Āryatārābhaṭṭārikānāmāṣṭottaraśatakastotra oṃ namaḥ śrīmadāryatārāyai śrīmatpotalake ramye nānādhātuvirājite / nānādrumalatākīrṇe nānāpakṣinikūjite // Tbh_1 nānānirjharajhaṃkāre nānāmṛgasamākule / nānākusumajātībhiḥ samantād adhivāsite // Tbh_2 nānāhṛdayaphalopete ṣaṭpadodgītanisvane / kinnarair madhurair gītair mattavāraṇasaṃkule // Tbh_3 siddhavidyādhāragaṇaiḥ gandharvaiś ca ninādite / munibhir vītarāgaiś ca satataṃ saṃniṣevite // Tbh_4 bodhisatvagaṇaiś cānyaiḥ daśabhūmīśvarair api / āyatārādibhir devīvidyārājñīsahasrakaiḥ // Tbh_5 krodharājagaṇaiś cānyaiḥ hayagrīvādibhir vṛte / sarvasatvahitodyukto bhagavān avalokitaḥ // Tbh_6 vijahāra tataḥ śrīmān padmagarbhāsane sthitaḥ / mahatā tapasā yukto maitryā ca kṛpayānvitaḥ // Tbh_7 dharmaṃ dideśa tasyāṃ sa mahatyāṃ devaparṣadi / tatropaviṣṭam āgamya vajrapāṇir mahābalaḥ // Tbh_8 paramakṛpayā yuktaḥ papracchety avalokitam / taskaroragasiṃhāgnigajavyāghrāmbusaṃkaṭe // Tbh_9 sīdanty amī mune satvā magnāḥ saṃsārasāgare / baddhāḥ saṃsārakaiḥ pāśai rāgadveṣatamopahaiḥ // Tbh_10 mucyante yena saṃsārāt tan me brūhi mahāmune / evam ukte jagannāthaḥ sa śrīmān avalokitaḥ // Tbh_10bis uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinam / śṛṇu guhyakarājendra amitābhasya tāyinaḥ // Tbh_11 praṇidhānavaśotpannā mamājñā lokamātaraḥ / mahākaruṇayopetā jagaduddharaṇoddhṛtāḥ // Tbh_12 uditādityasaṃkāśāḥ pūrṇenduvadanaprabhāḥ / bhāsayanti drumāṃs tārāḥ sadevāsuramānuṣān // Tbh_13 kampayanti trayo lokān trāsyantī yakṣarākṣasān / nīlotpalakarā devī mā bhair mā bhair iti bruvan // Tbh_14 jagatsaṃrakṣaṇārthāya aham utpāditā jinaiḥ / kāntāre śastrasaṃparke nānābhayasamākule // Tbh_15 smaraṇād eva nāmāni satvān rakṣāmy ahaṃ sadā / tārayiṣyāmy ahaṃ nātha nānābhayamahārṇavāt // Tbh_16 tena tāreti maṃ loke gāyanti munipuṃgavāḥ / kṛtāñjalipuṭā bhūtvā tataḥ sādarasādhvasāḥ // Tbh_17 jvalatīryantarīkṣestha idaṃ vacanam abravīt / nāmāṣṭaśatakaṃ brūhi yat purā kīrtitaṃ jinaiḥ // Tbh_18 dāśabhūmīśvarair nāthair bodhisatvair maharddhikaiḥ / sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivardhanam // Tbh_19 dhanahānyakaraṃ caiva ārogyapuṣṭivardhanam / maitrīm ālambya satvānāṃ tat kīrtaya mahāmune // Tbh_20 evam ukte 'tha bhagavān prahasann avalokitaḥ / vyavalokya diśaḥ sarvā maitryā sphuraṇayā dṛśā // Tbh_21 dakṣiṇakaram uddhṛtya puṇyalakṣaṇamaṇḍitam / tam uvāca mahāprājñaḥ sādhu sādhu mahātapaḥ // Tbh_22 nāmāni śṛṇu mahābhāga sarvasatvaikavatsalaḥ / yāni saṃkīrtya manujāḥ samyak te syur dhaneśvarāḥ // Tbh_23 sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ / akālamṛtyunirdagdhāś cyutā yānti sukhāvatīm // Tbh_24 tāny ahaṃ saṃpravakṣyāmi devasaṃghāḥ śṛṇudhva me anumodeta saddharme bhaviṣyadhvaṃ sunirvṛtāḥ // Tbh_25 oṃ locane sulocane tāre tārotsave sarvasatvānukampini / sarvasatvottāriṇi sahasrabhuje sahasranetre // Tbh_26 oṃ namo bhagavate 'valokya āvalokyā / sarvasatvānāṃ cāhaṃ phuṭ svāhā // Tbh_27 oṃ śuddhe viśuddhe śodhanaviśodhani / sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpiṇi // Tbh_28 mahāprājñe pravare pravarabhūṣite parājite / mahāraudri viśvarūpi mahāyaśa // Tbh_29 kalpāgnimahātejā lokadhātrīmahāyaśā / sarasvatī viśālākṣī prajñāśrībuddhivardhanī // Tbh_30 oṃ dhṛtidā puṣṭidā svāhā oṃkārā kāmarūpiṇī / sarvasatvahitodyuktā saṃgrāme tāraṇī jayā // Tbh_31 prajñāpāramitādevī āryātārā manoramā / dundubhisakhinī pūrṇavidyārājñī priyaṃvadā // Tbh_32 candrānanā mahāgaurī ajitā pītavāsasā / mahāmāyā mahāśvetā mahābalaparākramā // Tbh_33 mahāraudrī mahācaṇḍī duṣṭasatvanisūdanī / praśāntā śāntarūpā ca vijayā jvalanaprabhā // Tbh_34 vidyunmālī dhvajī khaḍgī cakrī cāpayutāyudhā / jambhanī stambhanī kālī kālarātrī niśācarī // Tbh_35 rakṣaṇī mohinī śāntā kāntā vibhāvinī śubhā / brāhmaṇī vedamātā ca guhā ca guhavāsinī // Tbh_36 māṅgalyā śaṅkarī saumyā jātavedā manojavā / kāpālinī mahābhāgā saṃdhyā satyāparājitā // Tbh_37 sārthavāhā kṛpadṛṣṭī naṣṭamārgapradarśanī / varadā śāsanī śāstrī strīrūpāmitavikramā // Tbh_38 śavalī yoginī siddhā cāṇḍālī cāmṛtā dhruvā / dhanyā puṇyā mahābhāgā subhāgā priyadarśanī // Tbh_39 kṛtāntatrāsanī bhīmā ugrā ugramahātapā / jagadekahitodyuktā śaraṇya bhaktivatsalā // Tbh_40 vāgīśvarī śivā sūkṣmā nityā sarvārthamātṛkā / sarvārthasādhanī bhadrā goptrī dhātrī dhanaṃjayā // Tbh_41 abhayā gautamī puṇyā śrīmallokeśvarātmajā / tārā nāmaguṇānantā sarvāśāparipūraṇī // Tbh_42 nāmāṣṭottaraśatakaṃ tat kīrtitaṃ hitena vaḥ / rahasyam adbhutaṃ guhyaṃ devānām api durlabham / 43 saubhāgyaṃ bhāgyakaraṇaṃ sarvakīlbiṣanāśanam / sarvavyādhipraśamanaṃ sarvasatvasukhāvaham // Tbh_44 trikāraṃ yaḥ paṭhed dhīmān śuciḥ snānasamāhitaḥ / acireṇaiva kālena rājyaśriyam avāpnuyāt // Tbh_45 duḥkhitaḥ syāt sukhī nityadaridro dhanavān bhavet / jaḍo bhaven mahāprājño medhāvī ca na saṃśayaḥ // Tbh_46 bandhanān mucyate baddho vyavahāre jayo bhavet / śatravo mitratāṃ yānti śṛṅgiṇaś cātha daṃṣṭriṇaḥ // Tbh_47 saṃgrāme saṃkaṭe durge nānābhayasamākule / smaraṇād eva nāmāni sarvapāpāny apohati // Tbh_48 nākālamṛtyur bhavati prāpnoti vipulāṃ śriyam / mānuśyaṃ saphalaṃ janma yasya kasya mahātmanaḥ // Tbh_49 yaś cedaṃ prātar utthāya mānavaḥ kīrtayiṣyati / sa dīrghakālam āyuṣmān śriyaṃ ca labhate naraḥ // Tbh_50 devā nāgās tathā yakṣā gandharvāḥ kaṭapūtanāḥ / piśācarākṣasā bhūtā mātaro raudratejasaḥ // Tbh_51 kṣayāpasmārakārakaś caiva kṣatakākhorḍakādayaḥ / ḍākinyās tārakā pretāḥ skandā mārā mahāgrahāḥ // Tbh_52 chāyām api na laṅghante kiṃ punas tasya vigrahaḥ / duṣṭasatvā na vādhante vyādhayo nākramanti ca // Tbh_53 devāsuram api saṃgrāmam anubhavanti maharddhikāḥ / sarvaiśvaryaguṇair yuktaḥ putrapautraiś ca vardhate // Tbh_54 jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ // Tbh_55 prītimāṃś ca mahāvāgmī sarvaśāstraviśāradaḥ // Tbh_56 kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ / sadāvirahito buddhair yatra yatropapadyate // Tbh_57 ity āryatārābhaṭṭārikāyā nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāptam / // śubham //