TEXT IN PAUSA meghaiḥ meduram ambaram vana-bhuvaḥ śyāmāḥ tamāla-drumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya / ittham nanda-nideśataḥ calitayoḥ prati-adhva-kuñja-drumam rādhā-mādhavayoḥ jayanti yamunā-kūle rahaḥ-kelayaḥ // vāk-devatā-carita-citrita-citta-sadmā padmāvatī-caraṇa-cāraṇa-cakravartī śrī-vāsudeva-rati-keli-kathā-sametam etam karoti jayadeva-kaviḥ prabandham // vācaḥ pallavayati umāpatidharaḥ saṃdarbha-śuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūha-drute / śṛṅgāra-uttara-sat-prameya-racanaiḥ ācāryagovardhana- spardhī kaḥ api na viśrutaḥ śrutidharaḥ dhoyī kavi-kṣmāpatiḥ // yadi hari-smaraṇe sarasam manaḥ yadi vilāsa-kalāsu kutūhalam / madhura-komala-kānta-pada-āvalīm śṛṇu tadā jayadeva-sarasvatīm // pralaya-payodhi-jale dhṛtavān asi vedam/ vihita-vahitra-caritram akhedam // keśava dhṛta-mīna-śarīra jaya jagadīśa hare // kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe / dharaṇi-dharaṇa-kiṇa-cakra-gariṣṭhe // keśava dhṛta-kacchapa-rūpa jaya jagadīśa hare // vasati daśana-śikhare dharaṇī tava lagnā / śaśini kalaṅka-kalā iva nimagnā // keśava dhṛta-śūkara-rūpa jaya jagadīśa hare // tava kara-kamala-vare nakham adbhuta-śṛṅgam / dalita-hiraṇyakaśipu-tanu-bhṛṅgam // keśava dhṛta-narahari-rūpa jaya jagadīśa hare // chalayasi vikramaṇe balim adbhuta-vāmana / pada-nakha-nīra-janita-jana-pāvana // keśava dhṛta-vāmana-rūpa jaya jagadīśa hare // kṣatriya-rudhira-maye jagat apagata-pāpam / snapayasi payasi śamita-bhava-tāpam // keśava dhṛta-bhṛgupati-rūpa jaya jagadīśa hare // vitarasi dikṣu raṇe dikpati-kamanīyam / daśamukha-mauli-balim ramaṇīyam // keśava dhṛta-rāma-śarīra jaya jagadīśa hare // vahasi vapuṣi viśade vasanam jalada-ābham / hala-hati-bhīti-milita-yamunā-ābham // keśava dhṛta-haladhara-rūpa jaya jagadīśa hare // nindasi yajña-vidheḥ ahaha śruti-jātam / sadaya-hṛdaya darśita-paśu-ghātam // keśava dhṛta-buddha-śarīra jaya jagadīśa hare // mleccha-nivaha-nidhane kalayasi karavālam / dhūma-ketum iva kim api karālam // keśava dhṛta-kalki-śarīra jaya jagadīśa hare // śrījayadeva-kaveḥ idam uditam udāram / śṛṇu sukhadam śubhadam bhava-sāram // keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare // vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatra-kṣayam kurvate / paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrcchayate daśa-ākṛti-kṛte kṛṣṇāya tubhyam namaḥ // śrita-kamalā-kuca-maṇḍala dhṛta-kuṇḍala e / kalita-lalita-vana-māla jaya jayadeva hare // dina-maṇi-maṇḍala-maṇḍana bhava-khaṇḍana e / muni-jana-mānasa-haṃsa jaya jayadeva hare // kāliya-viṣa-dhara-gañjana jana-rañjana e / yadu-kula-nalina-dineśa jaya jayadeva hare // madhu-mura-naraka-vināśana garuḍa-āsana e / sura-kula-keli-nidāna jaya jayadeva hare // amala-kamala-dala-locana bhava-mocana e / tribhuvana-bhavana-nidhāna jaya jayadeva hare // janaka-sutā-kṛta-bhūṣaṇa jita-dūṣaṇa e / samara-śamita-daśakaṇṭha jaya jayadeva hare // abhinava-jaladhara-sundara dhṛta-mandara e / śrī-mukha-candra-cakora jaya jayadeva hare // śrījayadeva-kaveḥ idam kurute mudam e / maṅgalam ujjvala-gītam jaya jayadeva hare // padmā-payodhara-taṭī-parirambha-lagna-kāśmīra-mudritam uraḥ madhusūdanasya / vyakta-anurāgam iva khelat-anaṅga-kheda-sveda-ambu-pūram anupūrayatu priyam vaḥ // vasante vāsantī-kusuma-sukumāraiḥ avayavaiḥ bhramantīm kāntāre bahu-vihita-kṛṣṇa-anusaraṇām / amandam kandarpa-jvara-janita-cintā-ākulatayā valat-bādhām rādhām sarasam idam ūce sahacarī // lalita-lavaṅga-latā-pariśīlana-komala-malaya-samīre / madhukara-nikara-karambita-kokila-kūjita-kuñja-kuṭīre // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // unmada-madana-manoratha-pathika-vadhū-jana-janita-vilāpe / ali-kula-saṃkula-kusuma-samūha-nirākula-bakula-kalāpe // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // mṛgamada-saurabha-rabhasa-vaśaṃvada-nava-dala-māla-tamāle / yuva-jana-hṛdaya-vidāraṇa-manasija-nakha-ruci-kiṃśuka-jāle // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // madana-mahīpati-kanaka-daṇḍa-ruci-keśara-kusuma-vikāse / milita-śilīmukha-pāṭali-paṭala-kṛta-smara-tūṇa-vilāse // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // vigalita-lajjita-jagat-avalokana-taruṇa-karuṇa-kṛta-hāse / virahi-nikṛntana-kunta-mukha-ākṛti-ketaka-danturita-āśe // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // mādhavikā-parimala-lalite navamālika-jāti-sugandhau / muni-manasām api mohana-kāriṇi taruṇa-akāraṇa-bandhau // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // sphurat-atimukta-latā-parirambhaṇa-mukulita-pulakita-cūte / vṛndāvana-vipine parisara-parigata-yamunā-jala-pūte // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // śrījayadeva--bhaṇitam idam udayati hari-caraṇa-smṛti-sāram / sarasa-vasanta-samaya-vana-varṇanam anugata-madana-vikāram // viharati hariḥ iha sarasa-vasante nṛtyati yuvati-janena samam sakhi virahi-janasya durante // dara-vidalita-mallī-valli-cañcat-parāga- prakaṭita-paṭa-vāsaiḥ vāsayan kānanāni / iha hi dahati cetaḥ ketakī-gandha-bandhuḥ prasarat-asamabāṇa-prāṇavat-gandhavāhaḥ // unmīlat-madhu-gandha-lubdha-madhupa-vyādhūta-cūta-aṅkura- krīḍat-kokila-kākalī-kalakalaiḥ udgīrṇa-karṇa-jvarāḥ / nīyante pathikaiḥ katham katham api dhyāna-avadhāna-kṣaṇa- prāpta-prāṇa-samā-samāgama-rasa-ullāsaiḥ amī vāsarāḥ // aneka-nārī-parirambha-sambhrama-sphurat-manohāri-vilāsa-lālasam / murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām // candana-carcita-nīla-kalevara-pīta-vasana-vanamālī / keli-calat-maṇi-kuṇḍala-maṇḍita-gaṇḍa-yuga-smita-śālī // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // pīna-payodhara-bhāreṇa harim parirabhya sarāgam / gopa-vadhūḥ anugāyati kācit udañcita-pañcama-rāgam // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // kāpi vilāsa-vilola-vilocana-khelana-janita-manojam / dhyāyati mugdha-vadhūḥ adhikam madhu-sūdana-vadana-sarojam // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // kāpi kapola-tale militā lapitum kimapi śruti-mūle / cāru cucumba nitambavatī dayitam pulakaiḥ anukūle // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // keli-kalā-kutukena ca kācit amum yamunā-jala-kūle / mañjula-vañjula-kuñja-gatam vicakarṣa kareṇa dukūle // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // kara-tala-tāla-tarala-valaya-āvali-kalita-kala-svana-vaṃśe / rāsa-rase saha-nṛtya-parā hariṇā yuvatiḥ praśaśaṃse // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām / paśyati sasmita-cāru-parām aparām anugacchati vāmām // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // śrījayadeva-kaveḥ idam adbhuta-keśava-keli-rahasyam / vṛndāvana-vipine lalitam vitanotu śubhāni yaśasyam // hariḥ iha mugdha-vadhū-nikare vilāsini vilasati kelipare // viśveṣām anurañjanena janayan ānandam indīvara- śreṇī-śyāmala-komalaiḥ upanayan aṅôaiḥ anaṅga-utsavam / svacchandam vraja-sundarībhiḥ abhitaḥ prati-aṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati // adya utsaṅga-vasat-bhujaṅga-kavala-kleśāt iva īśa-acalam prāleya-plavana-icchayā anusarati śrīkhaṇḍa-śaila-anilaḥ / kim ca snigdha-rasāla-mauli-mukulāni ālokya harṣa-udayāt unmīlanti kuhūḥ kuhūḥ iti kala-uttālāḥ pikānām giraḥ // viharati vane rādhā sādhāraṇa-praṇaye harau vigalita-nija-utkarṣāt īrṣyā-vaśena gatā anyataḥ / kvacit api latā-kuñje guñjat-madhuvrata-maṇḍalī- mukhara-śikhare līnā dīnā api uvāca rahaḥ sakhīm // saṃcarat-adhara-sudhā-madhura-dhvani-mukharita-mohana-vaṃśam / calita-dṛk-añcala-cañcala-mauli-kapola-vilola-vataṃsam // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // candraka-cāru-mayūra-śikhaṇḍaka-maṇḍala-valayita-keśam / pracura-purandara-dhanuḥ-anurañjita-medura-mudira-suveśam // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // gopa-kadamba-nitambavatī-mukha-cumbana-lambhita-lobham / bandhujīva-madhura-adhara-pallavam ullasita-smita-śobham // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram / kara-caraṇa-urasi maṇi-gaṇa-bhūṣaṇa-kiraṇa-vibhinna-tamisram // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // jalada-paṭala-valat-indu-vinindaka-candana-tilaka-lalāṭam / pīna-ghana-stana-maṇḍala-mardana-nirdaya-hṛdaya-kapāṭam // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // maṇi-maya-makara-manohara-kuṇḍala-maṇḍita-gaṇḍam udāram / pīta-vasanam anugata-muni-manuja-sura-asura-vara-parivāram // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // viśada-kadamba-tale militam kali-kaluṣa-bhayaṃ śamayantam / mām api kimapi taraṅgat-anaṅga-dṛśā manasā ramayantam // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // śrījayadeva-bhaṇitam atisundara-mohana-madhuripu-rūpam / hari-caraṇa-smaraṇam prati saṃprati puṇyavatām anurūpam // rāse harim iha vihita-vilāsam smarati manaḥ mama kṛta-parihāsam // gaṇayati guṇa-grāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ / yuvatiṣu valat-tṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim // nibhṛta-nikuñja-gṛham gatayā niśi rahasi nilīya vasantam / cakita-vilokita-sakala-diśā rati-rabhasa-rasena hasantam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // prathama-samāgama-lajjitayā paṭu-cāṭu-śataiḥ anukūlam / mṛdu-madhura-smita-bhāṣitayā śithilī-kṛta-jaghana-dukūlam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // kisalaya-śayana-niveśitayā ciram urasi mama eva śayānam / kṛta-parirambhaṇa-cumbanayā parirabhya kṛta-adhara-pānam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // alasa-nimīlita-locanayā pulaka-āvali-lalita-kapolam / śrama-jala-sakala-kalevarayā vara-madana-madāt atilolam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // kokila-kala-rava-kūjitayā jita-manasija-tantra-vicāram / ślatha-kusuma-ākula-kuntalayā nakha-likhita-ghana-stana-bhāram // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // caraṇa-raṇita-maṇi-nūpurayā paripūrita-surata-vitānam / mukhara-viśṛṅkhala-mekhalayā sa-kacagraha-cumbana-dānam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // rati-sukha-samaya-rasa-ālasayā dara-mukulita-nayana-sarojam / niḥsaha-nipatita-tanu-latayā madhusūdanam udita-manojam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // śrījayadeva-bhaṇitam idam atiśaya-madhuripu-nidhuvana-śīlam / sukham utkaṇṭhita-gopa-vadhū-kathitam vitanotu salīlam // sakhi he keśimathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā savikāram // hasta-srasta-vilāsa-vaṃśam anṛju-bhrū-vallimat ballavī- vṛnda-utsāri-dṛk-anta-vīkṣitam atisveda-ārdra-gaṇḍa-sthalam / mām udvīkṣya vilakṣitam smita-sudhā-mugdha-ānanam kānane govindam vraja-sundarī-gaṇa-vṛtam paśyāmi hṛṣyāmi ca // durāloka-stoka-stabaka-navaka-aśoka-latikā- vikāsaḥ kāsāra-upavana-pavanaḥ'pi vyathayati / api bhrāmyat-bhṛṅgī-raṇita-ramaṇīyā na mukula- prasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati // kaṃsāriḥ api saṃsāra-vāsanā-bandha-śṛṅkhalām / rādhām ādhāya hṛdaye tatyāja vraja-sundarīḥ // itaḥ tataḥ tām anusṛtya rādhikām anaṅga-bāṇa-vraṇa-khinna-mānasaḥ / kṛta-ānutāpaḥ sa kalinda-nandinī-taṭa-anta-kuñje viṣasāda mādhavaḥ // mām iyam calitā vilokya vṛtam vadhū-nicayena / sa-aparādhatayā mām api na vārita-atibhayena // harihari hata-ādaratayā gatā sā kupitā iva // kim kariṣyati kim vadiṣyati sā ciram viraheṇa / kim dhanena janena kim mama jīvitena gṛheṇa // harihari hata-ādaratayā gatā sā kupitā iva // cintayāmi tat-ānanam kuṭila-bhru kopa-bhareṇa / śoṇa-padmam iva upari bhramatā ākulam bhramareṇa // harihari hata-ādaratayā gatā sā kupitā iva // tām aham hṛdi saṃgatām aniśam bhṛśam ramayāmi / kim vane anusarāmi tām iha kim vṛthā vilapāmi // harihari hata-ādaratayā gatā sā kupitā iva // tanvi khinnam asūyayā hṛdayam tava ākalayāmi / tat na vedmi kutaḥ gatā asi na tena te anunayāmi // harihari hata-ādaratayā gatā sā kupitā iva // dṛśyase purataḥ gata-āgatam eva me vidadhāsi / kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi // harihari hata-ādaratayā gatā sā kupitā iva // kṣamyatām aparam kadāpi tava īdṛśam na karomi / dehi sundari darśanam mama manmathena dunomi // harihari hata-ādaratayā gatā sā kupitā iva // varṇitam jayadevakena hareḥ idam pravaṇena / kindubilva-samudra-sambhava-rohiṇī-ramaṇena // harihari hata-ādaratayā gatā sā kupitā iva // hṛdi bisa-latā-hāraḥ na ayam bhujaṅgama-nāyakaḥ kuvalaya-dala-śreṇī kaṇṭhe na sā garala-dyutiḥ / malayaja-rajaḥ na idam bhasma prihāra-hite mayi prahara na hara-bhrāntyā anaṅga krudhā kim u dhāvasi // pāṇau mā kuru cūta-sāyakam amum mā cāpam āropaya krīḍā-nirjita-viśva mūrcchita-jana-āghātena kim pauruṣam / tasyāḥ eva mṛgī-dṛśaḥ manasija-preṅkhat-kaṭākṣa-āśuga- śreṇī-jarjaritam manāk api manaḥ na adya api saṃdhukṣate // bhrū-cāpe nihitaḥ kaṭākṣa-viśikhaḥ nirmātu marma-vyathām śyāma-ātmā kuṭilaḥ karotu kabarī-bhāraḥ api māra-udyamam / moham tāvat ayam ca tanvi tanutām bimba-adharaḥ rāgavān sat-vṛtta-stana-maṇḍalaḥ tava katham prāṇaiḥ mama krīḍati // tāni sparśa-sukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tat-vaktra-ambuja-saurabham saḥ ca sudhā-syandī girām vakrimā / sā bimba-adhara-mādhurī iti viṣaya-āsaṅge api cet mānasam tasyām lagna-samādhi hanta viraha-vyādhiḥ katham vardhate // bhrū-pallavam dhanuḥ apāṅga-taraṅgitāni bāṇāḥ guṇaḥ śravaṇa-pāliḥ iti smareṇa / tasyām anaṅga-jaya-jaṅgama-devatāyām astrāṇi nirjita-jaganti kim arpitāni // yamunā-tīra-vānīra-nikuñje mandam-āsthitam / prāha prema-bhara-udbhrāntam mādhavam rādhikā-sakhī // nindati candanam indukaraṇam anu vindati khedam adhīram / vyāla-nilaya-milanena garalam iva kalayati malaya-samīram // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // avirala-nipatita-madana-śarāt iva bhavat-avanāya viśālam / sva-hṛdaya-marmaṇi varma karoti sajala-nalinī-dala-jālam // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // kusuma-viśikha-śara-talpam analpa-vilāsa-kalā-kamanīyam / vratam iva tava parirambha-sukhāya karoti kusuma-śayanīyam // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // vahati ca galita-vilocana-jala-bharam ānana-kamalam udāram / vidhum iva vikaṭa-vidhuntuda-danta-dalana-galita-amṛta-dhāram // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // vilikhati rahasi kuraṅga-madena bhavantam asamaśara-bhūtam / praṇamati makaram adhaḥ vinidhāya kare ca śaram nava-cūtam // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // prati-padam idam api nigadati mādhava tava caraṇe patitā aham / tvayi vimukhe mayi sapadi sudhā-nidhiḥ api tanute tanu-dāham // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // dhyāna-layena puraḥ parikalpya bhavantam atīva durāpam / vilapati hasati viṣīdati roditi cañcati muñcati tāpam // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // śrījayadeva-bhaṇitam idam adhikam yadi manasā naṭanīyam / hari-viraha-ākula-ballava-yuvati-sakhī-vacanam paṭhanīyam // sā virahe tava dīnā mādhava manasija-viśikha-bhayāt iva bhāvanayā tvayi līnā // āvāsaḥ vipināyate priya-sakhī-mālā api jālāyate tāpaḥ api śvasitena dāva-dahana-jvālā-kalāpāyate / sā api tvat-viraheṇa hanta hariṇīrūpāyate hā katham kandarpaḥ api yamāyate viracayan śārdūla-vikrīḍitam // stana-vinihitam api hāram udāram / sā manute kṛśa-tanuḥ atibhāram // rādhikā virahe tava keśava // sarasa-masṛṇam api malayaja-paṅkam / paśyati viṣam iva vapuṣi saśaṅkam // rādhikā virahe tava keśava // śvasita-pavanam anupama-pariṇāham / madana-dahanam iva vahati sadāham // rādhikā virahe tava keśava // diśi diśi kirati sajala-kaṇa-jālam / nayana-nalinam iva vigalita-nālam // rādhikā virahe tava keśava // nayana-viṣayam api kisalaya-talpam / kalayati vihita-hutāśa-vikalpam // rādhikā virahe tava keśava // tyajati na pāṇi-talena kapolam / bāla-śaśinam iva sāyam alolam // rādhikā virahe tava keśava // hariḥ iti hariḥ iti japati sakāmam / viraha-vihita-maraṇā iva nikāmam // rādhikā virahe tava keśava // śrījayadeva-bhaṇitam iti gītam / sukhayatu keśava-padam upanītam // rādhikā virahe tava keśava // sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati udyāti mūrcchati api / etāvati atanu-jvare vara-tanuḥ jīvet na kim te rasāt svaḥ-vaidya-pratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ // smara-āturām daivata-vaidya-hṛdya tvat-aṅga-saṅga-amṛta-mātra-sādhyām / vimukta-bādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi // kandarpa-jvara-saṃjvara-ātura-tanoḥ āścaryam asyāḥ ciram cetaḥ candana-candramaḥ-kamalinī-cintāsu saṃtāmyati / kiṃtu klānti-vaśena śītala-tanum tvām ekam eva priyam dhyāyantī rahasi sthitā katham api kṣīṇā kṣaṇam prāṇiti // kṣaṇam api virahaḥ purā na sehe nayana-nimīlana-khinnayā yayā te / śvasiti katham asau rasāla-śākhām cira-viraheṇa vilokya puṣpita-agrām // aham iha nivasāmi yāhi rādhām anunaya mat-vacanena ca ānayethāḥ / iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām // vahati malaya-samīre madanam upanidhāya / sphuṭati kusuma-nikare virahi-hṛdaya-dalanāya // tava virahe vanamālī sakhi sīdati // dahati śiśira-mayūkhe maraṇam anukaroti / patati madana-viśikhe vilapati vikalataraḥ ati // tava virahe vanamālī sakhi sīdati // dhvanati madhupa-samūhe śravaṇam apidadhāti / manasi valita-virahe niśi niśi rujam upayāti // tava virahe vanamālī sakhi sīdati // vasati vipina-vitāne tyajati lalita-dhāma / luṭhati dharaṇi-śayane bahu vilapati tava nāma // tava virahe vanamālī sakhi sīdati // bhaṇati kavi-jayadeve virahi-vilasitena / manasi rabhasa-vibhave hariḥ udayatu sukṛtena // tava virahe vanamālī sakhi sīdati // pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñja-manmatha-mahā-tīrthe punaḥ mādhavaḥ / dhyāyan tvām aniśam japan api tava eva ālāpa-mantra-āvalīm bhūyaḥ tvat-kuca-kumbha-nirbhara-parīrambha-amṛtam vāñchati // rati-sukha-sāre gatam abhisāre madana-manohara-veśam / na kuru nitambini gamana-vilambanam anusara tam hṛdaya-īśam // dhīra-samīre yamunā-tīre vasati vane vanamālī // nāma-sametam kṛta-saṅketam vādayate mṛdu-veṇum / bahu manute nanu te tanu-saṃgata-pavana-calitam api reṇum // dhīra-samīre yamunā-tīre vasati vane vanamālī // patati patatre vicalati patre śaṅkita-bhavat-upayānam / racayati śayanam sacakita-nayanam paśyati tava panthānam // dhīra-samīre yamunā-tīre vasati vane vanamālī // mukharam adhīram tyaja mañjīram ripum iva keli-sulolam / cala sakhi kuñjam satimira-puñjam śīlaya nīla-nicolam // dhīra-samīre yamunā-tīre vasati vane vanamālī // urasi murāreḥ upahita-hāre ghane iva tarala-balāke / taḍit iva pīte rati-viparīte rājasi sukṛta-vipāke // dhīra-samīre yamunā-tīre vasati vane vanamālī // vigalita-vasanam parihṛta-rasanam ghaṭaya jaghanam apidhānam / kisalaya-śayane paṅkaja-nayane nidhim iva harṣa-nidānam // dhīra-samīre yamunā-tīre vasati vane vanamālī // hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam / kuru mama vacanam satvara-racanam pūraya madhuripu-kāmam // dhīra-samīre yamunā-tīre vasati vane vanamālī // śrījayadeve kṛta-hari-seve bhaṇati parama-ramaṇīyam / pramudita-hṛdayam harim atisadayam namata sukṛta-kamanīyam // dhīra-samīre yamunā-tīre vasati vane vanamālī // vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati / racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madana-kadana-klāntaḥ kānte priyaḥ tava vartate // tvat-vāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām / kokānām karuṇa-svanena sadṛśī dīrghā mat-abhyarthanā tat mugdhe viphalam vialambanam asau ramyaḥ abhisāra-kṣaṇaḥ // āśleṣāt anu cumbanāt anu nakha-ullekhāt anu svāntaja- prodbodhāt anu saṃbhramāt anu rata-ārambhāt anu prītayoḥ / anya-artham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍā-vimiśraḥ rasaḥ // sabhaya-cakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm / katham api rahaḥ prāptām aṅgaiḥ anaṅga-taraṅgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛta-arthatām // atha tām gantum aśaktām ciram anuraktām latā-gṛhe dṛṣṭvā / tat-caritam govinde manasija-mande sakhī prāha // paśyati diśi diśi rahasi bhavantam / tat-adhara-madhura-madhūni pibantam // nātha hare sīdati rādhā vāsa-gṛhe // tvat-abhisaraṇa-rabhasena valantī / patati padāni kiyanti calantī // nātha hare sīdati rādhā vāsa-gṛhe // vihita-viśada-bisa-kisalaya-valayā / jīvati param iha tava rati-kalayā // nātha hare sīdati rādhā vāsa-gṛhe // muhuḥ avalokita-maṇḍana-līlā / madhuripuḥ aham iti bhāvana-śīlā // nātha hare sīdati rādhā vāsa-gṛhe // tvaritam upaiti na katham abhisāram / hariḥ iti vadati sakhīm anuvāram // nātha hare sīdati rādhā vāsa-gṛhe // śliṣyati cumbati jaladhara-kalpam / hariḥ upagataḥ iti timiram analpam // nātha hare sīdati rādhā vāsa-gṛhe // bhavati vilambini vigalita-lajjā / vilapati roditi vāsaka-sajjā // nātha hare sīdati rādhā vāsa-gṛhe // śrījayadeva-kaveḥ idam uditam / rasika-janam tanutām atimuditam // nātha hare sīdati rādhā vāsa-gṛhe // vipula-pulaka-pāliḥ sphīta-sītkāram antar- janita-jaḍima-kāku-vyākulam vyāharantī / tava kitava vidhāya amanda-kandarpa-cintām rasa-jaladhi-nimagnā dhyāna-lagnā mṛgākṣī // aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati / iti ākalpa-vikalpa-talpa-racanā-saṃkalpa-līlā-śata- vyāsaktā api vinā tvayā vara-tanuḥ naiṣā niśām neṣyati // atra antare ca kulaṭā-kula-vartma-pāta- saṃjāta-pātakaḥ iva sphuṭa-lāñchana-śrīḥ / vṛndāvana-antaram adīpayat aṃśu-jālaiḥ diksundarī-vadana-candana-binduḥ induḥ // prasarati śaśa-dhara-bimbe vihita-vilambe ca mādhave vidhurā / viracita-vividha-vilāpam sā paritāpam cakāra uccaiḥ // kathita-samaye api hariḥ ahaha na yayau vanam / mama viphalam idam amala-rūpam api yauvanam // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // yat anugamanāya niśi gahanam api śīlitam / tena mama hṛdayam idam asamaśara-kīlitam // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // mama maraṇam eva varam ativitatha-ketanā / kim iha viṣahāmi viraha-analam acetanā // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // mām ahaha vidhurayati madhura-madhu-yāminī / kāpi harim anubhavati kṛta-sukṛta-kāminī // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // ahaha kalayāmi valaya-ādi-maṇi-bhūṣaṇam / hari-viraha-dahana-vahanena bahu-dūṣaṇam // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // kusuma-sukumāra-tanum atanu-śara-līlayā / srak api hṛdi hanti mām ativiṣama-śilayā // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // aham iha nivasāmi nagaṇita-vana-vetasā / smarati madhusūdanaḥ mām api na cetasā // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // hari-caraṇa-śaraṇa-jayadeva-kavi-bhāratī / vasatu hṛdi yuvatiḥ iva komala-kalāvatī // yāmi he kam iha śaraṇam sakhī-jana-vacana-vañcitā // tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalā-kelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vana-upānte kim u bhrāmyati / kāntaḥ klānta-manāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketī-kṛta-mañju-vañjula-latā-kuñje api yat na āgataḥ // atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣāda-mūkām / viśaṅkamānā ramitam kayāpi janārdanam dṛṣṭavat etat āha // smara-samara-ucita-viracita-veśā / galita-kusuma-dara-vilulita-keśā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // hari-parirambhaṇa-valita-vikārā / kuca-kalaśa-upari taralita-hārā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // vicalat-alaka-lalita-ānana-candrā / tat-adhara-pāna-rabhasa-kṛta-tandrā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // cañcala-kuṇḍala-dalita-kapolā / mukharita-rasana-jaghana-gati-lolā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // dayita-vilokita-lajjita-hasitā / bahu-vidha-kūjita-rati-rasa-rasitā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // vipula-pulaka-pṛthu-vepathu-bhaṅgā / śvasita-nimīlita-vikasat-anaṅgā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // śramajala-kaṇa-bhara-subhaga-śarīrā / paripatitā urasi rati-raṇa-dhīrā // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // śrījayadeva-bhaṇita-hari-ramitam / kali-kaluṣam janayatu pariśamitam // kāpi madhuripuṇā vilasati yuvatiḥ adhika-guṇā // viraha-pāṇḍu-murāri-mukha-ambuja-dyutiḥ iyam tirayan api cetanām / vidhuḥ atīva tanoti manobhuvaḥ sahṛdaye hṛdaye madana-vyathām // samudita-madane ramaṇī-vadane cumbana-valita-adhare / mṛgamada-tilakam likhati sapulakam mṛgam iva rajanī-kare // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // ghana-caya-rucire racayati cikure taralita-taruṇa-ānane / kurabaka-kusumam capalā-suṣamam rati-pati-mṛga-kānane // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // ghaṭayati sughane kuca-yuga-gagane mṛgamada-ruci-rūṣite / maṇi-saram amalam tāraka-paṭalam nakha-pada-śaśi-bhūṣite // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // jita-bisa-śakale mṛdu-bhuja-yugale kara-tala-nalinī-dale / marakata-valayam madhu-kara-nicayam vitarati hima-śītale // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // rati-gṛha-jaghane vipula-apaghane manasija-kanaka-āsane / maṇi-maya-rasanam toraṇa-hasanam vikirati kṛta-vāsane // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // caraṇa-kisalaye kamalā-nilaye nakha-maṇi-gaṇa-pūjite / bahiḥ-apavaraṇam yāvaka-bharaṇam janayati hṛdi yojite // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // ramayati sudṛśam kāmapi subhṛśam khala-haladhara-sodare / kim aphalam avasam ciram iha virasam vada sakhi viṭapa-udare // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // iha rasa-bhaṇane kṛta-hari-guṇane madhuripu-pada-sevake / kaliyuga-caritam na vasatu duritam kavi-nṛpa-jayadevake // ramate yamunā-pulina-vane vijayī murāriḥ adhunā // na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahu-vallabhaḥ saḥ ramate kim tatra te dūṣaṇam / paśya adya priya-saṃgamāya dayitasya ākṛṣyamāṇam guṇaiḥ utkaṇṭha-ārti-bharāt iva sphuṭat idam cetaḥ svayam yāsyāmi // anila-tarala-kuvalaya-nayanena / tapati na sā kisalaya-śayanena // sakhi yā ramitā vanamālinā // vikasita-sarasija-lalita-mukhena / sphuṭati na sā manasija-viśikhena // sakhi yā ramitā vanamālinā // amṛta-madhura-mṛdutara-vacanena / jvalati na sā malayaja-pavanena // sakhi yā ramitā vanamālinā // sthala-jala-ruha-rucikara-caraṇena / luṭhati na sā himakara-kiraṇena // sakhi yā ramitā vanamālinā // sajala-jalada-samudaya-rucireṇa / dalati na sā hṛdi cira-viraheṇa // sakhi yā ramitā vanamālinā // kanaka-nikaṣa-ruci-śuci-vasanena / śvasiti na sā parijana-hasanena // sakhi yā ramitā vanamālinā // sakala-bhuvana-jana-vara-taruṇena / vahati na sā rujam atikaruṇena // sakhi yā ramitā vanamālinā // śrījayadeva-bhaṇita-vacanena / praviśatu hariḥ api hṛdayam anena // sakhi yā ramitā vanamālinā // manobhava-ānandana candana-anila prasīda re dakṣiṇa muñca vāmatām / kṣaṇam jagat-prāṇa vidhāya mādhavam puraḥ mama prāṇa-haraḥ bhaviṣyasi // ripuḥ iva sakhī-saṃvāsaḥ ayam śikhī iva hima-anilaḥ viṣam iva sudhā-raśmiḥ yasmin dunoti manaḥ-gate / hṛdayam adaye tasmin evam punaḥ valate balāt kuvalaya-dṛśām vāmaḥ kāmaḥ nikāma-niraṅkuśaḥ // bādhām vidhehi malaya-anila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye / kim te kṛta-anta-bhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu deha-dāhaḥ // atha katham api yāminīm vinīya smara-śara-jarjaritā api sā prabhāte / anunaya-vacanam vadantam agre praṇatam api priyam āha sābhyasūyam // rajani-janita-guru-jāgara-rāga-kaṣāyitam alasa-niveśam / vahati nayanam anurāgam iva sphuṭam udita-rasa-abhiniveśam // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // kajjala-malina-vilocana-cumbana-viracita-nīlima-rūpam / daśana-vasanam aruṇam tava kṛṣṇa tanoti tanoḥ anurūpam // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // vapuḥ anuharati tava smara-saṅgara-khara-nakhara-kṣata-rekham / marakata-śakala-kalita-kaladhauta-lipeḥ iva rati-jaya-lekham // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // caraṇa-kamala-galat-alaktaka-siktam idam tava hṛdayam udāram / darśayati iva bahiḥ madana-druma-nava-kisalaya-parivāram // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // daśana-padam bhavat-adhara-gatam mama janayati cetasi khedam / kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam / katham atha vañcayase janam anugatam asamaśara-jvara-dūnam // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // bhramati bhavān abalā-kavalāya vaneṣu kim atra vicitram / prathayati pūtanikā eva vadhū-vadha-nirdaya-bāla-caritram // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // śrījayadeva-bhaṇita-rati-vañcita-khaṇḍita-yuvati-vilāpam / śṛṇuta sudhā-madhuram vibudhāḥ vibudha-ālayataḥ api durāpam // harihari yāhi mādhava yāhi keśava mā vada kaitava-vādam tām anusara sarasīruha-locana yā tava harati viṣādam // tava idam paśyantyāḥ prasarat anurāgam bahiḥ iva priyā-pāda-alakta-churitam aruṇa-chāya-hṛdayam / mama adya prakhyāta-praṇaya-bhara-bhaṅgena kitava tvat-ālokaḥ śokāt api kim api lajjām janayati // tām atha manmatha-khinnām rati-rasa-bhinnām viṣāda-sampannām / anucintita-hari-caritām kalaha-antar-itām uvāca sakhī // hariḥ abhisarati vahati madhu-pavane / kim aparam adhika-sukham sakhi bhavane // mādhave mā kuru mānini mānam aye // tāla-phalāt api gurum atisarasam / kim viphalīkuruṣe kuca-kalaśam // mādhave mā kuru mānini mānam aye // kati na kathitam idam anupadam aciram / mā parihara harim atiśaya-ruciram // mādhave mā kuru mānini mānam aye // kim iti viṣīdasi rodiṣi vikalā / vihasati yuvati-sabhā tava sakalā // mādhave mā kuru mānini mānam aye // sajala-nalinī-dala-śītala-śayane / harim avalokaya saphalaya nayane // mādhave mā kuru mānini mānam aye // janayasi manasi kim iti guru-khedam / śṛṇu mama vacanam anīhita-bhedam // mādhave mā kuru mānini mānam aye // hariḥ upayātu vadatu bahu-madhuram / kim iti karoṣi hṛdayam atividhuram // mādhave mā kuru mānini mānam aye // śrījayadeva-bhaṇitam atilalitam / sukhayatu rasika-janam hari-caritam // mādhave mā kuru mānini mānam aye // snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣa-sthā asi yat unmukhe vimukhatām yātā asi tasmin priye / yuktam tat viparīta-kāriṇi tava śrīkhaṇḍa-carcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍā-mudaḥ yātanāḥ // atra antare masṛṇa-roṣa-vaśām asīma- niḥśvāsa-niḥsaha-mukhīm sumukhīm upetya / savrīḍam īkṣita-sakhī-vadanām dinānte sānanda-gadgada-padam hariḥ iti uvāca // vadasi yadi kiṃcit api danta-ruci-kaumudī harati dara-timiram atighoram / sphurat-adhara-sīdhave tava vadana-candramāḥ rocayatu locana-cakoram // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // satyam eva asi yadi sudati mayi kopinī dehi khara-nakhara-śara-ghātam / ghaṭaya bhuja-bandhanam janaya rada-khaṇḍanam yena vā bhavati sukha-jātam // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhava-jaladhi-ratnam / bhavatu bhavatī iha mayi satatam anurodhinī tatra mama hṛdayam atiyatnam // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // nīla-nalina-ābham api tanvi tava locanam dhārayati koka-nada-rūpam / kusumaśara-bāṇa-bhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // sphuratu kuca-kumbhayoḥ upari maṇi-mañjarī rañjayatu tava hṛdaya-deśam / rasatu raśanā api tava ghana-jaghana-maṇḍale ghoṣayatu manmatha-nideśam // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // sthala-kamala-gañjanam mama hṛdaya-rañjanam janita-rati-raṅga-parabhāgam / bhaṇa masṛṇa-vāṇi karavāṇi pada-paṅkajam sarasa-lasat-alaktaka-rāgam // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // smara-garala-khaṇḍanam mama śirasi maṇḍanam dehi pada-pallavam udāram / jvalati mayi dāruṇaḥ madana-kadana-aruṇaḥ haratu tat-upāhita-vikāram // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // iti caṭula-cāṭu-paṭu-cāru muravairiṇaḥ rādhikām adhi vacana-jātam / jayati padmāvatī-ramaṇa-jayadeva-kavi- bhāratī-bhaṇitam atiśātam // priye cāru-śīle muñca mayi mānam anidānam sapadi madana-analaḥ dahati mama mānasam dehi mukha-kamala-madhu-pānam // parihara kṛta-ātaṅke śaṅkām tvayā satatam ghana- stana-jaghanayā ākrānte svānte para-anavakāśini / viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mama-antaram stana-bhara-parīrambha-ārambhe vidhehi vidheyatām // mugdhe vidhehi mayi nirdaya-danta-daṃśa- doḥ-valli-bandha-nibiḍa-stana-pīḍanāni / caṇḍi tvam eva mudam añca na pañcabāṇa- caṇḍāla-kāṇḍa-dalanāt asavaḥ prayāntu // vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhura-ālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ / sumukhi vimukhī-bhāvam tāvat vimuñca na muñca mām svayam atiśaya-snigdhaḥ mugdhe priyaḥ aham upasthitaḥ // bandhūka-dyuti-bāndhavaḥ ayam adharaḥ snigdhaḥ madhūka-chaviḥ gaṇḍaḥ caṇḍi cakāsti nīla-nalina-śrī-mocanam locanam / nāsā abhyeti tila-prasūna-padavīm kunda-ābha-danti priye prāyaḥ tvat-mukha-sevayā vijayate viśvam saḥ puṣpāyudhaḥ // dṛśau tava mada-ālase vadanam indu-saṃdīpakam gatiḥ jana-manoramā vidhuta-rambham ūru-dvayam / ratiḥ tava kalāvatī rucira-citra-lekhe bhruvau aho vibudha-yauvatam vahasi tanvi pṛthvī-gatā // suciram anunayena prīṇayitvā mṛga-akṣīm gatavati kṛta-veśe keśave kuñja-śayyām / racita-rucira-bhūṣām dṛṣṭi-moṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda // viracita-cāṭu-vacana-racanam caraṇe racita-praṇipātam / saṃprati mañjula-vañjula-sīmani keli-śayanam anuyātam // mugdhe madhumathanam anugatam anusara rādhike // ghana-jaghana-stana-bhāra-bhare dara-manthara-caraṇa-vihāram / mukharita-maṇi-mañjīram upaihi vidhehi marāla-vikāram // mugdhe madhumathanam anugatam anusara rādhike // śṛṇu ramaṇīyataram taruṇī-jana-mohana-madhupa-virāvam / kusumaśarāsana-śāsana-bandini pika-nikare bhaja bhāvam // mugdhe madhumathanam anugatam anusara rādhike // anila-tarala-kisalaya-nikareṇa kareṇa latā-nikurambam / preraṇam iva karabha-ūru karoti gatim pratimuñca vilambam // mugdhe madhumathanam anugatam anusara rādhike // sphuritam anaṅga-taraṅga-vaśāt iva sūcita-hari-parirambham / pṛccha manohara-hāra-vimala-jala-dhāram amum kuca-kumbham // mugdhe madhumathanam anugatam anusara rādhike // adhigatam akhila-sakhībhiḥ idam tava vapuḥ api rati-raṇa-sajjam / caṇḍi rasita-raśanā-rava-ḍiṇḍimam abhisara sarasam alajjam // mugdhe madhumathanam anugatam anusara rādhike // smara-śara-subhaga-nakhena kareṇa sakhīm avalambya salīlam / cala valaya-kvaṇitaiḥ avabodhaya harim api nijagati-śīlam // mugdhe madhumathanam anugatam anusara rādhike // śrījayadeva-bhaṇitam adharīkṛta-hāram udāsita-vāmam / hari-vinihita-manasām adhitiṣṭhatu kaṇṭha-taṭīm avirāmam // mugdhe madhumathanam anugatam anusara rādhike // sā mām drakṣyati vakṣyati smara-kathām prati-aṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintā-ākulaḥ / saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrcchati sthira-tamaḥ-puñje nikuñje priyaḥ // akṣṇoḥ nikṣipat-añjanam śravaṇayoḥ tāpiccha-guccha-āvalīm mūrdhni śyāma-saroja-dāma kucayoḥ kastūrikā-patrakam / dhūrtānām abhisāra-satvara-hṛdām viṣvak-nikuñje sakhi dhvāntam nīla-nicola-cāru sudṛśām prati-aṅgam āliṅgati // kāśmīra-gaura-vapuṣām abhisārikāṇām ābaddha-rekham abhitaḥ ruci-mañjarībhiḥ / etat tamāla-dala-nīla-tamam tamisram tat-prema-hema-nikaṣa-upalatām tanoti // hāra-āvalī-tarala-kāñci-dāma- keyūra-kaṅkaṇa-maṇi-dyuti-dīpitasya / dvāre nikuñja-nilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām // mañjutara-kuñja-tala-keli-sadane / vilasa rati-rabhasa-hasita-vadane // praviśa rādhe mādhava-samīpam iha // nava-bhavat-aśoka-dala-śayana-sāre / vilasa kuca-kalaśa-tarala-hāre // praviśa rādhe mādhava-samīpam iha // kusuma-caya-racita-śuci-vāsa-gehe / vilasa kusuma-sukumāra-dehe // praviśa rādhe mādhava-samīpam iha // cala-malaya-vana-pavana-surabhi-śīte / vilasa rasa-valita-lalita-gīte // praviśa rādhe mādhava-samīpam iha // madhu-mudita-madhupa-kula-kalita-rāve / vilasa madana-rasa-sarasa-bhāve // praviśa rādhe mādhava-samīpam iha // madhuratara-pika-nikara-ninada-mukhare / vilasa daśana-ruci-rucira-śikhare // praviśa rādhe mādhava-samīpam iha // vitata-bahu-valli-nava-pallava-ghane / vilasa ciram alasa-pīna-jaghane // praviśa rādhe mādhava-samīpam iha // vihita-padmāvatī-sukha-samāje / kuru murāre maṅgala-śatāni bhaṇati jayadeva-kavi-rāje // praviśa rādhe mādhava-samīpam iha // tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhā-saṃbādha-bimba-adharam / asya aṅgam tat alaṃkuru kṣaṇam iha bhrū-kṣepa-lakṣmī-lava- krīte dāse iva upasevita-pada-ambhoje kutaḥ sambhramaḥ // sā sasādhvasa-sānandam govinde lola-locanā / siñjāna-mañju-mañjīram praviveśa niveśanam // rādhā-vadana-vilokana-vikasita-vividha-vikāra-vibhaṅgam / jalanidhim iva vidhu-maṇḍala-darśana-taralita-tuṅga-taraṅgam // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // hāram amalatara-tāram urasi dadhatam parirabhya vidūram / sphuṭatara-phena-kadamba-karambitam iva yamunā-jala-pūram // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // śyāmala-mṛdula-kalevara-maṇḍalam adhigata-gaura-dukūlam / nīla-nalinam iva pīta-parāga-paṭala-bhara-valayita-mūlam // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // tarala-dṛk-añcala-calana-manohara-vadana-janita-rati-rāgam / sphuṭa-kamala-udara-khelita-khañjana-yugam iva śaradi taḍāgam // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // vadana-kamala-pariśīlana-milita-mihira-sama-kuṇḍala-śobham / smita-ruci-rucira-samullasita-adhara-pallava-kṛta-rati-lobham // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // śaśi-kiraṇa-churita-udara-jaladhara-sundara-sakusuma-kośam / timira-udita-vidhu-maṇḍala-nirmala-malayaja-tilaka-niveśam // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // vipula-pulaka-bhara-danturitam rati-keli-kalābhiḥ adhīram / maṇi-gaṇa-kiraṇa-samūha-samujjvala-bhūṣaṇa-subhaga-śarīram // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // śrījayadeva-bhaṇita-vibhava-dviguṇīkṛta-bhūṣaṇa-bhāram / praṇamata hṛdi suciram vinidhāya harim sukṛta-udaya-sāram // harim eka-rasam ciram abhilaṣita-vilāsam sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsam // atikramya apāṅgam śravaṇa-patha-paryanta-gamana- prayāsena iva akṣṇoḥ taralatara-tāram patitayoḥ / idānīm rādhāyāḥ priyatama-samāloka-samaye papāta sveda-ambu-prasara iva harṣa-aśru-nikaraḥ // bhajantyāḥ talpa-antam kṛta-kapaṭa-kaṇḍūti-pihita- smitam yāte gehāt bahiḥ avahita-ālī-parijane / priya-āsyam paśyantyāḥ smara-śara-samākūta-subhagam salajjā lajjā api vyagamat iva dūram mṛga-dṛśaḥ // gatavati sakhī-vṛnde amanda-trapā-bhara-nirbhara- smara-para-vaśa-ākūta-sphīta-smita-snapita-adharām / sarasa-manasam dṛṣṭvā rādhām muhuḥ nava-pallava- prasava-śayane nikṣipta-akṣīm uvāca hariḥ priyām // kisalaya-śayana-tale kuru kāmini caraṇa-nalina-viniveśam / tava pada-pallava-vairi-parābhavam idam anubhavatu suveśam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // kara-kamalena karomi caraṇamaham āgamitā asi vidūram / kṣaṇam upakuru śayana-upari mām iva nūpuram anugata-śūram // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // vadana-sudhā-nidhi-galitam amṛtamiva racaya vacanam anukūlam / viraham iva apanayāmi payodhara-rodhakam urasi dukūlam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // priya-parirambhaṇa-rabhasa-valitam iva pulakitam atiduravāpam / mat-urasi kuca-kalaśam viniveśaya śoṣaya manasija-tāpam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // adhara-sudhā-rasam upanaya bhāvini jīvaya mṛtam iva dāsam / tvayi vinihita-manasam viraha-anala-dagdha-vapuṣam avilāsam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // śaśi-mukhi mukharaya maṇi-raśanā-guṇam anuguṇa-kaṇṭha-ninādam / śruti-yugale pika-ruta-vikale mama śamaya cirāt avasādam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // mām ativiphala-ruṣā vikalīkṛtam avalokitum adhunā idam / mīlita-lajjitam iva nayanam tava virama visṛja rati-khedam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // śrījayadeva-bhaṇitam idam anupada-nigadita-madhuripu-modam / janayatu rasika-janeṣu manorama-rati-sabhāva-vinodam // kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // māra-aṅke rati-keli-saṃkula-raṇa-ārambhe tayā sāhasa- prāyam kānta-jayāya kiṃcit upari prārambhi yat-sambhramāt / niṣpandā jaghana-sthalī śithilā doḥ-valliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣa-rasaḥ strīṇām kutaḥ sidhyati // atha kāntam rati-klāntam api maṇḍana-vāñchayā / nijagāda nirābādhā rādhā svādhīna-bhartṛkā // kuru yadu-nandana candana-śiśiratareṇa kareṇa payodhare / mṛgamada-patrakam atra manobhava-maṅgala-kalaśa-sahodare // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // ali-kula-gañjanam añjanakam rati-nāyaka-sāyaka-mocane / tvat-adhara-cumbana-lambita-kajjalam ujjvalaya priya locane // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // nayana-kuraṅga-taraṅga-vikāsa-nirāsa-kare śruti-maṇḍale / manaasija-pāśa-vilāsa-dhare śubha-veśa niveśaya kuṇḍale // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // bhramara-cayam racayantam upari ruciram suciram mama saṃmukhe / jita-kamale vimale parikarmaya narma-janakam alakam mukhe // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // mṛgamada-rasa-valitam lalitam kuru tilakam alika-rajanīkare / vihita-kalaṅka-kalam kamala-ānana viśramita-śrama-śīkare // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // mama rucire cikure kuru mānada mānasaja-dhvaja-cāmare / rati-galite lalite kusumāni śikhaṇḍi-śikhaṇḍaka-ḍāmare // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // sarasa-ghane jaghane mama śambara-dāraṇa-vāraṇa-kandare / maṇi-raśanā-vasana-ābharaṇāni śubha-āśaya vāsaya sundare // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // śrījayadeva-vacasi rucire hṛdayam sadayam kuru maṇḍane / hari-caraṇa-smaraṇa-amṛta-kṛta-kali-kaluṣa-bhava-jvara-khaṇḍane // nijagāda sā yadu-nandane krīḍati hṛdaya-ānandane // racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kabarī-bharam / kalaya valaya-śreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot // yat gāndharva-kalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāra-viveka-tattvam api yat kāvyeṣu līlāyitam / tat sarvam jayadeva-paṇḍita-kaveḥ kṛṣṇa-eka-tāna-ātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ // śrībhojadeva-prabhavasya rāmādevī-suta-śrījayadevakasya / parāśara-ādi-priya-varga-kaṇṭhe śrīgītagovinda-kavitvam astu //