1. 1 oṃ svasti || || śrīgaṇeśāya nama|| || || oṃ iṣṭadevaṃ nama[=] 2 skṛtya praṇavaṃ ca vināyakam || Kṣemaṅkaraṃ tathaivādyaṃ kurve 3 [']haṃ Ghaṭakharparī[[m]] || 1 || Kṣemaṅkaraprapautreṇa Bālakṛṣṇa[=] 4 sutena ca || Kuśalākhyena ṭīkeyaṃ tanyate Gūḍhadīpikā || 2 || 5 ekadā Śrībhojarājasūnur deśāntaraṃ gata|| kutaścid dhe[=] 6 tave (?). tato [']nantaraṃ Śrīkālidāsas tatpatnīm avalokitavān || 7 etadantare varṣartur apy āgata|| || tadā sā ca proṣitapreya[=] 8 sī meghān vīkṣya vākyāni sakhīṃ prati nijagāda || 9 mahākavi|| Śrīkālidāsas tam eva prastāvaṃ nirūpya 10 varṣartuṃ varṇ<ī>[i]tukāma|| yamakair mahākāvyaṃ Ghaṭakha[=] 11 rparākhyaṃ nibabandha || tāvat proṣitapreyasīlakṣaṇa[=] 12 m āha || kutaścit kāraṇād yasyā|| patir deśāntaraṃ gata|| || 13 dattvāvadhiṃ, kṛtāśā sā proṣitapreyasī matā [ŚT 81] || 1 || sā ca 14 meghān vīkṣya, ṣaḍbhi|| ślokai|| prathamaṃ sakhīṃ praty avādīt || 15 nanu vṛttīnāṃ sargabandho hi mahākāvyasya lakṣaṇam i[=] 16 ty uktatvāt, kathaṃ Ghaṭakharparasyā<'>lpavṛttimātrasya mahā[=] 17 kāvyatvaṃ || 2. 1 tatrāha || mahākavikṛtatvād, gūḍhārthatvāt, śloke śloke nūtana[=] 2 chandobhir nirmitatvāc ca, mahākāvyatvaṃ || nanu granthādau granthama[=] 3 dhye granthānte maṅgalam <'>ācaraṇīyam iti śiṣṭācāra||. ata|| 4 maṅgalācaraṇaṃ vihāya prathamam eva kimarthaṃ nicitaṃ kha[=] 5 m upetyety[GhKh.1]ādi varṣartuvarṇanam || tatrāha || nanu maṅgalakaraṇaṃ ki[=] 6 martham iti siddhāntipraśnaṃ śrutvā, vādī vadati | maṅgalakaraṇaṃ 7 vighnavināśapūrvakagranthaparisamāptyarthaṃ | tata|| siddhā[=] 8 ntī vadati || kiṃ maṅgalād eva vighnavināśapūrva[[ka]]granthapari[=] 9 samāptir, anyasmād uta vā || yady ādya|| pakṣas, tarhi kiṃ yatra 10 yatra maṅgalaṃ, tatra [[tatra]] vighnavināśapūrvakagranthasamāpti||, 11 kiṃ vā yatra yatra vighnavināśapūrvakagranthasamāptis, tatra 12 tatra maṅgalam iti || tatra nādya|| pramāṇaṃ || Kiraṇāvallyādau 13 maṅgale saty api aparisamāptidarśanāt || tadanupapa[=] 14 nne na dvitīya|| || Kādambaryādau vighnavināśapūrvakagrantha[=] 15 samāptau satyām api tatprārambhe maṅgalasyānā<'>viṣkārāt. * 16 ato na maṅgalasya tatsamāptau nirṇīyatvāt || yat tāvat tvayoktaṃ 17 granthādau granthamadhye [[granthānte]] maṅgalam eva kāryaṃ [22-3], kimartham [24] ityādi, 3. 1 tad etat samastaṃ tavāprāmāṇikatvam eva pramāṇayāmi || na 2 khalu pramāṇikībhūya kaścid vipaścic chāstraprārambha[=] 3 sambhāvitaṃ maṅgalaṃ tiraskuryāt, śāstraprārambhe vidvadbhi[=] 4 s tasyaiva prākkṛtatvāt || maṅgalaṃ trividhaṃ | namaskriyāvastu[=] 5 nirdeśā<'>śīrūpaṃ || tebhyo meghair <'>ākāśācchādanarūpavastu[=] 6 nirdeśakaṃ maṅgalaṃ kṛtam evāto na doṣa|| || kiṃ vāpy anyasmād a[=] 7 pīti [29] pakṣasya kavibhir upekṣitatvāt || sarvavyāpini[=] 8 yamena tadupapatter eva vilokyamānatvāt || Kiraṇāvallyā[=] 9 dau tu vighnabāhulyena maṅgalālpatvena ca granthasamāptyabhāva|| || 10 yāvan maṅgalaṃ, tāvad vighnābhāva iti nyāyāt || Kādambaryā[=] 11 dau ca granthād bahir maṅgalakṛtatvena vighnālpatvena ca samāpti|||| 12 ato 'dūṣaṇam eva jātaṃ || adhunā prakaraṇam eva punar vadati || 13 proṣitapreyasī meghān vīkṣya ṣaḍbhi|| ślokai|| prathamaṃ 14 sakhīṃ praty avādīd ity [114] uktaṃ || tadvākyāni kavi|| kula[ka=] 15 tilakena prakaṭayati || proṣitapramadayā idaṃ vaca|| 16 udyate ity uttareṇa ṣaṣṭha<>ślokena sambandha||. idaṃ kiṃ - he 17 kumudasamānadanti iti dvitīyena sambandha|| iti prastāva|| || 4. 1 oṃ nicitaṃ kham upetya nīradai|| priyahīnāhṛdayāvanīradai|| [|] 2 salilair nihataṃ raja|| kṣitau ravicandrāv api nopalakṣi[=] 3 tau || 1 || proṣitapramadayā idaṃ vaca udyate | iti ṣaṣṭhenā[=] 4 nvaya|| || idaṃ kiṃ - he kumudasamānadanti iti dvitīyāt (?) sa[=] 5 mbaddhyate || salilair jalai||, kṣitau pṛthivyāṃ, rajo dhūli||, 6 nihataṃ śāntīkṛtaṃ || tṛtīyāntakartṛtvāt prathamāntakarma prati[=] 7 pāditaṃ [vgl. SV 150,1], kṛdantakriyā | kṣitau viṣayārthe saptamī | rajo rajo[=] 8 guṇe dhūl[[au]] parāge strīrajasy api iti Viśva|| || kiṃ kṛtvā śāntī[=] 9 kṛtaṃ - kham ākāśam, upetya prāpya | kham ākāśam udāhṛtam ity E[=] 10 kākṣaryāṃ [?] || meghair ākāśaṃ prāpyate yadā, jalaṃ tadā raja||[=] 11 śāntyai samarthaṃ bhavati | ata|| kham upetyety uktaṃ || yad vā - kṛti yoga|| 12 kvacit karmaṇi pañcamīti Bhāṣyakāravacanāt pañcamyarthe 13 dvitīyā. kīdṛśaṃ khaṃ - nīraṃ dad[[ā]]tīti nīradās, tair nicita[=] 14 m <'>ācchāditaṃ | kīdṛśair nīradai|| | priyena hīnā yā strī, tasyā 15 hṛdayam evā<'>vanī mahī, tāṃ rada<>nti pīḍayanti - tai|| | rada 16 vilekhane [SV 229,8] | apīti niścayena | raviś ca candraś ca, tau ravi[=] 17 candrau nopalakṣitau | adarśanaṃ gatau ity artha|| | he priye. ī[=] 18 dṛśe samaye sa māṃ prati kathaṃ na samāgacchatīti bhāva|| || 5. 1 asya ślokasya trayodaśapadāni jñeyāni | kāvyarūpān na 2 cheditāni | eṣāṃ rūpā vā | mohanamantraś chanda|| | tallakṣaṇam | 3 sasajā gurur ādike [']grime | sabharā mohanamantrakaṃ la[g]ū || 4 asyaiva vaitālīyam api vadanti ||~|| 1 ||~|| haṃsā nada[=] 5 nmeghabhayād dravanti niśāmukhāny adya na candravanti || navā[=] 6 mbumattā|| śikhino nadanti meghāgame kundasamānadanti || 2 || 7 he kundasamānadanti | kundānāṃ mukuleneti śeṣa||, samānā 8 dantā yasyā||, sā. tasyā|| sambodhanaṃ. adya meghāgame haṃsā|| 9 dravanti gacchanti. dru gatau [SV 216,10]. kasmāt - nadanmeghabhayāt ṇada 10 vaṇa vyaktāvyaktaśabde [SV 229,29] | nadantīti nadanta||. avyaktaśabdaṃ kurva[=] 11 nto ye meghās, te nadanmeghās. tebhyo yad bhayaṃ - tasmād, bhayahet [[au]] paṃcamī. 12 haṃsā hi meghāgamena samprati gacchantīti prasiddhaṃ || na ke[=] 13 valaṃ haṃsā dravanti || api tu adya niśāmukhāny api sandhyā[=] 14 prabhṛtīni, na candravanti | candro vidyate yeṣāṃ, yeṣu vā [vgl. SV 189,21-190,19], tāni etā[=] 15 dṛśāni, nety artha|| || punar adya samaye, śikhina|| mayūrā, nadanti | 16 vyaktaśabdaṃ kurvantīti || kathaṃbhūtā|| śikhina|| - navāmbumattā|| | 17 navaṃ yad ambu, tena mattā|| | mattānāṃ svabhāva eva vyaktaśabda||. mattā|| 18 santo vyaktaśabdaṃ kurvantīti bhāva|| || ayaṃ bhāva|| - haṃsasādṛśyā[=]6. 1 n nadanmeghād aham api kathaṃ na bibh<ī>[[e]]mi | iṣṭasaṃyogavatya|| 2 mayūrasādṛśyāt kathaṃ na harṣitā bhaveyu|| | haṃsānām aniṣṭa[=] 3 saṃyoga|| || mayūrāṇām iṣṭasaṃyoga|| | uktaṃ ca || iṣṭā prāvṛṭ 4 mayūrāṇāṃ haṃsānām anyathā matā iti | asya dvādaśapadāni 5 santi | indravajrā chanda|| | tallakṣaṇam | sā cendravajrā tatajās, tato 6 gū ||~|| 2 ||~|| meghāvṛtaṃ niśi na bhāti nabho vitāraṃ ni[=] 7 drābhyupaiti ca hariṃ sukhasevitāraṃ || sendrāyudhaś ca jalado 8 [']dya rasann ibhānāṃ saṃrambham āvahati bhūdharasannibhānām || 3 || 9 he priye. niśi rātrau, nabha ākāśaṃ | nabho [']ntarikṣaṃ gaganam ity A[=] 10 mara|| [1.2.1]. na bhāti na śobhate. bhā dīptau [SV 272,8]. atra niśi viṣayārthe 11 saptamī | bhātīti vartamāne. akarmakatvāt <||> napuṃsakavācī 12 prathamānta eva kartā pratipādita|| | akarmakāś coktā lajjā[=] 13 di [SV 388,7-8] | dīptyarthād [SV 388,8] akarma[[ka]]dhātu|| | kiṃviśiṣṭaṃ nabho dyaur - āvṛta[=] 14 m ācchāditaṃ | puna|| kīdṛśaṃ - vitāraṃ vigatā tārā yatra, yasmā[=] 15 d vā, tat | ca puna|| | adya meghāgame | nidrā hariṃ śrīkṛṣṇam a[=] 16 bhyupaiti | prāpnoti | iṇ gatau [SV 276,30] | abhi-upopasargābhyāṃ [SV 123,23-25] prāptya[=] 17 rthaṃ dhātur asau | yad vā - ye gatyarthās, te praśnārthā|| kvacit. kīdṛ[=] 18 śaṃ hariṃ - sukhaṃ sevituṃ śīlaṃ yasya, sas - taṃ | śīlety [[tṛ]]npratyaya|| [SV 434,6].7. 1 sukham anubhavantam ity artha|| | ca puna|| | adya meghāgame, jala[=] 2 do megha, ibhānāṃ hastināṃ, saṃrambhaṃ kopam, āvahati utpā[=] 3 dayati. āṅupasargād utpādane [']rthe. kiṃ kurvan - rasan śabdaṃ 4 kurvan san. rasa śabde [SV ?; DhP I 745]. kathambhūtānām ibhānāṃ - bhuvaṃ dharanti 5 bhūdharās, teṣāṃ sannibhās tulyās - teṣāṃ. kīdṛśo megha|| - sendrā[=] 6 yudha||. indrāyudhena saha vartamāna||. indrāyudhaṃ śakradhanu[=] 7 r ity Amara|| [1.2.11] | viṃśatipadāny asya. vasantatilakā vṛtt[[i]]|| | va[=] 8 santatilakā tabhajā jagau ga|| ||~|| 3 ||~|| sataḍijjala[=] 9 dārpitaṃ nageṣu svanadambhodharabhītapannageṣu || paridhīraravaṃ 10 jalaṃ darīṣu prapataty adbhutarūpasundarīṣu || 4 || ca puna|| | 11 adyāsmin samaye. jalaṃ darīṣu kandarāsu prapatati. patḷ patane [SV 250,15] | 12 atrāpi mayā akarmakatvāt kartṛ[[kri]]ye ca pratipādite, kartā 13 ca kriyā, [[te]] [[d]]ve nirūpite || akarmakāś ca vidvadbhir uktā|| - santāpe 14 kṣaraṇe caiva śoṣe ca patane tathetyādi bahava uktā||, mayālpā 15 darśitā vistārabhayāt. kīdṛśaṃ jalaṃ - nageṣu parvateṣu, ta[=] 16 ḍitā vidyutā saha vartamāno yo jaladas, tenārpitaṃ dattaṃ. 17 kathaṃbhūteṣu nageṣu - svaneti | svana [SV 251,13] dhvana [DhP I 854; 881] śabde | svanantīti svananta||| 18 śabdaṃ kurvanto ye 'mbhodharā meghās, tebhyo bhītā|| pannagā|| bhogino, 19 yeṣu, teṣu | ambho dharantīti ambhodharā|| | uraga|| pannago bhogīty Amara|| [1.7.8] || 8. 1 puna|| kīdṛśaṃ - pari samantād, dhīro gambhīro, rava|| śabdo yasya - 2 tat | kathaṃbhūtāsu darīṣu || adbhutaṃ yad rūpaṃ, tena sundaryo mano[=] 3 harās - tāsu || atha vā<'>dbhutaṃ rūpaṃ yāsām, īdṛśya|| sundaryo 4 yāsu, tāsu | adbhutarūpasundarīṣu | aṣṭapado 'yaṃ jñeya|| ||~ 4 ~|| 5 kṣipraṃ prasādayati samprati ko [']pi tāni kāntāmukhāni ra[=] 6 tivibhramakopitāni || utkaṇṭhayanti jaladā|| pathikā[=] 7 n svananta|| śoka|| samudbhavati tadvanitāsv ananta|| || 5 || puna|| 8 tasyāgamanaṃ vya[[rth]]am īkṣya gṛhasthānāṃ kāminām anyatāṃ katha[=] 9 yati || ardhena meghapakṣapātaṃ ca || apīti niścayena, ka|| kāmī 10 puruṣa|| | sampratīdānīṃ varṣākāle, tāni kāntāmukhāni, 11 kṣipraṃ śīghraṃ, prasādayati | ānandam utpādayati | ṣadḷ vi[=] 12 śaraṇagatyavasādaneṣu [SV 246,18] || upasargād anyārthe sakarmakadhātu|| [SV 389,26-29]. 13 kathaṃbhūtāni mukhāni | ratīti ratau ratisamaye, vibhramo 14 vilāsas, tasminn atīva kopitāni vakrībhūtāni | viśeṣe[=] 15 ṇa bhramayati cittam iti vibhrama|| || vibhrama|| saṃśaye bhrāntau 16 śobhāyāṃ ceti Vaijayantī [2.2(puṃŚ).69] | jaladā|| meghā||, svananta|| śa[=] 17 bdaṃ kurvanta|| santa|| | pathikān pathikam iti pāṭho vā, 18 utkaṇṭhayanti [[ānaṃdayaṃti]] | meghāgame pānthā yatra tatraiva tiṣṭhanti | ato 19 mārgagamanādidu||khanivāraṇe nā<'>nandayantīti bhāva||. 9. 1 atha vā - utkaṇṭhayanti | utkaṇṭh[[ā]]vata|| kurvanti | mārge gamanā[=] 2 divyāpāreṇā<'>nutkaṇṭha eva, punar meghāgame sthititvāt 3 vyāpārābhāvāc ca | pānthānāṃ gṛheṣūtkaṇṭhā jāyate || tadā 4 tadvanitāsu | teṣāṃ pathikānāṃ vanitās - tāsv, ananto 'pāra|| śoka|| | 5 samudbhavati | sam-ud-upasargābhyām anyārthe bhū<<||>> [Vgl.SV 389, 26-29] || asya ṣoḍaśapa[=] 6 dāni jñeyāni | atrāpi vasantatilakā cchanda|| ||~|| 5 ||~|| 7 chādite dinakarasya bhāvane khāj jale patati śokabhāvane || 8 manmathe hṛdi ca hantum udyate proṣitapramadayedam udyate || 6 || 9 atha vā - sundarī priyaviyogenā<'>nurāgakātarā satī meghā[=] 10 game ghanān upalabhya, sandeśān vakṣyati | proṣitapramadayā 11 proṣitasya pathikasya pramadā || prakarṣeṇa madyate puruṣo [']naye[=] 12 ti pramadā. tayā idaṃ pūrvadarśitaṃ vaca|| [GhKh 1-5], udyate kathyate || 13 kulakatvāt paunarukter na doṣa||. kva sati vaca udyate - <> dina[=] 14 karasya dinaṃ karotīti, tasya bhāvane dyutisamūhe, bhānāṃ dyutīnāṃ 15 vanaṃ samūhaṃ - tasmin. syu|| prabhā ruk rucis tviḍ bhā bhāś chavi dyuti 16 dīptaya ity Amara|| [1.2.35] | chādite sati channe satīty artha|| | tathā khā[=] 17 d ākāśāt | khaṃ khagendriyanākeṣv iti Dharaṇi|| | jale 18 patati sati | kiṃviśiṣṭe jale - śokabhāvane. śokaṃ santāpaṃ, 19 bhāvayati vārayati iti | yad vā - śokaṃ bhāvaya<>ti prakāśaya<>ti <||>10. 1 proṣitabhartṛkānāṃ iti śokabhāvana|| | uṇādikatvād yuṇpratyaya||. 2 tasmin śokotpādane ity artha|| | yamakatvād va[[ba]]yor na bheda|| | bakā[=] 3 rasthān[e] vakāra eva paṭhanīya|| | ity artha|| | uktaṃ ca Vāgbhaṭāla[=] 4 ṅkāre [1.20ab] | yamaka<ślokavyaṅgeṣu>[Śśleṣacitreṣu] bavayor ḍalayor na [[bh]]it | puna|| kva 5 sati | hṛdi anta||, manmathe kāmadeve, hantuṃ ghātayitum udyate || 6 sati | mathnātīti matha|| || manomatha|| manmatha|| ākṛtigaṇa[=] 7 tvāt sādhu|| | tasmin. madano manmatho māra ity Amara|| [1.1.25] | kalāpakaṃ 8 caturbhis syāt, tadūrdhvaṃ kulakaṃ smṛtam || saptasu rathoddhatā cchaṃ[[da||]] ~6~ 9 sarvakālam avalambya toyadā āgatās stha dayito gato yadā [|] 10 nirghṛṇena paradeśasevinā mārayiṣyatha hi tena māṃ vinā 7 11 tāvan meghaṃ prati proṣitapramadopālambhaṃ prakaṭayann āha | 12 bho toyadā||. yadā dayita|| mama priya|| deśāntaraṃ gata||, tadā 13 pūrvaṃ sarvakālaṃ vasantagrīṣmādikam, avalambya śīghraṃ tyaktvā, 14 āgatās stha | as<> bhuvi [SV 278,29] | madhyamapuruṣasya bahuvacanānta|| yūya[=] 15 m iti kartā <|> pratyayād aṅgīkṛta|| | akarmakatvāt karmābhāva|| || 16 hi niścayena | pūrvaṃ tena priyeṇa vinā māṃ mārayiṣyatha 17 ghātayiṣyatha || vinādiyoge tṛtīyāpañcamyāv api kva[=] 18 cid vaktavyāv iti kathanād [vgl. SV 142,22-23] vināyoge tṛtīyā || kīdṛśena 19 priyeṇa - nirghṛṇena nirgatā ghṛṇā<'>nukampā yasmāt, sa - tena.11. 1 kṛpā dayānukampā syāt kāruṇyaṃ karuṇā ghṛṇā ity Amara|| [1.6.18] || 2 ghṛṇā kṛpā jugupsā ceti Dharaṇi|| [627] || puna|| kathaṃbhūte[=] 3 na - parasyānyajanasya deśa|| paradeśa||, taṃ sevituṃ śīlaṃ 4 yasya, sa - tena | asyāpi pañcadaśāni padāni jñeyāni ~7~ 5 brūta taṃ pathikapāṃsulaṅ ghanā yūyam eva pathi śīghra[=] 6 laṅghanā|| || anyadeśaratir adya mucyatāṃ sātha vā tava vadhū|| ki[=] 7 m ucyatām || 8 || atha sandeśān āha || bho ghanā meghā. 8 yūyam eva taṃ priyaṃ, brūta katha[[ya]]ta. kīdṛśaṃ - pathikapāṃsulaṃ 9 p[[ā]]nthān uddhaṃ | yad vā | pathibhava|| pathika|| | samāse kvacid vi[=] 10 bhakt [[e]]r aluk || pathikaś cāsau pāṃsureṇuś ca, taṃ lāti gṛ[=] 11 hṇāti - taṃ || atha vā | pathikānāṃ pāṃsuṃ lātīti - taṃ | reṇur dvayo|| 12 striyāṃ dhūli[[|| pāṃśur nā na dvayo raja||]]] ity Amara|| [2.8.100] || atha vā | pathikanirdayaṃ. pāṃsulo 13 nirdaye [']dhame iti Dharaṇi|| || nanu priyāyā bhartāraṃ prati 14 etad vākyam akathanīyaṃ. satyaṃ | kopoktitvān na doṣa||. kutra - yūyaṃ 15 tatra gatā|| santa|| pāṃsunivāraṇaṃ, matsandeśai|| taccittāka[=] 16 rṣaṇaṃ ca, kariṣyatha ity upakāre kṛte bhavatkāya|| prakāśa|| 17 kāmoddīpanaṃ ca bhaviṣyatīti bhāva|| || uktaṃ ca || vibhāti 18 kāya|| karuṇāparāṇāṃ paropakāreṇa, na candaneneti [NŚ 63cd] || 19 kathaṃbhūtā yūyaṃ - pathi mārge, śīghraṃ laṅghayanta|| śīghragāmina 20 ity artha|| ||12. 1 kvacid atiśīghralaṅghanā ity api samīcīna|| | kiṃ brūma[||]. 2 tad āha - bho pathika | adya varṣākāle || tvayā<'>nyadeśe rati||, a[=] 3 tha vā<'>nyadeśaṃ prati ratir, mucyatāṃ tyajyatāṃ | atha vā pakṣāntare | no 4 cen muñcasi, tarhi sā tava vadhū|| tvayā vā<'>smābhi|| kiṃ puruṣā[=] 5 ntaraṃ vākyaṃ ucyatāṃ kathyatāṃ iti bhāva|| | asyāṣṭādaśapadāni ~ 8 ~ 6 haṃsapaṅktir api nātha samprati prasthitā viyati mānasa[=] 7 m prati || cātako [']pi tṛṣito [']mbu yācate du||khitā pathika 8 sāpi yā ca te || 9 || he nātha. sampratīdānīṃ varṣākāle. 9 etarhi sampratīdānīm adhunā sāmprataṃ tathā ity Amara|| [3.4.24]. haṃsā[=] 10 nāṃ paṅktir api śreṇy api, viyati ākāśe, mānasaṃ mānasā[=] 11 khyaṃ sara|| prati, prasthitā pracalitā | viyad viṣṇupadaṃ vā tv i[=] 12 ty Amara|| [1.2.2] | nanu pṛthivyāṃ haṃsā|| kathaṃ na krīḍanti. tad uktaṃ - asti 13 yady api sarvatra nīraṃ nīraja[[maṇḍitam | ramate na]] marālasya mānasaṃ [[mānasaṃ]] vinā [SBh 231,4]. cāta[=] 14 ko [']pi tṛṣita|| san. tṛṣā jātā<'>syeti tṛṣita||. [[aṃbu jalaṃ yācate prārthyate ca puna||. he pathika. sā priyā du||khitā satī te tava yācate. vayaṃ kathaṃ dadāma<||>. atha vā sā te priyā du||khitāsti]]. ekonaviṃ[=] 15 śatipado [']yaṃ ~ 9 ~ nīlaśaṣpam atibhāti komalaṃ 16 vāri vindati hi cātako [']malam || ambudai|| śikhigaṇo 17 vinādyate kā rati|| priya vinā mayādya te || 10 || he priya. 18 nīlaśaṣpaṃ bālatṛṇaṃ, atibhāti atiśobhate || nīlaṃ ca 19 tac chaṣpaṃ ca || tan nīlaśaṣpaṃ || karmadhāraya ukta|| ubhayapada[=] 20 pradhānatvāt [SV 152,3]. [Randglosse:] unmādanas tāpanaś ca <ṣ>[ś]oṣaṇas [s]tamb[h]anas tathā sammohanaś ca kāmasya pañcabāṇā|| me smṛt[ā]|| [vgl. TKŚ 1.1.40]13. 1 kiṃbhūtaṃ śaṣpaṃ - komalaṃ mṛdu | hi niścitaṃ. cātakas [s]tokaka|| 2 sam[ā] ity Amara|| [2.5.17] | amalaṃ malavarjitaṃ, vāri jalaṃ, vindati 3 prāpnoti || vṛñ āvaraṇe [DhP X 271] | vṛṇoty ācchādayati bhūmim iti 4 vāri || tathā ambudai|| meghai||, śikhigaṇo mayūrasamūha||, 5 vinādyate viśeṣeṇa śabdāyate || ṇada śabde [SV 229,29] || he priya. 6 adya (*varṣā-)kāle, mayā vinā, te tava, rati|| kā || na kāpīty artha|| || 7 rati|| kāma<||>striyāṃ rag[[e]] [surate ']pi rati|| smṛt[ā] iti Dharaṇi|| [869] || 8 asyāṣṭādaśapadāni jñeyāni ||~|| 10 ||~|| megha[=] 9 śabdamuditā|| kalāpina|| proṣitāhṛdayaśokalāpina|| || 10 toyadāgamakṛśā ca sādya te durdh[[a]]reṇa madanena sādyate || 11 || 11 kalāpo varhaṃ vidyate yeṣām iti kalāpina|| | yad vā - kaṃ 12 sukhaṃ, lāpituṃ paribhāṣituṃ śīlaṃ yeṣāṃ, te [SV 419,5] | ka<||>śabda iṣṭā[=] 13 rthavācakaś cokta|| [?] | mayūrā meghānāṃ śabdena muditā āsan | 14 yady api kutracic chloke sākṣāt kriyā nāsti || tathāpi kartu|| 15 sakāśāt kriyā <||> yojyā manīṣibhi|| | kīdṛśā|| kalāpina|| - 16 proṣitānāṃ pathikavanitānāṃ hṛdaye, śokaṃ santāpaṃ, lāpi[=] 17 tuṃ paribhāṣituṃ śīlaṃ yeṣāṃ, te | atha vā - proṣitānāṃ hṛdaye 18 śokāya lapituṃ śīlaṃ yeṣāṃ, te | yad vā - proṣitānāṃ [[pathikavanitānāṃ]] hṛdayaṃ 19 śokāya lapituṃ śīlaṃ yeṣāṃ, te <|> tathoktā|| | ca punar, adya (*asmin) samaye14. 1 sā te priyā, madanena kāmena, sādyate pīḍyate | ṣadḷ avasā[=] 2 dane [SV 246,18] | karmaṇi yakpratyayāt tṛtīyāntakartā<'>tra [SV 388, 21] | kiṃviśi[=] 3 ṣṭena madanena - durdh[[a]]reṇa soḍhum aśakyena, toyadānāṃ meghā[=] 4 nāṃ āgama||, tena kṛśā durbalā | asyaikādaśapadāni jñeyāni ~ 5 kiṃ kṛpāpi na tavāsti kāntayā pāṇḍugaṇḍapatitālakā[=] 6 ntayā || śokasāgarajale [']dya pātitāṃ tvadguṇasmaraṇam eva 7 pāti tām || 12 || punar yūyaṃ prabodhayata || he pathika. a[=] 8 pīti niścaye, tava kiṃ kṛpā, kāntayā hetunā, nāsti || 9 kāntayā saha (*kiṃ) nāstīti vā | n[[ā]]dāv [SV 119,29] atrādiśabdād vākyādāv a[=] 10 pi t [e]-vas-ādayo [SV 118,6-7] na bhavanti [SV 120,6] ity anena tavaiva syāt. 11 kathaṃbhūtayā kāntayā - pāṇḍugaṇḍ[[au]] pītakapol[[au, tayo||]] 12 patitā vilagnā, alakānām anta|| kuntalānām agraṃ yasyā||, 13 sā - tathā || gaṇḍ[[au]] kapolāv ity Amara|| [2.6.90]. same kuntalālake i[=] 14 ty Amara|| || na ca kuryāt saṃskṛtāṅgān ekaveṇīdharā yata|| || ekavā[=] 15 sā veṣahīnā hāropāntavilokinī || vratadevādipūjārhā 16 vyagrā taccintan<ād>[at]anu[||] || nāśanādispṛhāṃ dhatte proṣitā nāyi[=] 17 kākṛtir iti || anyac ca || devatāpūjanaṃ kuryād, deyād bali[=] 18 bhuje balim || likhet kāntapratikṛtīn, pāṭhayec chuka[[s]]ār[i][=] 19 kā|| || gaṇayed āvadhidinaṃ, gītaṃ gāyeta d[ā]ntikam | evaṃvi[=]15. 1 dhena nodena nayet kālaṃ viyoginī || adya varṣākāle | tava gu[=] 2 ṇānāṃ smaraṇam eva, tāṃ āturāṃ, pāti rakṣati | kīdṛśīṃ - śoka 3 eva sāgara||, tasya jalaṃ [[aśrupātaṃ]], tasmin pātitāṃ kṣ [e]pitāṃ. 4 pañcadaśapadāny asya | rathoddhatā vṛtti|| | ro narau laghugurū 5 rathoddhatā iti lakṣaṇaṃ ||~|| 12 ||~|| punar dīnam idaṃ 6 vākyaṃ prakaṭayati ||~|| kusumitakuṭajeṣu kānaneṣu 7 priyarahiteṣu samutsukānaneṣu || vahati ca kaluṣaṃ jalaṃ 8 nadīnāṃ kim iti ca māṃ samavekṣase na dīnāṃ || 13 || a<>[=] 9 smin meghāgame, kaluṣam ābilaṃ. kaluṣo [']naccha ā [v]ila ity Amara|| [1.9.14] || 10 jalaṃ pānīyaṃ nadīnāṃ, vahati prāpayati | ca punas. t<āṃ>[[vaṃ]] māṃ, 11 na samavekṣase na vilokayasi iti kiṃ. mahadāścaryam ity artha|| || 12 yady api jalaṃ kaluṣaṃ, tathāpi nadīnāṃ prāpnoti | tvam ujjvalo 13 [']pi matta|| parāṅmukha iti bhāva|| | kīdṛśīṃ māṃ - dīnāṃ du||khitāṃ, 14 virahavidhurāṃ vā. keṣu satsv api na samavekṣase || vaneṣu ku[=] 15 sumit[[akuṭaj]]eṣu satsu | gahanaṃ kānanam ity Amara|| [2.4.1] | kusumitāni sañjā[=] 16 takusumāni praphultāni, kuṭajāni śaktākhyavṛkṣaviśe[=] 17 ṣāṇi yeṣu, teṣu. kuṭaja|| sak[r]o vatsako girimall[i]k[[ā]] 18 ity Amara|| [2.4.66] || puna|| priyarahiteṣu - priyābhi|| rahitā hīnā16. 1 ye puruṣās, teṣu [[samutsu]]kānaneṣu satsu || samutsukā ānanebhya|| samutsu[=] 2 kānanās, teṣu. kvacid āmādyaṃtasya paratvaṃ vaktavyam iti [SV 158,21] || 13 || 3 mārgeṣu meghasalilena vināśiteṣu kāmo dhanu|| spṛśati 4 tena vinā śiteṣu || gambhīramegharasitavyathitā kadāhaṃ 5 jahyāṃ sakhe priyaviyogajaśokadāham || 14 || kāma|| 6 pañcaśara||, tena bhartrā vinā. vinādiyoge tṛtīyā [SV 142,22-23] | dhanu|| cāpaṃ 7 spṛśati | adhiropa[ya]ti | keṣu satsu - mārgeṣu, meghānāṃ sali[=] 8 lena payodakamalena | salilaṃ kamalaṃ jalam ity Amara|| [1.9.3] || 9 vināśiteṣu nivṛtteṣu, bhagneṣu vā, satsu | kīdṛśaṃ dhanu|| - śi[=] 10 t<ī>[[e]]ṣu | śitās tīkṣṇā, iṣava|| pañca bāṇā|| | utsādanamadana[=] 11 mohanatāḍana-ucc[[ā]]ṭanā yasya, tat [vgl. TKŚ 1.1.40] || spṛśa sparśane [SV 332,12], tudāde[=] 12 r a[||]pratyaya|| [SV 326,32]. he sakhe. priya[||] sakhā mitra<||>[ṃ] sahacara iti Dharaṇi||. 13 priyasya viyoga||, tasmāj jāto ya|| śokas, tasya dāha|| santāpa[=] 14 s, taṃ | gambhīraṃ yan megharasitaṃ meghagarjitaṃ, tena vyathitāhaṃ 15 kadā jahyāṃ tyajeyaṃ | ohāk tyāge <|> hvādigaṇe sādhyate [SV 297, 30] || 16 stanitaṃ garjitaṃ meghanirghoṣe rasitādi cety Amara|| [1.2.9] || pañcada[=] 17 śap<ā>[[a]]do [']yaṃ. vasantatilakā vṛtti||. atrāpi pādāntasthaṃ vika[=] 18 lpenety uktatvāt dvip[ā]dayo<'>r antasya ṣ[u]kāra[sya] na h[[r]]asvatvam ||~|| 14 ~17. 1 kokilāsv anavakokakūjite manmathena sakale [']pi kū jite [|] 2 nirgato [']si śaṭha māsi mādhave nopayāsi śayite [']dya mādhave || 15 || 3 he śaṭha | priyaṃ vakti puro, [']nyatra vipriyaṃ kurute bhṛśaṃ || yukt[[y]]āpa[=] 4 rādhaceṣṭas tu śaṭho [']sau kathito budhai|| [vgl. ŚT 27] | tvaṃ mādhave māsi, vaiśā[=] 5 khe mādhavo rādha ity Amara|| [1.3.16] | nirgato [']si | akarmakatvāt karmābhāva|| || 6 kva sati - manmathena kāmena, sakale sampūrṇe [']pi janair iti śeṣa|| || 7 kū iti pādapūraṇe, 'vadhāraṇe vā, jite sati. kūhakāra[=] 8 cakārādyā|| pādapūrṇe prakīrtitā|| iti Dharaṇi||. evaṃ kū[=] 9 ś ca tathā nūnaṃ hi syād avadhāraṇe khalu iti Vaijayantī [?]. saka[=] 10 le jane jite ity api pāṭho 'doṣa|| || kathaṃbhūte mādhave - koki[=] 11 leti kokilāsu [[satīṣu]] anyabhṛtāsu satīṣu, anavamaṃ ślāghyaṃ, jīrṇaṃ 12 vā, kokānāṃ cakravākānāṃ, kūjita<||>[ṃ] śabdo yatra, tat - tasmin. 13 atha vā - kokilābhi|| hetubhi||, su [[su]]tarām <'>anavamaślāghyakoka[=] 14 kūjite yatreti. kokilāś[v] anava[m]eti pāṭhe kokilābhi[=] 15 r āśu śīghraṃ, anavamakokakūjitaṃ yatreti, tasmin | adya meghā[=] 16 game, mādhave kṛṣṇe, śayite sati | tvaṃ nopayāsi nāgacchasi || 17 māyā lakṣmyā, dhava|| pati|| mādhava|| - tasmin. indirā loka[=] 18 mātā mā ity Amara|| [1.1.28]. ṣoḍaśapado [']yaṃ. atrāpi rathoddhatā cchanda|| || 15 || 19 susugandhitayā vane [']jitānāṃ svanadambhodharavātavījitānām [|]18. 1 madanasya kṛte niketanānāṃ pratibhāṃty adya vanāni ketanānām 16 2 adya varṣartau, ketanānāṃ keta[[na]]vṛkṣaviśeṣāṇāṃ, vanāni samūhāni, 3 pratibhānti atiśobhante. bhā dīptau [SV 272,8] pra ati upasargau [SV 123,23-25] pra agre ati. 4 ha[l]āder ity [SV 21,10] akāralopa||, svarahīnaṃ [pareṇa saṃyojyaṃ] [SV 16,24], yad vā yasya lopa|| [SV 127,29; 128,7;16-22]. atha vā keci[=] 5 t praty upasarga eva vadanti. kathaṃbhūtānāṃ ketanānāṃ - vane kānane, 'jitānāṃ 6 prāptānāṃ. aja gatau [SV 234,1]. vanavāsinām ity artha||. svanantīti svananta||, śabdaṃ 7 kurvanta|| ye 'mbhodharā meghās, tadvātena vījitā|| kampitās, teṣāṃ. tathā 8 madanasya kāmadevasya, kṛte nimitte, nimittāt karmayoge [ca saptamī vaktavyā] [SV 148,5]]. nike[=] 9 tanānāṃ gṛhāṇāṃ. kayā - su suṣṭhu, sugandho yasyāsau susugandhis, tasya 10 bhāva|| [vgl. SV 187,12-25] - tayā. asya ślokasyaikādaśapadāni ~ 16 ~ tat sādhu 11 yat tvāṃ sutarāṃ sasarja prajāpati|| kāmanivāsa sarja [|] tvaṃ mañjarī[=] 12 bhi|| pravaro vanānāṃ netrotsavaś cāsi sayauvanānām 17 atha 13 kāmārtā sutarūn āha || he kāmanivāsa. kāmasya nivāso yasmin, sa. 14 tasya sambodhanaṃ. puna|| - he sarja śālataro<<||>>. <ś>[s]āle [[t]]u sarjak[ārśyāśvakarṇak]ety Amara|| [2.4.44] || 15 prajāpatir brahmā yat tvāṃ sutarāṃ atiśayena, sasarja sṛjati sma, tat sādhu 16 hitaṃ. sutarum iti vā pāṭha||. atra [[dvitīya]]viśeṣaṇaṃ - tvaṃ mañjarībhi|| kṛtvā, 17 vanānāṃ samūhānāṃ, kānanānāṃ vā madhye, pravaro [']si. ca puna||, sayauva[=] 18 nānāṃ puṃsāṃ, strīṇāṃ vā, netrotsava|| netrānandadāyaka|| asi | asya 19 ślokasya sapt<ā>[[a]]daśapadāni. indravajrā vṛtti|| ~ 17 ~ nava[=] 20 kadamba śiro[']vanatāsmi te vasati te madana|| kusumasmite [|] kuṭaja19. 1 kiṃ kusumair upahāsyate praṇ[i][p]atāmi suduṣprasahasya te || 18 || 2 he navakadamba. navaś cāsau kadambaś ca, tatsambodhanaṃ. pratyagro [']bhinavo navyo 3 navīno nūtano nava|| ity Amara|| [3.1.78]. ahaṃ te tubhyaṃ, śiro[']vanatāsmi śirasā<'>[=] 4 vanatā namrībhūtā. vinateti pāṭhe viśeṣeṇa natāsmīty artha||. hetum āha - 5 madana|| kāma||, te tava, kusumasmite kusuma eva īṣaddhāsyaṃ - tasmin, va[=] 6 sati nivāsaṃ karoti. he kuṭaja. te kusumai|| kim upahāsyate, sapuṣpai|| 7 kiṃ prahasyate, hāsaṃ kriyate. has[e] hasane [Dh I 757; SV?]. ahaṃ te tubhyaṃ, praṇayatāmi (!) 8 praṇāmaṃ karomi. kathaṃbhūtasya te [[tava]] - suduṣprasahasya. kāmālayatvāt 9 priyarahitatvāt sutarāṃ durddharasyeti navakadambaviśeṣaṇam || 10 virahiṇām atiduṣprasahasya te ity api pāṭho [']sti | kuṭajo [']pi 11 kadambake iti kecit [?]. asya ślokasya pañcadaśapadāni. drutavi[=] 12 lambitaś chanda||. drutavilambitam āha nabhau bharāv iti lakṣaṇaṃ | 18 | 13 taruvara v[[i]]natāsmi te sadāhaṃ hṛdayaṃ me prakaroṣi kiṃ sadāhaṃ || 14 tava kusumam udīkṣya cāpade [']haṃ visṛjeyaṃ sahasaiva nīpa deham | 19 | 15 he taruvara, taruṣu vara||, tatsambodhanaṃ. yad vā - tarūṇāṃ madhye vara|| śreṣṭha|| [[tatsaṃbodhanaṃ]]. 16 vara|| śreṣṭhe triṣu, klīb[[aṃ]] manākpriya ity Amara|| [3.3.173]. ahaṃ sadā vinatāsmi 17 viśeṣeṇa namrāsmi. tvaṃ me mama, hṛdayaṃ sadāhaṃ dāhayuktaṃ kiṃ ka[=] 18 smāt, prakaroṣi. cittaṃ tu ceto hṛdayam ity Amara|| [1.3.31]. yad vā - mama hṛdayaṃ 19 sadāhaṃ prakaroṣi iti kiṃ. mahadāścaryam ity artha|| | he nīpa, he ka[=] 20 damba | kadambam āhu|| siddhyarthe nīpe caiva kadamabake iti Viśva|| || 21 ahaṃ sahasaiva śīghram eva, dehaṃ visṛjeyaṃ jahyāṃ. kiṃ kṛtvā - 20. 1 te tava, kusumaṃ puṣpaṃ, ca āpade āpannimittāya utthitaṃ, vīkṣya 2 dṛṣṭvā, puṣpajaṃ tvāṃ vīkṣya, mamā<'>nyapuruṣecchā bhaviṣyatīti bhāva|| | 3 uktaṃ ca || puṣpai|| kāmo hi padyate iti. [kusuma][[m udīkṣya tāpadeham iti pāṭhe tava kusumaṃ udīkṣya tāpasaṃyuktadehaṃ visṛjeyam ity artha||]]. dvāviṃśatip<ā>[[a]]do [']sau || 19 || 4 kusumair upaśobhitāṃ sitai|| ghanamuktāmbulavaprabhāsitai|| [|] ma[=] 5 dhuna|| samav<ī>[[e]]kṣya kālatāṃ bhramaraś cumbati yūth[i]kālatām || 20 || 6 bhramu calane [SV 250,21]. śatṛpratyaya||, numāgama||, bhraman san [SV 430,26-29] atiśayena 7 rauti iti, nāmni ca [SV 406,30], svarahīnaṃ [pareṇa saṃyojyaṃ] [SV 16,24]. atra varṇasya nakārasya nāśa||, bhra[=] 8 mara||. yūth[i]kālatāṃ - yūtha(!)kā vṛkṣavallī, cumbati jighrati || 9 kiṃ kṛtvā - madhuna|| vasantasya, caittrasya vā. madhu madye, madhu kṣaudre, madhu 10 puṣparase vidu|| | madhu caittre, madhuś caittre, madhuko [']pi madhu smṛta|| || 11 kālatāṃ nāśatāṃ samavekṣya | samaye ca nāśe kāla|| kīnāśe 12 kāla ity api Amara||. samavekṣya samyag jñātvā. kīdṛśīṃ latāṃ - ku[=] 13 sumai|| puṣpair, upaśobhitāṃ ramaṇīyāṃ | kīdṛśai|| kusumai|| - sitai|| 14 śvetai|| || puna|| kīdṛśai|| | ghanair meghair, muktā ye [']mbulavā jalaka[=] 15 ṇās, tai||, prabhāsitāni śobhitāni, tai||. daśapadāny asya. atrāpi 16 mohanamantraś chanda|| || 20 || etan niśamya virahānala[=] 17 pīḍitāyās tasyā vaca|| khalu dayālur apīḍitāyā|| [|] sā[=] 18 dhvībhir evam uditaṃ jaladair amoghai|| pratyāyayau sadanam ūna[=] 19 dinair amoghai|| 21 khalu niścayena dayālur api sa puru[=] 20 ṣo pi,21. 1 amoghai|| saphalai<||>r ūnadinair <'>alpadinai||, sadanaṃ gṛhaṃ, pratyā<'>[=] 2 yayau ājagāmety artha|| | kiṃ kṛtvā - tasyā|| priyāyā||, etat pū[=] 3 rvoktaṃ vaco, niśamyāṅgīkṛtya | śrutvety artha|| | kiṃbhūtaṃ - amoghais saphalai||, 4 jaladair meghai||, sādhvībhis sakhībhiś ca kṛtvā, evam uditaṃ vadi[=] 5 tam ity artha|| || kiṃviśiṣṭāyā|| viraheti. virahād utpanno yo 6 [']nala|| pāvaka||, kṛśā<ṇ>[n]u|| pāvako [']nala ity Amara|| [1.1.55], tena pīḍi[=] 7 tāyā|| du||khitāyā||. yad vā - viraha ev<'>ānalas, tena pīḍitāyā||. 8 puna|| kīdṛśyā|| - īḍitāyā||. īḍyate stūyate bhartā aneneti, tasyā||. 9 ktapratyay[a i]ṭ ca [vgl. SV 286,19-20]. ekonaviṃśatipado [']yam | etan niśamyetyāditriṣu 10 vasantatilakā cchanda|| || 21 || tāsām ṛtu|| saphala eva 11 hi yā dineṣu sendrāyudhāmbudharagarjitadurdineṣu [|] ratyutsavaṃ pri[=] 12 yatamai|| saha mānayanti meghāgame priyasakhīś ca samānayanti || 22 || 13 hi niścayena. yā|| striya||, sendrāyudhāmbudharagarjitadurdineṣu 14 indrāyudhena saha vartate sendrāyudha, etādṛśo 'mbudharas, tasya garjitena 15 durdineṣu. priyatamai|| saha ratyutsavaṃ mānayanti kurvanti. tāsāṃ strīṇāṃ, 16 ṛtu|| varṣākāla|| saphala eva iti. [[cakārāt meghāgame ye puṃsa|| priyasakhī|| samānayaṃti anubhavaṃti, teṣām api ṛtu|| saphala eva iti śeṣa||]]. ṣoḍaśapado [']yam || 22 || 17 ālabhya cāmbu tṛṣita|| karakośapeyaṃ bhāvānuraktavanitāsu[=] 18 ratai|| śapeyam [|] jīyeya yena kavinā yamakai|| pareṇa 19 tasmai vaheyam udakaṃ ghaṭakharpareṇa || 23 || atha kavi|| 20 kāvyakāṭhinyād ātmagarvaṃ prakaṭayan śapathayati - yena pareṇā[=] 21 nyena kavinā,22. 1 madadhikenety artha|| | ahaṃ yamakai|| ślokai|| kṛtvā, jīyeya ślokā[=] 2 rthavyākhyānenaiva jita||. ji jaye [SV 240,21] liṅi uttamapuruṣaika[=] 3 vacana īyavibhaktiś cāgre, karmaṇi yak dīrghaś ca, k [a]tvād gu[=] 4 ṇapratiṣedha|| [SV 388,2-3], akār[[e]]kārayor [[e]]tvaṃ, jīyeyeti siddham. ahaṃ 5 na kevalaṃ jita, api tu ahaṃ tasmai kavaye, udakaṃ jalaṃ, va[=] 6 heyaṃ upaḍhaukayāmīty artha|| || vaha prāpaṇe [SV 228,31] | yām iyaṃ [SV 211,21] etvaṃ ca. 7 kena - ghaṭakharpareṇa kumbhārdhabhāgena | kiṃ kṛtvā | tṛṣitas san || 8 ambu <'ā>[[a]]mbha|| [[ālabhya]] prāpyety artha|| || tṛṣito [']pi, ghaṭakharpareṇa tasmai <||> 9 jalam <'>ādāya, paścāt svayaṃ pibāmīti kāṭhinyaṃ | alpamātraṃ <|> 10 jalaṃ dravaṇāvaśeṣaṃ ānayiṣyasīti cet, tatrāha || kiṃbhūtaṃ <|> 11 ambu - karakośapeyaṃ. karakośena hastapātreṇa. kośas tu ku<ṭ>[ḍ]ma[=] 12 le pātre (!) iti Yādava|| | peyaṃ pīyate iti [peyam], ī[c] cāta[||] [SV 451,32], anena ya[=] 13 pratyaya[s] syād, ākārasya c[[e]]kāra|| [SV 451,32]. añjaliṃ pūrya jalaṃ pibet || 14 īdṛśam <'>ānayeyaṃ, na tv alpam iti bhāva|| || yadi no<'>paḍhaukayā[=] 15 mi <||> tadāhaṃ, bhāvenānuraktā yā vanitā yoṣit, tasyā|| sura[=] 16 tāni sambhogāni - tai||, śapeyaṃ śapathaṃ kuryāṃ || śapanaṃ śapatha|| 17 pumān ity Amara|| [1.5.9] || iṣṭasya hi śapatha|| kriyate. ata|| Śrī[=] 18 kālidāsasya bhāvānuraktavanitāsuratam eveṣṭam iti jñāyate || 23 || 19 ātmabuddhyanusāreṇa ṭīkeyaṃ kalpitā mayā || kaviŚrīkā[=] 20 l[[i]]dāsasyāśay[o] naiva prakāśyate || pāṭhaṃ vinā. mayā ṭīkā padyānāṃ23. 1 dviśatāni ca || nirmitā bhūmidevānāṃ vṛndaṃ natvā gurūn api || 2 Kṣemaṅkaraprapautreṇa Paṅktovaṃśodbhavena ca | Bālakṛṣṇasya putreṇa | 3 Kuśalākhyena dhīmatā || 3 || yugmaṃ || Śrīpatir jyotiṣāṃ madhye yo 4 [']bhūc chreṣṭho hi śarmabhāk || tasya pautreṇa ṭikeyaṃ kṛtā śreṣṭhāti[=] 5 bhāvadā || 4 atibhāvadā<'>tijñānadā || bhādrake vā sitāṣṭamyā[=] 6 m indurkṣe cādyayogake || nāgavedācalābje [1748] tu cābde [']bhūd Gūḍhadīpikā || 5 || 7 iti Śrīmacchrīmahākavikālidāsakṛtaghaṭakharparopari 8 Kuśalamiśraviracitā Gūḍhadīpikā samāptā || saṃvat 72 | 9 āṣāḍha vati 12 pāriteyaṃ mayā Rājānānandarāmeṇeti śubham oṃ || ~ || 2.1. Noten zum Text