bodhicittotpādasūtraśāstra prathamo vargaḥ adhyeṣaṇotpādaḥ namāmyaparyantatathāatān gatān jinānahaṃ sāmpratikānanāgatān | nabhaḥsamākṣobhyadhiyo 'parājitān janān paritrātumatho mahākṛpān ||1|| 1 | asti mahāvaipulyamanuttaraṃ saddharmamātṛkāpiṭakaṃ bodhisatvai rmahāsattvairabhyastam | tathāhi | (1) adhyepatantyabhisamboddhu manuttarāṃ bodhim | (2) prerayanti sattvān cittamutpādayituṃ gambhīrodāram | (3) pratiṣṭhāpayanti praṇidhānaṃ pariniṣpannam | (4) utsṛjantyātmabhāvaṃ dhanāni ca nigṛhṇanti lobhaṃ mātsarya ca | (5) ācaranti pacaskandhaśīlam | vinayanti cāparādhinaḥ | (6) bhāvayanti paramāṃ kṣāntiṃ dveṣāparaṇanigrahāya (7) janayanti voryotsāhaṃ sattvapratiṣṭhāpanāya (8) saṃgṛhṇanti dhyānāni sattvacittaparijñānāya | (9) bhāvayanti prajñāmavidyānirodhāya | (10) praviśanti tathatādvāramāsaṅgaprahāṇāya | (11) pradarśayānti gaṃbhīratamāmalakṣaṇāṃ śūnyatācaryām | (12) anuśaṃsanti puṇyaṃ buddhabījānucchedāya | ityevamādīnaprameyānupāyān bodhidharmasahāyabhūtāni viśuddhimukhāni sarvebhyo 'nuttarakuśalakāmebhyo vibhajya darśayāmi sambodhayitumanuttarāṃ samyaksambodhim || 2 | buddhaputrā buddhamāṣitamudgṛhṇādbhiḥ sattvānāmarthāya dharma deśyadbhi rbuddhaputraiḥ prathamaṃ tāvadanuśaṃsayitavyā buddhaguṇā yāñcchrutvā sattvāścittamutpādayeyurgaveṣayituṃ buddhaprajñām | cittotpādahetorbuddhabījamanucchinnaṃ bhavati | yadi bhikṣubhikṣuṇyuyāsakopāsikā anusmaranti buddhamanusmaranti dharmaṃ punaranusmaranti yat tathāgatā bodhisattvamārgasamprasthānakāle dharma gaveṣayitumasaṃkhyeyakalpaṃ prayatnaduḥkhamudvahantītyevamanusmṛtyā bodhisattvā nāmarthāya deśayanti dharma yāvadekāmapi gāthāṃ yena dharmamimaṃ śrutvā bodhisattvā hitāṃ deśanāmabhinandattyavaropayanti kuśalamūlānyācaranti buddhadharma prāpruvantyanuttarāṃ samyaksambodhim || 3 | sattvānāmaprameyāṇāmanādijātimaraṇaduḥkhocchedāya bodhisattvā mahasattvā abhilaṣantyaprameyāṇi kāyacittāni | ācaranti vīryam | gambhīramutpādayantimahāpraṇidhānaṃ | anutiṣṭhanti mahopāyam | utpādayanti mahāmaitrī mahākarūṇām | gaveṣayanti mahāprajñāmadṭaṣṭoṣṇīṣalakṣaṇām || 4 | gaveṣayanta evaṃvidhānmahato buddhadharmān jñātavyaṃ yad dharmā aprameyā aparyantāḥ | dharmāṇāmaprameyatvāttatpuṇyaphalavipāko 'pyaprameyaḥ | bhagavānavocat | bodhisattvāścedādivodhicittamutpādayanti teṣāṃ tasya durbalasyāpi kṣaṇasya puṇyaphalavipākaḥ kalpakoṭiśatasahasrairapi vaktuṃ na pāryate kathaṃ puarekadinamekamāsamekavarṣa yāvacchatavarṣaṃ samprasthitasya cittasya puṇyaphalavipāko vaktuṃ pāryeta | tatkasya hetoḥ | sarvānsattvānsthāpayitumanutpādadharmakṣāntāvabhisaṃbodhayiumanuttarāṃ samyaksambodhiḥ bodhisattvacaryāyā anantatvāt || 5 | buddhatmajā bodhisattvā ādibodhicittamutpādayanti | tathāhi | mahāsamudro yadādau samudeti jñātavyaḥ so 'dhamamadhyamottamamūlyānāṃ yāvadmulyānāṃ cintāmaṇiratnamuktāphalānāmākaro bhavati | eṣāṃ ratnānāṃ mahāsamudrādutpatteḥ | bodhisattvasya cittotpādā apyevam | yadādicittamutpadyate jñātavyaṃ taddevamanuṣyāṇāṃ śrāvakapratyekabuddhabodhisattvānāṃ sarvakuśaladharmāṇāṃ dhyānasya prajñāyāścotpatterākaraḥ || 6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṃ tatra ye paṃcaviṃśatirbhavā steṣu yāvantaḥ sattvāḥ sarvānvahati sarveṣāmāśrayo bhavatyāvāso bhavati | bodhisattvasya cittotpādā apyevam | yadā tatsamudeti sarveṣāmāśrayo bhavatyaprameyāṇāṃ sattvānām | ṣaḍgatiṣu caturyoniṣu ye samyagmithyādṭaṣṭayo 'bhyastakuśalābhyastākuśalā rakṣitaśuddhaśīlakṛtacaturgurupārājikāḥ satkṛtaratnatrayaninditasaddharmāḥ samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān vahati sarveṣāmāśrayo bhavatyāvāso bhavati || 7 | punarboddhisattvo maitrī karuṇāṃ ca puraskṛtya cittamutpādayāti | maitrī bodhisattvasyāparyantāprameyā tasmādaparyantaścittotpādaḥ sattvadhātusamaḥ | tathāhi | ākāśena na kiñcidyadanāvṛtam | bodhisattvasya cittotpādā apyevamaprameyā aparyantā akṣayāḥ | ākāśasvākṣayatvātsattvā akṣayāḥ sattvānāmakṣayatvād bodhisattvasya cittotpādā api sattvadhātusamāḥ || 8 | sattvadhātornāsti paryanta iti buddhaśāsana manusṛtya saṃkṣepata ucyate | pūrvadikparyantaṃ santi koṭisahasragaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | evaṃ dakṣiṇapaścimottarāsu dikṣu caturṣu vidikṣūrdhvamadha ekaikasyāṃ santi koṭisahasra gaṃgānadīvālukāsamā asaṃkhyeyā buddhalokadhātavaḥ | akhilāste cūrṇitā rajāṃsi bhaveyu rnemāni rajāṃsi māṃsacakṣurgocarāṇi syuḥ | koṭiśatasahasra gaṃgānadīvālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ sattvāḥ sarvete saṃgatā udgṛhṇīyurekaṃ rajaḥ | dviguṇitakoṭiśatasahasra gaṃgānadivālukāsameṣvasaṃkhyeyeṣu trisāhasramahāsāhasralokadhātuṣu yāvantaḥ sattvā gṛhṇīyuste dve rajasī | evaṃ viparivartanamānā udgṛhṇanto daśadikṣvekaikasyāṃ koṭisahasra gaṃgānadī bālukāsameṣva saṃkhyeyeṣu buddhalokadhātuṣu yāvatpṛthivībhṛtarajāṃsi paryantaṃ nayeyustathāpi na paryantaḥ sattavadhātoḥ | tathāhi | kaścitpuruṣaḥ keśamikaṃ śatadhā vibhajyaikena bhāgena mahāsamudjalājjalalavaṃ gṛhṇāti | mayā sattvānāṃ viṣaye bhāṣitaṃ tadevamalpaṃ yaścāpi na mayā bhāṣitaṃ tadyathā mahāsamudrajalam | yadi nāma buddho 'prameyamaparyantamasaṃkhyeyaṃ kalpamavadānaṃ vyākaroti tathāpi na paryantaḥ | bodhisattvasya cittotpādā avṛṇvantyevaṃbhūtānapi sattvān| tatkathaṃ buddhaputrāḥ | syādbodhicittasya paryantaḥ || 9 | yadi bodhisattvā evaṃvidhaṃ bhāṣitaṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante na vinivartipyante na bilayaṃ gamiṣyanti jñātavyaṃ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi sarve 'premayā buddhā aprameyamasaṃkhyeyaṃ kalpaṃ yāvadanuśaṃsanti tadguṇān tathāpi na paryantaḥ | tatkasya hetoḥ | bodhicittasyāparimitatvānna paryantaḥ | ityevamādīnaprameyāṃllābhān vyākuryādyena sattvāḥ sssṛṇvantyācarantūtpāda yanti bodhicittam || (iti bodhicittotpādasūtraśāstre 'vyeṣaṇotpādonāma prathamo vargaḥ ||) dvitīyo vargaḥ bodhicittotpādaḥ 1 | bodhisattvaḥ kathaṃ bodhicittamutpādayati | kaiśca pratyayaiḥ bodhi samudāgacchati | yadi bodhisattvaḥ paricinoti kalyāṇamitrāṇi | pūjayati buddhān saṃgṛhṇāti kuśalamūlāni | gavepayati praṇītadharmān | bhavati nityaṃ suratacittaḥ | kṣamate duḥkhānyāpatitāni | bhavati maitraḥ kāruṇika ṛjucittaḥ | bhavati samacittaśayaḥ | śraddhayābhinandati mahāyānam | gaveṣayati buddhaprajñām | yadi puruṣasya santime daśadharmā utpādayatyanuttarasamyaksamboddicittam || 2 | punaścatvāraḥpratyayā yaiścittamutpādayati saṃgrahītumanuttarāṃ bodhim | katame catbāraḥ | anuvicintayanbuddhānbodhicittamutpādayatīti prathamaḥ | pratyavekṣamāṇakāyasyādīnavān bodhicittamutpādayatīti dvitīyaḥ | dayamānaḥ sattveṣu bodhicittamutpādayatīti tṛtīyaḥ | gaveṣayannuttamaṃ phalaṃ bodhicittamutpādayatīi caturthaḥ || 3 | buddhānuvicintanā punaḥ pañcaprakārā | anuvicintayati yaddaśadikṣvatītānāgatapratyutpannāḥ sarve buddhāścittotpādārambhe 'dhunāhamivāsan kleśasvabhāvāante cābhavansamyaksambuddhā anuttarā bhagavanta iti heto rbodhicittamutpādayāmīti prathamā | anuvicintayati yat sarve triṣvadhvasu buddhā mahotsāhamudapādayan pṛthakpṛthagvāptumanuttarāṃ bodhim | yadi bodhiḥ prāptavyo dharmo mayāpi prāptavyetihetorutpādayāmi bodhicittamiti dvitīyā | anuvicintayati yatsarve triṣvadhvasu buddhā udapādayanmahāprajñāṃ pratyatiṣṭhipannādyāvaraṇe varacittaṃ saṃcinvanto duṣkaracaryāmudadīdharannātmānamatyakramiṣustridhātum | ahamapyevamātmānamuddhareyamiti hetorutpādayāmi bodhicittamiti tṛtītā | anuvicintayati yatsarve triṣvadhvanu buddhā lokanāyakāḥ pāraṃgatā jātijarāmaraṇakleśamahāsamudāt | ahamapi puruṣaḥ pāraṃ brajeyamiti hetoratpādayāmi bodhicittamiti caturthī | anuvicintayati yatsarve tripvadhvasu buddhā udapādayanmahāvīryamudasṛjannātmabhāvaṃ jīvitaṃ dhanāni cāmārgayansarvajñatām | ahamapi sāmpratamanusareyaṃ buddhāniti hetorutpādayāmi bodhicittamiti paṃcamī || 4 | kāyasyādīnavapratyavekṣā bodhicittotpādāya punaḥ paṃcaprakārā | ātmānaṃ pratyavekṣate yatkāye 'sminnubhaye pañcaskandhāścaturmahābhūtāni kurvantyaprameyāṇyaśubhakarmāṇītikāmayate tatparityāgamiti prathamā | ātmānaṃ pratyavekṣate yatkāye 'sminnavacchidrāṇi yebhyaḥ sravanti durgandhimalāmedhyānīti kurute taṃ pratyanādaramitidvitīyā | ātmānaṃ pratyavekṣate yatkāye 'smillobhadveṣamohā aprameyāḥ kleśā nirdahanti kuśalacittamiti kāmayate nirvāpayitumiti tṛtīyā | ātmānaṃ pratyavekṣate yatkāyo 'yaṃ phenabudbudavatkṣaṇaṃkṣaṇamutpadyate nirudhyate tena dharmāḥ prahātavyā iti kāmayate prahātumiti caturthī | ātmānaṃ pratyavekṣate yatkāyo 'yamavidyāvṛtatayā sarvadā karityaśubhakarmāṇi saṃsarati ṣaḍgatiṣu na cāsya lābha iti paṃcamī | 5 | uttamaphalagaveṣaṇā bodhicittotpādāya punaḥ paṃcaprakārā | paśyati tathāgatānāṃ bhāsvaranirmalāṃ sallakṣaṇānuvyañjananiṣpattiṃ yāṃ saṃgacchataḥ kleśā vyapagatā bhavantīti saṃgṛhṇatīti prathamā | paśyati tathāgatānāṃ dharmakāyaṃ nityamavasthitaṃ pariśuddhaṃ niṣkalaṃkamiti saṃgṛhṇatīti dvitīyā | paśyati tathāgatānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanapariśuddhadharmaskandhāmiti saṃgṛhṇatīti tṛtīyā | paśyati tathāgatānāṃ daśa balāni catvāri vaiśaradyāni mahākaruṇāṃ trīṇi smṛtyupasthānānīti saṃgṛhṇatīti caturthī | paśyati tathāgatānāṃ sarvajñatāṃ kṛpāṃ sattveṣu yanmaitrīkaruṇābhyāṃ samāvṛtya vibhrāntānnayati sarvānsanmārgamiti saṃgṛhṇatīti pañcamī || 6 | kṛpā sattveṣu bodhicittotpādāya punaḥ pañcaprakārā | paśyati sattvānavidyayā vinibaddhāniti prathamā | paśyati satvānnānāduḥkhaparyavasthitāniti dvitīyā | paśyati sattvansaṃgṛhṇato 'kuśalakarmāṇīti tṛtīyā | paśyati sattvānkurvato gurutarāṇi duścaritānīti caturthī | paśyatisattvānanācarataḥ samyagdharmamiti pañcamī || 7 | avidyābandhanaṃ punaścatuḥprakāram | paśyati sattvānmoharāgavibhrāntānvedayato mahākṛcchraduḥkhānīti prathamam | paśyati sattvānaśraddadhānānhetuphalayoḥ kurvato 'śubhakarmāṇīti dvitīyam | paśyati sattvānutsṛjataḥ samyagdharmaṃ śraddadhānān mṛṣāmārgamiti tṛtīyam | paśyati sattvānkleśanadyāṃ majjataścatuḥpravāheṣūnmajjata iti caturtham || 8 | nānāduḥkhaparyavasthānaṃ punaścatuḥprakāram | paśyati sattvānbibhyato jātijarāvyādhimaraṇebhyo vimokṣamagaveṣayataḥ karmāṇi punaḥ kurvata iti prathamam | paśyati sattvāñcchokaparidevadaurmanasyaduḥkhitānnityamaviśrāntakarmaṇa iti dvitīyam | paśyati sattvānpriyaviyogaduḥkhamūḍhānupāyāsaktāniti tṛtīyam | paśyati sattvānapriyasaṃyogaduḥkhitānnityamatikrāntabhederṣyānapi kṛtāpriyāniti caturtham || 9 | akuśalasaṃgrahaḥpunaścatuḥprakāraḥ | paśyati sattvānkāmārāgātkurvato 'śubhāniti prathamaḥ | paśyati sattvāñjānato 'pi kāmānāṃ duḥkhotpādakatamanutsṛjataḥ kāmāniti dvitīyaḥ | paśyati sattvānsukhaṃ kāmayato 'pi śīlapādavimukhāniti tṛtīyaḥ | paśyati sattvānduḥkhamanabhinandato 'pi carato 'virataṃ duḥkhāyeti caturthaḥ || 10 | gurutarapāpācāraḥ punaścatuḥprakāraḥ | paśyati sattvānaparādhyatoguruśīlaṃ bhaye 'pi pramādina iti prathamaḥ | paśyatisattvānkurvato 'tyantāśubhāni pañcānantaryakarmāṇi drohāvṛtatvena notpādayato hriyamapatrapāṃceti dvitīyaḥ | paśyati sattvānnindato mahāyānavaipulyasaddharmānvālyaparigṛhītānsamudgatamadamānāniti tṛtīyaḥ | paśyati sattvānbuddhimato 'pyucchindataḥ kuśalamūlānyathāpi mānino na kadāpyanuśocata iti caturthaḥ || 11 | samyagdharmānācaraṇaṃ punaścatuḥprakāram | paśyati sattvānaṣṭākṣaṇeṣu na śṛṇvataḥ saddharmamajānataścarituṃ kuśalamiti prathamam | paśyati sattvānbuddhotpāde nāpitaṃ saddharmaṃ śṛṇvato 'pi na gṛhṇata iti dvitīyam | paśyati sattvānudgṛhṇata stairthikavādānkurvata ātmaklamathānuyogān nityamapagacchato vimokṣāditi tṛtīyam | dṛśyati sattvāṃllabdhaṃ naivasaṃjñānāsaṃjñāṃ nāma samādhi nirvāṇamivodgṛhṇataḥ kuśalavipākānte punaścyavatastisṛtiṣu durgatiṣviti caturtham || 12 | bodhisattvaḥ paśyati sattvānavidyayākarmāṇi kurvato dīrgharātraṃ vedayato duḥkhāni parityajataḥsaddharmaṃ vismarato niḥsaraṇamārganityevaṃ kāraṇādutpādayati mahāmaitrīṃ karūṇāṃ pradīptaśirasrāṇavacca gaveṣayatyanuttarāṃ samyagyambodhiṃ sarvānsattvā keśaduḥkhitānahamuddharāmi niravaśeṣamiti | buddhātmajāḥ saṃkṣepeṇa meyadamuktam | vādikarmiko bodhisattvaḥ sakāraṇaṃ cittamutpādayatīti | vistareṇa ceducyeta na tasya parimāṇaṃ na tasya paryantaḥ || (iti bodhicittotpādasutraśāstre bodhicittotpādo nāma dvitīyo vargaḥ ||) tṛtiyo vargaḥ pratidhānam 1 | bodhisattvaḥ kathamutpādayati bodhim | kayā karmacaryayā paripūrayati bodhim | utpāditacitto bodhisattvaḥ śuvidarśanābhūmi madhiṣṭhito dṭaḍhmādāvutpādayati samyakpraṇidhānaṃ saṃgrahītuṃ sarvānaprameyānsattvān | gaveṣayāmyahamanuttarāṃ bodhiṃ pāratrātuṃ niravaśepaṃ prāpayitumanupadhinirvāṇam | tasmāccittotpādādarabhya mahākaruṇāyāḥ karuṇācittenotpādayati daśottaraṇi samyakpraṇidhānāni || 2 | katamāni daśa | kāmaye yanmayā purā janmanīhacānena kāyena yadavaropitaṃ kuśalamūlaṃ tadutsṛjāmyaparmantebhyaḥ sarvasattvebhyaḥ | pariṇāmayāmi ca sarvānanuttarāyāṃ bodhau | kṣaṇaṃ kṣaṇaṃ praṇidhānametanme saṃvarddheta jātau jātau ca jāyeta nityaṃ cittānubaddhaṃ na kadāpi vismriyeta dhāraṇyā ca parikṣyeta | kāmaye yadahaṃ pariṇāmya mahābodhāvanena kuśalamūlena sarvajātinivāseṣu nityaṃ pūjayeyaṃ sarvabuddhānna kadāpyabuddhakṣetreṣu saṃbhaveyam | kāmaye yadahamutpadya buddhakṣetre ṣūpagaccheyaṃ buddhānupatiṣṭheyaṃ buddhāñchāyeva śarīramanugataḥ kṣaṇamapi na dūrībhaveyaṃ buddhebhyaḥ | kāmaye yadahamupagato buddhāṃstai ryathākāmaṃ mamārthāya deśitena dharmeṇa niṣpādayeyaṃ bodhisattvapaṃcābhijñānāni | kāmaye yadahaṃ niṣpādya bodhisattvapaṃcābhijñānāni saṃvṛtisatyaṃ vijñaptiprasṛtaṃ pratibudhya paramārthasatyaṃ bhṛtasvamāvaṃ parijñāya prāpnuyāṃ samyagdharmajñānam | kāmaye yadahaṃ prāpya samyagdharmajñānamaviśrāntacittena deśayeyaṃ sattvebhyo nidarśayitumupadeśahitān ababodhayituṃ ca tānsarvān | kāmaye yadahamababodhya sarvānsattvānbuddhānubhāvena gaccheyaṃ daśadikṣu niravaśeṣeṣu lokadhātuṣu pūjatituṃ buddhāñchrotuṃ saddarmān saṃparigrahītuṃ sattvān | kāmaye yadahaṃ buddhakṣetreṣu saddharmamudgṛhyānupravarteyaṃ pariśuddhaṃ dharmacakram | daśadi kathātuṣu sarvesattvā mama deśanāṃ śrutvā mama nāmākarṇya parityajantu sarvānkleśānu dayantu bodhicittam | kāmaye yadahaṃ sarvasattveṣu bodhicittamutpādya nityaṃ paripāluyituṃ parihareyamalābhaṃ prapaccheyamaprameyasukhānyutsṛjeyaṃ jīvitaṃ dhanānicoddhareyaṃ sattvānudvaheyaṃ saddharmam | kāmaye yadahaṃ saddharmamudūḍhaya caritvāpi saddharmaṃ cittena nācareyam | yathā sattvā ācaritadharmāṇo 'pi nācaritadharmāṇo na ca nācaritadharmāṇaḥ | vinetuṃ vānnotsṛjeyaṃ samyakpraṇidhānam | itīme samutpāditacittānāṃ bodhisattvānāṃ samyagmahāpraṇidhānāni | imāni daśamahāpraṇidhānāni sarvasattvadhātuṣṛdgṛhṇanti gaṃgānadībālakāsamāni praṇidhānāni | yadi ca sattvānāṃ samāptiḥ syānmama dhānānāmapi samāptirbhavet | naca khalu sattvānāṃ samāptistena mama praṇidhānānāmapi na samāptiḥ || 3 | punaḥ khalu dānaṃ bodhihetuḥ sarvasattvānugrāhakatvāt | śīlaṃ bodhihetuḥ daśalaprāptyā mūlapraṇihitaparipūrakatvāt | kṣāntirbodhheturdvatrīśallakṣaṇāśītyanupyañjanasaṃprāpakatvāt | vīryaṃ bodhihetuḥ kuśalācāravardhakatayā sotsāhaṃ sattvaparipācakatvāt | dhyānaṃ bodhiheturbodhisattvānāṃ samyagātmasaṃyamanena sattvacittacaryāvavodhakatvāt | prajñā bodhiheturniravaśepaṃ dharmabhāvalakṣaṇāvavodhakatvāt | saṃkṣepata ucyate ṣaḍimāḥ pāramitā bodheḥ samyaghetuḥ | catvāro brahmavihārāḥ saptaviśadbodhipākṣikā dharmā sahasraśaḥ kuśalācārāḥ sahakāriṇaḥ pūrayitāraḥ | yadi bodhisattva ācarati ṣaṭ pāramitāstadanusṛtya carati caryāṃ krameṇopaityanuttarāṃ samyaksambodhim || 4 | buddhātmajā bodhi gaveṣayadbhirna pramaditavyam | pramādācaraṇena vinaśyatikuśalamūlam | bodhisattvo damayati ṣaḍindriyāṇi na pramādyati cedācarituṃ śaknoti ṣaṭ pāramitāḥ | bodhisattvaścittamutpādya pratiṣṭhāpayati sthairyaṃ saṃpratiṣṭhāpayati dṭaḍhaṃ praṇidhānam | praṇihitaṃ pratiṣṭhāpya na kadāpi pramādyati na ca bhavati kusīdo na ca dīrghasūtraḥ | tatkasya hetoḥ | praṇihitamadhiṣṭhitaḥ paṃcavastūnyudgṛhṇāti | dṭaḍhayati cittamiti prathamam | atikrāmyati kleśāniti dvitīyam | niruṇaddhi vicintya pramādacittamiti tṛtīyam | bhinatti paṃcanīvaraṇānīti caturtham | sotsāhamācarati ṣaṭ pāramitā iti paṃcamam | tathācānuśaṃsitaṃ bhagavatā tathāgatai rmahāprājñai rbhahāprājñai rbhagavadbhi vyākhyāteṣu guṇeṣu kṣāntiprajñāpuṇyavalānāmadhigameṣu praṇidhānabalamuttamamiti || 5 | kathaṃ pratiṣṭhāpayati praṇidhānam | yadi kaścidāyāti bahubidhaṃ yācituṃ tadahaṃ dadāmi yāvannotpādayāmi kṣaṇamapi mātsaryacittam | kṣaṇamapinimeṣamapyutpādaya nnaśubhacittaṃ dānapratyayena cedgaveṣayāmi śubhavipākaṃ tadahaṃ pratārayāmi daśadikṣu bhagavato 'prameyānāparyantānasaṃkhyeyān pratputpannāṃstathāgatān anāgate 'śvanyapi na pūrayeyaṃ dhruvamanuttarāṃ samyaksambodhim | yadyahaṃdhārayāmi śīlaṃ yāvadutsṛjannapyātmabhāvaṃ (jīvitaṃ) pratiṣṭhāpayāmi pariśūddhaṃ cittaṃ praṇidadhāmi yanna pratinivarte nānuśocāmi | yadyamācarāmi kṣāntiṃ pareṇākrāntaḥ pratyaṃgaṃ vibhajyamāno 'pi cchidyamāno 'pyutpādayāmi nityaṃ maitrīṃ praṇidadhāmi yannācareyaṃ dveṣam | yadyahamācarāmi vīryamupalabhya śītoṣṇarājadasyujalāgnisiṃhavyāghravṛkanirjakāntārān dṭaḍhikaromi cittaṃ praṇidadhāmi yanna pratinivarte | yadyahaṃ bhāvayāmi dhyānaṃ bāhyai rvastubhiḥ kliśyamāno 'pi vyākulacittau 'pyanubadhnāmi smṛtiṃ karmasthāne | kṣaṇamapi na kadācidutpādayāmyadharmyāṃ vikṣepasaṃjñām | yadyahaṃ bhāvayāmi prajñāṃ sarvadharmāstathatābhūtānpaśyanparigṛhṇapi | kuśalākuśaleṣu saṃskṛtāsaṃskṛteṣu jātimaraṇanirvāṇeṣu notpādayāmi dvaitadṭaṣṭim | yadyahaṃ nimeṣamapi kṣaṇamapyanuśocandviṣan pratinivartamānaḥ saṃjñāṃ vikṣipan dvaitadṭaṣṭimutpādayañchilakṣāntivīryadhyānaprajñābhiḥ śubhavipākaṃ gaveṣayāmi tadahaṃ pratārayāmi daśadiglokadhātuṣvaprameyānaparyantānasaṃkhyeyān pratyutpannāṃstathāgatān | anāgate 'dhvanyapi na khalupūrayeyamanuttarāṃ samyaksaṃbodhim | 6 | bodhisattvo daśamahāpraṇidhānai rgṛhṇāti saddharmacaryām | ṣaṇmahā praṇidhānai rdamayati prāmadacittam | sotsāhaṃ varati vīryam | ācarati ṣat pāramitāḥ paripūrayatyanuttarāṃ samyaksaṃbodhim || (iti bodhicittotpādasutraśātre praṇidhānaṃ nāma tṛtīyo vargaḥ ||) caturtho vargaḥ dānapāramitā 1 | bodhisattvaḥ kathaṃ dānaṃ dadāti | dānamātmaparobhayalābhāya cedevaṃvidhaṃ dānaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni dadāti tasmāddānam | dānamutsṛjannityamutpādayatyātmavitteṣu tyāgacittam | yācakeṣu mātāpitṛgurukalyāṇamitreṣvivotpādayatyādaracittam | janayati mātāpitṛgurukalyāṇamitrasaṃjñām | putra ivotpādayati daridreṣu hīneṣu karuṇācittam | janayati putrasaṃjñām | yathāprārthitaṃ vitaratyādareṇa muditacittenetyucyate bodhisattvasyādidānacittam || 2 | dānacaryāhetoḥ prasarati yaśaḥ | yatra va kacijjāyate bhavantyasya prabhṛtāni dhanānītyasyātmalābhaḥ | tarpayansattvānāṃ cittaṃ śikṣayati vinayati vidadhāti tānavimatsarānityeṣa paralābhaḥ | vitarannalakṣaṇaṃ mahādānaṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyeṣa ubhayalābhaḥ | dānacaryāhetoḥ prāpnoti vartipadam | upasaṃgṛhṇātyaprameyānsarvasattvānyāvadāprāpte rbuddhatvasyākṣayadharmakośabhyetyevaṃ niṣpādayati bodhimārgam || 3 | dānaṃ trividham | prathamaṃ dharmadānaṃ dvitīyamabhayadānaṃ tṛtīyamāmipadānam | dharmadānamudbodhayati lokāñchīlagrahaṇāya pravrajyācittacaraṇāya | mithyādṭaṣṭeḥ prahāṇāya deśayati śāśvatocchedau, caturaḥ viparyāsān pāpānāmādīnavaṃ ca, vibhajya prakāśayati paramārtham anuśaṃsati vīryaguṇānbhāṣate pramādātyayapāpamityucyate dharmadānam | yadi sattvo vibheti nṛpātsaṃhādvyābrādvṛkājjalādagne rdasyoścaurādvā bodhisattvo dṛṣṭe tatparitrāyat ityamayadānam | ātmano vittāni yāvad ratnaṃ hastinamaśvaṃ rathaṃ vasrāṇi dhānyaṃ vāsasī peyaṃ khādyaṃ yāvatkavalamātramekasūtraṃ prabhūtamalpaṃ vā vitaranna mātsaryaṃ kurute | yathāprārthitaṃ tarpayati yācakānityāmiṣadānam || 4 | āmiṣadānaṃ punaḥ pañcavidham | prathamaṃ saralacittadānaṃ dvitīyaṃ śraddhā cittadānaṃ tṛtīyaṃ yathākāladānaṃ caturthaṃ svahastena dānaṃ paṃcamaṃ yathādharmadānam || 5 | adātavyaṃ dānaṃ punaḥ paṃcaprakāram | adharmeṇopārjitaṃ dhanaṃ na dātavyaṃ syāpariśūddhatvāt | madyaṃ na dātavyaṃ parebhyo viṣaṃ ca sattvānāṃ vikṣepasattvāt | mṛgayopakaraṇāni na dātavyāni parebhyassattvānāṃ kleśakaratvāt | na dātavyāḥ parebhyassattvānāṃ hisakatvāt | gītaṃ striyaśca na dātavyāḥ parebhyaścittapavitratāyā dūṣakatvāt | saṃkṣepata ucyate | yanna yathādharmaṃ yacca vikṣepakaraṃ vikṣepakaraṃ sattvānāṃ tanna dātavyaṃ parebhyaḥ | śiṣṭaṃ sarvaṃ yatsukhayati sattvāṃstaducyate yathādharmadānam ||dānaricirlabhate paṃcabidhaṃ kīrtikuśalalābham | sāmīpyaṃ labhate sarvasatāmiti prathamaḥ | sarve sattvāstaṃ draṣṭumabhilaṣantīti dvitīyaḥ | janakāyaṃ praviṣṭaḥ satkriyate janairiti tṛtīyaḥ | prasarannasya yaśovarṇaḥ śrūyate daśasu dikṣviti caturthaḥ | bhavati bodheḥ samyaguttamo heturiti paṃcamaḥ || 6 | bodhisattvaḥ sarvadātetyucyate | sarvadānaṃ na bahudhanaṃ kintu dānacittam | yathādharmaṃ dhanamupārjyopādāya yaddadāti taducyate sarvadānam pariśuddhacittena yadaśāṭhayadānaṃ taducyate sarvadānam | daridrāndṭaṣṭrā dayācittena yaddadāti taducyate sarvadānam | duḥkhitāndṭaṣṭrā karuṇācittena yaddadāti taducyate sarvadānam | daridro 'lpadhano 'pi yaddadāti taducyate sarvadānam | spṛhaṇīyāni ratnajātānyudāracittena yaddadāti taducyate sarvadānam | apaśyañchīlāśīlaṃ kṣetrākṣetraṃ yaddadāti taducyate sarvadānam apaśyaz ṇchilāśīlaṃ kṣetākṣetraṃ yaddadāti taducyate sarvadānam | agaveṣayandevamānupakalyāṇasukhāni yaddadāti taducyate sarvadānam | gaveṣayannanuttarāṃ bodhi yaddadāti taducyate sarvadānam | ditsayā dānakāle pradāya yannānuśocati taducyate sarvadānam || 7 | yadi puṣpāṇi dadāti labhate dhāraṇīsaptabodhipuṣpāṇi | yadi gandhaṃ dadāti labhate śīlasamādhiprajñāḥ | (śīlasamādhiprajñādhūpaṃ prajvālya) dhūpayati cātmānam | yadi phalaṃ dadāti labhate pūrayati cānāsravaphalam | yadyāhāraṃ dadātikāyavāgrū pavalasukhasampannobhavati | yadi vastrāṇi dadāti labhate 'vadātaṃ rūpamapanayatyāhrīkyamanapatrāpyam | yadi pradīpaṃ dadāti buddhacakṣurlabhate bhāsvaraṃ sarvadharmasvabhāvānām | yadi hastyaśvarathayānāni dadāti labhate 'nuttaraṃ yānamṛddhiṃca | yadyalaṅkārāndadāti labhate 'śītyanuvyañjanāni | yadi ratnāni dadāti labhate dvātriṃśanmahāpuruṣalakṣaṇāni | pariśrameṇa [sattva-]sevāṃ yadyācarati labhate daśavalāni caturvaiśaradyāni | saṃkṣepata ucyate | rāṣṭraṃ nagaraṃ dārānputrāñchira ścakṣura hastapādau yāvatsarvakāyaṃ dadātyantarā citramātsaryaṃ prāptamanuttarāṃ bodhiṃ parinirvāpayituṃ sattvān | bodhisattvo mahāsattva ācarandānacaryāṃ bhavatyavittadṭaṣṭi rdānādānayoralakṣaṇatvāttatasmātpūrayati dānapāramitām || (iti bodhicittotpādasṛtraśāstre dānapāramitā nāma caturtho vargaḥ ||) paṃcamo vargaḥ śīlapāramitā 1 | bodhisattvaḥ kathamācaratiśīlam | śīlamātmaparobhayalābhāya cedevaṃvidhaṃ śilaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayatevinetuṃ sattvānaparhatuṃ duḥkhānyācarati tasmācchīlam | śīlamācaransarvāṇi pavitrayati kāyavāṅmanaḥkarmāṇi | akuśalacaryāsu pariharati cittam | samyakprabhavati cāvajñāpayituṃ duṣkṛtaṃ śīlavidhātaṃ ca | kṣudreṣvapi pātakeṣu cittena vibheti nityamityucyate bodhisattvasyādiśīlacittam | 2 | śīlācaraṇahetoḥ sarvān parityajati pāpātyayān kuśalāvāsepūtpadyate nityamityasyātmalābhaḥ | śikṣayati sattvānakartuṃ duṣkṛtamiti paralābhaḥ | caritvābodhaye śīlaṃ pariṇāmya sattveṣvātmanā salābhinaḥ karotityubhavalābhaḥ | śīlācaraṇahetorlabhate vairāgyaṃ yāvatkṣapayatyāsravānparipūrayati cānuttarāṃ samyaksambodhimiti niṣyādayati bodhimārgam || 3 | śīlaṃ tāvattrividham | prathamaṃ kāyaśīlaṃ dvitīyam vākśīlaṃ tṛtīyaṃ cittaśīlam | udgṛhṇankāyaśīlaṃ sākalyena pariharatihiṃsāstainyakāmamithyācārān | virataḥ prāṇātipātādvirato 'dattādānādvirato 'brahmacaryānnapunarvidadhāti prāṇātipātādīnāṃ hetupratyāyāṃnsteṣāmupāyāṃśca na ca praharato sattvāndaṇḍena kāṣṭheneṣṭikayā prastareṇa vā | parakīyamarthajātaṃ parakīyaṃ bhogyajātaṃ yāvattṛṇamātramapi patramātramapi nādattamādatte na ca khalu punaḥ kadācidapimohakaṃ rūpaṃ nirikṣate | caturṣu sādarībhavatīryāpatheṣvityucyate kāyaśīlam || 4 | udgṛhṇanvākśīlaṃ sākalyena prajahāti mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ sambhinnapralāpam | na kadāpi pratārayati na ca saṃgatānbhinatti nābhyākhyāti na ca kṛtrimāṃ vācamudāharati nāpi lokāprāsādakamupāyamāracayati bhāṣate viśvastaṃ madhuramakapaṭaṃ bhāṣate nityahitam | śikṣayati kuśalamācaritumityucyate vākśīlam || 5 | udgṛhṇaṃścittaśīlaṃ niruṇaddhi lobhadveṣamithyādṭaṣṭīḥ | nityaṃ vidadhāti mṛducittam | nātyayānācarati | śraddhadhāti pāpakarmaṇāmaśūbhaṃ phalaṃ bhavatīti bhavanābalena nāśubhānyacarati | kṣudreṣvapi pāreṣu janayati gurutara (pāpa)saṃjñām | ajñānataḥ kurvanpāpāni vibheti paścāttatpatte sattveṣu notpādayati dveṣam | dṭaṣṭvā sattvānutpādayati snehacittam | kṛtaṃ jānāti pratyupakaropyavimatsaracittaḥ | puṇyācaraṇe chandaṃ janayan nityaṃ śikṣayati janān | nityaṃbhāvayati maitrīcittam | karuṇāyatesarveṣvityucyate cittaśīlam || 6 | eteṣāṃ daśakuśalakarmapathānāṃ paṃcākāro lābhaḥ nigṛhyate duścaritamiti prathamaḥ | utpadyate kuśalacittamiti dvitīyaḥ | nirudhyante kleśā iti tṛtīyaḥ | paripūryate viśuddhacittamiti caturthaḥ | samedhate śīlamiti paṃcamaḥ || 7 | kuśalamacaranpuruṣo na carati cetpramādamadhigacchati samyaksmṛtim | vivinakti kuśalākuśalam | jñātavyamevaṃvidhaḥ prabhavati puruṣo dhruvamācarituṃ daśakuśalakarmāṇi | caturaśītisahasrāṇyamprameyāṇi śīlāṅgāni daśakuśaleṣveva śīleṣvantarbhavanti | santīmāni daśakuśalaśīlāni sarvakuśalaśīlamūlāni | prahāṇātkāyavākcittaśūbhānāṃ nirodhātsarvākuśaladharmāṇāmucyate śīlamiti || 8 | śīlaṃ paṃcavidham | prathamaṃ prātimokṣaśīlam | dvitīyaṃ dhyānasahacaraśīlam | tṛtīyamanāsravaśīlam | caturthamindriyadamanaśīlam | paṃcamamavijñaptiśīlam | caturudīritajñaptikarmaṇopādhyādavāptamucyate prātimokṣaśīlam | caturmauladhyānacaturasamāpattidhyānamucyate dhyānaśīlam | maulacaturdhyānaprathamadhyānāsamāpattirucyate 'nāsravaśīlam | damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū paśabdagandharasaspraṣṭavyāni notpādayatyasaṃprajanyamityucyata indriyadamanaśīlam | utsṛjatyātmabhāvamanāgate 'dhvanyakartuṃ punaraśubhamityucyate 'vijñaptiśīlam| 9 | bodhisattva ācarati śīlaṃ śrāvakapratyekabuddhāveṇikam | aveṇikatvāducyate kuśalaśīlagrahaṇam | kuśalaśīlagrahaṇatvātkaroti sarvasattvāṃllābhinaḥ gṛhṇan maitrīcittaśīlaṃ paritrāyate sukhayituṃ sattvān | gṛhṇan karuṇācittaśīlaṃ kṣamate sarvaduḥkhānyuddhartuṃ vipattiḥ | gṛhṇanmuditācittaśīlaṃ nandatyakuśīdatvācca kuśalānyācarati | gṛhṇannupekṣācittaśīlaṃ śavumitrayorbhavatiu samaḥ parihartuṃ rāgadveṣam | gṛhṇāti dānaśīlaṃ śikṣayituṃ sāntvayituṃ ca sarvasattvāt | gṛhṇan kṣāntiśīlaṃ bhavati nityaṃ mṛducitto dveṣāvaraṇabaprahīṇatvāt | gṛhṇanvīryaśīlaṃ vardhayati pratidinaṃ kuśalakarmāṇyapratinivartanāt | gṛhṇanśyānaśīlaṃ prajahāti rāgamakuśalaṃ vardhayitudhyānāṅḥāni | gṛhṇan prajñāśīlaṃ bahu śṛṇoti kuśalamūlaṃ (tatprati) atṛpteḥ | gṛhṇāti kalyāṇamitrasaṃgrahaśīlaṃ paripūrayituṃ bodhimanuttaraṃ mārgam | gṛhṇātyakalyāṇabhitraparityāgaśīlaṃ parityaktuṃ trividhaṃ duścaritamaṣṭau bhayasthānānī || 10 | bodhisattvo gṛhṇanpariśuddhaśīlaṃ na pratiṣṭhito bhavati kāmadhātau na ca rūpadhātau nāpi ca pratiṣṭhito bhavatyarūpadhātāviti pariśuddhaśīlam | pariharati rāgarajāsyapanayati dveṣāvagṇaṃ niruṇaddhyavidyāvaraṇamiti pariśuddhaśīlam | parihārati dvāvantau śāśvatam cocchedaṃ cāpratilaumahetupratyayeneti pariśuddhaśīlam| na spṛśati rūpavedanāsaṃjñāsaṃskāravijñānāni prajñaptilakṣaṇānīti pariśuddhaśīlam | na badhnāti hetau notpādayati dṭaṣṭīrna pratiṣṭhāpayati vicikitsākaukṛtye iti pariśuddhaśīlam | na pratiṣṭhāpayati rāgadveṣamohāstrīṇyakuśalamūlānīti pariśuddhaśīlam | na pratiṣṭhāpayatyātmamānaṃ madamānamabhimānaṃ mānātimānaṃ mahāmānaṃ mṛduḥ kuśalasnigdho bhavatīti pariśuddhaśīlam | neñjati lābhālābhanindāpraśaṃsāyaśo 'yaśasukhaduḥkheṣu nānulipyate lokasatye śūnye prajñatau bhavati cānugataḥ paramārthasatyamiti pariśuddhaśīlam | akleśamaparitāpaṃ śāntaṃ vimuktilakṣaṇamidaṃśīlam | saṃkṣepata ucyate kāyajīvita nirapekṣo 'nityasaṃjñādarśanenotpādayati vairāgyaṃ sodyogaṃ kuśalamūlaṃ bhāvayannabhyutsāhena vīryamācaratīti pariśūddhaśīlam | bodhisattvasya śīlamācarato na bhavati pariśūddhacittadṭaṣṭiḥ saṃjñāvimuktihetoritīyaṃ śīlapāramitā || (iti bodhicittātpādasuitraśāstre śīlapāramitā nāma paṃcamo vargaḥ ||) ṣaṣṭho vargaḥ kṣāntipāramitā 1 | bodhisattvaḥ kathamācarati kṣāntim | kṣāntirātmaparobhayalābhāya cedevaṃvidhā kṣāntirniṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhartuṃ duḥkhānyācarati tasmātkṣāntim | kṣāntimācarataścitaṃ vinītaṃ bhavati | sattvānāmupekṣate balavanmadamānaṃ (svayaṃ) na cācarati | paśyantudvṛttānutpādayati karuṇām | mṛdulamudīrayandeśayati kuśalacaryām | vibhajya darśayati yo dvepo yā ca kṣāntiryaśca tayorvipāka itīdaṃ bodhisattvasyādikṣānticittam || 2 | kṣāntyācaraṇahetoḥ pāpakaṃ vidurī bhavati | kāyacittaṃ praśāntaṃ bhavatītyasyātmalābhaḥ | vinayati sattvānanuvartate sarvāniti paralābhaḥ | caritvā mahatīmanuttarāṃ kṣānti sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | kṣānticaryāhetorlabhate janamataṃ yāvallabhate buddhasya śobhanottamāni lakṣaṇānuvyañjanānīti niṣpādayati bodhimārgam || 3 | kṣāntistrividhā | tadyathā kāyakṣāntirvākkṣānti rmanaḥkṣāntiśceti | kā nāma kāyakṣāntiḥ | yadi kaścanākrośati nindati tāḍayati yāvatāharati tatsarvaṃ kṣamate | paśyansattvānatrāṇe bhaye ca vyatiharati tairātmānaṃ na ca śrāmyatīti kāyakṣāntiḥ || 4 | kā nāma vākkṣāntiḥ | ākrośakaṃ paśyanna pratyākrośati niḥśabdaṃ kṣamate | ākośakamakāraṇamapyupagataṃ vilokayanmadhurayā girā sampratīcchati | mṛpaiva dūṣyamāṇo nirnimittamabhyākhyātaḥ sarvaṃ kṣamata iti vākkṣāntiḥ || 5 | kā nāma manaḥkṣānti | dveṣiṇamavalokayannodgṛhṇāti dvepacitaṃ kopito na vikarotyātmacittam | nindāpakīrtiṣvati citte bhavati nivaira iti manaḥkṣānti || 6 | tāḍitaṃ jagati dvividham | ucitamanucittaṃ ca | satyaparādhe saṃdihānena kena cijjanena tāḍitaḥ kṣametāmṛtamivodgṛhṇīyādādaramutpādayettāḍayitari | kasmāt | sādhu śīlaṃ śikṣayanmāṃ cikitsati pāpādapanayati | yadyanucitameva māmapakaroti māmapahanti tadā cintayenna kṛto mayāparādho 'tītakarmaṇāmevaitatkāritaṃ tena soḍhavyameca | punarevaṃ vibhāvayedyatvāri bhūtānīmāni pañcaskaṃghapratyayairabhisaṃhatāni yāni tāḍayante tāḍayanti ca | punarevaṃ paśyedyatsa puruṣo 'jña ivonmatta iveti mayā karuṇāyitavyaṃ kimuta na kṣantavyam || 7 | ākrośo dvividhaḥ | ucito 'nucitaśca | ucitamuktaṃ cenmayāpatraptavyam | anucitamuktaṃ cenmavā na kiṃcidapi kartavyam | dhavaniriva vāyuriva cātigacchannāpakaroti māmiti soḍhavyam | dviṣṭo 'pyevameva soḍhavyaḥ | kupito mayi mayā soḍhavyaḥ | ahaṃ cettaṃ pratikupyeyaṃ durgatimadhigaccheyamanāgate 'dhvani vedayeyaṃ mahāduḥkham | pratyayairebhirmama kāyaścedbhidyeta viśīryeta mayā notpādanīyo dvepaḥ | pratyayānāmatītakarmaṇāmetaditi gambhīraṃ pratyavekṣaṇīyam karūṇācaraṇīyā maitrī ca | karuṇāyitavyaṃ sarveṣu | yadyehaṃ na prabhavāmyevamalpamapi duḥkhaṃ soḍhuṃ na ca śaknomi damayituṃ svacittaṃ tatkathamahaṃ prabhaviṣyāmi vinetuṃ sattvānvimocayituṃ sarvānakuśaladharmānpūrayitumanuttaraṃ phalam || 8 | yo hi dhīmānsukhena kṣāntimācarati labhate sa ākāravaiśiṣṭyam | bahudhanau bhavati janāstamavalokya muditā bhavanti sukhitāśca bhavanti sukhitāśca bhavanti mānayantyanu vartante ca | puruṣaṃ cedvikalāṅgaṃ paśyedvībhatsadarśanaṃ vikalendriyamakiñcanaṃ jāniyāttadidaṃ dvepapratyayaiḥ kāritam | ebhiḥ pratyayai dhīṃmānācaredgambhīrāṃ kṣāntim || 9 | kṣāntyutpādapratyayasya santīmāni daśa vastūni | ātmani nātmalakṣaṇaṃ paśyatīti prathamam | na jātimedaṃ manasi karotīti dvitīyam | pratinivartate madamānāditi tṛtīyam | apakurvantaṃ na pratyayakarotīti caturtham | anityalakṣaṇaṃ paśyatīti paṃcamam | maitrī karuṇā cācaratīti ṣaṣṭham | na cittena pramādyatīti sanamam | upekṣate kṣutpipāsāduḥkhaduḥkhādīnītyaṣṭamam | dvepaṃ prajahātīti navamam | prajñā bhāvayatīti daśamam | puruṣaścedimāni pūrayati daśa vastṛmi jñātavyaṃ śaknoti sa puruṣaḥ kṣāntimācaritum || 10 | bodhisattvo mahāsattvaḥ pariśuddhāyāṃ yadācarati caramāyāṃ kṣāntau praviśate śūnyatāmalakṣaṇamapraṇihitamasaṃskṛtam | na ca dṭaṣṭijñānapraṇihitasaṃskṛtaiḥ saṃpariṣvakto bhavati nāpi ca śūnyatālakṣaṇāpraṇihitāsaṃskṛteṣu rajyati | dṛṣṭijñānapraṇihitasaṃskṛtaṃ sarvamevaśūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate | yadi viśati saṃyojanaparikṣayaṃ yadi viśati śāntaṃ nirvāṇamasaṃpṛktajātimaraṇaṃ na cāsya rāgo bhavati saṃyojanakṣaye na ca śānte na nirvāṇe | saṃyojanajātijarāmaraṇaṃ sarvaṃ śūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate | bhāvo na svato jāyate na parato jāyate na dvābhyāṃ jāyate | api ca nāstyupādo na cocchedo na ca vināśo na cāvināśo na kṣaya ityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate | na kṛtākṛtaṃ nāsaṃgo na bhedo na niṣpattirna caryā notpādavīryaṃ na karaṇotpāda ityevaṃvidhā kṣāntiranutpādakṣāntiḥ | bodhisattvo yadācaratyevaṃvidhāṃ kṣānti labhate vyākaraṇakṣāntim | bodhisattva ācarati kṣāntiṃ bhāvalakṣaṇaśūnyatāṃ sattvābhāvahetaustataḥ pūrayāte kṣāntipāramitām || (iti bodhicittotpādasūtraśāstre kṣāntipāramitā māna ṣaṣṭho vargaḥ ||) saptamo vargaḥ vīryapāramitā 1 | bodhisattvaḥ kathamācarati vīryam | vīryamātmaparobhayalābhāyacedevaṃvidhaṃ vīryaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānāparhatuṃ duḥkhānyācarati tasmādvīryam | vīryamācaransarvādhvasu sarvadotsāhacaryayā saṃgṛhṇāti pariśūddhaṃ brahmacaryaṃ pariharati kausīdyaṃ na ca cittena pramādyati | kṛcchreṣvahitāpakṣavastuṣu sarvadāsya vīryavattayā cittaṃ nāntataḥ pratyāvartata iti bodhisattvasyādi vīryacittam || 2 | vīryācaraṇena labhate lokacaraṃ lokottaramanuttaraṃ saddharmamityasyātmalābhaḥ | śikṣayati sattvānyenācaraṃtyabhyutsāhena kuśalamiti paralābhaḥ | caritvā bodheḥ samyaghetuṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | vīryacaryāhetorlabhate paramapariśuddhaṃ satphalamatikramya ca bhūmī ryāvacchīghraṃ pūrayati sambodhimiti niṣpādayati bodhimārgam || 3 | vīryaṃ dvividham | gavepayatyanuttaraṃ mārgamiti prathamam | paritrātuṃ duḥkhādvipulābhilāpeṇa vīryaṃ janayatīti dvitīyam | pūrayanbodhisattvo daśānusmṛtīrutpādayati bodhicittam | ācarati vīryam | kā daśānusmṛtayaḥ | prathamā buddhānusmṛtiraprameyapuṇyā | dvitīyā dharmānusmṛtiracintyavimuktiḥ | tṛtīyā saṃghānusmṛtiḥ pariśuddhatayā niṣkalaṃkā | caturthī mahāmaitryanusmṛtiḥ sattvavyavasthāpanāya | paṃcamīmahākaruṇānusmṛtirduḥkhataḥ paritrāṇāya | ṣaṣṭhī samyaksamādhiskandhānusmṛtiranurocayituṃ kuśalācaraṇāya | saptamī mithyāsamādhiskandhānusmṛtiruddhartuṃ (sattvān kuśala-)mūlaṃ pratyānayanaya | aṣṭamī pretānusmṛtiḥ kṣutpipāsoṣṇatākleśamayī | navamī tiryaganusmṛti dīrghaduḥkhavedanātmikā | daśamī narakānusmṛtirdāhanabharjanavedanātmikā | bodhisattva evaṃ bhāvayati daśānusmṛtīstriratnapuṇyāni | bhāvayeyamahaṃ samyaksamādhi maitrī karuṇāṃ (tatra) sattvānārocayeyamahaṃ mṛṣā dhyāyatastridurgatiduḥkhāduddhareyaṃ nityamahaṃ parirakṣayeyamityevaṃ cintayati | saṃcintayannavikṣitaṃ divānaktaṃ bhāvayati sotsāhaṃ na ca viśrāmyatīti samyaksmṛtitā vīryaṃ samudeti || 4 | vīryaṃ puna rbodhisattvasya caturvidham | tathāhi | catuḥsamyakpradhāna [prahāṇa]mārgamācarato 'nutpannānāmakuśalānāṃ dharmāṇāṃ punaranutpādaḥ | utpannānāṃ punarakuśalānāṃ dharmāṇāṃ śīghraṃ samprahāṇam | anutpannānāṃ kuśalānāṃ dharmāṇāmupāyena samutpādaḥ | utpannānāṃ kuśalānāṃ dharmāṇāṃ paripūraṇaṃ saṃvarddhanaṃ ca | evaṃ bodhisattva ācarati catvāri samyakpradhānāni na ca viśrāmyatītyucyate vīryam | 5 | vīryaṃ kṣapayati sarvakleśadhātūnsampravardhayati bodheranuttarāyāḥ samyaghetum | kāyacittamahāduḥkhānyakhilānyapi sahamāno bodhisattvo 'vasthāpayitumamilapati sattvānna ca viśrāmyatītyucyate vīryam || 6 | bodhisattvaḥ vigatakalmapo 'cāṭukuṭilaḥ paryavasitamithyāvīrya ācarati samyagvīryam | tathāhi | ācarati śraddhāṃ dānaṃ śīlaṃ kṣāntiṃ dhyānaṃ prajñāṃ maitrī karuṇāṃ muditāmupekṣām | sābhilāṣaṃ karogyakaravaṃ kariṣyāmīti viśvastacittaḥ sarvadācarati vīryam | nānutāpo 'sya kuśaladharmeṣu | pradīptaśira iva paritrāyate sattvānna ca cittaṃ parāvartayatītyucyate vīryam || 7 | kāyajīvitanirapekṣo 'pi bodhisattvaḥ paritrātuṃ (sattvān) duḥkhebhyaḥ paripālayatuṃ saddharmaṃ kāyamapekṣate nopekṣata īryāpathaṃ sarvadā bhāvayituṃ kuśaladharmān | kuśaladharmācaraṇakāle na cittena kusīdo bhavati | kāyajīvitavidhāte 'pi dharmaṃ na parityajatīti bodhisattvo bodhimārgaṃ caransotsāhamācarati vīryam | kusīdaḥ puruṣo 'samartho naikakālaṃ sarvaṃ dadāti na ca śīlamudgṛṇāyi na ca kṣamate duḥkhāni na cācaratyabhyutsāhena vīryam | na ca samādhau smṛtisaṃprajanyacitto bhavati na ca kuśalākuśalaṃ vivinakti | tenocyate dhīryamupādāya ṣaṭpāramitāḥ saṃpravardhanta iti | bodhisattvo mahāsattvaḥ saṃpravardhayati ced vīryaṃ labhate 'cirāt samyaksaṃvodhim || 8 | bodhisattvo mahāniṣpattyutpādena punaścaturvidhaṃ vīryaṃ janayati | tanna prathamamutpādayati mahāniṣpattiṃ dvitīyaṃ saṃgṛhṇāti śūraṃgamaṃ tṛtīyamācarati kuśalamūlaṃ caturthaṃ vinayati sattvān | kathaṃ bodhisattvomahāniṣpattimutpādayati | jātimaraṇeṣu kṣamate 'sya cittaṃ na ca gaṇayati kalpasaṃkhyāmaprameyeṣvaparyanteṣu niyutakoṭiśatasahasragaṃgānadībālukāvadasaṃkhyeyeṣu kalpeṣu buddhamārgamudgrahīṣyāmyaklāntacitta ityakusīdasya [mahā]niṣpattivīryam | bodhisattvaḥ saṃgṛhṇañchūraṃgamaṃ janayati vīryam trisāhasramahāsāhasro 'yaṃ lokadhātuḥ paripūrṇo 'nnineti draṣṭuṃ buddhaṃ śrotuṃ dharma sthāpayituṃ sattvānkuśaladharmeṣvatikrāmatyetamagniṃ vinetuṃ sattvān saṃpratiṣṭhāpayati cittaṃ mahākaruṇāyāmiti śūraṃgamavīryam | bodhisattva ācarankuśalaṃmūlaṃ janayati vīryam | utpāditāni sarvāṇi kuśalamūlāni pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau paripūrayituṃ sarvajñatāmiti kuśalamūlācaraṇavīryam | bodhisattvaḥ vinayansattvāñjanayati vīryam | aprameyāḥ sattvabhāvā aparyantā ākāśadhātusamā aparisaṃkhyeyāḥ | bodhisattvaḥ praṇidadhāti yannirvāpayitavyānte yathā na kaścanāvaśiṣyate | nirvāpayituṃ sotsāhamācarati vīryamiti [sattva-]vinayavīryam || 9 | saṃkṣepata ucyate | bodhisattvo bhāvayati mārgasahāyāṃ puṇyasahāyāmanuttarāṃ prajñām | saṃgṛhṇanbuddhadharmānutpādayati vīryam | aparyantā buddhaguṇāaprameyāḥ | bodhisattvasya mahāsattvasya mahāniṣpatyutpādena janitaṃ vīryamapyeṣamaparyantamaprameyam | bodhisattvo mahāsattvo vīryamācarannaviraktacittobhavatyuddhartuṃ duḥkhānīti pūrayati vīryapāramitām || (iti bodhicittotpādasūtraśāstre vīryapāramitā māna saptamo vargaḥ ||) aṣṭamo vargaḥ dhyāmapāramiatā 1 | bodhisattvaḥ kathamāvarati dhyānam | dhyānamātmaparobhayalābhāya cedevaṃvidhaṃ dhyānaṃ niṣpādyati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhānyacarati tasmāddhyānam | yogāvacaraḥ svacittaṃ saṃgṛhṇan sarvavikṣepaikhyavahito gacchantiṣṭhanniṣīdañchayāno vā smṛtimabhimukhīmupasthāpayati | paśyatyanulobhaṃ pratilobhaṃ kapālaṃ śīrṣa kaśerukāṃ bāhkurparamuraḥ parśakāṃ śroṇi kaṭaṃ jānvadharaṃ guṇau | anusmaratyānapānamiti bodhisattvasyādidhyānacittam || 2 | dhyānacaryāhetorna prāpnotyakuśalāni sadāsya nandati cittamityasyātmalābhaḥ | vinayansattvānācārayati samyaksmṛtimiti paralābhaḥ | caritvā pariśuddhaṃ samādhiṃ vītākuśalavitarkavicāraḥ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | dhyānacaryā hetorlabhate 'ṣṭau vimokṣānyāvacchraraṃgamavajasamādhimiti niṣpādayati bodhimārgam || 3 | dhyānaṃ tribhirdharmairupajāyate | ke vayaḥ | prathamaḥ śrutamayī prajñā | dvitīyaścintāmayī prajñā | tṛtīyo bhāvanāmayī prajñā | tribhirebhirdharmaiḥ krameṇopajāyante sarvasamādhayaḥ || 4 | kā nāma śrutamayī prajñā | yathā yathā dharmāñcaṇoti tathā tathasya cittṃ prītaṃ bhavati sukhitam | punarevamanusmarati santyānantaryavimokṣādayo buddhadharmāḥ | ime dharmā bahuśratenāvāpyante | evamanusmmṛtya sarvadā dharmagaveṣaṇākāle 'syottarottasmutsāhaḥ saṃpravardhate 'horātraṃ dharmaśravaṇe 'syābhirucirbhavati na ca klāntirnāpyasyatuptiriti śrutamayī prajñā | 5 | kā nāma cintāmayī prajñā | cintayati sarve saṃskṛtadharmāstathatālakṣaṇāḥ | tathā hi | anityā duḥkhāḥ śūnyā anātmāno 'śucayaḥ kṣaṇaṃ kṣaṇamutpadyante nirudhyante 'ciraṃ pamohāgninā jvalitāḥ saṃvarddhayanti paścimaṃ duḥkhamahāskandham | māyāvanmṛṣeva bhāgha it sarveṣu saṃskṛtadharmeṣu janayati saṃvegam | samadhikotsāhaṃ gacchati buddhaprajñām | cinayati yattathāgatāprajñācintyāparimeyā mahābalāparājitā prāptāpagatabhayasparśāṃ mahānagarī na ca punarāvartate duḥkhebhyo 'prameyebhyaḥ sattvānaparitrāyate | evaṃ jānāti buddhasyāprameyāṃ praḥyāṃ paśyati saṃskṛtadharmāṇāmaparimeyadu| kāmayate gaveṣayitumanuttaraṃ mahāyānamiti cintāmayī pajñā || 6 | kā nāma bhāvanāmayī prajñetyucyate | tyajati rāgamakuśalāṃśca dharmān | tenopajāyante 'sya vitarkavicāraprītisukhāni viśati prathamaṃ dhyānam | kṣapayato vitarkavicāran prasannabhyantarastaikāgracittasyāvitarkavicāraḥ samādhirasyopajāyate saprīti śukhaṃ viśati dvitīyaṃ dhyānam | prīti parityajyopekṣāsaṃskāravān smṛtisaṃprajanyacittaḥ kāye śukhaṃ vedayakṣāryābhilāpepekṣārhāṃ nityamanusmaransukhāṃ vedanāṃ viśati tṛtīyaṃ dhyānam prajahāti duḥkhaṃ prajahāti śukhaṃ niruṇaddhi śokaṃ prīti viśatyaduḥkhamśukhamupekṣāsmṛtipariśūddhaṃ caturthaṃ dhyānam | atyetisarvaṃ rūpalakṣaṇam | niruṇaddhi sarvaṃ pratighalakṣaṇaṃ nānusmarati viṣabhāgalakṣaṇaṃ tena jānatyākāśamanantam | tataḥ praviśatyakāśamarūpadhyānāyatanam | atyeti sarvamākāśalakṣaṇaṃ tena jānāti vijñānamanantam | tatapraviśati vijñānamrūpadhyānāyatanam | atyeti sarvaṃ vijñānalakṣaṇaṃ tena jānātyākiṃcanyam | tena jānan nevasaṃjñānāsṃjñāsparśaṃ tataḥ praviśati naiva saṃjñānāsaṃjñāyatanam | sarvadharmānkevalamanusmarañcarati na ca rajyati gaveṣayatyanuttaraṃ mahāyānam | pūrayatyanuttarāṃ samyak sambodhimiti bhāvanāmayī praḥyā | bodhisattvaḥ śrutena cintayā bhāvanayā ca saṃgṛhṇāti cittam | tataḥ pūrayati [ṣaḍ] abhijñā[stisro] vidyāḥ samādhi dhyānapāramitām || 7 | dhyāyanbodhisattvaḥ punarācarati daśadharmāñchrāvakapratyekabuddhāveṇikān | ke deśa | dhyāyannairātmyamavāpnoti tathāgatadhyānānīti prathamaḥ dhyānna ca sakto na ca rakto na ca bhavati kliṣṭacitto na ca gaveṣayatyātmasukhamiti dvitīyaḥ | dhyāyannavāpnotyuddhikarmāṇi pariḥyātuṃ sattvānāṃ cittacaryāmiti tṛtīyaḥ | dhyānprajānāti janakāyacittāni paritrāyate ca sarvasattvāniti caturthaḥ | dhyāyānnācarati mahākaruṇāṃ chinatti sattvānāṃ kleśagranthimiti paṃcamaḥ | dhyāyandhyānasamādhiṃ samyagjānāti prameśanirgamamatikrāmyati tridhātumiti ṣaṣṭaḥ | dhyāyannityamulabhate vaśitāmavāpnoti kuśaladharmāniti saptamaḥ | dhyāyañcitaṃ śāntaṃbhavati nirvṛttaṃ yānadvayasyātikrāmyati sarvāṇi dhyānānītyaṣṭamaḥ | dhyāyannityaṃ viśati prajñāṃ lokamatikramyāvapnoti tatpadamiti navamaḥ | dhyāyanpratiṣṭhāpayati saddharmaṃ nirantaraṃ saṃvarddhayati triratnaṃ yena bhavatyanucchinnamiti daśamaḥ | bhavati caivaṃvidhaṃ dhyāaṃ śrāvakapratyekabudhāvenīkam || 8 | jñātuṃ punaḥ sarvasattvānāṃ kliṣṭacittāni saṃgṛhṇāti sarvadhyānasamādhidharmān cittasthairyaṃ vidhātuṃ | dhyāyānpratiṣṭhāpayati cittasamatāmityucyate dhyānam | evaṃ samatā hyānaṃ samaṃ śūnyatayākṣaṇatayāpraṇihitatayākriyayā | śūnyatā khalvalakṣaṇāpraṇihitākriyābhiḥ samā tena sattvā api samāḥ | yataḥ sattvāḥ | yataḥ sattvāḥ samāstena dharmā api samāḥ | iti viśatyevaṃvidhāṃ samatāmiti dhyānam || 9 | punarbodhisattvo lokamanucarannapi na ca bhavati lokasaktaḥ prajahātyaṣṭau lokadharmānvināśayati sarvagranthiṃ tyajati janāvāsaṃ rocate 'sya viviktāyatanam | evaṃ dhyānamācarataścittaṃ saṃpratiṣṭhitaṃ bhavati prajahāti saṃsārakarmāṇi || 10 | punarbodhisattvasya dhyānamācarata ṛddhirbhavati prajñopāyo matiḥ kathaṃ bhavatyṛddhi kathaṃ prajñā | paśyati cedrūpalakṣaṇam śṛṇoti śabdaṃ jānāti paracittaṃ smaratyatītaṃ prāpnoti sarvabuddhalokadhātūntadasyārddhiḥ | rūpaṃ jānāti ced dharmasvabhāvaṃ jānāti śabdagaṃndharasaspraṣṭavyacittasaṃskārāḥ svabhāvālakṣaṇāḥ śāntāḥparinirvṛtāstriṣvadhvasu samā iti | ākāśalakṣaṇaṃ jānāti buddhalokadhātumapariprāptanirodhamitiprajñā | kathamupāyaḥ kaṃtha matiḥ | dhyānasamādhimanuviśannutpādayati mahāmaitrīṃ karuṇāṃ na jahāti prāṇidhānaṃ vajramiva bhavati cāsya cittamavalokayanbuddhalokadhātu niṣpādayati bodhimārgamityupāyaḥ | cittaṃ sarvathāsyabhavati śāntam | na cātmāna ca pudgala iti cintayati sarvadharmānmūlasvabhāvāvikṣepān | paśyati buddhalokadhātumākāśalakṣaṇam yanniṣpannaṃ tatpaśyati śāntaṃ nirvāṇamiti matiḥ | iti bositvaścarandhyānamṛddhi prajñāmupāyaṃ mati ca vibhajya caturvastūnyācaratyavāptotyanuttarāṃ samyaksambodhim | bodhisattvo mahāsattvo dhyānamācarannopalabhate 'kuśalacittamakṣomyadharmatayā paripūrayati dhyānapāramitām || (iti bodhicittotpādasūtraśāstre dhyānapāramitā nāmāṣṭamo vargaḥ |) navami vargaḥ prajñāpāramitā 1 | bodhisattvaḥ kathaṃ bhāvayati prajñām | prajñā hyātmaparābhayalābhāyacedevaṃvidhā prajñā niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni bhāvayati tasmātprajñām | bhāvayanprajñāṃ śikṣate sarvalokadhātuvastūni | prajahāti lobhadvepamohān pratiṣṭhāpayati mahāmaitrīm | karuṇāyamāna upakaroti sattvān | nityaṃ paritrātumicchaṃsteṣāṃ pariṇāyako bhavati | vibhajya deśayati sadasanmārgaṃ kuśalākuśalāśca vipākāniti bodhisattvasyādiprajñācittam || 2 || prajñābhāvanāhetoḥ prajahātyavidyām | apākurute kleśāvaraṇaṃ jñeyāvaraṇamityasyātmalābhaḥ | vinayansattvānparisāntvayatīti paralābha| carittvānuttarāṃ bodhiṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | prajñābhāvanayā prāpnoti prathamāṃ bhūmi yāvatsarvajñatāmiti niṣpādayati bodhimārgam || 3 | prajñāṃ bhāvayanbodhisattvaḥkrameṇa pratiṣṭhāpayati viśati cittāni | kāni viśatiḥ | (1) kuśalakāmānutpādayato 'sya kalyāṇamitrānutsargacittam | (2) madamānaṃ parityajato 'syāpramādacittam | (3) anucarataḥ sikṣāpadāni prītaṃ dharmaśravaṇacittam | (4) dharmāñchṛṇvato 'viśrāntaṃ kuśalacintācittam | (5) bhāvayataścaturi brahmavihārānsamyagjñānacittam | (6) paśyato 'śūcicaryāṃ tataḥ śrāmyataḥ parityāgacittam | (7) paśyata āryasatyāni poḍaśākāraṃ cittam | (8) paśyato dvādaśāṅgapratītyasamutpādaṃ bhāvayataḥ prajñācittam | (9) śṛṇvataḥ pāramitāḥ tatsaṃgrahakāmacittam | (10) anityaduḥkhānātmatāṃ paśyataḥ śāntaṃ nirvāṇaṃ cittam | (11) paśyataḥ śūnyamalakṣaṇamapraṇihitaṃ niṣkriyacittam | (12) paśyataḥ skandhadhātvāyatanāni bhūya ādīnavacittam (13)kleśāñjayato 'sahacaracittam | (14) pālayataḥ kuśaladharmānātmasahacaracitam | (15) nivārayato 'kuśaladharmānprahāṇacittam | (16) ācarataḥ samyagdharmaṃ vipulacittam | (17) ācarato yānadvayamapi nityamupekṣācittam | (18) śṛṇvanbodhisattvapiṭakaṃ pramodānusaraṇacittam | (19) svalābhaparalābhāvanusaṃvardhayataḥ sarvakuśalakarmacittam | (20) gṛhṇataḥ sucaritaṃ sarvabuddhadharmagaveṣaṇācittam || 4 | punaḥkhalu prajñāṃ bhavayato bodhisattvasya bhavanti daśadharmāḥ kuśalacintācittāḥ śrāvakapratyekabuddhāveṇikāḥ | ke daśa | (1)vibhajya cintayati samādhiprajñāmūlam | (2)cintayanna parityajati śāśvatocchedāntadvayam | (3) cintayati pratītyasamutpādadharmān | (4) cintayati na sattvo nātmā na pudgalo na jīva iti | (5) cintayati na santi triṣvadhsvātītānāgatapratyutpannadharmāḥ | (6) cintayatyanutpannamapi karma nocchinatti hetuphalam | (7) cintayam dharmān śūnyanapya kusīdaścāvaropayati kuśalam | (8) cintayatyalakṣaṇaṃ na ca pratinivartate nirvāpayituṃ sattvān | (9) cintayannapyapraṇihitaṃ na jahāti gaveṣayituṃ bodhim | (10) cintayannapyakṛtaṃ na pariharati prakāśayituṃ sāṃbhogikaṃ kāyam || 5 | punaḥ khalu bodhisattvasya dvādaśa bhavanti kuśalāvatāradharmamukhāni (1) śūnyatādisamādhiṣvavatārakuśalo 'pi na (tān) gṛhṇāti | (2) dhyānasamādhiṣvavatārakuśalo 'pi na yathādhyānaṃ tatropapadyate | (3) ṛddhijñāneṣvavatārakuśalo 'pi nānāsravān dharmān labhate | (4) adhyātmaparyavekṣaṇadharmeṣvavatārakuśalo 'pi na teṣu niścayamanuprāpnoti | (5) sarvasattvaśūnyatādṭaṣṭāvavatārakuśalo 'pi nopekṣate mahāmaitrīm | (6) sarvasattvānātmatādṭaṣṭavavatārakuśalo 'pi nopekṣate mahākaruṇām | (7) durgayupapattāvatārakuśalo 'pi na sa karmanimittaṃ tatropapadyate| (8) vairāgyāvatārakuśalo 'pi na vairāgyadharmān pratilabhate | (9) kāmasukhaparityāgāvatārakuśalo 'pi nopekṣate dharmasukham | (10) prapaṃcamatavādaparityāgāvatārakuśalo 'pi nopekṣate upāyadṭaṣṭīḥ | (11) bahvādīnavāḥ saṃskṛta dharmā ityanucintanāvatārakuśalo 'pi nopekṣate saṃskṛtam | (12) paramapariśuddheṣvasaṃskṛtadharmeṣvavatārakuśalo 'pināsaṃskṛte pratiṣṭhito bhavati | bodhisattvaścetsarvakuśalāvatāradharmamukhānyācarati samyagjānāti śūnyatāṃ triṣvadhvasu ba kiciditi || 6 | yadi caivaṃ paśyati paśyati triṣvadhvasu śūnyatāṃ prajñābalahetoḥ | yadi cāvaropitāni triṣvadhvasu tathāgatairaprameyāṇi puṇyānyakhilaṃ pariṇāmayatyanuttarāyāṃ bodhau tadevaṃ bodhisattvaḥ saṃpaśyati triṣvadhvasūpāyam| punarapi paśyannatītāndharmānkṣapitānanāgatānnāgatānsadaivācaratikuśalaṃ parākramate na ca kusado bhavati | anutpannānapi paśyannagatāndharmānparākramate kāmayate bodhim | kṣaṇaṃ kṣaṇaṃ nirudhyamānānpaśyannapi pratyutyannāndharmān bodhimupagantuṃ na cāsya cittavismṛtirityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāyam | niruddhamatītaṃ nāgatamanāgatamasthiraṃ pratyutpannam | api ca paśyandharmāñcittacaittānutpadyamānānnirudhyamānānviśīryamāṇānpūyamānānnopekṣate saṃgrahītuṃkuśalamūlāni | upacarati bodhidharmānityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāmam | 7 | punaḥ khalu bodhisattvaḥ paśyati sarvaṃ kuśalamakuśalamātmānamanātmānaṃ bhūtamabhūtaṃ śūnyamaśūnyaṃ saṃvṛtaṃ paramārthaṃ samyaksamādhi mithyāsamādhi saṃskṛtamasaṃskṛtaṃ sāsravamanāsravaṃ kṛṣṇadharmaṃ śukladharmaṃ jātimaraṇaṃ nirvāṇaṃ dharmadhātusvabhāvamekalakṣaṇamalakṣaṇam | na ca tatra dharmā ityucyate 'lakṣaṇamiti | api nāma kaścana dharmo yohyalakṣaṇo nāmetyucyate sarvadharmamudrākṣayāmudrā | āsu mudrāsu na mudrālakṣaṇamityucyate satyaṃ bhūtaṃ prajñopāyaḥ prajñāpāramitā | utpāditabādhicettena bodhisattvenaivaṃ śikṣiotavyamevaṃ bhāvayitavyam | evaṃ bhāvayannavāpnotyanuttarāṃ samyaksambodhim | bodhisattvasya mahāsattvasya prajñāṃ bhāvayato na cittaṃ carati dharmatāyāḥ pariśuddhatvāt | evaṃ paripūrayati prajñāpāramitām || (iti bodhicittotpādasūtraśāstre prajñāpāramitā nāma navamo vargaḥ || daśamo vargaḥ tathātādharmamukhaṃ 1 | kulaputreṇa kuladuhitrā vā caratā ṣaṭ pāramitā gaveṣayatānuttarāṃ samyaksaṃbodhiṃ prahātavyāḥ sapta dharmāḥ | katame sapta | prathamaṃ prajahātyakalpāṇamitrāṇi | akalyāṇamitrāṇi śikṣayanti parihartamanuttarāṃ śraddhāmudāttaṃ saṃkalpamanuttamaṃ vīryaṃ samuccetuṃ ca saṃkliṣṭācārān | dvitīyaṃ prajahāti strīrūpaṃ kāmarāgaṃ pṛthagjanairvivikto bhavatyasahacaraḥ | tṛtīyaṃ paśyannātmānamābhāsaṃ prajahātyasadgrāhaṃ snehabahumānānurāgāṃściraṃ sthāsyatīti | caturthaṃ prajahāti dveṣapratidhamauddhatyaṃ mānamīrṣvāmasūyāṃ yato jayate kalahaḥ pratihanyate kuśalacittam | pañcamaṃ prajahāti pramādaṃ madamānaṃ kausīdyaṃ svakaṃ parittakuśalaṃ ca yenāvajānāti parān | ṣaṣṭhaṃ prajahāti tairthikāgamaṃ kāvyāni na cābuddhabhāṣitāni praśaṃsati | saptamaṃ nopagacchati mithyādṭaṣṭimasamyagdṭaṣṭim | evamime saptadharmāḥ prahātavyāḥ | uktaṃ bhagavatā na paśyāmi tathānyāndharmānya āvṛṇvanti buddhamārgaṃ yatheme saptadharmāḥ| ataeva bodhisattvena prahātavyāḥ || 2 | aciramanuttarāṃ sambodhimabhisamboddhukāmenācaritavyāḥ saptadharmāḥ | ke sapta | prathamaṃbodhisattvenopagantavyāni kalpāṇa mitrāṇi | kalpāṇamitrāṇi buddhā bodhisattvāśca | śrāvakā api bodhisattvaṃ gambhīradharmakośe pāramitāsu saṃpratiṣṭhāpayanto bhavanti bodhisattvasya kalpāṇamitrāṇi | dvitīyaṃ bodhisattvenopacaritavyāḥ pravrajitā āraṇyakadharmāśca | mātṛgrāmaḥ prahātavyaḥ kāmarāgaśca | viviktena bhavitavyaṃ pṛthagjanairasahacareṇa | tṛtīyaṃ bodhisattvena draṣṭavyaḥ kāyo malabhūmivadaśucisaṃśrayaḥ kevalaṃ vātaśleṣmapittalohitakamarāgārho dine dine maraṇonmukho 'nādarabuddhyā parihartavyaḥ sotsāhaṃ bhāvayitavyo mārgaḥ | caturthaṃ bodhisattvena nityaṃ caritavyā śāntiḥ kṣāntirgurukaraṇīyā mṛdutāca | śikṣayitavyāḥ kṣāntau sthāpayitavyāśca janāḥ | paṃcamaṃ bodhisattvenācaritavyaṃ vīryamutpādayitavyā hrīrapatrapā ca pūjayitavya upādhyāyaḥ karuṇāyitavyā dīnā duḥkhitāndṭaṣṭrā svakāyena parigrahītavyaṃ tadduḥkham | ṣaṣṭhaṃ bodhisattvenabhāvayitavyaṃ vipulaṃ mahāyānabodhisattvapiṭakaṃ grahītavyā dhārayitavyā vācayitavyā dharmmā buddhānuśaṃsitāḥ | saptamaṃ bodhisattvenopagantavyaṃ bhāvayitavyaṃ paramārthasatyam | tathāhi | bhūtalakṣaṇamekalakṣaṇamalakṣaṇam bodhisattvaścetkāmayate śīghramabhisambodhimabhyupagantavyā evamime sapta dharmāḥ | 3 | punaḥ khalu puruṣaḥ prāptihetorutpādayati ced bodhicittamaprameyamasaṃkhyeyaṃ kalpaṃ saṃgṛhṇati maitrīṃkaruṇāṃ muditāmupekṣāṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñām | jñātavyaṃ na sa puruṣaḥ prajñahāti jātimaraṇam | na ca gacchati bodhim | tatkasya hetoḥ | [bodhi-]cittaprāptirapyasti prāptidṭaṣṭiḥ skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi jīrvadṭaṣṭi maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | saṃkṣepata ucyate | buddhadharmasaṃghadṭaṣṭirnirvāṇadṭaṣṭirevaṃ yatkiñcatprāptavyadṭaṣṭiḥ sarvameṣa āsaṅga | cittāsaṃga evocyate mithyādṭaṣṭiḥ | kasmāt | puruṣā mithyādṭaṣṭayaścakavatparivartante trighātau sadaiva parihīyante vimukteḥ | ayamepa āsaṃgaḥ | na caivaṃ kadāpi nirmucyate| na cāpnuvantyayanuttarāṃ samyaksambodhim || 4 | puruṣaścedutpādayati bodhicittaṃ draṣṭavyaṃ cittaṃ śūnyalakṣaṇam | kicittaṃ kathaṃ ca śūnyalakṣaṇam | cittaṃ nāma manovijñānamevaṃ vijñānaskandho mana āyatanaṃ mano dhātuḥ | cittaṃ śūnyalakṣaṇaṃ na cittaṃ cittalakṣaṇaṃ na ca kartṛ| kasmāt | yā cittalakṣaṇaśūnyatā sā na ca kartrī na ca kārayitrī | yadi kaścitkarttaiva nāsti na tarhi kartṛlakṣaṇam | yadi bodhisattvo jānātyevaṃ dharmānsarvadharmeṣvanāsakto bhavati | anāsaktiheto rna jānātikuśalākuśalaphalavipāka iti ācaritāyāṃ maintryāṃ jānāti nāstyātmā | acaritāyāṃ karuṇāyāṃ na sattvāḥ | ācaritāyāṃ muditāyāṃ na jīvaḥ | ācaritāyāmupekṣāyāṃ na pudgalaḥ | ācarannapi dānaṃ na paśyati dānavastu | ācarannapi śīlaṃ na paśyati cittaviśuddhim | ācarannapi kṣāntiṃ na paśyati sattvān | ācarannapi vīryaṃ na jahāti rāgacitam | ācarannapi dhyānaṃ parityajati nākuśalacittam | bhāvayato 'pi prajñāṃ na ca kācicittabhāvanā | sarvalaṃbanā sarvaprajñā na cāsaṅgo 'sya prajñāyām | na ca prajñāvāptirna ca prajñā dṭaṣṭiḥ | ya ācaratyevamācarati prajñāṃ | na catasyācaritaṃ bhavati kiṃcita na cāpi nācaritaṃ bhavati kiṃcit | antaḥ pariśuddho 'pi sa vinetuṃ sattvanācarati ṣaṭ pāramitāḥ | ya acaratyevaṃ bhāvayati cittaṃ kṣaṇamavaropitakuśalasyāpi tasya puṇyaphalavipāko 'prameyo 'paryantaḥ | asaṃkhyeyaiḥ kalpakoṭiśatasahasrairapi na tasyāntaḥ | avāpnoti so 'nāyāsenānuttarāṃ samyaksambodhim || (iti bodhicittotpādasūtraśāstretathatādharmamukhaṃ nāma daśamo vargaḥ ||) ekadaśo vargaḥ śūnyālakṣaṇaṃ 1 | ekasminsamaye bhagavānpurā viharati smaveṇuvane kalandakanivāpe mahatā [bhikṣu]saṃghena sārddhamaprameyeṇa | atha bhagavāndeśayituṃ saddharmamāmantrayati sma mahāsaṃgham | bhagavānavocat| sarvadharmā niḥsvabhāvāḥ śūnyā niḥsārā aśraddheyāḥ sarvalokaiḥ | tatkasya hetoḥ | rūpaṃ na bandho na mokṣaḥ | vedanā saṃjñā saṃskārāvijñānaṃ na bandho na mokṣaḥ | rūpalakṣaṇaṃ tyajati ca lakṣaṇam vedanāsaṃjñāsaṃskāravijñānanyalakṣaṇāni tyajanti ca kṣaṇāni | cakṣūrūpaśrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmā apyevam | na te grāhyā nopekṣyā na samalā na vimalā jagatā nānugatā na pratigatā nābhākharā na bhākharā na moho na prajñā na caipo 'nto na so 'nta nāpi ca madhyasrota iticocyate na bandhaḥ || 2 | bandhābhāvācchūnyam | śūnyamucyate 'lakṣaṇam | alakṣaṇamapi śūnyamityucyate śūnyam | śūnyamucyate 'kṣaṇamakṣaṇamapi śūnyamityucyate śūnyam | śūnyakṣaṇamapi śūnyamityuccate śūnyam | śūnyatāyāṃna kuśakaṃ na cā kuśalaṃ na cāpi śūnyalakṣaṇamityucyate śūnyam | bodhisattvo yadyevaṃ jānāti skandhadhātvāyatanasvabhāvaṃ na cagṛhṇātītyucyate dharmakṣāntiḥ | bodhisattva evaṃvidhakṣāntihetoḥ prāpnot vyākaraṇakṣāntim || 3 | buddhaputrāstathāhi bodhisattvo likhatyākāśe tathāgatasya dvādaśaṅḥapravacanāni | atīteṣvaprameyeṣu kalpeṣu parinirvṛteṣu buddhadharmeṣu puruṣo dharmaṃ gaveṣayanna kicidapi paśyati na ca śṛṇoti sattvā viparivartante kurvanto 'prameyāṇyakuśalāni | punaranyataḥ pariśuddhaprajñajanāḥ karuṇāyante satveṣu gaveṣayanti buddhadharmāngatvā paśyantyākāśe likhitāni lekhaspaṣṭatayāvagacchanti vācayanti gṛhnanti dhārayanti yathābhāṣitamācaranti vibhajya prakāśayantyupakurvanti sattvān | yaśca likhatyākāśe yaśca jānātyākāśākṣarāṇi sa nu cintayituṃ śakyo yaśca vā prakāśayati deśayatyācarati gṛhṇāti dhārayati nayāte sattvānvimocayati vandham || 4 | buddhaputrā uktaṃ bhagavatā | atīte 'dhvani gaveṣayanvodhimārgaṃ mayā labdhāni buddhakoṭitrayastriśadaṣṭānavatibuddhaśatasahasrāṇi | sarveṣāṃ kāle 'hamāsaṃ cakravarta sarve cārāgitāstepūjitāste buddhāśca buddhaputrāśca prāptavyahetorna ca mayā prāptaṃ vyākaraṇam | punarlabdhāni pratyekabuddhakoṭicaturaśītiśatasahasrāṇi pratyekabuddhanavatiśatasahasrāṇi ca | sava'pi caturbhiḥ pariṣkārai ryāvajjīvaṃ pūjitāḥ | punaḥ khalu labdhāni dvāpaṣṭibuddhaśatasahasrāṇi ekaṣapṭayuttaradvādaśabuddhaśatāni ca | sarveṣāṃ kāle 'hamāsaṃ cakavartī | ārāgitāścate yāvajjivaṃ pūjitāśca te | parinirvṛteṣu teṣu kāritāḥ saptaratnamayāḥ stūpā dhṛtapūjita [buddha]śarīrāḥ | atha punarlokamāgatā buddhā āmantritā mayādhyepitāḥ prāvartayandharmacakram | pūjitāścaivaṃ buddhānāṃ śatāni sahasrāṇi śatasahasrāṇi śatasahasrāṇi koṭayaśca | te ca tathāgatāḥ śūnyadharmeṣu dharmalakṣaṇamavocan | prāptavyaheto rna mayā prāptaṃ vyākaraṇam || 5 | evaṃ viparivartamānasya me tāvajjāto dīpaṃkarastathāgataḥ | apaśyaṃ taṃ bhagavantamaśṛṇvaṃ dharmam | labdhā ca sarvānutpādā dharmakṣāntistadā labdhaṃ vyākaraṇam | dīpaṃkareṇa tathāgatena śūnyadharmeṣu bhāṣitaṃ dharmalakṣaṇam | paritrātānyaprameyasattvasahasrāṇi na tathāpi bhāṣitaṃ kiñcinna ca paritrātaḥ kaścit | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṃ lekhitaṃ prakāśitaṃ śikṣitamāmoditaṃ sarvaśca veditamācaritamapi ca na prakāśitaṃ nāpi veditaṃ na cāpyācaritam | evaṃ dharmāḥ svabhāvalakṣaṇena śūnyāḥ lekhanamapi śūnyam | yo 'bhijānāti so 'pi śūnyaḥ | yo 'bhāṣata so 'pi śūnyaḥ | yaśca janāti so 'pi śūnyaḥ | ādiḥ śūnyamanāgataṃ śūnyaṃ pratyutpannaṃ śūnyam | bodhisattvaḥ saṃgṛhṇandaśa kuśalopāyavalasahasrāṇi sotsāho 'kusīdo puṇyaparipūrito labhate 'nuttarāṃ sanyaksambodhim || 6 | nūnamasukaramacintyaṃ yaducyate dharmābhāve dharmābhāve dharmalakṣaṇaṃ prāptavyābhāve prāptidharmāḥ | buddhagocaramidamevaṃvastvaprameyayaitabuddhaprajñayā kevalaṃ jñātuṃśakyam | na ca jñātuṃ śakyaṃ cintayā | acirotpāditacitto bodhisattvaḥ śraddhācittenānuśaṃsati bodhimārocayati ca | śraddhāhetoḥ krameṇa buddhabhāṣiteṣu viśati | kā nāma śraddhā | śraddhayā paśyati caturāryasatyāni niruṇaddhi kleśān mithyādṭaṣṭisaṃyojanāni | prāpnotyarhatvam | paśyati dvādaśapratyayaṃ dvādaśāṅḥaṃ pratītyasamutpādam | nirudhyante cāsyāvidyājanitāḥ saṃskārā labhate pratyekabuddhatām | śraddhayā carati caturo brahmacihārān ṣaṭ pāramitāḥ prāpnotyanuttārāṃ samyaksambodhimityucyate śraddhākṣāntiḥ || 7 | sattvā anādimati jātimaraṇalakṣaṇe saktā na paśyanti dharmasvabhāvam | prathamaṃ draṣṭavyaṃ yadepa svakāyaḥ paṃcaskandhaḥ prajñāyate sattva iti | tanna nātmā na sattvaḥ tatkasyahetoḥ tatrātmā cedātmātmavaśas tiṣṭhet | sattvāstu jātiharāvyādhimaraṇaiḥ sadākrāntā nātmavaśās tiṣṭhanti | jñātavyaṃ tena nātmā | anātmatvānna kartā | akartṛtvānnopādātā | dharmasvabhāvaḥ pariśuddhaḥ | nityaṃ tiṣṭhati bhūtakoṭiḥ | evamaparipūritapratyavekṣaṇocyate 'nvayakṣāntiḥ | bodhisattvaścaritvā śraddhākṣānti manvayakṣānti cāciraṃ purayatyanuttarāṃ dharmakṣāntim || (iti bodhicittotpādasūtraśāstre śūnyālakṣaṇaṃ nāmaikādaśo vargaḥ ||) dvādaśo vargaḥ puṇyaparigrahaḥ 1 | bodhisattvasyālakṣaṇacittamācaritasyāpi cittaṃ na karmamu pratiṣṭhitaṃ bhavati | karmalakṣaṇāni jānannapi karoti karmāṇi | kuśalamūlamācarituṃ bodhimamisamboddhuṃ na parityajati saṃskṛtam | satvārthaṃ caranmahākaruṇāṃ nādhitiṣṭhatyasaṃskṛtam | sarvabuddhasamyakprajñārthaṃ na parityajati jātimaraṇaṃ nirvāpayitumaparyantānsattvānanupadhinirvāṇadhātau nādhitiṣṭhati nirvāṇamityucyate bodhisattvasya mahāsattvasya gambhīraṃ cittamabhisamboddhamanuttarāṃ samyaksambodhim || 2 | buddhaputrā bodhisattvaḥ paripūrati daśa dharmānna ca pratyāvartate 'nuttarāyāḥ samyaksambodheḥ | katame daśa | pathamaṃ bodhisattvo gambhīramutpādayati bodhicittaṃ sattvānapi śikṣayatyutpādayituṃ cittam | dvitīyaṃ nityamabhinandantathāgataṃ priyadānena pūjayati gambhīraṃ cavaropayati kuśalamūlam | tṛtīyaṃ dharmāngaveṣayituṃ gauravacittena pūjayati dharmagurūndharmaḥ śṛṇvanna ca pariśrāgyati | caturthaṃ paśyanbhikṣusaṃghaṃ bhinnaṃ dvidhāvibhaktaṃ paramparaṃ vivadamānaṃ bhaṇḍanaṃ kurvāṇaṃ gavepayatyupāyaṃ saṃgamayati ca | pañcamaṃ paśyannāṣṭre vardhamānānyaśubhāni kṣīyamāṇānbuddhadharmāndeśayati tathā vācayati yāvadekāmapi gāthāṃ yenānucchinno bhavati dharmaḥ | ekacittaṃ paripālayati dharmaṃ na ca gaṇayati kāyajīvitam | ṣaṣṭhaṃ paritrāyate sattvānpaśyanmītānduḥkhitāndadāti cābhayam | saptamaṃ janayati caryotsāhaṃ gaveṣayati caivaṃ mahāyāanaṃ vaipulyamatigambhīraṃ sūtradharmaṃ bodhisattvapiṭakam | aṣṭamaṃ labdhvemāndharmāndhārayati vācayati paryavāpnotiyathābhāṣitamācarati yathābhāṣitamavatiṣṭhate | navamaṃ dharmamadhitiṣṭhannutsāhayati bahutarasattvānpraveṣṭuṃ dharme | daśamaṃ dharme praveśya prakāśayansaṃdarśayaṃllābhaprāmodyavavodhayati sattvān | bodhisattvaḥ paripūryemāndāśadharmānanuttarāyā bodhe rna pratinivartate || 3 | bodhisattvenācaritavyamevamidaṃsūtram | acintyaṃ khalvevaṃvidhaṃ sūtraṃ yajjanayati sarvamahāmaitrīkaruṇābījam | idaṃ sūtraṃ cittamutpādayituṃ nayati cāvabodhayati ca baddhasattvān | idaṃ sūtramutpādahetu rbodhimabhisaṃprasthitānām | ida sūtraṃ paripūrakaṃ sarvabodhisattvānāmakṣomyacaryāyāḥ | idaṃ sūtramatītānāgatapratyutpannabuddhairanuparigṛhītam | kulaputrāḥ kuladuhitaraścetkāmayante saṃgrahītumanuttarāṃ bodhi deśayitavyamevaṃ rūpaṃ sūtraṃ | jaṃbūdvīpe 'nucchedāya [buddhadharmāṇāṃ] aprayeyā aparyantāḥ sattvāḥ śṛṇvantvidaṃ sūtram | kulaputrāḥ kuladuhitaraścecchṛṇvantīdaṃ sūtraṃ labhante 'cintyamatītīkṣṇaṃ mahāprajñāvyūhamaprameyaṃ ca puṇyaphalavipākam | tat kasya hetoḥ | idaṃ sūtraṃ vivṛṇotyaprameyaṃ supariśuddhaṃ prajñānennaṃ karoti buddhavijaṃ nirantaramanucchinnam | paripālayati sattvānaprameyaduḥkhaduḥkhitān | avabhāsayati sarvamavidyāmohāndhakāram | bhinatti caturo mārānmārakarmāṇi ca | nāśāyati sarva tīrthikāṇāṃ mithyādṭaṣṭim | nirvāpayati sarvaṃ kleśamahājvanalam | apanayati [avidyā-]pratyayajanitānsaṃskārān | chinatti lobhaṃ mātsaryaṃ śīlabhedaṃ dveṣaṃ kausīdyaṃ vikṣepaṃ mūḍhatāṃ (ca) ṣaḍ guruvyādhīn | apanayati karmāvaraṇaṃ vipakāvaraṇaṃ kleśāvaraṇaṃ dṭaṣṭyāvaraṇamavidyāvaraṇaṃ jñānāvaraṇaṃbhāvānāvaraṇaṃ | saṃkṣepata ucyate | idaṃ sūtraṃ nirvāpayati niravaśeṣaṃ sarvākuśaladharmān | samedhayati sarvakuśaladharmāgniskandham | kulaputrāḥ kuladuhitaraścetsūtramidaṃ śrutvārocayantyanumodayantyāścaryacittamutpādayanti jñātavyaṃ taiḥ pūjitā aprameyā buddhāḥ | gambhīramavaropitaṃ kuśalamūlam | tatkasya hetoḥ asya sūtrasya triṣvadhvasu buddhairācaritatvādyaḥ khalu (mārgā-)vacaraḥ śṛṇoti cedaṃ sūtraṃ svātmānaṃ dhanyaṃ manyate | labhate ca mahākuśalalābham | yaḥ kaścillikhatīdaṃ vācayatīdaṃ sūtraṃ jñātavyaṃ sa puruṣaḥ prāpnotyaprameyamaparyantaṃ puṇyaphalavipākam | tatkasya hetoḥ | asya sūtrasyāparyantā lambanatvādapramayamahāpraṇidhānotpādakatvātsarvasattvānugrāhakatvādanuttarasambodhiniṣpādakatvāllabdhaḥ puṇyaphalavipāko 'pyevayameyaḥ | yadi kaścidavabudhyārthaṃ tathācarati yathā sarvabuddhairasaṃkhyeyeṣu kalpeṣvakṣayaprajñayā bhāṣitaṃ tasya puṇyaphalavipāko 'pyakṣayo bhavati | yasminpradeśe dharmaśāstā deśayatīdaṃ sūtraṃ jñātavyaṃ tasminpradeśe stūpaḥ kārayitavyaḥ | kasmāt | samyagdharmasya tatra janitatvāt | edaṃ sūtraṃ yasmindeśe nagarai grāme vihāre kuṭayāṃ vā bhavati jñātavyaṃ tatra bhavati [3 tathāgatasya] dharmakāyaḥ | yadi puruṣaḥ pūjayati gandhapuṣpaiḥ saṃgītena vitānena camaracchatrairgītaiḥ stautrairnamaskāraiḥ jñātavyaṃ sa puruṣa buddhabījaṃ bahulikaroti ki punarvaktavyaṃ yo niravaśeṣaṃ gṛhṇati dhārayati sūtramidam | sa puruṣaḥ pūrayati puṇyaprajñāniṣpattimanāgate 'dhvani labhate vyākaraṇaṃ prāpnityanuttarāṃ samyaksambodhim || (iti bodhicittotpādasūtraśāstre puṇyaparigraho nāma dvādaśo vargaḥ ||) pariniṣṭhitaṃ bodhicittotpādasūtraśāstram ||