Mahāmantrānusāriṇī C.0.1. oṃ namo bhagavatyai āryamahāmantrānusāriṇyai / namo vidyārājāya / namaḥ samantabuddhānāṃ // C.1.1.a. evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / veṇuvane karandakanivāpe / C.1.1.b. evaṃ mayā śrutam ekasmin samaye bhagavān vaiśālyṃ viharati sma / markaṭahradatīrekū ṭāgāraśālāyaṃ C.1.2. tatra bhagavān āyuṣmantam ānandam āmantrayate sma / āgamayānanda yena vaiśālīti / evaṃ bhadante ty āyuṣmān ānando bhagavataḥ pratyaśrauṣīt / atha bhagavān vṛjiṣu janapadeṣu janapadacārikāñ caran vaiśālīm anuprāpto vaiśālyāṃ viharaty āmrapālīvane / C.1.3. tatra bhagavān āyuṣmantam ānandam āmantrayate sma / gacchānanda vaiśālīṃ gatvā indrakīle pādaṃ sthāpayitvā imāni mahāmantrānusāriṇī mantrapadāni bhāṣasva / imāś ca gāthāḥ / C.2.1. visarata visarata visarata visarata visarata / C.2.2. buddho lokānukampaka ājñāpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena (AFGH: sarvabhūtānumatena) sarvaśaikṣānumatena / sarvaśrāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāmeśvarānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreṣyānumatena / sarvabhūtānumatena / C.2.3. visarata visarata visarata visarata visarata / C.2.4. buddho lokānukampaka ājñāpayati / mūmcata mūmcata mūmcata mūmcata / mā tiṣṭhantu / ītir vyupaśāmyatu / nirgacchata nirgacchata nirgacchata / C.2.5. buddhaḥ praviśati mahādevo devātidevo devaguruḥ sendrakāś ca devāḥ sabrahmakāḥ saprajāpatikāś catvāraś ca lokapālāḥ praviśanti anekāni ca devatāsahasrāṇy asurendrāś ca / anekāni ca asurasahasrāṇi prativasanti / bahūni ca bhūtasahasrāṇi bhagavato 'bhiprasannāni pravekṣyanti sarvasatvānām arthe / C.2.6. te vo mānarthaṃ kariṣyanti / nirgacchata nirgacchata nirgacchata nirgacchata / kṣiptaṃ palāyata / yadi yūyaṃ duṣṭacittā na palāyeta naśyeta / ye maitracittā nāparādhukāmā rakṣāṃ cānuvartayitukāmās te tiṣṭhantu mataṃ ca praviśantu / C.2.7. buddho lokānukampaka evam ājñāpayati / C.2.8. sumuru 4 suru 4 huru 4 mu 4 praviśati / muru 8 miri 6 muru miri 13 muru mirīti 6 ri 6 rī 6 miri 6 tiri hasa miri ti mirī ri miri kartā karaṃ kartā kaṃkarā karakacā / kaṃkarā 8 kaṃkaro caṃkariti kurīśe / kaṃkari 3 ṣeti / ri 6 rephasāri / phuri 7 pharā anāthānāthā siri thi phuri ruri prāsturi anāthānāthā nirgacchata ripūṃ nirgacchata yadi yūyaṃ duṣṭacittā na palāyeta naśyeta C.2.9. buddho lokānukampaka evam ājñāpayati / praviśati sarvasatvahitādhyāśayo maitrīvihārī kāruṇiko muditāvihārī upekṣāvihārī / C.2.10. ete mantrapadāḥ siddhāḥ siddhagāthā jinoditāḥ / sarveṣāṃ devatānāṃ hi bhūtānāṃ ca hitaiṣiṇāṃ // jñānenāthottamenādya tathā dharmatayāpi ca / jagatām ītayaḥ sarvāḥ śāmyantv ārogyam astu vaḥ // C.3.1. viśaktikā yasya tṛṣṇā vidhvastā viralīkṛtāḥ / śāntacitto hy anāyāsaḥ sa vaḥ svasti kariṣyati // CDFGH: throughout: sarvaḥ svasti C.3.2. yo jagan mokṣamārgasmin niveśayati nāyakaḥ / deśakaḥ sarvadharmāṇāṃ sa vaḥ svasti kariṣyati // C.3.3. gatir yo jagatāṃ śāstā kṛtaṃ yena sukhī bahuḥ / arthāya sarvasatvānāṃ sa vaḥ svasti kariṣyati // C.3.4. yena sarvajagac caitan maitracittena tāyinā / pālitaṃ putravan nityaṃ sa vaḥ svasti kariṣyati // C.3.5. gatir yaḥ sarvasatvānāṃ trāṇaṃ dvīpaḥ parāyaṇaṃ / saṃsāre vartamānānāṃ sa vaḥ svasti kariṣyati // C.3.6. yaḥ sākṣāt sarvadharmāṇām avisaṃvādakaḥ śuciḥ / śucivākyaḥ śucikaraḥ sa vaḥ svasti kariṣyati // C.3.7. yasmiñ jāte mahāvīre samṛddhāḥ sarvasampadaḥ / siddhārthaḥ siddhasaṃbhāraḥ sa vaḥ svasti kariṣyati // C.3.8. yasmiñ jāte vasumatī savaneyaṃ prakaṃpitāḥ / sarve satvāḥ pramuditāḥ sa vaḥ svasti kariṣyati // C.3.9. ṣaḍ vikāraṃ pracalitā yasya bodhau vasuṃdharāḥ / māraś ca durmanā āsīt sa vaḥ svasti kariṣyati // C.3.10. yaśa āsīn muner yasya dharmacakre pravartite / āryasatyāni vadataḥ sa vaḥ svasti kariṣyati // C.3.11. yena tīrthakarāḥ sarve jitā dharmeṇa tāyinā / vaśīkṛtāḥ sarvagaṇāḥ sa vaḥ svasti kariṣyati // C.3.12. svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ / svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ // C.3.13. buddhapuṇyānubhāvena devatānāṃ matena ca / yo yo 'rthaḥ samabhipretaḥ sarvārthodya samṛddhyatāṃ / C.3.14. svasti vo dvipade bhontu svasti vo 'stu catuṣpade / svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca // C.3.15. svasti rātrau svasti divā svasti madhyaṃdine sthite / sarvatra svasti vo bhontu mā caiṣāṃ pāpam āgamat // C.3.16. sarve satvāḥ sarve prāṇāḥ sarve bhūtāś ca kevalāḥ / sarve vai sukhinaḥ santu sarve santu nirāmayāḥ / sarve bhadrāṇi paśyantu mā kaścit pāpam āgamat // C.3.17. yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarīkṣe / kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmaṃ // C.4. ity evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya indrakīle pādaṃ sthāpayitvā imāni mahāmantrānusāriṇīmantrapadāni bhāṣate sma / imāś ca gāthāḥ / C.5.1. visarata visarata visarata visarata visarata / C.5.2. buddho lokānukampaka ājñāpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena / sarvaśaikṣānumatena / sarvaśrāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāmeśvarānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreṣyānumatena / sarvabhūtānumatena / C.5.3. visarata visarata visarata visarata visarata / C.5.4. buddho lokānukampaka ājñāpayati / mūmcata mūmcata mūmcata mūmcata / mā tiṣṭhantu / ītir vyupaśāmyatu / nirgacchata nirgacchata nirgacchata nirgacchata / C.5.5. buddhaḥ praviśati mahādevo devātidevo devaguruḥ sendrakāś ca devāḥ sabrahmakāḥ saprajāpatikāś catvāraś ca lokapālāḥ praviśanti / anekāni ca devatāsahasrāṇi asurendrāś ca / anekāni cāsurasahasrāṇi praviśanti / bahūni ca bhūtasahasrāṇi bhagavato 'bhiprasannāni pravekṣyanti sarvasatvānām arthe / C.5.6. te vo mānarthaṃ kariṣyanti / nirgacchata nirgacchata nirgacchata nirgacchata / kṣipraṃ palāyata / yadi yūyaṃ duṣṭacittā na palāyeta naśyeta / ye maitracittā na cāparādhukāmā rakṣāṃ cānuvartayitukāmās te tiṣṭhantu mataṃ ca praviśantu / C.5.7. buddho lokānukampa evam ājñāpayati / C.5.8 sumuru 4 suru 4 huru 4 mu 4 praviśati / muru 8 miri 6 muru miri 13 muru mirīti 6 ri 6 rī 6 miri 6 tiri hasa miri ti mirī ri miri kartā karaṃ kartā kaṃkarā karakacā / kaṃkarā 8 kaṃkaro caṃkariti kurīśe / kaṃkari 3 ṣeti / ri 6 rephasāri / phuri 7 pharā anāthānāthā siri thi phuri ruri prāsturi anāthānāthā nirgacchata ripūṃ nirgacchata yadi yūyaṃ duṣṭacittā na palāyeta naśyeta C.5.9. buddho lokānukampaka evam ājñāpayati / praviśati sarvasatvahitādhyāśayo maitrīvihārī kāruṇiko muditāvihārī upekṣāvihārī / C.5.10. ete mantrapadāḥ siddhāh siddhagāthā jinoditāḥ / sarveṣāṃ devatānāṃ hi bhūtānāṃ ca hitaiṣiṇāṃ // jñānenāthottamenādya tathā dharmatayāpi ca / jagatām ītayaḥ sarvāḥ śāmyatv ārogyam astu vaḥ // C.6.1. viśaktikā yasya tṛṣṇā vidhvastā viralīkṛtāḥ / śāntacitto hy anāyāsaḥ sa vaḥ svasti kariṣyati // C.6.2. yo jagan mokṣamārgasmin niveśayati nāyakaḥ / deśakaḥ sarvadharmāṇāṃ sa vaḥ svasti kariṣyati // C.6.3. gatir yo jagatāṃ śāstā kṛtaṃ yena sukhī bahu / arthāya sarvasatvānāṃ sa vaḥ svasti kariṣyati // C.6.4. yena sarva jagac caitan maitracittena tāyinā / pālitaṃ putravan nityaṃ sa vaḥ svasti kariṣyati // C.6.5. gatir yaḥ sarvasatvānāṃ trāṇaṃ dvīpaḥ parāyaṇam / saṃsāre varttamānānāṃ sa vaḥ svasti kariṣyati // C.6.6. yaḥ sākṣāt sarvadharmāṇām avisaṃvādakaḥ śuciḥ / śucivākyaḥ śucikaraḥ sa vaḥ svasti kariṣyati // C.6.7. yasmiñ jāte mahāvīre samṛddhāḥ sarvasampadaḥ / siddhārthaḥ siddhasaṃbhāra sa vaḥ svasti kariṣyati // C.6.8. yasmin jāte vasumatī savaneyaṃ prakampitā / sarve satvāḥ pramuditāḥ sa vaḥ svasti kariṣyati // C.6.9. ṣaḍ vikāraṃ pracalitā yasya bodhau vasundharā / māraś ca durmanā āsīt sa vaḥ svasti kariṣyati // C.6.10. yaśa āsīn muner yasya dharmacakre pravartite / āryasatyāni vadataḥ sa vaḥ svasti kariṣyati // C.6.11. yena tīrthakarāḥ sarve jitā dharmeṇa tāyinā / vaśīkṛtāḥ sarvagaṇāḥ sa vaḥ svasti kariṣyati // C.6.12. svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ / svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ // C.6.13. buddhapuṇyānubhāvena devatānāṃ matena ca / yo yo 'rthaḥ samabhipretaḥ sarvārthodya samṛddhyatāṃ / C.6.14. svasti vo dvipade bhontu svasti vo 'stu catuṣpade / svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca // C.6.15. svasti rātrau svasti divā svasti madhyaṃdine sthite / sarvatra svasti vo bhontu mā caiṣāṃ pāpam āgamat // C.3.16. sarve satvāḥ sarve prāṇāḥ sarve bhūtāś ca kevalāḥ / sarve vai sukhinaḥ santu sarve santu nirāmayāḥ / sarve bhadrāṇi paśyantu mā kaścit pāpam āgamat // C.3.17. yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarīkṣe / kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmaṃ // C.7.1. iti tatra buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahatītir vyupaśānte ti / C.7.2. idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvā sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti / C.8. (A) āryamahārakṣāmantrānusāriṇīnāmamahāyānasūtraṃ samāptam iti / (B) āryamahārakṣāmantrānusāriṇī samaptā / (C) iti mantrānusārīnīparīsamāpta / (E) āryamahāmantrānusāriṇīmahāvidyārajñī samāpta ti / (F) āryamahārakṣāmahāmantrānusāraṇīnāmamahāyānasūtraṃ rakṣākalpaṃ samāptaḥ C.9. (A) śubham astu sarvajagatāṃ / (B) ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ / hy avadat teṣāṃ yo nirodha evaṃvādī mahāśramaṇaḥ / śubhaṃ /