVs_6,1.2 | buddhipūrvo dadātiḥ | KVs_6,1.3 | tathā pratigrahaḥ | KVs_6,1.4 | ātmāntaraguṇānāmātmāntare 'kāraṇatvāt | KVs_6,1.5 | tadduṣṭabhojane na vidyate | KVs_6,1.6 | duṣṭaṃ hiṃsāyām | KVs_6,1.7 | tasya samabhivyāhārato doṣaḥ | KVs_6,1.8 | tadaduṣṭe na vidyate | KVs_6,1.9 | punarviśiṣṭe pravṛttiḥ | KVs_6,1.10 | same hīne vā pravṛttiḥ | KVs_6,1.11 | etena hīnasamaviśiṣṭa dhārmikebhyaḥ parasvādānaṃ vyākhyātam | KVs_6,1.12 | tathā viruddhānāṃ tyāgaḥ | KVs_6,1.13 | hīne pare tyāgaḥ | KVs_6,1.14 | same ātmatyāgaḥ paratyāgo vā | KVs_6,1.15 | viśiṣṭe ātmatyāga iti | KVs_6,1.16 | dṛṣṭādṛṣṭa prayojanānāṃ dṛṣṭābhāve prayojanamabhyudayāya | KVs_6,2.1 | abhiṣecanopavāsa brahmacaryagurukulavāsavānaprastha yajñadāna prokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya | KVs_6,2.2 | cāturāśramyamupadhā anupadhāśca | KVs_6,2.3 | bhāvadoṣa upadhādoṣo 'nupadhā | KVs_6,2.4 | yadiṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci | KVs_6,2.5 | aśucīti śucipratiṣedhaḥ | KVs_6,2.6 | arthāntaraṃ ca | KVs_6,2.7 | ayatasya śucibhojanādabhyudayo na vidyate niyamābhāvād vidyate vār'thāntaratvād yamasya | KVs_6,2.8 | asati cābhāvāt | KVs_6,2.9 | sukhādrāgaḥ | KVs_6,2.10 | tanmayatvācca | KVs_6,2.11 | adṛṣṭācca | KVs_6,2.12 | jātiviśeṣācca | KVs_6,2.13 | icchādveṣapūrvikā dharmādharma pravṛttiḥ | KVs_6,2.14 | tatsaṃyogo vibhāgaḥ | KVs_6,2.15 | ātmakarmasu mokṣo vyākhyātaḥ | KVs_6,2.16 | uktā guṇāḥ | KVs_7,1.1 | pṛthivyādi rūparasagandhasparśā dravyānityatvādanityāśca | KVs_7,1.2 | etena nityeṣu nityatvamuktam | KVs_7,1.3 | apsu tejasi vāyau ca nityā dravyanityavāt | KVs_7,1.4 | anityeṣvanityā dravyānityatvāt | KVs_7,1.5 | kāraṇaguṇapūrvakāḥ pṛthivyāṃ pākajāḥ | KVs_7,1.6 | ekadravyatvāt | KVs_7,1.7 | aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte | KVs_7,1.8 | kāraṇa bahutvācca | KVs_7,1.9 | ato viparitamaṇu | KVs_7,1.10 | aṇu mahaditi tasmin viśeṣabhāvāt viśeṣābhāvācca | KVs_7,1.11 | ekakālatvāt | KVs_7,1.12 | dṛṣṭāntācca | KVs_7,1.13 | aṇutvamahattvayoraṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ | KVs_7,1.14 | karmabhiḥ karmāṇi guṇaiśca guṇā vyākhyātāḥ | KVs_7,1.15 | aṇutvamahattvābhyāṃ karmaguṇāśca vyākhyātāḥ | KVs_7,1.16 | etena dīrghatva hrasvatve vyākhyāte | KVs_7,1.17 | anitye 'nityam | KVs_7,1.18 | nitye nityam | KVs_7,1.19 | nityaṃ parimaṇḍalam | KVs_7,1.20 | avidyā ca vidyāliṅgam | KVs_7,1.21 | vibhavānmahānākāśaḥ tathā cātmā | KVs_7,1.22 | tadabhāvādaṇu manaḥ | KVs_7,1.23 | guṇairdigvyākhyātā | KVs_7,1.24 | kāraṇena kālaḥ | KVs_7,1.25 | ruparasagandhasparśavyatirekādarthāntaramekatvam | KVs_7,2.1 | tathā pṛthaktvam | KVs_7,2.2 | ekatvaikapṛthaktvayorekatvaikapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.3 | niḥ saṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate | KVs_7,2.4 | bhrāntaṃ tat | KVs_7,2.5 | ekatvābhāvādbhaktistu na vidyate | KVs_7,2.6 | kāryakāraṇayorekatvaikapṛthaktvābhāvādekatvaikapṛthaktvaṃ na vidyate | KVs_7,2.7 | etadanityayorvyākhyātam | KVs_7,2.8 | anyatarakarmaja ubhakarmajaḥ saṃyogajaśca saṃyogaḥ | KVs_7,2.9 | etena vibhāgo vyākhyātaḥ | KVs_7,2.10 | saṃyogavibhāgayoḥ saṃyogavibhāgābhāvaḥ aṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.11 | karmabhiḥ karmāṇi guṇairguṇā aṇutva mahattvābhyāmiti | KVs_7,2.12 | yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete | KVs_7,2.13 | guṇatvāt | KVs_7,2.14 | guṇo 'pi vibhāvyate | KVs_7,2.15 | niṣkriyatvāt | KVs_7,2.16 | asati nāstīti ca prayogāt | KVs_7,2.17 | śabdārthāvasambandhau | KVs_7,2.18 | saṃyogino daṇḍāt samavāyino viśeṣācca | KVs_7,2.19 | sāmayikaḥ śabdādarthapratyayaḥ | KVs_7,2.20 | ekadikkābhyāmekakālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ paramaparañca | KVs_7,2.21 | kāraṇaparatvāt kāraṇāparatvācca | KVs_7,2.22 | paratvāparatvayoḥ paratvāparatvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.23 | karmabhiḥ karmāṇi | KVs_7,2.24 | guṇairguṇāḥ | KVs_7,2.25 | ihedamiti yataḥ kāryakāraṇayoḥ sa samavāyaḥ | KVs_7,2.26 | tattvambhāvena | KVs_7,2.27 | dravyeṣu jñānaṃ vyākhyātam | KVs_8,1.1 | tatrātmā manaścāpratyakṣe | KVs_8,1.2 | jñānanirdeśe jñānaniṣpattividhiruktaḥ | KVs_8,1.3 | guṇakarmasu sannikṛṣṭeṣu jñānaniṣpatteḥ dravyaṃ kāraṇam | KVs_8,1.4 | sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tadeva jñānam | KVs_8,1.5 | sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu | KVs_8,1.6 | dravye dravyaguṇakarmāpekṣam | KVs_8,1.7 | guṇakarmasu guṇakarmābhāvāt guṇakarmāpekṣaṃ na vidyate | KVs_8,1.8 | samavāyinaḥ śvaityācchvaitya buddheśca śvete budviste ete kāryakāraṇabhūte | KVs_8,1.9 | dravyeṣvanitaretarakāraṇāḥ | KVs_8,1.10 | kāraṇāyaugapadyāt kāraṇakramācca ghaṭapaṭādibuddhīnāṃ kramo na hetuphalabhāvāt | KVs_8,1.11 | ayameṣa tvayā kṛtaṃ bhojayainaṃ iti buddhyapekṣam | KVs_8,2.1 | dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt | KVs_8,2.2 | artha iti dravyaguṇakarmasu | KVs_8,2.3 | dravyeṣu pañcātmakatvaṃ pratiṣiddham | KVs_8,2.4 | bhūyastvāt gandhavattvācca pṛthivī gandhajñāne prakṛtiḥ | KVs_8,2.5 | tathāpastejo vāyuśca rasarūpasparśāviśeṣāt | KVs_8,2.6 | kriyāguṇavyapadeśābhāvāt prāgasat | KVs_9,1.1 | sadasat | KVs_9,1.2 | asataḥ kriyāguṇavyapadeśābhāvādarthāntaram | KVs_9,1.3 | saccāsat | KVs_9,1.4 | yaccānyadasadatastadasat | KVs_9,1.5 | asaditi bhūtapratyakṣābhāvāt bhūtasmṛtervirodhipratyakṣavat | KVs_9,1.6 | tathābhāve bhāvapratyakṣācca | KVs_9,1.7 | etenāghaṭo 'gauradharmaśca vyākhyātāḥ | KVs_9,1.8 | abhūtaṃ nāstītyanarthāntaram | KVs_9,1.9 | nāsti ghaṭo gehe iti sato ghaṭasya gehasaṃsargapratiṣedhaḥ | KVs_9,1.10 | ātmanyātmamanasoḥ saṃyogādātmapratyakṣam | KVs_9,1.11 | tathā dravyāntareṣu pratyakṣam | KVs_9,1.12 | asamāhitāntaḥ karaṇā upasaṃhṛtasamādhayasteṣāñca | KVs_9,1.13 | tatsamavāyātkarmaguṇeṣu | KVs_9,1.14 | ātmasamavāyādātmaguṇeṣu | KVs_9,1.15 | asyedaṃ kāryaṃ kāraṇaṃ saṃyogi virodhi samavāyi ceti laiṅgikam | KVs_9,2.1 | asyedaṃ kārya kāraṇasambandhaścāvayavādbhavati | KVs_9,2.2 | etena śābdaṃ vyākhyātam | KVs_9,2.3 | heturapadeśo liṅgaṃ pramāṇaṃ karaṇamityanarthāntaram | KVs_9,2.4 | asyedamiti buddhyapekṣitatvāt | KVs_9,2.5 | ātmanaḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ | KVs_9,2.6 | tathā svapnaḥ | KVs_9,2.7 | svapnāntikam | KVs_9,2.8 | dharmācca | KVs_9,2.9 | indriyadoṣātsaṃskāradoṣāccāvidyā | KVs_9,2.10 | tadduṣṭajñānam | KVs_9,2.11 | aduṣṭaṃ vidyā | KVs_9,2.12 | ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ | KVs_9,2.13 | iṣṭāniṣṭakāraṇaviśeṣādvirodhācca mithaḥ sukhaduḥkhayorthāntarabhāvaḥ | KVs_10,1.1 | saṃśayanirṇayāntarābhāvaśca jñānāntaratve hetuḥ | KVs_10,1.2 | tayorniṣpattiḥ pratyakṣalaiṅgikābhyām | KVs_10,1.3 | abhūdityapi | KVs_10,1.4 | sati ca kāryādarśanāt | KVs_10,1.5 | ekārthasamavāyi kāraṇāntareṣu dṛṣṭatvāt | KVs_10,1.6 | ekadeśe ityekasmin śiraḥ pṛṣṭhamudaraṃ marmāṇi tadviśeṣastadviśeṣebhyaḥ | KVs_10,1.7 | kāraṇamiti dravye kāryasamavāyāt | KVs_10,2.1 | saṃyogādvā | KVs_10,2.2 | kāraṇe samavāyāt karmāṇi | KVs_10,2.3 | tathā rūpe kāraṇaikārthasamavāyācca | KVs_10,2.4 | kāraṇasamavāyāt saṃyogaḥ paṭasya | KVs_10,2.5 | kāraṇākāraṇasamavāyācca | KVs_10,2.6 | saṃyuktasamavāyādagnervaiśeṣikam | KVs_10,2.7 | dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya | KVs_10,2.8 | tadvacanādāmnāyasya pramāṇyamiti | KVs_10,2.9 |