Sudhanakinnaryavadāna from: Kṣemendra: Avadānakalpalatā (Avadāna 64) = KAvk_64 abhinavakisalayakomalamanasām api kuliśakaṭhinadhairyāṇām / mahatāṃ maṇivimalānāṃ api bhavati na rāgasaṃkrāntiḥ // KAvk_64.1 // śākyālaye darśanam eva pitrā sarvānukampī bhṛśam arthyamānaḥ yadā yadānandasudhārasendur viveśa śāstā nijarājadhānīṃ // KAvk_64.2 // tadā tadā harmyagatā mṛgākṣī karṇāvataṃsīkṛtanetrakāntiḥ / kāntyā diśāṃ vismayam ullikhantaṃ yaśodharā taṃ dayitaṃ vilokya // KAvk_64.3 // tatsaṃgamāliṅganayor nirāśā bhrāntākhilāśā viṣamūrcchiteva / dhṛtiṃ vayasyām iva vārayantīṃ nirasya saudhāt tanum utsasarja // KAvk_64.4 // yadā yadā pallavapeśalāṅgī dehaṃ samutsṛṣṭavatī satī sā / tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 // tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ / jagāda dantadyuticandrikābhir nivārayan rāgam ivādharasya // KAvk_64.6 // yaśodharā madviraheṇa nityaṃ karoti yat sāhasam etad ārtā / haranti dhairyaṃ vitaranti mohaṃ eṣa svabhāvaḥ smaravibhramāṇāṃ // KAvk_64.7 // mayāpi tasyā viraheṇa pūrvaṃ janmāntare māravimohitena / saṃsaktasaṃtāpanimittabhūtaḥ khedaḥ prabhūtavyaśano 'nubhūtaḥ // KAvk_64.8 // purā jitāmarapure satpure hastināpure / rājā dhanābhidhāno 'bhūn nidhānaṃ guṇasaṃpadāṃ // KAvk_64.9 // bhujenāliṅgitā bhūmiḥ kṛtā kaṇṭhe sarasvatī / lakṣmīḥ prasādhitā yena kīrtir eva pravāsitā // KAvk_64.10 // rāmāyāṃ tasya jāyāyāṃ tanayaḥ sudhanābhidhaḥ / abhavat sahasaṃjātanidhānaśataviśrutaḥ // KAvk_64.11 // sarvavidyākumudinīvikāsarasikaḥ sadā / kalāvān nirmalarucir yaḥ pūrṇendur ivābabhau // KAvk_64.12 // babhūva tasya bhūbhartur bhūpatir bhūmyanantaraḥ / mānī mahendrasenākhyaḥ prakhyātapṛthuvikramaḥ // KAvk_64.13 // tena duḥsahadaṇḍena sarvasarvasvahāriṇā / akālakālakalpena pīḍitāḥ śuśucuḥ prajāḥ // KAvk_64.14 // tasyādharmapravṛttasya nivṛttasukṛtotsave / tīvropatāpasaṃtapte pure na vavṛṣur ghanāḥ // KAvk_64.15 // pratikūle mahīpāle tatra durbhikṣaviplavaḥ / babhūva vyasaneṣv eva bhavanti vyasanodayāḥ // KAvk_64.16 // tataḥ kleśaviśeṣārtāḥ sarve puranivāsinaḥ / kupativyasanodvegād ekībhūtā vyacintayan // KAvk_64.17 // rājñā doṣākareṇeyaṃ jaḍena janatā param / pratyagrakarapātena nalinīva nimīlitā // KAvk_64.18 // eṣa durvyasanī nityam asatyāmātyasaṃmataḥ / asmān nipīḍya puṣṇāti viṭaceṭakagāyanān // KAvk_64.19 // kaṣṭā tatrāpy anāvṛṣṭiḥ pāpaśāpena bhūpateḥ / durbhikṣajananī jātā janasaṃkṣayasākṣiṇī // KAvk_64.20 // sutīkṣṇaḥ kṣmāpālaḥ kharamukharamūrkhaḥ parijanaḥ kadaryāś cāmātyāḥ kaṭukapaṭakauṭilyapaṭavaḥ / padasthāḥ kāyasthā viṣamamukharogāḥ prakupitāḥ kathaṃ sahyaḥ so 'yaṃ kṛpaṇadalano dāruṇagaṇaḥ // KAvk_64.21 // dhanaḥ śrimān kṣitipatiḥ śrūyate rāṣṭravardhanaḥ / gacchāmas tatpuraṃ so 'smān vatsalaḥ pālayiṣyati // KAvk_64.22 // apatyam iva rāṣṭraṃ yaḥ sadā paśyati bhūpatiḥ / viṣaye jīvyate tasya janakasyeva veśmani // KAvk_64.23 // iti niścayam ādhāya yayus te hastināpuraṃ / tyājyaḥ kāyo 'pi sāpāyaḥ kiṃ punar deśasaṃśrayaḥ // KAvk_64.24 // jñātvā mahendraseno 'pi svapuraṃ nirjanaṃ nṛpaḥ / tīvrānutāpaḥ sāmarṣaṃ mahāmātyān abhāṣata // KAvk_64.25 // dhanasya dhanino rājñaḥ puraṃ matpuravāsinaḥ / prayātā iti naś cāraiḥ kathitaṃ gūḍhacāribhiḥ // KAvk_64.26 // durbhikṣakhinnā yadi te yātā mama ripoḥ puram / tat sarvatra bhavanty eva paryāyair devaviplavāḥ // KAvk_64.27 // atha vā rājadoṣena gatās te sukhavāñchayā / viṣṭidaṇḍakaronmuktaḥ kasya rājñaḥ pure janaḥ // KAvk_64.28 // prāyaḥ paricitadveṣāt sadā navanavaiṣiṇaḥ / dūrastha eva sarvasya sarvo bhavati vallabhaḥ // KAvk_64.29 // asmadabhyadhikaḥ ko 'sau tasya bhūmipater guṇaḥ / pareṣāṃ harate yena mugdhā jāyā iva prajāḥ // KAvk_64.30 // upāyaś cintyatāṃ tāvat tasya darpapraśāntaye / samṛddhikāraṇaṃ yac ca tadvighāto vidhīyatāṃ // KAvk_64.31 // iti rājavacaḥ śrutvā mahāmātyā babhāṣire / śrūyatāṃ deva yenāsau rājā dhanajanorjitaḥ // KAvk_64.32 // viṣaye nāgarājo 'sti citro nāma bahūdakaḥ / tasya kṣitipater mūrtaḥ puṇyabaddha ivodayaḥ // KAvk_64.33 // akāle sasyaniṣpattis tatprabhāveṇa jāyate / kṛṣisaṃpattimūlāś ca bhūbhujāṃ sarvasaṃpadaḥ // KAvk_64.34 // tasmād vidyābalān nāgaḥ sa hartuṃ yadi śakyate / tadā yānti svayaṃ tasya prajās tvām eva saṃśrayam // KAvk_64.35 // dīptamantrabalaṃ kaṃ cit tasmād anviṣya sādhakam / nāgarājasya haraṇe kriyatāṃ tūrṇam udyamaḥ // KAvk_64.36 // ity amātyavacaḥ śrutvā tathety āha mahīpatiḥ / svaguṇādhānavikalāḥ paradoṣodyatāḥ khalāḥ // KAvk_64.37 // tataḥ prabhūtakanakapradānapaṇaghoṣaṇām / kṛtvā te mantriṇaḥ prāpur nāgabandhanamantriṇam // KAvk_64.38 // sa tair vidyādharo nāma suvarṇārpaṇasaṃvidā / prārthitaś citram ānetuṃ prayayau hastināpuram // KAvk_64.39 // tatra kānanaparyante snigdhaśyāmalapādape / bhavanaṃ bhogināṃ bhartuḥ sa dadarśa nabhaḥprabham // KAvk_64.40 // valadbakulamālāyā vilasattilakaśriyaḥ / vanalakṣmyā ivāsannamaṇḍanaṃ maṇidarpaṇam // KAvk_64.41 // tad vilokyāmalajalaṃ spṛhāmalinamānasaḥ / mantrānudhyānasaṃnaddhaḥ siddhyai digbandham ādadhe // KAvk_64.42 // digbandhe vihite tena vratenātyugratejasā / śirovyathā nāgapater abhūt taptaphaṇāmaṇeḥ // KAvk_64.43 // athādṛśyaḥ samutthāya taṃ dṛṣṭvā mantrasādhakam / kampamānaḥ phaṇipatir bandhatrāsād acintayat // KAvk_64.44 // babhrubhrūśmaśruśabalas taḍitkapilalocanaḥ / akālakālasaṃkāśaḥ kulaṃ hantuṃ mamāgataḥ // KAvk_64.45 // vane saṃprati digbandhaḥ kṛto 'nena durātmanā / badhnāty eṣa na yāvan māṃ tāvad yuktikramaḥ kṣamaḥ // KAvk_64.46 // tīropānte vasaty asmin maharṣir valkalāyanaḥ / jāne so 'pi na me sādhu paritrāṇe pragalbhate // KAvk_64.47 // tasyāśramapade yo 'sau paricaryāparaḥ sadā / lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ // KAvk_64.48 // iti niścitya manasā sa gatvā lubdhakāntikam / svavṛttāntaṃ nivedyāsmai bandharakṣām ayācata // KAvk_64.49 // sādhakasya vadhāyaiva nāgarājena so 'rthitaḥ / dhanvī taṃ deśam abhyetya mantradhīraṃ vyalokayat // KAvk_64.50 // asminn avasare mantrasādhako 'pi hutānalaḥ / ākṛṣṭiṃ nāgarājasya vidadhe bandhanotsukaḥ // KAvk_64.51 // mantrākṛṣṭe phaṇipatau kṣaṇaṃ tadbhavanodakam / saviṣādaṃ rurodeva prodyadbudbudagadgadam // KAvk_64.52 // saṃtrāsavihvalabhujaṅgavadhūviṣādaniśvāsavegavihitojjvalaphenamālam / rakṣārthanām iva cakāra taraṅgahastasaktāñjali prabalakampavilolam ambhaḥ // KAvk_64.53 // ātte vidyābalāt tena nāge garudatejasā / saṃkocakuṭilābhoge kṣipte ca jalabhājane // KAvk_64.54 // taṃ hemalubdhaṃ bāṇena trāsasaṃdigdhalocanam / vivyādha dhanur ākṛṣya viṣadigdhena lubdhakaḥ // KAvk_64.55 // magnabāṇaṃ tam abhyetya bhūyastyaktabhujaṅgamaṃ / karālakaravālena viśiraskaṃ cakāra saḥ // KAvk_64.56 // sā vidyābandhakī tasya lobhād anyopayoginī / abhūt siddhāpi mugdhasya svavināśāya kevalam // KAvk_64.57 // yuktāḥ paropatāpāya vidyāvibhavaśaktayaḥ / sahasaiva vimūḍhānāṃ vinaśyanti sahāsubhiḥ // KAvk_64.58 // tataḥ praharṣasaṃpūrṇaḥ kṛtajñaḥ phaṇināyakaḥ / taṃ nināya svabhavanaṃ lubdhakaṃ snehalubdhadhīḥ // KAvk_64.59 // tatra ratnalatodyānavimānamaṇiveśmasu / abhyarcyamānaś citreṇa kaṃ cit kālam uvāsa saḥ // KAvk_64.60 // kadā cid atha nāgena pūjyamānaṃ savismayaḥ / vidyuddāmopamaṃ pāśam amoghākhyaṃ dadarśa saḥ // KAvk_64.61 // taṃ dṛṣṭvā tatprabhāvaṃ ca śrutvā nāganiveditam / yatnāt tadarthanāṃ cakre lubdhako lubdhamānasaḥ // KAvk_64.62 // ajayyaṃ samarodyoge surāṇām api bandhanaṃ / taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ // KAvk_64.63 // tatas taṃ pāśam ādāya citram āmantrya lubdhakaḥ / uttīrya nāgabhavanāl labdhārthaḥ svapadaṃ yayau // KAvk_64.64 // nāgaprabhāvasaṃprāptāṃ ciraṃ bhuktvā sa saṃpadam / putrāyotpalakākhyāya pāśaṃ dattvā vyapadyata // KAvk_64.65 // pālayan pitur ācāraṃ so 'pi lubdhakumārakaḥ / munes tasya kulasthityā paricaryāparo 'bhavat // KAvk_64.66 // tataḥ kadā cit sa muner viśrāntasya sthitaḥ puraḥ / śuśrāva kākalīgītaṃ kīrṇaṃ karṇarasāyanam // KAvk_64.67 // gītaśravaṇaniṣpandanilīnahariṇaṃ vanam / citranyastam ivālokya so 'pṛcchad vismito munim // KAvk_64.68 // kamalābandhasaṃruddhamadhupadhvanisodaraḥ / kuto 'yaṃ kokilālāpalalitaḥ śrūyate svanaḥ // KAvk_64.69 // iti lubdhakaputreṇa pṛṣṭas taṃ munir abravīt / gāyanti madhurālāpam etaṃ kinnarakanyakāḥ // KAvk_64.70 // drumasya kinnarapateḥ kanyā kanyāśatair vṛtā / pañcabhir nāgabhavane krīḍaty eṣā manoharā // KAvk_64.71 // śrutvaitat kautukākrāntaḥ sa punar munim abhyadhāt / api śaknoti puruṣaḥ prāptuṃ kinnarakanyakām // KAvk_64.72 // tam uvāca munir yasya bhavet pāśaḥ karāgragaḥ / amoghākhyaḥ sa śaknoti hartuṃ kinnarakāminīm // KAvk_64.73 // etad ākarṇya sotsāhas taṃ praṇamyātha lubdhakaḥ / prayayau pāśam ādāya bhogīndrabhavanāntikam // KAvk_64.74 // tatra kelivilāsāṅkaṃ so 'paśyat kinnarīgaṇam / bibhrāṇam anilālolahemavallīvanaśriyam // KAvk_64.75 // madbye snānotthitāṃ tāsāṃ sa dadarśa manoharām / smarasyeva trinetrāgninirvāṇajaladevatām // KAvk_64.76 // anaṅgavibhramārambhanirbharormiṇi yauvane / majjataḥ śaiśavasyeva kurvāṇām avalambanam // KAvk_64.77 // mekhalābaddhasaṃnaddhadivyāmbaramanoramām / jalakelikalāsaktasphāraphenāvalīm iva // KAvk_64.78 // lāvaṇyaprasṛteneva pravāhena mahīyasā / harantīṃ tārahāreṇa śaśiśubhraniśāśriyam // KAvk_64.79 // kalayantīṃ jalollīḍhāṃ līlāpattralatāṃ punaḥ / karṇābharaṇaratnāṃśukalāpena kapolayoḥ // KAvk_64.80 // kastūrīlekhayā sakhyā likhyamānalalāṭikām / kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ // KAvk_64.81 // tāṃ dṛṣṭvā vismayāveśapāśenākṛṣṭamānasaḥ / cakre pāśam amoghākhyaṃ sajjaṃ sapadi lubdhakaḥ // KAvk_64.82 // tataḥ saṃtrāsataralāḥ sahasā hariṇekṣaṇāḥ / kinnaryo divam utpetuḥ pāśahastaṃ vilokya taṃ // KAvk_64.83 // laghuhastatayā kṣiptvā pāśaṃ cakitalocanām / manoharāṃ sa jagrāha hariṇīm iva lubdhakaḥ // KAvk_64.84 // sā pāśavivaśā tena kṛṣṭā kaṣṭadaśāṃ śritā / kim etad iti nājñāsīt kṣaṇamūrcchānimīlitā // KAvk_64.85 // yūthabhraṣṭeva hariṇī svajanālokanāśayā / nirīkṣamāṇā kakubhaḥ sā saṃbhrāntā tam abhyadhāt // KAvk_64.86 // muñca muñca dṛḍhākṣiptāṃ mā sprākṣīḥ parirakṣa mām / krūrā api bhavanty eva śokārtiṣu kṛpālavaḥ // KAvk_64.87 // lobhād anuttamapadaprayuktā divyakanyakā / sadyaḥ pradīptā vidyeva nirdahaty eva sādhakam // KAvk_64.88 // māṃ vicārya dhiyā dhīmann ucitāya prayacchataḥ / bhaviṣyati tavāvaśyam mahān dharmadhanāgamaḥ // KAvk_64.89 // pīḍāṃ pāśakṛtām etāṃ na sahe muñca bandhanam / svayaṃ vrajāmy ahaṃ tatra yatra te 'bhimatā gatiḥ // KAvk_64.90 // divam utplutya gacchāmi na tv ahaṃ muktabandhanā / yadvaśān me gatir vyomni cūḍāratnaṃ gṛhāṇa tat // KAvk_64.91 // ity uktaḥ sa tayā sāsraṃ prayātaḥ karuṇārdratām / cūḍāmaṇiṃ samādāya pāśaṃ muktvā jagāda tām // KAvk_64.92 // samāśvasihi kalyāṇi na śokaṃ kartum arhasi / na nāmānucitāya tvāṃ prayacchāmi nijecchayā // KAvk_64.93 // asti rājasutaḥ śrīmān guṇaratnamahodadhiḥ / pūritāḥ kakubhaḥ sarvā yena kīrtyamṛtormibhiḥ // KAvk_64.94 // sa vidyāvadanādarśaḥ kalākelivibhūṣaṇaḥ / suvṛttaḥ sudhano nāma nijavaṃśaviśeṣakaḥ // KAvk_64.95 // sa te samucitaḥ subhru vibhramābharaṇaṃ bhuvaḥ / tyāgopabhogasubhagaḥ sukhotsava iva śriyaḥ // KAvk_64.96 // surakinnaragandharvavidyādharavilāsinām / yaḥ kharvīkurute garvam urvarāśarvaripatiḥ // KAvk_64.97 // iti tena kṛtāśvāsā bandhuvargaviyoginī / kurarīvātikaruṇaṃ vilalāpa manoharā // KAvk_64.98 // atrāntare vindhyataṭīṃ mṛgayākelikautukī / prasthitaḥ sudhano dhanvī śanais taṃ deśam āyayau // KAvk_64.99 // rathanemisvanais tasya pranṛttaśikhimaṇḍalī / vanalakṣmyāḥ kṣaṇaṃ lebhe lolanīladukūlatām // KAvk_64.100 // sa kapolapraṇayibhir babhau svedodabindubhiḥ / saṃkrāntaiḥ kuṇḍalaprānte kāntamuktāphalair iva // KAvk_64.101 // syandanāśvakhuroddhūtaṃ dantadīdhitibhiḥ puraḥ / harann iva rajaḥpuñjaṃ vyājahāra sa sārathim // KAvk_64.102 // aho manoratheneva rathenānilaraṃhasā / dūrojjhitā svasainyena kiyatī laṅghitā kṣitiḥ // KAvk_64.103 // etā bālānilollāsalolapippalapallavāḥ / haranti haritacchāyāṃ hariṇābharaṇā bhuvaḥ // KAvk_64.104 // etā bālapravāloṣṭhyaḥ stabakastanabandhurāḥ / sotkaṇṭhā iva jṛmbhante mañjaryaḥ śvasanākulāḥ // KAvk_64.105 // imā marakataśyāmaśaṣpasaṃcayakañcukāḥ / rājante kausumarajorañjitā vanarājayaḥ // KAvk_64.106 // etā vivalitagrīvā hariṇyas trāsavidrutāḥ / nīlotpalavanānīva sṛjanti taralekṣitaiḥ // KAvk_64.107 // ete niśākarakarāṅkurakāntadantāḥ pallīpatipraṇayiṇīstanatulyakumbhāḥ / paśyanti dantiśiśavaḥ parito rathaṃ me nemisvanāpaḥrtacāpalalīnakarṇāḥ // KAvk_64.108 // ete nirmalanarmadāparisaravyājṛmbhivallīvalat- puṣpoddāmamadhūtsavapraṇayinaḥ kṣībā ivāghūrṇitāḥ / saṃnaddhāḥ śabarīnitambavilasanmāyūrapattrāvalī- līlāndolananarmavibhramakalābandheṣu vindhyānilāḥ // KAvk_64.109 // iti bruvāṇaḥ kalayan vanalakṣmīṃ nṛpātmajaḥ / śuśrāva nirjane kīrṇaṃ kinnaryāḥ karuṇaṃ svanam // KAvk_64.110 // śrutvaiva kautukākṛṣṭas tatsamīpaṃ kṛpānidhiḥ / so 'bhyetya sadguṇādarśas tāṃ dadarśa mṛgīdṛśam // KAvk_64.111 // yācamānām paritrāṇaṃ lubdhakaṃ sāśrulocanām / vanecarabhayodvignām iva kānanadevatāṃ // KAvk_64.112 // anveṣṭuṃ lubdhakākṛṣṭaṃ svam aṅkaṃrgam āgatām / khinnām iva vanabhrāntyā lakṣmīṃ hariṇalakṣmaṇaḥ // KAvk_64.113 // tāṃ vilokya sa sāścaryarūpātiśayavismitaḥ / abhilāṣapaṭe kṣipraṃ citranyasta ivābhavat // KAvk_64.114 // so 'cintayad aho ramyanirmāṇābhyāsakāriṇaḥ / asmin mukhasamullekhe rekhāpariṇatir vidheḥ // KAvk_64.115 // durlabhā bhogibhavane martyaloke kathaiva kā / manye lāvaṇyamudreyaṃ svarge 'py abhinavoditā // KAvk_64.116 // tāruṇyena nipītaśaiśavatayā sānaṅgaśṛṅgāriṇī tanvaṅgyā sakalāṅgasaṃgamasakhī bhaṅgir navāṅgīkṛtā / niḥsaṃrambhaparākramaḥ pṛthutarārambhābhiyogaṃ vinā sāṃrājye jagatāṃ yayā vijayate devo vilāsāyudhaḥ // KAvk_64.117 // iti vismayagarbheṇa sābhilāṣeṇa cakṣuṣa / tāṃ pibantam ivābhyetya praṇamya prāha lubdhakaḥ // KAvk_64.118 // kulakalpadrumasyeyaṃ drumasya dayitā sutā / deva kinnararājasya pāśenāpaḥrtā mayā // KAvk_64.119 // ānītā tvatkṛte divyakanyaiṣā pratigṛhyatām / tvam evāsyā guṇodāra bhartā bhuva ivocitaḥ // KAvk_64.120 // asyāś cūḍāmaṇir ayaṃ mayā svecchāgatipradaḥ / gṛhītas tadvirahitā neyaṃ yāti vihāyasā // KAvk_64.121 // rakṣyo maṇir ayaṃ nāsti datte 'smin saṃgamo 'nayā / ity uktvāsmai dadau kanyāratnaṃ ratnaṃ ca lubdhakaḥ // KAvk_64.122 // gṛhītā rājaputreṇa sā mahīṃrgalakṣmaṇā / sudhāsikteva tatyāja svadeśavirahānalam // KAvk_64.123 // utkaṇṭhālokanālolāṃ tāṃ bālahariṇīm iva / babandha lubdhakatyaktāṃ rāgavāgurayā smaraḥ // KAvk_64.124 // kinnarīṃ ratham āropya ratnair āpūrya lubdhakam / harṣapūrṇaḥ svanagaraṃ pratasthe pārthivātmajaḥ // KAvk_64.125 // sa hastināpuraṃ prāpya nivedya svakathāṃ pituḥ / harṣād vismayinā tena vivāhe vihitotsavaḥ // KAvk_64.126 // sukṛtair bhogyatāṃ yātāṃ mūrtām iva śaśiśriyam / antaḥpurapraṇayiṇīṃ cakre kinnarakanyakām // KAvk_64.127 // dadhatā madhupeneva tenādharamadhuspṛhām / spṛṣṭā natamukhāmbhojā cakampe nalinīva sā // KAvk_64.128 // maune 'pi kathitotkaṇṭhāṃ muhuḥ kampe 'pi niścalām / vailakṣye 'pi sphuṭallakṣmīṃ tasyāḥ prītiṃ tatāna saḥ // KAvk_64.129 // sa śanair adharāsvāde dattvā dantavibhīṣikām / vinidrābjadṛśas tasyā maunamudrāṃ avārayat // KAvk_64.130 // nīvīmokṣe niṣedhe ca dampatyoḥ paṇipadmayoḥ / vivāda iva sotkampaṃ kaṅkaṇasvanayor abhūt // KAvk_64.131 // sa rāgapallavas tasya vilāsasmitapuṣpitaḥ / kāntākucaphalāṅko 'bhūd bhogyaḥ saṃbhogapādapaḥ // KAvk_64.132 // atrāntare dākṣiṇātyau viprau kapilapuṣkarau / ājagmatur vṛttikāmau dhanasya nṛpateḥ sabhām // KAvk_64.133 // tau vidyātiśayaślāghyau paurohityam avāpatuḥ / kapilaḥ kṣitipālasya rājaputrasya cāparaḥ // KAvk_64.134 // tayoḥ spardhānubandhena sadā vivadamānayoḥ / ekadravyābhilāṣeṇa vidveṣaḥ samajāyata // KAvk_64.135 // dveṣadoṣeṇa mātaṅgayogyanirghātayos tayoḥ / vidadhe madalekheva vidyā malinatām mukhe // KAvk_64.136 // yeṣāṃ vastuvivekinī guṇasakhī lokaprakāśonmukhī vidyādīpaśikhā karoti viṣamaṃ dveṣāndhakāraṃ puraḥ / te mohopahatā vicārarahitāḥ saujanyajanyāhitā dagdhāś candanacandrakāntakamalasyandodgatenāgninā // KAvk_64.137 // śrutismṛtivivādeṣu puṣkareṇa pade pade / nigṛhyamāṇaḥ kapilaḥ kopatāpād acintayat // KAvk_64.138 // mandābhyāsaṃ dṛḍhābhyāsas tīkṣṇas tīvramadoddhataḥ / sadā saṃsadi mām eva nayaty eṣa vilakṣatām // KAvk_64.139 // prajñā vañcakavṛttāya śrutaṃ darpajvarāya ca / dhanaṃ dharmaniṣedhāya bhavaty adhamacetasām // KAvk_64.140 // dṛptaḥ paribhavaty eṣa rājaputrāśrayeṇa mām / tasmād āśrayam evāsya śrīmūlam praharāmy aham // KAvk_64.141 // nidhane rājaputrasya yuktyupāyena kena cit / yuktaḥ kartuṃ prayatno me mānamlāniṃ kathaṃ sahe // KAvk_64.142 // ity ugrapāpasaṃkalpas tasya dveṣāt samudyayau / nāsti tat pātakaṃ loke yan na kurvanti matsarāḥ // KAvk_64.143 // kathaṃ paśyati sadvartma sa sadā vyathitāśayaḥ / dattaṃ nayanayor yena tīvrāmarṣaviṣāñjanam // KAvk_64.144 // rāgaḥ pāpaṃ paramam adhikaṃ darpapāpaṃ tato 'pi krodhāt pāpaṃ jagati na paraṃ duḥsahaṃ lobhapāpam / yāvān eṣa vyasanini jane gaṇyate pāpavargaḥ pāpāṃśasya spṛśati na tulāṃ so 'pi vidveṣasūteḥ // KAvk_64.145 // tataḥ kadā cin meghākhyaṃ krūraṃ karvaṭavāsinam / visṛṣṭasainyahantāraṃ sāmantam apakāriṇam // KAvk_64.146 // śrutvā narapatiḥ kopāc caturthopāyaniścaye / amātyānāṃ anumate kumāram idam abravīt // KAvk_64.147 // kumāra gamyatāṃ tūrṇam ucchettuṃ tarasā ripum / kramopapannaṃ sāṃrājyaṃ niḥśalyam idam astu te // KAvk_64.148 // ayaṃ te samarārambhe prabhāvābharaṇo bhujaḥ / ālānastambhatāṃ yātu jagadvijayadantinaḥ // KAvk_64.149 // meghe bhūbhṛtkulākrāntisaṃrambhābhyadhikodaye / hate tava pratāpasya nirvighnāvaraṇā diśaḥ // KAvk_64.150 // durbalaiḥ kiṃ hatair anyaiḥ sāmantair antavāsibhiḥ / dṛptaḥ sa eva hantavyas tadvadhe sarvasiddhayaḥ // KAvk_64.151 // kiṃ kautukaṃ yadi hariḥ karicakravālaṃ āhanti daivavihitam nijam eva bhojyam / pañcānanaṃ yadi bhinatti nakhāṭṭahāsaṃ tat tasya pauruṣakathāpatham eti śauryam // KAvk_64.152 // iti pitrā samādiṣṭaḥ samīhitaraṇotsavaḥ / kinnarīvirahālolaḥ so 'bhūd dolākulaḥ kṣaṇam // KAvk_64.153 // acirāgamanākhyānair yatnair āśvāsya vallabhām / jananīṃ svairam abhyetya praṇipatya jagāda saḥ // KAvk_64.154 // duhitā śakrakalpasya kinnarendrasya māninī / pālyā virahaśokārtā madvātsalyadhiyā tvayā // KAvk_64.155 // asyāś cūḍāmaṇir ayaṃ rakṣyaḥ svecchāgatipradaḥ / dātavyaḥ sarvathā mātar nānyatra prāṇasaṃśayāt // KAvk_64.156 // ity uktvā jananīhaste kāntaṃ kāntāśikhāmaṇim / nikṣipya sa yayau tūrṇaṃ sainyācchāditadiṅmukhaḥ // KAvk_64.157 // tasya vājivrajoddhūtarajaḥpuñjaghanodayaḥ / prayayau rājahaṃsānāṃ saṃtrāsāyāsahetutām // KAvk_64.158 // dūraṃ prayāte dayite viraheṇa manoharā / babhūva bālanalinīpalāśaśayanāśrayā // KAvk_64.159 // sotkaṇṭhāyā divasagaṇanārambhanityābhiyoge saṃkhyālekhāsaraṇim avanau kampalolaṃ likhantyāḥ / tasyāḥ pāṇau nipatitaraṇatkaṅkaṇe tānavena kṣipraṃ muktāvalayakalanām aśrudhārā cakāra // KAvk_64.160 // dveṣaḥ puṣpaśare sukhe vimukhatā dehe 'pi niḥsnehatā patyau dhyānaparāyaṇatvam aniśaṃ tannāmamantro japaḥ / śayyā bhūmitalaṃ tathāpi sutanos tāpakṣatir nābhavan nūnaṃ niścalalīnarāgamanasāṃ muktir na tīvravrataiḥ // KAvk_64.161 // līnā sphaṭikaparyaṅke haricandanapāṇḍurā / candralekheva sā tanvī jyotsnāmadhyagatā babhau // KAvk_64.162 // kadā cid atha bhūpālaḥ svapnadarśanaśaṅkitaḥ / purohitaṃ samāhūya papraccha kapilaṃ rahaḥ // KAvk_64.163 // dṛṣṭaṃ adya mayā svapne niruddhaṃ śatrubhiḥ puram / pāṭitodarakṛṣṭaiś ca mamāntraiḥ pariveṣṭitam // KAvk_64.164 // svapnasyāsya vipākārhaṃ phalaṃ brūhi mahāmate / vicintaya śubhodarkām ucitāṃ ca pratikriyām // KAvk_64.165 // iti pṛṣṭaḥ kṣitīśena kṣaṇam antaḥ purohitaḥ / bhaktidambhadhṛtadhyānaḥ samīhitam acintayat // KAvk_64.166 // upāyo 'yaṃ mayā diṣṭyā prāptaḥ suciracintitaḥ / puṣkarasyāśrayocchittyai rājaputravināśane // KAvk_64.167 // priyā manoharā jyeṣṭhaṃ jīvitaṃ tasya kinnarī / abhāve niyataṃ tasyā na sa jīvati duḥkhitaḥ // KAvk_64.168 // iti saṃcintya śanakair mithyākhedaviṣādavān / abhyadhād vasudhādhīśam ahitaiṣī purohitaḥ // KAvk_64.169 // duḥsvapno 'yaṃ tvayā deva hṛdayākampanaḥ param / dṛṣṭaḥ spaṣṭaṃ phalaṃ tasya duḥsahaṃ katham ucyate // KAvk_64.170 // prabhubhaktivratasthānāṃ doṣeṣv avihitātmanām / na karṇakaṭukaṃ vaktuṃ niṣedho 'sti hitaiṣiṇām // KAvk_64.171 // rājyāt bhraṃśaḥ śarīrād vā svapnasyāsya phalaṃ sphuṭam / śaṅkāvirahitaiḥ kāryaḥ pratīkāro 'tra bhūtaye // KAvk_64.172 // puṣkariṇyāṃ kratukṣetre pūrṇāyāṃ paśuśoṇitaiḥ / snātas tvaṃ mārjito viprair bhūriratnasuvarṇadaḥ // KAvk_64.173 // kinnarīmedasā vahniṃ hutvā kuśalam āpsyasi / antaḥpure snuṣā te 'sti kinnarī na tu durlabhā // KAvk_64.174 // iti tasya vacaḥ śrutvā krūraṃ pātakakūṇitaḥ / nṛśaṃsavṛttasaṃtrastas tam abhāṣata bhūpatiḥ // KAvk_64.175 // nijajīvitarakṣāyai kathaṃ strīvadham utsahe / kinnarīvirahe 'vaśyaṃ na ca jīvati me sutaḥ // KAvk_64.176 // iti bhūmibhujā tasya pratyākhyāte samīhite / taṃ pāpābhiniveśena punaḥ prāha purohitaḥ // KAvk_64.177 // aho rājan na jānīṣe dhīmān api janasthitim / trivargasādhanaṃ tyājyam na rājyaṃ na ca jīvitaṃ // KAvk_64.178 // arthā iva svajanamitrakalatraputrā naṣṭāḥ sthitasya puruṣasya punar bhavanti / ucchvāsamātravirahe gatajīvitasya tatkālasaṃnihitam apy asad eva sarvam // KAvk_64.179 // tyajyante jīvitasyārthe nijadeśapriyātmajāḥ / jīvitād aparaṃ rājañ jīvaloke 'sti na priyam // KAvk_64.180 // iti jīvitalobhāya tena nānānidarśanaiḥ śanaiḥ / pratāritaḥ pāpaṃ rājā yuktam amanyata // KAvk_64.181 // tataḥ susambhṛtārambhe pravṛtte yajñakarmaṇi / kṛtāyāṃ puṣkariṇyāṃ ca pūrṇāyāṃ paśuśoṇitaiḥ // KAvk_64.182 // rājñā kathitavṛttāntā nijapatnī svayaṃ rahaḥ / putrapravāsaśokārtā pāpatrastā vyacintayat // KAvk_64.183 // aho mūrkhataro rājā mohāndhena purodhasā / snuṣāvadhavidhāne 'smin preritaḥ pṛthupātake // KAvk_64.184 // yatnair aparihārye 'pi nibaddhe nidhanāvadhau / paraprāṇāpahāreṇa mūḍhā vāñchanti jīvitam // KAvk_64.185 // yadi jīvitalubdhena mugdhā mṛgavadhūr iva / snuṣāpi hanyate rājñā tat kiṃ vakṣyāmy ahaṃ sutam // KAvk_64.186 // mātas tvayeyaṃ vātsalyāt pālyā mama manoharā / ity uktvā sudhanaḥ sūnur gato nikṣipya me vadhūm // KAvk_64.187 // tasmāc cūḍāmaṇim mattaḥ prāpya vyomnā prayātu sā / bhaviṣyati tayā patyur jīvantyā saṃgamaḥ punaḥ // KAvk_64.188 // iti saṃcintya sā gatvā sāśrunetrā snuṣāntikam / rājavṛttaṃ nivedyāsyai sotkampā punar abravīt // KAvk_64.189 // vatse cūḍāmaṇiṃ baddhvā gaccha tūrṇaṃ vihāyasā / nṛpaḥ pāpapravṛtto 'yaṃ na sadācāram īkṣate // KAvk_64.190 // yajñabhūmiṃ tvayā gatvā gantavyaṃ vyomavartmanā / anyathā tvām asau vetti gūḍhanyastāṃ mayā kva cit // KAvk_64.191 // iti bhartṛpravāsārtā vacaḥ śrutvā manoharā / tatsaṃgamāya rakṣantī yatnāt priyataraṃ vapuḥ // KAvk_64.192 // śvaśrvā dattaṃ samādāya baddhvā mūrdhni śikhāmaṇim / nṛpāhūtā kratukṣetraṃ gatvā vyoma vyagāhata // KAvk_64.193 // rājan naitat tava samucitaṃ yat priyasyāpi sūnor vadhyā patnī nijapadam iyaṃ svasti tubhyaṃ gatāham / rakṣyaś cāsau pratihatadhṛtir madviyoge kumāras tatrety uktvā tanutaratadidvibhramaiḥ sā jagāma // KAvk_64.194 // / tasyāṃ gatāyāṃ nṛpatir yajñavighnena śaṅkitaḥ purohitas tam avadad deva mā saṃśayaṃ kṛthāḥ // KAvk_64.195 // mantrair mayā samākṛṣṭaḥ krūrākhyo brahmarākṣasaḥ / nirvighnas te kratuḥ siddhaḥ sā hatā tena kinnarī // KAvk_64.196 // iti mithyāvacas tasya rājā satyam amanyata / nartyante kuṭilair mugdhā yantraputrakalīlayā // KAvk_64.197 // pitur bhavanam abhyetya kīrṇaharṣā manoharā / nyavedayat svavṛttāntaṃ vahantī vallabhaṃ hṛdi // KAvk_64.198 // sā pituḥ śāsanān martyasaṅgasaurabhaśāntaye / hemakumbhaśataiḥ snānaṃ pañcabhiḥ pratyahaṃ vyadhāt // KAvk_64.199 // martyāmodaḥ pratanutāṃ kṣālitāyāḥ śanair yayau / sudhanasnehasaṃyogī na tu rāgo mṛgīdṛśaḥ // KAvk_64.200 // divyodyānopabhogeṣu na sā nirvṛtim āyayau / anyatra baddharāgāṇāṃ ratir nānyatra dehinām // KAvk_64.201 // sā kāntavirahaklāntā kadā cid vyomagāminī / tāṃ nāgabhavanopāntavanāntavasudhāṃ yayau // KAvk_64.202 // tatrāśramasthalīsaktaṃ maharṣiṃ valkalayanam / avadat sā samabhyetya praṇāmavinamanmukhī // KAvk_64.203 // lubdhakasyopadiśatā bhavatā mama bandhanam / tvam eva brūhi bhagavan yadi yuktam idaṃ kṛtam // KAvk_64.204 // iti tasyā vacaḥ śrutvā kiṃcillajjānatānanaḥ / tām uvāca munir mugdhe tavaiṣā bhavitavyatā // KAvk_64.205 // amoghapāśas tasyāstīty ajñātvā kathitaṃ mayā / upalabhya kathāṃ dhūrtas tvāṃ babandha sa lubdhakaḥ // KAvk_64.206 // duṣṭātmanāṃ na jānīmaḥ kauṭilyaṃ krūracetasām / satyapravādamukharāḥ svabhāvasaralā vayam // KAvk_64.207 // ity uktā muninā tanvī praṇayāt tam abhāṣata / bhagavan kṣamyatām etad bālāvacanacāpalam // KAvk_64.208 // idaṃ tu bhavatām agre yan mayā kiṃ cid ucyate / lalanāsulabhaḥ so 'yaṃ sadācāravyatikramaḥ // KAvk_64.209 // kathātithitvam āyānti cāpale guravo 'pi yat / sā viyogāgnitāpasya jvālāyogāsahiṣṇutā // KAvk_64.210 // duḥkhoddharaṇasaṃnaddhāḥ saṃtaptānāṃ dayālavaḥ / kāryāntaraṅgāḥ prāyeṇa bhavanty anuciteṣv api // KAvk_64.211 // pāśabandhād vimuktāhaṃ lubdhakena pralāpinī / nibaddhā rājaputreṇa snehapāśena hāriṇā // KAvk_64.212 // subhagaḥ sudhanākhyo 'sau madviyogānalākulaḥ / amunā yadi mārgeṇa sameṣyati tavāntikam // KAvk_64.213 // tad idaṃ bhavatā vācyaṃ kāruṇyād vacasā mama / sthitā tvadvirahāyāsaniḥsukhāhaṃ gṛhe pituḥ // KAvk_64.214 // utkaṇṭhām anukampāṃ vā sahajāṃ vā kṛtajñatām / dākṣiṇyaṃ vā puraskṛtya tūrṇam āgamyatām itaḥ // KAvk_64.215 // durgamaḥ kinnarapure mārgaḥ kleśaśatāśrayaḥ / abhūmir eva martyānām alpavīryabalaujasām // KAvk_64.216 // dīptā tapovanānte 'smin sudhā nāma mahauṣadhiḥ / dṛśyate haviṣā paktvā pātavyā sā svayaṃ tvayā // KAvk_64.217 // tatprabhāvāt samuttīrya kleśaṃ sattvasahāyavān / kailāsahāsaśubhreṇa pathā matpuram eṣyasi // KAvk_64.218 // idaṃ ca tasmai dātavyam madabhijñāṅgulīyakam / ity uktvā viṣamaṃ vartma kathayitvā krameṇa sā // KAvk_64.219 // vighnapratikriyopāyān saṃdiśyāścaryayuktibhiḥ / āśābandhadhṛtaprāṇā yayau dattvāṅgulīyakam // KAvk_64.220 // tayā kathitam ākarṇya dūrādhvataraṇādbhutam / aṅgulīyakam ādāya tad evācintayan muniḥ // KAvk_64.221 // atrāntare rājasūnur jitvā meghaṃ mahīpatim / āyayau kośam ādāya dayitādarśanotsukaḥ // KAvk_64.222 // sa viveśa svanagarīṃ sāmantacchattramaṇḍalaiḥ / phullaphenasmitasyābdheḥ kurvāṇaḥ saṃnibhaṃ nabhaḥ // KAvk_64.223 // snuṣāvaiśasavṛttāntakathanakleśakampitam / athāntaḥpuram abhyetya janakaṃ praṇanāma saḥ // KAvk_64.224 // adhomukhākhilajanaṃ śokaśalyahatotsavam / pitur antaḥpuraṃ dṛṣṭvā sa vipriyam aśaṅkata // KAvk_64.225 // api jīvati sā tanvī virahārtā manoharā / iti bruvāṇaṃ na yadā tam ūce kaś cid apriyam // KAvk_64.226 // tadā jagāda jananī putra jīvati te priyā / gatā cūḍāmaṇiṃ prāpya kiṃ tu jīvitasaṃśaye // KAvk_64.227 // iti śrutvaiva sahasā sa papāta mahītale / kīrṇahāralatāṃ kurvan sāśrudhārām iva kṣitim // KAvk_64.228 // tuṣāraśīkarasmeraharicandanavāribhiḥ / sa labdhasaṃjñaḥ śanakair vilalāpāśrugadgadaḥ // KAvk_64.229 // anākāśaśaśāṅkaśrīr amanthāmṛtavāhinī / ayatnaratnavaḍabhī kva sā kusumadhanvanaḥ // KAvk_64.230 // guruśāsanayantritena dūraṃ vrajatā bāṣpaniruddhalocanāyāḥ / vihitā na dhṛtir mayā mṛgākṣyās tad ayaṃ me patitaḥ smarābhiśāpaḥ // KAvk_64.231 // dehi prativacaḥ subhru kva gatāsi manohare / mayā pramādamūḍhena hariṇākṣī na rakṣitā // KAvk_64.232 // tvatsamāgamasaubhāgyaślāghyasya surasaṃsadi / mameva martyalokasya tvadviyuktasya kā dyutiḥ // KAvk_64.233 // iti bruvāṇaḥ śanakaiḥ kāntāsaṃbhogasākṣiṣu / udyāneṣu priyatamāṃ vicetuṃ svayam udyayau // KAvk_64.234 // vañcayitvā parijanaṃ sa rajanyām alakṣitaḥ / gatvā vanāntaṃ babhrāma sameṣu viṣameṣu ca // KAvk_64.235 // tīvrarāgapiśācena mahatā sa vimohitaḥ / unmatta iva papraccha cetanācetanān api // KAvk_64.236 // brūhi sakhe śukaśāvaka sakhyuḥ prāṇasakhīṃ nikhilendumukhīṃ tām / taddaśanacchadarāgavibhāge bimbaphale 'stu sadā tava bhogaḥ // KAvk_64.237 // haṃho haṃsa sitāṃsa śaṃsa nalinīlīlāvataṃsadyute dṛṣṭā saurabhasadmapadmavadanā kiṃ kāntikallolinī / yasyāḥ pīnapayodharāgraviluṭhanmuktākalāpasya sā haṃsasyeva vibhāti romalatikā śaivālavallī cyutā // KAvk_64.238 // tasyeti tīvravyasanānubandhāt pralāpinaḥ praskhalataḥ same 'pi / diśan prakāśaṃ dayayeva mārge śanair jagāhe gaganaṃ sitāṃśuḥ // KAvk_64.239 // śyāmāpater manmathabāndhavasya kāntaṃ sa dṛṣṭvāmbaracumbi bimbam / saṃdarśitaṃ sasmitam indumukhyā mene mukhaṃ vyomavimānaśrṅgāt // KAvk_64.240 // mūkaṃ kalaṅkāṅkam avāptadoṣam avibhramaṃ hāsavilāsahīnaṃ / cireṇa niścitya śaśāṅkam eva papraccha gacchan naranāthasūnuḥ // KAvk_64.241 // api tvayā kāntisakhī sakhe khe tulyekṣaṇā lakṣmaṃrgasya dṛṣṭā / tavoditā yadvadanopamānasaṃbandhalabdhā jagati prasiddhiḥ // KAvk_64.242 // kathaṃ na kiṃ cit kathayaty ayaṃ me gatasya kāntākathanārthibhāvam / parārthasaṃpādanaśītalena kalāvatā kasya kṛto 'nurodhaḥ // KAvk_64.243 // api tvayā snigdhataḍitprakāśā ghanastanī kvāpi mayūra dṛṣṭā / tvadbarhabhārasya suhṛt sa yasyā vicitramālyaḥ kabarīkalāpaḥ // KAvk_64.244 // bhujaṃga kac cid bhavatā bhujaṃgī dṛṣṭā kva cit sā vararatnacūḍā / viṣacchaṭāḥ paśya yayā visṛṣṭā māṃ duḥsahe 'smin virahe dahanti // KAvk_64.245 // sāraṅga sā raṅgavilāsinī kiṃ dṛṣṭā tvayā manmathapārthivasya / yasyāḥ kaṭākṣotpalasaṃvibhāgair vibhānti manye gahane hariṇyaḥ // KAvk_64.246 // api tvayā vibhramajanmabhumir vanaspate pallavapeśaloṣṭhī / līlāvilolā lalanā vanānte lateva dṛṣṭā stabakāvanaṃrā // KAvk_64.247 // anena nūnaṃ vanakuñjareṇa sā rājarambhā parirambhalobhāt / ākṛṣya nītā ghanasaṃnibhena saṃcchāditā vā śaśinaḥ kaleva // KAvk_64.248 // iti kānanakuñjeṣu tasyonmādapralāpinaḥ / śokād iva vivarṇenduvadanā rajanī yayau // KAvk_64.249 // sa nāgabhavanāsannatīropāntatapovanam / śanaiḥ praviśya papraccha maharṣiṃ valkalāyanaṃ // KAvk_64.250 // ihavirahavicintāśokaniśvāsamūrcchanmadanadahanadhūmaśyāmasaktaikaveṇī / api śamitaśaśāṅkoddāmasaundaryadarpā munivara hariṇākṣī kinnarī kāpi dṛṣṭā // KAvk_64.251 // iti kāntāviyuktasya prāptasyonmādinīṃ daśām / muniḥ śrutvā vacas tasya parijñāya tam abravīt // KAvk_64.252 // samāśvasihi viśramya saṃtāpas tyajyatām ayam / dṛṣṭā sā tava kalyāṇī mayā mānasacandrikā // KAvk_64.253 // yūthabhraṣṭeva hariṇī nirapekṣāpi jīvite / pāśākṛṣṭeva kariṇī dhāryate sā tvadāśayā // KAvk_64.254 // pāṇau śete vadanakamalaṃ prastare pallavānāṃ tāpaklāntā taralavalanasraṃsinī gātralekhā / āśābandhe dhṛtir iva mates tvadviyogākulāyās tasyā naiva kva cid api manaḥ kiṃ tu viśrāntim eti // KAvk_64.255 // drumasya kinnarapateḥ sthitāhaṃ bhavane pituḥ / āgantavyaṃ tvayā tūrṇam iti tvāṃ saṃdideśa sā // KAvk_64.256 // vīryasattvabalopāyadhairyotsāhavatām api / agamye kinnarapure kramād vartma śaśaṃsa ca // KAvk_64.257 // idaṃ ca tvatkṛte dattaṃ tayā ratnāṅgulīyakam / yasya snigdhaprabhābhyaṅgair diśo yānti piśaṅgatām // KAvk_64.258 // ity ānandasudhāsiktam uktvā dhairyāvalambanam / aṅgulīyaṃ dadau tasmai mārgaṃ cākathayan muniḥ // KAvk_64.259 // pathā tadupadiṣṭena sopāyena nṛpātmajaḥ / dhīraḥ pracakrame gantuṃ dhanadādhyuṣitāṃ diśam // KAvk_64.260 // sa siddhāṃ ghṛtapākena sudhāṃ pītvā mahauṣadhim / labdharddhibalamāhātmyaḥ sāyudhaḥ prayayau śanaiḥ // KAvk_64.26 // ṛddhyā saṃnihitaṃ tasya sarvopakaraṇaṃ pathi / abhūt sattvasahāyānāṃ svādhīnāḥ sarvasaṃpadaḥ // KAvk_64.262 // atha vidyādharavadhūvilāsahasitadyutim / himavantam atikramya kukūlādrim avāpa saḥ // KAvk_64.263 // phalopahāraiḥ svīkṛtya tatra vānarayūthapam / vāyuvegākhyam āruhya sa taṃ śailam alaṅghayat // KAvk_64.264 // athājapathanāmānam aticakrāma bhūdharam / nihatyājagaraṃ ghoraṃ vighnasaṃgham iveṣunā // KAvk_64.265 // vīṇāsvanair vaśīkṛtya rākṣasīṃ kāmarūpiṇīm / kāmarūpādrim ullaṅghya prayayau kinnarīpriyaḥ // KAvk_64.266 // balavān mudgarāghātanikhātaiḥ śastraśaṅkubhiḥ / ekadhāraṃ tataḥ śailam ārurohātisāhasaḥ // KAvk_64.267 // athogrataram āruhya vajrakākhyaṃ sa parvatam / gṛdhrarūpāṃ samālokya rākṣasīṃ piśitaiṣiṇīm // KAvk_64.268 // parivṛttena saṃcchannaḥ samāṃsamṛgacarmaṇā / sa pādamūle tasyādres tasthau niścalavigrahaḥ // KAvk_64.269 // māṃsalubdhā tam utkṣipya gṛdhrarūpā niśācarī / nidadhe śikharasyāgre bhoktuṃ bhīṣaṇavigrahā // KAvk_64.270 // mṛgacarma samutsṛjya tāṃ nihatya sa vīryavān / nīrandhrakhadirākīrṇam prāpa khādirabhūdharam // KAvk_64.271 // praviśya tadguhāṃ lebhe śilāṃ vyasya mahauṣadhim / śītātapatamaḥsarparākṣasādibhayāpahām // KAvk_64.272 // sa yantraparvatau prāpya saṃghaṭtaiḥ prāṇahāriṇau / yantrakīlaṃ śarāgreṇa chittvā cakre viniścalau // KAvk_64.273 // yantrakīlasamucchedair yantradvāraṃ vidārya saḥ / chedanam yantracakraṃ ca yantrayuktau tathāyasau // KAvk_64.274 // tīvraprahārau puruṣau yantrameṣau ca duḥsahau / yantrogradantaniṣpeṣau tathā makararākṣasau // KAvk_64.275 // ghorāndhakāragambhīraṃ guhākūpaṃ vilaṅghya ca / tuṅgāṃ saritam uttīrya hatvā tatkūlarākṣasān // KAvk_64.276 // āśīviṣāvṛtajalāṃ pataṃgākhyāṃ ca nimnagām / rodinīṃ ca nadīṃ tīre yasyāḥ kinnaraceṭikāḥ // KAvk_64.277 // kurvanti rodanaravair vighnaṃ tadgatacetasām / tadvidhāṃ hāsinīṃ nāma hāsāpaḥrtacetasām // KAvk_64.278 // diśanti puline yasyā vyasanaṃ kinnarāṅganāḥ / laṅghayitvāpagāś cānyā vetrāṃ prāpya nadīṃ tataḥ // KAvk_64.279 // kūlavetralatālambī tasyām atha titīrṣayā / pavanapreritāṃ pāravetravallīm avāpa saḥ // KAvk_64.280 // tayā prāpya paraṃ pāram āśayevātidīrghayā / dadarśa kinnarapuraṃ sphārasphaṭikamandiram // KAvk_64.281 // praviśya sa śanaiḥ prapya kāntāṃ kanakapadminīm / tattīratarum āruhya tasthau ratnalatāvṛtaḥ // KAvk_64.282 // sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram / hemakumbhair jalaṃ tatra nayantīḥ kinnarāṅganāḥ // KAvk_64.283 // kumbhotkṣepe śramārtāyās tatraikasyāḥ sametya saḥ / hastālambena sāhāyyaṃ kṛtvā papraccha tārn śanaiḥ // KAvk_64.284 // mātaḥ kasya kṛte toyaṃ idaṃ yatnena nīyate / yadbhaktyā gaṇyate nāyaṃ bhavatībhiḥ pariśramaḥ // KAvk_64.285 // iti tena priyagirā sā pṛṣṭā tam abhāṣata / mādhuryadhuryasaundarye pakṣapātavatī kṣaṇāt // KAvk_64.286 // martyāmodāpanodāya sadā surabhivāribhiḥ / pituḥ kinnararājasya girā snāti manoharā // KAvk_64.287 // tayeti kathitaṃ śrutvā sudhāsikta iva kṣaṇāt / sa hemakumbhe cikṣepa tadabhijñāṅgulīyakam // KAvk_64.288 // snāntyās tatas tad abhihāri manoharāyāḥ kumbhāt papāta kucakumbhayuge 'ṅgulīyam / yasyāṃśumatpratimaratnamayūkhalekhāḥ kṣipraṃ nakhakṣatavilāsatulām avāpuḥ // KAvk_64.289 // mūrtaṃ tataḥ svaṃ anurāgam ivākalayya ratnāṅgulīyakam anaṅgakathāntaraṅgam / sā kāntam āgatam avetya kutas tvayedaṃ saṃprāptam ity avadad ucchaliteva dāsīm // KAvk_64.290 // tatas tām avadad dāsī devi puṣkariṇītaṭe / sthitaḥ ko 'pi yuvā kāntaḥ pratyakṣa iva manmathaḥ // KAvk_64.291 // nikṣiptaṃ hemakumbhe 'sminn idaṃ tenāṅgulīyakam / bhajate yatprabhāgarbham payaḥ kuṅkumakāntatām // KAvk_64.292 // iti tadvacanaṃ tanvī priyaṃ śrutvā manoharā / niścitya dayitaṃ prāptam ānināya tayaiva tam // KAvk_64.293 // tayā guptatare nyastaṃ kāntam udyānamandire / kumudvatīva śaśinaṃ gatvāpaśyan manoharā // KAvk_64.294 // parasparālokanavibhrameṇa viyogasaṃtāpanivedanena / tayoḥ praharṣānubhavena lebhe śobhām aśeṣāṅgavatīm anaṅgaḥ // KAvk_64.295 // yad yat kiṃ cid virahasamaye cintayābhyastam antar yad yat prauḍhapramadasuhṛdā manmathenopadiṣṭam / yad yat premṇaḥ sadṛśam ucitaṃ yad yad autsukyarāśes tat tat sarvaṃ praṇayasubhagaṃ dampatī cakratus tau // KAvk_64.296 // tataḥ pracchannavṛttāntaṃ lajjamānā manoharā / nivedyādarśayat pitroḥ patiṃ bhūmimanobhavam // KAvk_64.297 // tataḥ kinnararājas tāṃ kopaprasphuritādharaḥ / uvāca darśanapathaṃ parihṛtyātmajāpateḥ // KAvk_64.298 // aho pramādapatitā daivād anucite jane / na vimuñcasi durvṛtte kṣālyamānāpi raktatām // KAvk_64.299 // yauvanāvanilāvaṇyaṃ spṛhaṇīyaṃ divaukasām / bata prayātam etat te martyasnehena śocyatāṃ // KAvk_64.300 // udagragotraprabhavā ghanayauvananirbharā / nimnage kṣobhavibhraṣṭā yātāsi sutarām adhaḥ // KAvk_64.301 // vidvadudvegajananī kulavailakṣyakāriṇī / malinā khalavidyeva saṃmatāsi na kasya cit // KAvk_64.302 // rūpamātreṇa tuṣṭā tvaṃ yadi martyavaśaṃ gatā / tat kiṃ na ramase hemanirmāṇapuruṣatviṣā // KAvk_64.303 // prabhāvaguṇahīnasya puṃsaś cārutarākṛteḥ / ālekhyapuruṣasyeva saundaryaṃ bhittirañjanam // KAvk_64.304 // vadhyo me tvatpatiḥ pāpe hīnasaṃbandhalajjayā / mukhaṃ draṣṭuṃ na śaknomi tvadyācñāptadivaukasām // KAvk_64.305 // satyaṃ utsāhayuktasya kulasyonnatiśālinaḥ / jareva kila kāyasya kanyā saṃkocakāriṇī // KAvk_64.306 // iti sā bhartsitā pitrā tam uvāca natānanā / asūtrahāraṃ kurvāṇā kucayor bāṣpabindhubhiḥ // KAvk_64.307 // kopād anucitaṃ tāta naitan māṃ vaktum arhasi / na śrūyante prabhāveṇa kiṃ narāḥ kinnarādhikāḥ // KAvk_64.308 // garuḍasyāpi durlaṅghyām imām ullaṅghya yaḥ kṣitim / prabhāvabhūmir āyāti manuṣyaḥ sa kathaṃ bhavet // KAvk_64.309 // guṇasaṃvādinī mūrtir bhavaty eva śaririṇām / karoty ānanda saṃvādaṃ dyutir eva himatviṣaḥ // KAvk_64.310 // jātyā kiṃ kriyate tāta svabhāvānuguṇā guṇāḥ / pūrṇendur amṛtasyandī kālakūṭasya sodaraḥ // KAvk_64.311 // bhavanty antarguṇāḥ ke cic channadoṣās tathāpare / aparīkṣya na kartavyā maṇīnāṃ mūlyalaṅghanā // KAvk_64.312 // śrutvaitat kinnarapatis tat tatheti vicintya ca / jāmātaraṃ samāhūya guṇajijñāsayābravīt // KAvk_64.313 // tvayā kāntyā jitās tāvad ete kinnaradārakāḥ / saṃdarśitaprabhāvas tu divyasaṃbandham arhasi // KAvk_64.314 // atyāyataṃ śaravanaṃ kṛtvoddhṛtaśaraṃ kṣaṇāt / vyuptam anyūnam uccitya punar dehi tilādhakam // KAvk_64.315 // saṃdarśaya dhanurvede dṛḍhalakṣyādikauśalam / tataḥ kīrtipatākeyaṃ tavāyattā manoharā // KAvk_64.316 // ity aśakye 'pi kauṭilyāt preritas tena karmaṇi / sarvaṃ kāntānurāgeṇa kumāraḥ kartum udyayau // KAvk_64.317 // mithyāśramakleśaphale pravṛttaṃ śarapāṭane / taṃ vijñāya sahasrākṣaḥ pakṣapātād acintayat // KAvk_64.318 // kiṃ bhādrakalpiko bodhisattvo 'yaṃ pārthivātmajaḥ / niyuktaḥ kinnarendreṇa niṣphale kleśakarmaṇi // KAvk_64.319 // asyāsmin samayāyāse kāryaṃ sāhāyyakaṃ mayā / iti saṃcintya śakro 'sya karmaniṣpattim ādadhe // KAvk_64.320 // śatakratusamādiṣṭair yakṣaiḥ sūkararūpibhiḥ / utpāṭite śaravane same vyuptaṃ tilādhakam // KAvk_64.321 // ekīkṛtaṃ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ / kumāraḥ kinnarendrāya vismitāya nyavedayat // KAvk_64.322 // sa saptakanakastambhān saptatālān balorjitaḥ / sūkarīcakrasaṃyuktān viddhvā niśitapattriṇā // KAvk_64.323 // śastrāstravikramakalāśilpaśaktim adarśayat / yayāsya petur mukuṭe divyāḥ kusumavṛṣṭayaḥ // KAvk_64.324 // vismito 'pi prabhāveṇa tasya kinnarabhūpatiḥ / punas tadvañcanāyaiva tāṃ tāṃ yuktim acintayat // KAvk_64.325 // dadhati vipulāścarye maunaṃ hasanti satāṃ stutau malinavadanāḥ kīrtyutkarṣe vrajanti vivāditām / api guṇaśatair nārādhyante viruddhadhiyaḥ paraṃ paraparibhavakṣobhārambhasthirābhiniveśinaḥ // KAvk_64.326 // sa tam ūce prabhāvo 'yaṃ divyaḥ prakaṭitas tvayā / prajñāprakarṣam adhunā saṃdarśayitum arhasi // KAvk_64.327 // abhinnavarṇarūpāṇāṃ tulyābharaṇavāsasām / kinnarīṇāṃ sthitāṃ madhye gṛhāṇa nijavallabhām // KAvk_64.328 // ity uktas tena sa punaḥ kinnarīśatapañcakam / tulyavarṇavayoveśaṃ dadarśāvyagram agrataḥ // KAvk_64.329 // tāsāṃ madhye parijñāya sa jagrāha manoharām / vallarīvanasaṃcchannāṃ bhrṅgaś cūtalatām iva // KAvk_64.330 // devo 'yam iti niścitya tatas taṃ kinnareśvaraḥ / tuṣṭas tasmai dadau divyaratnaiḥ saha manoharām // KAvk_64.331 // ślāghyopabhogavibhavaiḥ pūjitas tena sādaram / jāyāsakhas tam āmantrya kumāraḥ svapuraṃ yayau // KAvk_64.332 // manoharāgragaṃ putraṃ prāptam ālokya bhūpatiḥ / rākendudarśanodbhūtaḥ sudhāmbudhir ivābabhau // KAvk_64.333 // putraṃ tataś caritacandrasitātapatre rājye 'bhiṣicya paritāpaharaṃ prajānāṃ / saṃtoṣaśītalavivekasukhābhirāmāṃ chāyām asevata nṛpaḥ praśamadrumasya // KAvk_64.334 // prāptābhiṣekaṃ sudhanam prabhāte taṃ saptaratnāni pṛthupratāpam / navaprabhāvaprabhubhāvabhītyā sevānivāsārtham ivopajagmuḥ // KAvk_64.335 // sa bodhisattvaḥ sudhano 'ham eva yaśodharā sāpi manoharābhūt tadviprayogavyasanānalārtiḥ kāmānubandhād iyatī mayāptā // KAvk_64.336 // tasmāt kāmaḥ kamalavadanānetraparyantavāsī varjyaḥ sadbhiḥ śamaṃrgavadhūbandhakeliḥ kirātaḥ / sphūrjatpuṣpaprasarajarajaḥpuñjahālāhalāgrair lokaḥ śokavyasanaviśikhair mohanair yena viddhaḥ // KAvk_64.337 // iti bhikṣugaṇaḥ svayaṃ jinena svakathāṃ tāṃ viniveditāṃ niśamya / sarasaṃ pṛthumūlam eva mene śataśākhasya manobhavam bhavasya // KAvk_64.338 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sudhanakinnaryavadānaṃ catuḥṣaṣṭitamaḥ pallavaḥ