yas..tyaj-tvā..rūpam..ādyam..(prabhavati..jagat6..+anekadhā-anugrahāya...[tyaj,..pra-bhū] prakṣīṇa-kleśa-rāśir..viṣam..aviṣadhara1..+anekavaktraḥ..subhogī...[pra-kṣi2,..aviṣadhara,..subhoga],.. sarva-jñāna-prasūtir..bhujaga-parikaraḥ..prīti4..yasya..nityam... deva1..+ahi-īśaḥ..sa..vaḥ..+..avyāt..sita-vimala-tanur..yogada1..yoga-yuktaḥ... atha..yoga-anuśāsanam..... atha..+..iti..+....ayam..adhikāra-arthaḥ... yoga-anuśāsanam..śāstram..adhikṛtam..veditavyam...[adhi-kṛ,..vid1] yogaḥ..samādhiḥ... sa..ca..sārva-bhaumaś..cittasya..dharmaḥ... kṣiptam..mūḍham..vikṣiptam..ekāgram..niruddham..iti..citta-bhūmi1P..... tatra..vikṣipta7..cetasi..vikṣepa-upasarjanī-bhūtaḥ..samādhir..na..yoga-pakṣa7..(vartate...[upasarjana] yas..tu+..ekāgra7..cetasi..sad-bhūtam..artham..(pradyotayati..(kṣiṇoti..ca;..kleśān..karma-bandhanāni..(ślathayati;..nirodham..abhimukham..(karoti...sa..samprajñāta1..yoga..iti+..(ākhyāyate...[pra-dyut,..kṣi2,..ślath,..kṛ1,..ā-khyā] sa..ca..vitarka-anugata1..vicāra-anugata..ānanda-anugata1..+asmitā-anugata..iti..+..upariṣṭād..(nivedayiṣyāmaḥ...[anu-gam,..asmitānugata,..ni-vid] sarva-vṛtti-nirodha7..tu+..asamprajñātaḥ..samādhiḥ... tasya..lakṣaṇa-abhidhitsā3..+..idam..sūtram..(pravavṛte...[lakṣaṇa-abhidhitsā,..pra-vṛt] yogaś..citta-vṛtti-nirodhaḥ. sarvaśabdānugrahaṇāt..samprajñāta1..+api..yoga..iti+..ākhyāyate...[ā-khyā] cittam..hi..prakhyāpravṛttisthitiśīlatvāt..triguṇam... prakhyārūpam..hi..cittasattvam..rajastamas3ḍu..saṃsṛṣṭam..aiśvaryaviṣayapriyam..bhavati... tad..eva..tamasā..+..anuviddham..adharmājñānāvairāgyānaiśvarya-upagam..bhavati...[anu-vyadh] tad..eva..prakṣīṇamohāvaraṇam..sarvataḥ..pradyotamānam..anuviddham..rajas-mātrā3..dharmajñānavairāgyaiśvarya-upagam..bhavati...[pra-kṣi,..pra-dyut,..anu-vyadh] tad..eva..rajas-leśamalāpetam..svarūpapratiṣṭham..sattvapuruṣānyatākhyātimātram..dharmameghadhyāna-upagam..bhavati...[prati-sthā] tat..param..prasaṃkhyānam..ity..ācakṣate..dhyāyinaḥ...[ā-cakṣ] citiśaktir..apariṇāminī+..apratisaṃkramā..darśitaviṣayā..śuddhā..ca..+..anantā..ca..sattvaguṇātmikā..ca..+..iyam..ataḥ+..viparītā..vivekakhyātir..iti...[pariṇāma,..pari-nam,..vipari-i] atas..tasyām..viraktam..cittam..tām..api..khyātim..niruṇaddhi...[vi-rañj,..ni-rudh] tadavastham..saṃskāra-upagam..bhavati. sa..nirbījaḥ..samādhiḥ. na..tatra..kiṃcit..samprajñāyata..iti+..asamprajñātaḥ... dvividhaḥ..sa..yogaś..cittavṛttinirodha..iti. tadavastha7..cetasi..viṣayābhāvād..buddhibodhātman1..puruṣaḥ..kiṃsvabhāva..iti.. tadā..draṣṭṛ6..svarūpa7..+avasthānam.. svarūpapratiṣṭhā..tadānīm..citiśaktir..yathā..kaivalya7... vyutthānacitta7..tu..sati..tathāpi..bhavantī..na..tathā. katham..tarhi,..darśitaviṣayatvāt.. vṛttisārūpyam..itaratra.... vyutthāna7..yāś..cittavṛtt1P..tadaviśiṣṭavṛttiḥ..puruṣaḥ...[vi-śiṣ] tathā..ca..sūtram..--.."ekam..eva..darśanam..khyātir..eva..darśanam"..iti... cittam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatvena..svam..bhavati..puruṣasya..svāminaḥ... tasmāt+..cittavṛttibodha7..puruṣasya..+..anādiḥ..sambandhaḥ+..hetuḥ... tāḥ..punaḥ+..niroddhavyā..bahutva7..sati..cittasya.. vṛtti1P..pañcatayī1P..kliṣṭākliṣṭāḥ..: [ni-rudh] kleśahetukāḥ..karmāśaya-racaya7..kṣetrībhūtāḥ..kliṣṭāḥ...[kṣetra].. khyātiviṣayā..guṇādhikāravirodhin1PF..+..akliṣṭāḥ... kliṣṭapravāhapatitā..api+..akliṣṭāḥ. kliṣṭacchidra7P+..api+....akliṣṭā..bhavanti... akliṣṭ-cchida7P..kliṣṭā..iti. tathājātīyakāḥ..saṃskārā..vṛttibhir..eva..kriyante... saṃskāraiś..ca..vṛtt1P..iti... evam..vṛttisaṃskāracakram..aniśam..āvartate...[ā-vṛt] tad..evambhūtam..cittam..avasitādhikāram..ātmakalpena..vyavatiṣṭhate..pralayam..vā..gacchatīti...[ava-so,..vyava-sthā] tāḥ..kliṣṭāś..ca..+..akliṣṭāś..ca..pañcadhā..vṛtti1P... pramāṇaviparyayavikalpanidrāsmṛti1P. pratyakṣānumānāgamāḥ..pramāṇāni. indriyapraṇālikā3..cittasya..bāhyavastūparāgāt..tadviṣayā..sāmānyaviśeṣātmanaḥ..+..arthasya..viśeṣāvadhāraṇapradhānā..vṛttiḥ..pratyakṣam..pramāṇam... phalam..aviśiṣṭaḥ..pauruṣeyaś..cittavṛttibodhaḥ...[vi-śiṣ] pratisaṃvedī..puruṣa..iti+..upariṣṭād..upapādayiṣyāmaḥ...[pratisaṃveda,..upa-pad] anumeyasya..tulyajātīya7P..anuvṛtta1..bhinnajātīya5P..vyāvṛttaḥ..sambandha1..yas..tadviṣayā..sāmānyāvadhāraṇapradhānā..vṛttir..anumānam...[anu-vṛt,..vyā-vṛt] yathā..deśāntaraprāpti5..gatimat+..candratārakam..caitravat,..vindhyaś..ca..+..aprāptir..agatiḥ... āpta3..dṛṣṭaḥ..+..anumitaḥ+..vā..+..arthaḥ..paratra..svabodhasaṃkrānti4..śabda3..+..upadiśyate,..śabdāt..tadarthaviṣayā..vṛttiḥ..śrotṛ6..āgamaḥ... yasya..+..aśraddheyārthaḥ..vaktṛ1..na..dṛṣṭānumitārthaḥ..sa..āgamaḥ..plavate...[śrad-dhā,..plu] mūlavaktṛ7..tu..dṛṣṭānumitārtha7..nirviplavaḥ..syāt...[vi-plu..] viparyaya1..mithyājñānam..atadrūpapratiṣṭham... sa..kasmād..na..pramāṇam... yataḥ..pramāṇa3..bādhyate... bhūtārthaviṣayatvāt..pramāṇasya... tatra..pramāṇa3..bādhanam..apramāṇasya..dṛṣṭam... tadyathā..--..dvicandradarśanam..sadviṣaya3..+..ekacandradarśana3..bādhyata..iti... sā..+..iyam..pañcaparvan1..[parva1F?]..bhavaty..avidyā,..avidyāsmitārāgadveṣābhiniveśāḥ..kleśā..iti... eta..eva..svasaṃjñābhis..tamas..+..mohaḥ..+..mahāmohas..tāmisraḥ..+..andhatāmisra..iti... ete..cittamalaprasaṅga3..abhidhāsyante...[abhi-dhā] śabdajñānānupātī..vastuśūnyo..vikalpaḥ...[anupāta] sa..na..pramāṇa-upārohī...[upāroha] na..viparyaya-upārohī...[upāroha].. vastuśūnyatva7..api..śabdajñānamāhātmyanibandhana1..vyavahāraḥ..dṛśyate...[dṛś] tadyathā..--caitanyam..puruṣasya..svarūpam..iti. yadā..citir..eva..puruṣas..tadā..kim..atra..kena..vyapadiśyate.[vyapa-diś] bhavati..ca..vyapadeśa7..vṛttiḥ. yathā..caitrasya..gaur..iti. tathā..pratiṣiddhavastudharma1..niṣkriyaḥ..puruṣah,..tiṣṭhati..bāṇaḥ..sthāsyati..sthita..iti...[prati-sidh] gatinivṛtti7..dhātu-arthamātram..gamyate...[gam].... tathā..anutpattidharmā..puruṣa..iti,..utpattidharmasya..+..abhāvamātram..avagamyate..na..puruṣānvayī..dharmaḥ...[ava-gam,..anvaya] tasmād..vikalpita1..sa..dharmas..tena..ca..+..asti..vyavahāra..iti...[vi-klp] abhāvapratyayālambanā..vṛttir..nidrā... sā..ca..samprabodha7..pratyavamarśāt..pratyayaviśeṣaḥ... katham,..sukham..aham..asvāpsam...[svap] prasannam..me..manas+..prajñām..me..viśāradīkaroti... duhkham..aham..asvāpsam..styānam..me..manas+..bhramaty..anavasthitam... gāḍham..mūḍhaḥ..+..aham..asvāpsam...[svap] gurūṇi..me..gātrāṇi... klāntam..me..cittam...[klam] alasam..muṣitam..iva..tiṣṭhatīti...[sthā] sa..khalu+..ayam..prabuddhasya..pratyavamarśa1..na..syād..asati..pratyayānubhava7..tadāśritāḥ..smṛti1P..ca..tadviṣayā..na..syuḥ...[pra-budh,..ā-śri] tasmāt..pratyayaviśeṣa1....nidrā. sā..ca..samādhi7..itarapratyayavad..niroddhavyā..+..iti...[ni-rudh] anubhūtaviṣayāsampramoṣaḥ..smṛtiḥ...[anu-bhū] kim..pratyayasya..cittam..smarati+..āhosvid..viṣayasya..+..iti...[smṛ] grāhya-uparaktaḥ..pratyaya1..grāhyagrahaṇa-ubhayākāranirbhāsas..tajjātīyakam..saṃskāram..ārabhate...[ā-rabh] sa..saṃskāraḥ..svavyañjakāñjanas..tadākārām..eva..grāhyagrahaṇa-ubhayātmikām..smṛtim..janayati...[jan] tatra..grahaṇākārapūrvā..buddhiḥ. grāhyākārapūrvā..smṛtiḥ. sā..ca..dvayī..--..bhāvitasmartavyā..ca..+..abhāvitasmartavyā..ca... svapna7..bhāvitasmartavyā... jāgratsamayā7..tu+..abhāvitasmartavyā..+..iti... sarvāḥ..smṛti1P..pramāṇaviparyayavikalpanidrāsmṛtīnām..anubhavāt..prabhavanti...[pra-bhū] sarvāś..caitā..vṛtti1P..sukhaduhkhamohātmikāḥ. sukhaduhkhamohāś..ca..kleśa7P..vyākhyeyāḥ...[vyā-khyā] sukhānuśayī..rāgaḥ...[anuśaya] duhkhānuśayī..dveṣaḥ...[anuśaya] mohaḥ..punar..avidyā..+..iti. etāḥ..sarvā..vṛtt1P..niroddhavyāḥ...[ni-rudh]........ āsām..nirodha7..samprajñātā..vā..samādhir..bhavaty..asamprajñāta1..vā..+..iti...[bhū].. atha..+..āsām..nirodha7..ka..upāya..iti,.... abhyāsavairāgyābhyām..tannirodhaḥ.... cittanadī..nāma..+..ubhayatovāhinī..vahati..kalyāṇāya..vahati..pāpāya..ca... yā..tu..kaivalyaprāgbhārā..vivekaviṣayanimnā..sā..kalyāṇavahā. saṃsāraprāgbhāra..+..avivekaviṣayanimnā..pāpavahā. tatra..vairāgya3..viṣayasrotas1..khilī-kriyate...[khila] vivekadarśanābhyāsa3..vivekasrotas1..udghāṭyata..iti+..ubhayādhīnaś..cittavṛttinirodhaḥ...[ut-han].. tatra..sthiti7..yatnaḥ..+..abhyāsaḥ... cittasya..+..avṛttikasya..praśāntavāhitā..sthitiḥ...[pra-śam] tadarthaḥ..prayatna1..vīryam..utsāhaḥ. tat..sampipādayiṣā3..tat..sādhanānuṣṭhānam..abhyāsaḥ...[sam-pad] sa..tu..dīrghakālanairantaryasatkārāsevita1..dṛḍhabhūmiḥ...[nirantara] dīrghakālāsevita1..nirantarāsevitaḥ..satkārāsevitaḥ. tapasā..brahmacarya3..vidyā3..śraddhā3..ca..sampāditaḥ..satkāravān..dṛḍhabhūmir..bhavati...[sam-pad] vyutthānasaṃskāra3..drāk+..iti+..eva..+..anabhibhūtaviṣaya..ity..arthaḥ. dṛṣṭānuśravikaviṣayavitṛṣṇasya..vaśīkārasaṃjñā..vairāgyam. strī1P..+..annapānam..aiśvaryam..iti..dṛṣṭaviṣaya7..vitṛṣṇasya..svargavaidehyaprakṛtilayatvaprāpti7..ānuśravikaviṣaya7..vitṛṣṇasya..divyādivyaviṣayasamprayoga7..+api..cittasya..viṣayadoṣadarśinaḥ..prasaṃkhyānabalād..anābhogātmikā..heya-upādeyaśūnyā..vaśīkārasaṃjñā..vairāgyam... tat..param..puruṣakhyāti5..guṇavaitṛṣṇyam. dṛṣṭānuśravikaviṣayadoṣadarśin1..viraktaḥ..puruṣadarśanābhyāsāt..tat..+..śhuddhipravivekāpyāyitabuddhir..guṇa5P+..vyaktāvyaktadharmaka5P..virakta..iti...[vi-rañj,..ā-pyai] tad..dvayam..vairāgyam. tatra..yad..uttaram..tat+..jñānaprasādamātram. yasya..+..udaya7..sati..yogin1..pratyuditakhyātir..evam..manyate..--..prāptam..prāpaṇīyam,..kṣīṇāḥ..kṣetavyāḥ..kleśāh,..chinnaḥ..śliṣṭaparvan1..bhavasaṃkramah,..yasya..+..avicchedāt+..janitvā..ṃriyate..mṛtvā..ca..jāyata..iti... jñānasya..+..eva..parā..kāṣṭhā..vairāgyam. etasya..+..eva..hi..na..+..antarīyakam..kaivalyam..iti. atha..+..upāyadvaya3..niruddhacittavṛtti5..katham..ucyate..samprajñātaḥ..samādhir..iti.. vitarkavicārānandāsmitārūpānugamāt..samprajñātaḥ... vitarkaś..cittasya..+..ālambana7..sthūla..ābhogaḥ. sūkṣma1..vicāraḥ. ānanda1..hlādaḥ. ekātmikā..saṃvid..asmitā. tatra..prathamaś..catuṣṭayānugataḥ..samādhiḥ..savitarkaḥ...[anu-gam] dvitīya1..vitarkavikalaḥ..savicāraḥ. tṛtīya1..vicāravikalaḥ..sānandaḥ. caturthas..tadvikalaḥ..+..asmitāmātra..iti... sarva..ete..sālambanāḥ..samādhayaḥ. atha..+..asamprajñātaḥ..samādhiḥ..kimupāyaḥ..kiṃsvabhāvo..vā..+..iti.. virāmapratyayābhyāsapūrvaḥ..saṃskāraśeṣa1..anyaḥ... sarvavṛttipratyastamaya7..saṃskāraśeṣa1..nirodhaś..cittasya..samādhir..asamprajñātaḥ. tasya..param..vairāgyam..upāyaḥ. sālambana1..hy..abhyāsas..tatsādhanāya..na..kalpata..iti..virāmapratyaya1..nirvastuka..ālambanīkriyate...[klp,..ālambana] sa..ca..+..arthaśūnyaḥ. tadabhyāsapūrvakam..hi..cittam..nirālambanam..abhāvaprāptam..iva..bhavatīty..eṣa..nirbījaḥ..samādhir..asamprajñātaḥ. sa..khalu+..ayam..dvividhaḥ..--..upāyapratyaya1..bhavapratyayaś..ca. tatra..+..upāyapratyaya1..yoginām..bhavati.. bhavapratyaya1..videhaprakṛtilayānām.. videhānām..devānām..bhavapratyayaḥ. te..hi..svasaṃskāramātra-upayoga3..citta3..kaivalyapadam..iva..+..anubhavantaḥ..svasaṃskāravipākam..tathājātīyakam..ativāhayanti...[ati-vah] tathā..prakṛtilayāḥ..sādhikāra7..cetasi..prakṛtilīne..kaivalyapadam..iva..+..anubhavanti,..yāvan..na..punar..āvartate..+adhikāravaśāc..cittam..iti...[ā-vṛt] śraddhāvīryasmṛtisamādhiprajñāpūrvaka..itareṣām. upāyapratyaya1..yoginām..bhavati. śraddhā..cetasaḥ..samprasādaḥ. sā..hi..jananīva..kalyāṇī..yoginam..pāti... tasya..hi..śraddadhānasya..vivekārthino..vīryam..upajāyate...[śrad-dhā] samupajātavīryasya..smṛtir..upatiṣṭhate...[upa-sthā] smṛti-upasthāna7..ca..cittam..anākulam..samādhīyate...[samā-dhā] samāhitacittasya..prajñāviveka..upāvartate...[samā-dhā,..upā-vṛt] yena..yathārtham..vastu..jānāti...[jñā] tadabhyāsāt..tattadviṣayāc..ca..vairāgyād..asamprajñātaḥ..samādhir..bhavati. te..khalu..nava..yogino..mṛdumadhyādhimātra-upāyā..bhavanti. tadyathā..--..mṛdūpāyo..madhya-upāya1..adhimātra-upāya..iti... tatra..mṛdūpāyas..trividhaḥ..--..mṛdusaṃvega1..madhyasaṃvegas..tīvrasaṃvega..iti. tathā..madhya-upāyas..tathā..+..adhimātra-upāya..iti... tatra..+..adhimātra-upāyānām.. tīvrasaṃvegānām..āsannaḥ...[ā-sad] samādhilābhaḥ..samādhiphalam..ca..bhavatīti. mṛdumadhyādhimātratvāt..tataḥ..+..api..viśeṣaḥ. mṛdutīvra1..madhyatīvra1..adhikātratīvra..iti... tataḥ..+..api..viśeṣaḥ. tadviśeṣād..api..mṛdutīvrasaṃvegasya..+..āsannaḥ...tataḥ+..madhyatīvrasaṃvegasya..+..āsannatarah,..tasmād..adhimātratīvrasaṃvegasya..+..adhimātra-upāyasya..+..apy..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..+..iti...[ā-sad] kim..etasmād..eva..+..āsannatamaḥ..samādhir..bhavati. atha..+..asya..lābha7..bhavati+..anyaḥ..+..api..kaścid..upāyo..na..vā..+..iti.. īśvara-praṇidhānād..vā.. praṇidhānād..bhaktiviśeṣād..āvarjita..īśvaras..tam..anugṛhṇāty..abhidhyānamātreṇa...[ā-vṛj,..anu-grah] tadabhidhyānamātrād..api..yogina..āsannatamaḥ..samādhilābhaḥ..samādhiphalam..ca..bhavatīti. atha..pradhānapuruṣavyatiriktaḥ..kaḥ..+..ayam..īśvara1..nāma..+..iti.. kleśakarmavipākāśayair..aparāmṛṣṭaḥ..puruṣaviśesa..īśvaraḥ..[vyati-ric,..parā-mṛś] avidyādayaḥ..kleśāḥ. kuśalākuśalāni..karmāṇi. tatphalam..vipākaḥ. tadanuguṇā..vāsanā..āśayāḥ. te..ca..manasi..vartamānāḥ..puruṣa7..vyapadiśyante,..sa..hi..tatphalasya..bhoktṛ1..iti...[vṛt] yathā..jayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate. yo..hy..anena..bhoga3..aparāmṛṣṭaḥ..sa..puruṣaviśeṣa..īśvaraḥ... kaivalyam..prāptās..tarhi..santi..ca..bahu1P..kevalinaḥ. te..hi..trīṇi..bandhanāni..chid-tvā..kaivalyam..prāptā..īśvarasya..ca..tatsambandha1..na..bhūta1..na..bhāvī. yathā..muktasya..pūrvā..bandhakoṭiḥ..prajñāyate..na..+..evam..īśvarasya. yathā..vā..prakṛtilīnasya..+..uttarā..bandhakoṭiḥ..sambhāvyate..naivam..īśravasya. sa..tu..sadā..+..eva..muktaḥ..sadā..+..eva..+..īśvara..iti... yo..+asau..prakṛṣṭasattva-upādānād..īśvarasya..śāśvatika..utkarṣaḥ..sa..kim..sanimitta..āhosvin..nirnimitta..iti. tasya..śāstram..nimittam. śāstram..punaḥ..kimnimittam,..prakṛṣṭasattvanimittam. etayoḥ..śāstra-utkarṣayor..īśvarasattva7..vartamānayor..anādiḥ..sambandhaḥ. etasmād..etad..bhavati..sadā..+..eva..īśvaraḥ..sadā..+..eva..mukta..iti... tac..ca..tasya..+..aiśvaryam..sāmyātiśayavinirmuktam. na..tāvad..aiśvaryāntara3..tad..atiśayyate...[ati-śī,..atiśaya] yad..eva..+..atiśayi..syāt..tad..eva..tat..syāt...[atiśaya] tasmād..yatra..kāṣṭhāprāptir..aiśvaryasya..sa..īśvara..iti. na..ca..tat..samānam..aiśvaryam..asti. kasmāt,..dvayos..tulyayor..ekasmin..yugapatkāmita7..artha7..navam..idam..astu..purāṇam..idam..astu+..ity..ekasya..siddhi7..itarasya..prākāmyavighātād..ūnatvam..prasaktam...[pra-sañj] dvayoś..ca..tulyayor..yugapatkāmitārthaprāptir..nāsti. arthasya..viruddhatvāt. tasmād..yasya..sāmyātiśayair..vinirmuktam..aiśvaryam..sa..eva..+īśvaraḥ... sa..ca..puruṣaviśeṣa..iti. kiṃca.. tatra..niratiśayam..sarvajñabījam.... yad..idam..atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam..alpam..bahu+..iti..sarvajñabījam..etad..vivardhamānam..yatra..niratiśayam..sa..sarvajñaḥ. asti..kāṣṭhāprāptiḥ..sarvajñabījasya..sātiśayatvāt..parimāṇavad..iti. yatra..kāṣṭhāprāptir..jñānasya..sa..sarvajñaḥ. sa..ca..puruṣaviśeṣa..iti. sāmānyamātra-upasaṃhāra7..ca..kṛta-upakṣayam..anumānam..na..viśeṣapratipatti7..samartham..iti... tasya..saṃjñādiviśeṣapratipattir..āgamataḥ..paryanveṣyā...[paryanu-iṣ] tasya..+..ātmānugrahābhāva7..api..bhūtānugrahaḥ..prayojanam. jñānadharma-upadeśa3..kalpapralayamahāpralaya7P..saṃsāriṇaḥ..puruṣān..uddhariṣyāmīti...[upadeśa,..ud-dhṛ] tathā..ca..+..uktam..--..ādividvān..nirmāṇacittam..adhiṣṭhāya..kāruṇyād..bhagavān..para-ṛṣir..āsuri4..jijñāsamānāya..tantram..pra-uvāca..+..iti...[pra-vac] sa..eṣaḥ.. pūrva6P..api..guruḥ..kāla3..anavacchedāt.. pūrva1P..hi..guru1P..kāla3..avacchidyante...[ava-chid] yatra..+..avacchedārtha3..kāla1..na..+..upāvartate..sa..eṣa..pūrva6P..api..guruḥ...[upā-vṛt] yathāsya..sargasya..+..ādi7..prakarṣagati3..siddhas..tathā..+..atikrāntasargādi7P..api..pratyetavyaḥ...[ati-kram,..prati-i] tasya..vācakaḥ..praṇavaḥ. vācya..īśvaraḥ..praṇavasya. kim..asya..saṃketakṛtam..vācyavācakatvam..atha..pradīpaprakāśavad..avasthitam..iti...[ava-sthā] sthita1..+asya..vācyasya..vācaka3..saha..sambandhaḥ. saṃketas..tu+..īśravasya..sthitam..evārtham..abhinayati...[abhi-nī] yatha..+..avasthitaḥ..pitṛ-putrayoḥ..sambandhaḥ..saṃkata3..avadyotyate,..ayam..asya..pitṛ1,..ayam..asya..putra..iti...[ava-dyut] sargāntara7P..api..vācyavācakaśaktiapekṣas..tathaiva..saṃketaḥ..kriyate. sampratipattinityatā3..nityaḥ..śabdārthasambandha..ity..āgaminaḥ..pratijānate...[prati-jñā] vijñātavācyavācakatvasya..yoginaḥ.. tajjapas..tadarthabhāvanam. praṇavasya..japaḥ..praṇavābhidheyasya..ca..+..īśvarasya..bhāvanam...[abhi-dhā] tad..asya..yoginaḥ..praṇavam..japataḥ..praṇavārtham..ca..bhāvayataś..cittam..ekāgram..sampadyate. tathā..ca..+..uktam.."svādhyāyād..yogam..āsīta..yogāt..svādhyāyam..óāsateú;..svādhyāyayogasampatti3..paramātman1..prakāśate"..iti... kiṃca..+..asya..bhavati.. tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca.. [prati-añc] ye..tāvad..antarāyā..vyādhiprabhṛti1P..te..tāvad..īśvarapraṇidhānān..na..bhavanti. svarūpadarśanam..api+..asya..bhavati. yathā..+..eva..+..īśvaraḥ..puruṣaḥ..śuddhaḥ..prasannaḥ..kevala1..anupasargas..tathāyam..api..buddhi6..pratisaṃvedin1..yaḥ..puruṣas..tam..adhigacchati...[pratisaṃveda,..adhi-gam] atha..ke..+antarāyā..ye..cittasya..vikṣepāḥ. ke..punas..te..kiyanto..vā..+..iti.. vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni..cittavikṣepās..te..+antarāyāḥ.. navāntarāyāś..cittasya..vikṣepāḥ. saha..+..ete..cittavṛttibhir..bhavanti. eteṣām..abhāva7..na..bhavanti..pūrva-uktāś..cittavṛttayaḥ. vyādhir..dhāturasakaraṇavaiṣamyam. styānam..akarmaṇyatā..cittasya. saṃśaya..ubhayakoṭispṛgvijñānam..syād..idam..evam..naivam..syād..iti...[spṛś] pramādaḥ..samādhisādhanānām..abhāvanam. ālasyam..kāyasya..cittasya..ca..gurutvād..apravṛttiḥ. aviratiś..cittasya..viṣayasamprayogātman1..gardhaḥ. bhrāntidarśanam..viparyayajñānam. alabdhabhūmikatvam..samādhibhūmi6..alābhaḥ. anavasthitatvam..yal..labdhāyām..bhūmi7..cittasyāpratiṣṭhā. samādhipratilambha7..hi..sati..tadavasthitam..syād..iti. ete..cittavikṣepā..nava..yogamalā..yogapratipakṣā..yogāntarāyā..iti+..abhidhīyante...[abhi-dhā] duhkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā..vikṣepasahabhū1P... duhkham..ādhyātmikam..ādhibhautikam..ādhidaivikam..ca...[adhyātman,..adhibhūta,..adhidaiva] yenābhihatāḥ..prāṇinas..tadapaghātāya..prayatante..tad..duhkham.(?).. daurmanasyam..icchāvighātāc..cetasaḥ..kṣobhaḥ... yad..aṅgāni+..ejayati..kampayati..tad..aṅgamejayatvam. prāṇa1..yad..bāhyam..vāyum..ācāmati..sa..śvāsaḥ. yat..kauṣṭhyam..vāyum..nihsārayati..sa..praśvāsaḥ...[koṣṭhā] ete..vikṣepasahabhū1P..vikṣiptacittasya..+..ete..bhavanti...[sahabhū] samāhitacittasya..+..ete..na..bhavanti...[samā-dhā] atha..+..ete..vikṣepāḥ..samādhipratipakṣās..tābhyām..eva..+..abhyāsavairāgyābhyām..niroddhavyāḥ...[ni-rudh] tatra..+..abhyāsasya..viṣayam..upasaṃharann..idam..āha.. tatpratiṣedhārtham..ekatattvābhyāsaḥ.. vikṣepapratiṣedhārtham..ekatattvāvalambanam..cittam..abhyaset...[abhi-as] yasya..tu..pratyarthaniyatam..pratyayamātram..kṣaṇikam..ca..cittam..tasya..sarvam..eva..cittam..ekāgram..nāsty..eva..vikṣiptam. yadi..punar..idam..sarvataḥ..pratyāhṛtya..+..ekasminn..artha7..samādhīyate..tadā..bhavaty..ekāgram..iti+..ataḥ+..na..pratyarthaniyatam...[samā-dhā] yo..+api..sadṛśapratyayapravāha3..cittam..ekāgram..manyate..tasya..+..ekāgratā..yadi..pravāhacittasya..dharmas..tadā..+..ekam..nāsti..pravāhacittam..kṣaṇikatvāt... atha..pravāhāṃśasya..+..eva..pratyayasya..dharmah,..sa..sarvaḥ..sadṛśapratyayapravāhin1..vā..visadṛśapratyayapravāhin1..vā..pratyarthaniyatatvād..ekāgra..eva..+..iti..vikṣiptacittānupapattiḥ...[pravāha] tasmād..ekam..anekārtham..avasthitam..cittam..iti...[ava-sthā] yadi..ca..citta3..eka3..ananvitāḥ..svabhāvabhinnāḥ..pratyayā..jāyerann..atha..katham..anyapratyayadṛṣṭasya..+..anyaḥ..smartṛ1..bhavet. anyapratyaya-upacitasya..ca..karma-āśayasya..+..anyaḥ..ópratyayaú..upabhoktṛ1..bhavet... kathaṃcit..samādhīyamānam..api+..etad..gomayapāyasīyanyāyam..ākṣipati...[ā-kṣip] kiṃca..svātmānubhavāpahnavaś..cittasyānyatva7..prāpnoti...[pra-āp] katham,..yad..aham..adrākṣam..tat..spṛśāmi..yac..cāsprākṣam..tat..paśyāmīty..aham..iti..pratyayaḥ..sarvasya..pratyayasya..bheda7..sati..pratyayiny..abheda3..+..upasthitaḥ... ekapratyayaviṣaya1..ayam..abhedātman1..aham..iti..pratyayaḥ..katham..atyantabhinna7P..citta7P..vartamānaḥ..sāmānyam..ekam..pratyayinam..āśrayet...[ā-śri] svānubhavagrāhyaś..cāyam..abhedātman1..aham..iti..pratyayaḥ. na..ca..pratyakṣasya..māhātmyam..pramāṇāntara7..abhibhūyate...[abhi-bhū] pramāṇāntaram..ca..pratyakṣabala3..eva..vyavahāram..labhate. tasmād..ekam..anekārtham..avasthitam..ca..cittam. yasya..cittasyāvasthitasya..+..idam..śāstra3..parikarma..nirdiśyate...tat..katham.. maitrīkaruṇāmudita.upekṣāṇām..sukhaduhkhapuṇyāpuṇyaviṣayāṇām..bhāvanātaś..cittaprasādanam.. tatra..sarvaprāṇin7P..sukhasambhogāpanna7P..maitrīm..bhāvayet. duhkhita7P..karuṇām. puṇyātmaka7P..muditām. apuṇyaśīla7P..upekṣām. evam..asya..bhāvayataḥ..śukla1..dharma..upajāyate. tataś..ca..cittam..prasīdati...[pra-sad] prasannam..ekāgram..sthitipadam..labhate. pracchardanavidhāraṇābhyām..vā..prāṇasya. kauṣṭhyasya..vāyu6..nāsikāpuṭābhyām..prayatnaviśeṣād..vamanam..pracchardanam,..vidhāraṇam..prāṇāyāmas..tābhyām..vā..manasaḥ..sthitim..sampādayet. viṣayavatī..vā..pravṛttir..utpannā..manasaḥ..sthitinibandhanī...[nibandhana] nāsikāgra7..dhārayato..+asya..yā..divyagandhasaṃvit..sā..gandhapravṛttiḥ. jihvāgra7..rasasaṃvit. tāluni..rūpasaṃvit. jihvāmadhya7..sparśasaṃvit. jihvāmūla7..śabdasaṃvid..iti+..etā..vṛtti1P..utpannāś..cittam..sthiti7..nibadhnanti,..saṃśayam..vidhamanti,..samādhiprajñāyām..ca..dvārībhavantīti...[ni-bandh,..vi-dham,..dvāra].. etena..candrādityagrahamaṇipradīparaśmi-ādiṣu..pravṛttir..utpannā..viṣayavaty..eva..veditavyā...yady..api..hi..tattat-śāstrānumānācārya-upadeśair..avagatam..arthatattvam..sadbhūtam..eva..bhavati... eteṣām..yathābhūtārthapratipādanasāmarthyāt,..tathāpi..yāvad..ekadeśa1..+api..kaścit+..na..svakaraṇasaṃvedya1..bhavati..tāvat..sarvam..parokṣam..ivāpavargādiṣu..sūkṣma7P..arth7P..na..dṛḍhām..buddhim..utpādayati...[ut-pad].. tasmāc..+śāstrānumānācārya-upadeśa-upodbalanārtham..evāvaśyam..kaścid..arthaviśeṣaḥ..pratyakṣīkartavyaḥ... tatra..tadupadiṣṭārtha-ekadeśapratyakṣatva7..sati..sarvam..sūkṣmaviṣayam..api..āpavargāc..chraddhīyate...[śrad-dhā] etadartham..eva..+..idam..cittaparikarma..nirdiśyate. aniyatāsu..vṛttiṣu..tadviṣayāyām..vaśīkārasaṃjñāyām..upajātāyām..samartham..syāt..tasya..tasyārthasya..pratyakṣīkaraṇāya..+..iti...[pratyakṣa] tathā..ca..sati..śraddhāvīryasmṛtisamādhi1P..asyāpratibandha3..bhaviṣyantīti. viśokā..vā..jyotiṣmatī. pravṛttir..utpannā..manasaḥ..sthitinibandhanīti+..anuvartate...[nibandhana,..anu-vṛt] hṛdayapuṇḍarīka7..dhārayato..yā..buddhisaṃvit,..buddhisattvam..hi..bhāsvaram..ākāśakalpam,..tatra..sthitivaiśāradyāt..pravṛttiḥ..sūrya-indugrahamaṇiprabhārūpākār3..vikalpate...[vi-klp] tathāsmitāyām..samāpannam..cittam..nistaraṅgamahodadhikalpam..śāntam..anantam..asmitāmātram..bhavati...[udadhi] yatra..idam..uktam..--.."tam..aṇumātram..ātmānam..anuvidyāsmīti+..evam..tāvat..samprajānīte"..iti...[anu-vid,..sampra-jñā] eṣā..dvayī..viśokā..viṣayavatī,..asmitāmātrā..ca..pravṛttir..jyotiṣmatīti+..ucyate. yayā..yoginaś..cittam..sthitipadam..labhata..iti. vītarāgaviṣayam..vā..cittam. vītarāgacittālambana-uparaktam..vā..yoginaś..cittam..sthitipadam..labhata..iti...[upa-rañj] svapnanidrājñānālambanam..vā. svapnajñānālambanam..vā..nidrājñānālambanam..vā..tadākāram..yoginaś..cittam..sthitipadam..labhata..iti. yathābhimatadhyānād..vā. yad..evābhimatam..tad..eva..dhyāyet. tatra..labdhasthitikam..anyatrāpi..sthitipadam..labhata..iti. paramāṇuparamamahattvānta1..asya..vaśīkāraḥ. sūkṣma7..niviśamānasya..paramāṇu-antam..sthitipadam..labhata..iti. sthūla7..niviśamānasya..paramamahattvāntam..sthitipadam..cittasya. evam..tām..ubhayīm..koṭim..anudhāvato..yo..+syāpratīghātaḥ..sa..para1..vaśīkāraḥ. tadvaśīkārāt..paripūrṇam..yoginaś..cittam..na..punar..abhyāsakṛtam..parikarma..+..apekṣata..iti... atha..labdhasthitikasya..cetasaḥ..kiṃsvarūpā..kiṃviṣayā..vā..samāpattir..iti,..tad..ucyate..--... kṣīṇavṛtter..abhijātasya..+..iva..maṇi6..grahītṛgrahaṇagrāhya7P..tatsthatadañjanatā..samāpattiḥ... kṣīṇavṛtt16..iti..pratyastamitapratyayasya..+..iti..+..arthaḥ... abhijātasya..+..iva..maṇi6..iti..dṛṣṭānta-upādānam. yathā..sphaṭika..upāśrayabhedāt..tattadrūpa-uparakta..upāśrayarūpākāra3..nirbhāsata..tathā..grāhyālambana-uparaktam..cittam..grāhyasamāpannam..grāhyasvarūpākāra3..nirbhāsate...[uparakta] bhūtasūkṣma-uparaktam..bhūtasūkṣmasamāpannam..bhūtasūkṣmasvarūpābhāsam..bhavati... tathā..sthūlālambana-uparaktam..sthūlarūpasamāpannam..sthūlarūpābhāsam..bhavati... tathā..viśvabheda-uparaktam..viśvabhedasamāpannam..viśvarūpābhāsam..bhavati... tathā..grahaṇa7P..apīndriya7P..api..draṣṭavyam...[dṛś] grahaṇālambana-uparaktam..grahaṇasamāpannam..grahaṇasvarūpākāra3..nirbhāsate... tathā..grahītṛpuruṣālambana-uparaktam..grahītṛpuruṣasamāpannam..grahītṛpuruṣasvarūpākāra3..nirbhāsate... tathā..muktapuruṣālambana-uparaktam..muktapuruṣasamāpannam..muktapuruṣasvarūpākāra3..nirbhāsata..iti... tad..evam..abhijātam..aṇikalpasya..cetaso..grahītṛgrahaṇagrāhya7P..puruṣa-indriyabhūta7P..yā..tatsthatadañjanatā..teṣu..sthitasya..tadākārāpattiḥ..sā..samāpattir..ity..ucyate... tatra..śabdārthajñānavikalpaiḥ..saṃkīrṇā..savitarkā..samāpattiḥ...[sam-kṛ] tadyathā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam..ity..avibhāga3..vibhaktānām..api..grahaṇam..dṛṣṭam... vibhajyamānāś..cānye..śabdadharmā..anye..+arthadharmā..anye..vijñānadharmā..iti+..eteṣām..vibhaktaḥ..panthāḥ...[path] tatra..samāpannasya..yogino..yo..gavādyarthaḥ..[gauh]..samādhiprajñāyām..samārūḍhaḥ..sa..cet..+..śabdārthajñānavikalpānuviddha..upāvartate..sā..saṃkīrṇā..samāpattiḥ..savitarkā..+..ity..ucyate...[anu-vyadh,..upā-vṛt,..sam-kṛ] yadā..punaḥ..śabdasaṃketasmṛtipariśuddh17..śrutānumānajñānavikalpaśūnyāyām..samādhiprajñāyām..svarūpamātra3..avasthitaḥ..+..arthas..tatsvarūpākāramātratā3..eva..+..avacchidyate...[ava-chid] sā..ca..nirvitarkā..samāpattiḥ..... tatparam..pratyakṣam. tac..ca..śrutānumānayor..bījam...[śruti] tataḥ..śrutānumāna1ḍu..prabhavataḥ...[śruti,..pra-bhū] na..ca..śrutānumānajñānasahabhūtam..taddarśanam...[śruti] tasmād..asaṃkīrṇam..prammāṇāntara3..yogino..nirvitarkasamādhijam..darśanam..iti... nirvitarkāyāḥ..samāpatti6..asyāḥ..sūtra3..lakṣaṇam..dyotyate..--... smṛtipariśuddhai7..svarūpaśūnyā..+..iva..+..arthamātranirbhāsā..nirvitarkā. yā..śabdasaṃketaśrutānumānajñānavikalpasmṛtipariśuddhi7..grāhyasvarūpa.uparaktā..prajñā..svam..iva..prajñāsvarūpam..grahaṇātmakam..tyaj-tvā..padārthamātrasvarūpā..grāhyasvarūpāpannā..+..iva..bhavati..sā..tadā..nirvitarkā..samāpattiḥ...[śruti] tathā..ca..vyākyātam..tasyā..ekabuddhi-upakrama1..hy..arthātman1..aṇupracayaviśeṣātman1..gavādir..ghaṭādir..vā..lokaḥ. sa..ca..saṃsthānaviśeṣa1..bhūtasūkṣmāṇām..sādhāraṇa1..dharma..ātmabhūtaḥ..phala3..vyakta3..anumitaḥ..svavyañjakāñjanaḥ..prādurbhavati... dharmāntarasya..kapālādi6..udaya7..ca..tirobhavati. sa..eṣa..dharma1..avayavīti+..ucyate...[avayavin] yo..+asāv..ekaś..ca..mahat1..ca..+..aṇīyas1..ca..sparśavat1..ca..kriyādharmakaś..ca..+..anityaś..ca..tenāvayavinā..vyavahārāḥ..kriyante... yasya..punar..avastukaḥ..sa..pracayaviśeṣaḥ. sūkṣmam..ca..kāraṇam..anupalabhyam..avikalpasya..tasyāvayavi-abhāvād..[avayavin]..atadrūpapratiṣṭham..mithyājñānam..iti..prāya3..sarvam..eva..prāptam..mithyājñānam..iti...[upalabh] tadā..ca..samyagjñānam..api..kim..syād..viṣayābhāvāt. yad..yad..upalabhyate..tat..tad..avayavitva3..āmnātam. tasmād..asty..avayavin1..yo..mahattvādivyavahārāpannaḥ..samāpatti6..nirvitarkāyā..viṣayin1..bhavati...[viṣaya] ..etayaiva..savicārā..nirvicārā..ca..sūkṣmaviṣayā..vyākhyātā. tatra..bhūtasūkṣmaka7P..abhivyaktadharmaka7P..deśakālanimittānubhavāvacchinna7P..yā..samāpattiḥ..sā..savicārā..+..ity..ucyate...[ava-chid] tatrāpi+..ekabuddhinirgrāhyam..eva..+..uditadharmaviśiṣṭam..bhūtasūkṣmālambanībhūtam..samādhiprajñāyām..upatiṣṭhate...[vi-śiṣ,..ālambana,..upa-sthā] yā..punaḥ..sarvathā..sarvataḥ..śānta-uditāvyapadeśyadharmānavacchinna7p..sarvadharmānupātin7P..sarvadharmātmaka7P..samāpattiḥ..sā..nirvicārā..+..ity..ucyate...[anupātin] evaṃsvarūpam..hi..tadbhūtasūkṣmam..etenaiva..svarūpa3..ālambanībhūtam..eva..samādhiprajñāsvarūpam..uparañjayati...[ālambana] prajñā..ca..svarūpaśūnyā..+..iva..+..arthamātrā..yadā..bhavati..tadā..nirvicārā..+..ity..ucyate... tatra..mahadvastuviṣayā..savitarkā..nirvitarkā..ca,..sūkṣmavastuviṣayā..savicārā..nirvicārā..ca. evam..ubhayor..etayā..+..eva..nirvitarkayā..vikalpahānir..vyākhyātā..+..iti. sūkṣmaviṣayatvam..ca..+..aliṅgaparyavasānam. pārthivasya..+..aṇu6..gandhatanmātram..sūkṣma1..viṣayaḥ. āpyasya..rasatanmātram. taijasasya..rūpatanmātram. vāyuvīyasya..sparśatanmātram. ākāśasya..śabdatanmātram..iti. teṣām..ahaṃkāraḥ. asyāpi..liṅgamātram..sūkṣma1..viṣayaḥ. liṅgamātrasyāpy..aliṅgam..sūkṣma1..viṣayaḥ. na..cāliṅgāt..param..sūkṣmam..asti. nanu+..asti..puruṣaḥ..sūkṣma..iti...satyam. yathā..liṅgāt..paramaliṅgasya..saukṣmyam..na..ca..+..evam..puruṣasya. kiṃtu,..liṅgasyānvayikāraṇam..puruṣa1..na..bhavati,..hetus..tu..bhavatīti. ataḥ..pradhāna7..saukṣmyam..niratiśayam..vyākhyātam. tā..eva..sabījaḥ..samādhiḥ. tāś..catasṛ1..samāpatti1P..bahirvastubījā..iti..samādhir..api..sabījaḥ. tatra..sthūla7..artha7..savitarka1..nirvitarkah,..sūkṣma7..arth7..savicāra1..nirvicāra..iti..caturdhā..+..upasaṃkhyātaḥ..samādhir..iti...[upasam-khyā] nirvicāravaiśāradya7..adhyātmaprasādaḥ... aśuddhi-āvaraṇamalāpetasya..prakāśātmano..buddhisattvasya..rajastamas-bhyām..anabhibhūtaḥ..svacchaḥ..sthitipravāha1..vaiśāradyam... yadā..nirvicārasya..samādhi6..vaiśāradyam..idam..jāyate..tadā..yogino..bhavaty..adhyātmaprasāda1..bhūtārthaviṣayaḥ..kramānanurodhin1..sphuṭaḥ..prajñālokaḥ...[anurodha] tathā..ca..+..uktam..--.."prajñāprasādam..āruhya..aśocyaḥ..śocato..[śuc]..janān../..bhūmiṣṭhān..iva..śailasthaḥ..sarvān..prājña1..anupaśyati"... ṛtambharā..tatra..prajñā. tasmin..samāhitacittasya..yā..prajñā..jāyate..tasyā..ṛtambharā..+..iti..saṃjñā..bhavati...[samā-dhā,..jan] anvarthā..ca..sā,..satyam..eva..bibharti..na..ca..tatra..viparyāsajñānagandha1..apy..astīti...[bhṛ] tathā..ca..+..uktam..--.."āgama3..anumāna3..dhyānābhyāsarasa3..ca../..tridhā..prakalpayan..prajñām..labhate..yogam..uttamam"..iti...[pra-klp] sā..punaḥ.. śrutānumānaprajñābhyām..anyaviṣayā..viśeṣārthatvāt.. [śruti] śrutam..āgamavijñānam..tatsāmānyaviṣayam. na..hi+..āgama3..śakya1..viśeṣa1..abhidhātum,..kasmāt,..na..hi..viśeṣa3..kṛtasaṃketaḥ..śabda..iti...[abhi-dhā] tathānumānam..sāmānyaviṣayam..eva. yatra..prāptis..tatra..gatir..yatrāprāptis..tatra..na..bhavati..gatir..iti+..uktam. anumāna3..ca..sāmānya3..upasaṃhāraḥ. tasmāt..+..śrutānumānaviṣaya1..na..viśeṣaḥ..kaścid..astīti... na..cāsya..sūkṣmavyavahitaviprakṛṣṭasya..vastuno..lokapratyakṣa3..grahaṇam..asti...[vyava-dhā] na..cāsya..viśeṣasya..+..apramāṇakasya..+..abhāva1..+astīti..samādhiprajñānirgrāhya..eva..sa..viśeṣa1..bhavati..bhūtasūkṣmagata1..vā..puruṣagata1..vā. ..tasmāt..+..śrutānumānaprajñābhyām..anyaviṣayā..sā..prajñā..viśeṣārthatvād..iti... samādhiprajñāpratilambha7..yoginaḥ..prajñākṛtaḥ..saṃskāra1..nava1..nava1..jāyate..--..... tajjaḥ..saṃskāra1..anyasaṃskārapratibandhin1... samādhiprajñāprabhavaḥ..saṃskāra1..vyutthānasaṃskārāśayam..bādhate. vyutthānasaṃskārābhibhavāt..tatprabhavāḥ..pratyayā..na..bhavanti. pratyayanirodha7..samādhir..upatiṣṭhate...[upa-sthā] tataḥ..samādhijā..prajñā,..tataḥ..prajñākṛtāḥ..saṃskārā..iti..nava1..navaḥ..saṃskārāśaya1..jāyate... tataś..ca..prajñā,..tataś..ca..saṃskārā..iti. katham..asau..saṃskārātiśayaś..cittam..sādhikāram..na..kariṣyatīti. na..te..prajñākṛtāḥ..saṃskārāḥ..kleśakṣayahetutvāc..cittam..adhikāraviśiṣṭam..kurvanti. cittam..hi..te..svakāryād..avasādayanti...[ava-sad] khyātiparyavasānam..hi..cittaceṣṭitam..iti. tasyāpi..nirodha7..sarvanirodhāt+..nirbījaḥ..samādhiḥ. sa..na..kevalam..samādhiprajñāvirodhin1..prajñākṛtānām..api..saṃskārāṇām..pratibandhin1..bhavati...[virodha,..pratibandha] kasmāt,..nirodhajaḥ..saṃskāraḥ..samādhijān..saṃskārān..bādhata..iti. nirodhasthitikālakramānubhava3..nirodhacittakṛtasaṃskārāstitvam..anumeyam...[anu-mā] vyutthānanirodhasamādhiprabhavaiḥ..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..svasyām..prakṛti7..avasthitāyām..pravilīyate...[pravi-lī] tasmāt..te..saṃskārāś..cittasyādhikāravirodhino..na..sthitihetu1P..bhavantīti...[virodha,..hetu].. yasmād..avasitādhikāram..[ava-so]..saha..kaivalyabhāgīyaiḥ..saṃskāraiś..cittam..nivartate..[ni-vṛt],..tasmin..nivṛtta7..puruṣaḥ..svarūpamātrapratiṣṭha1..ataḥ..śuddhaḥ..kevala1..mukta..iti+..ucyata..iti... uddiṣṭhaḥ..samāhitacittasya..yogaḥ...[samā-dhā] katham..vyutthitacitta1..api..yogayuktaḥ..syād..ity..etad..ārabhyate..--.....[vyutthāna] tapas-svādhyāya-īśvarapraṇidhānāni..kriyāyogaḥ. na..+..atapasvino..yogaḥ..sidhyati. anādikarmakleśavāsanācitrā..pratyupasthitaviṣayajālā..cāśuddhir..na..+..antara3..tapas+..sambhedam..āpadyata..iti..tapasa..upādānam... tac..ca..cittaprasādanam..abādhamānam..anenāsevyam..iti..manyate. svādhyāyaḥ..praṇavādipavitrāṇām..japaḥ+..mokṣaśāstrādhyayana..vā. īśvarapraṇidhānam..sarvakriyāṇām..paramaguru7..arpaṇam..tatphalasamnyāsa1..vā. sa..hi..kriyāyogaḥ.. samādhibhāvanārthaḥ..kleśatanūkaraṇārthaś..ca.... sa..hi+..āsevyamānaḥ..samādhim..bhāvayati..kleśāṃś..ca..pratanūkaroti. pratanūkṛtān..kleśān..prasaṃkhyānāgninā..dagdhabījakalpān..aprasavadharmiṇaḥ..kariṣyatīti...[dah] teṣām..tanūkaraṇāt..punaḥ..kleśair..aparāmṛṣṭā..sattvapuruṣānyatāmātrakhyātiḥ..sūkṣmā..prajñā..samāptādhikārā..pratiprasavāya..kalpiṣyata..iti...[klp] atha..ke..kleśāḥ..kiyanto..vā..+..iti.. avidyāsmitārāgadveṣābhiniveśāḥ..kleśāḥ.... kleśā..iti..pañca..viparyayā..ity..arthaḥ. te..spandamānā..guṇādhikāram..draḍhayanti,..pariṇāmam..avasthāpayanti,..kāryakāraṇasrotas1..unnamayanti..[ut-nam],..parasparānugrahatantrin1..bhūtvā..karmavipākam..cābhinirharantīti...[tantra,..abhinir-hṛ] avidyā..kṣetram..uttara6P..prasuptatanuvicchinna-udārāṇām...[vi-chid] atrāvidyā..kṣetram..prasavabhūmir..uttara6P..asmitādīnām..caturvidhavikalpānām..prasuptatanuvicchinna-udārāṇām...[vi-chid,..udāra] tatra..kā..prasuptiḥ. cetasi..śaktimātrapratiṣṭhānām..bījabhāva-upagamaḥ... tasya..prabodha..ālambana7..sammukhībhāvaḥ. prasaṃkhyānavato..dagdhakleśabījasya..sammukhībhūta7..apy..ālambana7..nāsau..punar..asti,..dagdhabījasya..kutaḥ..praroha..iti...[dah] ataḥ..kṣīṇakleśaḥ..kuśalaś..caramadeha..ity..ucyate. tatra..+..eva..sā..dagdhabījabhāvā..pañcamī..kleśāvasthā..nānyatra..+..iti...[dah] satām..kleśānām..tadā..bījasāmarthyam..dagdham..iti..viṣayasya..sammukhībhāva7..api..sati..na..bhavaty..eṣām..prabodha..ity..uktā..prasuptir..dagdhabījānām..aprarohaś..ca...[dah] tanutvam..ucyate..--..pratipakṣabhāvanā-upahatāḥ..kleśās..tanu1P..bhavanti... tathā..vicchidya..vicchidya..tena..tenātmanā..punaḥ..punaḥ..samudācarantīti..vicchinnāḥ...[vi-chid] katham,..rāgakāla7..krodhasyādarśanāt. na..hi..rāgakāla7..krodhaḥ..samudācarati. rāgaś..ca..kvacid..dṛśyamāna1..na..viṣayāntara7..nāsti. na..+..ekasyām..striyām..caitra1..rakta..ity..anyāsu..strīṣu..viraktah,..kiṃtu..rāga1..labdhavṛttir..anyatra..tu..bhaviṣyadvṛttir..iti. sa..hi..tadā..prasuptatanuvicchinna1..bhavati...[vi-chid] viṣaya7..yo..labdhavṛttiḥ..sa..udāraḥ. sarva..eva..+..ete..kleśaviṣayatvam..nātikrāmanti... kas..tarhi..vicchinnaḥ..prasuptas..tanur..udāra1..vā..kleśa..iti,..ucyate..--..satyam..eva..+..etat,..kiṃtu..viśiṣṭānām..eva..+..eteṣām..vicchinnāditvam...[vi-chid,..vi-śiṣ] yathā..+..eva..pratipakṣabhāvanāto..nivṛttas..tathā..+..eva..svavyañjakāñjana3..abhivyakta..iti. sarva..evāmī..kleśā..avidyābhedāḥ. kasmāt,..sarva7P..avidyā..+..eva..+..abhiplavate...[abhi-plu] yad..avidyayā..vastu+..ākāryate..tad..evānuśerate..kleśā..viparyāsapratyayakāla..upalabhyante..kṣīyamāṇām..cāvidyām..anukṣīyanta..iti...[ā-kṛ,..anu-śī]............ tatrāvidyāsvarūpam..ucyate.. anityāśuciduhkhān..ātman7P..nityaśucisukhātmakhyātir..avidyā.. anitya7..kārya7..nityakhyātiḥ. tadyathā..--..dhruvā..pṛthivī,..dhruvā..sacandratārakā..dyauh,..amṛtā..divaukasa..iti. tathā..+..aśuci7..paramabībhatsa7..kāya7,..--... "sthānād..bījād..upaṣṭambhān..nihsyandān..nidhanād..api../..kāyam..ādheyaśaucatvāt..paṇḍitā..hi+..aśucim..viduh"...[ā-dhā] iti..aśuci7..śucikhyātir..dṛśyate. navā..+..iva..śaśāṅkalekhā..kamanīyā..+..iyam..kanyā..madhu-amṛtāvayavanirmitā..+..iva..candram..bhittvā..nihsṛtā..+..iva..jñāyate,..nīla-utpalapattrāyatākṣī..hāvagarbhābhyām..locanābhyām..jīvalokam..āśvāsayantīva..+..iti..kasya..kenābhisambandhaḥ... bhavati..ca..+..evam..aśuci7..śuciviparyāsapratyaya..iti. etenāpuṇya7..puṇyapratyayas..tathā..+..evānartha7..cārthapratyaya7..vyākhyātaḥ. tathā..duhkha7..sukhakhyātim..vakṣyati..--.."pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinah"..iti... tatra..sukhakhyātir..avidyā. tathānātmany..ātmakhyātir..bāhya-upakaraṇa7P..cetanācetana7P..bhogādhiṣṭhāna7..vā..śarīra7..puruṣa-upakaraṇa7..vā..manasy..anātmany..ātmakhyātir..iti...[$] tathā..+..etad..atra..+..uktam..--.."vyaktam..avyaktam..vā..sattvam..ātmatva3..abhipratītya..tasya..sampadam..anunandaty..ātmasampadam..manvānas..tasya..vyāpadam..anuśocaty..[śuc]..ātmavyāpadam..manvānaḥ..sa..sarva1..apratibuddhaḥ. eṣā..catuṣpadā..bhavaty..avidyā..mūlam..asya..kleśasaṃtānasya..karmāśayasya..ca..savipākasya..+..iti. tasyāś..cāmitrāgoṣpadavad..vastusatattvam..vijñeyam. yathā..nāmitra1..mitrābhāva1..na..mitramātram..kiṃtu..tadviruddhaḥ..sapatnaḥ...[vi-rudh] yathā..vā..+..agoṣpadam..na..goṣpadābhāva1..na..goṣpadamātram..kiṃtu..deśa..eva..tābhyām..anyad..vastu-antaram... evam..avidyā..na..pramāṇam..na..pramāṇābhāvaḥ..kiṃtu..vidyāviparītam..jñānāntaram..avidyā..+..iti... dṛgdarśanaśakti6ḍu..ekātmatā..+..iva..+..asmitā. puruṣa1..dṛkśaktir..buddhir..darśanaśaktir..ity..etayor..ekasvarūpāpattir..ivāsmitā..kleśa..ucyate. bhoktṛbhogyaśakti6ḍu..atyantavibhaktayor..atyantāsaṃkīrṇayor..avibhāgaprāpti7..iva..satyām..bhogaḥ..kalpate...[klp] svarūpapratilambha7..tu..tayoḥ..kaivalyam..eva..bhavati..kuto..bhoga..iti. tathā..ca..+..uktam..--.."buddhitaḥ..param..puruṣam..ākāraśīlavidyādibhir..vibhaktam..apaśyan..kuryāt..tatrātmabuddhim..moha3"..iti. sukhānuśayin1..rāgaḥ...[anuśaya] sukhābhijñasya..sukhānusmṛtipūrvaḥ..sukha7..tatsādhana7..vā..yo..gardhas..tṛṣṇā..lobhaḥ..sa..rāga..iti. duhkhānuśayin1..dveśaḥ...[anuśaya] duhkhābhijñasya..duhkhānusmṛtipūrva1..duhkha7..tatsādhana7..vā..yaḥ..pratigha1..manyur..jighāṃsā..krodhaḥ..sa..dveṣaḥ. svarasavāhin1..viduṣo..+api..tathā..rūḍha1..abhiniveśaḥ...[vidvān] sarvasya..prāṇina..iyam..ātmāśīr..nityā..bhavati..mā..na..bhūvam..bhūyāsam..iti... na..cānanubhūtamaraṇadharmakasya..+..eṣā..bhavaty..ātmāśīḥ. etayā..ca..pūrvajanmānubhavaḥ..pratīyate. sa..cāyam..abhiniveśaḥ..kleśaḥ..svarasavāhin1..kṛmi6..api..jātamātrasya..pratyakṣānumānāgamair..asambhāvita1..maraṇatrāsa..ucchedadṛṣṭi-ātmakaḥ..[dṛṣṭi]..pūrvajanmānubhūtam..maraṇaduhkham..anumāpayati. yathā..cāyam..atyantamūḍha7P..dṛśyate..kleśas..tathā..viduṣo..+api..vijñātapūrvāparāntasya..rūḍhaḥ...[vidvān] kasmāt...samānā..hi..tayoḥ..kuśalākuśalayor..maraṇaduhkhānubhavād..iyam..vāsanā..+..iti. te..pratiprasavaheyāḥ..sūkṣmāḥ. te..pañca..kleśā..dagdhabījakalpā..yoginaś..caritādhikāra7..cetasi..pralīna7..saha..tena..+..evāstam..gacchanti...[dah] sthitānām..tu..bījabhāva-upagatānām.. dhyānaheyās..tadvṛtti1P.. kleśānām..yā..vṛtti1P..sthūlās..tāḥ..kriyāyoga3..tanūkṛtāḥ..satyaḥ..prasaṃkhyāna3..dhyāna3..hātavyā..yāvat..sūkṣmīkṛtā..yāvad..dagdhabījakalpā..iti...[dah] yathā..vastrāṇām..sthūla1..malaḥ..pūrvam..nirdhūyate..paścāt..sūkṣma1..yatna3..upāya3..ca..+..apanīyate..tathā..svalpapratipakṣāḥ..sthūlā..vṛtti1P..kleśānām,..sūkṣmās..tu..mahāpratipakṣā..iti... kleśamūlaḥ..karmāśaya1..dṛṣṭādṛṣṭajanmavedanīyaḥ. tatra..puṇyāpuṇyakarmāśayaḥ..kāmalobhamohakrodhabhavaḥ. sa..dṛṣṭajanmavedanīyaś..cādṛṣṭajanmavedanīyaś..ca. tatra..tīvrasaṃvega3..mantratapas-samādhibhir..nirvartita..[nir-vṛt]..īśvaradevatāmaharṣimahānubhāvānām..ārādhanād..vā..yaḥ..pariniṣpannaḥ..sa..sadyaḥ..paripacyate..puṇyakarmāśaya..iti... tathā..tīvrakleśa3..bhītavyādhitakṛpaṇa7P..viśvāsa-upagat7P..vā..mahānubhāva7P..vā..tapasvin7P..kṛtaḥ..punaḥ..punar..apakāraḥ..sa..cāpi..pāpakarmāśayaḥ..sadya..eva..paripacyate... yathā..nandīśvaraḥ..kumāra1..manuṣyapariṇāmam..hā-tvā..tiryañc-tva3..pariṇata..iti...[hā,..pari-nam] tatra..nārakāṇām..nāsti..dṛṣṭajanmavedanīyaḥ..karmāśayaḥ. kṣīṇakleśānām..api..nāsty..adṛṣṭajanmavedanīyaḥ..karmāśaya..iti. sati..mūla7..tadvipāka1..jāti-āyurbhogaḥ... satsu..kleśa7P..karmāśaya1..vipākārambhin1..bhavati..na..+..ucchinnakleśamūlaḥ...[ārambha,..ut-chid] yathā..tuṣāvanaddhāḥ..śālitaṇḍulā..adagdhabījabhāvāḥ..prarohasamarthā..bhavanti,..na..+..apanītatuṣā..dagdhabījabhāvā..vā...tathā..kleśāvanaddhaḥ..karmāśaya1..vipākaprarohin1..bhavati,..na..+..apanītakleśa1..na..prasaṃkhyānadagdhakleśabījabhāva1..vā..+..iti. sa..ca..vipākas..trividhah1..jātir..āyuṣ1..bhoga..iti. tatra..+idam..vicāryate..--..kim..ekam..karma..+..ekasya..janmanaḥ..kāraṇam..atha..+..ekam..karmānekam..janmākṣipatīti. dvitīyā..vicāraṇā..--..kim..anekam..karmānekam..janma..nirvartayati..athānekam..karmaikam..janma..nirvartayatīti...[nir-vṛt] na..tāvad..ekam..karma..+..ekasya..janmanaḥ..kāraṇam. kasmāt,..anādikālapracitasyāsaṃkhyeyasyāvaśiṣṭasya..karmaṇaḥ..sāmpratikasya..ca..phalakramāniyamād..anāśvāśa1..lokasya..prasaktah,..sa..cāniṣṭa..iti...[pra-ci,ava-śiṣ] na..ca..+..ekam..karmānekasya..janmanaḥ..kāraṇam. kasmāt,..anekeṣu..karma7P..ekaikam..eva..karmānekasya..janmanaḥ..kāraṇam..iti+..avaśiṣṭasya..vipākakālābhāvaḥ..prasaktah,..sa..cāpy..aniṣṭa..iti... na..cānekam..karmānekasya..janmanaḥ..kāraṇam. kasmāt,..tad..anekam..janma..yugapad+..na..sambhavatīti..krama3..eva..vācyam. tathā..ca..pūrvadoṣānuṣaṅgaḥ. tasmāj..janmaprāyaṇāntara7..kṛtaḥ..puṇyāpuṇyakarmāśayapracaya1..vicitraḥ..pradhāna-upārjanabhāva3..avasthitaḥ..prāyaṇābhivyakta..ekapraghaṭṭaka3..maraṇam..prasādhya..sammūrcchita..ekam..eva..janma..karoti... tac..ca..janma..tena..+..eva..karmaṇā..labdhāyuṣkam..bhavati. tasminn..āyuṣi..tena..+..eva..karmaṇā..bhogaḥ..sampadyata..iti. asau..karmāśaya1..janmāyuṣ-bhogahetutvāt..trivipāka1..abhidhīyata..iti...[abhi-dhā] ata..ekabhavikaḥ..karmāśaya..ukta..iti. dṛṣṭajanmavedanīyas..tu+..ekavipākārambhin1..[ārambha]..bhogahetutvād..dvivipākārambhin1..[ārambha]..vā..+..āyuṣ+..bhogahetutvān..nandīśvaravan..nahuṣavad..vā..+..iti... kleśakarmavipākānubhavanirvartitābhis..tu..vāsanābhir..anādikālasammūrcchitam..idam..cittam..vicitrīkṛtam..iva..sarvato..matsyajālam..granthibhir..ivātatam..ity..etā..anekabhavapūrvikā..vāsanāḥ... yas..tu+..ayam..karmāśaya..eṣa..eva..+..ekabhavika..ukta..iti... ye..saṃskārāḥ..smṛtihetu1P..tā..vāsanās..tāś..cānādikālīnā..iti. yas..tv..asāv..ekabhavikaḥ..karmāśayaḥ..sa..niyatavipākaś..cāniyatavipākaś..ca. tatra..dṛṣṭajanmavedanīyasya..niyatavipākasya..+..eva..+..ayam..niyama1..na..tv..adṛṣṭajanmavedanīyasyāniyatavipākasya...kasmāt. yo..hy..adṛṣṭajanmavedanīya1..aniyatavipākas..tasya..traī..gatiḥ..--..... kṛtasyāvipakvasya..nāśah,..pradhānakarman7..āvāpagamanam..vā,..niyatavipākapradhānakarman3..abhibūtasya..vā..ciram..avasthānam..iti. tatra..kṛtasyāvipakvasya..nāśa1..yathā..śuklakarma-udayād..iha..+..eva..nāśaḥ..kṛṣṇasya... yatra..+..idam..uktam..--.."dve..dve..ha..vai..karman1ḍu..veditavya1ḍuṇ..pāpakasya..+..eka1..rāśiḥ..puṇyakṛta1..apahanti..tad..icchasva..karman1P..sukṛtāni..kartum..iha..+..eva..te..karma..kavi1P..vedayante"...[apa-han] pradhānakarman7..āvāpāpagamanam. yatra..+..idam..uktam..--.."syāt..svalpaḥ..saṃkaraḥ..saparihāraḥ..sapratyavamarṣaḥ..kuśalasya..na..+..apakarṣāya..+..alam. kasmāt,..kuśalam..hi..me..bahu+..anyad..asti..yatrāyam..āvāpam..gataḥ..svarga7..apy..apakarṣam..alpam..kariṣyati"..iti. niyatavipākapradhānakarman3..abhibhūtasya..vā..ciram..avasthānam. katham..iti,..adṛṣṭajanmavedanīyasya..+..eva..niyatavipākasya..karman6..samānam..maraṇam..abhivyaktikāraṇam..uktam. na..tv..adṛṣṭajanmavedanīyasya..+..aniyatavipākasya. yat..tv..adṛṣṭajanmavedanīyam..karmāniyatavipākam..tan..naśyed..āvāpam..vā..gacched..abhibhūtam..vā..ciram..apy..upāsīta,..yāvat..samānam..karmābhivyañjakam..nimittam..asya..na..vipākābhimukham..karotīti... tadvipākasyaiva..deśakālanimittānavadhāraṇād..iyam..karmagatiś..citrā..durvijñānā..ca..+..iti. na..ca..+..utsargasyāpavādān..nivṛttir..ity..ekabhavikaḥ..karmāśaya1..anujñāyata..iti... te..hlādaparitāpaphalāḥ..puṇyāpuṇyahetutvāt. te..janmāyuṣ-bhogāḥ..puṇyahetukāḥ..sukhaphalā..apuṇyahetukā..duhkhaphalā..iti... yathā..ca..+..idam..duhkham..pratikūlātmakam..evam..viṣayasukhakāla7..api..duhkham..asty..eva..pratikūlātmakam..yoginaḥ. katham,..tad..upapādyate.. pariṇāmatāpasaṃskāraduhkhair..guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ.. [upa-pad] sarvasyāyam..rāgānuviddhaś..cetanācetanasādhanādhīnaḥ..sukhānubhava..iti..tatrāsti..rāgajaḥ..karmāśayaḥ...[anu-vyadh] tathā..ca..dveṣṭi..duhkhasādhanāni..muhyati..ca..+..iti..dveṣamohakṛta1..apy..asti..karmāśayaḥ. tathā..ca..+..uktam..--.."nānupahatya..bhūtāny..upabhogaḥ..sambhavatīti..hiṃsākṛta1..apy..asti..śarīraḥ..karmāśayah"..iti... viṣayasukham..cāvidyā..+..ity..uktam. yā..bhoga7P..indriyāṇām..tṛpti6..upaśāntis..tat..sukham. yā..laulyād..anupaśāntis..tad..duhkham. na..ca..+..indriyāṇām..bhogābhyāsa3..vaitṛṣṇyam..kartum..śakyam... kasmāt,..yato..bhogābhyāsam..anuvivardhante..rāgāḥ..kauśalāni..ca..+..indriyāṇām..iti. tasmād..anupāyaḥ..sukhasya..bhogābhyāsa..iti. sa..khalu+..ayam..vṛścikaviṣabhīta..ivāśīviṣa3..daṣṭa1..yaḥ..sukhārthin1..viṣayānuvāsita1..mahati..duhkhapaṅka7..nimagna..iti. eṣā..pariṇāmaduhkhatā..nāma..pratikūlā..sukhāvasthāyām..api..yoginam..eva..kliśnāti. atha..kā..tāpaduhkhatā,..sarvasya..dvesānuviddhaś..cetanācetanasādhanādhīnas..tāpānubhava..iti..tatrāsti..dveṣajaḥ..karmāśayaḥ. sukhasādhanāni..ca..prārthayamānaḥ..kāya3..vācā..manasā..ca..parispandate..tataḥ..param..anugṛhṇāty..apahanti..ca..+..iti..parānugrahapīḍābhyām..dharmādharmāv..upacinoti...[anu-grah] sa..karmāśaya1..lobhān..mohāc..ca..bhavatīty..eṣā..tāpaduhkhatā..+..ucyate. kā..punaḥ..saṃskāraduhkhatā,..sukhānubhavāt..sukhasaṃskārāśaya1..duhkhānubhavād..api..duhkhasaṃskārāśaya..iti. evam..karmabhyo..vipāka7..+anubhūyamāna7..sukha7..duhkha7..vā..punaḥ..karmāśayapracaya..iti... evam..idam..anādi..duhkhasrotas1..viprasṛtam..yoginam..eva..pratikūlātmakatvād..udvejayati. kasmāt,..akṣipātrakalpa1..hi..vidvān..iti. yathā..+..ūrṇātantur..akṣipātra7..nyastaḥ..sparśa3..duhkhayati..na..cānya7P..gātrāvayava7P,..evam..etāni..duhkhāny..akṣipātrakalpam..yoginam..eva..kliśnanti..na..+..itaram..pratipattṛ2. itaram..tu..svakarma-upahṛtam..duhkham..upāttam..upāttam..tyajantam..tyaj-tam..tyaj-tam..upādadānam..anādivāsanāvicitrā3..cittavṛti3..samantataḥ..+..anuviddham..ivāvidyā3..hātavya..evāhaṃkāramamakārānupātinam..jātam..jātam..bāhyādyātmika-ubhayanimittas..triparvan1P..tāpā..anuplavante...[udā-dā,..anupāta,..anu-plu] tad..evam..anādinā..duhkhasrotasā..vyuhyamānam..ātman2..bhūtagrāmam..ca..dṛś-vā..yogin1..sarvaduhkhakṣayakāraṇam..samyagdarśanam..śaraṇam..prapadyata..iti. guṇavṛttivirodhāc..ca..duhkham..eva..sarvam..vivekinaḥ. prakhyāpravṛttisthitirūpā..buddhiguṇāḥ..parasparānugrahatantrin1..bhūtvā..śāntam..ghoram..mūḍham..vā..pratyayam..triguṇam..evārabhante...[ā-rabh] calam..ca..guṇavṛttam..iti..kṣiprapariṇāmin1ṇ..cittam..uktam...[pariṇāma] rūpātiśayā..vṛtti-atiśayāś..ca..paraspara3..virudhyante,..sāmānyāni..tv..atiśayaiḥ..saha..pravartante...[pra-vṛt] evam..ete..guṇā..itaretarāśraya3..upārjitasukhaduhkhamohapratyayāḥ..sarve..sarvarūpā..bhavantīti,..guṇapradhānabhāvakṛtas..tv..eṣām..viśeṣa..iti. tasmād..duhkham..eva..sarvam..vivekina..iti. tad..asya..mahato..duhkhasamudāyasya..prabhavabījam..avidyā. tasyāś..ca..samyagdarśanam..abhāvahetuḥ. yathā..cikitsāśāstram..caturvyūham..--..roga1..rogahetur..ārogyam..bhaiṣajyam..iti. tadyathā..--..saṃsāraḥ..saṃsārahetur..mokṣa1..mokṣa-upāya..iti. tatra..duhkhabahulaḥ..saṃsāra1..heyaḥ. pradhānapuruṣayoḥ..samyoga1..heyahetuḥ. samyogasyātyantika1F..nivṛttir..hānam. hāna-upāyaḥ..samyagdarśanam. tatra..hātṛ6..svarūpam..upādeyam..vā..heyam..vā..na..bhavitum..arhatīti..hāna7..tasya..+..ucchedavādaprasaṅga..upādāna7..ca..hetuvādaḥ. ubhayapratyākhyāna7..śāśvatavāda..ity..etat..samyagdarśanam. tad..etat-śāstram..caturvyūham..ity..abhidhīyate.. heyam..duhkham..anāgatam.. duhkham..atītam..upabhoga3..ativāhitam..na..heyapakṣa7..vartate. vartamānam..ca..svakṣaṇa7..bhogārūḍham..iti..na..tat..kṣaṇāntara7..heyatām..āpadyate. tasmād..yad..evānāgatam..duhkham..tad..evākṣipātrakalpam..yoginam..kliśnāti..na..+..itaram..pratipattṛ2. tad..eva..heyatām..āpadyate. tasmād..yad..eva..heyam..ity..ucyate..tasyaiva..kāraṇam..pratinirdiśyate.. draṣṭṛdṛśyayoḥ..samyoga1..heyahetuḥ.. draṣṭṛ1..buddhi6..pratisaṃvedin1..puruṣaḥ. dṛśyā..buddhisattva-upārūḍhāḥ..sarve..dharmāḥ. tad..etad..dṛsyam..ayaskāntamaṇikalpam..samnidhimātra-upakāri..dṛśyatva3..svam..bhavati..puruṣasya..dṛśirūpasya..svāminah,..anubhavakarmaviṣayatām..āpannam..yataḥ...[upakāra] anyasvarūpa3..pratilabdhātmakam..svatantram..api..parārthatvāt..paratantram. tayor..dṛgdarśanaśakti6ḍu..anādir..arthakṛtaḥ..samyoga1..heyahetur..duhkhasya..kāraṇam..ity..arthaḥ. tathā..ca..+..uktam..--..tatsamyogahetuvivarjanāt..syād..ayam..ātyantika1..duhkhapratīkāraḥ. kasmāt,..duhkhahetu6..parihāryasya..pratīkāradarśanāt. tadyathā..--..pādatalasya..bhedyatā,..kaṇṭakasya..bhettṛtvam,..parihāraḥ..kaṇṭakasya..pā[pa]dānadhiṣṭhānam..pādatrāṇavyavahita3..vādhiṣṭhānam,..etat..trayam..yo..veda..loka7..sa..tatra..pratīkāram..ārabhamāṇa1..bhedajam..duhkham..nāpnoti...[pāpa?,..pāda?,..ā-rabh] kasmāt,..tritva-upalabdhisāmarthyād..iti. atrāpi..tāpakasya..rajasaḥ..sattvam..eva..tapyam. kasmāt,..tapikriyāyāḥ..karmasthatvāt,..sattva7..karman7..tapikriyā..nāpariṇāmin7..niṣkriya7..kṣetrajña7,..darśitaviṣayatvāt...[pari-nam] sattva7..tu..tapyamāna7..tadākārānurodhin1..puruṣa1..apy..anutapyata..iti...[anurodha] dṛśyasvarūpam..ucyate.. prakāśakriyāsthitiśīlam..bhūteindriyātmakam..bhogāpavargārtham..dṛśyam.. prakāśaśīlam..sattvam. kriyāśīlam..rajas+. śitiśīlam..tamas+..iti. ete..guṇāḥ..paraspara-uparaktapravibhāgāḥ..pariṇāminaḥ..samyogaviyogadharman1P..itaretara-upāśraya3..upārjitamūrti1P..parasparāṅgāṅgitva7..apy..asambhinnaśaktipravibhāgās..tulyajātīyātulyajātīyaśaktibhedānupātinaḥ..[anupāta]..pradhānavelāyām..upadarśitasamnidhānā..guṇatva7..api..ca..vyāpāramātra3..pradhānāntarṇītānumitāstitāḥ..puruṣārthakartavyatā3..prayuktasāmarthyāḥ..samnidhimātra-upakārin1P..ayaskāntamaṇikalpāḥ..pratyayam..antara3..ekatamasya..vṛttim..anuvartamānāḥ..pradhānaśabdavācyā..bhavanti... etad..dṛśyam..ity..ucyate. tad..etad..bhūteindriyātmakam..bhūtabhāva3..pṛthivī-ādinā..sūkṣmasthūla3..pariṇamate...[pari-nam] tathā..+..indriyabhāva3..śrotrādinā..sūkṣmasthūla3..pariṇamata..iti...[pari-nam] tat..tu..nāprayojanam..api..tu..prayojanam..urarīkṛtya..pravartata..iti..bhogāpavargārtham..hi..tad..dṛśyam..puruṣasya..+..iti...[pra-vṛt] tatra..+..iṣṭāniṣṭaguṇasvarūpāvadhāraṇam..avibhāgāpannam..bhoga1..bhoktṛ6..svarūpāvadhāraṇam..apavarga..iti. dvayor..atiriktam..anyad..darśanam..nāsti. tathā..ca..+..uktam..--..ayam..tu..khalu..triṣu..guṇa7P..kartṛṣv..akartṛ7..ca..puruṣa7..tulyātulyajātīya7..caturtha7..tat..kriyāsākṣin7..upanīyamānān..sarvabhāvān..upapannān..anupaśyann..adarśanam..anyat..+..śaṅkata..iti. tāv..etau..bhogāpavargau..buddhikṛtau..buddhi7..eva..vartamānau..katham..puruṣa7..vyapadiśyete..iti. yathā..vijayaḥ..parājaya1..vā..yoddhṛṣu..vartamānaḥ..svāmini..vyapadiśyate,..sa..hi..tatphalasya..bhoktṛ1..iti,..evam..bandhamokṣau..buddhi7..eva..vartamānau..puruṣa7..vyapadiśyete,..sa..hi..tatphalasya..bhoktṛ1..iti. buddhi6..eva..puruṣārthāparisamāptir..bandhas..tadarthāvasāya1..mokṣa..iti. etena..grahaṇadhāraṇa-ūhāpohatattvajñānābhiniveśā..buddhi7..vartamānāḥ..puruṣa7..adhyāropitasadbhāvāḥ...[adhyā-ruh] sa..hi..tatphalasya..bhoktṛ1..iti. dṛśyānām..guṇānām..svarūpabhedāvadhāraṇārtham..idam..ārabhyate.. viśeṣāviśeṣaliṅgamātrāliṅgāni..guṇaparvan1Pṇ.. tatrākāśavāyu-agni-udakabhūmi1P..bhūtāni..śabdasparśarūparasagandhatanmātrāṇām..aviśeṣāṇām..viśeṣāḥ. tathā..śrotratvac-cakṣurjihvāghrāṇāni..buddhhīndriyāṇi,..vāc-pāṇipādapāyūpasthāḥ..karmendriyāṇi,..ekādaśam..manas+..sarvārtham,..ity..etāny..asmitālakṣaṇasyāviśeṣasya..viśeṣāḥ... guṇānām..eṣa..ṣoḍaśaka1..viśeṣapariṇāmaḥ. ṣaḍ..aviśeṣāḥ...tadyathā..--..śabdatanmātram..sparśatanmātram..rūpatanmātram..rasatanmātram..gandhatanmātram..ca..+..iti..ekadvitricatuhpañcalakṣaṇāḥ..śabdādi1P..pañcāviśeṣāh,..ṣaṣṭhas..cāviśeṣa1..asmitāmātra..iti. yat..tat..paramaviśeṣa-bhyo..liṅgamātram..mahattattvam..tasminn..ete..sattāmātra7..mahaty..ātmany..avasthāya..vivṛddhikāṣṭhām..anubhavanti. pratisaṃsṛjyamānāś..ca..tasminn..eva..sattāmātra7..mahaty..ātmany..avasthāya..yat..tan..nihsattāsattam..nihsadasat..+?..nirasad..avyaktam..aliṅgam..pradhānam..tat..pratiyanti...[prati-i] eṣa..teṣām..liṅgamātraḥ..pariṇāma1..nihsattāsattam..cāliṅgapariṇāma..iti. aliṅgāvasthāyām..na..puruṣārtha1..hetur..nāliṅgāvasthāyām..ādi7..puruṣārthatā..kāraṇam..bhavatīti. na..tasyāḥ..puruṣārthatā..kāraṇam..bhavatīti. nāsau..puruṣārthakṛtā..+..iti..nityākhyāyate. trayāṇām..tv..avasthāviśeṣāṇām..ādi7..puruṣārthatā..kāraṇam..bhavati. sa..cārtha1..hetur..nimittam..kāraṇam..bhavatīty..anityākhyāyate. guṇās..tu..sarvadharmānupātino..na..pratyastam..ayante..na..+..upajāyante...[anupāta,..anupātin] vyaktibhir..evātītānāgatavyayāgamavatībhir..guṇānvayinībhir..upajananāpāyadharmakā..iva..pratyavabhāsante...[anvaya] yathā..devadatta1..daridrāti..{daridreti?}. kasmāt...yato..+asya..ṃriyante..go1P..iti,..go6P..eva..maraṇāt..tasya..daridrāṇam..na..svarūpahānād..iti..samaḥ..samādhiḥ. liṅgamātram..aliṅgasya..pratyāsannam,..tatra..tat..saṃsṛṣṭam..vivicyate..kramān..ativṛtti5. tathā..ṣaḍ..aviśeṣā..liṅgamātra7..saṃsṛṣṭā..vivicyante..pariṇāmakramaniyamāt...[pari-nam] tathā..teṣv..aviśeṣa7P..bhūtendriyāṇi..saṃsṛṣṭāni..vivicyante....... tathā..ca..+..uktam..purastāt. na..viśeṣa-bhyaḥ..param..tattvāntaram..astīti..viśeṣāṇām..nāsti..tattvāntarapariṇāmaḥ. teṣām..tu..dharmalakṣaṇāvasthāpariṇāmā..vyākhyāyiṣyante. vyākhyātam..dṛśyam..atha..draṣṭṛ6..svarūpāvadhāraṇārtham..idam..ārabhyate.. draṣṭṛ1..dṛśimātraḥ..śuddha1..api..pratyayānupaśyaḥ.. dṛśimātra..iti..dṛkśaktir..eva..viśeṣaṇāparāmṛṣṭā..+..ity..arthaḥ... sa..puruṣa1..buddhi6..na..sarūpa1..nātyantam..virūpa..iti... na..tāvat..sarūpaḥ...kasmāt. jñātājñātaviṣayatvāt..pariṇāminī..hi..buddhiḥ... tasyāś..ca..viṣaya1..go-ādir..ghaṭādir..vā..jñātaś..cājñātaś..ca..+..iti..pariṇāmitvam..darśayati. sadājñātaviṣayatvam..tu..puruṣasyāpariṇāmitvam..paridīpayati...kasmāt. na..hi..buddhiś..ca..nāma..puruṣaviṣayaś..ca..syād..agṛhītā..gṛhītā..ca..+..iti..siddham..puruṣasya..sadājñātaviṣayatvam...tataś..cāpariṇāmitvam..iti. kim..ca..parārthā..buddhiḥ..saṃhatyakāritvāt..[saṃhati?],..svārthaḥ..puruṣa..iti. guṇānām..tūpadraṣṭṛ1..puruṣa..ity..ato..na..sarūpaḥ. astu..tarhi..virūpa..iti. nātyantam..virūpaḥ...kasmāt. śudddha1..api..asau..pratyayānupaśya1..yataḥ. pratyayam..bauddham..anupaśyati,..tam..anupaśyann..atadātman1..api..tadātmaka..iva..pratyavabhāsate. tathā..ca..+..uktam..--..apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāminy..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati,..tasyāś..ca..prāptacaitanya-upagraharūpāyā..buddhivṛtti6..anukāramātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ity..ākhyāyate. tadartha..eva..dṛśyasyātman1. dṛsyasyātman1..bhavati. svarūpam..bhavatīty..arthaḥ. svarūpam..tu..pararūpa3..pratilabdhātmakam..bhogāpavargārthatāyām..kṛtāyām..puruṣa3..na..dṛśyata..iti... svarūpahānād..asya..nāśaḥ..prāpta1..na..tu..vinaśyati. kṛtārtham..prati..naṣṭam..apy..anaṣṭam..tadanyasādhāraṇatvāt. kṛtārtham..ekam..puruṣam..prati..dṛśyam..naṣṭam..api..nāśam..prāptam..apy..anaṣṭam..tadanyapuruṣasādhāraṇatvāt. kuśalam..puruṣam..prati..nāśam..prāptam..apy..akuśalān..puruṣān..prati..na..kṛtārtham..iti..teṣām..dṛśi6..karmaviṣayatām..āpannam..labhata..eva..pararūpa3..ātmarūpam..iti. ataś..ca..dṛgdarśanaśakti6ḍu..nityatvād..anādiḥ..samyoga1..vyākhyāta..iti. tathā..ca..+..uktam..--..dharmiṇām..anādisamyogād..dharmamātrāṇām..apy..anādiḥ..samyoga..iti. samyogasvarūpābhidhitsayā..+..idam..sūtram..pravavṛte.. svasvāmiśakti6ḍu..svarūpa-upalabdhihetuḥ..samyogaḥ.. puruṣaḥ..svāmī..dṛśya3..svena..darśanārtham..samyuktaḥ. tasmāt..samyogād..dṛśyasya..+..upalabdhir..yā..sa..bhogaḥ. yā..tu..draṣṭṛ6..svarūpa-upalabdhiḥ..so..+apavargaḥ. darśanakāryāvasānaḥ..samyoga..iti..darśanam..viyogasya..kāraṇam..uktam. darśanam..adharśanasya..pratidvandvī..[dvandra]..+..ity..adarśanam..samyoganimittam..uktam. nātra..darśanam..mokṣakāraṇam..adarśanābhāvād..eva..bandhābhāvaḥ..sa..mokṣa..iti. darśanasya..bhāva7..bandhakāraṇasyādarśanasya..nāśa..ity..ato..darśanam..jñānam..kaivalyakāraṇam..uktam. kiṃca..+..idam..adarśanam..nāma,..kim..guṇānām..adhikāra..āhosvid..dṛśirūpasya..svāmino..darśitaviṣayasya..pradhānacittasyānutpādaḥ. svasmin..dṛśya7..vidyamāna7..yo..darśanābhāvaḥ. kim..arthavattā..guṇānām. athāvidyā..svacitta3..saha..niruddhā..svacittasya..+..utpattibījam. kim..sthitisaṃskārakṣaya7..gatisaṃskārābhivyaktiḥ. yatra..+..idam..uktam..pradhānam..sthiti3..eva..vartamānam..vikārākaraṇād..apradhānam..syāt. tathā..gati3..eva..vartamānam..vikāranityatvād..apradhānam..syāt. ubhayathā..cāsya..vṛttiḥ..pradhānavyavahāram..labhate..nānyathā. kāraṇāntara7P..api..kalpita7P..eva..samānaś..carcaḥ...[klp] darśanaśaktir..evādarśanam..ity..eke,.."pradhānasyātmakhyāpanārthā..pravṛttih"..iti..śruti5... sarvabodhyabodhasamarthaḥ..prākpravṛtti6..puruṣa1..na..paśyati..sarvakāryakaraṇasamartham..dṛśyam..tadā..na..dṛśyata..iti. ubhayasyāpy..adarśanam..dharma..ity..eke. tatra..+..idam..dṛśyasya..svātmabhūtam..api..puruṣapratyayāpekṣam..darśanam..dṛśyadharmatva3..bhavati. tathā..puruṣasyānātmabhūtam..api..dṛśyapratyayāpekṣam..puruṣadharmatva3..ivādarśanam..avabhāsate...[$] darśanam..jñānam..evādarśanam..iti..kecid..abhidadhati...[abhi-dhā] ity..ete..śāstragatā..vikalpāḥ. tatra..vikalpabahutvam..etat..sarvapuruṣāṇām..guṇānām..samyoga7..sādhāraṇaviṣayam. yas..tu..pratyakcetanasya..svabuddhisamyogaḥ.. tasya..hetur..avidyā.. *viparyayajñānavāsanā..+..ity..arthaḥ... viparyayajñānavāsanāvāsitā..ca..na..kāryaniṣṭhām..puruṣakhyātim..buddhiḥ..prāpnoti..sādhikārā..punar..āvartate...[ava-so,..ā-vṛt] sā..tu..puruṣakhyātiparyavasānām..kāryaniṣṭhām..prāpnoti,..caritādhikārā..nivṛttādarśanā..bandhakāraṇābhāvān..na..punar..āvartate...[ā-vṛt] atra..kaścit..paṇḍaka-upākhyāna3..udghātayati..--..mugdhā3..bhāryā3..abhidhīyate..--..paṇḍakāryaputra,..apatyavatī..me..bhaginī..kimartham..nāma..nāham..iti,..sa..tām..āha..--..mṛtas..te..+aham..apatyam..utpādayiṣyāmīti. tathā..+..idam..vidyamānam..jñānam..cittanivṛttim..na..karoti,..vinaṣṭam..kariṣyatīti..kā..pratyāśā. tatrācāryadeśīya1..vakti..--..nanu..buddhinivṛttir..eva..mokṣa1..adarśanakāraṇābhāvād..buddhinivṛttiḥ. tac..cādarśanam..bandhakāraṇam..darśanān..nivartate...[ni-vṛt] tatra..cittanivṛttir..eva..mokṣah,..kimartham..asthāna..evāsya..mativibhramaḥ. heyam..duhkham..heyakāranam..ca..samyogākhyam..sanimittam..uktam...ataḥ..param..hānam..vaktavyam.. tadabhāvāt..samyogābhāva1..hānam..taddṛśi6..kaivalyam.. tasyādarśanasyābhāvād..buddhipuruṣasamyogābhāva..ātyantika1..bandhana-uparama..ity..arthaḥ. etadd..hānam. taddṛśi6..kaivalyam..puruṣasyāmiśrībhāvaḥ..punar..asamyoga1..guṇair..ity..arthaḥ. duhkhakāraṇanivṛtti7..duhkha-uparamo..hānam,..tadā..svarūpapratiṣṭhaḥ..puruṣa..ity..uktam. atha..hānasya..kaḥ..prāpti-upāya..iti.. vivekakhyātir..aviplavā..hāna-upāyaḥ.. sattvapuruṣānyatāpratyaya1..vivekakhyātiḥ. sā..tv..anivṛttamithyājñānā..plavate...[plu] yadā..mithyājñānam..dagdhabījabhāvam..bandhyaprasavam..sampadyate..tadā..vidhūtakleśarajasaḥ..sattvasya..para7..vaiśāradya7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..vivekapratyayapravāha1..nirmala1..bhavati. sā..vivekakhyātir..aviplavā..hāna-upāyaḥ. tato..mithyājñānasya..dagdhabījabhāva-upagamaḥ..punaś..cāprasava..ity..eṣa..mokṣasya..mārga1..hānasya..+..upāya..iti. tasya..saptadhā..prāntabhūmiḥ..prajñā. tasya..+..iti..pratyuditakhyāti6..pratyāmnāyaḥ. saptadhā..+..iti..aśuddhi-āvaraṇamalāpagamāc..cittasya..pratyayāntarānutpāda7..sati..saptaprakārā..+..eva..prajñā..vivekino..bhavati. tadyathā..--..parijñātam..heyam..nāsya..punaḥ..parijñeyam..asti. kṣīṇā..heyahetu1P..na..punar..eteṣām..kṣetavyam..asti. sākṣātkṛtam..nirodhasamādhinā..hānam. bhāvita1..vivekakhyātirūpa1..hāna-upāya..iti. eṣā..catuṣṭayī..kāryā..vimuktiḥ..prajñāyāḥ. cittavimuktis..tu..trayī..caritādhikārā..buddhiḥ. guṇā..giriśikharataṭacyutā..iva..grāvan1P..niravasthānāḥ..svakāraṇa7..pralayābhimukhāḥ..saha..tenāstam..gacchanti. na..caiṣām..pravilīnānām..punar..asty..utpādaḥ..prayojanābhāvād..iti. etasyām..avasthāyām..guṇasambandhātītaḥ..svarūpamātrajyotir..amalaḥ..kevalī..puruṣa..iti. etām..saptadhām..prāntabhūmiprajñānam..anupaśyan..puruṣaḥ..kuśala..ity..ākhyāyate. pratiprasava7..api..cittasya..muktaḥ..kuśala..ity..eva..bhavati..guṇātītatvād..iti. siddhā..bhavati..vivekakhyātir..hāna-upāya..iti,..na..ca..siddhir..antara3..sādhanam..ity..etad..ārabhyate.. yogāṅgānuṣṭhānād..aśuddhikṣaya7..jñānadīptir..ā..vivekakhyāti6.. yogāṅgāny..aṣṭāv..abhidhāyiṣyamāṇāni. teṣām..anuṣṭhānāt..pañcaparvaṇo..viparyayasyāśuddhirūpasya..kṣaya1..nāśaḥ. tatkṣaya7..samyagjñānasyābhivyaktiḥ. yathā..yathā..ca..sādhanāny..anuṣṭhīyante..tathā..tathā..tanutvam..aśuddhir..āṣadyate...[anu-sthā,..ā-sad] yathā..yathā..ca..kṣīyate..tathā..tathā..kṣayakramānurodhinī..jñānasyāpi..dīptir..vivardhate...[anurodha,..vi-vṛdh] sā..khalv..eṣā..vivṛddhiḥ..prakarṣam..anubhavatyā..vivekakhyāti6,..ā..guṇapuruṣasvarūpavijñānād..ity..arthaḥ. yogāṅgānuṣṭhānam..aśuddhi6..viyogakāraṇam. yathā..paraśuś..chedyasya. vivekakhyāti6..tu..prāptikāraṇam..yathā..dharmaḥ..sukhasya..nānyathā..kāraṇam. kati..caitāni..kāraṇāni..śāstra7..bhavanti. nava..+..eva..+..ity..āha. tadyathā.. "utpattisthiti-abhivyaktivikārapratyayāpti1P../..viyogānyatvadhṛti1P..kāraṇam..navadhā..smṛtam"..iti...[sthiti,..āpti].. tatra..+..utpattikāraṇam..manas+..bhavati..vijñānasya,..sthitikāraṇam..manasaḥ..puruṣārthatā,..śarīrasya..+..ivāhāra..iti. abhivyaktikāraṇam..yathā..rūpasyālokas..tathā..rūpajñānam,..vikārakāraṇam..manaso..viṣayāntaram. yathāgniḥ..pākyasya. pratyayakāraṇam..dhūmajñānam..agnijñānasya. prāptikāraṇam..yogāṅgānuṣṭhānam..vivekakhyāti6. viyogakāraṇam..tad..evāśuddhi6... anyatvakāraṇam..yathā..suvarṇasya..suvarṇakāraḥ. evam..ekasya..strīpratyayasyāvidyā..mūḍhatva7..dveṣa1..duhkhatva7..rāgaḥ..sukhatva7..tattvajñānam..mādhyasthya7..... dhṛtikāraṇam..śarīram..indriyāṇām. tāni..ca..tasya. mahābhūtāni..śarīrāṇām,..tāni..ca..parasparam..sarveṣām..tairyagyaunamānuṣadaivatāni..ca..parasparārthatvād..ity..evam..nava..kāraṇāni. tāni..ca..yathāsambhavam..padārthāntara7P..api..yojyāni. yogāṅgānuṣṭhānam..tu..dvidhā..+..eva..kāraṇatvam..labhata..iti. tatra..yogāṅgāyavadhāryante.. yamaniyamāsanaprāṇāyāmapratyāharadhāraṇādhyānasamādhi1P..aṣṭāv..aṅgāni.. yathākramam..eṣām..anuṣṭhānam..svarūpam..ca..vakṣyāmaḥ. tatra.. ahiṃsāsatyāsteyabrahmacaryāparigrahā..yamāḥ.. tatrāhiṃsā..sarvathā..sarvadā..sarvabhūtānām..anabhidrohaḥ. uttara7..ca..yamaniyamās..tanmūlās..tatsiddhiparatā3..eva..tatpratipādanāya..pratipādyante. tadavadātarūpakaraṇāya..+..eva..+..upādīyante. tathā..ca..+..uktam..--..sa..khalv..ayam..brāhmaṇo..yathā..yathā..vratāni..bahūni..samāditsate..tathā..tathā..pramādakṛta-bhyo..hiṃsānidāna-bhyo..nivartamānas..tām..evāvadātarūpām..ahiṃsām..karoti...[samā-dhā] satyam..yathārtha1ḍu..vāc-manas1ḍu. yathā..dṛṣṭam..yathānumitam..tathā..vāc+..manaś..ca..+..iti. paratra..svabodhasaṃkrānti4..vāc+..uktā,..sā..yadi..na..vañcitā..bhrāntā..vā..pratipattivandhyā..vā..bhaved..iti. eṣā..sarvabhūta-upakārārtham..pravṛtta..na..bhūta-upaghātāya. yadi..ca..+..evam..apy..abhidhīyamānā..bhūta-upaghātaparā..+..eva..syān..na..satyam..bhavet..pāpam..eva..bhavet..tena..puṇyābhāsa3..puṇyapratirūpaka3..kaṣṭam..tamas+..prāpnuyāt. tasmāt..parīkṣya..sarvabhūtahitam..satyam..brūyāt. steyam..aśāstrapūrvakam..dravyāṇām..parataḥ..svīkaraṇam,..tatpratiṣedhaḥ..punar..aspṛhārūpam..asteyam..iti. brahmacaryam..gupta-indriyasya..+..upasthasya..samyamaḥ. viṣayāṇām..arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād..asvīkaraṇam..aparigraha..ity..ete..yamāḥ. te..tu.. jātideśakālasamayānavacchinnāḥ..sārvabhaumā..mahāvratam.. tatrāhiṃsā..jāti-avacchinnā..matsyavadhakasya..matsya7P..eva..nānyatra..hiṃsā. saiva..deśāvacchinnā..na..tīrtha7..haniṣyāmīti. saiva..kālāvacchinnā..na..caturdaśī-ām..na..puṇya7..ahani..haniṣyāmīti. saiva..tribhir..uparatasya..samayāvacchinnā..devabrāhmaṇārtha7..nānyathā..haniṣyāmīti. yathā..kṣatriyāṇām..yuddha..eva..hiṃsā..nānyatra..+..iti. ebhir..jātideśakālasamayair..anavacchinnā..ahiṃsādi1P..sarvathā..+..eva..paripālanīyāḥ. sarvabhūmiṣu..sarvaviṣaya7P..sarvathā..+..evāviditavyabhicārāḥ..sārvabhaumā..mahāvratam..ity..ucyante. śaucasaṃtoṣatapas-svādhyāya-īśvarapraṇidhānāni..niyamāḥ. tatra..śaucam..mṛd-jalādijanitam..medhyābhyavaharaṇādi..ca..bāhyam. ābhyantaram..cittamalānām..ākṣālanam... saṃtoṣaḥ..samnihitasādhanād..adhikasyānupāditsā. tapas+..dvandvasahanam. dvandvāś..ca..jighatsāpipāse..śīta-uṣṇa1ḍu..sthānāsana1ḍu..kāṣṭhamaunākāramauna1ḍu..ca. vratāni..ca..+..eṣām..yathāyogam..kṛcchracāndrāyaṇasāṃtapanādīni. svādhyāya1..mokṣaśāstrāṇām..adhyayanam..praṇavajapaḥ+..vā. īśvarapraṇidhānam..tasmin..paramaguru7..sarvakarmārpaṇam. śayyāsanastha1..atha..pathin7..vrajan..vā..svasthaḥ..parikṣīṇavitarkajālaḥ../..saṃsārabījakṣayam..īkṣamāṇaḥ..syān..nityayukta1..amṛtabhogabhāgī. yatra..+..idam..uktam..tataḥ..pratyakcetanādhigama1..apy..antarāyābhāvaś..ca..+..iti. vitarkabādhana7..pratipakṣabhāvanam. yadāsya..brāhmaṇasya..hiṃsādi1P..vitarkā..jāyeran..haniṣyāmy..aham..akāriṇam..anṛtam..api..vakṣyāmi..dravyam..apy..asya..svīkariṣyāmi..dāra7P..cāsya..vyavāyī..bhaviṣyāmi..parigraha7P..cāsya..svāmī..bhaviṣyāmīti...[vyavāya] evam..unmārgapravaṇavitarkajvara3..atidīpta3..bādhyamānas..tatpratipakṣān..bhāvayet. ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..śaraṇam..upāgataḥ..sarvabhūtābhayapradāna3..yogadharmaḥ. sa..khalv..aham..tyaj-tvā..vitarkān..punas..tān..ādadānas..tulyaḥ..śvavṛtta3..iti..bhāvayet...[śavan,..tyaj,..ā-dā] yathā..śvan1..vāntāvalehin1..tathā..punar..ādadāna..iti...[avaleha,..ā-dā] evamādi..sūtrāntara7P..api..yojyam. vitarkā..hiṃsādi1P..kṛtakāritānumoditā..lobhakrodhamohapūrvakā..mṛdumadhyādhimātrā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. tatra..hiṃsā..tāvat..--..kṛtā..kāritānumoditā..+..iti..tridhā. ekaikā..punas..tridhā..lobha3..māṃsacarmārtha3..krodha3..apakṛtam..anena..+..iti..moha3..dharma1..me..bhaviṣyatīti. lobhakrodhamohāḥ..punas..trividhā..mṛdumadhyādhimātrā..iti. evam..saptaviṃśatir..bhedā..bhavanti..hiṃsāyāḥ. mṛdumadhyādhimātrāḥ..punas..tridhā..--..mṛdumṛdur..madhyamṛdus..tīvramṛdur..iti. tathā..mṛdumadhya1..madhyamadhyas..tīvramadhya..iti. tathā..mṛdutīvra1..madhyatīvra1..adhimātratīvra..iti. evam..ekāśītibhedā..hiṃsā..bhavati. sā..punar..niyamavikalpasamuccyabhedād..asaṃkhyeyā,..prāṇabhṛdbhedasyāparisaṃkhyeyatvād..iti. evam..anṛtādiṣv..api..yojyam. te..khalv..amī..vitarkā..duhkhājñānānantaphalā..iti..pratipakṣabhāvanam. duhkham..ajñānam..cānantam..phalam..yeṣām..iti..pratipakṣabhāvanam. tathā..ca..hiṃsakas..tāvat..prathamam..vadhyasya..vīryam..ākṣipati. tataś..ca..śastrādinipāta3..duhkhayati. tato..jīvitād..api..mocayati. tato..vīryākṣepād..asya..cetanācetanam..upakaraṇam..kṣīṇavīryam..bhavati. duhkha-utpādanān..narakatiryakpretādiṣu..duhkham..anubhavati..[anu-bhū],..jīvitavyaparopaṇāt..pratikṣaṇam..ca..jīvitātyaya7..vartamāna1..maraṇam..icchann..api..duhkhavipākasya..niyatavipākavedanīyatvāt..kathaṃcid..eva..+..ucchvasiti..[ut-śvas]. yadi..ca..kathaṃcit..puṇyāvāpagatā..hiṃsā..bhavet..tatra..sukhaprāpti7..bhaved..alpāyuṣ+..iti. evam..anṛtādiṣv..api..yojyam..yathāsambhavam. evam..vitarkāṇām..cāmum..evānugatam..vipākam..aniṣṭam..bhāvayan..na..vitarka7P..manas+..praṇidadhīta..[praṇi-dhā]. pratipakṣabhāvanād..dhetu5..heyā..vitarkā..yadāsya..syur..aprasavadharmāṇas..tadā..tatkṛtam..aiśvaryam..yoginaḥ..siddhisūcakam..bhavati. tadyathā.. ahiṃsāpratiṣṭhāyām..tatsamnidhi7..vairatyāgaḥ.. sarvaprāṇināṃ..bhavati.. satyapratiṣṭhāyām..kriyāphalāśrayatvam. dhārmika1..bhūyās1..iti..bhavati..dhārmikah,..svargam..prapnuhīti..svargam..prāpnoti...amoghāsya..vāc+..bhavati. asteyapratiṣṭhāyām..sarvaratna-upasthānam. sarvadiś-sthāny..asya-upatiṣṭhante..ratnāni...[diś] brahmacaryapratiṣṭhāyām..vīryalābhaḥ. yasya..lābhād..apratighān..guṇān..utkarṣayati...[ut-kṛś] siddhaś..ca..vineya7P..jñānam..ādhātum..samartha1..bhavatīti. aparigrahasthair..ye..janmakathaṃtāsambodhaḥ. asya..bhavati...ko..+..aham..āsam..katham..aham..āsam..kiṃsvid..idam..katham..svid..idam..ke..vā..bhaviṣyāmaḥ..katham..vā..bhaviṣyāma..iti+..evam..asya..pūrvāntaparāntamadhya7P..ātmabhāvajijāsā..svarūpa3..upāvartate...[upā-vṛt] etā..yamasthair..ye..siddhi1P. niyama7P..vakṣyāmaḥ.. śaucāt..svāṅgajugupsā..parair..asaṃsargaḥ.. svāṅga7..jupupsāyām..śaucam..ārabhamāṇaḥ..kāyāvadyadarśī..kāyānabhiṣvaṅgī..yatir..bhavati. kiṃca..parair..asaṃsargaḥ..kāyasvabhāvāvalokī..svam..api..kāyam..jihāsur..[hā]..mṛd-jalādibhir..ākṣālayann..[ā-kṣal]..api..kāyaśudhim..apaśyan..katham..parakāyair..atyantam..evāprayataiḥ..saṃsṛjyeta... kiṃca.. sattvaśuddhisaumanasya-aikāgṛya-indriyajayātmadarśanayogyatvāni..ca. bhavatīti..vākyaśeṣaḥ. śuci6..sattvaśuddhis..tataḥ..saumanasyam..tata..aikāgṛyam..tata..indriyajayas..tataś..cātmadarśanayogyatvam..buddhisattvasya..bhavatīti+..etat..+..śaucasthairyād..adhigamyata..iti. saṃtoṣād..anuttamaḥ..sukhalābhaḥ. tathā..ca..+..uktam..--.."yat+..ca..kāmasukham..loka7..yat+..ca..divyam..mahat..sukham../..tṛṣṇākṣayasukhasya..+..ete..nārhataḥ..ṣoḍaśīm..kalām"..iti. kāya-indriyasiddhir..aśuddhikṣayāt..tapasaḥ. nirvartyamānam..eva..tapas+..hinasty..aśuddhi-āvaraṇamalam..tadāvaraṇamalāpagamāt..kāyasiddhir..aṇimādi3. tathā..+..indriyasiddhir..dūrāt..+..śravaṇadarśanādi3..iti. svādhyāyādiṣṭadevatāsamprayogaḥ. devā..ṛṣi1P..siddhāś..ca..svādhyāyaśīlasya..darśanam..gacchanti,..kārya7..cāsya..vartanta..iti. samādhisiddhir..īśvarapraṇidhānāt. īśvarārpitasarvabhāvasya..samādhisiddhir..yayā..sarvam..īpsitam..avitatham..jānāti..deśāntara7..dehāntara7..kālāntara7..ca. tato..+..asya..prajñā..yathābhūtam..prajānātīti. uktāḥ..saha..siddhibhir..yamaniyamāḥ...āsanādīni..vakṣyāmaḥ...tatra.. sthirasukham..āsanam.... tadyathā..padmāsanam..bhadrāsanam..svastikam..daṇḍāsanam..sa-upāśrayam..paryaṅkam..krauñcaniṣadanam..hastiniṣadanam..uṣṭraniṣadanam..samasaṃsthānam..sthirasukham..yathāsukham..ca..+..iti+..evamādīni. prayatnaśaithilyānantasamāpattibhyām. bhavatīti..vākyaśeṣaḥ...prayatna-uparamāt..sidhyaty..āsanam..yena..nāṅgamejaya1..bhavati. ananta7..vā..samāpannam..cittam..āsanam..nirvartayatīti. tataḥ+..dvandvānabhighātaḥ. śīta-uṣṇādibhir..dvandvair..āsanajayāt+..nābhibhūyate. tasmin..sati..śvāsapraśvāsayor..gativicchedaḥ..prāṇāyāmaḥ. satyāsanajaya7..bāhyasya..vāyu6..ācamanam..śvāsah,..kauṣṭhyasya..vāyu6..nihsāraṇam..praśvāsah,..tayor..gativiccheda..ubhayābhāvaḥ..prāṇāyāmaḥ... sa..tu.. bāhyābhyantarastambhavṛttir..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ.... yatra..praśvāsapūrvaka1..gati-abhāvaḥ..sa..bāhyaḥ... yatra..śvāsapūrvaka1..gati-abhāvaḥ..sa..ābhyantaraḥ. tṛtīyaḥ..stambhavṛttir..yatra..+..ubhayābhāvaḥ..sakṛṭ..prayatnād..bhavati. yathā..tapta7..nyastam..upala7..jalam..sarvataḥ..saṃkocam..āpadyate..tathā..dvayor..yugapad..gati-abhāva..iti. trayaḥ..+..api..+..ete..deśa3..paridṛṣṭā..iyānasya..viṣaya1..deśa..iti. kāla3..paridṛṣṭāḥ..kṣaṇānām..iyattāvadhāra3..avacchinnā..iti+..arthaḥ. saṃkhyābhiḥ..paridṛṣṭā..etāvadbhiḥ..śvāsapraśvāsaiḥ..prathama..udghātas..tadvat+..nigṛhītasya..+..etāvadbhir..dvitīya..udghāta..evam..tṛtīyaḥ. evam..mṛdur..evam..madhya..evam..tīvra..iti..saṃkhyāparidṛṣṭaḥ. sa..khalv..ayam..evam..abhyasta1..dīrghasūkṣmaḥ...[abhyāsa] bāhyābhyantaraviṣayākṣepin1..caturthaḥ...[ākṣepa] deśakālasaṃkhyābhir..bāhyaviṣayaparidṛṣṭa..ākṣiptaḥ. tathābhyantaraviṣayaparidṛṣṭa..ākṣiptaḥ... ubhayathā..dīrghasūkṣmaḥ. tatpūrvaka1..bhūmijayāt..krama3..ubhayor..gati-abhāvaś..caturthaḥ..prāṇāyāmaḥ. tṛtīyas..tu..viṣayānālocita1..gati-abhāvaḥ..sakṛt+..ārabdha..eva..deśakālasaṃkhyābhiḥ..paridṛṣṭa1..dīrghasūkṣmaḥ. caturthas..tu..śvāsapraśvāsayor..viṣayāvadhāraṇāt..krama3..bhūmijayād..ubhayākṣepapūrvaka1..gati-abhāvaś..caturthaḥ..prāṇāyāma..iti+..ayam..viśeṣa..iti. tataḥ..kṣīyate..prakāśāvaraṇam. prāṇāyāmānabhyasyato..+asya..yoginaḥ..kṣīyate..vivekajñānāvaraṇīyam..karma. yat..tad..ācakṣate.. mahāmohamaya3..indrajāla3..prakāśaśīlam..sattvam..āvṛtya..tad..evākārya7..niyuṅkta..iti. tad..asya..prakāśāvaraṇam..karma..saṃsāranibandhanam..prāṇāyāmābhyāsād..durbalam..bhavati..pratikṣaṇam..ca..kṣīyate. tathā..ca..+..uktam.. "tapas+..na..param..prāṇāyāmāt..tato..viśuddhir..malānām..dīptiś..ca..jñānasya"..iti. kiṃca.. dhāraṇāsu..ca..yogyatā..manasaḥ.... prāṇāyāmābhyāsād..eva..."pracchardanavidhāraṇābhyām..vā..prāṇasya"..iti..vacanāt. atha..kaḥ..pratyāhāraḥ.. svaviṣayāsamprayoga7..cittasvarūpānukāra..iva..+..indriyāṇām..pratyāhāraḥ.... svaviṣayasamprayogābhāva7..cittasvarūpānukāra..iva..+..iti,..cittanirodha7..cittavan..niruddhānīndriyāṇi..na..+..itara-indriyajayavad..upāyāntaram..apekṣante. yathā..madhukararājam..makṣikā..utpatantam..anūtpatanti..niviśamānam..anuniviśante..tathā..+..indriyāṇi..cittanirodha7..niruddhānīti+..eṣa..pratyāhāraḥ. tataḥ..paramā..vaśyatā..+..indriyāṇām. śabdādiṣv..avyasanam..indriyajaya..iti..kecit. saktir..vyasanam..vyasyaty..enam..śreyasa..iti. aviruddhā..sukhaduhkhaśūnyam..śabdādijñānam..indriyajaya..iti..kecit. citta-aikāgṛyād..apratipattir..eva..+..iti..jaigīṣavyaḥ. tataś..ca..paramā..tv..iyam..vaśyatā..yac..cittanirodha7..niruddhānīndriyāṇi..na..+..itara-indriyajayavat..prayatnakṛtam..upāyāntaram..apekṣante..yogina..iti. uktāni..pañca..bahiraṅgāni(ṇi):sādhanāni. dhāraṇā..vaktavyā.. deśabandhaś..cittasya..dhāraṇā.. nābhicakra7..hṛdayapuṇḍarīka7..mūrdhan7..jyotis7..nāsikāgra7..jihvāgra..iti+..evamādiṣu..deśa7P..bāhya7..vā..viṣaya7..cittasya..vṛttimātra3..bandha..iti..dhāraṇā. tatra..pratyaya-ekatānatā..dhyānam. ..tasmin..deśa7..dhyeyālambanasya..pratyayasya..+..ekatānatā..sadṛśaḥ..pravāhaḥ..pratyayāntara3..aparāmṛṣṭa1..dhyānam. tad..evārthamātranirbhāsam..svarūpaśūnyam..iva..samādhiḥ. dhyānam..eva..dhyeyākārānirbhāsam..pratyayātmaka3..svarūpa3..śūnyam..iva..yadā..bhavati..dhyeyasvabhāvāveśāt..tadā..samādhir..ity..ucyate. trayam..ekatra..samyamaḥ. tad..etad..dhāraṇādhyānasamādhitrayam..ekatra..samyamaḥ. ekaviṣayāṇi..trīṇi..sādhanāni..samyayama..iti+..ucyate. tad..asya..trayasya..tāntrikī..paribhāṣā..samyama..iti. tat-jayāt..prajñālokaḥ. tasya..samyamasya..jayāt..samādhiprajñāyā..bhavaty..āloka1..yathā..yathā..samyamaḥ..sthirapada1..bhavati..tathā..tathā..samādhiprajñā..viśāradībhavanti... tasya..bhūmiṣu..viniyogaḥ. tasya..samyamasya..jitabhūmi6..yā..+..anantarā..bhūmis..tatra..viniyogaḥ. na..hi+..ajitādharabhūmir..anantarabhūmim..vilaṅghya..prāntabhūmiṣu..samyamam..labhate. tadabhāvāc..ca..kutas..tasya..prajñālokaḥ... īśvaraprasādāj..jita-uttarabhūmikasya..ca..nādharabhūmiṣu..paracittajñānādiṣu..samyama1..yuktaḥ. kasmāt,..tadarthasyānyata..evāvagatatvāt. bhūmi6..asyā..iyam..anantarā..bhūmir..ity..atra..yoga..eva..+..upādhyāyaḥ... katham...evam..hi+..uktam.. "yoga3..yoga1..jñātavya1..yoga1..yogāt..pravartate../..yo..+aprapattas..tu..yoga3..sa..yoga7..ramate..ciram"..iti. trayam..antaraṅgam..pūrva-bhyaḥ. tad..etad..dhāraṇādhyānasamādhitrayam..antaraṅgam..samprajñātasya..samādhi5..pūrva-bhyo..yamādibhyaḥ..pañcabhyaḥ..sādhana-bhya..iti. tad..api..bahiraṅgam..nirbījasya. tad..apy..antaraṅgam..sādhanatrayam..nirbījasya..yogasya..bahiraṅgam..bhavati...kasmāt,..tadabhāva7..bhāvād..iti. atha..nirodhacittakṣaṇa7P..calam..guṇavṛttam..iti..kīdṛśas..tadā..cittapariṇāmaḥ.. vyutthānanirodhasaṃskārayor..abhibhāvaprādurbhāvau..nirodhakṣaṇacittānvaya1..nirodhapariṇāmaḥ.... vyutthānasaṃskārāś..cittadharmā..na..te..pratyayātmakā..iti..pratyayanirodha7..na..niruddhā..nirodhasaṃskārā..api..cittadharmās..tayor..abhibhavaprādurbhāvau..vyutthānasaṃskārā..hīyante..nirodhasaṃskāra..ādhīyante. nirodhakṣaṇam..cittam..anveti..[anu-i]..tad..ekasya..cittasya..pratikṣaṇam..idam..saṃskārānyathātvam..nirodhapariṇāmaḥ. tadā..saṃskāraśeṣam..cittam..iti..nirodhasamādhi7..vyākhyātam. tasya..praśāntavāhitā..saṃskārāt. nirodhasaṃskārābhyāsapāṭavāpekṣā..praśāntavāhitā..cittasya..bhavati. tatsaṃskāramāndya7..vyutthānadharmiṇā..saṃskāra3..nirodhadharmasaṃskāra1..abhibhūyata..iti. sarvārthatā-ekāgratā6ḍu..kṣaya-udayau..cittasya..samādhipariṇāmaḥ. sarvārthatā..cittadharmaḥ. ekāgratāpi..cittadharmaḥ. sarvārthatāyāḥ..kṣayas..tirobhāva..iti+..arthaḥ. ekāgratāyā..udaya..ābhirbhāva..iti+..arthaḥ... tayor..dharmitva3..anugatam..cittam,..tad..idam..cittam..apāya-upajanayoḥ..svātmabhūtayor..dharmayor..anugatam..samādhīyate..sa..cittasya..smādhipariṇāmaḥ. tataḥ..punaḥ..śānta-uditau..tulyapratyayau..cittasya..+..ekāgratāpariṇāmaḥ. samāhitacittasya..pūrvapratyayaḥ..śānta..uttaras..tatsadṛśa..uditah,samādhicittam..ubhayor..anugatam..punas..tathā..+..evāsamādhibhreṣād..iti. sa..khalv..ayam..dharmiṇaś..cittasya..+..ekāgratāpariṇāmaḥ. etena..bhūteindriya7P..dharmalakṣaṇāvasthāpariṇāmā..vyākhyātāḥ. etena..pūrva-uktena..cittapariṇāma3..dharmalakṣaṇāvasthārūpa3..bhūtaendriya7P..dharmapariṇāma1..lakṣaṇapariṇāma1..avasthāpariṇāmaś..ca..+..ukto..veditavyaḥ. tatra..vyutthānanirodhayor..abhibhavaprādurbhāvau..dharmiṇi..dharmapariṇāmaḥ. lakṣaṇapariṇāmaś..ca...nirodhas..trilakṣaṇas..tribhir..adhvan-bhir..yuktaḥ. sa..khalv..anāgatalakṣaṇam..adhvānam..prathamam..hitvā..dharmatvam..anatikrānta1..vartamānalakṣaṇam..pratipannaḥ. yatrāsya..svarūpa3..abhivyaktiḥ. eṣo..+asya..dvitīya1..adhvan1... na..cātītānāgatābhyām..lakṣaṇābhyām..viyuktaḥ. tathā..vyutthānam..trilakṣaṇam..tribhir..adhvan-bhir..yuktam..vartamānalakṣaṇam..hitvā..dharmatvam..anatikrāntam..atītalakṣaṇam..pratipannam. eṣo..+asya..tṛtīya1..adhvan1... na..cānāgatavartamānābhyām..lakṣaṇābhyām..viyuktam. evam..punar..vyutthānam..upasampadyamānam..anāgatalakṣaṇam..hitvā..dharmatvam..anatikrāntam..vartamānalakṣaṇam..pratipannam. yatrāsya..svarūpābhivyakti7..satyām..vyāpāraḥ...eṣo..+asya..dvitīya1..adhvan1... na..cātītānāgatābhyām..lakṣaṇābhyām..viyuktam..iti. evam..punar..nirodha..evam..punar..vyutthānam..iti. tathāvasthāpariṇāmaḥ...tatra..nirodhakṣaṇa7P..nirodhasaṃskārā..bavalanto..bhavanti..durbalā..vyutthānasaṃskārā..iti. eṣa..dharmāṇām..avasthāpariṇāmaḥ. tatra..dharmiṇo..dharmaiḥ..pariṇāma1..dharmāṇām..tṛyadhvanām..lakṣaṇaiḥ..pariṇāma1..lakṣaṇānām..apy..avasthābhiḥ..pariṇāma..iti. evam..dharmalakṣaṇāvasthāpariṇāmaiḥ..śūnyam..na..kṣaṇam..api..guṇavṛttam..avatiṣṭhate. calam..ca..guṇavṛttam. guṇasvābhāvyam..tu..pravṛttikāraṇam..uktam..guṇānām..iti. etena..bhūtendriya7P..dharmadharmibhedāt..trividhaḥ..pariṇāma1..veditavyaḥ. paramārthatas..tv..eka..eva..pariṇāmaḥ. dharmisvarūpamātra1..hi..dharma1..dharmivikriyā..+..eva..+..eṣā..dharmadvārā..prapañcyata..iti. tatra..dharmasya..dharmiṇi..vartamānasya..+..eva..+..adhvan-sv..atītānāgatavartamāna7P..bhāvānyathātvam..bhavati..na..tu..dravyānyathātvam. yathā..suvarṇabhājanasya..bhittvānyathākriyamāṇasya..bhāvānyathātvam..bhavati..na..suvarṇānyathātvam..iti. apara..āha..--dharmānabhyadhika1..dharmī..pūrvatattvānatikramāt. pūrvāparāvasthābhedam..anupatitaḥ..kauṭasthya3..eva..parivarteta..[pari-vṛt]..yady..anvayī..syād..iti. ayam..doṣaḥ...kasmāt...ekāntatānabhyupagamāt. tad..etat..trailokyam..vyakti6..apaiti..nityatvapratiṣedhāt. apetam..api+..asti..vināśapratiṣedhāt. saṃsargāc..cāsya..saukṣmyam,..saukṣmyāc..cānupalabdhir..iti. lakṣaṇapariṇāma1..dharma1..adhvan-su..vartamāna1..atīta1..atītalakṣaṇayukta1..anāgatavartamānābhyām..lakṣaṇābhyām..aviyuktaḥ. tathānāgata1..anāgatalakṣaṇayukta1..vartamānātītābhyām..lakṣaṇābhyām..aviyuktaḥ. tathā..vartamāna1..vartamānalakṣaṇayukta1..atītānāgatābhyām..lakṣaṇābhyām..aviyukta..iti. yathā..puruṣa..ekasyām..striyām..rakta1..na..śeṣāsu..virakta1..bhavatīti. atra..lakṣaṇapariṇāma1..sarvasya..sarvalakṣaṇayogād..adhvasaṃkaraḥ..[adhvan]..prāpnotīti..parair..doṣaś..codyata..iti. tasya..parihāraḥ..--dharmāṇām..dharmatvam..aprasādhyam. sati..ca..dharmatva7..lakṣaṇabheda1..api..vācya1..na..vartamānasamaya..evāsya..dharmatvam. evam..hi..na..cittam..rāgadharmakam..syāt..krodhakāla7..rāgasyāsamudācārād..iti. kiṃca..trayāṇām..lakṣaṇānām..yugapad..ekasyām..vyakti7..nāsti..sambhavaḥ. krama3..tu..svavyañjakāñjanasya..bhāva1..bhaved..iti. uktam..ca..rūpātiśayā..vṛtti-atiśayāś..ca..virudhyante,..sāmānyāni..tv..atiśayaiḥ..saha..pravartante...[pra-vṛt] tasmād..asaṃkaraḥ...yathā..rāgasya..+..eva..kvacit..samudācāra..iti..na..tadānīm..anyatrābhāvah,..kiṃtu..kevalam..sāmānya3..samanvāgata..iti+..asti..tadā..tatra..tasya..bhāvaḥ...tathā..lakṣaṇasya..+..iti. na..dharmī..tri-adhvā..[adhvan]..dharmās..tu..tri-adhvan1P..te..lakṣitā..alakṣitās..tatra..lakṣitās..tām..tām..avasthām..prāpnuvanto..+anyatva3..pratinirdiśyante..+avasthāntarato..na..dravyāntarataḥ. yathā..+..ekā..rekhā..śatasthāna7..śatam..daśasthāna7..daśa..+..ekā..ca..+..ekasthāna7...yathā..ca..+ekatva7..api..strī..mātā..ca..+..ucyate..duhitṛ1..ca..svasṛ1..ca..+..iti. avasthāpariṇāma1..kauṭasthyaprasaṅgadoṣaḥ..kaiścid..uktaḥ. katham...adhvano..vyāpāra3..vyavahitatvāt. yadā..dharmaḥ..svavyāpāram..na..karoti..tadānāgata1..yadā..karoti..tadā..vartamāna1..yadā..kṛtvā..nivṛttas..tadātīta..iti+..evam..dharmadharmiṇor..lakṣaṇānām..avasthānām..ca..kauṭasthyam..prāpnotīti..parair..dosa..ucyate. nāsau..doṣaḥ...kasmāt...guṇinityatva7..api..guṇānām..vimardavaicitṛyāt. yathā..saṃsthānam..ādimat+..dharmamātram..śabdādīnām..guṇānām..vināśyavināśinām..evam..liṅgam..ādimat+..dharmamātram..sattvādīnām..guṇānām..vināśyavināśinā..tasmin..vikārasaṃjñā..+..iti. tatra..+..idam..udāharaṇam..mṛddharmī..piṇḍākārād..dharmād..dharmāntaram..upasampadyamāna1..dharmataḥ..pariṇamate..ghaṭākāra..iti. ghaṭākāra1..anāgatam..lakṣaṇam..hā-tvā..vartamānalakṣaṇam..pratipadyata..iti..lakṣaṇataḥ..pariṇamate. ghaṭa1..navapurānatām..pratikṣaṇam..anubhavann..avasthāpariṇāmam..pratipadyata..iti. dharmiṇo..+api..dharmāntaram..avasthā..dharmasyāpi..lakṣaṇāntaram..avasthā..+..iti+..eka..eva..dravyapariṇāma1..bheda3..upadarśita..iti. evam..padārthāntara7P..api..yojyam..iti. ta..ete..dharmalakṣaṇāvasthāpariṇāmā..dharmisvarūpam..anatikrāntā..ity..eka..eva..pariṇāmaḥ..sarvān..amūn..viśeṣān..abhiplavate...[abhi-plu] avasthitasya..dravyasya..pūrvadharmanivṛtti7..dharmāntara-utpattiḥ..pariṇāma..iti. tatra.. śānta-uditāvyapadeśyadharmānupātī..dharmī...[anupāpa]... yogyatāvacchinnā..dharmiṇaḥ..śaktir..eva..dharmaḥ. sa..ca..phalaprasavabhedānumita..ekasyānya1..anyaś..ca..paridṛṣṭaḥ. tatra..vartamānaḥ..svavyāpāram..anubhavan..dharmī..dharmāntara-bhyaḥ..śānta-bhyaś..cāvyapadeśya-bhyaś..ca..bhidyate. yadā..tu..sāmānya3..samanvāgata1..[samanvā-gam]..bhavati..tadā..dharmisvarūpamātratvāt..ko..+asau..kena..bhidyeta. tatra..ye..khalu..dharmiṇo..dharmāḥ..śāntā..uditā..avyapadeśyāś..ca..+..iti,..tatra..śāntā..ye..kṛtvā..vyāpārānuparatāḥ..savyāpārā..uditās..te..cānāgatasya..lakṣaṇasya..samanantarā..vartamānasyānantarā..atītāḥ..kimartham..atītasyānantarā..na..bhavanti..vartamānāh,..pūrvapaścimatā..na..+..evam..atītasya. tasmān..nātītasyāsti..samanantaraḥ...tadanāgata..eva..samantara1..bhavati..vartamānasya..+..iti. athāvyapadeśyāḥ..ke...sarvam..sarvātmakam..iti. yatra..+..uktam..--..jalabhūmi-oḥ..pāriṇāmikam..rasādivaiśvarūpyam..sthāvara-ṣu..dṛṣṭam. tathā..sthāvarāṇām..jaṅgama-ṣu..jaṅgamānām..sthāvara-ṣv..iti+..evam..jāti-anuccheda3..sarvam..sarvātmakam..iti. deśakālākāranimitāpabandhān..na..khalu..samānakālam..ātmanām..abhivyaktir..iti. ya..eteṣv..abhivyaktānabhivyakta-ṣu..dharma-ṣv..anupātī..[anupāta]..sāmānyaviśeṣātman1..so..+anvayin1..dharmin1. yasya..tu..dharmamātram..eva..+..idam..niranvayam..tasya..bhogābhāvaḥ. kasmāt,..anya3..vijñāna3..kṛtasya..karman6..anyat..katham..bhoktṛtva3..adhikriyate. tatsmṛti-abhāvaś..ca..nānyadṛṣṭasya..smaraṇam..anyasyāstīti. vastupratyabhijñānāc..ca..sthita1..anvayī..dharmī..yo..dharmānyathātvam..abhyupagataḥ..pratyabhijñāyate...tasmān..na..+..idam..dharmamātram..niranvayam..iti. kramānyatvam..pariṇāmānyatva7..hetuḥ. ekasya..dharmiṇa..eka..eva..pariṇāma..iti..prasakta7..kramānyatvam..pariṇāmānyatva7..hetur..bhavatīti. tadyathā..cūrṇamṛd-piṇḍamṛdghaṭamṛd-kapālamṛd-kaṇamṛd..iti..ca..kramaḥ. yo..yasya..dharmasya..samanantara1..dharmaḥ..sa..tasya..kramaḥ. piṇḍaḥ..pracyavate..ghaṭa..upajāyata..iti..dharmapariṇāmakramaḥ...[pra-cyu,..upa-jan] lakṣaṇapariṇāmakrama1..ghaṭasyānāgatabhāvād..vartamānabhāvaḥ..kramaḥ. kasmāt...pūrvaparatāyām..satyām..samanantaratvam,..sā..tu..nāsti+..atītasya...tasmād..dvayor..eva..lakṣaṇayoḥ..kramaḥ. tathāvasthāpariṇāmakrama1..api..ghaṭasyābhinavasya..prānta7..purāṇatā..dṛśyate. sā..ca..kṣaṇaparamparānupātinā..[anupāta]..krama3..abhivyajyamānā..parām..vyaktim..āpadyata..iti. dharmalakṣaṇābhyām..ca..viśiṣṭa1..ayam..tṛtīyaḥ..pariṇāma..iti. ta..ete..kramā..dharmadharmibheda7..sati..pratilabdhasvarūpāḥ. dharma1..api..dharmī..bhavaty..anyadharmasvarūpāpekṣayā..+..iti. yadā..tu..paramārthato..dharmiṇy..abheda-upacāras..taddvāra3..sa..evābhidhīyate..dharmas..tadāyam..ekatvena..+..eva..kramaḥ..pratyavabhāsate. cittasya..dvaye..dharmā..paridṛṣṭāś..cāparidṛṣṭāś..ca. tatra..pratyayātmakāḥ..paridṛṣṭā..vastumātrātmakā..aparidṛṣṭāḥ. te..ca..saptaiva..bhavanty..anumāna3..prāpitavastumātrasadbhāvāḥ. "nirodhadharmasaṃskārāḥ..pariṇāma1..atha..jīvanam../..ceṣṭā..śaktiś..ca..cittasya..dharmā..dharśanavarjitāh"..iti. ato..yogina..upāttasarvasādhanasya..bubhutsitārthapratipatti4..samyamasya..viṣaya..upakṣipyate..--... pariṇāmatrayasamyamād..atītānāgatajñānam. dharmalakṣaṇāvasthāpariṇāma-ṣu..samyamād..yoginām..bhavaty..atītānāgatajñānam. dhāraṇādhyānasamādhitrayam..ekatra..samyama..uktaḥ. tena..pariṇāmatrayam..sākṣātkriyamāṇam..atītānāgatajñānam..teṣu..sampādayati... śabdārthapratyayānām..itaretarādhyāsāt..saṃkaras..tatpravibhāgasamyamāt..sarvabhūtarutajñānam. tatra..vāc-varṇa7P..evārthavatī... śrotram..ca..dhvanipariṇāmamātraviṣayam. padam..punar..nādānusaṃhārabuddhinirgrāhyam..iti. varṇā..ekasamayāsambhavitvāt..parasparaniranugrahātmānas..te..padam..asaṃspṛśyānupasthāpyāvirbhūtās..tirobhūtāś..ca..+..iti..pratyekam..apadasvarūpā..ucyante. varṇaḥ..punar..ekaikaḥ..padātmā..sarvābhidhānaśaktipracitaḥ..sahakārivarṇāntarapratiyogitvād..vaiśvarūpyam..ivāpannaḥ..pūrvaś..ca..+..uttara3..+..uttaraś..ca..pūrva3..viśeṣa7..avasthāpita..ity..evam..bahu1P..varṇāḥ..kramānurodhino..+arthasaṃketa3..avacchinnā..iyanta..ete..sarvābhidhānaśaktiparivṛtā..gakāraukāravisarjanīyāḥ..sāsnādimantam..artham..dyotayantīti... tad..eteṣām..arthasaṃketa3..avacchinnānām..upasaṃhṛtadhvanikramāṇām..ya..eka1..buddhinirbhāsas..tatpadam..vācakam..vācyasya..saṃketyate. tad..ekam..padam..ekabuddhiviṣaya..ekaprayatnākṣiptam..abhāgam..akramam..avarṇam..bauddham..antyavarṇapratyayavyāpāra-upasthāpitam..paratra..pratipipādayiṣā3..varṇair..evābhidhīyamānaiḥ..śrūyamāṇaiś..ca..śrotṛbhir..anādivāc+..vyavahāravāsanānuviddhā3..lokabuddhi3..siddhavatsampratipatti3..pratīyate. tasya..saṃketabuddhitaḥ..pravibhāga..etāvatām..evaṃjātīyaka1..anusaṃhāra..ekasyārthasya..vācaka..iti. saṃketas..tu..padapadārthayor..itaretarādhyāsarūpaḥ..smṛti-ātmaka1..yo..+ayam..śabdaḥ..so..+ayam..artha1..yo..+ayam..arthaḥ..so..+ayam..śabda..iti. evam..itaretarādhyāsarūpaḥ..saṃketa1..bhavatīti. evam..ete..śabdārthapratyayā..itaretarādhyāsāt..saṃkīrṇā..gaur..iti..śabda1..gaur..ity..artha1..gaur..iti..jñānam. ya..eṣām..pravibhāgajñaḥ..sa..sarvavit. sarvapada7P..cāsti..vākyaśaktivṛkṣa..ity..ukta7..astīti..gamyate. na..sattām..padārtha1..vyabhicaratīti. tathā..na..hy..asādhanā..kriyāstīti. tathā..ca..pacatīti+..ukta7..sarvakārakāṇām..ākṣepa1..niyamārtha1..anuvādaḥ..kartṛkaraṇakarmaṇām..caitrāgnitaṇḍulānām..iti. dṛṣṭam..ca..vākyārtha7..padaracanam..śrotriyaś..+śabda1..adhīte,..jīvati..prāṇān..dhārayati... tatra..vākya7..padārthābhivyaktis..tataḥ..padam..pravibhajya..vyākaraṇīyam..kriyāvācakam..vā..kārakavācakam..vā. anyathā..bhavaty..aśva1..ajāpaya..ity..evamādiṣu..nāmākhyātasārūpyād..anirjñātam..katham..kriyāyām..kāraka7..vā..vyākriyeta..+..iti. teṣām..śabdārthapratyayānām..pravibhāgaḥ. tadyathā..śvetate..prāsāda..iti..kriyārthah,..śvetaḥ..prāsāda..iti..kārakārthaḥ..śabdah,..kriyākarakātmā..tadarthaḥ..pratyayaś..ca. kasmāt...so..+ayam..ity..abhisambandhād..ekākāra..eva..pratyayaḥ..saṃketa..iti. yas..tu..śveta1..arthaḥ..sa..śabdapratyayayor..ālambanībhūtaḥ...[ālambana] sa..hi..svābhir..avasthābhir..vikriyamāṇa1..na..śabdasahagata1..na..buddhisahagataḥ. evam..śabda..evam..pratyaya1..na..+..itaretarasahagata..ity..anyathā..śabda1..anyathā..+artha1..anyathā..pratyaya..iti..vibhāgaḥ. evam..tatpravibhāgasamyamād..yoginaḥ..sarvabhūtarutajñānam..sampadyata..iti. saṃskārasākṣātkaraṇāt..pūrvajātijñānam. dvaya1ḍu..khalu+..amī..saṃskārāḥ..smṛtikleśahetu1P..vānasārūpā..vipākahetu1P..dharmādharmarūpāḥ. te..pūrvabhavābhisaṃskṛtāḥ..pariṇāmaceṣṭānirodhaśaktijīvanadharmavad..aparidṛṣṭāś..cittadharmāḥ. teṣu..samyamaḥ..saṃskārasākṣātkriyāyai..samarthaḥ. na..ca..deśakālanimittanubhavair..vinā..teṣām..asti..sākṣātkaraṇam. tad..ittham..saṃskārasākṣātkaraṇāt..pūrvajātijñānam..utpadyate..yoginaḥ. paratrāpi+..evam..eva..saṃskārasākṣātkaraṇāt..parajātisaṃvedanam. atra..+..idam..ākhyānam..śrūyate.. bhavagato..jaigīṣavyasya..saṃskārasākṣātkaraṇād..daśasu..mahāsara7P..janmapariṇāmakramam..anupaśyato..vivekajam..jñānam..prādurabhūt. atha..bhagavat1..āvaṭhyas(?):tanudharas..tam..uvāca..--..daśasu..mahāsarga7P..bhavyatvād..anabhibhūtabuddhisattva3..tvayā..narakatiryañc-garbhasambhavam..duhkham..sampaśyatā..devamanuṣya7P..punaḥ..punar..utpadyamāna3..sukhaduhkhayoḥ..kim..adhikam..upalabdham..iti. bhagavat2..āvaṭhyam..jaigīṣavya..uvāca.. daśasu..mahāsarga7P..bhavyatvād..anabhibhūtabuddhisattva3..mayā..narakatiryañc-bhavam..duhkham..sampaśyatā..devamanuṣya7P..punahpunarutpadyamāna3..yat..kiṃcid..anubhūtam..tat..sarvam..duhkham..eva..pratyavaimi...[pratyava-i] bhavagat1..āvaṭhya..uvāca.. yad..idam..āyus-mataḥ..pradhānavaśitvam..anuttamam..ca..saṃtoṣasukham..kim..idam..api..duhkhapakṣa..nikṣiptam..iti. bhavagat1..jaigīṣavya..uvāca.. viṣayasukhāpekṣā3..eva..+..idam..anuttamam..saṃtoṣasukham..uktam. kaivalyasukhāpekṣā3..duhkham..eva. buddhisattvasyāyam..dharmas..triguṇas..triguṇaś..ca..pratyaya1..heyapakṣe..nyasta..iti..duhsvarūpas..tṛṣṇātantuḥ. tṛṣṇāduhkhasaṃtāpāpagamāt..tu..prasannam..abādham..sarvānukūlam..sukham..idam..uktam..iti. pratyayasya..paracittajñānam. pratyaya7..samyamāt..pratyayasya..sākṣātkaraṇāt..tataH..paracittajñānam. na..ca..tatsālambanam..tasyāviṣayībhūtatvāt. raktam..pratyayam..jānāti+..amuṣminn..ālambana7..raktam..iti..na..jānāti...[jñā] parapratyayasya..yad..ālambanam..tad..yogicitta3..nālambanīkṛtam..parapratyayamātram..tu..yogicittasyālambanībhūtam..iti...[ālambana] kāyarūpasamyamāt..tadgrāhyaśaktistambha7..cakṣus-prakāśāsamprayoga7..antardhānam. kāyasya..rūpa7..samyamād..rūpasya..yā..grāhyā..śaktis..tām..pratiṣṭabhnāti...[prat-stambh] grāhyaśaktistambha7..sati..cakṣuṣprakāśāsamprayoga7..antardhānam..utpadyate..yoginaḥ. etena..śabdādi-antardhānam..uktam..veditavyam. sa-upakramam..nirupakramam..ca..karma..tatsamyamād..aparāntajñānam..ariṣṭa-bhyo..vā. āyus-vipākam..karma..dvividham..sa-upakramam..nirupakramam..ca. tatra..yathārdram..vastram..vitānitam..laghīyasā..kāla3..śuṣyet..tathā..sa-upakramam. yathā..ca..tad..eva..sampiṇḍitam..cireṇa..saṃśuṣyed..evam..nirupakramam. yathā..vāgniḥ..Zuṣke..vakṣe..mukta1..vāta3..samantato..yuktaḥ..kṣepīyasā..kāla3..dahet..tathā..sa-upakramam. yathā..vā..sa..evāgnis..tṛṇarāZi7..kramaśaḥ..+..avayava7P..nyastaś..cireṇa..dahet..tathā..nirupakramam. tadā..+..ekabhavikam..āyus-karam..karma..dvividham..sa-upakramam..nirupakramam..ca. tatsamyamād..aparāntasya..prāyaṇasya..jñānam. ariṣṭa-bhyo..vā..+..iti...trividham..ariṣṭam..ādhyātmikam..ādhibhautikam..ādhidaivikam..ca..+..iti...[adhyātman,..adhibhūta,..adhidaiva.] tatra..+..ādhyātmikam..ghoṣam..svadeha7..pihitakarṇa1..na..śṛṇoti,..jyotis+..vā..netra7..avaṣṭavdha7..na..paśyati...[ava-stambh] tathā..+..ādhibautikam..yamapuruṣān..paśyati,..pitṝn..atītān..akasmāt..paśyati. tathā..+..ādhidaivikam..svargam..akasmāt..siddhān..vā..paśyati. viparītam..vā..sarvam..iti...anena..vā..jānāty..aparāntam..upasthitam..iti. maitrī-ādiṣu..balāni. maitrī..karuṇā..muditā..+..iti..tisro..bhāvanās..tatra..bhūta7P..sukhita7P..maitrīm..bhāvayitvā..maitrībalam..labhate. duhkhita7P..karuṇām..bhāvayitvā..kaṛuṇābalam..labhate. puṇyaśīla7P..muditām..bhāvayitvā..muditābalam..labhate. bhāvanātaḥ..samādhir..yaḥ..sa..samyamas..tato..balāny..avandhyavīryāṇi..jāyante. pāpaśīla7P..upekṣā..na..tu..bhāvanā. tataś..ca..tasyām..nāsti..samādhir..ity..ato..na..balam..upekṣātas..tatra..samyamābhāvād..iti. bala7P..hastibalādīni. hastibala7..samyamād..dhastibala1..bhavati. vāyubala7..samyamād..vāyubala1..bhavatīty..evamādi. pravṛtti-ālokanyāsāt..sūkṣmavyavahitaviprakṛṣṭajñānam. jyotis-matī..pravṛttir..uktā..manasas..tasyā..ya..ālokas..tam..yogī..sūkṣma7..vā..vyavahita7..vā..viprakṛṣṭa7..vā..+..artha7..vyasya..tam..artham..adhigacchati...[adhi-gam] bhuvanajñānam..sūrya7..samyamāt. tatprastāraḥ..[prastṛ?]..sapta..lokāḥ. tatrāvīca6..prabhṛti..merupṛṣṭham..yāvad..ity..evam..bhūrlokaḥ. merupṛṣṭhād..ārabhya..--..ādhruvād..grahanakṣatratārāvicitra1..antarikṣalokaḥ. tataḥ..paraḥ..svarlokaḥ..pañcavidha1..māhendras..tṛtīa1..lokaḥ. caturthaḥ..prājāpatya1..maharlokaḥ... trividha1..brāhmaḥ...tadyathā..--..janalokas..tapolokaḥ..satyaloka..iti. "brāhmas..tribhūmika1..loka..prājāpatyas..tato..mahat1../..māhendraś..ca..svar..ity..ukta1..dyu7..tārā..bhū7..prajāh" iti..saṃgrahaślokaḥ. tatrāvīci6..upari+..upari..niviṣṭāH..ṣaṇmahanarakabhūmi1P..ghanasalilānalānilākāśatamas-pratiṣṭhā..mahākālāmbarīṣarauravamahārauravakālasūtrāndhatāmisrāḥ. yatra..svakarma-upārjitaduhkhavedanāḥ..prāṇinaḥ..kaṣṭam..āyus+..dīrgham..ākṣipya..jāyante. tato..mahātalarasātalātalasutalavitalatalātalapātālākhyāni..sapta..pātālāni. bhūmir..iyam..aṣṭamī..saptadvīpā..vasumatī,..yasyāḥ..sumerur..madhya7..parvatarājaḥ..kāñcanaḥ. tasya..rājatavaidūryasphaṭikahemamaṇimayāni..śṛṅgāṇi. tatra..vaidūryaprabhānurāgāt+..nīlotpalapattraśyāma1..nabhaso..dakṣiṇo..bhāgah,..śvetaḥ..pūrvah,..svacchaḥ..paścimah,..kuraṇṭakābha..uttaraḥ. dakṣiṇapārśva7..cāsya..jambūr..yato..+ayam..jambūdvīpaḥ. tasya..sūryapracārād..rātriṃdivam..lagnam..iva..vartate. tasya..nīlaśvetaśṛṅgavanta..udīcīnās..trayaḥ..parvatā..dvisāhasrāyāmāḥ. tadantara7P..trīṇi..varṣāṇi..nava..nava..yojanasāhasrāṇi..ramaṇakam..hiraṇmayam..uttarāḥ..kuru1P..iti. niṣedhahemakūṭahimaśailā..dakṣiṇato..dvisāhasrāyāmāḥ. tadantara7P..trīṇi..varṣāṇi..nava..nava..yojanasāhasrāṇi..harivarṣam..kimpuruṣam..bhāratam..iti. sumeru6..prācīnā..bhadrāśvamālyavatsīmānaḥ..pratīcīnāḥ..ketumālā..gandhamādanasīmānaḥ. madhye..varṣamilāvṛtam...tad..etad..yojanaśatasāhasram..sumeru6..diśidiśi..tadardha3..vyūḍham. sa..khalu+..ayam..śatasāhasrāyāma1..jambūdvīpas..tato..dviguṇa3..lavaṇodadhinā..valayākṛtinā..veṣṭitaḥ. tataś..ca..dviguṇā..dviguṇāḥ..śākakuśakrauñcaśālmalagomedha(plakṣa)..puṣkaradvīpāh,..samudrāś..ca..sarṣaparāśikalpāḥ..savicitraśailāvataṃsā..ikṣurasasurāsarpis-dadhimaṇḍakṣīrasvādūdakāḥ. sapta..samudrapariveṣṭitā..valayākṛti1P..lokālokaparvataparivārāḥ..pañcāśad..yojanakoṭiparisaṃkhyātāḥ. tad..etat..sarvam..supratiṣṭhitasaṃsthānamaṇḍamadhya7..vyūḍham. aṇḍam..ca..pradhānasyāṇur..avayava1..yathā..+..ākāśa7..khadyota..iti. tatra..pātāla7..jaladhi7..parvata7P..eteṣu..devanikāyā..asuragandharvakimnarakimpuruṣayakṣarākṣasabhūtapretapiśācāpasmārakāpsaras-brahmarākṣasakūṣmāṇḍavināyakāḥ..prativasanti. sarveṣu..dvīpa7P..puṇyātmāna1..devamanuṣyāḥ. sumerus..tridaśānām..udyānabhūmiḥ...tatra..miśravanam..nandanam..caitraratham..sumānasam..ity..udyānāni. sudharmā..devasabhā...sudarśanam..puram...vaijayantaḥ..prāsādaḥ. grahanakṣatratārakās..tu..dhruva7..nibaddhā..vāyuvikṣepaniyama3..upalakṣitapracārāḥ..sumeru6..uparyupari..samniviṣṭā..dyu7..viparivartante. māhendranivāsinaḥ..ṣaḍdevanikāyāḥ..--..tridaśā..agniṣvāttā..yāmyās..tuṣitā..aparinirmitavaśavartinaḥ..parinirmitavaśavartinaś..ca..+..iti. sarve..saṃkalpasiddhā..aṇimādi-aiśvarya-upapannāḥ..kalyāyus6..vṛndārakāḥ..kāmabhogina..aupapādikadehā..uttamānukūlābhir..apsaras-bhiḥ..kṛtaparicārāḥ. mahati..loka7..prājāpatya7..pañcavidha1..devanikāyaḥ..--..kumudā..ṛbhavaḥ..pratardanā..añjanābhāḥ..pracitābhā..iti. ete..mahābhūtavaśino..dhyānāhārāḥ..kalpasahasrāyus6. prathama7..brahmaṇo..janaloka7..caturvidha1..devanikāya1..brahmapurohitā..brahmakāyikā..brahmamahākāyikā..amarā..iti. te..bhūtendriyavaśino..dviguṇadviguṇa-uttarāyus6. dvitīya7..tajpasi..loka7..trividha1..devanikāyaḥ..--..ābhāsvarā..mahābhāsvarāḥ..satyamahābhāsvarā..iti. te..bhūtendriyaprakṛtivaśino..dviguṇadviguṇa-uttarāyus6..dhyānāhārā..ūrdhvaretasa..ūrdhvam..apratihatajñānā..adharabhūmi7P..anāvṛtajñānaviṣayāḥ. tṛtīya7..brahmaṇaH..satyaloka7..catvāra1..devanikāyā..akṛtabhavananyāsāḥ..svapratiṣṭhā..uparyuparisthitāḥ..pradhānavaśino..yāvat..sargāyus6. tatra..+..acyutāḥ..savitarkadhyānasukhāh,..śuddhanivāsāḥ..savicāradhyānasukhāh,..satyābhā..ānandamātradhyānasukhāh,..saṃjñāsaṃjñinaś..cāsmitāmātradhyānasukhāḥ. te..+..api..trailokyamadhya7..pratitiṣṭhanti. ta..ete..sapta..lokāḥ..sarva..eva..brahmalokāḥ. videhaprakṛtilayās..tu..mokṣapadam..vartanta..iti..na..lokamadhya7..nyastā..iti. etad..yoginā..sākṣātkaraṇīyam..sūryadvāra7..samayam..kṛtvā,..tato..+..anyatrāpi..evam..tāvad..abhyased..yāvad..idam..sarvam..dṛṣṭam..iti..... candra7..tārāvyūhajñānam. candra7..samyamam..kṛtvā..tārāṇām..vyūham..vijānīyāt...[vi-jñā] dhruva7..tadgatijñānam. tato..dhruva7..samyamam..kṛtvā..tārāṇām..gatim..vijānīyāt...ūrdhvavimāna7P..kṛtasamyamas..tāni..vijānīyāt. nābhicakra7..kāyavyūhajñānam. nābhicakra7..samyamam..kṛtvā..kāyavyūham..vijānīyāt...vātapittaśleṣmāṇas..trayaḥ+..doṣāḥ. dhātu1P..sapta..tvac-lohitamāṃsasnāyu-asthimajjāśukrāṇi...pūrvam..pūrvam..eṣām..bāhyam..ity..eṣa..vinyāsaḥ. kaṇṭhakūpa7..kṣutpipāsanivṛttiḥ. jihvāyā..adhastāt..tantus..tantu6..adhastāt..kaṇṭhas..tato..+adhastāt..kūpas..tatra..samyamāt..kṣutpipāsa1ḍu..na..bādhete. kūrmanāḍī7..sthairyam. kūpād..adha..urasi..kūrmākārā..nāḍī,..tasyām..kṛtasamyamaḥ..sthirapadam..labhate...yathā..sarpa1..godhā..vā..+..iti. mūrdhan-jyotis7..siddhadarśanam. śiras-kakpāla7..antaśchidram..prabhāsvaram..jyotis..tatra..samyamam..kṛtvā..siddhānām..dyāvāpṛthivī6ḍu..antarālacāriṇām..darśanam. prātibhād..vā..sarvam. prātibham..nāma..tārakam..tadvivekajasya..jñānasya..pūrvarūpam...yathā..+..udaya7..prabhā..bhāskarasya...tena..vā..sarvam..eva..jānāti..yogin1..prātibhasya..jñānasya..+..utpatti7..iti. hṛdaya7..cittasaṃvit. yad..idam..asmin..brahmapura7..daharam..puṇḍarīkkam..veśma..tatra..vijñānam..tasmin..samyamāc..cittasaṃvit. sattvapuruṣa6ḍu..atyantāsaṃkīrṇayoH..pratyayāviśeṣo..bhogaḥ..parārthāt..svārthasamyamāt..puruṣajñānam. buddhisātvam..prakhyāśīlam..samānasattva-upanibandhana7..rajastamasī..vaśīkṛtya..sattvapuruṣānyatāpratyaya3..pariṇatam. tasmāc..ca..sattvāt..pariṇāmin6..atyantavidharmā..viśuddha1..anyaś..citimātrarūpaḥ..puruṣaḥ. tayor..atyantāsaṃkīrṇayoḥ..pratyayāviśeṣa1..bhogaḥ..puruṣasya..darśitaviṣayatvāt...sa..bhogapratyayaḥ..sattvasya..parārthatvād..dṛśyaḥ. yas..tu..tasmād..viśiṣṭaś..citimātrarūpa1..anyaḥ..pauruṣeyaḥ..pratyayas..tatra..samyamāt..puruṣaviṣayā..prajñā..jāyate..(BAU..2.4.14) na..ca..puruṣapratyaya3..buddhisattvātmanā..puruṣa1..dṛśyate...puruṣa..eva..tam..pratyayam..svātmāvalambanam..paśyati...tathā..hy..uktam..--.."vijñātṛ2..are..kena..vijānīyāt".:iti. tataḥ..prātibhaśrāvaṇavedanādarśāsvādavārtā..jāyante. prātibhāt..sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam. śrāvaṇād..divyaśabdaśravaṇam...vedanād..divyasparśādhigamaḥ. ādarśād..divyarūpasaṃvit...āsvādād..divyarasasaṃvit...vārtāto..divyagandhavijñānam..ity..etāni..nityam..jāyante. te..samādhi7..upasargā..vyutthāna7..siddhi1P. te..prātibhādayaḥ..samāhitacittasya..+..utpadyamānā..upasargās..taddarśanapratyanīkatvāt...vyutthitacittasya..+..utpadyamānāḥ..siddhi1P. bandhakāraṇaśaithilyāt..pracārasaṃvedanāc..ca..cittasya..paraśarīrāveśaḥ. lokībhūtasya..manaso..+apratiṣṭhasya..śarīra7..karmāśayavaśād..bandhaḥ..pratiṣṭhā..+..ity..arthaḥ...tasya..karmaṇo..bandhakāraṇasya..śaithilyam..samādhibalād..bhavati. pracārasaṃvedanam..ca..cittasya..samādhijam..eva...karmabandhakṣayāt..svacittasya..pracārasaṃvedanāc..ca..yogin1..cittam..svaśarīrān..niṣkṛṣya..śarīrāntar7P..nikṣipati. nikṣiptam..cittam..ca..+..indriyāṇy..anupatanti. yathā..madhukararājan2..makṣikā..utpatantam..anūtpatanti..niviśamānam..anuniviśante..tathā..+..indriyāṇi..paraśarīrāveśa7..cittam..anuvidhīyanta..iti... uddānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca. samasta-indriyavṛttiḥ..prāṇādilakṣaṇā..jīvanam,..tasya..kriyā..pañcatayī..prāṇo..mukhanāsikāgatir..āhṛdayavṛttiḥ. samam..nayanāt..samānaś..cānābhivṛttiḥ. apanayanād..apāna..āpādatalavṛttiḥ...unnayanād..udāna..āśiras-vṛttiḥ...vyāpin1..vyāna..iti. eṣām..pradhānam..prāṇaḥ...udānajayāj..jalapaṅkakaṇṭakādiṣv..asaṅga..utkrāntiś..ca..prāyaṇakāle..bhavati...tām..vaśitvena..pratipadyate. samānajayāj..javalanam. jitasamānas..tejasa..upadhmānam..kṛtvā..jvalayati. śrotrākāśayoḥ..sambandhasamyamād..divyam..śrotram. sarvaśrotrāṇām..ākāśam..pratiṣṭhā..sarvaśabdānām..ca...yathā..+..uktam..--..tulyadeśaśravaṇānām..ekakdeśaśrutitvam..sarveṣām..bhavatīti...tac..caitad..ākāśasya..liṅgam. anāvaraṇam..ca..+..uktam...tathāmūrtasyānāvaraṇadarśanād..vibhutvam..api..prakhyātam..ākāśasya. śabdagrahaṇānumitam..śrotram...[anu-mā] badhirābadhirayor..ekaḥ..śabdam..gṛhṇāty..aparo..na..gṛhṇātīti...tasmāc..+śrotram..eva..śabdaviṣayam...śrotrākāśayoḥ..sambandha7..kṛtasamyamasya..yogino..divyam..śrotram..pravartate. kāyākāśayoḥ..sambandhasamyamāl..labhutūlasamāpatti5..cākāśagamanam. yatra..kāyas..tatrākaśam..tasyāvakāśadānāt..kāyasya..tena..sambandhaḥ..prāptis..tatra..kṛtasamyama1..jitvā..tatsambandham..laghuṣu..vā..tūlādiṣv..ā..paramāṇubhyaḥ..samāpattim..labdhvā..jitasambandha1..laghur..bhavati. laghutvāc..ca..jale..pādābhyām..viharati...tatas..sūrṇanābhitantumātra7..vihṛtya..raśmiṣu..viharati...tato..yatheṣṭam..ākāśagatir..asya..bhavatīti. bahirakalpitā..vṛttir..mahāvidehā..tataḥ..prakāśāvaraṇakṣayaḥ. śarīrād..bahirmanaso..vṛttilābha1..videhā..nāma..dhāraṇā...sā..yadi..śarīrapratiṣṭhasya..manaso..bahirvṛttimātra3..bhavati..sā..kalpitā..+..ity..ucyate. yā..tu..śarīranirapekṣā..bahirbhūtasyaiva..manaso..bahirvṛttiḥ..sā..khalv..akalpitā...tatra..kalpitayā..sādhayanty..akalpitām..mahāvidehām..iti. yayā..paraśarīrāṇy..āviśanti..yoginah,..tataś..ca..dhāraṇātaḥ..prakāśātmano..buddhisattvasya..yadāvaraṇam..kleśakarmavipākatrayam..rajastamas-mūlam..tasya..ca..kṣaya1..bhavati. sthūlasvarūpasūkṣmānvayārthavattvasamyamād..bhūtajayaḥ. tatra..pārthivādyāḥ..śabdāyado..viśeṣāḥ..sahākārādibhir..dharmaiḥ..sthūlaśabda3..paribhāṣitāḥ...etad..bhūtānām..prathamam..rūpam. dvitīyam..rūpam..svasāmānyam..mūrtir..bhūmiḥ..sneha1..jalam..vahnir..uṣṇatā..vāyuḥ..praṇāmin1..sarvatogatir..ākāśa..ity..etat..svarūpaśabda3..ucyate. asya..sāmānyasya..śabdādayo..viśeṣāḥ...tathā..ca..+..uktam..--..ekajātisamanvitānām..eṣām..dharmamātravyāvṛttir..iti. sāmānyaviśeṣasamudāya1..atra..dravyam...dviṣṭha1..hi..samūhaḥ..pratyastamitabhedāvayavānugataḥ..śarīram..vṛkṣa1..yūtham..vanam..iti. śabda3..upāttabhedāvayavānugataḥ..samūha..ubhaya1ḍu..devamanuṣyāḥ...samūhasya..devā..eka1..bhāga1..manuṣyā..dvitīya1..bhāgas..tābhyām..evābhidhīyate..samūhaḥ. sa..ca..bhedābhedavivakṣitaḥ...āṃrāṇām..vanam..brāhmaṇānām..saṃgha..āṃravaṇam..brāhmaṇasaṃgha..iti. sa..punar..dvividha1..yutasiddhāvayava1..ayutasiddhāvayavaś..ca. yutasiddhāvayavaḥ..samūha1..vanam..saṃgha..iti...ayutasidhāvayavaḥ..saṃghātaḥ..śarīram..vṛkṣaḥ..paramāṇur..iti. ayutasiddhāvayavabhedānugataḥ..samūha1..dravyam..iti..patañjaliḥ...etat..svarūpam..ity..uktam. atha..kim..eṣām..sūkṣmarūpam,..tanmātram..bhūtakāranam,..tasya..+..eka1..avayavaḥ..paramāṇuḥ..sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ..samudāya..ity..evam..sarvatanmātrāṇy..etat..tṛtīyam... atha..bhūtānām..caturtham..rūpam..khyātikriyāsthitiśīlā..guṇāḥ..kāryasvabhāvānupātino..+..anvayaśabda3..uktāḥ. atha..+..eṣām..pañcamam..rūpam..arthavattvam,..bhogāpavargārthatā..guṇa7P..evānvayinī,..guṇās..tanmātrabhūtabhautika7P..iti..sarvam..arthavat. teṣv..idānīm..bhūta7P..pañcasu..pañcarūpa7P..samyamāt..tasya..tasya..rūpasya..svarūpadarśanam..jayaś..ca..prādurbhavati... tatra..pañca..bhūtasvarūpāṇi..jitvā..bhūtajayī..bhavati...tajjayād..vatsānusāriṇya..iva..go1P..asya..saṃkalpānuvidhāyinyo..bhūtaprakṛti1P..bhavanti. tato..+..aṇimādiprādurbhāvaḥ..kāyasampat..taddharmānabhighātaś..ca. tatrāṇimā..bhavaty..aṇuḥ...laghimā..laghur..bhavati...mahimā..mahān..bhavati. prāptir..aṅgulī-agra3..api..spṛśati..candramasam...prākāmyam..icchānabhighātaḥ...bhūmi7..unmajjati..nimajjati..yathā..+..udake. vaśitvam..bhūtabhautika7P..vaśī..bhavaty..avaśyaś..cānyeṣām...īśitṛtvam..teṣām..prabhavāpyayavyūhānām..īṣṭe. yatra..kāmāvasāyitvam..satyasaṃkalpatā..yathā..saṃkalpas..tathā..bhūtaprakṛtīnām..avasthānam...na..ca..śakta1..api..padārthaviparyāsam..karoti...kasmāt...anyasya..yatra..kāmāvasāyinaḥ..pūrvasiddhasya..tathā..bhūta7P..kaṃkalpād..iti...etāny..aṣṭāv..aiśvaryāṇi. kāyasampad..vakṣyamāṇā...taddharmānabhighātaś..ca..pṛthvī..mūrti3..na..niruṇaddhi..yoginaḥ..śarīrādikriyām,..śilām..apy..anuviśatīti. nāpaḥ..snigdhāḥ..kledayanti...nāgnir..uṣṇa1..dahati...na..vāyuḥ..praṇāmin1..vahati...anāvaraṇātmaka7..apy..ākāśa7..bhavaty..āvṛtakāyaḥ..siddhānām..apy..adṛśya1..bhavati. rūpalāvaṇyabalavajrasaṃhananatvāni..kāyasampat. darśanīyaḥ..kāntimān..atiśayabala1..vajrasaṃhananaś..ca..+..iti. grahaṇasvarūpāsmitānvayārthavattvasamyamād..indriyajayaḥ. sāmānyaviśeṣātmā..śabdādir..grāhyaḥ...teṣv..indriyāṇām..vṛttir..grahaṇam...na..ca..tatsāmānyamātragrahaṇākāram..katham..anālocitaḥ..sa..viṣayaviśeṣa..indriya3..manasānuvyavasīyeta..+..iti...[anuvyava-so] svarūpam..punaḥ..prakāśātmano..buddhisattvasya..sāmānyaviśeṣayor..ayutasiddhāvayavabhedānugataḥ..samūha1..dravyam..indriyam. teṣām..tṛtīyam..rūpam..asmitālakṣaṇa1..ahaṃkāraḥ. tasya..sāmānyasya..+..indriyāṇi..viśeṣāḥ...caturtham..rūpam..vyavasāyātmakāḥ..prakāśakriyāsthitiśīlā..guṇā..yeṣām..indriyāṇi..sāhaṃkārāṇi..pariṇāmaḥ. pañcamam..rūpam..guṇa7P..yad..anugatam..puruṣārthavattvam..iti. pañcasv..eteṣv..indriyarūpeṣu..yathākramam..samyamas..tatra..tatra..jayam..kṛtvā..pañcarūpajayād..indriyajayaḥ..prādurbhavati..yoginaḥ. tato..manojavitvam..vikaraṇabhāvaḥ..pradhānajayaś..ca. kāyasyānuttama1..gatilābha1..manojavitvam...videhānām..indriyāṇām..abhipretadeśakālaviṣayāpekṣa1..vṛttilābha1..vikaraṇabhāvaḥ. sarvaprakṛtivikāravaśitvam..pradhānajaya..ity..etās..tisraḥ..siddhi1P..madhupratīkā..ucyante...etāś..ca..karaṇapañcarūpajayād..adhigamyante. sattvapuruṣānyatākhyātimātrasya..sarvabhāvādhiṣṭhātṛtvam..sarvajñātṛtvam..ca. nirdhūtarajastamas-malasya..buddhisattvasya..pare..vaiśāradha7..parasyām..vaśīkārasaṃjñāyām..vartamānasya..sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya..sarvabhāvādhiṣṭhātṛtvam... sarvātman1P..guṇā..vyavasāyavyaseyātmakāḥ..svāminam..kṣetrajñam..pratyaśeṣadṛśyātmatva3..upasthitā..ity..arthaḥ. sarvajñātṛtvam..sarvātmanām..guṇānām..śānta-uditāvyapadeśyadharmatva3..vyavasthitānām..akrama-upārūḍham..vivekajam..jñānam..ity..arthaḥ. ity..eṣā..viśokā..nāma..siddhir..yām..prāpya..yogin1..sarvajñaḥ..kṣīṇakleśabandhana1..vaśī..viharati. tadvairāgyād..api..doṣabījakṣaya7..kaivalyam. yadāsyaivam..bhavati..kleśakarmakṣaya7..sattvasyāyam..vivekapratyaya1..dharmaḥ..sattvam..ca..heyapakṣa7..nyastam..puruṣaś..cāpariṇāmin1..śuddha1..anyaḥ..sattvād..iti. evam..asya..tato..virajyamānasya..yāni..kleśabījāni..dagdhaśālibījakalpāny..aprasavasamarthāni..tāni..saha..manasā..pratyastam..gacchanti. teṣu..pralīna7P..puruṣaḥ..punar..idam..tāpatrayam..na..bhuṅkte. tad..eteṣām..guṇānām..manasi..karmakleśavipākasvarūpa3..abhivyaktānām..caritārthānām..pratiprasava7..puruṣasyātyantika1..guṇaviyogaḥ..kaivalyam...tadā..svarūpapratiṣṭhā..citihaktir..eva..puruṣa..iti. sthāni-upanimantraṇa1ḍu..saṅgasmayākaraṇam..punar..aniṣṭaprasaṅgāt. catvāraḥ..khalv..amī..yoginaḥ..prāthamakalpika1..madhubhūmikaḥ..prajñājyotis+..atikrāntabhāvanīyaś..ca..+..iti. tatrābhyāsī..[abhyāsa]..pravṛttamātrajyotis+..prathamaḥ...ṛtambharaprajña1..dvitīyaḥ...bhūtendriyajayī..tṛtīyaḥ..sarveṣu..bhāvita7P..bhāvanīya7P..kṛtarakṣābandhaḥ..kartavyasādhanād..imān. caturtha1..yas..tv..atikrāntabhāṣaṇīyas..tasya..cittapratisarga..eko..+arthaḥ...saptavidhāsya..prāntabhūmiprajñā. tatra..madhumatīm..bhūmim..sākṣātkurvato..brāhmaṇasya..sthānino..devāḥ..sattvaviśuddhim..anupaśyantaḥ..sthānair..upanimantrayante..bho..ihāsyatām..iha..ramyatām..kamanīya1..ayam..bhogaḥ..kamanīyā..+..iyam..kanyā..rasāyanam..idam..jarāmṛtyum..bādhate..vaihāyasam..idam..yānam..amī..kalpadrumāḥ..puṇyā..mandākinī..siddhā..maharṣaya..uttamā..anukūlā..apsaraso..divya1ḍu..śrotracakṣus1ḍu..vajra-upamaha..kāyaḥ..svaguṇa3P..sarvam..idam..upārjitam..āyus-matā..pratipadyatām..idam..akṣayam..ajaram..amarasthānam..devānām..priyam..iti. evam..abhidhīyamānaḥ..saṅgadoṣān..bhāvayed..ghora7P..saṃsārāṅgāra7P..pacyamāna3..mayā..jananamaraṇāndhakāra7..viparivartamāna3..kathaṃcid..āsāditaḥ..kleśatimiravināśin1..yogapradīpas..tasya..caite..tṛṣṇāyoni1P..viṣayavāyu1P..pratipakṣāḥ. sa..khalv..aham..labdhālokaḥ..katham..anayā..viṣayamṛgatṛṣṇā3..vañcitas..tasyaiva..punaḥ..pradīptasya..saṃsārāgni6..ātman2..indhanīkuryām..iti. svasti..vaḥ..svapna-upama5P..kṛpaṇajanaprārthanīya5P..viṣaya5P..ity..evam..niścitamatiḥ..samādhim..bhāvayet. saṅgam..akṛtvā..smayam..api..na..kuryād..evam..aham..devānām..api..prārthanīya..iti...smayād..ayam..susthitammanyatayā..mṛtyunā..keśa7P..gṛhītam..ivātman2..na..bhāvayiṣyati. tathā..cāsya..chidrāntaraprekṣī..[prekṣā]..nityam..yatna-upacaryaḥ..pramāda1..labdhavivaraḥ..kleśān..uttambhayiṣyati..tataḥ..punar..aniṣṭaprasaṅgaḥ... evam..asya..saṅgasmayāv..akurvato..bhāvita1..artha1..dṛḍhībhaviṣyati...bhāvanīyaś..cārtha1..abhimukhībhaviṣyatīti. kṣaṇatatkramayoḥ..samyamād..vivekajam..jñānam. yathāpakarṣaparyantam..dravyam..paramāṇur..evam..paramāpakarṣaparyantaḥ..kālaḥ..kṣāna1..yāvatā..vā..samana3..calitaḥ..paramāṇuḥ..pūrvadeśam..jahyād..uttaradeśam..upasampadyeta..sa..kālaḥ..kṣaṇaḥ. tatpravāhāvicchedas..tu..kramaḥ...kṣaṇatatkramayor..nāsti..vastusamāhāra..iti..buddhisamāhāra1..muhūrtāhorātri1P..... sa..khalv..ayam..kāla1..vastuśūnya1..api..buddhinirmāṇaḥ..śabdajñānānupātin1..[anupāta]..laukikānām..vyutthitadarśanānām..vastusvarūpa..ivāvabhāsate. kṣaṇas..tu..vastupatitaḥ..kramāvalambin1...kramaś..ca..kṣaṇānantaryātmā..tam..kālavidaḥ..kāla..ity..ācakṣate..yoginaḥ. na..ca..dvau..kṣaṇau..saha..bhavataḥ...kramaś..ca..na..dvayoḥ..sahabhū6ḍu..asambhavāt. pūrvasmād..uttarabhāvino..yadānantaryam..kṣaṇasya..sa..kramaḥ...tasmād..vartamāna..evaikaḥ..kṣaṇa1..na..pūrva-uttarakṣaṇāḥ..santīti. tasmān..nāsti..tatsamāhāraḥ...ye..tu..bhūtabhāvinaḥ..kṣaṇās..te..pariṇāmānvitā..vyākhyeyāḥ...tenaikena..kṣaṇa3..kṛtsna1..lokaḥ..pariṇāmam..anubhavati. tatkṣaṇa-upārūḍhāḥ..khalv..amī..sarve..dharmāḥ...tayoḥ..kṣaṇatatkramayoḥ..samyamāt..tayoḥ..sākṣātkaraṇam...tataś..ca..vivekajam..jñānam..prādurbhavati. tasya..viṣayaviśeṣa..upakṣipyate.. jātilakṣaṇadeśa3P..anyatānavacchedāt..tulyayos..tataḥ..pratipattiḥ.. tulyayor..deśalakṣaṇasārūpya7..jātibheda1..anyatāyā..hetuh,..go1..iyam..baḍavā..+..iyam..iti. tulyadeśajātīyatva7..lakṣaṇam..anyatvakaram..kālākṣī..go1..svastimatī..go1..iti. dvayor..āmalakayor..jātilakṣaṇasārūpyād..deśabheda1..anyatvakara..idam..pūrvam..idam..uttaram..iti. yadā..tu..pūrvam..āmalakam..anyavyagrasya..jñātṛ6..uttaradeśa..upāvartyate..tadā..tulyadeśatva7..pūrvam..etad..uttaram..etad..iti..pravibhāgānupapattiḥ. asaṃdigdh3..ca..tattvajñāna3..bhavitavyam..ity..ata..idam..uktam..tataḥ..pratipattir..vivekajajñānād..iti. katham,..pūrvāmalakasahakṣaṇa1..deśa..uttarāmalakasahakṣaṇād..deśād..bhinnaḥ...te..cāmalaka1ḍu..svadeśakṣaṇānubhavabhinna1ḍu. anyadeśakṣaṇānubhavas..tu..tayor..anyatva7..hetur..iti. etena..dṛṣṭānta3..paramāṇu6..tulyajātilakṣaṇadeśasya..pūrvaparamāṇudeśasahakṣaṇasākṣātkaraṇād..uttarasya..paramāṇu6..taddeśānupapatti7..uttarasya..taddeśānubhava1..bhinnaḥ..sahakṣaṇabhedāt..tayor..īśvarasya..yogino..+..anyatvapratyaya1..bhavatīti. apare..tu..varṇayanti..--..ye..+antyā..viśeṣās..te..+..anyatāpratyayam..kurvantīti...tatrāpi..deśalakṣaṇabheda1..mūrtivyavadhijātibhedaś..cānyatva7..hetuḥ. kṣaṇabhedas..tu..yogibuddhigamya..eva..+..iti...ata..uktam..mūrtivyavadhijātibhedābhāvān..nāsti..mūlapṛthaktvam..iti..vārṣagaṇyaḥ. tārakam..sarvaviṣayam..sarvathāviṣayam..akramam..ca..+..iti..vivekajam..jñānam. tārakam..iti..svapratibhā-uttham..anaupadeśikam..ity..arthaḥ...sarvaviṣayam..nāsya..kiṃcid..aviṣayībhūtam..ity..arthaḥ. sarvathāviṣayam..atītānāgatapratyutpannam..sarvam..paryāyaiḥ..sarvathā..jānātīty..arthaḥ. akramam..ity..ekakṣaṇa-upārūḍham..savam..sarvathā..gṛhṇātīty..arthaḥ.(B3.54,174): etad..vivekajam..jñānam..paripūrṇam...asyaivāṃśa1..yogapradīpa1..madhumatīm..bhūmim..upādāya..yāvad..asya..parisamāptir..iti. prāptavivekajajñānasyāprāptavivekajajñānasya..vā.. sattvapuruṣayoḥ..śuddhisāmya7..kaivalyam..iti.. yadā..nirdhūtarajastamas-malam..buddhisattvam..puruṣasyānyatāpratītimātrādhikāram..dagdhakleśabījam..bhavati..tadā..puruṣasya..buddhisārūpyam..ivāpannam..bhavati,..tadā..puruṣasya..+..upacaritabhogābhāvaḥ..śuddhiḥ. etasyām..avasthāyām..kaivalyam..bhavatīśvarasyānīśvarasya..vā..vivekajajñānabhāgina..itarasya..vā. na..hi..dagdhakleśabījasya..jñāna7..punar..apekṣā..kācid..asti...sattvaśuddhidvāra3..etat..samādhijam..aiśvaryam..jñānam..ca..+..upakrāntam...paramārthatas..tu..jñānād..adarśanam..nivartate..tasmin..nivṛtta7..na..santy..uttare..kleśāḥ. kleśābhāvāt..karmavipākābhāvaḥ...caritādhikārāś..caitasyām..avasthāyām..guṇā..na..puruṣasya..punar..dṛśyatva3..upatiṣṭhante. tatpuruṣasya..kaivalyam,..tadā..puruṣaḥ..svarūpamātrajyotis+..amalaḥ..kevalin1..bhavati. janma-oṣadhimantratapas-samādhijāḥ..siddhi1P. dehāntaritā..janmanā..siddhiḥ...oṣadhibhir..asurabhavana7P..rasāyana3..ity..evamādiḥ. mantra3P..ākāśagamanāṇimādilābhaḥ. tapasā..saṃkalpasiddhih,..kāmarūpin1..yatra..tatra..kāmaga..ity..evamādi...samādhijāḥ..siddhi1P..vyākhyātāḥ. tatra..kāya-indriyāṇām..anyajātīyapariṇatānām.. jāti-antarapariṇāmaḥ..prakṛti-āpūrāt.. pūrvapariṇāmāpāya..uttarapariṇāma-upajanas..teṣām..apūrvāvayavānupraveśād..bhavati. kāya-indriyaprakṛti1P..ca..svam..svam..vikāram..anugṛhṇanty..āpūra3..dharmādinimittam..apekṣamāṇā..iti. nimittam..aprayojakam..prakṛtīnām..varaṇabhedas..tu..tatāḥ..kṣetrikavat. na..hi..dharmādi..nimittam..tatprayojakam..prakṛtīnām..bhavati...na..kārya3..kāraṇam..pravartyata..iti...katham..tarhi,..varaṇabhedas..tutataḥ..kṣetrikavat. yathā..kṣetrikaḥ..kedārād..apām..pūrṇāt..kedārāntaram..piplāvayiṣuḥ..samam..nimnam..nimnataram..vā..nāpaḥ..pāṇināpakarṣati+..āvaraṇam..tv..āsām..bhinatti..tasmin..bhinna7..svayam..evāpaḥ..kedārāntaram..āplāvayanti..tathā..dharmaḥ..prakṛtīnām..āvaraṇadharmam..bhinatti..tasmin..bhinna7..svayam..eva..prakṛti1P..svam..svam..vikāram..āplāvayanti. yathā..vā..sa..eva..kṣetrikas..tasminn..eva..kedāre..na..prabhavati+..audakān..bhaumān..vā..rasān..dhānyamūlāni+..anupraveśayitum,..kim..tarhi..mudgagavedhukaśyāmākādīṃs..tato..+apakarṣati. apakṛṣṭeṣu..teṣu..svayam..eva..rasā..dhānyamūlāni+..anupraviśanti,..tathā..dharma1..nivṛttimātra7..kāraṇam..adharmasya,..śuddhi-aśuddi-yor..atyantavirodhāt,..na..tu..prakṛtipravṛtti7..dharma1..hetur..bhavatīti. atra..nandīśvarādaya..udāhāryāḥ...viparyaya3..apy..adharma1..bādhate...tataś..cāśuddhipariṇāma..iti...tatra..nahuṣājagarādaya..udāhāryāḥ. yadā..tu..yogin1..bahūn..kāyān..nirmimīte..tadā..kim..ekamanaskās..te..bhavanti+..athānekamanaskā..iti.. nirmāṇacittāny..asmitāmātrāt.. asmitāmātram..cittakāraṇam..upādāya..nirmāṇacittāni..karoti,..tataḥ..sacittāni..bhavantīti. pravṛttibhede..prayojakaṃ..cittam..ekam..anekeṣām bahūnām..cittānām..katham..ekacittābhiprāyapurahsarā..pravṛttir..iti..sarvacittānām..prayojakam..cittam..ekam..nirmimīte,..tataḥ..pravṛttibhedaḥ. tatra..dhyānajam..anāśayam. pañcavidham..nirmāṇacittam..janma-oṣadhimantratapas-samādhijāḥ..siddhi1P..iti. tatra..yad..eva..dhyānajam..cittam..tad..evānāśayam..tasyaiva..nāsty..āśaya1..rāgādipravṛttir..nātaḥ..puṇyapāpābhisambandhaḥ..kṣīṇakleśatvād..yogina..iti...itareṣām..tu..vidyate..karmāśayaḥ. yataḥ.. karmāśuklākṛṣṇam..yoginas..trividham..itareṣām.. catuṣpadī..khalv..iyam..karmajātiḥ...kṛṣṇā..śuklakṛṣṇā..śuklāśuklākṛṣṇā..ca..+..iti. tatra..kṛṣṇā..durātmanām,..śuklakṛṣṇā..bahihsādhanasādhyā. tatra..parapīḍānugrahadvārenaiva..karmāśayapracayaḥ...śuklā..tapas-svādhyāyadhyānavatām. sā..hi..kevala7..manasi+..āyattatvād..abahir.sādhanādhīnā..na..parān..pīḍayitvā..bhavati. aśuklākṛṣṇā..samnyāsinām..kṣīṇakleśānām..carmadehānām..iti...tatrāśuklam..yogina..eva..phalasamnyāsad..akṛṣṇam..cānupādānāt...itareṣām..tu..bhūtānām..pūrvam..eva..trividham..iti. tatas..tadvipākānuguṇānām..evābhivyaktir..vāsanānām. tata..iti..trividhāt..karmanah,..tadvipākānuguṇānām..eveti..yajjātīyasya..karmaṇo..yo..vipākas..tasyānuguṇā..yā..vāsanāḥ..karmavipākam..anuśerate..tāsām..evābhivyaktiḥ. na..hi..daivam..karma..vipacyamānam..nārakatiryañc-manuṣyavāsanābhivyaktinimittam..sambhavati...kiṃtu..daivānuguṇā..evāsya..vāsanā..vyajyante...nārakatiryañc-manuṣya7P..caivam..samānaś..carcaḥ. jātideśakālavyavahitānām..apy..ānantaryam..smṛtisaṃskārayor..ekarūpatvāt. vṛṣadaṃśavipākodayaḥ..svavyañjakāñjanābhivyaktaḥ. sa..yadi..jātiśata3..vā..dūradeśatā3..vā..kalpaśata3..vā..vyavahitaḥ..punaś..ca..svavyañjakāñjana..eva..+..udiyād..drāk+..ity..evam..pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā..vāsanā..upādāya..vyajyeta. kasmāt,..yato..vyavahitānām..apy..āsām..sadṛśam..karmābhivyajñakam..nimittībhūtam..[nimitta]..ity..ānantaryam..eva... kutaś..ca,..smṛtisaṃskārayor..ekarūpatvāt...yathānubhavās..tathā..saṃskārāḥ. te..ca..karmavāsanānurūpāḥ...yathā..ca..vāsanās..tathā..smṛtir..iti..jātideśakālavyavahita-bhyaḥ..saṃskāra-bhyaḥ..smṛtiḥ. smṛti6..ca..punaḥ..saṃskārā..ityevam..ete..smṛtisaṃskārāḥ..karmāśayavṛttilābhavaśād..vyajyante...ataś..ca..vyavahitānām..api..nimittanaimittikabhāvānucchedād..ānantaryam..eva..siddham..iti. tāsām..anāditvam..cāśiṣo..nityatvāt. tāsām..vbāsanānām..āśiṣo..nityatvād..anāditvam...yeyam..ātmāśīr..mā..na..bhūvam..bhūyāsam..iti....sarvasya..dṛśyate..sā..na..svābhāvikī. kasmāt...jātamātrasya..jantu6..ananubhūtamaraṇadharmakasya..dveṣaduhkhānusmṛtinimitta1..maraṇatrāsaḥ..katham..bhavet...na..ca..svābhāvikam..vastu..nimittam..upādatte. tasmād..anādivāsanānuviddham..idam..cittam..nimittavaśāt..kāścid..eva..vāsanāḥ..pratilabhya..puruṣasya..bhogāya..+..upāvartata..iti. ghaṭaprāsādapradīpakalpam..saṃkocavikāsi..cittam..śarīraparimāṇākāramātram..ity..apare..pratipannāḥ...tathā..cāntarābhāvaḥ..saṃsāraś..ca..yukta..iti. vṛttir..evāsya..vibhunaś..cittasya..saṃkocavikāsinīty..ācāryaḥ. tac..ca..dharmādinimittāpekṣam...nimittam..ca..dvividham..--..bāhyam..ādhyātmikam..ca. śarīrādisādhanāpekṣam..bāhyam..stutidānābhivādanādi,..cittamātrādhīnam..śraddhādi+..adhyātmikam. tathā..coktam..--..ye..caite..maitrī-ādayo..dhyāyinām..vihārās..te..bāhyasādhananiranugrahātman1P..prakṛṣṭam..dharmam..abhinirvartayanti. tayor..mānasam..balīyas+... katham,..jñānavairāgya1ḍu..kenātisśayyete,..daṇḍakāraṇyam..ca..cittabalavyatireka3..śārīra3..karman3..śūnyam..kaḥ..kartum..utsaheta..samudram..agastyavad..vā..pibet. hetuphalāśrayālambanaiḥ..saṃgṛhītatvād..eṣām..abhāva7..tadabhāvaḥ. hetur..dharmāt..sukham..adharmād..duhkham..sukhād..rāga1..duhkhād..dveṣas..tataś..ca..prayatnas..tena..manasā..vācā..kāya3..vā..parispandamānaḥ..param..anugṛhṇāti+..upahanti..vā..tataḥ..punar..dharmādharmau..sukhaduhkha1ḍu..rāgadveṣāv..iti..pravṛttam..idam..ṣaḍaram..saṃsāracakram. asya..ca..pratikṣaṇam..āvartamānasyāvidyā..netrin1..mūlam..sarvakleśānām..ity..eṣa..hetuḥ. phalam..tu..yam..āśritya..yasya..pratyutpannatā..dharmādeh,..na..hy..apūrva-upajanaḥ. manas..tu..sādhikāram..āśrayo....vāsanānām...na..hy..avasitādhikāra7..manasi..nirāśrayā..vāsanāḥ..sthātum..utsahante. yad..abhimukhībhūtam..vastu..yām..vāsanām..vyanakti..tasyās..tadālambanam. evam..hetuphalāśrayālambanair..etaiḥ..saṃgṛhītāḥ..sarvā..vāsanāḥ...eṣām..abhāve..tatsaṃśrayāṇām..api..vāsanānām..abhāvaḥ. nāsty..asataḥ..sambhavah,..na..cāsti..sato..vināśa..iti..dravyatvena..sambhavantyaḥ..katham..nivartiṣyante..vāsanā..iti.. atītānāgatam..svarūpatas+..asti+..adhvabhedād..dharmāṇām.. bhaviṣyat-vyaktikam..anāgatam..anubhūtavyaktikam..atītam..svavyāpāra-upārūḍham..vartamānam,..trayam..caitad..vastu..jñānasya..jñeyam. yadi..caitat..svarūpatas+..nābhaviṣyat+..na..+..idam..nirviṣayam..jñānam..udapatsyata. tasmād..atītānāgatam..svarūpatas+..astīti..... kiṃca..bhogabhāgīyasya..vāpavargabhāgīyasya..vā..karmaṇaḥ..phalam..utpitsu..yadi..nirupākhyam..iti..taduddeśa3..tena..nimitta3..kuśalānuṣṭhānam..na..yujyeta. sataś..ca..phalasya..nimittam..vartamānīkaraṇa7..samartham..nāpūrva-upajanana7...siddham..nimittam..naimittikasya..viśeṣānugrahaṇam..kurute..nāpūrvam..utpādayatīti. dharmin1..cānekadharmasvabhāvas..tasya..cādhvabheda3..dharmāḥ..pratyavasthitāḥ...na..ca..yathā..vartamānam..vyaktiviśeṣāpannam..dravyatas+..asty..evam..atītam..anāgatam..ca. svena..cānubhūtavyaktika3..svarūpa3..atītam..iti...vartamānasyaivādhvanaḥ..svarūpavyaktir..iti..na..sā..bhavati+..atītānāgatayor..adhvanoḥ. ekasya..cādhvanaḥ..samaye..dvāv..adhvan1ḍu..dharmisamanvāgatau..bhavata..eva..+..iti..nābhūtvā..bhāvas..trayāṇām..adhvanām..iti. te..vyaktasūkṣmā..guṇātman1P. te..khalv..amī..tṛyadhvan1P..dharmā..vartamānā..vyaktātman1P..atītānāgatāḥ..sūkṣmātman1P..ṣaḍaviśeṣarūpāḥ. sarvam..idam..guṇānām..samniveśaviśeṣamātram..iti..paramārthatas+..guṇātman1P...tathā..ca..śāstrānuśāsanam..--.."guṇānām..paramam..rūpam..na..dṛṣṭipatham..ṛcchati../..yat..tu..dṛṣṭipatham..prāptam..tan..māyā..+..iva..sutucchakam"..iti. yadā..tu..sarve..guṇāḥ..katham..ekaḥ..śabda..ekam..indriyam..iti.. pariṇāma-ekatvād..vastutattvam.. prakhyākriyāsthitiśīlānām..guṇānām..grahaṇātmakānām..karaṇabhāva3..ekaḥ..pariṇāmaḥ..śrotram..indriyam,..grāhyātmakānām..śabdatanmātrabhāva3..ekaḥ..pariṇāmaḥ..śabda1..viṣaya..iti,..śabdādīnām..mūrtisamānajātīyānām..ekaḥ..pariṇāmaḥ..pṛthivīparamāṇus..tanmātrāvayavas..teṣām..ca..+..ekaḥ..pariṇāmaḥ..pṛthivī..go1..vṛkṣaḥ..parvata..ityevamādir..bhūtāntara7P..api..śenauṣṇyapranāmitvāvakāśadānāny..upādāya..sāmānyam..ekavikārārambhaḥ..samādhyeyaḥ. nāsty..artha1..vijñānavisahacarah,..asti..tu..jñānam..arthavisahacaram..svapnādi7..kalpitam..ity..anayā..diśā..ye..vastusvarūpam..apahnuvate..jñānaparikalpanāmātram..vastu..svapnaviṣaya-upamam..na..paramārthatas+..astīti..ya..āhus..te..tathā..+..iti..pratyupasthitam..idam..svamāhātmya3..vastu..katham..apramāṇātmaka3..vikalpajñānabala3..vastusvarūpam..utsṛjya..tad..evāpalapantaḥ..śraddheyavacanāḥ..syuḥ. kutaś..caitad..anyāyyam.. vastumāmya7..cittabhedāt..tayor..vibhaktaḥ..pathin1.. bahucaittālambanībhūtam..[ālambana]..ekam..vastu..sādhāranam,..tat..khalu..naikacittaparikalpitam..nāpy..anekacittaparikalpitam..kiṃtu..svapratiṣṭham. katham,..vastusāmya7..cittabhedāt...dharmāpekṣam..cittasya..vastusāmya7..api..sukhajñānam..bhavati+..adharmāpekṣam..tata..eva..duhkhajñānam..avidyāpekṣam..tata..eva..mūḍhajñānam..samyagdarśanāpekṣam..tata..eva..mādhyasthyajñānam..iti. kasya..tac..citta3..parikalpitam...na..cānyacittaparikalpita3..artha3..anyasya..citta-uparāga1..yuktaḥ... tasmād..vastujñānayor..grāhyagrahaṇabhedabhinnayor..vibhaktaḥ..pathin1...nānayoḥ..saṃkaragandha1..api+..astīti. sāṃkhyapakṣa3..punar..vastu..triguṇam..calam..ca..guṇavṛttam..iti..dharmādinimittāpekṣam..cittair..abhisambadhyate. nimitānurūpasya..ca..pratyayasya..+..utpadyamānasya..tena..tenātmanā..hetur..bhavati. kecid..āhuḥ.. jñānasahabhūr..evārtha1..bhogyatvāt..sukhādivad..iti...ta..etayā..dvārā..sādhāraṇatvam..bādhamānāḥ..pūra-uttarakṣaṇa7P..vasturūpam..evāpahnuvate... na..ca..+..ekacittatantram..vastu..tadapramāṇakam..tadā..kim..syāt.. ekacittatantram..ced..vastu..syāt..tadā..citta7..vyagra7..niruddha7..vāsvarūpam..eva..tenāparāmṛṣṭam..anyasyāviṣayībhūtam..apramāṇakam..agṛhītasvabhāvakam..kenacit..tadānīm..kim..tat..syāt. sambadhyamānam..ca..punaś..citta3..kuta..utpadyeta...ye..cāsyānupasthitā..bhāgās..te..cāsya..na..syur..evam..nāsti..pṛṣṭham..ity..udaram..api..na..gṛhyeta. tasmāt..svatantra1..arthaḥ..sarvapuruṣasādhāraṇaḥ..svatantrāṇi..ca..cittāni..pratipuruṣam..pravartante...tayoḥ..sambandhād..upalabdhiḥ..puruṣasya..bhoga..iti. taduparāgāpekṣitvāc..cittasya..vastu..jñātājñātam. ayaskāntamaṇikalpā..viṣayā..ayas..+..sadharmakam..cittam..abhisambandhya(?):+..uparañjanti. yena..ca..viṣaya3..uparaktam..cittam..sa..viṣayo..jñātas..tato..+anyaḥ..punar..ajñātaḥ...vastuno..jñātājñātasvarūpatvāt..pariṇāmi..cittam. yasya..tu..tad..eva..cittam..viṣayas..tasya.. sadā..jñātāś..cittavṛttayas..tat..prabhu6..puruṣasyāpariṇāmitvāt.. yadi..cittavat..prabhur..api..puruṣaḥ..pariṇamet..tatas..tadviṣayāś..cittavṛtti1P..śabdādiviṣayavaj..jñātājñātāḥ..syuḥ...sadājñātatvam..tu..manasas..tat..prabhu6..puruṣasyāpariṇāmitvam..anumāpayati. syād..āśaṅkā..cittam..eva..svābhāsam..viṣayābhāsam..ca..bhaviṣyatīty..agnivat..--.. na..tat..svābhāsam..dṛśyatvāt... yathā..+..itarāṇīndriyāṇi..śabdādayaś..ca..dṛśyatvān..na..svābhāsāni..tathā..manas..+..api..pratyetavyam. na..cāgnir..atra..dṛṣṭāntaḥ...na..hy..agnir..ātmasvarūpam..aprakāśam..prakāśayati...prakāśaś..cāyam..prakāśyaprakāśakasamyoga7..dṛṣṭaḥ. na..ca..svarūpamātra7..asti..samyogaḥ...kiṃca..svābhāsam..cittam..ity..agrāhyam..eva..kasyacid..iti..śabdārthaḥ. tadyathā..svātmapratiṣṭham..ākāśam..na..parapratiṣṭham..ity..arthaḥ...svabuddhipracārapratisaṃvedanāt..sattvānām..pravṛttir..dṛśyate..--..kruddha1..aham..bhīta1..aham..amutra..me..rāga1..amutra..me..krodha..iti...etat..svabuddhi6..agrahaṇa7..na..yuktam..iti. ekasamaya'..ca..+..ubhayānavadhāraṇam. na..ca..+..ekasmin..kṣaṇa7..svapararūpāvadhāraṇam..yuktam,..kṣaṇikavādino..yad..bhavanam..saiva..kriyā..tad..eva..ca..kārakam..ity..abhyupagamaḥ. syān..matiḥ..svarasaniruddham..cittam..cittāntara3..samanantara3..gṛhyata..iti.. cittāntaradṛśye..buddhibuddhi6..atiprasaṅgaḥ..smṛtisaṃkaraś..ca.. atha..cittam..cec..cittāntara3..gṛhyeta..buddhibuddhiḥ..kena..gṛhyate,..sāpy..anyā3..sāpy..anyā3..ity..atiprasaṅgaḥ. smṛtisaṃkaraś..ca,..yāvantaḥ+..buddhibuddhīnām..anubhavās..tāvatyaḥ..smṛtayaḥ..prāpnuvanti. tatsaṃkarāc..ca..+..ekasmṛti-anavadhāraṇam..ca..syād..ity..evam..buddhipratisaṃvedinam..[pratisaṃvedana]..puruṣam..apalapadbhir..vaināśikaiḥ..sarvam..evākulītṛtam. te..tu..bhoktṛsvarūpam..yatra..kvacana..kalpayantaḥ+..na..nyāya3..saṃgacchante...[sam-gam]..kecit..tu..sattvamātram..api..parikalpyāsti..sa..sattva1..ya..etān..pañca..skandhān..nikṣipyānyāṃś..ca..pratisaṃdadhāti..[pratisam-dhā]..ity..uktvā..tata..eva..punas..trasyanti. tathā..skandhānām..mahat-nirvedāya..virāgāyānutpādāya..praśānti4..guru6..antika7..brahmacaryam..cariṣyāmīty..uktvā..sattvasya..punaḥ..sattvam..evāpahnuvate. sāṃkhyayogādayas..tu..pravādāḥ..svaśabda3..puruṣam..eva..svāminam..cittasya..bhoktṛ2..upayantīti. katham.. citi6..apratisaṃkramāyās..tadākārāpatti7..svabuddhisaṃvedanam. apariṇāminī..hi..bhoktṛśaktir..apratisaṃkramā..ca..pariṇāmini+..artha7..pratisaṃkrāntā..+..iva..tadvṛttim..anupatati. tasyāś..ca..prāptacaitanya-upagrahasvarūpāyā..buddhivṛtti6..anukārimātratā3..buddhivṛtti-aviśiṣṭā..hi..jñānavṛttir..ākhyāyate. tathā..ca..+..uktam.. "na..pātālam..na..ca..vivaram..girīṇām..na..+..evāndhakāram..kukṣi1P..na..+..udadhīnām../..guhā..yasyām..nihitam..brahma..śāśvatam..buddhivṛttim..aviśiṣṭām..kavi1P..vedayante"..iti. ataś..caitad..abhyupagamyate.. dṛṣṭṛdṛśya-uparaktam..cittam..sarvārtham.... manas+..hi..mantavya3..artha3..uparaktam,..tatsvayam..ca..viṣayatvād..viṣayin3..puruṣa3..ātmīyā3..vṛtti3..abhisambaddham,..tad..etac..cittam..eva..draṣṭṛdṛśya-uparaktam..viṣayaviṣayinirbhāsam..cetanācetanasvarūpāpannam..viṣayātmakam..apy..aviṣayātmakam..ivācetanam..cetanam..iva..sphaṭikamaṇikalpam..sarvārtham..ity..ucyate. tad..anena..cittasārūpya3..bhrāntāḥ..kecit..tad..eva..cetanam..ity..āhuḥ...apare..cittamātram..eva..+..idam..sarvam..nāsti..khalv..ayam..gavādir..ghaṭādhiś..ca..sakāraṇa1..loka..iti. anupampanīyās..te...kasmāt,..asti..hi..teṣām..bhrāntibījam..sarvarūpākāranirbhāsam..cittam..iti. samādhiprajñāyām..prajñeya1..arthaḥ..pratibimbībhūtas..[pratibimba]..tasyālambanībhūtatvād..[ālambana]..anyaḥ. sa..ced..arthaś..cittamātram..syāt..katham..prajñā3..eva..prajñārūpam..avadhāryeta...tasmāt..pratibimbībhūta1..[pratibimba]..arthaḥ..prajñāyām..yenāvadhāryate..sa..puruṣa..iti. evam..grahītṛgrahaṇagrāhyasvarūpacittabhedāt..trayam..apy..etaj..jātitaḥ..pravibhajante..te..samyagdarśinas..tair..adhigataḥ..puruṣaḥ. kutaś..ca.. tadasaṃkhyeyavāsanābhiś..citram..api..parārtham..saṃhati-kāritvāt.... tad..etac..cittam..asaṃkhyeyābhir..vāsanābhir..eva..citrīkṛtam..api..parārtham..parasya..bhogāpavargārtha7..(-pavargārtham?):na..svārtham..saṃhati-akāritvād..gṛhavat. saṃhati-akārin3..citta3..na..svārtha3..bhavitavyam,..na..sukhacittam..sukhārtham..na..jñānam..jñānārtham..ubhayam..apy..etat..parārtham. yaś..ca..bhoga3..apavarga3..cārtha7..nārthvat1..puruṣaḥ..sa..eva..para1..sāmānyamātram. yat..tu..kiṃcit..param..sāmānyamātram..svarūpa3..udāhared..[udā-hṛ]..vaināśikas..tat..sarvam..saṃhati-akāritvāt..parārtham..eva..syāt...yas..tv..asau..para1..viśeṣaḥ..sa..na..saṃhati-akārin1..puruṣa..iti. viśeṣadharśina..ātmabhāvabhāvanānivṛttiḥ...(-vinivṛttih?): (ḥ4.25,200).. yathā..prāvṛṣi..tṛṇāṅkurasya..+..udbheda3..tadbījasattā..+..anumīyate..[anu-mā]..tathā..mokṣamārgaśravaṇa3..yasya..romaharṣāśrupāta1ḍu..dṛśyete..tatrāpy..asti..viśeṣadarśanabījam..apavargabhāgīyam..karmābhinirvartitam..ity..anumīyate...[anu-mā] tasyātmabhāvabhāvanā..svābhāvikī..pravartate...[svabhāva]..yasyābhāvād..idam..uktam..svabhāvam..muktvā..doṣādyeṣām..pūrvapakṣa7..rucir..bhavati+..aruciś..ca..nirṇaya7..bhavati...tatrātmabhāvabhāvanā..ka1..aham..āsam..katham..aham..āsam..kiṃsvid..idam..kathaṃsvid..idam..ke..bhaviṣyāmaḥ..katham..vā..bhaviṣyāma..iti. sā..tu..viśeṣadarśino..nivartate...kutaḥ...cittasya..+..eva..+..eṣa..vicitraḥ..pariṇāmah,..puruṣas..tv..asatyām..avidyāyām..śuddhaś..cittadharmair..aparāmṛṣṭa..iti. tato..+..asyātmabhāvabhāvanā..kuśalasya..nivartata..iti. tadā..vivekanimnam..kaivalyaprāgbhāram..cittam... tadānīm..yad..asya..cittam..viṣayaprāgbhāram..ajñānanimnam..āsīt..tad..asyānyathā..bhavati..kaivalyaprāgbhāram..vivekajajñānanimnam..iti. tat-chidra7P..pratyayāntarāṇi..saṃskāra5P. pratyayavivekanimnasya..sattvapuruṣānyatākhyātimātrapravāhiṇaś..cittasya..tat-chidra7P..pratyayāntarāṇi+..asmīti..vā..māma..+..iti..vā..jānāmīti..vā..na..jānāmīti..vā... kutah,..kṣīyamāṇabīja5P..pūrvasaṃskāra5P..iti. hānam..eṣām..kleśavad..uktam. yathā..kleśā..dagdhabījabhāvā..na..prarohasamarthā..bhavanti..tathā..jñānāgninā..dagdhabījabhāvaḥ..pūrvasaṃskāra1..na..pratyayaprasūtir..bhavati. jñānasaṃskārās..tu..cittādhikārasamāptim..anuśerate..[anu-śī]..iti..an..cintyante. prasaṃkhyāna7..api+..akusīdasya..sarvathā..vivekaskhyāti6..dharmameghaḥ..samādhiḥ. yadāyam..brāhmaṇaḥ..prasaṃkhyāna7..api+..akusīdas..tato..+api..na..kiṃcit..prārthayate... tatrāpi..viraktasya..sarvathā..vivekakhyātir..eva..bhavatīti..saṃskārabījakṣayāt+..nāsya..pratyayāntarāṇi+..utpadyante...tadāsya..dharmamegha1..nāma..samādhir..bhavati. tataḥ..kleśakarmanivṛttiḥ. tallābhād..avidyādayaḥ..kleśāḥ..samūlakāṣam..kaṣitā..bhavanti...kuśalākuśalāś..ca..karmāśayāḥ..samūlaghātam..hatā..bhavanti. kleśakarmanivṛtti7..jīvann..eva..vidvān..vimukta1..bhavati...kasmāt,..yasmād..viparyaya1..bhavasya..kāraṇam...na..hi..kṣīṇaviparyayaḥ..kaścit..kenacit..kvacit+..jāta1..dṛśyata..iti. tadā..sarvāvaraṇamalāpetasya..jñānasyānantyāt+..jñeyam..alpam. sarvaiḥ..kleśakarmāvaraṇair..vimuktasya..jñānasyānantyam..bhavati. āvaraka4..tamasābhibhūtam..āvṛtam..anantam..jñānasattvam..kvacid..eva..rajasā..pravartitam..udghāṭitam..grahaṇasamartham..bhavati. tatra..yadā..sarvair..āvaraṇamalair..apagatam..bhavati..tadā..bhavati+..asyānantyam. jñānasyānantyāt+..jñeyam..alpam..sampadyate...yathākāśa7..khadyotaḥ. yatra..+..idam..uktam.. "andha1..maṇim..avidhyat..tam..anaṅgulir..āvayat../..agrīvas..tam..pratyamuñcat..cittam..ajihva1..abhyapūjayat"..iti. tataḥ..kṛtārthānām..pariṇāmakramasamāptir..guṇānām. tasya..dharmameghasya..+..udayāt..kṛtārthānām..guṇānām..pariṇāmakramaḥ..parisamāpyate...na..hi..kṛtabhogāpavargāḥ..parisamāptakramāḥ..kṣaṇam..apy..avasthātum..utsahante. atha..ko..+ayam..krama1..nāma..+..iti.. kṣaṇapratiyogin1..pariṇāmāparāntanirgrāhyaḥ..kramaḥ. kṣaṇānantaryātmā..pariṇāmasyāparānta3..avasāna3..gṛhyate..kramaḥ...na..hy..ananubhūtakramakṣaṇā..purāṇatā..vastrasyānte..bhavati...nitya7P..ca..krama1..dṛṣṭaḥ. dvayī..ca..+..iyam..nityatā..kūṭasthanityatā..pariṇāminityatā..ca. tatra..kūṭasthanityatā..puruṣasya...pariṇāminityatā..guṇānām. yasmin..pariṇamyamāna7..tattvam..na..vihanyate..tan..nityam...ubhayasya..ca..tattvānabhighātāt+..nityatvam... tatra..guṇadharma7P..buddhi-ādiṣu..pariṇāmāparāntanirgrāhyaḥ..krama1..labdhaparyavasāna1..nitya7P..dharmin7P..guṇa7P..alabdhaparyavasānaḥ. kūṭasthanitya7P..svarūpamātrapratiṣṭha7P..muktapuruṣa7P..svarūpāstitā..krama3..evānubhūyata..iti..tatrāpy..alabdhaparyavasānaḥ..śabdapṛṣṭha3..astikriyām..upādāya..kalpita..iti. athāsya..saṃsārasya..sthiti3..gati3..ca..guṇa7P..vartamānasyāsti..kramasamāptir..na..vā..+..iti. avacanīyam..etat...katham...asti..praśna..ekāntavacanīyaḥ..sarva1..jāta1..mariṣyatīti...om..bhoḥ+..iti. atha..sarva1..mṛtvā..janiṣyata..iti...vibhajyavacanīyam..etat. pratyuditakhyātiḥ..kṣīṇatṛṣṇaḥ..kuśala1..na..janiṣyata..itaras..tu..janiṣyate... tathā..manuṣyajātiḥ..śreyasī..na..vā..śreyasīty..evam..paripṛṣṭa7..vibhajya..vacanīyaḥ..praśnaḥ..paśūn..adhikṛtya..śreyasī..devān..ṛṣīṃś..cādhikṛtya..na..+..iti. ayam..tv..avacanīyaḥ..praśnaḥ..saṃsāra1..ayam..antavān..athānanta..iti. kuśalasyāsti..saṃsārakramasamāptir..na..+..itarasya..+..iti..anyatarāvadhāraṇa7..doṣaḥ...tasmād..vbyākaraṇīya..evāyam..praśna..iti. guṇādhikārakramasamāpti7..kaivalyam..uktam..tatsvarūpam..avadhāryate.. puruṣārthaśūnyānām..guṇānām..pratiprasavaḥ..kaivalyam..svarūpapratiṣṭhā..vā..citiśaktir..iti. kṛtabhogāpavargāṇām..puruṣārthaśūnyānām..yaḥ..pratiprasavaḥ..kāryakāraṇātmakānām..guṇānām..tat..kaivalyam,..svarūpapratiṣṭhā..punar..buddhisattvānabhisambandhāt..puruṣasya..citiśaktir..eva..kevalā,..tasyāḥ..sadā..tathā..+..eva..+..avasthānam..kaivalyam..iti.