Vajrasūcī (Vs) jagadguruṃ mañjughoṣaṃ natvā vākkāyacetasā / aśvaghoṣo vajrasūcīṃ sūtrayāmi yathāmatam // Vs_1 // vedāḥ pramāṇaṃ smṛtayaḥ pramāṇaṃ dharmārthayuktaṃ vacanaṃ pramāṇam / yasya pramāṇaṃ na bhavetpramāṇaṃ kastasya kuryādvacanaṃ pramāṇam // Vs_2 // saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau / cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase // Vs_3 // te 'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ // Vs_4 // adhītya caturo vedān sāṅgopāṅgena tavatttaḥ / śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ // Vs_5 // kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ / śvānaḥ saptatijanmāni ityevaṃ manurabravīt // Vs_6 // hastinyāmacalo jāta ulūkyāṃ keśapiṅgalaḥ / agastyo 'gastipuṣpācca kauśikaḥ kuśasambhavaḥ // Vs_7 // kapilaḥ kapilājjātaḥ śaragulmācca gautamaḥ / droṇācāryastu kalaśāttittiristittirīsutaḥ // Vs_8 // reṇukājanayadrāmamṛṣyaśṛṅgamuniṃ mṛgī / kaivartinyajanayad vyāsaṃ kuśikaṃ caiva śūdrikā // Vs_9 // viśvāmitraṃ ca caṇḍālī vasiṣṭhaṃ caiva urvaśī / na teṣāṃ brāhmaṇī mātā lokācārācca brāhmaṇāḥ // Vs_10 // sadyaḥ patati māṃsena lākṣayā lavaṇena ca / tryahācchūdraśca bhavati brāhmaṇaḥ kṣīravikrayī // Vs_11 // ākāśagāmino viprāḥ patanti māṃsabhakṣaṇāt / viprāṇāṃ patanaṃ dṛṣṭvā tato māṃsāni varjayet // Vs_12 // brāhmaṇatvaṃ na śāstreṇa na saṃskārairna jātibhiḥ / na kulena na vedena na karmaṇā bhavettataḥ // Vs_13 // nirmamo nirahaṅkāro niḥsaṅgo niṣparigrahaḥ / rāgadveṣavinirmuktastaṃ devā brāhmaṇaṃ viduḥ // Vs_14 // satyaṃ brahma tapo brahma brahma cendriyanigrahaḥ / sarvabhūte dayā brahma etad brāhmaṇa lakṣaṇam // Vs_15 // satyaṃ nāsti tapo nāsti nāsti cendriyanigrahaḥ / sarvabhūte dayā nāsti etaccāṇḍālalakṣaṇam // Vs_16 // devamānuṣanārīṇāṃ tiryagyonigateṣvapi / maithunaṃ nādhigacchanti te viprāste ca brāhmaṇāḥ // Vs_17 // na jātirdṛśyate tāvad guṇāḥ kalyāṇakārakāḥ / caṇḍālo 'pi hi tatrasthastaṃ devā brāhmaṇaṃ viduḥ // Vs_18 // vṛṣalīphenapītasya niḥśvāsopahatasya ca / tatraiva ca prasūtasya niṣkṛtirnopalabhyate // Vs_19 // śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram / jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate // Vs_20 // śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī / varjitaḥ pitṛdevena rauravaṃ so 'dhigacchati // Vs_21 // araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_22 // kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_23 // urvarśīgarbhasambhūto vasiṣṭho 'pi mahāmuniḥ / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_24 // hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_25 // caṇḍālī garbhasambhūto viśvāmitro? mahāmuniḥ / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_26 // tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Vs_27 // jitātmā yatirbhavati..................... jitendriyaḥ / [yatātmā yatirbhavati vijitātmā(jitātmā ca)jitendriyaḥ /] tapasā tāpaso jāto brahmacaryeṇa brāhmaṇaḥ // Vs_28 // na ca te brāhmaṇīputrāste ca lokasya brāhmaṇāḥ / śīlaśaucamayaṃ brahma tasmātkulama kāraṇam // Vs_29 // śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ kulena kiṃ śīlavivarjitena / bahavo narā nīcakula prasūtāḥ svargaṃ gatāḥ śīlamupetya dhīrāḥ // Vs_30 // mukhato brāhmaṇo jāto bāhubhyāṃ kṣatriyastathā / urubhyāṃ vaiśyaḥ saṃjātaḥ padbhyāṃ śūdraka eva ca // Vs_31 // pāṇḍostu viśrutaḥ putraḥ sa vai nāmnā yudhiṣṭhiraḥ / vaiśampāyanamāgamya prāñjaliḥ paripṛcchati // Vs_32 // ke ca te brāhmaṇāḥ proktāḥ kiṃ vā brāhmaṇalakṣaṇam / etadicchāmi bho jñātuṃ tad bhavān vyākaroti me // Vs_33 // kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ / na hanti sarvabhūtāni prathamaṃ brahmalakṣaṇam // Vs_34 // yadā sarvaṃ paradravyaṃ pathi vā yadi vā gṛhe / adattaṃ naiva gṛhṇāti dvitīyaṃ brahmalakṣaṇam // Vs_35 // tyaktvā krūrasvabhāvaṃ tu nirmamo niṣparigrahaḥ / muktaścarati yo nityaṃ tṛtīyaṃ brahmalakṣaṇam // Vs_36 // devamānuṣa nārīṇāṃ tiryagyonigateṣvapi / maithunaṃ hi sadā tyaktaṃ caturthaṃ brahmalakṣaṇam // Vs_37 // satyaṃ śaucaṃ dayā śaucaṃ śaucamindriyanigrahaḥ / sarvabhūta dayā śaucaṃ tapaḥ śaucañca pañcamam // Vs_38 // pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ / tamahaṃ brāhmaṇaṃ brūyāṃ śeṣāḥ śūdrā yudhiṣṭhira // Vs_39 // na kulena na jātyā vā kriyābhirbrāhmaṇo bhavet / caṇḍālo 'pi hi vṛtastho brāhmaṇaḥ sa yudhiṣṭhira // Vs_40 // ahiṃsā brahmacaryaṃ ca viśuddhācca pratigrahaḥ / phalena na samarthaṃ ca brāhmaṇaḥ syādyudhiṣṭhira // Vs_40a // ekavarṇamidaṃ pūrvaṃ viśvamāsīdyudhiṣṭhira / karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam // Vs_41 // sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ / ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ // Vs_42 // śūdro 'pi śīlasampannoguṇavān brāhmaṇo bhavet / brāhmaṇo 'pi kriyāhīnaḥ śūdrātpratyavaro bhavet // Vs_43 // pañcendriyārṇavaṃ ghoraṃ yadi śūdro 'pi tīrṇavān / tasmai dānaṃ pradātavyamaprameyaṃ yudhiṣṭhira // Vs_44 // na jātirdṛśyate rājan guṇāḥ kalyāṇakārakāḥ / jīvitaṃ yasya dharmārthe parārthe yasya jīvitam / ahorātraṃ caretkṣāntiṃ taṃ devā brāhmaṇaṃ viduḥ // Vs_45 // parityajya gṛhāvāsaṃ ye sthitā mokṣakākṣiṇaḥ / kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira // Vs_46 // ahiṃsānirmamatvaṃ cā matkṛtyasya varjanam / rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam // Vs_47 // kṣamā dayā damo dānaṃ satyaṃ śaucaṃ smṛtirghṛṇā / vidyā vijñānamāstikyametad brāhmaṇalakṣaṇam // Vs_48 // gāyatrīmātra sāro 'pi varaṃ vipraḥ suyantritaḥ / nāyantritaścaturvedī sarvāśī sarvavikrayī // Vs_49 // ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ / na tatkratusahasreṇa prāpnuvanti yudhiṣṭhira // Vs_50 // pāragaṃ sarvavedānāṃ sarvatīrthābhiṣecanam / muktaścarati yo dharmaṃ tameva brāhmaṇaṃ viduḥ // Vs_51 // yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam / kāyena manasā vācā brahma sampadyate tadā // Vs_52 // asmābhiruktaṃ yadidaṃ dvijānāṃ mohaṃ nihantuṃ hatabuddhiṃkānām / gṛhmantu santo yadi yuktametanmuñcantvathāyuktamidaṃ yadi syāt // Vs_53 // kṛtiriyaṃ siddhācāryāśvaghoṣapādānāmiti vajrasūcī samāpteti śubham //