Upāyahṛdayam / atha prathamaṃ prakaraṇam / etādvādāvabodhena vādadharmāvabodhanam / vistareṇa ca gambhīro 'yamartho 'trābhidhīyate // vādo na kartavyaḥ / kasmāt? prāyeṇa hi vādakārakāṇāṃ sañjātavipulakrodhamadamattānāṃ svayaṃ vibhrāntacittānāṃ manaso 'natimṛdutā parapāpaprakāśakatvaṃ svapāṇḍityānumodakatvañcetyādayo doṣā budhirnirbhatsitāḥ / tasmādāryajanā asaṃkhyeyopāyairvivādachedakāstatparihāraprītāśca viṣabhājanaparityāgādiva / vādakārakāṇāñcāntaraṃ vastuto mṛdvapi paraṃ bahirbahudoṣaṃ dṛśyate / tasmātsvahitaparahitābhilāṣiṇaite vivādadharmāḥ praheyāḥ / atrocyate / maivaṃ, naiṣa vādaprārambhaḥ paribhavalābhakhyātyartho 'pi tu sulakṣaṇadurlakṣaṇopadeśecchayaiva vādasya prārambhaḥ / yadīha loke vādo na bhavet, mugdhānāṃ bāhulyaṃ syāt / tataśca laukikamithyājñānakuśalatāsahacarabhrāntisamudbhūtakukarmabhiḥ saṃsāradurgatiḥ sadarthahāniśca / vādāvagame tu svayaṃ sulakṣadurlakṣaṇaśūnyalakṣaṇaparijñānatvāt sarve mārāstīrthikā mithyādṛṣṭimanuṣyāśca viheṭhanāsamarthā (#Uh 4#) apratibandhakārāśca / tasmātsattvahitecchayeha loke saddharmasya pracārecchayā ca mayaiṣa samyagvāda ārabhyate / yathāsraphalaparipuṣṭikāmena tat(phala)parirakṣaṇārthaṃ bahirbahutīkṣṇakaṇṭakanikaravinyāsaḥ kriyate / vādārambho 'pi tathaivādhunā saddharmmarakṣaṇecchayā na tu khyātilābhāya / yaduktaṃ (bhavatā) pūrvaṃ [eṣa vādo] vivādapravardhaka iti / tadayuktam / dharmarakṣaṇārthameva hi vāda ārabdhavyaḥ / āha / yaduktaṃ pūrvaṃ bhavatā yadyetaṃ vādaṃ jānīyādvādadharmānavagacchediti vaktavyametasya lakṣaṇam / atrocyate / tasya vādasyāṣṭavidho bhedaḥ / tadarthagatiprajñānasāmarthye paravādāvagamaḥ, yathā dhānyamuptvā siktā codakena tasya puṣṭiḥ samṛddhiśca sādhyate / tṛṇādyanutsāraṇe tūṭkṛṣṭāṅkurā na jāyante / yadi kaścidetamaṣṭāvidhaṃ [vādaṃ] śṛṇuyādarthantu tasya nāvagacchettadā [tasya] sarveṣu vādeṣu saṃśayo bhavet / yadi kaścidetamaṣṭavidhamarthaṃ parijānīyānniyatameva sarvavādadharmāvagame samartho bhavet / āha / etadvādaparijñānādeva vādadharmā niyatamavagamyanta iti (bhavato)ktam / atha tīrthikānāṃ vādadharmāḥ santi na vā / atrocyate santyeva / yathā vaiśeṣikāṇāṃ ṣaṭ padārthāḥ / dravyaṃ guṇaḥ sāmānyaṃ viśeṣaḥ karma samavāyaścetyādikavādadharmeṣu svavagateṣvapi parasūtraśāstrāṇāmapratītiḥ / ato vādanayapratipādanārthaṃ prapañcocchedanārthañcaite 'ṣṭavidhā gambhīrāḥ sadvādadharmāḥ saṃkṣepato mayā kathyante / (#Uh 5#) dṛṣṭāntaḥ siddhānto vākyapraśaṃsā vākyadoṣaḥ pramāṇaṃ prāptakālavākyaṃ hetvābhāso vākchalam / dṛṣṭānto dvividhaḥ / saṃpūrṇadṛṣṭānta āśiṃkadṛṣṭāntaśca / siddhānto niścitārtha iti / vākyapraśaṃsā vākyasyārthānugamaḥ / vākyadoṣo vākyasya yuktivyatyayaḥ / pramāṇaṃ dvividhajñāpakaheturutpattiheturvyañjanahetuśca / prāptakāla vākyam / yathā yadi pūrvaṃ dhātvāyatanāni vadet / paścāttu pañcaskandhān tadaitadaprāptakālamityucyate / prāptakālavākyaṃ tu vākyakramāvagame / hetvābhāso yathā marīcābudakābhāsaḥ, na tu vastuta udakam / yadi vādī svalaṅkṛtairvākyairudakamiti vadettadā sa hetvābhāsaḥ / vākchalaṃ yathā / navakambala ityukte taddūṣayan vadet / vastraṃ na kālaḥ kathaṃ nava ityucyate / iti chalam / evaṃ samāmato 'ṣṭavidho 'rthaḥ samākhyātaḥ / idānīṃ krameṇa tallakṣaṇāni vistareṇa vyākhyāsyāmaḥ / āha / ukto bhavatā pūrvaṃ dṛṣṭāntaḥ / kastāvadupāyo dṛṣṭāntasya sthāpane / atrocyate / dṛṣṭāntavacanaṃ hi yatra pṛthagjanānāmāryāṇāñca buddhisāmyaṃ tadā vaktavyam / yathā cittaṃ cañcalaṃ drutavāyuvat / sarveṣāṃ janānāṃ vāyucāñcalyasya pratīteḥ / tadā cittasthiratāyā niścayaḥ / apratītau dṛṣṭāntālābhaḥ / āha / kasmātsadartha eva nocyate 'pi tu dṛṣṭāntaḥ / atrocyate / dṛṣṭāntavacanaṃ hi sadarthadyotanārtham / āha / bhavatā pūrvamuktam pṛthagjanānāmāryāṇāñca buddhisāmyadṛṣṭāntalābha iti / kiṃ sāmyaṃ ko vā viśeṣaḥ / atrocyate / pūrvavat / vāyudṛṣṭāntasya sāmyamityucyate / (#Uh 6#) āryāṇāṃ nirvāṇaprāptiḥ pṛthagjanānāṃ tvaprāptirayaṃ viśeṣa ityucyate / āha / uktaṃ dṛṣṭāntalakṣaṇam / kiṃ punaḥ siddhāntalakṣaṇam / atrocyate / sādhyasya hetubhirvistareṇa sthāpanaṃ nirṇayaśca / etatsiddhāntalakṣaṇam / āha / siddhāntadharmāḥ kiyantaḥ / atrocyate / catvāraḥ / sarvasamaḥ sarvabhinna ādau samaḥ paścādbhinna ādau bhinnaḥ paścātsamaśca / āha / adhunā bhavataitāni catvāri lakṣaṇāni vyākhyātavyāni / atrocyate / arthasthāpanamicchatā caturvidhaṃ jñānamāśrayitavyam / kiṃ taccaturvidham / pratyakṣamanumānamupamānamāgamaśca / sarvasamo yathā, (vādī vadeda)ātmātmīyañca na vidyete, prativadyapi vadedātmātmīyañca na vidyeta ityayaṃ sarvasamaḥ / sarvabhinno yathā, (vādī vadet) pṛthagiti prativādī tu vadedekamityayam sarvabhinnaḥ / ādau samaḥ paścādbhinno yathā, (vādī vadet) sarvaṃ dṛṣṭadharmaṃ sat / ātmā punarapratyakṣo 'pi sag / prativādī vadedyatpratyakṣadharmakaṃ tadeva saditi vaktavyam / ātmā cedapratyakṣaḥ kathaṃ san / anumānena cedātmā sanniti tarhi pratyakṣapūrvakamanumānamiti / apratyakṣadharmaka ātmā kathamanumīyate / yadi punarupamānenātmā sanniti, atha sādharmyapūrvakamupamānamityātmā kenopamīyate / yadi tvāgamenātmā siddha ityucyate tadayuktam / durbodhaṃ hi sūtram / kutracitsanniti kutracidasanniti kathaṃ tatpratītirityayamādau samaḥ paścādbhinnaḥ / ādau bhinnaḥ (#Uh 7#) paścātsamo yathā, (vādī vadeda)ātmātmīyañca na vidyete / prativādī tu vadedastyātmā, asti puruṣaḥ / nirvāṇābhyupagamastrūbhayorvādinoḥ / ayamucyata bhinnaḥ paścātsamaḥ / api cāparimitāni lakṣaṇāni siddhāntasya, tadyathā dvādaśa nidānāni, duḥkhaṃ, samudayaḥ, nirodhaḥ, mārgaḥ saptatriṃśatpakṣāḥ, catvāri śrāmaṇyaphalānītyādayo dharmā buddhasya samyagarthā ityucyante / sandhyāpūjā, balidānaṃ, dhūpadīpanaṃ, tailadīpanivedanamiti caturvidhā yājñikatīrthikānāṃ kriyā / triṣaṣṭyakṣarāṇāṃ caturṇāṃ ca padānāmartha iti śābdikāstīrthikāḥ / oṣadhividyā ṣaḍvidhā / oṣadhināma, oṣadhiguṇaḥ, oṣadhirasaḥ, oṣadhivīryaṃ, sannipātaḥ, vipākaśceti bhaiṣājyadharmāḥ / ṣaṭpadārthā vaiśeṣikāṇām // pradhanasyaikyaṃ puruṣā bahavaḥ / [teṣāṃ ca] vimuktiriti sāṃkhyāḥ / aṣṭau sūkṣmāṇi yathā / catvāri mahābhūtāni buddhirākāśo, vidyā, avidyā, aṣṭaiśvaryāṇi [tadyathā] aṇimā, mahimā, laghimā, prāptiḥ, prākāmyaṃ, kāyavibhāgaḥ, īśitvaṃ tirobhāvaśca / iti yogatīrthikāḥ / jīvo 'jīvaḥ pāpaṃ puṇyamāśravaḥ, nirjarā, sambaraḥ, bandhaḥ, mokṣaḥ / pañcajñānāni [tadyathā] śrutajñānaṃ, matijñānaṃ, avadhijñānaṃ, manaḥparyāyajñānaṃ, kevalajñānam / ṣaḍāvaraṇāni, (#Uh 8#) darśanāvaraṇaṃ, duḥkhavedanīyāvaraṇaṃ, mohāvaraṇamāyurāvaraṇaṃ, gotrāvaraṇaṃ, nāmāvaraṇañca / catvāraḥ kaṣāyāḥ [tadyathā] krodhaḥ, mānaḥ, lābhaḥ, māyā ceti nirgranthadharmāḥ / apare 'pi santi ye vadanti sarvamekaṃ sadbhāvājjñeyam / sarvadharmāṇāṃ ca guṇavattvādaikyam, kiñca pradhānāt samutpannaṃ sarvamekaṃ jñeyamekamūlatvā ityevamekavādinastīrthikāḥ / apare vadanti / sarvaṃ pṛthak / kuta iti cet / yathā śiraḥpadādi kāyātpṛthak / api ca lakṣaṇapṛthaktaṃ yathā vṛṣabho 'śvavilakṣaṇaḥ / tasmātsarvaṃ pṛthagiti jñeyam / iti pṛthagvādinastīrthikāḥ / atha kathaṃ sarvamekaṃ sadbhāvāditi / yataḥ saddhi dvedhā cetanamacetanañca / tatkathamekaṃ hetuvaiṣamyāṃditi / evaṃ dharmāṇāṃ samāsato dūṣaṇam / yadi punaḥ kaścidvadedduḥkhasamudayanirodhamārgadvādaśanidānasaṃskṛtādidharmāṇāmekatvaṃ pṛthaktaṃ veti sarvametadasaddhetukam / kasmāt / yadyekatvaṃ tadā duḥkhāntavādāpattiḥ / yadi pṛthaktaṃ tadā sukhāntavādāpattiḥ / tasmāduktaṃ [ekatve pṛthakte vā]ntadvayavādāpattiḥ / naiṣa buddhadharmasyārtha iti / api ca yathā kecidvadanti nirvāṇabhāvaḥ na duḥkhaṃ na ca sukham / kathaṃ jñātamiti cet / sarve hi dharmāścetanāḥ saduḥkhasukhā nirvāṇaṃ tvacetanaṃ kathaṃ sukhaṃ syāt / api ca kecidvādinaḥ sukhaṃ vadanti / kuta iti cet / sukhaṃ trividham / sukhavedanāsukhaṃ, anupaghātaḥ, anākāṅkṣā ca / nirvāṇa ākāṅkṣābhāvānnirvāṇaṃ sukham / (#Uh 9#) api ca nirvāṇaṃ nityamiti mayā pūrvaṃ jñātam / idānīntu [vaktavyaṃ] saṃskārebhyastat pṛthak na veti kecit / atrocyate / nirvāṇaṃ nityamiti pūrvaṃ jñātaṃ kimucyate saṃksāraistattulyam / saṃskārāṇāṃ svabhāvaḥ pariṇāmaḥ pradhvaṃsaśca / nirvāṇabhāvasya tu nityatā sukhatvañca / kathaṃ vidvāṃstatsaṃskāraistulyaṃ vadet / anyacca kecidāhuḥ / ātmabhāvasya rūpavattve nityo 'nityo vāyamiti na niścīyate / atrocyate / sarvaṃ mūrtamanityameva yathā murto ghaṭo vināśī / ātmāpi tadvaditi cettadānitya eva / ātmano mūrtatvantu sūtrairna samarthitaṃ, yuktihīnañcaitat / yathā ratnabudhyā sikatopalādānaṃ tathā bhavato vacanamatīva mithyā / atha kasmādātmāmurta iti cenmayā pūrvamuktaṃ ghaṭo mūrtatvādvināśīti / yadyātmaivaṃ syāt, tadā so 'pi vināśī bhavet / kathamidānīṃ bhavatā pṛcchyate `kasmādātmāmūrta' iti / aparañca / aniyatasiddhāntalakṣaṇam, yathā kaścit pṛcchet / kiṃ śabdo vastu[bhūto] nityo 'nityo vā / atrocyate / yadvibhāganiṣpannaṃ tadanityameva / śabdo 'pi vibhāganiṣpannaḥ kathaṃ nityo bhavet / atha kiṃ nāma śabdo vastu[bhūtaḥ] / atrocyate / aniścaye kathaṃ praśnaḥ / atha kiṃ kevala evātmānāgate 'dhvani sukhaduḥkhe vedayate saśarīro vā / atrocyate / etasmiccharīre vinaṣṭa ātmano 'parasmiñcharīre vedanam / (#Uh 10#) nanu ka eṣa ātmā yo 'nāgate 'dhvani sukhaduḥkhe vedayate / atrocyate / 'ātmā, iti pūrvamuktaṃ bhavatā / kathaṃ punaḥ sannasan vātmā' iti pṛcchyate / ayuktametat / atha siddhāntārtha uktaḥ / kiṃ punarvākyapraśaṃsālakṣaṇam / atrocyate / yuktyaviruddhamanadhikamanyūnamadhigatapadārthaṃ vacanadharmanibaddhaṃ prasiddhadṛṣṭāntāviruddhamananuyojyañca / ebhirhetubhirvākyapraśaṃsetyucyate / nanu kiṃ nāma yuktyaviruddham / atrocyate / vijñānamevātmeti kecinmanyante sarvaskārāṇāṃ śūnyatvādanātmatvācca / na hi sarve saṃskārā vijñānamiti tadayuktam / saṃskārā hi vijñānasya hetavaḥ / hetūnāṃ cānātmatvāt, kathaṃ vijñānamātmā / atha sarve dharmāṃ anityāḥ śabdastu naiva sarvaṃ, tasmācchabdo nitya iti / atrocyate / bhavatā sarvamityuktam, ko 'rthaḥ punaḥ śabdasya, yo naiva sarvam / etadahetukamayuktañca / anyacca / sarve kṛtakadharmā anityā eva / agnisantānavat / śabdo 'pi tathā / tasmādanityaḥ / etadaviruddhalakṣaṇam / atha kimanadhikamanyūnañca / atrocyate / ahikanyūnatvayorlakṣaṇaṃ pūrvamuktam / nyūnatvaṃ trividham hetunyūnatvaṃ vākyanyūnatvaṃ dṛṣṭāntanyūnatvañca / yadi kaścidvadet / ṣaḍvijñānanyanityāni ghaṭavat / kāraṇantu na vadettadā taddhetunyūnatvamityucyate / yadi kaścidvadeheho 'yamanātmā sakāraṇatvāt / śabdo 'pyanātmā sakāraṇatvādetadṛṣṭāntanyūnatvam / (#Uh 11#) yadi kaścidvadedanityāni catvāri mahābhūtāni ghaṭavatkṛtakāni / etadvākyanyūnatvam / etadvīparītaṃ tu sampannamityucyate / sampannañca yathā / ātmavādyevaṃ praṣṭavyaḥ / yaduktaṃ bhavatātmeti sa nityo 'nityo vā / yadyanityastadā saṃskāravadvināśadharmā / nitya iti cettarhi kathaṃ nirvāṇaspṛhā / etat sampannalakṣaṇam / atha kiṃ nāmādhikam / atrocyate / adhikaṃ trividham, hetvadhikaṃ, dṛṣṭāntādhikaṃ, vākyādhikañca / yadi kaścidvadecchabdo 'nityaḥ samyogajaḥ / yathā ghaṭaḥ kṛtako 'nityaśca / punarapi vadecchabda ākāśasya guṇaḥ / ākāśo 'mūrtaḥ śabdastu rūpadharmā kathamanyonyasamāśrayaḥ / etaddhetvadhikam yadyucyate pañcendriyāṇyanityāni pratidhvanivatkṛtakatvāt / śabdo 'pi tathā / kathaṃ tajjñāyate / oṣṭhamukhādisamudbhavatvāt / tadṛṣṭāntādhikam / yadyucyate 'ṇuḥ sūkṣma ākāśastu vyāpī / ubhāvapi nityau / śabdastu na tathā tasmādanitya etadṛṣṭāntādhikam / api ca śabdo 'nityaḥ sakāraṇatvāt / nitya iti cet, tadayuktam / kasmāt? dvābhyāṃ hetubhyām / murtodbhavatvādaindriyakatvācca / kathaṃ nitya iti yacca samānadharmakaṃ tatsarvamanityam / etadvākyādhikamucyate / atrāha / kīdṛśaṃ vākyaṃ laukikānāṃ pratipādanāya smartham / ucyate / yadi mūrkhāya gambhīrārtha vadedyathā sarve dharmā śūnyāḥ śāntā nirātmāno niṣpugdalā māyāvat nirmāṇavattattvarahitā ityādi tadā taṃ gambhīrārthaṃ vidvāneva jñātuṃ śankoti pṛthagjanastu śrutvā bhrāntyāpanno bhavet / (#Uh 12#) etadaprāptakālam / athocyate / asti dharmāṇāṃ karma, asti viṣākro 'sti ca bandhamokṣaḍiḥ / yaḥ karoti so 'nubhuṅkta ityalpabuddhayo 'pi śrutvāvagacchanti yathā vedhakāraṇisaṃyogenāgnerūtpattiḥ / yadabhidhīyate tadyadi sattvopayogi bhavet, tadā sarveṣāṃ [tatra] pratītiranumodanañca / etat prāptakālam / atha kiṃ pratipattiḥ / ucyate / abhihitasya bāhulye 'pi smaraṇasāmarthyam, arthānāṃ gāmbhīrye 'pi tallakṣaṇopalabdhiḥ, janaprītikaraśca sādhyasāraḥ / yathā kaścidvadet sarve dharmāḥ śūnyā anīśvarāḥ sarvavastūnāṃ pratītyasamutpannatvāditi pratipattiḥ / atha ke vākyadoṣāḥ / atrocyate / pūrvoktaviparītā vākyadoṣāḥ / vākyadoṣāḥ punardvividhāḥ / kiñca taddvaividhyam / arthasyābhede punaruktiḥ / vākyasya cābhede punaruktiriti / kā nāmaikārthapunaruktiḥ / yathā kauśika ityuktvā punarvadeddevendraḥ śakraḥ purandaro veti / iyamucyata etasyaivārthasya nāmāntarapunaruktiḥ / nāmārthatulyatā yathā / indra ityuktvā punarapīndra iti vadet / iyaṃ nāmārthābhede punaruktiḥ / yadalaṅkṛtamasaṅgaṃ voktaṃ sa sarvo vākyadoṣa ityucyate / aparañca yadyuktisamupetamapyakramam eṣo 'pi vākyadoṣa iti / yathā gāthayoktam / yathā kaściddevānāmindrasya śakrasya bhāryāṃ praśaṃmayan suvarṇarūpiṇīm // (#Uh 13#) komalapādahastāṃ paścācca śakro devānāmindro 'suratripuravināśīti tu vadannityakramaṃ vacanamuktam / atha katividhaṃ pramāṇam / caturvidhaṃ pramāṇam / pratyakṣamanumānamupamānamāgamaśceti / caturṣu pramāṇeṣu pratyakṣa śreṣṭham / kutaḥ punaḥ pratyakṣaṃ śreṣṭhamiti cedapareṣāṃ trayāṇāṃ pramāṇānāṃ pratyakṣopajīvakatvācchreṣṭham / yathā dṛṣṭe dhūmavatyagnau paścāddhumadarśanādagneranumānam / tasmātpratyakṣaṃ viśiṣyate / yatha ca marīcidarśanenodakopamānam / tasmātpratyakṣe pūrvaṃ jñāte paścādupamānalābhaḥ / .....paścātpratyakṣakāle pūrvajñānaṃ satyam / tataśca pratyakṣādeva [pramāṇa]trayaṃ jñānamiti jñātam / idānīntu tatpratyakṣaṃ kathaṃ saditi / atrocyate / pañcendriyajñānaṃ kadācinmithyā / yattu sādhyavasāyaṃ samyagdharmāvabodhakaṃ tatparamam / grīṣme marīcīnāmalātacakragandharvanagarāṇāṃ ca pratyakṣe 'pi tadasat / aparañca / lakṣaṇāspaṣṭatvāddarśanabhramaḥ / yathā rātrau sthāṇuṃ dṛṣṭvā manuṣya eṣa ityucyate / aṅgulyā cakṣuḥpīḍanācca dvicandradarśanam / śūnyatājñāne prāpte samyagdṛṣṭirucyate / jñāta pratyakṣaṃ tāvat / atha kimanumānalakṣaṇam / ucyate tatpūrvamuddiṣṭam / adhunā vyākhyāyate / anumānaṃ trividhaṃ pūrvavat, śeṣavat, sāmānyato [dṛṣṭaṃ] ca / yathā ṣaḍaṅguliṃ sapiḍakamūrdhānaṃ bālaṃ dṛṣṭvā paṣcāddhṛddhaṃ bahuśrutaṃ devadattaṃ dṛṣṭvā ṣaḍaṅgulismaraṇāt so 'yamiti pūrvavat / śeṣavat yathā, sāgarasalilaṃ pītvā tallavaṇarasamanubhūya (#Uh 14#) śeṣamapi salilaṃ tulyameva lavaṇamiti / etaccheṣavadanumānam / sāmānyato dṛṣṭaṃ yathā / kaścigdacchaṃstaṃ deśaṃ prāpnoti / gagane 'pi sūryācandramasau pūrvasyāṃ diśyuditau paścimāyāñcāstaṃ gatau / tacceṣṭāyāmadṛṣṭāyāmapi tadgamanamanumīyate / etatsāmānyato dṛṣṭam / nanu kā śrutiḥ / atrocyate, satyaprācīnavṛddhabuddhabodhisattvadarśanādāryasūtradharmaśravaṇagrahaṇayorjñānadarśanotpādasāmarthyameṣā śrutirityucyate / yathā suvaidyako bheṣajakuśalo maitracittena śikṣakaḥ suśruta ityucyate / evamapi yat kṛtasarvadharmasākṣātkārairmahājñānairāryaiḥ śrutaṃ tat suśrutamucyate / atha kimupamānalakṣaṇam / atrocyate / yathā sarve dharmā śūnyāḥ śāntā māyāvat nirmāṇavat / saṃjñādāntāśvavat, saṃskārāḥ kadalīvat, kāmalakṣaṇaṃ piḍakavat viṣavat / etadupamānamucyate / evaṃ catvāro hetavaḥ / tadavagamanaṃ hetujñānamityuktam / atha ke hetvābhāsāḥ / atrācyate / hetvābhāsā eteṣu vādadharmesu mahādoṣā eva jñeyāḥ / śīghrañcāpahartavyāḥ / athedānīṃ hetvābhāsā vyākhyāsyante / hetvābhāsānāṃ lakṣaṇānyaparimitāni saṃkṣepatastvaṣṭāveva / vākchalaṃ, sāmānyachalaṃ, saṃśayasamaḥ, kālātītaḥ, prakaraṇasamaḥ, varṇyasamaḥ, savyabhicāraḥ, viruddhaḥ / nanvete 'ṣṭau dharmā vistareṇa vivektavyāḥ / ucyate / nava iti caturvidham / navaḥ, nava, na vaḥ, nava iti / (#Uh 15#) yathā kaścidāha / yo maya parihitaḥ sa navakambalaḥ / atra dūṣaṇaṃ (vadet) yadbhavatā parihitaṃ tadekameva vastraṃ kathaṃ naveti / atra prativedenmayā nava ityuktaṃ tathāca navaḥ kambalaḥ natu naveti / atra dūṣayetkathaṃ nava? navalomairnirmitatvānnava ityukte prativādī vadet tattvato 'parimitāni lomāni kathaṃ navalomānītyucyate / atrāha / nava iti mayā pūrvamuktaṃ na tu navasaṃkhyā / atra dūṣaṇam / tadvastraṃ yuṣmākameveti jñātaṃ kasmādetanna vaḥ kathyate / atrottaram / mayā nava ityuktaṃ kintu na va iti noktam / atra dūṣaṇam / bhavataḥ kāyaṃ kambalo vasta iti pratyakṣametat / kathamucyate na vaḥkambalaḥ / ayaṃ hetvābhāsa ityucyate vākchalaṃ ca / aparañca vākchalam / yathā girirdahyata ityukte, dūṣaṇam / tattvatastṛṇataravo dahyante kathaṃ girirdahyata ityuktam / etadvākchalamityucyate / api ca chalaṃ dvividhaṃ / pūrvavat sāmānyañceti / yathā / saṃskṛtā dharmāḥ śrūnyāḥ śāntā ākāśavadityukte, dūṣaṇam / yadyevaṃ, ubhayorapi śūnyatvamabhāvaśca, tadā niḥsvabhāvā dharmā ākāśatulyā iti sāmānyachalam / kā tāvadutpattiriti / atrocyate / sata utpattiriti / yathā mṛdo ghaṭatvattvāddhaṭotpādakatvam / yadi mṛdo ghaṭatvavattvaṃ tadā mṛdeva ghaṭaḥ syāt / tadā tadutpattaye kṛtaṃ kumbhakārarajjucakrasaṃyogena / yadi mṛdaḥ sadbhāvena ghaṭotpādakatvaṃ, tadodakasyāpi sadbhāvena ghaṭotpādakatvaṃ (#Uh 16#) syāt / yadyudakasya sadbhāvena ghaṭānutpādakatvaṃ kathaṃ tarhi mṛdo ghaṭotpādakatvam / iti sāmānyachalam / kiṃ nāma saṃśayahetvābhāsalakṣaṇam / ucyate / sthāṇormanuṣyasādṛśyāt, rātrau taṃ dṛṣṭvā, eṣa sthāṇuḥ puruṣo veti vimarśaḥ / ayaṃ saṃśayahetvābhāsa iti / kaḥ punaḥ kālātītahetvābhāsaḥ / ucyate / yathā kaścidvadennityaḥ śabdaḥ / śabdamayatvādvedo 'pi nitya iti / atra dūṣaṇam / idānīṃ bhavatā śabdasya nityatākāraṇamapratiṣṭhāpya kathaṃ vedo nitya ityucyate / atra vadedyathākāśamarūpatvānnityaṃ tathā śabdo 'pyarūpatvānnityaḥ / tadvacane paścādapyukte so 'rthaḥ sidhyati / atra dūṣaṇaṃ kālatītametadvacanam / yathā gṛhe dagdha udākānveṣaṇaṃ bhavatopyevamiti kālātītaḥ / atha ko nāma prakaraṇasamaḥ? (ātmanaḥ) śarīra bhinnatvādātmā nityaḥ / yathā (ghaṭasya) ākaśabhinnatvādvaṭo 'nityaḥ / ayaṃ prakaraṇasama ityucyate / atra dūṣaṇam / yadyātmā śarīrabhinnatrvānnitya iti, tadā (ghaṭasya) ākāśabhinnatvādvaṭo 'nityaḥ / ayam prakaraṇasama ityucyate / atra dūṣaṇam / yadyātmā śarīrabhinnatvānnitya iti, tadā (ghaṭasya) śarīrabhinnatvādvaṭo 'pi nityaḥ syāt śarīrabhinnatve 'pi ghaṭo 'nitya iti cet, tarhyātmāpi śarīrabhinnatvāt kathaṃ nityaḥ / iti prakaraṇasamaḥ / ko nāma varṇyasamaḥ / ucyate / yathā nityamākāśamasparśatvāt / manovijñānamapi tathā / ayaṃ varṇyasama ityucyate / kaḥ savyabhicāraḥ / ucyate / yathā pañcaviṣayā anityā (#Uh 17#) indriyagrāhyatvāt / catvāri mahābhūtānyapi tathā tasmādanityāni / atra dūṣaṇam / kūrmaroma lavaṇagandhaśca nirābhāsamātraṃ manovijñānopalabhyatvātkimanityamiti savyabhicāraḥ / atha ko nāma viruddhaḥ / ucyate / viruddho dvividhaḥ / dṛṣṭāntaviruddho yuktiviruddhaśca / yathātmā nityo 'mūrtatvāt, vṛṣabhavat / ayaṃ dṛṣṭāntaviruddhaḥ / yuktiviruddho yathā, brāhmaṇasya kṣatrakarmānupālanaṃ mṛgayādiśikṣā ca, kṣatriyasya dhyānasamāpattiriti yuktiviruddhaḥ / evambhūtau dharmāvajñā abuddhaiva satyaṃ manyante / nanu kimaviruddham / atrocyate / etadbhinnamaviruddhamityabhidhīyate / iti hetvābhāsāḥ / // iti prathamaṃ prakaraṇam // (#Uh 18#) atha dvitīyaṃ prakaraṇam / pūrvamaṣṭavidhā vādadharmā uktāḥ / atha nigraha[sthāna]dharmān vakṣyāmaḥ / nanu katame vādadharmāḥ / (atrocyate) yathā catvāri mahābhūtāni prajñaptireva / kasmāt / rūpādidharmatvādeva / aparaḥ punarāha / catvāri mahābhūtāni tattvataḥ santi / kathametajjñātam / kāṭhinyaṃ pṛthivīdharmo yāvaccalatvaṃ vāyudharmaḥ / tatsaditi jñeyam / etacca prativiruddham / tasmādvivādaḥ / yathā vā / pṛthivī śarīrakāraṇameva / aparāṇi mahābhūtānyapi tathā / atra dūṣaṇam / pṛthivyādi sarvavastusādhanasamarthaṃ sat, kathaṃ śarīramātraṃ sādhayediti nātra vivādaḥ / yadyevaṃ na syāttadā vāda ityucyate / nanu kāni nigrahasthānāni / (atrocyate) yathā śabdo nityo 'mūrtatvādākāśavat / atra dūṣaṇam / yadyapi śabdo 'mūrtaḥ / tathāpyaindriyakaḥ, saṃpratighaḥ, ghaṭavatkṛtakaḥ / api tvākāśe 'kṛtake kathaṃ tadṛṣṭāntalābhaḥ / etannigrahasthānamityucyate / atha ghaṭo mūrta ityanityaḥ śabdasya tvamūrtatvāt kathaṃ tadṛṣṭāntalābhaḥ / atra dūṣaṇam / śabdo ghaṭabhinno 'pyaindriyakaḥ śrāvaṇatvāt / tasmādanityaḥ / nanu kasyārthasyānigrahasthānatvāpattiḥ / saṃskārā vijñānañca (#Uh 19#) kṛtakatvādanityam / nirvāṇamakṛtakatvānnityam / etadvākyaṃ samyakpadarasam / etaducyate 'nigrahasthānam / nanu kiṃ vacanaṃ dūṣayitavyam / cuayte / vākyavaiparītyaṃ, asaddhetusthāpanaṃ, udāharaṇavaiṣamyañcaitaddūṣayitavyam / yatha saṃjñā saṃyojanocchedikā, ityukte kaścit pṛcchet / kathaṃ saṃjñā samyojanocchedikā / jñānasya saṃjñāta utpādaṃ pūrvamanutkā saṃjñāmātrakathanādvākyavaiparītyamitīdaṃ dūṣaṇīyam / nanu kathaṃ punaretadvākyamucyate / asidvasthāpanānnigrahasthānāpattijñāpanārthamuktam / aparañca / anuyojyānanuyogaḥ / prativaktavye 'prativaktavyata / trirabhihitasya parairavijñātam / trirabhihitasya svayamavijñānam / etāni nigrahasthānāni / anyacca / pareṇa vivadamānastadvikalatāṃ nāvagacchati / anyastu vadati / eṣo 'rthaḥ mithyaiva, kiṃ bhavānnopalabhate tadā nigrahasthānam / anyacca / parasya samyagarthe doṣasamārope 'pi nigrahasthānam / anyacca / vādinoktaṃ sarvairvijñātamapyasāveva (prativādī) nāvagacchati cettadapi nigrahasthānam / praśno 'pi tadvat / etāni nigrahasthānāni vādasya mahākaṇṭakāni gambhīraduḥkhāni jñeyāni, drutañca heyāni / nanu praśnāḥ katividhāḥ / ucyate / trividhāḥ / yathā vacanasamaḥ, arthasamaḥ, hetusamaśca / yadi vādinastaistribhiḥ (#Uh 20#) praśnottarāṇi na kurvanti tadvibhrāntam / yadyeteṣāṃ trayāṇāmuttarāṇāmanyatamaṃ nyūnaṃ syāttadasampannam / yadi vadedahamevamprakārān trīn praśnānnāvagacchāmi mama yathājñānamanyonyaṃ praṣṭavyaṃ, tadādoṣaḥ / vākyasamaḥ yathā / ātmā nāstītyukte tadvākyāśrayeṇa praśnaḥ / ayaṃ vākyasama ityucyate / arthasamaḥ tanmatopādānamevāyamarthasama ityucyate / hetusamaḥ / paramanogaterutpādakasya hetorjñāmayaṃ hetusama ityucyate / evaṃ sāmarthye satye nigrahasthānamityucyate / yadyatidrutaṃ vadecchrotāraśca nāvagaccheyustadapi nigrahasthānam / athaitāvamātramaparāṇi vā santi / atrocyate / santyeva yathā nyūnaṃ, adhikam nirarthakaṃ, aprāptakālaṃ, punaruktaṃ pratijñāsannyāsa ityādīni nigrahasthānānītyucyante / yadyevamādi pūrvapakṣī vadet, tadā nigrahasthānāpattiḥ / atha pratijñāvirodhaḥ / yathā vijñānaṃ nityam / kasmāt / vijñānasya hi dvaividhyam / vijñānotpāttirvijñākriyā ca / ghaṭasyāpi dvaividhyam, ghaṭotpattirghaṭakriyā ca / evaṃ vijñānamutpādyamānameva sakriyaṃ tasmānnityam / ghaṭasya tūtpattyanantaraṃ sakriyatvam, tasmādanityatvam / atra dūṣaṇam / utpattāveva sakriyatvānnityamiti ceddīpasyāpyutpattāveva sakriyatvānnityatvaprasaṅgaḥ / atha dīpaścakṣuṣā dṛṣṭaḥ syāt, śabdaśca śravaṇena śrūyata iti kathaṃ dṛṣṭāntopapattiḥ / etatpratijñāsannyāsanigrahasthānam / (#Uh 21#) aparañca / kecidvadantyātmā nitya iti / kathaṃ jñātam / anaindriyakatvāt / yathā ākāśo 'naindriyakatvānnityaḥ / atra dūṣaṇam / paramāṇavo 'nindriyakā api tvanityāḥ / atrocyate / ātmākṛtakatvānnityaḥ paramāṇavastu kṛtakatvādanityāḥ / atra dūṣaṇam / anupalabdheriti bhavatā pūrvamuktam / adhunā cākṛtakatvādibyucyate / ayaṃ pratijñāvirodhaḥ / nanūcyate 'haṃ virodhīti cedbhavāṃstu mama vacanaṃ pratikūlayan katham virodhau na syāt / kiñca kathametadyuktisaham / yadvi viruddhamityucyate mayā, sā bhavata eva vacanasya pūrvoktenārthan pratikūlatā / tasmādviruddhamityuktam / anyacca / bhavatā pūrvamuktamaspaṣṭatvānme saṃśaya utpanna iti / nāhaṃ bhavadvirodhītyevaṃ saṃśayena virodhaḥ / etadapi nigrahasthānamiti / // iti dvitīyaṃ prakaraṇam // (#Uh 22#) atha tṛtīyaṃ prakaraṇam / vādī prāha / yadi kaścidvadedasti sattvo yāvatsanti prāṇā asti jīva ityādi / kathaṃ jñātam / aindriyakatvāt / yathā nirupadhiśeṣanirvāṇasyendriyairanupalabdherabhāvaḥ sattvānāntu na tathā / tasmātsantyeva iti jñātam / atmā nityaḥ / yathārhattvaphalaṃ kasmiṃścideva kāle vidyamānamapi pūrvaṃ paścāccāvidyamānatvādabhāva iti jñāyate / yathā ca dvītīyo mūrdhā tṛtīyo hastaśca / abhūtvā bhāvāt prāgabhāvaḥ / bhūtvā tu vināśātpradhvaṃsābhāva iti jñāyate / ātmā tu na tathā tasmānnityaḥ / atra dūṣaṇam / yathā mūla[kīla]odakānyadṛśyatvānna sadityuktam / arhattva[phalasyāpi] tathātvameva na tvabhāvaḥ / etattu na bhavatā sākṣātkriyate / nanu maivam / udakasya pṛthivyāvaraṇādadṛśyatvam / arhattva[phalasya tu] kenāvaraṇenādṛśyatvam / tasmāttadasaditi jñāyate / atra dūṣaṇam / yadbhavatoktaṃ [yathā] dvitīyasya mūrdhnastṛtīyasya hastasya cādṛśyatvāda[bhāvaḥ] arhattva[phalasyāpya]bhāvaḥ iti spaṣṭam / tadayuktam / dvitīyasya mūrdhno nāstitve 'pi tarhi na prathamasya nāstitvam / arhattva[phalaṃ] tu nāstyeveti tasyaivātyantābhāvaḥ / kathaṃ dṛṣṭāntatopapattiḥ / yacca bhavatoktamanupalabdhernirvāṇābhāvaḥ siddha iti tadapyayuktam / kiṃ nāma (mahā)śāgarodakasya binduparimāṇasyāśakyajñānatvāttadasaditi (#Uh 23#) vaktuṃ śakyate / yadyapi binduparimāṇaṃ na jñāyate tathāpyastyeva sāgaraḥ / nirvāṇasyāpi tathātvam / anupalabdhāvapi tattattvataḥ sadeva / asaditi cedvaktavyam tasya kāraṇam / yadi na śakyate vaktaṃ tadā bhavata evārthahāniḥ / ayamucyate yathādharmavādaḥ / anyacca yadyanupalabdhernirvāṇasyāsattvaṃ, tadā parasya saṃśayaḥ / yathā rātrau taruṃ dṛṣṭvā citte saṃśayaḥ / eṣa sthāṇurvā manuṣyo veti / na khalū taruḥ sthāṇoḥ puruṣasya vo[palabdhau] niyato hetuḥ / anupalabdhireva nirvāṇasyābhāve niyato heturiti cennātra saṃśayasambhavaḥ / anyacca karmavipākāvināśāt, sadeva nirvāṇam / kuta iti cet / yathā davena girestarudāhe 'gnistadvināśahetuḥ / kaḥ punastasya karmavipākasya vināśaheturyena tadvinaśyate / nirvāṇalābhe tadā prahāniḥ / atrocyate / asti tattvato vināśahetuḥ / āvaraṇāttvanupalabdhaḥ / atra dūṣaṇam / nirvāṇamapi sadāvaraṇāttvanupalabdham / kiñca yadi vipākasya vināśaheturvartata iti cennocyate / tadā bhavato 'rthahāniḥ / yadyabhāvādvināśaheturanuktastadāvaraṇābhāvo 'pi kathamuktaḥ / evaṃ kāraṇairkarmāṇāmavināśo jñāyate / eṣa yathādharmavāda ityucyate / pūrvapakṣī vadati / yadi sāgarodakasadbhāvānnirvāṇasadbhāvaḥ siddhastadā kiṃ dvitīyasyāpi mūrdhnaḥ sadbhāvo na sidhyati / dvitīyasyāpi mūrdhnaḥ sadbhāvo na siddha iti cet (#Uh 24#) kathaṃ nirvāṇasya sadbhāvaḥ / tasmādbhavatoktaḥ sāgarodakadṛṣṭāntaḥ nirvāṇasadbhāvaṃ sādhayituṃ na samarthaḥ / kiṃ dvitīyasya mūrdhnaḥ sadbhāvaṃ sādhayet / atra dūṣaṇam / kiṃ nirvāṇamasaditi bhavadabhipretam / asataḥ sattā vāsato 'sattā vā / asato 'satteti cet kathaṃ nirvāṇamasaditi pratijñāyate / yadi tvasataḥ sattā kathaṃ bhavatāsattocyate / yadyasato nirvāṇasya sattā tadā svato 'sato 'sattvamapi saditi cet, kathaṃ na nirvāṇasadbhāvalāba ityatra heturvaktavyaḥ / yadi vaktuṃ na śakyate, tadā niścitameva nirvāṇaṃ saditi jñeyam / etadapi yathādharmavāda ityucyate / nanvātmā nityo 'nityo vā / atmā 'kṛtakatvānnityaḥ, ghaṭādiṣṭu kṛtakatvādanityaḥ / atra dūṣaṇam / akṛtakatvādātmā nitya iti cettadayuktam / kasmāt / puruṣāṇāṃ saṃśayajanakatvāt / yadyakṛtakatvānnitya evātmeti tadā nityo 'nitya veti saṃśayasyāsambhavaḥ / saṃśayajanakatvāddoṣaḥ / vādī / iyaṃ doṣāpattirna mamaivāpi tu sarveṣāmeva vādināṃ yathā śabdo nityo 'mūrtatvāt / atītaḥ kāyo 'styeva pūrvanivāsānusmaraṇādityādipratijñā pūrvavatsaṃśayamutpādayatīti / tasmatsarvatraiva doṣāpattiḥ / atra dūṣaṇam / dṛṣṭānta eva saṃśayaṃ nirdhārayati / bhavatāṃ tūdāhṛto dṛṣṭānto mama saṃśayamutpādayati tasmādasiyo 'yaṃ dṛṣṭāntaḥ / dṛṣṭānte 'siddhe 'rthahāniḥ / tadeva nigrahasthānam / yatpunarbhavatoktaṃ sarveṣāmeva doṣāpattirna tu mamaivetyeṣa (#Uh 25#) svadoṣa eva na tu paradoṣaḥ / kuta iti cet / yathā kaścidabhiyukta ātmānamaprakāśya sarva eva taskarā iti vadettadāsau puruṣa ātmānamapi taskaraṃ manyata iti jñeyam / bhavānapi tathā tasmānnigrāhyaḥ / idānīṃ yadi bhavānātmānaṃ prakāśayitumiḥcchu pūrvayuktimatikramya punarvaktumicchennūnaṃ bahudoṣāpattiḥ syāt / bhavataḥ prathamaḥ pakṣo dvitīyena [pakṣeṇa] dūṣitaḥ / tṛtīyaścārtho mayā dūṣitaḥ / pañcamena doṣāvadhimicchan pūrvaṃ nātikrāmedataḥ bhavato 'ntyaḥ pakṣaḥ punaruktaṃ bhavet / punaruktaṃ ca nigrahasthānam / nanvanuyojyaḥ ṣaṣṭho 'pi? atrocyate / sidvastāvatpañcamasya doṣaḥ / tatkathaṃ ṣaṣṭho 'nuyojyaḥ / asmin hi pratyukte pūrvadoṣatulyatā / anuyoktuḥ sadoṣatve pratipakṣeṇa tūṣṇīmbhaviṃtavyam / aparañca / ṣaṣṭhasya doṣaḥ pañcamenāparyanuyojyaḥ / kuta iti cet / pañcamenaiva hyeṣa ṣaṣṭho 'nuyuktaḥ / ato 'yaṃ svayame sadoṣaḥ kathaṃ taṃ dūṣayet / evaṃ saddharmavādaḥ / // iti tṛtīyaṃ prakaraṇam // (#Uh 26#) athe caturthaṃ prakaraṇam / nanu bhavatā vyākhyāto yathādharmasadvādaḥ / kaḥ punaḥ sambandhaḥ / atrocyate / praśnottarasambandho viṃśatividhaḥ / yadi kaścittena viṃśatividhenārthena samyagnyāyamārabhate sa sadvādasya jñātetyucyate / yadi naivaṃ tadā nāyaṃ vivādadharmāvagantā / eṣāṃ viṃśatividhānāṃ sāro dvividhaḥ / vaidharmyaṃ sādharmyañca / sajātīyatvātsādharmyaṃ vijātīyatvādvaidharmyam / arthasya hi tatsamāśrayatvātte viṃśatidharmān vyāpnuvataḥ / kiṃ sādharmyam / yathā kleśakṣayo nirābhāsa eva, ākāśabhāvo 'pi nirābhāsa iti sādharmyam / kiṃ vaidharmyam / yathā nirvāṇamakṛtakatvānnityaṃ tathā sarve saṃskārāḥ kṛtakatvādanityāḥ / iti vaidharmyam / nanu sādharmyavaidharmyābhyāṃ kathaṃ dūṣaṇam / atrocyate / sādharmyadūṣaṇamicchatā evaṃ vaktavyam / rūpaṃ cakṣuṣā dṛṣṭaṃ, śabdastu śravaṇena śruta iti, kathaṃ tayoḥ sādharmyam / yadi rūpādbhinnaḥ śabdastadā rūpasyānityatvācchabdo nityo bhavet / vaidharmyadūṣaṇam / yatha rūpasyaindriyakatvādanityatā, ātmano 'naindriyakatvānnityatā / ghaṭasyātmanaśca sadbhāvaḥ / sadbhāvasādharmye ghaṭasyānityatvādātmano 'pi tathātvāpattiḥ / ghaṭasadbhāva ātmasadbhāvādbhinnastataścātmā (#Uh 27#) nityo ghātastvanitya iti cet / nityatāsādharmyada[pya]ātmanā nityena bhavitavyam / evaṃ dūṣaṇaṃ viṃśatividhaṃ yathā 1 utkarṣa[sama]m, 2 apakarṣa[sama]m, 3 bhedābheda[sama]m, 4 praśnabāhulyamuttarālpatā, 5 praśnālpatottarabāhulyam, 6 hetusamam, 7 kāryasamam, 8 vyāptisamam, 9 avyāptisamam, 10 kālasamam, 11 prāptisamam, 12 aprāptisamam, 13 viruddham, 14 aviruddham, 15 saṃśaya[sama]m, 16 asaṃśaya[sama]m, 17 pratidṛṣṭānta[sama]m, 18 śrutisamam, 19 śrutibhinnam, 20 anupapatti[sama]ñceti praśnottaradharmā viṃśatidhā / 1. utkarṣa[sama]m / yathā (kaścidvaded), ātmā nitya indriyānupalabdheḥ / ākāśo hyanupalabdhernityaḥ / sarvamanupalabhyaṃ nityameva / ātmāpyanupalabhyaḥ kathaṃ tadanityatāprāptiḥ / atra dūṣaṇam / ākāśo 'cetanatvānnityaḥ / ātmā tu cetanaḥ kathaṃ nityaḥ / ākāśaścetana ityanyāyyam / yadyātmācetanastadaivākāśena sadharmā / evaṃ vidvāṃsaḥ so 'nitya iti manyante / etadutkarṣa[sama]m / 2. apakarṣa[sama]m / yathākāśo 'cetana ātmā tu cetanaḥ / kathamākāśa ātmano dṛṣṭāntaḥ / etadapakarṣa[sama]m / 3. bhedābheda[sama]m / yathātmanityatāsthāpana ākāśa udāharaṇam / [atra dūṣaṇaṃ] ātmā ākāśaścābhinnau iti cedaikadharmyāt kathamākāśasyātmano dṛṣṭāntatā / (#Uh 28#) bhinnau iti cedanyānyasādharmyāprāptiḥ / etaducyate bhedābheda[sama]m / 4. anyacca / ātmā nityo 'naindriyakatvāt / yathākāśo 'nindriyakatvānnitya iti bhavataḥ sthāpanā / atha yadanaindriyakaṃ tannāvaśyaṃ nityam / tatkathaṃ siddham / etaducyate praśnabāhulyamuttarālpatā ca / 5. anyacca / ātmā nityonaindriyakatvāditi bhavatsthāpanā / anaindriyakasya dvaividhyam / yathā paramāṇavo 'nupalabhyā anityāḥ / ākāśastvindriyānupalabhyo nityaśca / kathaṃ bhavatocyate yadanupalabhyatvānnitya ityucyate praśnālpatottarabāhulyañca / 6. anyacca / anupalabdhihetunātmā nitya iti bhavatā pratijñātam / ākāśaścātmā ca bhinnauḥ kathamubhayoranupalabhyatvaṃ heturbhavet / iti hetusamam / 7. anyacca / yatpañcamahābhūtamayaṃ tadanityam / ākāśa ātmā ca pañcamahābhūtamayau kathaṃ nityāvuktau / iti kāryasamam / 8. anyacca / anupalabhyatvānnitya ākāśa iti bhavataḥ sthāpanā / ākāśaśca sarvavyāpī [tataśca] kiṃ sarvāṇi bastūnyanupalabhyāni / etadyāptisamam / 9. anyacca / paramāṇuravyāpyanaindriyako 'pyanityaḥ / ātmā tvanaindriyakaḥ kathaṃ nityaḥ / iti avyāptisamam / 10. anyacca / ātmā nityo 'nindriyakatvāditi bhavatsthāpanā / so 'yaṃ[hetu]rvartamāne 'tīte 'nāgate vā / atīta iti cedatītatvānnaṣṭāḥ / anāgata iti cedabhāvaḥ / vartamāna (#Uh 29#) iti cettadāhetuḥ / yathā śṛṅge yugapadeva jātatvānnānyonyahetuke / iti kālasamam / 11. anyacca / ātmā nityo 'naindriyakatvāditi bhavatsthāpanā / atha prāpyāprāpya vā heturiti / aprāpya cedasiddho hetuḥ / yathāgniraprāpya dahanāsamarthaḥ, asiścāprāpya chedanāsamarthaḥ / ātmānamaprāpya kathaṃ heturbhavet / ityaprāpti[samam] / 12. anyacca / prāpya iti cet, prāpterahetutvam / iti prāptisamam / 13. anyacca / sarvamanityam / na tvātmā sarvaṃ, tato nitya iti bhavatpratijñā ātmā ca tadbhāvādanitya iti vaktavyaḥ, kiñciddagdho hi kambalaḥ prāyeṇādagdhatvādadagdha ityucyate / etadviruddham / 14. anyacca / ātmānaindriyakatvādākāśatulya iti bhavatsthāpanā / ākāśasyānupalabdhirātmano 'pi tathātvam / ātmana upalabdhiriti cettadākāśo 'pi sukhadūḥkhadikamupalabheta / ātmana ākāśasya cābhinnatvāt / etadaviruddham / 15. anyacca / ātmanaḥ sadbhāvavannityatāniyatā / laukikānāṃ saṃśayasambhavo nityo 'nityo veti / etat saṃśayasamam / 16. anyacca / astyātmānaindriyakatvāditi bhavadvacanam atha vimarśaḥ kenāvaraṇenānupalabdhiḥ / kāraṇamatra vaktavyam / yadi kāraṇaṃ na vidyata ātmārthasya hāniḥ / ityasaṃśayasamam / (#Uh 30#) 17. anyacca / ātmānaindriyakatrvānnitya iti bhavatā pratijñātam / atha mūlakilodakānyanaindriyakānyapyanityānyātmā tu kathaṃ nityaḥ / iti pratidṛṣṭānta[sama]m / 18. anyacca / sūtreṣu ātmano 'nupalabdhiruktā tasmāttasya nityatā jñāteti bhavataḥ [sthāpanā] / (parantu) nāstyātmā nāstyātmīyamityapi sūtreṣūktam / nirgranthadharme cātmānityatoktā / ātmanityatve niyate sati sūtrāṇāṃ vaiṣamyānupapattiḥ / iti śrutisamam / 19. anyacca / yadi bhavatā ekameva sūtramadhigacchatātmā nitya iti manyate / athānyeṣāmapi sūtrāṇāṃ pratīterātmānityo mantavyaḥ / ubhayathā pratītiriti cedekasyaivātmano nityatvānityatvaprasaṅgaḥ / iti śrutibhinnam / 20. anyacca / yadi sadbhāvāditi hetunātmāstīti / atha śālasya sadbhāvāttāla utpadyate / yadyabhāvānnāstīti tadā tālabījeṣu vṛkṣākārābhāvāttadutpattyaprāptiḥ / sadbhāve 'nutpattiḥ / abhāve 'pyanutpattiḥ / ātmano 'pi tathātvam / yadi kiṃcitsadeva na tadānaindriyakatvaṃ hetutvena prayoktavyam / yadi ca sadeva tadā nānaindriyakatvena tasya sattā sādhyā / ityanutpattisamam / yadi punaḥ kaścicchabdanityatāṃ sthāpayet, tadaivamvidhairuktapūrvairviśatiṃdharmaistadvadeva dūṣayet / nanvātmasadbhāvādeva bhavānātmānaṃ dūṣayati / ātmano 'bhāve kiṃ bhavatā dūṣaṇīyam / dūṣaṇāddhyasti dūṣayitavyam / atra dūṣaṇam / yuktito nāsyātmā / bhavatā tu (#Uh 31#) tatsadbhāvasya vikalpānmayā bhavato dūṣaṇaṃ kṛtam / yadbhavatoktaṃ dūṣayitavyabhavādastyātmeti / tato dūṣaṇānnāstyātmeti jñātam / bhavata ātmaparigraha ātmābhāvadyotanarthamiti cettadayuktam / bhavadarthāprayogāt / idānīntu svayaṃ bhavatā mama siddhāntaḥ prayuktaḥ / nanu kathaṃ bhavatā jñātaṃ yanmayā bhavadarthaḥ parigṛhītaḥ / atra kāraṇaṃ vaktavyamiti cenmayā khalu pūrvamuktaṃ yatsvārthamaparigṛṇhatā bhavatā parasthāpanā parigṛhītā kathamidānīṃ punaridaṃ pṛcchyate / kathaṃ jñātaṃ yadbhavato 'rtho maya parigṛhīta iti / yato bhavadvacanaṃ viruddhaṃ tasmānnigrahasthānāpattiḥ / anyacca / anaindriyakatvātsannevātmeti bhavatā pūrvaṃ pratijñātaṃ paścāttu dharmabāhulyena sādhitam / sthāpitahetoraniyatatvātpratijñāvirodhācca nigrahasthānam / tasmādbhavadarthanāhau yadi punarahaṃ kiṃcibdravīmi, [yanmayā] pūrvamuktaṃ tasmādetanna bhidyate / tadā vacanasya bahudoṣaprasaṅgaḥ / pakṣapratipakṣayoḥ pratipakṣamaryādā pañcame / tadatikramyoktaṃ vacanaṃ doṣaḥ / yadi vidvān gambhīraṃ nyāyaṃ bhāvayatyuktena dṛṣṭāntenārthāvagamasamarthaśca syāttadā tasya vāda evaṃvidhaṃ dharmaṃ nātikrāmati / vādī prāha / evamukto vadadharmāṇāṃ sāraḥ / eṣa vādasāraḥ sarvavādānāṃ mūlam / etasmādvādātpakṣapratipakṣayoḥ paramotkarṣajñānaṃ jāyate / yathā bīje sukṣetra upte mūlāṅkurāḥ samṛddhāḥ / kukṣetre tūpte phalabhāva eva / etasya dharmasyāpi tathātvam / (#Uh 32#) yadi vidvān kaścit pramāṇavicārakuśalastadā vādānutpādayati / mūrkhastvalpabuddhiretadvādābhyāsenāpi tadavagamāsamarthastattvato vidvān nocyate / tasmādye ye sañjñānotpattiṃ subhāśubhavivekañcecchanti taistaireva saddharmavāda āśrayitavyaḥ / // iti caturthaṃ prakaraṇam // samāptaścāyaṃ granthaḥ /