Dharmakīrtipraṇītā Santānāntarasiddhiḥ buddhipūrvāṃ kriyāṃ dṛṣṭvā svadehe 'nyatra tadgrahāt / jñāyate yadi dhīścittamātre 'pyeṣa nayaḥ samaḥ // ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvānyatra tayordarśanādyadi spandanamanumīyeta, cittamātre 'pyaṣa nayaḥ samaḥ / ataḥ cittamātratāvādī api paracittamanumātuṃ śaknoti / tacca kāyavāgvijñaptipratibhāsi jñānaṃ jñānāntaraspandanaveśeṣeṇa vinā bhavatyevaṃ na matam / [1-3] atha parajñānasya kriyānupalambhāt paradhīranumātuṃ na yujyata iti cet? na; tulyatvāt paro 'pi parajñānapūrvau tau kadāpi na paśyati 'taḥ tenāpi tanna jñāyate / [4-5] ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṃ jñāyata iti cet / kiṃ na yujyate? svasamutthāpakacittasya pratisaṃvedanābhāvāt, ātmacittaśrayiṇoścātmani darśanāt / tāvapi yadi yathā syātāṃ tādṛśāvupalabhyeyātām / anyathā darśanādanyanimittaṃ sidhyatīti cet? aparasminnapi samānameva, svasamutthāpakacittasya saṃvedanābhāvāt / svacittaspandananimittake vijñaptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittadutpadyete / [6-12] animitte eva bahirmukhapratibhāsinīti kinneṣyate cet? animittatve sarvasyānimittatvaṃ prasajyeta / vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt / tenāvicchinnapratibhāsinorapyanimittatvaṃ bhavet, viśeṣābhāvāt / tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati / kintarhi? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva / śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṃ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt / parakṛtacālanādināṃ cāvicchinnasyāpyatadpūrvakatvāt / [13-19] tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiritī yujyate / tatra yadi kasyacidpūrvakatvam, na ko 'pi tatpūrvakaḥ syāt, viśeṣābhāvāt / ataḥ kriyāviśeṣasāmānyaṃ spandanaviśeṣasāmānyasya gamakam / tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandanapratītiḥ; tathā kriyāpratibhāsopalambhane 'pi / samānametat; paro 'pi parakriyābhilāpayornimittaṃ nāstīti kinnecchati? tenāvaśyaṃ tau spandananimittakatvāt tadbhāve na bhavata iti vaktavyam / paro 'pi tayoḥ pratibhāsau tathaiva vadet / ataḥ nānayoḥ parasparaṃ bhedaḥ / [20-26] yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate? sarva samānam / paro 'pi svapnopalabdhaparakriyābhilāpau spandananimittakāviti kinna vadati? tayorabhāvāditi cet / tathopalabdhisāpyāt kinna staḥ? atha middhenopahatatvāt puruṣasya arthaśūnyaṃ vijñānaṃ jāyata iti cet / paramate 'pi tasmādeva parādhipatyaśūnyaṃ vijñānamupajāyate / [27-32] atha svapne 'pi jñānasyārthavattvāttadopalabhyamānā api parasantānā eveti cet / paraṃ prativigrahītuṃ yadi yuktyāgamarahitastathāvidho 'sad vādaḥ samāśriyeta, tadā parābhimataṃ tasya parāyattatvaṃ na ko 'pi nivārayet / etatkeṣañcinmata eva sarvāṇi tathāvidhāni jñānāni santānāntarāyattāni / viṣeṣastu sākṣātparamparayā ca / kadācit svapne 'pi tasya sākṣāt santānāntarayattā iṣṭaiva; devādyadhiṣṭhānataḥ satyasvapnadarśanāt / tasmādasya naitadasadvādasamāśrayaḥ / [33-38] tāvattayā kriyayāpi taccittaṃ kathaṃ jñāyate? cittasya kāryatvāt / tasya kāryatvaṃ tu cittāntare 'pi tulyamiti kathanna jñāyate? api ca, yadi tatkriyā svasattāmātreṇa svasantānaṃ pratyāyet, tadānupalabhyamānenāpi syāttathā pratipattiḥ / na; jñānāpekṣatvālliṅgasya iti cet / tada tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāt tasya pratipattiriti / [39-44] paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṃ bhavati / tasyādhigatistu antaśaḥ tadāśritatvāt / spandanamātrasāmānyaṃ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa kāraṇasya gatiḥ / tatra ātmaspandananimittakasyāntarmukhavṛttiḥ, anyasyānyathā / prāyeṇādhikṛtyāsau bhedaḥ / etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ / bhrāntyavasthāyāṃ yathāsvaṃ pratyayaviśeṣopāśrayāt paraspandanadinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṃ labhate: na tvatyantāsadābhogāt / tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva / [45-51] kriyātaḥ spandanapratipattau svāpa itarasmiñca syātpratipattiratha vā naiva kadācana / paraspandanabhāve 'pi kriyālambanodayāt / bhavatvālambanodayaḥ, na tu kriyā / kriyayā spandanaṃ gamyate / bhrāntyavasthānāṃ kriyaiva na bhavati, arthaśūnyajñānodayānna doṣaḥ / sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathā ityeṣo 'dhikāraḥ kuto labdhaḥ? atha middhādināvasthānyathābhāvaścet / yadyevaṃ sambhavet, bhavatu avidyopaplutatvāttathodayaḥ / tathā sati arthāntaravādahānyā ete 'nekāśakyanigūhanadoṣaprasaṅgāḥ mahākṛcchrā uttereṇaikena nihatā bhavanti / [52-58] nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṃ svamutthāpakacittasyānumānamiti nyāyyam / na tu santānāntarasambaddhavijñaptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet / nocyate paracittasamutthitavijñaptirūpatvāttatra pratibhāsijñānena samutthāpakacittaṃ gamyata iti / kiṃ tarhi? tasya kāryatvāt / vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva / samutthāpakacittaṃ ca tayorevopādānakāraṇam, santānāntarajñānayoḥ tvadhipatipratyayaḥ / vijñapterupādānātte janite / tatsambandhenopacārād vijñaptī bhavataḥ / bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat; tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvabiśeṣo 'nādikālikaikārthagrāhādhyavasāyitvāt / ekahetusambhūtayoḥ svaparavoijñaptijñānayoḥ vijñaptivenopacāraḥ / [59-64] kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṃ yatparacittajñānaṃ tatparacittaṃ viṣayīkriyata āhosvinna? viṣayīkaraṇe 'rthāntaraṃ syāt / aviṣayatve tu kathaṃ jñānena paracittasattā pratīyate? tatsvarūpājñāne tatsiddhairasambhavāditi cet 3? eṣa prasaṅgo 'pi samaḥ / kriyāvāgbhyāṃ paracittaṃ pratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavat tadākārasyāpi jñānaṃ prasajyeta / tadajñāne tu tena tatsvarūpasya grahaṇaṃ katham? [65-67] atha liṅgāt sāmānyadhigateḥ nākārasya pratītiriti cet? kiñca tatsāmānyaṃ paracittam evānyadvāhosvidavācyam / anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam / tatkathamanena tad gamyate? nāpi sāmānyaṃ paracittameva / tathā sati tadākārasyāpi jñānaṃ prasahyeta ityuktam / [86-71] na hyeṣā anumānaprakriyā / na hyanumānamarthasvarūpasya grāhakam / pratyakṣavat pratibhāsāviśiṣṭatvādeḥ prasaṅgāt / tena nāsya prāmāṇyam / tatsvarūpāgrahe 'pyabhipretārthāvisaṃvādāt prāmāṇyam / dhūmādiliṅgājjātamapi na vahnayādisvarūpaviṣayi, dṛṣṭenāviśeṣaprasaṅgāt / anumānasyātītādau niḥsvabhāvatāyā cāpravṛtteḥ, arthakriyāprasaṅgācca / [72-76] paracittānumāne 'pyabhipretārthāvisaṃvādo 'styeva / tatpravartanadvāreṇa prāṇyantarasattāṃ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgārthasya prāpteḥ / tanmātraphalacintakasyalokasya prāṇyantarānumāne pravṛtteśca / uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt / pūrvajñānena vyavahārasamāpteḥ kṛtārthatatvaṃ pramāṇatvena siddhatvāt / [77-81] nanu svapne 'pi pūrvajñānāduttarārthapratibhāsijñānamutpadyate / na tanmātreṇa pūrvajñānasya prāmāṇyaṃ yujyate, tadānīṃ sarveṣāṃ jñānānāṃ bhrāntatvāt / tatra vijñaptijñānaṃ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṃ ye anumīyate / bhrāntivaśāt kadācid vyavahite 'pi udeti, na tu tadādhipatyarahitatvam / viśeṣastvasti sākṣātparamparayā cetyuktam / tatra yathā pūrvavijñaptijñānānāṃ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi / vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ / tatrāpi yādṛganumānaṃ tādṛgavisaṃvādo vyavahāraścāpyastyeveti kenāpi na gṛhyate / [82-86] paracittānumānena tatsvarūpāgrahe 'pyavisaṃvādād bhavatu tathā prāmāṇyam / sākṣāt paracittavidāṃ tu katham? yadi te paracittasya svarūpaṃ sākṣājjānanti, tadā tasyārthāntaragrahaṇaṃ syāt / atha na jānanti, kathaṃ te sākṣādvidaḥ? kathaṃ nāma pratyakṣeṇārthasvarūpasya agrahaṇaṃ ca bhavati / atha na gṛhyate, kathaṃ tarhi pramāṇamiti cet? aprahīṇagrāhyagrāhaka vikalpayogināṃ paracittajñānamapi vyavahāre 'visaṃvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛteḥ / yogabalāddhi teṣāṃ jñānaṃ paracittākāraviśeṣānukāri sphuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat / teṣāmapi na paracittaviṣayitvena jñānamudeti, te 'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ / tadākārānukārisfuṭābhatvāt tatpratyakṣam, avisaṃvāditvācca pramāṇam iti matam / acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt // [87-93] // ācāryadharmakīrtipraṇītaṃ santānāntarasiddhiprakaraṇaṃ samāptam //