1,1: samāmnāyaḥ.samāmnātaḥ.sa.vyākhyātavyaḥ 1,1: tam.imam.samāmnāyam.nighaṇṭava.ity.ācakṣate 1,1: nighaṇṭavaḥ.kasmān.nigamā.ime.bhavanti 1,1: chandobhyaḥ.samāhṛtya.samāhṛtya.(samāhatya.ṛ).samāmnātāḥ 1,1: te.nigantava.eva.santo.nigamanān.nighaṇṭava.ucyanta.ity.aupamanyavaḥ 1,1: api.vā.hananād.eva.syuḥ.samāhatā.bhavanti 1,1: yad.vā.samāhṛtā.bhavanti 1,1: tad.yāny.[etāni.Bh].catvāri.pada.jātāni.nāma.ākhyāte.ca.upasarga.nipātāś.ca.tāni.imāni.bhavanti 1,1: tatra.etan.nāma.ākhyātayor.lakṣaṇam.pradiśanti 1,1: bhāva.pradhānam.ākhyātam.sattva.pradhānāni.nāmāni 1,1: tad.yatra.ubhe.bhāva.pradhāne.bhavataḥ 1,1: pūrva.aparī.bhūtam.bhāvam.ākhyātena.ācaṣṭe.vrajati.pacati.iti 1,1: upakrama.prabhṛty.apavarga.paryantam.mūrtam.sattva.bhūtam.sattva.nāmabhir.vrajyā.paktir.iti 1,1: ada.iti.sattvānām.upadeśo.gaur.aśvaḥ.puruṣo.hastī.iti 1,1: bhavati.iti.bhāvasya.āste.śete.vrajati.tiṣṭhati.iti 1,1: indriya.nityam.vacanam.audumbarāyaṇaḥ 1,2: tatra.catuṣṭvam.na.upapadyate 1,2: ayugapad.(yugapad.Bh).utpannānām.vā.śabdānām.itaretara.upadeśaḥ.śāstra.kṛto.yogaś.ca 1,2: vyāptimattvāt.tu.śabdasya.aṇīyastvāc.ca.śabdena.sañjñā.karaṇam.vyavahāra.artham.loke 1,2: teṣām.manuṣyavad.devatā.abhidhānam 1,2: puruṣa.vidyā.anityatvāt.karma.sampattir.mantro.vede 1,2: ṣaḍ.bhāva.vikārā.bhavanti.iti.vārṣyāyaṇir 1,2: jāyate.asti.vipariṇamate.vardhate.apakṣīyate.vinaśyati.iti 1,2: jāyata.iti.pūrva.bhāvasya.ādim.ācaṣṭe.na.apara.bhāvam.ācaṣṭe.na.pratiṣedhati 1,2: asti.ity.utpannasya.sattvasya.avadhāraṇam 1,2: vipariṇamata.ity.apracyavamānasya.tattvād.vikāram 1,2: vardhata.iti.sva.aṅga.abhyuccayam.sāmyaugikānām.vā.arthānām 1,2: vardhate.vijayena.iti.vā.vardhate.śarīreṇa.iti.vā 1,2: apakṣīyata.ity.etena.eva.vyākhyātaḥ.pratilomam 1,2: vinaśyati.ity.apara.bhāvasya.ādim.ācaṣṭe.na.pūrva.bhāvam.ācaṣṭe.na.pratiṣedhati 1,3: ato.anye.bhāva.vikārā.eteṣām.eva.vikārā.bhavanti.iti.ha.sma.āha.te.yathā.vacanam.abhyūhitavyāḥ 1,3: na.nirbaddhā.upasargā.arthān.nirāhur.iti.śākaṭāyanaḥ 1,3: nāma.ākhyātayos.tu.karma.upasamyoga.dyotakā.bhavanty 1,3: ucca.avacāḥ.pada.arthā.bhavanti.iti.gārgyas 1,3: tad.ya.eṣu.pada.arthaḥ.prāhur.ime.tam.nāma.ākhyātayor.artha.vikaraṇam 1,3: ā.ity.arvāg.arthe.pra.parā.ity.etasya.prātilomyam 1,3: abhi.ity.ābhimukhyam.prati.ity.etasya.prātilomyam 1,3: ati.su.ity.abhipūjita.arthe.nir.dur.ity.etayoḥ.prātilomyam 1,3: ny.ava.iti.vinigraha.arthīyā.ud.ity.etayoḥ.prātilomyam 1,3: sam.ity.ekī.bhāvam.vy.apa.ity.etasya.prātilomyam 1,3: anv.iti.sādṛśya.apara.bhāvam 1,3: api.iti.saṃsargam 1,3: upa.ity.upajanam 1,3: pari.iti.sarvato.bhāvam 1,3: adhi.ity.upari.bhāvam.aiśvaryam.vā 1,3: evam.ucca.avacān.arthān.prāhus.ta.upekṣitavyāḥ 1,4: atha.nipātā.ucca.avaceṣv.artheṣu.nipatanti 1,4: apy.upamā.arthe.api.karma.upasaṃgraha.arthe.api.pada.pūraṇāḥ 1,4: teṣām.ete.catvāra.upamā.arthe.bhavanti 1,4: iva.iti.bhāṣāyāṃś.ca.anvadhyāyaṃś.ca 1,4: ``.agnir.iva.''.(ṛV.X,84,2;.106,3).``.indra.iva.''.(ṛV.X,84,5;.166,2;.173,2).iti 1,4: na.iti.pratiṣedha.arthīyo.bhāṣāyām.ubhayam.anvadhyāyam 1,4: ``.na.indram.devam.amaṃsata.''.(ṛV.X,86,1).iti.pratiṣedha.arthīyaḥ 1,4: purastād.upācāras.tasya.yat.pratiṣedhati 1,4: ``.durmadāso.na.surāyām.''.(ṛV.V21,2,12).ity.upamā.arthīya 1,4: upariṣṭād.upācāras.tasya.yena.upamimīte 1,4: cid.ity.eṣo.aneka.karmā.ācāryaś.cid.idam.brūyād.iti.pūjāyām 1,4: ācāryaḥ.kasmād.ācārya.ācāram.grāhayaty.ācinoty.arthān.ācinoti.buddhim.iti.vā 1,4: dadhi.cid.ity.upamā.arthe 1,4: kulmāṣāṃś.cid.āhara.ity.avakutsite 1,4: kulmāṣāḥ.kuleṣu.sīdanti 1,4: nu.ity.eṣo.aneka.karmā.idam.nu.kariṣyati.iti.hetv.apadeśaḥ 1,4: katham.nu.kariṣyati.ity.anupṛṣṭe.nanv.etad.akārṣīd.iti.ca.atha.apy.upamā.arthe.bhavati 1,4: ``.vṛkṣasya.nu.te.puru.hūta.vayāḥ.''.(ṛV.V1,24,3) 1,4: vṛkṣasya.iva.te.puru.hūta.śākhā 1,4: vayāḥ.śākhā.veter.vāta.ayanā.bhavanti 1,4: śākhāḥ.khaśayāḥ.śaknoter.vā 1,4: atha.yasya.āgamād.artha.pṛthaktvam.aha.vijñāyate.na.tv.auddeśikam.iva.vigraheṇa.pṛthaktvāt.sa.karma.upasaṃgrahaḥ 1,4: ca.iti.samuccaya.artha.ubhābhyām.samprayujyate 1,4: ``.ahaṃś.ca.tvaṃś.ca.vṛtrahan.''.(ṛV.V21,62,11).ity.etasminn.eva.arthe 1,4: ``.devebhyaś.ca.pitṛbhya.ā.''.(ṛV.X,16,11).iti.ā.kāras 1,4: vā.iti.vicāraṇa.arthe 1,4: ``.hanta.aham.pṛthivīm.imām.ni.dadhāni.iha.vā.iha.vā.''.(ṛV.X,119,9).iti 1,4: atha.api.samuccaya.arthe.bhavati 1,5: ``.vāyur.vā.tvā.manur.vā.tvā.''.(ṭṣ.1,7,7,2;.Kṣ.13,14).iti 1,5: aha.iti.ca.ha.iti.ca.vinigraha.arthīyau.pūrvena.samprayujyete 1,5: ayam.aha.idam.karotv.ayam.idam.idam.ha.kariṣyati.idam.na.kariṣyati.iti 1,5: atha.apy.u.kāra.etasminn.eva.artha.uttareṇa 1,5: mṛṣā.ime.vadanti.satyam.u.te.vadanti.iti 1,5: atha.api.pada.pūraṇa 1,5: ``.idam.u.''.(ṛV.1V,51,1).``.tad.u.''.(ṛV.1,62,6) 1,5: hi.ity.eṣo.aneka.karmā 1,5: idam.hi.kariṣyati.iti.hetu.apadeśe 1,5: katham.hi.kariṣyati.ity.anupṛṣṭe 1,5: katham.hi.vyākariṣyati.ity.asūyāyām 1,5: kila.iti.vidyā.prakarṣa.evam.kila.iti 1,5: atha.api.na.nanu.ity.etābhyām.samprayujyate.anupṛṣṭe 1,5: na.kila.evam.nanu.kila.evam 1,5: mā.iti.pratiṣedhe.mā.kārṣīr.mā.hārṣīr.iti.ca 1,5: khalv.iti.ca.khalu.kṛtvā.khalu.kṛtam 1,5: atha.api.pada.pūraṇa.evam.khalu.tad.babhūva.iti 1,5: śaśvad.iti.vicikitsā.arthīyo.bhāṣāyām 1,5: śaśvad.evam.ity.anupṛṣṭe 1,5: evam.śaśvad.ity.asvayam.pṛṣṭe 1,5: nūnam.iti.vicikitsā.arthīyo.bhāṣāyām 1,5: ubhayam.anvadhyāyam.vicikitsā.arthīyaś.ca.pada.pūraṇaś.ca 1,5: agastya.indrāya.havir.nirūpya.(nirupya.Bh).marudbhyaḥ.sampraditsām.cakāra 1,5: sa.indra.etya.paridevayām.cakre 1,6: ``.na.nūnam.asti.no.śvaḥ.kas.tad.veda.yad.adbhutam.''.(ṛV.1,170,1) 1,6: ``.anyasya.cittam.abhisañcareṇyam.uta.adhītam.vi.naśyati.''.(ṛV.1,170,1) 1,6: na.nūnam.asty.adyatanam.no.eva.śvastanam 1,6: adya.asmin.dyavi 1,6: dyur.ity.ahno.nāmadheyam.dyotata.iti.sataḥ 1,6: śva.upāśaṃsanīyaḥ.kālaḥ.hyo.hīnaḥ.kālaḥ 1,6: ``.kas.tad.veda.yad.adbhutam''.kas.tad.veda.yad.abhūtam 1,6: idam.api.itarad.adbhutam.abhūtam.iva 1,6: ``.anyasya.cittam.abhisañcareṇyam''.abhisañcāry.anyo.na.āneyas 1,6: cittaṃś.cetateḥ 1,6: ``.uta.adhītam.vinaśyati''.ity.apy.adhyātam.vinaśyaty.adhyātam.abhipretam 1,6: atha.api.pada.pūraṇaḥ 1,7: ``.nūnam.sā.te.prati.varam.jaritre.duhīyad.indra.dakṣiṇā.maghonī.''.(ṛV.2,11,21) 1,7: ``.śikṣā.stotṛbhyo.māti.dhagbhago.no.bṛhad.vadema.vidathe.suvīrāḥ.''.(ṛV.2,11,21) 1,7: sā.te.prati.dugdhām.varam.janitre 1,7: varo.varayitavyo.bhavati 1,7: jaritā.garitā 1,7: dakṣiṇā.maghonī.maghavatī 1,7: magham.iti.dhana.nāmadheyam.maṃhater.dāna.karmaṇaḥ 1,7: dakṣiṇā.dakṣateḥ.samardhayati.karmaṇaḥ.vyṛddham.samardhayati.iti 1,7: api.vā.pradakṣiṇa.āgamanāt 1,7: diśam.abhipretya.dig.hasta.prakṛtir.dākṣino.hastaḥ 1,7: dakṣater.utsāha.karmaṇo.dāśater.vā.syāt 1,7: hasto.hanter.prāśur.hanane 1,7: dehi.stotṛbhyaḥ.kāmān 1,7: mā.asmān.atidaṃhīḥ 1,7: mā.asmān.atihāya.dāḥ 1,7: bhago.no.astu 1,7: bṛhad.vadema.sve.vedane 1,7: bhago.bhajater 1,7: bṛhad.ity.mahato.nāmadheyam.parivṛḷham.(parivṛḍham.Bh).bhavati 1,7: vīravantaḥ.kalyāṇa.vīrā.vā 1,7: vīro.vīrayaty.amitrān.veter.vā.syād.gati.karmaṇo.vīrayater.vā 1,7: sīm.iti.parigraha.arthīyo.vā.pada.pūraṇo.vā 1,7: ``.pra.sīm.ādityo.asṛjat.''.(ṛV.2,28,4) 1,7: prāsṛjad.iti.vā.prāsṛjat.sarvata.iti.vā 1,7: ``.vi.sīm.ataḥ.suruco.vena.āvaḥ.''.(AV.4,1,1;.5,6,1;.ṣV.1,321;.Vṣ.13,3).iti.ca 1,7: vyavṛṇot.sarvata.ādityaḥ 1,7: suruca.āditya.raśmayaḥ.surocanāt 1,7: api.vā.sīmā.ity.etad.anarthakam.upabandham.ādadīta.pañcamī.karmāṇam 1,7: sīmnaḥ.sīmataḥ.sīmāto.maryādātaḥ 1,7: sīmā.maryādā.viṣīvyati.deśāv.iti 1,7: tva.iti.vinigraha.arthīyam.sarvanāma.anudāttam,.ardhanāma.ity.eke 1,8: ``.ṛcām.tvaḥ.poṣam.āste.pupuṣvān.gāyatram.tvo.gāyati.śakvarīṣu.''.(ṛV.X,71,11) 1,8: ``.brahmā.tvo.vadati.jāta.vidyām.yajñasya.mātrām.vi.mimīta.u.tvaḥ.''.(ṛV.X,71,11) 1,8: ity.ṛtvik.karmaṇām.viniyogam.ācaṣṭe 1,8: ṛcām.ekaḥ.poṣam.āste.pupuṣvān.hotā.ṛg.arcanī 1,8: gāyatram.eko.gāyati.śakvarīṣu.udgātā 1,8: gāyatram.gāyateḥ.stuti.karmaṇaḥ 1,8: śakvarya.ṛcaḥ.śaknoteḥ 1,8: ``.tad.yad.ābhir.vṛtram.aśakad.hantum.tac.śakvarīṇām.śakvarītvam.''.(KB.23,2;.AB.5,7,3).iti.vijñāyate 1,8: brahmā.eko.jāte.jāte.vidyām.vadati 1,8: brahmā.sarvavidyaḥ.sarvam.veditum.arhati 1,8: brahmā.parivṛḷhaḥ.(parivṛḍhaḥ.Bh).śrutato.brahma.parivṛḷham.(parivṛḍham.Bh).sarvataḥ 1,8: yajñasya.mātrām.vimimīta.ekaḥ 1,8: adhvaryur.adhvaryur.adhvarayur.adhvaram.yunakty.adhvarasya.netā.adhvaram.kāmayata.iti.vā 1,8: api.vā.adhīyāne.yur.upabandhas 1,8: adhvara.iti.yajña.nāma.dhvaratir.hiṃsā.karmā.tat.pratiṣedhaḥ 1,8: nipāta.ity.eke.tat.katham.anudātta.prakṛti.nāma.syād.dṛṣṭa.vyayam.tu.bhavati 1,8: ``.uta.tvam.sakhye.sthira.pītam.āhuḥ.''.(ṛV.X,71,5).iti.dvitīyāyām 1,8: ``.uto.tv.asmai.tanvam.vi.sasre.''.(ṛV.X,71,4).iti.caturthyām 1,8: atha.api.prathamā.bahuvacane 1,9: ``.akṣaṇvantaḥ.karṇavantaḥ.sakhāyo.manojaveṣv.asamā.babhūvuḥ.''.(ṛV.X,71,7) 1,9: ``.ādaghnāsa.upakakṣāsa.u.tve.hradā.iva.snātvā.u.tve.dadṛśre.''.(ṛV.X,71,7) 1,9: akṣimantaḥ.karṇavantaḥ.sakhāyaḥ 1,9: akṣi.caster.anakter.ity.āgrāyaṇaḥ 1,9: ``.tasmād.ete.vyaktatare.iva.bhavataḥ.''.(untraced).iti.ha.vijñāyate 1,9: karṇaḥ.kṛṇtater.nikṛtta.dvāro.bhavaty.ṛcchater.ity.āgrāyaṇaḥ 1,9: ``.ṛcchanti.iva.khe.udagantām''.iti.ha.vijñāyate 1,9: manasām.prajaveṣv.asamā.babhūvur.āsya.daghnā.apara.upakakṣa.daghnā.apare 1,9: āsyam.asyater.āsyandata.enad.annam.iti.vā 1,9: daghnam.daghyateḥ.sravati.karmaṇo.dasyater.vā.syād.vidastataram.bhavati 1,9: prasneyā.hradā.iva.eke.dadṛśire.prasneyā.(prasneyā.dadṛśire.Bh).snāna.arhā 1,9: hrado.hrādateḥ.śabda.karmaṇo.hlādater.vā.syāc.śītī.bhāva.karmaṇaḥ 1,9: atha.api.samuccaya.arthe.bhavati 1,9: ``.paryāyā.iva.tvad.āśvinam.''.(ṃB.17,4) 1,9: āśvinaṃś.ca.paryāyāś.ca.iti 1,9: atha.ye.pravṛtte.arthe.amita.akṣareṣu.grantheṣu.vākya.pūraṇā.āgacchanti.pada.pūraṇās.te.mita.akṣareṣv.anarthakāḥ.kam.īm.id.v.iti 1,10: ``.niṣṭvaktrāsaś.cid.in.naro.bhūri.tokā.vṛkād.iva.''.(untraced) 1,10: ``.bibhyasyanto.vavāśire.śiśiram.jīvanāya.kam.''.(untraced) 1,10: śiśiram.jīvanāya.śiśiram.śṛṇāteḥ.śamnāter.vā 1,10: ``.ā.īm.enam.sṛjatā.sute.''.(ṛV.1,9,2) 1,10: āsṛjata.enam.sute 1,10: ``.tam.id.vardhantu.no.giraḥ.''.(ṛV.V21,92,21;.1X,61,14) 1,10: tam.vardhayantu.no.giraḥ.stutayaḥ.giro.gṛṇāteḥ 1,10: ``.ayam.u.te.samatasi.''.(ṛV.1,30,4) 1,10: ayam.te.samatasi 1,10: ivo.api.dṛśyate.su.vidur.iva.su.vijñāyete.iva 1,10: atha.api.na.ity.eṣa.id.ity.etena.samprayujyate.paribhaye 1,11: ``.havirbhir.eke.svaritaḥ.sacante.sunvanta.eke.savaneṣu.somān.''.(ṛVKH.10,106,1) 1,11: ``.śacīr.madanta.uta.dakṣiṇābhir.na.ij.jihmāyantyo.narakam.patāma.''.(ṛVKH.10,106,1) 1,11: narakam.nyarakam.nīcair.gamanam.na.asmin.ramaṇam.sthānam.alpam.apy.asti.iti.vā 1,11: atha.api.na.ca.ity.eṣa.id.ity.etena.samprayujyate.anupṛṣṭe.na.ca.it.surām.pibanti.iti 1,11: surā.sunoteḥ 1,11: evam.ucca.avaceṣv.artheṣv.nipatanti.ta.upekṣitavyāḥ 1,12: iti.imāni.catvāri.pada.jātāny.anukrāntāni.nāma.ākhyāte.ca.upasarga.nipātāś.ca 1,12: tatra.nāmāny.ākhyātajāni.iti.śākaṭāyano.nairukta.samayaś.ca 1,12: na.sarvāṇi.iti.gārgyo.vaiyākaraṇānāṃś.ca.eke 1,12: tad.yatra.svara.saṃskārau.samarthau.prādeśikena.vikāreṇa.(gunena.Bh).anvitau.syātām 1,12: saṃvijñātāni.tāni.yathā.gaur.aśvaḥ.puruṣo.hastī.iti 1,12: atha.cet.sarvāṇy.ākhyātajāni.nāmāni.syuḥ 1,12: yaḥ.kaś.ca.tat.karma.kuryāt.sarvam.tat.sattvam.tathā.ācakṣīran 1,12: yaḥ.kaś.ca.adhvānam.aśnuvīta.aśvaḥ.sa.vacanīyaḥ.syāt 1,12: yat.kiṃcit.tṛndyāt.tṛṇam.tad 1,12: atha.api.cet.sarvāṇy.ākhyātajāni.nāmāni.syuḥ 1,12: yāvadbhir.bhāvaiḥ.samprayujyeta.tāvadbhyo.nāmadheya.pratilambhaḥ.syāt 1,12: tatra.evam.sthūṇā.dara.śayā.vā.sañjanī.ca.syāt 1,13: atha.api.ya.eṣām.nyāyavān.kārmanāmikaḥ.saṃskāraḥ 1,13: yathā.ca.api.pratīta.arthāni.syus.tathā.enāny.ācakṣīran 1,13: puruṣam.puriśaya.ity.ācakṣīran.aṣṭā.ity.aśvam.tardanam.iti.tṛṇam 1,13: atha.api.niṣpanne.abhivyāhāre.abhivicārayanti 1,13: prathanāt.pṛthivī.ity.āhuḥ.ka.enām.aprathayiṣyat.kim.ādhāraś.ca.iti 1,13: atha.ananvite.arthe.aprādeśike.vikāre.padebhyaḥ.pada.itara.ardhānt.sañcaskāra.śākaṭāyanaḥ 1,13: eteḥ.kāritaṃś.ca.ya.kāra.ādim.ca.anta.karaṇam.asteḥ.śuddhaṃś.ca.sa.kāra.ādim.ca 1,13: atha.api.sattva.pūrvo.bhāva.ity.āhuḥ 1,13: aparasmād.bhāvāt.pūrvasya.pradeśo.na.upapadyata.iti 1,13: tad.etan.na.upapadyate 1,14: yatho.hi.nu.vā.etat 1,14: tad.yatra.svara.saṃskārau.samarthau.prādeśikena.vikāreṇa.(guṇena.Bh).anvitau.syātām 1,14: sarvam.prādeśikam.ity.evam.saty.anupālambha.eṣa.bhavati 1,14: yatho.etad.yaḥ.kaś.ca.tat.karma.kuryāt.sarvam.tat.sattvam.tathā.ācakṣīrann.iti 1,14: paśyāmaḥ.samāna.karmaṇām.nāmadheya.pratilambham.ekesām.na.ekesām 1,14: yathā.takṣā.parivrājako.jīvano.bhūmija.ity.etena.eva.uttaraḥ.pratyuktaḥ 1,14: yatho.etad.yathā.ca.api.pratīta.arthāni.syus.tathā.enāny.ācakṣīrann.iti.1,14:santy.alpa.prayogāḥ.kṛto.apy.aikapadikā.yathā.vratatir.damūnā.jāṭya.āṭṇāro.jāgarūko.darvihomī.iti 1,14: yatho.etat.niṣpanne.abhivyāhāre.abhivicārayanti.iti 1,14: bhavati.hi.niṣpanne.abhyvyāhāre.yoga.parīṣṭiḥ 1,14: prathanāt.pṛthivī.ity.āhuḥ.ka.enām.aprathayiṣyat.kim.ādhāraś.ca.iti 1,14: atha.vai.darśanena.pṛthur.aprathitā.ced.apy.anyaiḥ 1,14: atha.apy.evam.sarva.eva.dṛṣṭa.pravādā.upālabhyante 1,14: yatho.etat.padebhyaḥ.pada.itara.ardhānt.sañcaskāra.iti 1,14: yo.ananvite.arthe.sañcaskāra.sa.tena.garhyaḥ.sā.eṣā.puruṣa.garhā.na.śāstra.garhā.iti 1,14: yatho.etad.aparasmād.bhāvāt.pūrvasya.pradeśo.na.upapadyata.iti 1,14: paśyāmaḥ.pūrva.utpannānām.sattvānām.aparasmād.bhāvān.nāmadheya.pratilambham.ekeṣām.na.ekeṣām.yathā.bilva.ado.lamba.cūḍaka.iti 1,14: bilvam.bharaṇād.vā.bhedanād.vā 1,15: atha.api.idam.antareṇa.mantreṣv.artha.pratyayo.na.vidyate 1,15: artham.apratiyato.na.atyantam.svara.saṃskāra.uddeśaḥ 1,15: tad.idam.vidyā.sthānam.vyākaraṇasya.kārtsnyam.sva.artha.sādhakaṃś.ca 1,15: yadi.mantra.artha.pratyayāya.anarthakam.bhavati.iti.kautso.anarthakā.hi.mantrāḥ 1,15: tad.etena.upekṣitavyam.niyata.vāco.yuktayo.niyata.ānupūrvyā.bhavanti 1,15: atha.api.brāhmaṇena.rūpa.sampanna.vidhīyante 1,15: ``.uru.prasthasva.''.(Vṣ.1,22;.ṭṣ.i-1,8,1;.vi-2,7,3;.Kṣ.1,8;.31,7;.ṃs.i-1,9).iti.prathayati 1,15: ``.prohāṇi.''.(untraced).iti.prohati 1,15: atha.apy.anupapanna.arthā.bhavanti 1,15: ``.oṣadhe.trāyasva.enam.''.(ṭṣ.i-2,1,1;.3,5,1;.vi-3,3,2;.Kṣ.2,1;.ṃs.i-1,9) 1,15: ``.svadhite.mā.enam.hiṃsīḥ.''.(Vṣ.4,1;.5,42;.6,15;.ṭṣ.i-2,1,1;.3,5,1;.vi-3,3,2;.Kṣ.2,1;.ṃs.i-2,1;.īi-9,3).ity.āha.hiṃsan 1,15: atha.api.vipratiṣiddha.arthā.bhavanti 1,15: ``.eka.eva.rudro.avatasthe.na.dvitīyaḥ.''.(untraced) 1,15: ``.asaṅkhyātā.sahasrāṇi.ye.rudrā.adhi.bhūmyām.''.(Vṣ.16,54;.ṃs.ī-9,9) 1,15: ``.aśatrur.indra.jajñiṣe.''.(ṛV.X,133,2;.ṣV.2,1152) 1,15: ``.śatam.senā.ajayat.sākam.indraḥ.''.(ṛV.X,103,1;.ṣV.2,1199;.Vṣ.17,33).iti 1,15: atha.api.jānantam.sampreṣyati 1,15: ``.agnaye.samidhyam.ānāya.anu.brūhi.''.(ṭṣ.vi-3,7,1;.ṃs.1,4,11;.ṭB.21,3,7,1;.ṆB.ī-5,2,9).iti 1,15: atha.apy.āha.aditiḥ.sarvam.iti 1,15: ``.aditir.dyaur.aditir.antarikṣam.''.(ṛV.1,89,10).iti 1,15: tad.upariṣṭād.vyākhyāsmāmaḥ 1,15: atha.apy.avispaṣṭa.arthā.bhavanty 1,15: ``.amyak.''.(ṛV.1,169,3).``.yādṛśmin.''.(ṛV.V,44,8).``.jārayāyi.''.(ṛV.V1,12,4).``.kāṇukā.''.(ṛV.V21,77,4).iti 1,16: arthavantaḥ.śabda.sāmānyāt 1,16: ``.etad.vai.yajñasya.smṛddham.yad.rūpa.samṛddham.yat.karma.kriyamāṇam.ṛg.yajur.vā.abhivadati.''.(ṅB.2,2,6).iti.ca.brāhmaṇam 1,16: ``.krīḷantau.putrair.naptṛbhiḥ.''.(ṛV.X,85,42).iti 1,16: yatho.etan.niyata.vāco.yuktayo.niyata.ānupūrvyā.bhavanti.iti.laukikeṣv.apy.etad 1,16: yathā.indrāgnī.pitāputrāv.iti 1,16: yatho.etad.brāhmaṇena.rūpa.sampannā.vidhīyanta.ity.udita.anuvādaḥ.sa.bhavati 1,16: yatho.etad.anupapanna.arthā.bhavanti.ity.āmnāya.vacanād.ahiṃsā.pratīyeta 1,16: yatho.etad.vipratiṣiddha.arthā.bhavanti.iti.laukikeṣv.apy.etad 1,16: yathā.asapatno.ayam.brāhmaṇo.anamitras.rājā.iti 1,16: yatho.etat.jānantam.sampreṣyati.iti.jānantam.abhivādayate.jānate.madhu.parkam.prāha.iti 1,16: yatho.etad.aditiḥ.sarvam.iti.laukikeṣv.apy.etad 1,16: yathā.sarva.rasā.anuprāptāḥ.pānīyam.iti 1,16: yatho.etad.avispaṣṭa.arthā.bhavanti.iti.na.eṣa.sthānor.aparādho.yad.enam.andho.na.paśyati.puruṣa.aparādhaḥ.sa.bhavati 1,16: yathā.jānapadīṣu.vidyātaḥ.puruṣa.viśeṣo.bhavati.pārovaryavitsu.tu.khalu.veditṛṣu.bhūyovidyaḥ.praśasyo.bhavati 1,17: atha.api.idam.antareṇa.pada.vibhāgo.na.vidyate 1,17: ``avasāya.padvate.rudra.mṛḷe.''.(ṛV.X,169,1).iti 1,17: padvad.avasam.gāvaḥ.pathyadanam.avater.gati.arthasya.aso.nāma.karaṇas.tasmān.na.avagṛhṇanti 1,17: ``ava.sāya.aśvān''.iti 1,17: syatir.upasṛṣṭo.vimocane.tasmād.avagṛhṇanti 1,17: ``dūto.nirṛtyā.idam.ā.jagāma.''.(ṛV.X,165,1).iti 1,17: pañcamī.artha.prekṣā.vā.ṣaṣthī.artha.prekṣā.vā.āḥ.kāra.antam 1,17: ``paro.nirṛtyā.ā.cakṣva.''.(ṛV.X,164,1).iti.caturthī.artha.prekṣā.ai.kāra.antam 1,17: paraḥ.samnikarṣaḥ.saṃhitā 1,17: pada.prakṛtiḥ.saṃhitā 1,17: pada.prakṛtīni.sarva.caraṇānām.pārṣadāni 1,17: atha.api.yājñe.daivatena.bahavaḥ.pradeśā.bhavanti.tad.etena.upekṣitavyam 1,17: te.ced.brūyur.liṅgajñā.atra.sma.iti 1,17: ``.indram.na.tvā.śavasā.devatā.vāyum.pṛṇanti.''.(ṛV.V1,4,7;.Vṣ.33,13).iti 1,17: vāyu.liṅgaṃś.ca.indra.liṅgaṃś.ca.āgneye.mantre 1,17: ``.agnir.iva.manyo.tviṣitaḥ.sahasva.''.(ṛV.X,84,2).iti 1,17: tathā.agnir.mānyave.mantre 1,17: tviṣito.jvalitas.tviṣir.ity.apy.asya.dīpti.nāma.bhavati 1,17: atha.api.jñāna.praśaṃsā.bhavaty.ajñāna.nindā.ca 1,18: ``.sthāṇur.ayam.bhāra.hāraḥ.kila.abhūd.adhītya.vedam.na.vijānāti.yo.artham.''.(untraced) 1,18: ``.yo.arthajña.it.sakalam.bhadram.aśnute.nākam.eti.jñāna.vidhūta.pāpmā.''.(untraced) 1,18: ``.yad.gṛhītam.avijñātam.nigadena.eva.śabdyate.''.(untraced) 1,18: ``.anagnāv.iva.śuṣka.edho.na.taj.jvalati.karhicit.''.(untraced) 1,18: sthāṇus.tiṣṭhater.artho.arter.araṇastho.vā 1,19: ``.uta.tvaḥ.paśyan.na.dadarśa.vācam.uta.tvaḥ.śṛṇvan.na.śṛṇoty.enām.''.(ṛV.X,71,4) 1,19: ``.uto.tv.asmai.tanvam.vi.sasre.jāyā.iva.patya.uśatī.suvāsāḥ.''.(ṛV.X,71,4) 1,19: apy.ekaḥ.paśyan.na.paśyati.vācam.api.ca.śṛṇvan.na.śṛṇoty.enām.ity.avidvāṃsam.āha.ardham 1,19: apy.ekasmai.tanvam.vivasra.iti.svam.ātmānam.vivṛṇute 1,19: jñānam.prakāśanam.arthasya.āha.anayā.vācā,.upamā.uttamayā.vācā 1,19: jāyā.iva.patye.kāmayamānā.suvāsā.ṛtu.kāleṣu.suvāsāḥ.kalyāṇa.vāsāḥ.kāmayamānāḥ 1,19: ṛtu.kāleṣu.yathā.sa.enām.paśyati.sa.śṛṇoti.ity.arthajña.praśaṃsā 1,19: tasya.uttarā.bhūyase.nirvacanāya 1,19: ``uta.tvam.sakhye.sthira.pītam.āhur.na.enam.hinvanty.api.vājineṣu.''.(ṛV.X,71,5) 1,19: ``.adhenvā.carati.māyayā.eṣa.vācam.śuśruvām.aphalām.apuṣpām.''.(ṛV.X,71,5) 1,20: apy.ekam.vāc.sakhye.sthira.pītam.āhū.ramamāṇam.vipīta.artham,.deva.sakhye.ramaṇīye.sthāna.iti.vā 1,20: vijñāta.artham.yam.na.āpnuvanti.vāc.jñeyeṣu.balavatsv.apy 1,20: adhenvā.hy.eṣa.carati.māyayā.vāc.pratirūpayā 1,20: na.asmai.kāmān.dugdhe.vāc.dohyān.deva.manuṣya.sthāneṣu.yo.vācam.śrutavān.bhavaty.aphalām.apuṣpām.ity 1,20: aphalā.asmā.apuspā.vāg.bhavati.iti.vā 1,20: kiṃcit.puṣpa.phalā.iti.vā 1,20: artham.vācaḥ.puṣpa.phalam.āha 1,20: yājña.daivate.puṣpa.phale.devatā.adhyātme.vā 1,20: sākṣāt.kṛta.dharmāṇa.ṛṣayo.babhūvuḥ 1,20: te.avarebhyo.asākṣāt.kṛta.dharmabhya.upadeśena.mantrānt.samprāduḥ 1,20: upadeśāya.glāyanto.avare.bilma.grahanāya.imam.grantham.samāmnāsiṣur.vedaṃś.ca.veda.aṅgāni.ca 1,20: bilmam.bhilmam.bhāsanam.iti.vā 1,20: etāvantaḥ.samāna.karmāṇo.dhātavo.dhātur.dadhāteḥ 1,20: etāvanty.asya.sattvasya.nāmadheyāni 1,20: etāvatām.arthānām.idam.abhidhānam 1,20: naighaṇṭukam.idam.devatā.nāma.prādhānyena.idam.iti 1,20: tad.yad.anya.devate.mantre.nipatati.naighaṇṭukam.tat 1,20: ``.aśvam.na.tvā.vāravantam.''.(ṛV,1,27,1;.ṣV.1,17;.2,984) 1,20: aśvam.iva.tvā.vālavantam 1,20: vālā.daṃśa.vāraṇa.arthā.bhavanti.daṃśo.daśateḥ 1,20: ``.mṛgo.na.bhīmaḥ.kucaro.giriṣṭhāḥ.''.(ṛV.1,154,2;.X,180,2) 1,20: mṛga.iva.bhīmaḥ.kucaro.giriṣṭhāḥ 1,20: mṛgo.mārṣṭer.gati.karmaṇaḥ 1,20: bhīmo.bibhyaty.asmād.bhīṣmo.apy.etasmād.eva 1,20: kucara.iti.carati.karma.kutsitam 1,20: atha.ced.devatā.abhidhānam.kva.ayam.na.carati.iti 1,20: giriṣṭhā.giri.sthāyī 1,20: giriḥ.parvataḥ.samudgīrṇo.bhavati 1,20: parvavān.parvataḥ.parva.punaḥ.pṛṇāteḥ.prīṇāter.vā 1,20: ardha.māsa.parva.devān.asmin.prīṇanti.iti 1,20: tat.prakṛti.itarat.sandhi.sāmānyāt 1,20: megha.sthāyī.megho.api.girir.etasmād.eva 1,20: tad.yāni.nāmāni.prādhānya.stutīnām.devatānām.tad.daivatam.ity.ācakṣate 1,20: tad.upariṣṭād.vyākhyāsyāmaḥ 1,20: naighaṇṭukāni.naigamāni.iha.iha 2,1: atha.nirvacanam 2,1: tad.yeṣu.padeṣu.svara.saṃskārau.samarthau.prādeśikena.vikāreṇa.(guṇena.Bh).anvitau.syātām.tathā.tāni.nirbrūyād 2,1: atha.ananvite.arthe.aprādeśike.vikāre.artha.nityaḥ.parīkṣeta.kenacid.vṛtti.sāmānyena 2,1: avidyamāne.sāmānye.apy.akṣara.varṇa.sāmānyān.nirbrūyān.na.tv.eva.na.nirbrūyāt 2,1: na.saṃskāram.ādriyeta.viśayavatyo.(hi.Bh).vṛttayo.bhavanti 2,1: yathā.artham.vibhaktīḥ.sannamayet 2,1: prattam.avattam.iti.dhātu.ādī.eva.śisyete 2,1: atha.apy.aster.nivṛtti.sthāneṣv.ādi.lopo.bhavati.staḥ.santi.ity 2,1: atha.apy.anta.lopo.bhavati.gatvā.gatam.iti 2,1: atha.apy.upadhā.lopo.bhavati.jagmatur.jagmur.iti 2,1: atha.apy.upadhā.vikāro.bhavati.rājā.daṇḍī.iti 2,1: atha.apy.varṇa.lopo.bhavati.tattvā.yāmi.iti 2,1: atha.apy.dvi.varṇa.lopas.tṛca.iti 2,1: atha.apy.ādi.viparyayo.bhavati.jyotir.ghano.bindur.vāṭya.iti 2,1: atha.apy.ādi.anta.viparyayo.bhavati.stokā.rajjuḥ.sikatās.tarku.iti 2,1: atha.apy.anta.vyāpattir.bhavati 2,2: ogho.megho.nādho.gādho.vadhūr.madhu.iti 2,2: atha.apy.varṇa.upajana.āsthad.dvāro.bharūja.iti 2,2: tad.yatra.svarād.anantara.antastha.antar.dhātur.bhavati.tad.dviprakṛtīnām.sthānam.iti.pradiśanti 2,2: tatra.siddhāyām.anupapadyamānāyām.itarayā.upapipādayiṣet 2,2: tatra.apy.eke.alpa.niṣpattayo.bhavanti.tad.yathā.etad.ūtir.mṛduḥ.pṛthuḥ.pṛṣataḥ.kuṇārum.iti 2,2: atha.apy.bhāṣikebhyo.dhātubhyo.naigamāḥ.kṛto.bhāṣyante.damūnāḥ.kṣetrasādhā.iti 2,2: atha.apy.naigamebhyo.bhāṣikā.uṣṇam.ghṛtam.iti 2,2: atha.api.prakṛtaya.eva.ekeṣu.bhāṣyante.vikṛtaya.ekeṣu 2,2: śavatir.gati.karmā.kambojeṣv.eva.bhāṣyate 2,2: kambojāḥ.kambala.bhojāḥ.kamanīya.bhojā.vā 2,2: kambalaḥ.kamanīyo.bhavati 2,2: vikāram.asya.āryeṣu.bhāṣante.śava.iti 2,2: dātir.lavana.arthe.prācyeṣu.dātram.udīcyeṣu 2,2: evam.eka.padāni.nirbrūyāt 2,2: atha.taddhita.samāseṣv.eka.parvasu.vā.(ca.Bh).aneka.parvasu.ca.pūrvam.pūrvam.aparam.aparam.pravibhajya.nirbrūyāt 2,2: daṇḍyaḥ.puruṣo.daṇḍa.puruṣo.daṇḍam.arhati.iti.vā.daṇḍena.sampadyata.iti.vā 2,2: daṇḍo.dadater.dhārayati.karmaṇo.akūro.dadate.maṇim.ity.abhibhāṣante 2,2: damanād.ity.aupamanyavo.daṇḍam.asya.ākarṣati.(ākarṣata.Bh).iti.garhāyām 2,2: kakṣyā.rajjur.aśvasya.kakṣam.sevate 2,2: kakṣo.gāhateḥ.ksa.iti.nāma.karaṇaḥ.khyāter.vā.anarthako.abhyāsaḥ.kim.asmin.khyānam.iti.kaṣater.vā 2,2: tat.sāmānyān.manuṣya.kakṣo.bāhu.mūla.sāmānyād.aśvasya 2,3: rājñaḥ.puruṣo.rāja.puruṣaḥ 2,3: rājā.rājateḥ 2,3: puruṣaḥ.puri.ṣādaḥ.puri.śayaḥ.pūrayater.vā 2,3: pūrayaty.antar.ity.antara.puruṣam.abhipretya 2,3: ``yasmāt.param.na.aparam.asti.kiṃcid.yasmān.na.aṇīyo.na.jyāyo.asti.kaścit.''.(ṭA.10,10,3;.ṃu.10,4) 2,3: ``vṛkṣa.iva.stabdho.divi.tiṣṭhaty.ekas.tena.idam.pūrṇam.puruṣeṇa.sarvam.''.(ṭA.10,10,3;.ṃu.10,4;.ṆU.21-9).ity.api.nigamo.bhavati 2,3: viścakadrākarṣo.vi.iti.cakadra.iti.śva.gatau.bhāṣyate 2,3: drāti.iti.gati.kutsanā 2,3: kadrāti.iti.drāti.kutsanā 2,3: cakadrāti.kadrāti.iti.sato.anarthako.abhyāsas.tad.asminn.asti.iti.viścakadraḥ 2,3: kalyāṇa.varṇa.rūpaḥ.kalyāṇa.varṇasya.iva.asya.rūpam 2,3: kalyāṇam.kamanīyam.bhavati 2,3: varṇo.vṛṇoteḥ 2,3: rūpam.rocateḥ 2,3: evam.taddhita.samāsān.nirbrūyāt 2,3: na.eka.padāni.nirbrūyāt.na.avaiyākaraṇāya.na.anupasannāya.anidaṃvide.vā 2,3: nityam.hy.avijñātur.vijñāne.asūyā 2,3: upasannāya.tu.nirbrūyād.yo.vā.alam.vijñātum.syān.medhānine.tapasvine.vā 2,4: ``vidyā.ha.vai.brāhmaṇam.ājagāma.gopāya.mā.śevadhi.śevadhis.te.aham.asmi/ 2,4: ``asūyakāya.anṛja.veyatāya.na.mām.brūyā.vīryavatī.tathā.syām/ 2,4: ``ya.ātṛṇatty.avitathena.karṇāv.aduhkham.kurvann.amṛtam.samprayacchan/ 2,4: ``tam.manyeta.pitāram.mātāraṃś.ca.tasmai.na.druhet.katamat.cana.aham/ 2,4: ``adhyāpitā.ye.gurum.na.ādriyante.viprā.vācā.manasā.karmaṇā.vā/ 2,4: ``yathā.evā.te.na.guror.bhojanīyās.tathā.eva.tān.na.bhunakti.śrutam.tat/ 2,4: ``yam.eva.vidyāḥ.śucim.apramattam.medhāvinam.brahmacarya.upapannam/ 2,4: ``yas.te.na.druhhet.katamat.cana.aham.tasmai.mā.brūyā.nidhipāya.brahman.iti/ 2,4: nidhiḥ.śevadhir.iti/ 2,5: atha.ato.anukramiṣyāmah/ 2,5: gaur.iti.pṛthivyā.nāmadheyam,.yad.dūram.gatā.bhavati/(2,5) 2,5: yac.ca.asyām.bhūtāni.gacchanti/(2,5) 2,5: gāter.vā.au.kāro.nāma.karaṇah/(2,5) 2,5: atha.api.paśu.nāma.iha.bhavaty.etasmād.eva/(2,5)[177] 2,5: atha.apy.asyām.tāddhitena.kṛtsnavat.nigamā.bhavanti/(2,5).[used.in.a.derivative.sense] 2,5: ``gobhiḥ.śrīnīta.matsaram/''.iti.payasah/(2,5)[177] 2,5: matsaraḥ.somo.mandates.tṛpti.karmaṇah/(2,5) 2,5: matsara.iti.lobha.nāma.abhimatta.enena.dhanam.bhavati/(2,5)[177] 2,5: payas.pibater.vā.pyāyater.vā/(2,5) 2,5: kṣīram.kṣarater.ghaser.vā.īro.nāma.karaṇah,.uśīram.iti.yathā/(2,5)[177] 2,5: ``aṃśum.duhanto.adhyāsate.gavi''.ity.adhisavana.carṇamah/(2,5) 2,5: aṃśuḥ.śam.aṣṭa.mātro.bhavaty,.ananāya.śam.bhavati.iti.ca/(2,5) 2,5: carma.carater.vā.uccṛttam.bhavati.iti.vā/ 2,5: atha.api.carma.ca.ślesmā.ca/ 2,5: ``gobhiḥ.samnaddho.asi.vīlayasva''.iti.ratha.stuti7/(2,5)[177] 2,5: atha.api.snāva.ca.ślesmā.ca/''.gobhiḥ.samnaddhā.patati.prasūtā''.iti.iṣu.stuti7/(2,5) 2,5: jyā.api.gaur.ucyate/(2,5) 2,5: gavyā.cet.tādhitam,.atha.cet.na.gavyā.gamayati.isūn.iti/2,5/ 2,6: ``vṛkṣevṛkṣe.niyatā.amīmayad.gaus.tato.vayas.prapatān.puruṣādah/''.(2,6) 2,6: vṛkṣe.vṛkṣe.dhanusi.dhanusi/(2,6) 2,6: vṛkṣo.vraścanād.vṛtvā.kṣām.tiṣṭhati.iti.vā/(2,6) 2,6: kṣā.kṣiyater.nivāsa.karmaṇah/(2,6).[182] 2,6: niyatā.amīmayad.gauḥ.śabdam.karoti/(2,6) 2,6: mīmayatiḥ.śabda.karmā/(2,6) 2,6: tato.vayas.prapatanti.puruṣān.adanāya/(2,6) 2,6: vir.iti.śakuni.nāma.veter.gati.karmaṇah/(2,6) 2,6: atha.api.isu.nāma.iha.bhavaty.etasmād.eva/(2,6).[182] 2,6: ādityo.api.gaur.ucyate/(2,6) 2,6: ``uta.adaḥ.paruse.go7/''.(2,6) 2,6: parvavati.bhāṣvati.ity.aupamanyavah/(2,6).[182] 2,6: atha.apy.asya.ekas.raśmiś.candramasam.prati.dīpyate/(2,6) 2,6: tad.etena.upekṣitavyam,.ādityato.asya.dīptir.bhavati.iti/(2,6).[182] 2,6: ``susumnaḥ.sūrya.raśmiś.candramā.gandharva''.ity.api.nigamo.bhavati/(2,6) 2,6: sa.api.gaur.ucyate/(2,6) 2,6: atra.āha.gor.amanvata.iti.tad.upariṣṭād.vyākhyāsyāmah/(2,6) 2,6: sarve.api.raśmayo.gāva.ucyante/2,6/[182] 2,7: ``tā.vām.vāstūny.uśmasi.gamadhyai.yatra.gāvas.bhūri.śṛṇgā.ayāsah/ 2,7: atra.āha.tad.uru.gāyasya.vṛsnaḥ.paramam.padam.avabhāti.bhūri/''.tāni.vām.vāstūni.kāmayāmahe.gamanāya.yatra.gāvas.bhūri.śṛṇgā.bahu.śṛṇgāh/(2,7).[186]. 2,7: bhūri.iti.bahuno.nāmadheyam.prabhavati.iti.satah/(2,7).[186] 2,7: śṛṇgam.śrayater.vā.śṛṇāter.vā.śamnāter.vā.śaranāya.udgatam.ivi.vā.śiraso.nirgatam.iti.vā/(2,7).[186] 2,7: ayāso.ayanāh/ 2,7: tatra.tad.uru.gāyasya.visnor.mahā.gateḥ.paramam.padam.parārdhyastham.avabhāti.bhūri/(2,7).[186] 2,7: pādaḥ.padyates.tat.nidhānāt.padam/ 2,7: paśu.pāda.prakṛtiḥ.prabhāga.pādah/ 2,7: prabhāga.pāda.sāmānyād.itarāni.padāni/ 2,7: evam.anyesām.api.sattvānām.saṃdehā.vidyante/ 2,7: tāni.cet.samāna.karmāṇi.samāna.nirvacanāni,.nānā.karmāṇi.cet.nānā.nirvacanāni.yathā.artham.nirvaktavyāni/(2,7).[186] 2,7: iti.imāny.ekaviṃśatiḥ.pṛthivī.nāmadheyāny.anukrāntāni/ 2,7: tatra.nirṛtir.niramanād.ṛcchateḥ.kṛcchra.āpattir.itarā/ 2,7: sā.pṛthivyā.saṃdihyate,.tayor.vibhāgas.tasyāḥ.eṣā.bhavati/2,7/[186] 2,8: ``ya.īm.cakāra.na.so.asya.veda.ya.īm.dadarśa.hiruginnu.tasmāt/ 2,8: sa.mātur.yonā.parivīto.antarbahuprajā.nirṛtim.āviveśa/''.bahu.prajāḥ.kṛcchram.āpadyata.iti.parivrājakā.varṣa.karmā.iti.nairuktāh/(2,8)[188] 2,8: ya.īm.cakāra.iti.karoti.kiratī.saṃdigdhau.varṣa.karmaṇā/ 2,8: na.so.asya.veda.madhyamah/ 2,8: sa.eva.asya.veda.madhyamo.yo.dadarśa.āditya.upahitam.sa.mātṛ6.yoni7.mātṛ.antarikṣam.nirmīyante.asmin.bhūtāni.yonir.antarikṣam.mahān.avayavaḥ.parivīto.vāyunā.ayam.api.itaro.yonir.etasmād.eva.pariyuto.bhavati/ 2,8: bahu.prajā.bhūmim.āpadyate.varṣa.karmaṇā/(2,8)[188-189].($) 2,8: śākapūniḥ.saṃkalpayāṃś.cakre.sarvā.devatā.jānāmi.iti/ 2,8: tasmai.devatā.ubhaya.liṅgā.prādurbabhūva/ 2,8: tām.na.jajñe/ 2,8: tām.papracha.vividisāni.tvā.iti/ 2,8: sā.asmā.etām.ṛcam.ādideśa.eṣā.maddevatā.iti/2,8/[189] 2,9: ``ayam.sa.śiṅkte.yena.gaur.abhīvṛtā.mimāti.māyum.dhvaṃsana.avadhi.śritā/ 2,9: sā.cittibhir.na.hi.cakāra.marttyam.vidyut.bhavantī.prati.vavrim.auhata/''.(2,9)[192] 2,9: ayam.sa.śabdāyate.yena.gaur.abhipravṛttā.mimāti.māyum.śabdam.karoti.māyum.iva.ādityamiti.vā/ 2,9: vāc.eṣā.mādhyamikā.dhvaṃsane.meghe.adhiśritā/ 2,9: sā.cittibhiḥ.karmabhir.nīcair.nikaroti.martttyam.vidyut.bhavantī.pratyūhate.vavrim/ 2,9: vavrir.iti.rūpa.nāma.vṛṇoti.iti.satah/ 2,9: varṣena.pracchādya.pṛthivīm.tat.punar.ādatte/2,9/[192] 2,10: hiranya.nāmāny.uttarāni.pañca.daśa/ 2,10: hiranyam.kasmād,.hriyata.āyamyamānam.iti.vā.hriyate.janāt.janam.iti.vā.hitaramanam.bhavati.iti.vā.hṛdaya.ramanam.bhavati.iti.vā.haryater.vā.syat.prepsā.karmaṇah/(2,10)[194] 2,10: antarikṣa.nāmāny.uttarāni.sodaśa/ 2,10: antarikṣam.kasmād,.antarā.kṣa.antam.bhavaty.antar.ime.iti.vā.śarīreṣv.antar.akṣayam.iti.vā/(2,10)[194] 2,10: tatra.samudra.ity.etat.pārthivena.samudrena.saṃdihyate/(2,10)[194] 2,10: samudraḥ.kasmāt,.samuddravanty.asmād.āpah,.samabhidravanty.enam.āpah,.sammodante.asmin.bhūtāni,.samudako.bhavati,.samunatti.iti.vā/(2,10)[195] 2,10: tayor.vibhāgah/ 2,10: tatra.itihāsam.ācakṣate.devāpiś.ca.ārṣtisenaḥ.śāntanuś.ca.kauravyau.bhrātaru.babhuvatuh,.sa.śantanuḥ.kanīyān.ahisecayām.cakre.devāpis.tapas.pratipede/ 2,10: tataḥ.śāntanas.rājye.dvādaśa.varṣāni.devo.na.vavarśa,.tam.ūcur.brāhmaṇā.adharmas.tvayā.carito.jyestham.bhrātaram.antaritya.abhisecitam.tasmāt.te.devo.na.varṣati.iti/ 2,10: sa.śantanur.devāpim.śiśikṣa.rājyena.tam.uvāca.devāpiḥ.purohitas.te.asāni.yājayāni.ca.tvā.iti/ 2,10: tasya.etad.varṣa.kāma.sūktam/ 2,10: tasya.eṣā.bhavati/ 2,11: ``ārṣtiseno.hotram.ṛṣir.nisīdan.devāpir.deva.sumatim.cikitvān/ 2,11: sa.uttarasmād.adharam.samudram.apo.divyā.asṛjad.varṣyā.abhi/'' 2,11: ārṣtisena.ṛṣṭisenasya.putra.isita.senasya.iti.vā/ 2,11: senā.sa.īśvarā/ 2,11: samāna.gatir.vā,.putraḥ.puru.trāyate.niparanād.vā.nut.narakam.tatas.trāyata.iti.vā,.''.hotram.ṛṣir.nisīdan''.ṛṣir.darśanāt.stomān.dadarśa.ity.aupamanyavas,.tad.yad.enāṃs.tapasyamānān.brahma.svayambhu.abhyānarṣat.ta.ṛṣayo.abhavaṃs.tad.ṛsīnām.ṛṣitvam.iti.vijñāyate/ 2,11: devāpir.devānām.āpti.ā.stuti.ā.ca.pradānena.deva.sumatim.devānām.kalyāṇīm.matim.cikitvāṃs.cetanāvān/ 2,11: sa.uttarasmād.adharam.samudram.uttara.uddhatataro.bhavaty,.adharo.adharah/ 2,11: adho.na.dhāvati.ity.ūrdhva.gatiḥ.pratisiddhā/ 2,11: tasya.uttarā.bhūyase.nirvacanāya/ 2,12: ``yad.devāpiḥ.śantanu4.purohito.hotrāya.vṛtaḥ.kṛpayann.adīdhet/ 2,12: deva.śrutam.vṛṣṭi.vanim.rarāno.bṛhaspatir.vācam.asmā.ayacchat/'' 2,12: śantanuḥ.śam.tano.astu.iti.vā.śam.asmai.tanu.ā.astu.iti.vā/ 2,12: purohitaḥ.pura.enam.dadhati/ 2,12: hotrāya.vṛtaḥ.kṛpāyamāno.anvadhyāyad,.deva.śrutam.devā.enam.śṛṇvanti,.ṛṣṭi.vanim.vṛṣṭi.yācinam.rarānas.rātir.abhyastas,.bṛhaspatir.brahma.āsīt.so.asmai.vācam.ayacchad,.bṛhat.upavyākhyātam/ 2,13: sādhāranāny.uttarāni.so.divaś.ca.ādityasya.ca/ 2,13: yāni.tv.asya.prādhānyena.uparistāt.tāni.vyākhyāsyāmah/ 2,13: ādityaḥ.kasmād,.ādatte.rasān,.ādatte.bhāṣam.jyotiṣām,.ādīpto.bhāṣā.iti.vā.aditeḥ.putra.iti.vā/ 2,13: alpa.prayogam.tv.asya.etad.ārca.abhyāmnāye.sūkta.bhāk.''.sūryam.āditeyam''.aditeḥ.putram/ 2,13: evam.anyāsām.api.devatānām.āditya.pravādāḥ.stutayo.bhavanti.tad.yathā.etat.mitrasya.varuṇasya.aryaman6.dakṣasya.bhagasya.aṃśasya.iti/ 2,13: atha.api.mitrā.varuṇayoh/''.ādityā.dānunaspatī''.dānapatī/ 2,13: atha.api.mitrasya.ekasya/''.pra.samitra.marto.astu.prayasvān.yas.ta.āditya.śikṣati.vratena''.ity.api.nigamo.bhavati/ 2,13: atha.api.varuṇasya.ekasya.''.athā.vayam.āditya.vrate.tava/ 2,13: vratam.iti.karma.nāma.nivṛtti.karma.vārayati.iti.satah,.idam.api.itarad.vratam.etasmād.eva.vṛṇoti.iti.satas,.annam.api.vratam.ucyate.yad.āvṛṇoti.śarīram/ 2,14: svar.ādityo.bhavati,.su.aranah,.su.īranah,.su.ṛtas.rasān,.su.ṛto.bhāṣam.jyotiṣām,.su.ṛtas..bhāṣā.iti.vā.etena.dyaur.vyākhyātā/ 2,14: pṛśnir.ādityo.bhavati,.prāśnuta.enam.varṇa.iti.nairuktāh,.saṃsprastā.rasān,.saṃsprastā.bhāṣam.jyotiṣām,.saṃspṛṣṭo.bhāṣā.iti.vā/ 2,14: dyauh,.saṃspṛṣṭā.jyotiṣ.bhiḥ.punya.kṛdbhiś.ca/ 2,14: nāka.ādityo.bhavati,.netā.rasānām.netā.bhāṣām.jyotiṣām.pranayah/ 2,14: atha.dyauh,.kam.iti.sukha.nāma.tat.pratisiddham.pratisidhyeta/''.na.vā.amum.lokam.jagmuse.kiṃca.nākam/'' 2,14: na.vā.amum.lokam.gatavate.nākam,.punya.kṛto.hy.eva.tatra.gacchanti/ 2,14: gaur.ādityo.bhavati,.gamayati.rasān,.gacchanty.antarikṣe/ 2,14: atha.dyaur.yat.pṛthivī.ā.adhi.dūram.gatā.bhavati.yac.ca.asyām.jyotīṃsi.gacchanti/ 2,14: vistap.ādityo.bhavaty,.āvistas.rasān,.āvisto.bhāṣam.jyotiṣām,.āvisto.bhāṣā.iti.vā/ 2,14: atha.dyaur,.āvistā.jyotiṣ.bhiḥ.punya.kṛt.bhiś.ca/ 2,14: nabhas.ādityas.bhavati,.netā.rasānām,.netā.bhāṣām.jyotiṣām.pranayo.api.vā,.bhana.eva.syād.viparītas,.na.na.bhāti.iti.vā.etena.dyaur.vyākhyātā/ 2,15: raśmi.nāmāny.uttarāni.pañca.daśa,.raśmir.yamanāt,.teṣām.āditaḥ.sādhāranāni.pañca.aśva.raśmibhih/ 2,15: diś.nāmāny.uttarāny.astau/ 2,15: diśaḥ.kasmād,.diśater.āsadanād.api.vā.abhyaśanāt/ 2,15: tatra.kāsthāḥ.ity.etad.anekasya.api.sattvasya.nāma.bhavati/ 2,15: kāsthā.diśo.bhavanti,.krāntvā.sthitā.bhavanti/ 2,15: kāsthā.upadiśo.bhavanti,.itaretaram.krāntvā.sthitā.bhavanty/ 2,15: ādityo.api.kāsthā.ucyate,.krāntvā.sthito.bhavati/ 2,15: āji.anto.api.kāsthā.ucyate,.krāntvā.sthitas.bhavati/ 2,15: āpo.api.kāsthā.ucyante,.krāntvā.sthitā.bhavanti.iti.sthāvarānām/ 2,16: ``atiṣṭhantīnām.aniveśanānām.kāsthānām.madhye.nihitam.śarīram/ 2,16: vṛtrasya.ninyam.vicaranty.āpo.dīrgham.tamas.āśayad.indra.śatruh/'' 2,16: ``atiṣṭhantīnām''.aniviśamānānām.ity.asthāvarānām.kāsthānām.madhye.''.nihitam.śarīram''.meghah/ 2,16: śarīram.śarīram($).śṛṇāteḥ.śamnāter.vā/ 2,16: vṛtrasya.ninyam.nirṇāmam.vicaranti.vijānanty.āpa.iti/ 2,16: dīrgham.drāghates.tamas.tanoteh/ 2,16: āśayat.āśeteh/ 2,16: indra.śatrur.indro.asa.śamayitā.vā.śātaitā.vā.tasmād.indra.śatruh/ 2,16: tat.ko.vṛtras,.megha.iti.nairuktās,.tvāstro.asura.ity.aitihāsikā/ 2,16: apāmm.ca.jyotiṣaś.ca.miśrī.bhāva.karmaṇo.varṣa.karma.jāyate,.tatra.upamā.arthena.yuddha.varṇā.bhavanti/ 2,16: ahivat.tu.khalu.mantra.varṇā.brāhmaṇa.vādāś.ca/ 2,16: vivṛddhi.ā.śarīrasya.srotāṃsi.nivārayām.cakāra,.tasmin.hate.prasasyandira.āpas,.tad.abhivādinī.eṣā.ṛc.bhavati/ 2,17: ``dāsa.patnīr.ahi.gopā.atiṣṭhan.niruddhā.āpaḥ.paninā.iva.gāvah/ 2,17: apām.bilam.apihitam.yad.āsīd.vṛtram.jaghanvām.apa.tad.vavāra/'' 2,17: dāsa.patnīr.dāsa.adhipatnī.o,.dāso.dasyater.upadāsayati.karmāṇy.ahi.gopā.atiṣṭhan.ahinā.guptāh/ 2,17: ahir,.ayanād,.ety.antarikṣe.ayam.api.itaro.ahir.etasmād.eva($),.nirhrasita.upasarga.āhantiti/ 2,17: ``niruddhā.āpaḥ.ahinā.iva.gāvah/''.panir.vanij.bhavati,.paniḥ.pananād,.vanij.panyam.nenekti/ 2,17: ``apām.bilam.apihitam.yad.āsīt/''.bilam.bharam.bhavati,.bibharteh/ 2,17: ``vṛtram.jaghnivān.apa.vavāra.(tad)/''.vṛtro.vṛṇoter.vā.vartater.vā.vardhati.vā/ 2,17: yad.avṛṇot.tad.vṛtrasya.vṛtratvam.iti.vijñāyate/ 2,17: yad.avartata.tad.vṛtrasya.vṛtratvam.iti.vijñāyate/ 2,17: yad.avardhata.tad.vṛtrasya.vṛtratvam.iti.vijñāyate/ 2,18: rātri.nāmāny.uttarāni.trayoviṃśatih/ 2,18: rātriḥ.kasmāt,.praramayati.bhūtāni.naktam.cārīny,.uparamayati.itarāni.dhruvīkaroti,.rāter.vā.syād.dāna.karmaṇah,.pradīyante.asyām.avaśyāyāh/ 2,18: usas.nāmāny.uttarāni.sodaśa/ 2,18: usas1.kasmād,.ucchati.iti.satyā/ 2,18: rātrer.aparaḥ.kālas,.tasyā.eṣā.bhavati/ 2,19: ``idam.śrestham.jyotiṣām.jyotiṣ.āgāt.citraḥ.praketo.ajanista.vibhvā/ 2,19: yathā.prasūtā.savitṛ6.savāya.evā.rātri.usase.yonim.āraik/'' 2,19: ``idam.śrestham.jyotiṣām.jyotiṣ''.āgamat.citram.praketanam.prajñā.tatam.ajanista.vibhūta.tamam.''.yathā.prasūtā.savitṛ6''.prasavāya.rātrir.ādityasya.evam.rātri.usase.yonim.aricat.sthānam/ 2,19: strī.yonir,.abhiyuta.enām.garbhah/ 2,19: tasyā.eṣā.aparā.bhavati/ 2,20: ``ruśadvatsā.ruśatī.śvetyā.āgād.āraik.u.kṛsnā.sadanāny.asyāh/ 2,20: samāna.bandhū.amṛte.anūcī.dyāvā.varṇaṃś.carata.āmināne/'' 2,20: ruśat.vatsā.sūrya.vatsā,.ruśad.iti.varṇa.nāma,.rocater.jvalati.karmaṇah/ 2,20: sūryam.asyā.vatsam.āha,.sāhacaryād.rasa.haranād.vā/ 2,20: ``ruśatī.śvetyāgāt/''.śvetyā.śvetater.aricat.kṛsnā.sadanāy.asyāḥ.kṛsna.varṇā.rātrih/ 2,20: kṛsnam.kṛsyater.nikṛṣṭo.varṇah/ 2,20: atha.ene.saṃstauti.samāna.bandhū.samāna.bandhana1d.amṛta1d.amarana.dharmānāv,.anūcī.anūcyāv.iti.itaretaram.abhipretya,.''.dyāvā.varṇaṃś.caratas''.te.eva.dyāvau,.dyotanād/ 2,20: api.vā.dyāvā.caratas.tayā.saha.caratas.iti.syād/ 2,20: āmināne.āminvāne.anyonyasya.adhyātmam.kurvāne/ 2,20: ahar.nāmāny.uttarāni.dvādaśa/ 2,20: ahar.kasmād.upāharanty.asmin.karmāṇi/ 2,20: tasya.eṣa.nipātas.bhavati.vaiśvānarīyāyām.ṛci/ 2,21: ``ahar.ca.kṛsnam.ahar.arjunaṃś.ca.vivartete.rajasī.vedyābhih/ 2,21: vaiśvānaro.jāyamāno.na.rājā.avātirat.jyotiṣā.agnis.tamāṃsi/'' 2,21: ahar.ca.kṛsnam.rātriḥ.śuklaṃś.ca.ahar.arjunam.vivartete.rajasī.vedyābhir.veditavyābhiḥ.pravṛttibhir,.vaiśvānaro.jāyamāna.iva.udyann.ādityaḥ.sarveṣām.jyotiṣām.rājā.avāhann.agnir.jyotiṣā.tamāṃsi/ 2,21: megha.nāmāny.uttarāni.triṃśat/ 2,21: meghaḥ.kasmāt,.mehati.iti.satah/ 2,21: ā.upara.upala.ity.etebhyām.sādhāranāni.parvata.nāmabhih/ 2,21: upara.upalo.meghas.bhavaty,.uparamante.asminn.abhrāny,.uparatā.api.iti.vā,.teṣām.eṣā.bhavati/ 2,22: ``devānām.mānā7.prathamā.atiṣṭhan.kṛṇtatrād.eṣām.uparā.udāyan/ 2,22: trayas.tapanti.pṛthivīm.anūpā.dvā.bṛbūkam.vahataḥ.purīsam/'' 2,22: devānām.nirmāne.prathamā.atiṣṭhan.mādhyamakā.deva.ganāh/ 2,22: prathama.iti.mukhya.nāma,.pratamas.bhavati/ 2,22: kṛṇtatram.antarikṣam.vikartanam.meghānām/ 2,22: vikartanena.meghānām.udakam.jāyate/ 2,22: trayas.tapanti.pṛthivīm.anūpāh/ 2,22: parjanyo.vāyur.ādityaḥ.śīta.usna.varṣair.oṣashīḥ.pācayanti,.anūpā.anuvapanti.lokānt.svena.svena.karmaṇā/ 2,22: ayam.api.itaro.anūpa.etasmād.eva.anūpyata.udakena,.api.vā.[āpnoteh].anvāp.iti.syād.yathā.prāk.iti/ 2,22: tasya.anūpa.iti.syād.yathā.prācīnam.iti/ 2,22: dvā.bṛbūkam.bahataḥ.purīsam/ 2,22: vāyu.ādityā.udakam/ 2,22: bṛbūkam.ity.udaka.nāma,.bravīter.vā.śabda.karmaṇo.bhraṃśater.vā/ 2,22: purīsam.pṛṇāteḥ.pūrayater.vā/ 2,23: vāc.nāmāny.uttarāni.sapta.pañcāśat/ 2,23: vāc.kasmād,.vaceh/ 2,23: tatra.sarasvatī.ity.etasya.nadīvad.devatāvat.ca.nigamā.bhavanti.tad.yad.devatāvad.uparistāt.tad.vyākhyāsyāmah/ 2,23: atha.etat.nadīvat/ 2,24: ``iyam.śusmebhir.bisakhā.iva.arujat.sānu.girīnām.tavisebhir.ūrmibhih/ 2,24: pārāvataghnīm.avase.suvṛktibhiḥ.sarasvatīm.iva.asema.dhītibhih/'' 2,24: iyam.śusmaiḥ.śosanaiḥ.śusmam.iti.bala.nāma,.śosayati.iti.sato/ 2,24: bisam.biṣyater.bhedana.karmaṇo.vṛddhi.karmaṇo.vā/ 2,24: sānu.samuchritam.bhavati.samunnunnam.iti.vā/ 2,24: mahat.bhir.ūrmibhih/ 2,24: pārāvataghnīm.pārāvāraghātinīm,.pāram.param.bhavaty.avāram.avaram.avanāya.supravṛktibhiḥ.śobhanābhiḥ.stutibhiḥ.sarasvatīm.nadīm.karmabhiḥ.paricarema/ 2,24: udaka.nāmāny.uttarāny.ekaśatam/ 2,24: udakam.kasmāt,.unatti.iti.satah/ 2,24: nadī.nāmāny.uttarāni.sapta.triṃśat/ 2,24: nadī.aḥ.kasmāt,.nadanā.imā.bhavanti.śabdavatyah/ 2,24: bahulam.āsām.naighaṇṭukam.vṛttam.āścaryam.iva.prādhānyena/ 2,24: tatra.itihāsam.ācakṣate,.viśvāmitra.ṛṣiḥ.sudāsaḥ.paijavanasya.purohito.babhūba/ 2,24: viśvāmitraḥ.sarva.mitraḥ.sarvam.saṃsṛtam,..sudās.kalyāṇa.dānah,.paijavanaḥ.pijavanasya.putrah,.pijavanaḥ.punaḥ.spardhanīya.javo.vā.amiśrībhāva.gatir.vā/ 2,24: sa.votta,.gṛhītvā.vipāṭ.śutudrī.oḥ.sambhedam.āyayāv.anuyayur.itare/ 2,24: sa.viśvāmitro.nadīs.tustāva,.gādhā.bhavata.ity.api.dvivat.api.bahuvat.tad.yad.dvivat.uparistāt.tad.vyākhyāsyāmo.atha.etad.bahuvat/ 2,25: ``ramadhvam.me.vacase.somyāya.ṛtāvarīr.upa.muhurtam.evaih/ 2,25: pra.sindhum.acchā.bṛhatī.manīsā.avasyur.ahve.kusikasya.sūnuh/'' 2,25: uparamadhvam.me.vacase.somyāya.soma.sampādine,.ṛtāvarīr.ṛtavatya/ 2,25: ṛtam.ity.udaka.nāma.praty.ṛtam.bhavati/ 2,25: muhūrtam.evair.ayanair.avanair.vā/ 2,25: muhūrto.muhur.ṛtur,.ṛtur.arter.gati.karmaṇo,.muhur.mūdha.iva.kālas.yāvad.abhīkṣnam.ca.iti/ 2,25: abhīkṣnam.abhikṣanam.bhavati,.kṣanaḥ.kṣanoteḥ.prakṣnutaḥ.kālah/ 2,25: kālaḥ.kālayater.gati.karmaṇah/ 2,25: prābhihvayāmi.sindhum.bṛhatyā.mahatyā.manīsayā,.manasa.īsayā.stuti.ā.prajñayā.vā,.avanāya.kuśikasya.sūnuh/ 2,25: kuśikas.rājā.babhūva,.krośateḥ.śabda.karmaṇah,.kraṃśater.vā.syāt.prakāśayati.karmaṇaḥ.sādhu.vikrośayitā.arthānām.iti.vā/ 2,25: nadī.aḥ.pratyūcuh/ 2,26: ``indro.asmān.aradad.vajra.bāhur.apāhan.vṛtram.paridhim.nadīnām/ 2,26: devo.anayat.savitā.supānis.tasya.vayam.prasave.yāma.ūrvīh/'' 2,26: indro.asmān.aradad.vajra.bāhur,.radatiḥ.khanati.karmā/ 2,26: apāhan.vṛtram.paridhim.nadīnām.iti.vyākhyātam/ 2,26: devo.anayat.savitā.supāniḥ.kalyāṇa.pānih/ 2,26: pāniḥ.panāyateḥ.pūjā.karmaṇah,.pragṛhya.pānī.devān.pūjayanti/ 2,26: tasya.vayam.prasave.yāma.urvīh/ 2,26: urvī.aḥ.ūrṇoter.vṛṇoter.ity.aurṇavābhah/ 2,26: pratyākhyāya.antata.āśuśruvuh/ 2,27: ``ā.te.kāras.śṛṇavāmā.vacāṃsi.yayātha.dūrād.anasā.rathena/ 2,27: ni.te.naṃsai.pīpyānā.iva.yoṣā.maryāyā.iva.kanyā.śaśvacai.te/'' 2,27: āśṛṇavāma.te.kāro.vacanāni,.yāhi.dūrād.anasā.ca.rathena.ca,.ninamāma.te.pāyayamānā.iva.yoṣā.putram,.maryāyā.iva.kanyā.parisvajanāya.ninamā.iti.vā/ 2,27: aśva.nāmāny.uttarāni.sadviṃśatih/ 2,27: teṣām.astā.uttarāni.bahuvat/ 2,27: aśvaḥ.kasmād,.aśnute.adhvānam,.mahā.aśano.bhavati.iti.vā/ 2,27: tatra.dadhikrā.ity.etad.dadhatkrāmati.iti.vā.dadhat.krandati.iti.vā.dadhad.ākārī.bhavati($).iti.vā/ 2,27: tasya.aśvavad.devatāvat.ca.nigamā.bhavanti/ 2,27: tad.yad.devatāvad.uparistāt.tad.vyākhyāsyāmo.atha.etad.aśvavat/ 2,28: ``uta.sya.vājī.kṣipanim.turanyati.grīvāyām.baddho.apikakṣa.āsani/ 2,28: kratum.dadhikrā.anu.saṃtavītvat.pathām.aṅkāṃsy.anvāpanīphanat/'' 2,28: api.sa,.vājī.vejanavān,.kṣepanam.anu,.tūrṇam.aśnute.adhvānam,.grīvāyām.baddhas,.grīvā.girater.vā.gṛṇāter.vā.gṛhṇāter.vā,.apikakṣa.āsani.iti.vyākhyātam/ 2,28: kratum.dadhikrāḥ.karma.vā.prajñām.vā.anusaṃtavītvat/ 2,28: tanoteḥ.pūrvayā.prakṛti.ā.nigamah/ 2,28: pathām.aṅkāṃsi.pathām.kutilāni,.panthāḥ.patater.vā.padyater.vā.panthater.vā/ 2,28: aṅko.añcater.āpanīphanat.iti.phanateś.carkarīta.vṛttam/ 2,28: daśa.uttarāny.ādista.upayojanāni.ity.ācakṣate.sāhacarya.jñānāya/ 2,28: jvalati.karmāṇa.uttare.dhātu1p.ekādaśa/ 2,28: tāvanty.eva.uttarāni.jvalato.nāmadheyāni.nāmadheyāni/ 3,1: karma.nāmāny.uttarāni.sadviṃśatih/ 3,1: karma.kasmāt,.kriyata.iti.satah/ 3,1: apatya.nāmāny.uttarāni.pañcadaśa/ 3,1: apatyam.kasmād,.apatatam.bhavati.na.anena.patati.iti.vā/ 3,1: tad.yathā.janayitṛ6.prajā.evam.arthīye.ṛcā.udāhariṣyāmah/ 3,2: ``parisadyam.hy.aranasya.rekno.nityasya.rāyaḥ.patayaḥ.syāma/ 3,2: na.śeso.agni8.anya.jātam.asty.acetānasya.mā.patho.vi.dukṣah/'' 3,2: parihartavyam.hi.na.upasartavyam.aranasya.reknnas,.arano.apārṇas.bhavati/ 3,2: rekna.iti.dhana.nāma,.ricyate.prayatah/ 3,2: nityasya.rāyaḥ.patayaḥ.syāma.pitryasya.iva.dhanasya/ 3,2: na.śesas.agni8.anya.jātam.asti/ 3,2: śesa.ity.apatya.nāma,.śiṣyate.prayatas,.acetayamānasya.tat.pramattasya.bhavati.mā.naḥ.patho.vidūdusa.iti.tasya.uttarā.bhūyase.nirvacanāya/ 3,3: ``na.hi.grabhāya.aranaḥ.suśevo.anya.udaryo.manasā.mantavā.u/ 3,3: adhā.cid.okaḥ.punarit.sa.ety.ā.no.vājī.abhīsāl.etu.navyah/''.[249] 3,3: na.hi.grahītavyo.aranah,.susukhatamo.apy.anya.udaryas,.manasā.api.na.mantavyo.mama.ayam.putra.ity/[249] 3,3: atha.sa.okaḥ.punar.eva.tad.eti.yata.āgato.bhavaty/[249] 3,3: okas.iti.nivāsa.nāma.ucyate/[249] 3,3: etu.no.vājī.vejanavān,.abhisahamānaḥ.sapatnān.nava.jātaḥ.sa.eva.putra.iti/[249] 3,3: atha.etām.duhitṛ.dāyādya(loc.).udāharanti/[249] 3,4: ``śāsad.vahnir.duhitur.naptyam.gād.vidvān.ṛtasya.dīdhitim.saparyan/ 3,4: pitā.yatra.duhituḥ.sekam.ṛṇjant.sam.śagmyena.manasā.dadhanve/''.[250] 3,4: praśāsti.vodhā.saṃtāna.karmane.duhitṛ6.putra.bhāvam/[250] 3,4: duhitā.durhitā.dūre.hitā.dogdher.vā/[250] 3,4: naptāram.upāgamad.dauhitram.pautram.iti/[250] 3,4: vidvān.prajanana.yajñasya.retaso.vā.aṅgāt.aṅgāt.sambhūtasya.hṛdayād.adhijātasya.mātṛ7.praty.ṛtasya.vidhānam.pūjayan/[250-251] 3,4: aviśesena.mithunāḥ.putrā.dāyādā.iti/[251] 3,4: tad.etad.ṛc.ślokābhyām.abhyuktam/[251] 3,4: aṅgād.aṅgāt.sam.bhavasi.hṛdayād.adhijāyase/ 3,4: ātmā.vai.putra.nāmā.asi.sa.jīva.śaradaḥ.śatam/ 3,4: iti/[251] 3,4: aviśesena..putrānām.dāyo.bhavati.dharmatah/ 3,4: mithunānām.visarga.ādi7.manuḥ.svāyambhuvo.abravīt/[251] 3,4: na.duhitāp.iti.eke/ 3,4: tasmāt.pumān.dāyādo.adāyādā.strī.iti.vijñāyate/[251] 3,4: tasmāt.striyam.jātām.parāsyanti.na.pumāṃsam.iti.ca/[251] 3,4: strīnām.dāna.vikraya.atisargā.vidyante.na.puṃsah/[251] 3,4: puṃso.apy.eke,.śaunahśepe.darśanāt/[251] 3,4: abhrātṛmatī.vāda.ity.aparam/[251] 3,4: amūryā.yanti.jāmayaḥ.sarvā.lohita.vāsasah/ 3,4: abhrātara.iva.yoṣās.tiṣṭhanti.hata.vartmanah/[251] 3,4: abhrātṛkā.iva.yoṣās.tiṣṭhanti.saṃtāna.karmane.pinda.dānāya.hata.vartmāna.ity.abhrātṛkāyā.anirvāha.aupamikah/[252] 3,4: tasya.uttarā.bhūyase.nirvacanāya/[252] 3,5: ``abhrātā.iva.puṃsa.eti.pratīcī.gartārug.iva.sanaye.dhanānām/ 3,5: jāyā.iva.patya.uśatī.suvāsā.usā.hasrā.iva.nirinīte.apsah/''.[257] 3,5: abhrātṛkā.iva.puṃsaḥ.pitṝṇ.ety.abhimukhī.saṃtāna.karmane.pinda.dānāya.na.patim.garta.ārohinī.iva.dhana.lābhāya.dākṣinājī/[1\257] 3,5: gartaḥ.sabhā.sthānur,.gṛṇāteḥ.satya.saṃgaro.bhavati,.tam.tatra.yā.aputrā.sā.ārohati.tām.tatra.akṣair.āghnanti.sā.riktham.labhate/[257-258] 3,5: śmaśāna.sañcayo.api.garta.ucyate.puruter.apagūrṇo.bhavati/[258] 3,5: śmaśānam.śmaśamanam.śma.śarīram.śarīram.śṛṇāteḥ.śamnāter.vā/[258] 3,5: śmaśru.loma.śmani.śritam.bhavati/ 3,5: loma.lunāter.vā.līyater.vā/[258] 3,5: ``na.uparasya.āviskuryād.yad.uparasya.āviskuryād.gartesthāḥ.syāt.pramāyuko.yajamāna''.ity.api.nigamo.bhavati/[258] 3,5: ratho.api.garta.ucyate.gṛṇāteḥ.stuti.karmaṇah/[258] 3,5: stutatamam.yānam/''.ā.rohatho.varuṇa.mitra.gartam''.ity.api.nigamo.bhavati/[258] 3,5: jāyā.iva.pati.e.kāmayamānā.suvāsā.ṛtu.kālesu.usā.hasanā.iva.dantān.vivṛṇute.rūpānī.iti.catasra.upamāh/[258] 3,5: ``na.abhrātrīm.upayaccheta.tokam.hy.asya.tad.bhavati''.ity.abhrātṛkāyā.upayamana.pratiṣedhaḥ.pratyakṣah/[258] 3,5: pitṛ6.ca.putrabhāvam/[258] 3,5: pitā.yatra.duhitṛ6.aprattāyā.retas.sekam.prārjayati.saṃdadhāty.ātmānam.saṃgamena.manasā.iti/[258] 3,5: atha.etām.jāmyā.riktha.pratiṣedha.udāharanti.jyestham.putrikāyā.ity.eke/[258] 3,6: ``na.jāmaye.tānvo.riktham.āraik.cakāra.garbham.sanitur.nidhānam/ 3,6: yadī.mātaro.janayanta.vahnim.anyaḥ.kartā.sukṛtor.anya.ṛṇdhan/''..[265] 3,6: na.jāmi4.bhagini.ai.jāmir.anye.asyām.janayanti.jām.apatyam,.jamater.vā.syād.gati.karmaṇo.nirgamana.prāyā.bhavati/.[265] 3,6: tānva.ātmajaḥ.putras.riktham.prāricat.prādāt,.cakāra.enām.garbha.nidhānīm.sanitur.hasta.grāhasya/.[265] 3,6: yadi.ha.mātāp.ajanayanta.vahnim.putram.avahnim.ca.striyam,.anyataraḥ.saṃtāna.kartā.bhavati.pumān,.dāyādo.anyataras,.ardhayitvā.jāmiḥ.pradīyate.parasmai/[265] 3,7: manuṣya.nāmāny.uttarāni.pañcaviṃśatir/[266] 3,7: manuṣyāḥ.kasmāt,.matvā.karmāṇi.sīvyanti,.manasyamānena.sṛṣṭā,.manasyatiḥ.punar.manasvī.bhāve,.manor.apatyam.manuso.vā/[266] 3,7: tatra.pañca.janā.ity.etasya.nigamā.bhavanti/[266] 3,8: ``tad.adya.vācaḥ.prathamam.masīya.yena.asurān.abhi.devā.asāma/ 3,8: ūrjāda.uta.yajñiyāsaḥ.pañca.janā.mama.hotram.jusadhvam/''.[267] 3,8: tad.adya.vācaḥ.paramam.mansīya.yena.asurān.abhibhavema.devāh/[267] 3,8: asurā.asuratā.sthānesv,.astā.sthāna5bhya.iti.vā/[267] 3,8: api.vā.asur.iti.prāna.nāma,.astaḥ.śarīre.bhavati.tena.tadvantaḥ.[asurāḥ.ṭ]/[267] 3,8: sor[abl..of.su:.praśasta.nāman].devān.asṛjata.tat.surānām.suratvam,.asor.asurān.asṛjata.tad.asurānām.asuratvam.iti.vijñāyate/[267] 3,8: .ūrjāda.uta.yajñiyāsah/ 3,8: anna.adāś.ca.yajñiyāś.ca/[267] 3,8: ūrj.ity.anna.nāma,.ūrjayati.iti.satah,.pakvam.supravṛknam.iti.vā/[267] 3,8: pañcajanā.mama.hotram.jusadhvam/ 3,8: gandharvāḥ.pitā.devā.asurā.rakṣāaṃsi.ity.eke/[267] 3,8: catvāro.varṇā.nisādaḥ.pañcama.ity.aupamanyavah/[267] 3,8: nisādaḥ.kasmāt,.nisadano.bhavati,.nisannam.asmin.pāpakam.iti.nairuktāh/[267] 3,8: ``yat.pāñcajanyayā.viśā/ 3,8: pañcajanīnayā.viśā/[268] 3,8: pañca.pṛktā.saṅkhyā.strī.puṃs.napuṃsakeṣv.aviśistā/[268] 3,8: bāhu.nāmāny.uttarāni.dvādaśa/[268] 3,8: bāhū.kasmāt,.prabādhata.ābhyām.karmāṇi/[268] 3,8: aṅguli.nāmāny.uttarāni.dvāviṃśatih/[268] 3,8: aṅgulayaḥ.kasmād,.agra.gāminyo.bhavanti.iti.vā.agra.gālinyo.bhavanti.iti.vā.agra.kārinyo.bhavanti.iti.vā.agra.sārinyo.bhavanti.iti.vā.aṅkanā.bhavanti.iti.vā.añcanā.bhavanti.iti.vā.api.vā.abhyañcanād.eva.syuh/[268] 3,8: tāsām.eṣā.bhavati/[268] 3,9: ``daśa.avanibhyo.daśa.kakṣya5bhy0.daśa.yoktra.bhyo.daśa.yojana5bhyah/ 3,9: daśa.abhīśubhyo.arcata.ajara5bhyo.daśa.dhuro.daśa.yuktā.vahadbhyah/''.[272] 3,9: avanayo.anulayo.bhavanty.avanti.karmāṇi/[273] 3,9: kakṣyāḥ.prakāśayanti.karmāṇi/[273] 3,9: yoktrāni.yojanāni.iti.vyākhyātam/[273] 3,9: abhīśu1p.abhyaśnuvate.karmāṇi/[273] 3,9: ``daśa.dhuro.daśa.yuktā.vahadbhyah/''.[273] 3,9: dhūr.dhūrvater.vadha.karmaṇah,.iyam.api.itarā.dhūr.etasmād.eva,.vihanti.vaham[shoulder],.dhārayater.vā/[273] 3,9: kānti.karmāṇa.uttare.dhātu1p.astādaśa/[273] 3,9: anna.nāmāny.uttarāny.astāviṃśatih/[273] 3,9: annam.kasmād,.ānatam.bhūta5bhyas,.atter.vā/[273] 3,9: atti.karmāṇa.uttare.dhātu1p.daśa/[273] 3,9: bala.nāmāny.uttarāny.astāviṃśatih/[273] 3,9: balam.kasmād,.balam.bharam.bhavati,.bibharteh/[273] 3,9: dhana.nāmāny.uttarāny.astāviṃśatir.eva/[273] 3,9: dhanam.kasmāt,.hinoti.iti.satah/[273] 3,9: go.nāmāny.uttarāni.nava/[273] 3,9: krudhyati.karmāṇa.uttare.dhātu1p.daśa/[273] 3,9: krodha.nāmāny.uttarāny.ekādaśa/[273] 3,9: gati.karmāṇa.uttare.dhātu1p.dvāviṃśaśatam/[273] 3,9: kṣipra.nāmāny.uttarāni.sadviṃśatih/[273] 3,9: kṣipram.kasmāt,.saṅkṣipto.vikarṣah/[273] 3,9: antika.nāmāny.uttarāny.ekādaśa/[273] 3,9: antikam.kasmād,.ānītam.bhavati/[273] 3,9: saṃgrāma.nāmāny.uttarāni.satcatvāriṃśat/[273] 3,9: saṃgrāmaḥ.kasmāt,.saṃgamanād.vā.saṃgaranād.vā.saṃgatau.grāmāv.iti.vā/[273] 3,9: tatra.khala.ity.etasya.nigamā.bhavanti/[273] 3,10: ``abhi.idam.ekam.eko.asmi.nissād.abhī.dvā.kim.u.trayaḥ.karaṇti/ 3,10: khale.na.parṣān.prati.hanmi.bhūri.kim.mā.nindanti.śatravo.anindrāh/''.[278] 3,10: abhibhavāmi.idam.ekam.eko.asmi,.nihsahamānaḥ.sapatnān.abhibhavāmi,.dvau.kim.mā.trayaḥ.kurvanti/[278] 3,10: eka.itā.saṅkhyā.dvau.drutatarā.saṅkhyā.trayas.tīrṇatamā.saṅkhyā.catvāraś.calitatamā.saṅkhyā.astāv.aśnoter.nava.na.vananīyā.na.avāptā.vā.daśa.dastā.dṛṣṭa.arthā.vā/[278] 3,10: viṃśatir.dvir.daśataḥ.śatam.daśadaśataḥ.sahasram.sahasvad.ayutam.niyutam.prayutam.tat.tad.abhyastam/[278] 3,10: ambudas.megho.bhavaty.aranam.ambu.taddo.ambudo.ambumat.bhāti.iti.vā.ambumad.bhavati.iti.vā,.sa.yathā.mahān.bahur.bhavati.varṣaṃs.tad.iva.arbudam/[279] 3,10: ``khale.na.parṣān.prati.hanmi.bhūri/''.[279] 3,10: khala.iva.parṣān.pratihanmi.bhūri,.khala.iti.saṃgrāma.nāma.khalater.vā.skhalater.vā/[279] 3,10: ayam.api.itaraḥ.khala.etasmād.eva,.samāskanno.bhavati/[279] 3,10: ``kim.mā.nindanti.śatravo.anindrāh/''.ya.indram.na.vividur,.indras.hy.aham.asmy.anindrā.itara.iti.vā/[279] 3,10: vyāpti.karmāṇa.uttare.dhātu1p.daśa/[279] 3,10: tatra.dve.nāmanī.ākṣāna.āśnuvāna.āpāna.āpnuvānah/[279] 3,10: vadha.karmāṇa.uttare.dhātu1p.trayastriṃśat/[279] 3,10: tatra.viyāta.ity.etad.viyātayata.iti.vā.viyātaya.iti.vā/[279] 3,10: ``ākhandala.prahūyase''.ākhandayitṛ8/ 3,10: khandam.khandayateh/[279] 3,10: taḷit.ity.antika.vadhayoḥ.saṃsṛṣṭa.karma.tāḍayati.iti.satah/[279] 3,11: ``tvayā.vayam.suvṛdhā.brahmanaspati8.spārhā.vasum.manuṣyā.dadīmahi/ 3,11: yā.no.dūre.taḷito.yā.arātayo.abhi.santi.jambhayā.tā.anapnasah/[283] 3,11: tvayā.vayam.suvardhayitrā.brahmanaspati8.spṛhanīyāni.vasūni.manuṣya4bhya.ādadīmahi,.yāś.ca.no.dūre.taḷito.yāś.ca.antike.arātayaḥ.adāna.karmaṇo.vā.adāna.prajñā.vā/[284] 3,11: jambhaya.tāa.anapnaso.apra.iti.rūpa.nāma.āpnoti.iti.satah/[284] 3,11: vidyut.taḷid.bhavati.iti.śākapūniḥ.sā.hy.avatāḍayati.dūrāc.ca.dṛśyate.api.tv.idam.antika.nāma.eva.abhipretam.syāt/[284] 3,11: ``dūre.cit.san.taḷit.iva.ati.rocase.''..dūre.api.sann.antika.iva.saṃdṛśyasa.iti/[284] 3,11: vajra.nāmāny.uttarāny.astādaśa/[284] 3,11: vajraḥ.kasmāt,.varjayati.iti.satas/[284] 3,11: tatra.kuts.ity.etat.kṛṇtater.ṛṣiḥ.kutso.bhavati.kartā.stomānām.ity.aupamanyavas/[284] 3,11: atra.apy.asya.vadha.karma.eva.bhavati.tat.sakha.indraḥ.śusnam.jaghāna.iti/[284] 3,11: aiśvarya.karmāṇa.uttare.dhātu1p.catvārah/[284] 3,11: īśvara.nāmāny.uttarāni.catvāri/[284] 3,11: tatra.ina.ity.etat.sanita.aiśvaryena.iti.vā.sanitam.anena.aiśvaryam.iti.vā/[284] 3,12: ``yatrā.suparṇā.amṛtasya.bhāgam.animesam.vidathā.abhisvaranti/ 3,12: ino.viśvasya.bhuvanasya.gopāḥ.sa.mā.dhīraḥ.pākam.atra.ā.viveśa/''.[287] 3,12: yatra.suparṇāḥ.supatanā.āditya.raśmayaḥ.amṛtasya.bhāgam.udakasya.animisantas.vedanena.abhisvaranti.iti.vā.abhiprayanti.iti.vā/[287] 3,12: īśvaraḥ.sarvesām.bhūtānām.gopāyitā.ādityaḥ.sa.mā.dhīraḥ.pākam.atra.āviveśa.iti.dhīro.dhīmān.pākaḥ.paktavyo.bhavati.vipakva.prajña.āditya.ity.upanisad.varṇo.bhavati.ity.adhidaivatam/[287] 3,12: atha.adhyātmam.yatra.suparṇāḥ.supatanāni.indriyāny.amṛtasya.bhāgam.jñānasya.animisanto.vedanena.abhisvaranti.iti.vā.abhiprayanti.iti.vā/[287] 3,12: īśvaraḥ.sarvesām.indriyānām.gopāyitā/[287] 3,12: ātmā.sa.mā.dhīraḥ.pākam.atra.āviveśa.iti.dhīro.dhīmān.pākaḥ.paktavyas.bhavati.vipakvaprajña.ātmā.ity.ātma.gatim.ācaṣṭe/[287] 3,13: bahu.nāmāny.uttarāni.dvādaśa/ 3,13: bahu.kasmāt.prabhavati.iti.satah/[290] 3,13: hrasva.nāmāny.uttarāny.ekādaśa/ 3,13: hrasvo.hrasateh/[290] 3,13: mahat.nāmāny.uttarāni.pañca.viṃśatih/[290] 3,13: mahān.kasmāt,.mānena.anyān.jahāti.iti.śākapūnir.mahanīyas.bhavati.iti.vā/[290] 3,13: tatra.vavakṣitha.vivakṣasa.ity.ete.vakter.vā.vahater.vā.sābhyāsāt/[290] 3,13: gṛha.nāmāny.uttarāni.dvāviṃśatih/[290] 3,13: gṛhāḥ.kasmād.gṛhṇanti.iti.satām/[290] 3,13: paricarana.karmāṇa.uttare.dhātu1p.daśa/[290] 3,13: sukha.nāmāny.uttarāni.viṃśatih/[290] 3,13: sukham.kasmāt,.suhitam.kha4bhyaḥ.kham.punaḥ.khanateh/[290] 3,13: rūpa.nāmāny.uttarāni.sodaśa/ 3,13: rupam.rocateh/[290] 3,13: praśasya.nāmāny.uttarāni.daśa/[290] 3,13: prajñā.nāmāny.uttarāny.ekādaśa/[290] 3,13: satya.nāmāny.uttarāni.sas1/ 3,13: satyam.kasmāt,.satsu.tāyate.tat.prabhavam.bhavati.iti.vā/[290] 3,13: astā.uttarāni.padāni.paśyati.karmāṇah/[290] 3,13: uttare.dhātu1p.cāyati.prabhṛtīni.ca.nāmāny.āmiśrāni/[290].(($).Cf..ṇir.11,5,.) 3,13: nava.uttarāni.padāni.sarva.pada.samāmnāyāya/[290] 3,13: atha.ata.upamāh/ 3,13: yad.atat.tat.sadṛśam.iti.gārgya,.tad.āsām.karma.[sa.āsām.upamānām.arthaḥ.ḍ.295]/[290] 3,13: jyāyasā.vā.gunena.prakhyātatamena.vā.kanīyāṃsam.vā.aprakhyātam.vā.upamimīte/[290] 3,13: atha.api.kanīyasā.jyāyāṃsam/[291] 3,14: ``tanūtyajā.iva.taskarā.vanargū.raśanābhir.daśabhir.abhyadhītām/''.[296] 3,14: tanūtyaj.tanū.tyaktā.vanargū.vanagāmināv.agni.manthanau.bāhū.taskarābhyām.upamimīte/[296] 3,14: taskaras.tat.karo.bhavati.yat.pāpakam.iti.nairuktās,.tanoter.vā.syāt.saṃtata.karmā.bhavaty.ahorātra.karmā.vā/[296] 3,14: raśanābhir.daśabhir.abhyadhītām/[296] 3,14: abhyadhītām.ity.abhyadhātām/ 3,14: jyāyāṃs.tatra.guno.abhipretah/[296] 3,15: ``kuha.svid.dosā.kuha.vastor.aśvinā.kuha.abhipitvam.karataḥ.kuha.ūsatuh/ 3,15: ko.vām.śayutrā.vidhavā.iva.devaram.maryam.na.yoṣā.kṛṇute.sadhastha.ā/''.[297] 3,15: kva.svid.rātri7.bhavathah,.kva.divā,.kva.abhiprāptim.kuruthah,.kva.vasathah,.ko.vām.śayane.vidhavā.iva.devaram/[297] 3,15: devaraḥ.kasmād,.dvitīyo.vara.ucyate/[297] 3,15: vidhavā.vidhātṛkā.bhavati,.vidhavanād.vā.vidhāvanād.vā.iti.carmaśiras1,.api.vā.dhava.iti.manuṣya.nāma.dad.viyogād.vidhavā/[297-298] 3,15: devaro.dīpyati.karmā/[298] 3,15: maryo.manuṣyo.marana.dharmā/[298] 3,15: yoṣā.yauter.ākurute.saha.sthāne/[298] 3,15: atha.nipātāḥ.purastād.eva.vyākhyātāh/[298] 3,15: yathā.iti.karma.upamā/[298] 3,15: ``yathā.vāto.yathā.vanam.yathā.samudra.ejati/''[298] 3,15: ``bhrājanto.agnir.yo.yathā/''.[298] 3,15: ``ātmā.yakṣmasya.naśyati.purā.jīva.gṛbho.yathā/''.[298] 3,15: ātmā.atater.vā.āpter.vā.api.vā.āpta.iva.syād.yāvad.vyāpti.bhūta.iti/[298] 3,15: agnir.iva.ye.maruto.bhājamānā.rocisnu.uraskā.bhrājasvantas.rukma.vakṣasah/[298] 3,16: ``caturaścid.dadamānād.bibhīyād.ā.nidhātoh/ 3,16: na.durktāya.spṛhayet/''[302] 3,16: caturo.akṣān.dhārayata.iti.tad.yathā.kitavād.bibhīyād.evam.eva.durktād.bibhīyāt.na.duruktāya.spṛhayet.kadācit/[303] 3,16: ā.ity.ākāra.upasargaḥ.purastād.eva.vyākhyātas/[303] 3,16: atha.apy.upamā.arthe.dṛśyate/[303] 3,16: ``jāra.ā.bhagam/''.jāra.iva.bhagam.ādityo.atra.jāra.ucyate.rātrer.jarayitā.sa.eva.bhāṣām/[303] 3,16: tathā.api.nigamo.bhavati.''.svasṛ6.jāraḥ.śṛṇotu.nah/''.iti/[303] 3,16: usasam.asya.svasāram.āha.sāhacaryād.rasa.rahanād.vā/[303] 3,16: api.tv.ayam.manuṣya.jāra.eva.abhipretaḥ.syāt.strī.bhagas.tathā.syād.bhajateh/[303] 3,16: mesa.iti.bhūta.upamā/''.meso.bhūto.abhi.yan.nayah/''.[303] 3,16: meso.misates.tathā.paśuḥ.paśyateh/[303] 3,16: agnir.iti.rūpa.upamā/[303] 3,16: ``hiranya.rūpaḥ.sa.hiranya.saṃdṛk.apām.napāt.sedu.hiranya.varṇah/''..[303] 3,16: hiranya.varṇasya.iva.asya.rūpam/[303] 3,16: thā.iti.ca/''.tam.pratnathā.pūrvathā.viśvathā.imathā/''.[303] 3,16: pratna.iva.pūrva.iva.viśva.iva.ima.iva.iti/[304] 3,16: ayam.etataras.amusmād,.asāv.astataro.asmād,.amuthā.yathā.asāv.iti.vyākhyātam/[304] 3,16: vad.iti.siddhā.upamā.brāhmaṇavad.vṛsalavat,.brāhmaṇā.iva.vṛsalā.iva.iti/[304] 3,16: vṛsalo.vṛsa.śīlo.bhavati.vṛsā.śīlo.vā/[304] 3,17: ``priyamedhavad.atrivat.jātavedo.virūpavat/ 3,17: aṅgirasvat.mahivrata.praskanvasya.śrudhī.havam/''.[314] 3,17: priyamedhaḥ.priyā.asya.medhā.yathā.eteṣām.ṛsīnām.evam.praskanvasya.śṛṇu.hvānam/[314] 3,17: praskanvaḥ.kanvasya.putraḥ.kanva.prabhavo.yathā.prāgram/[314] 3,17: arcisi.bhṛguḥ.sambabhūva/[314]. 3,17: bhṛgur.bhṛjyamāno.na.dehe/[314] 3,17: aṅgāreṣv.aṅgiras1/[314] 3,17: aṅgārā.aṅkanā.añcanāh/[314] 3,17: atra.eva.tṛtīyam.ṛcchate.ity.ūcus.tasmād.atrir.na.traya.iti/[314] 3,17: vikhananād.vaikhānasas,.bharanād.bhāradvājas,.virūpo.nānā.rūpas,.mahivrato.mahā.vrata.iti/[314] 3,18: atha.lupta.upamāny.artha.upamāni.ity.ācakṣate/[315] 3,18: siṃho.vyāghra.iti.pūjāyām,.śvā.kāla.iti.kutsāyām/ 3,18: kāka.iti.śabda.anukṛtis.tad.idam.śakunisu.bahulam/[315-316] 3,18: na.śabda.anukṛtir.vidyata.ity.aupamanyavah,.kāka.upakālayitavyas.bhavati/[316] 3,18: tittiris.taranāt.tila.mātra.citra.iti.vā/[316] 3,18: kapir.iva.jīrṇaḥ.kapir.iva.javata.īsat.piṅgalo.vā.kamanīyam.śabdam.piñjayati.iti.vā/[316] 3,18: śvā.āśu.yāyī,.śavater.vā.gati.karmaṇah,.śvasiter.vā/[316] 3,18: siṃhaḥ.sahanādd.hiṃser.vā.syāt.viparītasya,.sam.pūrvasya.vā.hanteḥ.saṃhāya.hanti.iti.vā/[316] 3,18: vyāghro.vhyāghrānād.vyādāya.hanti.iti.vā/[316] 3,19: arcati.karmāṇa.uttare.dhātu1p.catuścatvāriṃśat/[318] 3,19: medhāvi.nāmāny.uttarāni.caturviṃśatih/[318] 3,19: medhāvī.kasmāt,.medhayā.tad.vān.bhavati,.medhā.mati7.dhīyate/[318] 3,19: stotṛ.nāmāny.uttarāni.trayodaśa/[318] 3,19: stotā.stavanāt/[318] 3,19: yajña.nāmāny.uttarāni.pañcadaśa/[318-319] 3,19: yajñaḥ.kasmāt,.prakhyātam.yajatir.karma.iti.nairuktā.yācno.bhavati.iti.vā.yajr.unnas.bhavati.iti.vā.bahu.kṛsna.ajina.ity.aupamanyavo.yajūṃsy.enam.nayati.iti.vā/[319] 3,19: ṛtvij.nāmāny.uttarāny.astau/[319] 3,19: rtvij.kasmāt,.īranah,.ṛc.yastā.bhavati.iti.śākapūnir,.ṛtu.yājī.bhavati.iti.vā/[319] 3,19: yācnā.karmāṇa.uttare.dhātu1p.saptadaśa/[319] 3,19: dāna.karmāṇa.uttare.dhātu1p.daśa/[319] 3,19: adhyesanā.karmāṇa.uttare.dhātu1p.catvārah/[319] 3,19: svapitis.asti.iti.dvau.svapiti.karmāṇau/[319] 3,19: kūpa.nāmāny.uttarāni.caturdaśa/[319] 3,19: kūpaḥ.kasmāt,.kupānam.bhavati.kupyater.vā/[319] 3,19: stena.nāmāny.uttarāni.caturdaśa.eva/[319] 3,19: stenaḥ.kasmāt,.saṃstyānam.asmin.pāpakam.iti.nairuktāh/[319] 3,19: nirṇīta.antarhita.nāmadheyāny.uttarāni.sas1/[319] 3,19: nirṇītam.kasmāt,.nirṇiktam.bhavati/[319] 3,19: dūra.nāmāny.uttarāni.pañca/[319] 3,19: dūram.kasmād.drutam.bhavati.durayam.vā/[319] 3,19: purāna.nāmāny.uttarāni.sas1/[319] 3,19: purānam.kasmāt,.purā.navam.bhavati/[319] 3,19: nava.nāmāny.uttarāni.sas1.eva/[319] 3,19: navam.kasmād.ānītam.bhavati/[319] 3,20: dviśa.[in.pairṣ].uttarāni.nāmāni/[324] 3,20: pravitve.abhīka.ity.āsannasya,.prapitve.prapte,.abhīke.abhyakte/[324] 3,20: ``āpitve.naḥ.prapitve.tūyamā.gahi/''.``.abhīke.cid.u.loka.kṛt/''.ity.api.nigamau.bhavatah/[324] 3,20: dabhram.arbhakam.ity.alpasya/[324] 3,20: dabhram.dabhroteḥ.sudambham.bhavaty,.arbhakam.avahṛtam.bhavati/[324] 3,20: ``upa.upa.me.parā.mṛśa.mā.me.dabhrāni.manyathāh/''.``.namo.mahadbhyo.namo.arbhaka4bhyah/''.ity.api.nigamau.bhavatah/[325-325] 3,20: tiras.sataḥ.iti.prāptasya/[325] 3,20: tiras.tīrṇam.bhavati,.satas.saṃsṛtam.bhavati/[325] 3,20: ``tiraścid.aryayā.pari.vartir.yātam.adābhyā/''.``.pātrā.iva.bhindant.sata.eti.rakṣasah/''.ity.api.nigamau.bhavatah/[325] 3,20: tvo.nema.ity.ardhasya/[325] 3,20: tvo.apatatas,.nemo.apanītas/[325] 3,20: ardham.harater.viparītād.dhārayater.vā.syād.uddhṛtam.bhavaty.ṛghnoter.vā.syād.ṛddhatamas.vibhāgah/[325] 3,20: ``pīyati.tvo.anu.tvo.gṛṇāti/''.``.neme.devā.neme.asurāh/''.ity.api.nigamau.bhavatah/[325] 3,20: ṛkṣāḥ.stṛbhir.iti.nakṣatrānām/[325] 3,20: nakṣatrāni.nakṣater.gati.karmaṇas,.na.imāni.kṣatrāni.iti.ca.brāhmaṇam,.ṛkṣā.udīrṇāni.iva.khyāyante/[325] 3,20: ``amī.ya.ṛkṣā.nihitāasa.uccā/''.``.paśyanto.dyām.iva.stṛbhih/''.ity.api.nigamau.bhavatah/[325-326] 3,20: vaṃrībhir.upajihvikā.iti.sīmikānām,.vaṃrī.o.vamanāt,.sīmikā.syamanād.upajihvikā.upajighri.ah/[326] 3,20: ``vaṃrībhiḥ.putram.agruvas.adānam/''.``.yad.atty.upajihvikā.yad.vaṃro.atisarpati/''.ity.api.nigamau.bhavatah/ 3,20: ūrdaram.kṛdaram.ity.āvapanasya.ūrdaram.udīrṇam.bhavaty.ūrje.dīrṇam.vā/[326] 3,20: ``tam.ūrdaram.na.pṛṇatā.yanena/''.ity.api.nigamo.bhavati/[326] 3,20: tam.ūrdaram.iva.pūrayati.yanena/ 3,20: kṛdaram.kṛtadaram.bhavati/[326] 3,20: ``samiddho.añjan.kṛdaram.matīnām/''.ity.api.nigamo.bhavati/[327] 3,21: rambhaḥ.pinākam.iti.dandasya/ 3,21: rambha.ārabhanta.enam/[335] 3,21: ``ā.tvā.rambham.na.jivrayo.rarambha/''.ity.api.nigamo.bhavati/[335] 3,21: ārabhāmahe.tvā.jīrṇā.iva.dandam/[335] 3,21: pinākam.pratipinasty,.enena/[335] 3,21: ``kṛttivāsas1.pināka.hasto.avatata.dhanvā/''.ity.api.nigamo.bhavati/[336] 3,21: menā.gnā.iti.strīnām,.striyas.tyāyater.apatrapana.karmaṇas/[336] 3,21: menā.mānayanty.enāh,.gnā.gacchanty.enāh/[336] 3,21: ``amenāṃścit.janivataś.cakartha/''.``.gnās.tv.ākṛṇtann.apaso.atanvata/''.ity.api.nigamau.bhavatah/[336] 3,21: śepo.vaitasa.iti.puṃs.prajananasya/ 3,21: śepas.śapateḥ.spṛśati.karmaṇas,.vaitaso.vitastam($).bhavati/[336] 3,21: ``yasyām.uśantaḥ.praharāma.śepam/''.``.triḥ.sma.mā.ahnaḥ.śnathayas.vaitasena/''.ity.api.nigamau.bhavatah/[336] 3,21: ayā.enā.ity.upadeśasya/''.ayā.te.agni8.samidhā.vidhema/''.iti.striyāh/[336] 3,21: ``enā.vo.agnim/''.iti.napuṃsakasya/[336] 3,21: ``enā.pati.ā.tanvam.sam.mṛjasva/''.iti.puṃsah/[337] 3,21: sisaktu.sacata.iti.sevamānasya/[337] 3,21: ``sa.naḥ.sisaktu.yas.turah/''.sa.naḥ.sevatām.yas.turah/[337] 3,21: ``sacasvā.naḥ.svasti4/''.sevasva.naḥ.svasti4/[337] 3,21: svasti.ity.avināśi.nāma.astir.abhipūjitaḥ.su.asti.iti/[337] 3,21: bhyasate.rejata.iti.bhaya.vepanayoh/[337] 3,21: ``yasya.śusmād.rodasī.abhyasetām/''.``.rejate.agni7.pṛthivī.makha4bhyah/''.ity.api.nigamau.bhavatah/[337] 3,21: dyāvā.pṛthivī.nāmadheyāny.uttarāni.caturviṃśatis.tayor.eṣā.bhavati/[320] 3,22: ``katarā.pūrvā.katarā.aparā.ayoh($).kathā.jāte.kavi8p.ko.viveda/ 3,22: viśvam.tmanā.bibhṛto.yadd.ha.nāma.vi.vartete.ahanī.cakriyā.iva/''.[345] 3,22: katarā.pūrvā.katarā.aparā.anayoh,.katham.jāte.kavi8p,.ka.ene.vjānāti/[345] 3,22: sarvam.ātmanā.bibhṛto.yadd.ha.enayoḥ.karma.vivartete.ca.enayor.ahanī.ahorātra2d.cakra.yukta2d.iva.iti.dyāvā.pṛthivī.or.mahimānam.ācaṣṭa.ācaṣṭe/[345] 4,1: eka.artham.aneka.śabdam.ity.etad.uktam/[347] 4,1: atha.yāny.aneka.arthāny.eka.śabdāni.tāny.ato.anukramiṣyāmo.anavagata.saṃskārāṃś.ca.nigamān/[347].(cf..ṇir.1,20).[prakṛti.pratyaya.ādi.saṃskāra.ḍ.349] 4,1: tad.aola@adola,.otu.ācalsate/[347] 4,1: jahā.jaghāna.ity.arthah/[347] 4,2: ``ko.nu.maryā.amithitaḥ.sakhā.sakhāyam.abravīt.[cf.3,15]/ 4,2: jahā.ko.asmad.īsate/''.[350] 4,2: maryā.iti.manuṣya.nāma.maryāda.abhidhānam.vā.syāt/[350] 4,2: maryādā.maryair.ādīyate.maryādā.marya.ādinor.vibhāgah/[350] 4,2: methatir.ākrośa.karmā/[350] 4,2: apāpakam.jaghāna.kam.aham.jātu.ko.asmad.bhītaḥ.palāyate/[350] 4,2: nidhā.pāśyā.bhavati.yat.nidhīyate/[350] 4,2: pāśyā.pāśa.samūhah/[350] 4,2: pāśaḥ.pāśayater.vipāśanāt/[350] 4,3: ``vayaḥ.suparṇā.upa.sedur.indram.priyamedhā.ṛṣayo.nādhamānāh/ 4,3: apa.dhvāntam.ūrṇuhi.pūrdhi.cakṣus.mumugdhy.asmān.nidhayā.iva.baddhān/[352] 4,3: vayo.ver.bahuvacanam.suparṇāḥ.supatanā.āditya.raśmi1.upasedur.indram.yācamānāh/[353] 4,3: apa.ūrṇuhy.ādhvastaṃś.cakṣus2/[353] 4,3: cakṣus1.khyāter.vā.caster.vā/[353] 4,3: pūrdhi.pūraya.dehi.iti.vā.muñca.asmān.pāśair.iva.baddhān/[353] 4,3: [varam.avidyamānasya.adhyāhārād.vidyamānasya.śabdasya.ākāṅkṣita.artha.abhidhāyakatva.kalpanā...tasmād.evam.sarvatra.anavagata.saṃskārānām.aprasiddha.arthānām.padānām.sāmarthyād.ākāṅkṣita.rupa.eva.arthe.avasthānam.bhavati..ḍ.354] 4,3: ``pārśvataḥ.śronitaḥ.śitāmatah/''.[353] 4,3: pārśvam.parśumayam.aṅgam.bhavati/[353] 4,3: parśu.spṛśateḥ.saṃspṛṣṭā.pṛṣṭha.deśam/[353] 4,3: pṛṣṭham.spṛśateḥ.saṃspṛṣṭam.aṅgaih/[353] 4,3: aṅgam.aṅganād.añcanād.vā/[353] 4,3: śroniḥ.śronater.gati.calā.karmaṇah,.śroniś.calati.iva.gacchatah/[353] 4,3: dos.śitāma.bhavati.dos.dravateh/ 4,3: ` 4,3: yoniḥ.śitāma.iti.śākapūnir,.viṣitas[slackened].bhavati/[353] 4,3: śyāmato.yakṛtta.iti.taiṭīkih/[353] 4,3: śyāmam.śyāyateh/ 4,3: ` 4,3: yakṛt.yathā.kathā.ca.kṛtyate/[353] 4,3: śiti.māṃsato.medastas.iti.gālavah/[353] 4,3: śitiḥ.śyater.māṃsam.mānanam.vā.mānasam.vā.mano.asimnt.sīdati.iti.vā,.medas.medyateh/[353] 4,4: ``yad.indra.citra.mehanā.asti.tvā.dātam.adrivah/ 4,4: rādhas.tan.no..vidad.vasa.ubhayā.hastyā.bhara/''.[359] 4,4: yad.indra.citraṃś.cāyanīyam.manhanīyam.dhanam.asti/[359] 4,4: yan.ma.iha.na.asti.iti.vā.trīni.madhyamāni.padāni/[359] 4,4: tvayā.nas.tad.dātavyam.adrivan/[359] 4,4: adrir.ādṛṇāty.enena.api.vā.atteḥ.syāt,.te.somāda.iti.ha.vijñāyate/[359] 4,4: rādhas.iti.dhana.nāma.radhnuvanty.enena/[359] 4,4: tat.nas.tvam.vitta.dhanas.ubhābhyām.hastābhyām.āhara/[359] 4,4: ubhau.samubdhau(confined).bhavatah/[359] 4,4: damūnā.damamanā.vā.dānamanā.vā.dāntamanā.vā.api.vā.dama.iti.gṛha.nāma,.tan.manāḥ.syāt,.mano.manoteh/[359] 4,5: ``jutso.damūnā.atithir.durona.imam.no.yajñam.upa.yāhi.vidvān/ 4,5: viśvā.agni8.abhiyujo.vihatya.śatrūyatām.ābharā.bhojanāni/[362] 4,5: atithir.abhyatito.gṛhān.bhavaty,.abhyeti.tithisu.para.kulāni.iti.vā.paragṛhītāni.iti.vā/[362] 4,5: durona.iti.gṛha.nāma,.duravā.bhavanti.dustarpāh/[362] 4,5: imam.no.yajñam.upayāhi.vidvānt.sarvā.agni8.abhiyujas.\.vihatya.śatrūyatām.ābhara.bhojanāni/[362] 4,5: nihatya.anyesām.balāni.śatrūnām.bhavanād.āraha.bhojanāni.iti.vā.dhanāni.iti.vā/[362] 4,5: mūsa.mūsikā.ity.arthah/[362] 4,5: mūsikāḥ.punar.musnāter.mūso.apy.etasmād.eva/[362] 4,6: ``sam.mā.tapanty.abhitaḥ.sapatnīr.iva.prśavah/ 4,6: mūso.na.śiśnā.vyadanti.mā.adhyaḥ.stotāram.te.śata.kratu8.vittam.me.asya.rodasī/''.[364] 4,6: saṃtapanti.mām.abhitaḥ.sapatnya.iva.imāḥ.parśu1p.kūpa.parśu1p.mūsikā.iva.asnātāni.sūtrāni.vyadanti/[362] 4,6: sva.aṅga.abhidhānam.vā.syāt.śiśnāni.vyadanti.iti/[362] 4,6: saṃtapanti.mā.ādhi.aḥ.kāmāḥ.stotāram.te.śata.kratu8/[362] 4,6: vittam.me.asya.rodasī.jānītam.me.asya.dyāvā.pṛthivī.āv.iti/[362] 4,6: tritam.kūpe.avahitam.etat.sūktam.pratibabhau/[362] 4,6: tatra.brahma.itihāsa.miśram.ṛc.miśram.gāthā.miśram.bhavati/[362] 4,6: tritas.tīrṇatamo.medhā3.babhūva,.api.vā.saṅkhyānām.eva.abhipretam.syād.ekato.dvitas.trita.iti.trayas.babhūvuh/[362] 4,7: ``isirena.te.manasā.sutasya.bhakṣīmahi.pitryasya.iva.rāyah/ 4,7: soma.rājan.pra.na.āyūṃsi.tārīr.ahāni.iva.sūryo.vāsarāni/''.[367] 4,7: īsanena.vaisanena.vārṣanena.vā.te.manasā.sutasya.bhakṣīmahi.pitryasya.iva.dhanasya.pravardhaya.ca.na.āyūṃsi.soma.rājan/[367] 4,7: ahāni.iva.sūryo.vāsarāni/ 4,7: vāsarāni.vesarāni.vivāsanāni.gamanāni.iti.vā/[367] 4,7: kurutanā.ity.anarthakā.upajanā.bhavanti.kartana.hantana.yātnā.iti/[367] 4,7: jatharam.udaram.bhavati.jagdham.asmin.dhriyate.dhīyate.vā/[367] 4,8: ``marutvām.indra.vṛsabhas.ranāya.pibā.somam.anusvadham.madāya/ 4,8: ā.siṃcasva.jathare.madhva.ūrmim.tvam.rājā.asi.pradivaḥ.sutānām/''.[370] 4,8: marutvān.indra.marudbhis.tadvān,.vṛsabho.varṣitā.apām,.ranāya.ramanīyāya.saṃgrāmāya,.piba.somam,.anusvadham.anvannam,.madāya.madanīyāya.jaitrāya,.āsiñcasva.jathare.madhuna.ūrmim/[370] 4,8: madhu.somam.ity.aupamikam.mādyateh/ 4,8: idam.api.itaran.madhu.etasmād.eva/[370] 4,8: tva,.rākā.asi.pūrveṣv.apy.ahassu.sutānām/[370] 4,9: titau.paripavanam.bhavati.tatavad.vā.tunnavad.vā.tila.mātra.tunnam.iti.vā/[371] 4,10: ``saktum.iva.titaunā.punanto.yatra.dhīrā.manasā.vācam.akrata/ 4,10: atrā.sakhāyaḥ.sakhyāni.jānate.bhadra.eṣām.lakṣmīr.nihitā.adhi.vāci/''[371] 4,10: saktum.iva.paripavanena.punantah/[371] 4,10: saktuḥ.sacater.durdhāvo.bhavati.kasater.vā.syād.viparītasya.vikasito.bhavati/[371] 4,10: yatra.dhīrā.manasā.vācam.akrṣata,.prajñānam.dhīrāḥ.prajñānavanto.dhyānavantas,.tatra.sakhāyaḥ.sakhyāni.saṃjānate,.bhadrā.eṣām.lakṣmīr.nihita.adhi.vāci.iti/[371] 4,10: bhadram.bhagena.vyākhyātam.bhajati.iyam.bhūtānām.abhidravanīyam.bhavad.ramayati.iti.vā.bhājanavad.vā/[371] 4,10: lakṣmīr.lābhād.vā.lakṣaṇād.vā.lapsyanād.vā.lāñchanād.vā.lasater.vā.syāt.prepsā.karmaṇo.lagyater.vā.syād.āślesa.karmaṇo.lattater.vā.syād.aślāghā.karmaṇah/[371] 4,10: śipra.ity.upariṣṭād.vyākhyāsyāmah/[371] 4,11: ``tat.sūryasya.devatvam.tan.mahitvam.madhyā.kartor.vitatam.saṃjabhāra/ 4,11: yadeva.yukta.haritaḥ.sadhasthādāad.rātrī.vāsas.tanute.sim.asmai/''.[373] 4,11: tat.sūryasya.devatma.tat.mahitvam.madhye.yat.karmaṇām.kriyamānānām.vitatam.saṃhriyate.yadā.asāv.ayuṅkta.haranān.āditya.raśmīn.harito.aśvān.iti.vā.atha.rātrī.vāsas.tanute.simasmai.vesaram.ahar.avayuvatī.sarvasmāt/[373] 4,11: tathā.api.nigamo.bhavati/''.punaḥ.samavyad.vitatam.vayantī/samanātsīt/''.[373] 4,12: ``indrena.sam.hi.dṛkṣase.saṃjagmāno.abibhyusā/ 4,12: mandū.samāna.varcasā/''.[376] 4,12: ubdra3ba.gu.sandṛśtase.saṅgacganābo.abibhyusā.ganena.mandū.madisnū.yuvām.stho.api.vā.mandunā.tena.iti.syāt.samāna.varcasā.ity.etena.vyākhyātam/[376] 4,13: ``īrma.antāsaḥ.silika.madhyamāsaḥ.sam.śūranāso.divyāso.atyāh/ 4,13: haṃsā.iva.śreniśo.yatante.yadā.ākṣisur.divyam.ajmam.aśvāh/''[376] 4,13: īrma.antāḥ.samīrita.antāḥ.susamīrita.antāḥ.pṛthu.antā.vā/[377] 4,13: silika.madhyamāḥ.saṃsṛta.madhyamāḥ.śīrṣa.madhyamā.vā,.api.vā.śiras.ādityo.bhavati.yad.anuśete.sarvāṇi.bhūtāni.madhye.ca.eṣām.tiṣṭhati.idam.api.itarat.śiras.etasmād.eva.samāśritāny.etad.indriyāni.bhavanti/[377] 4,13: saṃśūranāso.divyāso.atyāh/[377] 4,13: śūraḥ.śavater.gati.karmaṇas,.divyā.divijā,.atyā.atanāh/[377] 4,13: hansā.iva.śreniśas.yantante/ 4,13: haṃsā.hanter.ghnanty.adhvānam.śreniśa.iti.śreniḥ.śrayateḥ.samāśritā.bhavanti/[377] 4,13: yadā.ākṣisur.yad.āpan.divyam.ajmam.ajanimājim.aśvāh/[377] 4,13: asty.āditya.stutir.aśvasya.ādityād.aśvo.nistasta.iti/[377] 4,13: ``śūrād.aśvam.vasavo.niratsta/''.ity.api.nigamo.bhavati/[377] 4,14: ``kāyamāno.vanā.tvam.yan.mātṝr.ajagann.apah/ 4,14: na.tat.te.agni8.pramṛse.nivartanam.yad.dūre.sann.iha.abhavah/[379] 4,14: kāyamānaś.cāyamānaḥ.kāmayamāna.iti.vā.vanāni.tvam.yan.mātṝr.apo.agamaḥ.upaśāmyan.na.tat.te.agni8.pramṛsyate..nivartanam.dūre.yat.sann.iha.bhavasi.jāyamānah/[379] 4,14: ``lodham.nayanti.paśu.manyamānāh''.lubdham.ṛṣim.nayanti.paśum.manyamānāh/[380] 4,14: ``śīram.pāvaka.śocisam/''.pāvaka.dīptam/[380] 4,14: anuśāyinam.iti.vā.āśinam.iti.vā/[380] 4,15: ``kanīnakā.iva.vidradhe.nave.drupade.arbhake/ 4,15: babhrū.yāmeṣu.śobhete/''.[381] 4,15: kanīnaka1d.kanyaka1d/[381] 4,15: kanyā.kamanīyā.bhavati,.kva.iyam.netavyā.iti.vā.kamanena.ānīyata.iti.vā.kanater.vā.syāt.kānti.karmaṇah/[381] 4,15: kanyayor.adhisthāna.vacanāni.saptamyā.ekavacanāni.iti.śākapūnih/[381-382] 4,15: viddhayor.dāru.pādvor.dāru.dṛṇāter.vā.tasmād.eva.dru/[381] 4,15: nava1d.nava.jāta1d,.arbhaka1d.avṛddha1d,.te.yathā.tad.adhisthāneṣu.śobhete.evam.babhrū.yāmeṣu.śobhete/[382] 4,15: babhru.or.aśvayoḥ.saṃstavah/[382] 4,15: idaṃś.ca.medād.idaṃś.ca.medād.ity.ṛṣiḥ.prasaṅkhyāya.āha/[382] 4,15: ``suvās.tvā.adhi.tugvani/''.suvās.turṇadī.tugva.tīrtham.bhavati.tūrṇam.etad.āyanti/[382] 4,15: ``kuvit.naṃsante.marutaḥ.punar.nah/ 4,15: punar.no.namante.marutah/''.nasanta.ity.upariṣṭād.vyākhyāsyāmah/[382] 4,15: ``ye.te.madā.āhanaso.vihāyasas.tebhir.indraṃś.codaya.dātave.magham/''.ye.te.madā.āhananavanto.vañcanavantas.tair.indraṃś.codaya.dānāya.magham/[382] 4,16: ``upo.adarśi.śundhyuvo.na.vakṣo.nodhas.iva.āvirakṛta.priyāni/ 4,16: admasat.na.satato.bodhayantī.śaśvat.tam.āgāt.punar.eyusīnām/''.[386] 4,16: upādarśi.śundhyuvaḥ.śundhyur.ādityo.bhavati.śodhanāt.tasya.eva.vakṣo.bhāṣo.abhyūdham/[386] 4,16: idam.api.itarad.vakṣas.etasmād.eva.adhyūdham.kāye/[386] 4,16: śakunir.api.śundhyur.ucyate.śodhanād.eva.udaka.caro.bhavaty.āpo.api.śundhyuva.ucyante.śodhanād.eva/[386-387] 4,16: nodhas.ṛṣir.bhavati.navanam.dadhāti.sa.yathā.stuti.ā.kāmān.āviskuruta.evam.usas.rūpāny.āviskurute/[387] 4,16: admasad.adma.annam.bhavaty.admasādinī.iti.vā.annasāninī.iti.vā/[387] 4,16: sasato.bodhayantī.śaśvat.tam.āgāt.punar.eyusīnām/ 4,16: svapato.bodhayantī.śāśvati.katam.āgāt.punar.āgaminīnām/[387] 4,16: ``te.vāsīmanta.isminah/''.īsanina.iti.vā.eṣanina.iti.vā.ārṣina.iti.vā/[387] 4,16: vāsīti.vāc.nāma.vāśyata.iti.satyāh/[387] 4,16: ``śaṃśāva.adharyu8.prati.me.gṛṇīhi.indrāya.vāhaḥ.kṛṇavāva.justam/''.[387] 4,16: abhivahana.stutim.abhisavana.pravādām.stutim.manyanta.aindrī.tv.eva.śasyate/[387] 4,16: paritkamya.ity.upariṣṭād.vyākhyāsyāmah/[387] 4,17: suvite.su.ite.sugate.prajāyām.ati.vā/[387] 4,17: suvite.mā.dhāh/ 4,17: ity.api.nigamo.bhavati/[387] 4,17: dayatir.aneka.karmā/[387] 4,17: ``navena.pūrvam.dayamānāḥ.syāma/''.ity.upadayā.karmā/[388] 4,17: ``ya.eka.id.vidayate.vasu/''.iti.dāna.karmā.vā.vibhāga.karmā.vā/[388] 4,17: ``durvartur.bhīmo.dayate.vanāni/''..iti.hiṃsā.karmā/[388] 4,17: ``ime.sutā.indavaḥ.prātar.itvanā.sajosasā.pibatam.aśvinā.tān/''..[388] 4,17: ayam.hi.vā.amūti7.vandanāya.mām.vāyaso.dosā.dayamāno.abūbudhat/ 4,17: dayamāna.iti/[388] 4,17: nū.cid.iti.nipātaḥ.purāna.navayor.nū.ca.iti.ca/[388] 4,17: ``adyā.cit.nū.citta.darpo.nadīnām/''.[388] 4,17: adya.ca.purā.ca.tad.eva.karma.nadīnām/[388] 4,17: ``nū.ca.purā.ca.sadanam.rayīnām/''.[388] 4,17: adya.ca.purā.ca.sadanam.rayīnām/ 4,17: rayir.iti.dhana.nāma.rāter.dāna.karmaṇah/[389] 4,18: ``vidyāma.tasya.te.vayam.akūpārasya.dāvane/''.[400] 4,18: vidyāma.tasya.te.vayam.akuparanasya.dānasya/[400] 4,18: ādityo.apy.akūpāra.ucyate.akūpāro.bhavati.dūrapārah/[400] 4,18: samudro.apy.akūpāra.ucyate.akūpāro.bhavati.mahā.pārah/[400] 4,18: kacchapo.apy.akūpāra.ucyate.akūpāras.na.kūpam.ṛcchati.iti/[400] 4,18: kacchapaḥ.kaccham.pāti.kacchena.pāti.iti.vā.kacchena.pibati.iti.vā/[400] 4,18: kacchaḥ.khacchaḥ.khacchadah/[400] 4,18: ayam.api.itaro.nadī.kaccha.etasmād.eva.kam.udakam.tena.chādyate/[400] 4,18: ``śiśīte.śṛṇge.rakṣase.vinikṣe/''.[400] 4,18: niśyati.śṛṇge.rakṣaso.vinikṣanāya/[400] 4,18: rakṣas.rakṣitavyam.asmād.rahasi.kṣanoti.iti.vā.rātri7.nakṣata.iti.vā/[400] 4,18: ``agniḥ.sutukaḥ.sutukebhir.aśvaih/''.[400] 4,18: sutukanaḥ.sutukanair.iti.vā.suprajāḥ.suprajobhir.iti.vā/[400] 4,18: ``suprāyanā.asmin.yajñe.vi.śrayantām/''.supragamanāh/[400] 4,19: ``devā.no.yathā.sadam.it.vṛdhe.asanna.prāyuvas.rakṣitāro.divedive/''.[405] 4,19: devā.no.yathā.sadā.vardhanāya.syur.aprāyuvo.apramādyanto.rakṣitāraś.ca.ahany.ahani/[405] 4,19: cyavana.ṛṣir.bhavati.cyāvayitā.stomānāṃś.cyavānam.ity.apy.asya.nigamā.bhavanti/[405] 4,19: ``yuvaṃś.cyavānam.sanayam.yathā.ratham.punar.yuvānaṃś.carathāya.takṣathur/''.[406] 4,19: yuvāṃś.cyavanam.sanayam.purānam.yathā.ratham.punar.yuvānaṃś.caranāya.tatakṣathur.yuvā.prayauti.karmāṇi/[406] 4,19: takṣatiḥ.karoti.karmā/[406] 4,19: rajas.rajater.jyotiṣ.rajas.ucyata.udakam.rajas.ucyate.lokā.rajāṃsy.ucyante.asṛk.ahanī.rajasī.ucyete/[406] 4,19: ``rajāṃsi.citrā.vicaranti.tanyavah/''.ity.api.nigamag.bhavati/[406] 4,19: haro.harater.jyotiṣ.hara.ucyate/[406] 4,19: udakam.hara.ucyate/[406] 4,19: lokā.harāṃsy.ucyante/[406] 4,19: asṛk.ahanī.harasī.ucyete/[406] 4,19: ``praty.agni8.harasā.haraḥ.śṛṇīhi/''.ity.api.nigamo.bhavati/[406] 4,19: ``juhure.vicitayantah/''.juhvire.vicetayamānāh/[406] 4,19: vyanta.ity.eṣo.aneka.karmā/[406] 4,19: ``padam.devasya.namasā.vyantah/''.iti.paśyati.karmā/[406] 4,19: ``vīhi.śūra.puroḷāśam/ 4,19: 2.iti.khādati.karmā/[406] 4,19: ``vītam.pātam.payasa.usriyāyāh/''.[407] 4,19: aśnītam.pibatam.payasa.usriyāyāh/[407] 4,19: usriyā.iti.go.nāma.utsrāvino.asyām.bhogā.usrā.iti.ca/[407] 4,19: ``tvām.indra.matibhiḥ.sute.sunīthāso.vasūyavah/ 4,19: gobhiḥ.krānā.anūsata/'' 4,19: gobhiḥ.kurvānā.astosata/[407] 4,19: ``ā.tū.siñca.harimīm.drorupasthe.vāśībhis.takṣata.aśmanmayībhih/''.āsiñca.harim.dror.upasthe.drumamayasya/[407] 4,19: hariḥ.somo.harita.varṇo.ayam.api.itaro.harir.etasmād.eva/[407] 4,19: vāśībhis.takṣata.aśmanmayībhih/[407] 4,19: vāśībhir.asmamayībhir.iti.vā.vāc.bhir.iti.vā/[407] 4,19: ``sa.śardhadaryo.visunasya.jantor.mā.śiśna.devā.api.gurṛtam.nah/''..[407] 4,19: sa.utsahatām.yo.visunasya.jantor.visamasya.mā.śiśna.devā.abrahmacaryāh/[407] 4,19: śiśnam.śnathateh/[407] 4,19: apigur.ṛtam.nah/ 4,19: satyam.vā.yajñam.vā/[407] 4,20: ``ā.ghā.tā.gaccha.anuttarā.yugāni.yatra.jāmayaḥ.kṛṇavann.ajāmi/ 4,20: upa.barbṛhi.vṛsabhāya.bāhum.anyam.icchasva.subhage.patim.mat/''. 4,20: āgamiṣyanti.tāny.uttarāni.yugāni.yatra.jāmayaḥ.kariṣyanty.ajāmi.karmāṇi/ 4,20: jāmi.atireka.nāma.bāliśasya.vā.asamāna.jātīyasya.vā.upajanah/ 4,20: upadhehi.vṛsabhāya.bāhum.anyam.icchasva.subhagā8.patim.mad.iti.vyākhyātam/ 4,21: ``daur.me.pitā.janitā.nābhir.atra.bandhur.me.mātā.pṛthivī.mahīyam/ 4,21: uttānayoścaṃvor.yonir.antaratrā.pitā.duhitur.garbham.ādāt/''. 4,21: dyaur.me.pitā.pitā.vā.pālayitā.vā.janayitā,.nābhir.atra.bandhur.me,.mātā.pṛthivī.mahatī.iyam/ 4,21: bandhuḥ.sambandhāt/ 4,21: nābhiḥ.samnahanāt.nābhi.ā.samnaddhā.garbhā.jāyanta.ity.āhur.etasmād.eva.jñātīnt.sanābhi1p.ity.ācakṣate.sambandhu1p.iti.ca/ 4,21: jñātiḥ.saṃjñānāt/ 4,21: uttānayoścaṃvor.yonir.antah/ 4,21: uttāna.uttatāna.ūrdhvatāno.vā/ 4,21: tatra.pitā.duhitṛ6.garbham.dadhāti.parjanyaḥ.pṛthivieh/ 4,21: śamyuḥ.sukhayuh/ 4,21: ``athā.naḥ.śamyor.arapo.dadhāta/''. 4,21: rapas.ripram.iti.pāpa.nāmanī.bhavatah/ 4,21: śamanaṃś.ca.rogānām.yāvanaṃś.ca.bhayānām/ 4,21: atha.api.śamyur.bārhaspatya.ucyate/ 4,21: ``taccham.yor.āvṛṇīmahe.gātum.yajñāya.gātum.yajñapataye/''.ity.api.nigamo.bhavati/ 4,21: gamanam.yajñāya.gamanam.yajña.pati4/ 4,22: aditir.adīnā.deva.mātā/ 4,23: ``aditir.dyaur.aditir.antarikṣam.aditir.mātā.sa.pitā.sa.putrah/ 4,23: viśvedevā.aditiḥ.pañca.janā.aditir.jātam.aditir.janitvam/''.ity.aditer.vibhūtim.ācaṣṭa.enāny.adīnāni.iti.vā/ 4,23: ``yam.erire.bhṛgavah''.erira.iti.īrtir.upasṛṣṭas.abhyastah/ 4,24: ``uta.smainam.vastramathi.na.tāyum.anu.krośanti.kṣitayo.bhareṣu/ 4,24: nīcāyamānam.jasurim.na.śyenam.śravaścācchā.paśum.acca.yūtham/''. 4,24: api.sma.enam.vastra.mathim.iva.vastra.māthinam/ 4,24: vastram.vastes.tāyur.iti.stena.nāma.saṃstyānam.asmin.pāpakam.iti.nairuktās.tasyater.vā.syāt/ 4,24: anukrośanti.kṣitayaḥ.saṃgrāmeṣu/ 4,24: bhara.iti.saṃgrāma.nāma.bharater.vā.harater.vā/ 4,24: nīcāyamānam.nīcair.ayamānam/ 4,24: nīcair.nicitam.bhavaty.uccair.uccitam.bhavati/ 4,24: jastam.iva.śyenam/ 4,24: śyenaḥ.śaṃsanīyam.gacchati/ 4,24: śravaścācchā.paśumat.ca.yūtham/ 4,24: śravaś.ca.api.paśumat.ca.yūtham/ 4,24: praśaṃsāṃś.ca.yūthaṃś.ca.dhanaṃś.ca.yūthaṃś.ca.iti.vā/ 4,24: yūtham.yauteḥ.samāyutam.bhavati/ 4,24: ``indhāna.enam.jarate.svādhīh/''. 4,24: gṛṇāti/ 4,24: mandī.mandateḥ.stuti.karmaṇah/ 4,24: ``pra.mandine.pitumad.arcatā.vacah/''. 4,24: prārcata.mandine.pitumad.vacas2/ 4,24: gaur.vyākhyātah/ 4,25: ``atrāha.gor.amanvata.nāma.tvastur.apīcyam/ 4,25: itthā.candramaso.gṛhe/'' 4,25: atra.ha.goḥ.samamaṃsata.āditya.raśmayaḥ.svam.nāma.apīcyam.apagatam.apacitam.apihitam.antarhitam.vā.amutra.candramaso.gṛhe/ 4,25: gātur.vyākhyātah/ 4,25: ``gātum.kṛṇavann.usaso.janāya/''.ity.api.nigamo.bhavati/ 4,25: daṃsayaḥ.karmāṇi.daṃsayanty.enāni/ 4,25: ``kutsāya.manman.nahyaś.ca.daṃsayah/''.ity.api.nigamo.bhavati/ 4,25: ``sa.tūtāva.nainam.aśnoty.aṃhatih/''. 4,25: sa.tutāva.na.enam.aṃhatir.aśnoty.aṃhatiś.ca.aṃhaś.ca.ahmuś.ca.hanter.nirūdha.upadhād.viparītāt/ 4,25: ``bṛhaspate.cayasa.it.piyārum/''. 4,25: bṛhaspati8.yac.cātayasi.deva.pīyum.pīyatir.hiṃsā.karmā/ 4,25: viyuta1d.dyāvā.pṛthivī.au.viyavanāt/ 4,25: ``samānyā.viyute.dūre.ante/''. 4,25: samānam.sammāna.mātram.bhavati/ 4,25: mātrā.mānāt/ 4,25: dūram.vyākhyātam/ 4,25: anto.atateh/ 4,25: ṛdhak.iti.pṛthak.bhāvasya.pravacanam.bhavaty.atha.apy.ṛdhnoti.arthe.dṛśyate/ 4,25: ``ṛdhakayā.ṛdhagutāśamisthāh/''. 4,25: rdhnuvann.ayākṣīr.ṛdhnuvann.aśamisthā.iti.ca/ 4,25: asyā.iti.ca.asya.iti.ca.udāttam.prathama.ādeśe.anudāttam.anvādeśe/ 4,25: tīvra.arthataram.udāttam.alpīyo.arthataram.anudāttam/ 4,25: ``asyā.ū.su.na.upa.sātaye.bhuvoheḷamāno.rarivām.ajāśva.śravasyatām.ajāśva/''. 4,25: asyai.naḥ.sātaya.upabhava.āleḷamāno.akrudhyan/ 4,25: rarivān.rātir.abhyastah/ 4,25: ajāśva.iti.pūsanam.āha,.ajāśvā.ajā.ajanāh/ 4,25: atha.anudāttam/ 4,25: ``dīrghāyur.asyā.yaḥ.patir.jīvāti.śaradaḥ.śatam/''. 4,25: dīrgha.āyus.asyā.yaḥ.patir.jīvatu.sa.śaradaḥ.śatam/ 4,25: śarad.śṛtā.asyām.osadhayo.bhavanti.śīrṇā.āpa.iti.vā/ 4,25: asya.ity.asyā.ity.etena.vyākhyātam/ 4,26: ``asya.vāmasya.palitasya.hotus.tasya.bhrātā.madhyamo.asty.aśnah/ 4,26: tṛtīyo.bhrātā.ghṛtapṛṣṭho.asyātrāpaśyam.viśpatim.saptaputram/''. 4,26: asya.vāmasya.vananīyasya.palitasya.pālayitṛ6.hotṛ6.hvātavyasya.tasya.bhrātā.madhyamo.asty.aśanah/ 4,26: bhrātā.bharater.harati.karmaṇo.harate.bhāgam.bhartavyo.bhavati.iti.vā/ 4,26: tṛtīyo.bhrātā.ghṛta.pṛṣṭho.asya.ayam.agnih/ 4,26: tatra.apaśyam.sarvasya.pātāram.vā.pālayitāram.vā.viśpatim.sapta.putram.saptama.putram.saparṇa.putram.iti.vā/ 4,26: sapta.sṛptā.saṅkhyā.sapta.āditya.raśmi1p.iti.vadanti/ 4,27: ``sapta.yuñjanti.ratham.eka.cakram.eko.aśvo.vahati.saptanāmā/ 4,27: trinābhi.cakram.ajaram.anarvam.yatremā.viśvā.bhuvanādhi.tasthuh/''. 4,27: sapta.yuñjanti.ratham.eka.cakram.eka.cārinam/ 4,27: cakraṃś.cakater.vā.carater.vā.krāmater.vā/ 4,27: eko.aśvo.vahati.sapta.nāmā.ādityah,.sapta.asmai.raśmayo.rasān.abhisamnāmayanti,.sapta.enam.ṛṣayaḥ.stuvanti\.iti.vā/ 4,27: idam.api.itarat.nāma.etasmād.eva.abhisamnāmāt/ 4,27: saṃvatsara.pradhāna.uttaro.ardharcah/ 4,27: tri.nābhi.cakram.tri.ṛtuḥ.saṃvatsaro.grīsmo.varṣā.hemanta.iti/ 4,27: saṃvatsaraḥ.saṃvasante'asmin.bhūtāni/ 4,27: grīsmo.grasyante'asmin.rasā,.varṣā.varṣaty.āsu.parjanyas,.hemanto.himavān,.himam.punar.hanter.vā.nihoter.vā/ 4,27: ajaram.ajarana.dharmānam.anarvam.apratyṛtam.anyasmin/ 4,27: yatra.imāni.sarvāṇi.bhūtāny.abhisaṃtiṣṭhante.tam.saṃvatsaram.sarva.mātrābhiḥ.stauti/ 4,27: ``pañcāre.cakre.parivartamāne''.iti.pañca.ṛtutayā/ 4,27: pañca.ṛtu1p.saṃvatsarasya.iti.ca.brāhmaṇam.hemanta.śiśirayoḥ.samāsena/ 4,27: ``saḷara.āhur.arpitam''.iti.sas.ṛtutayā/ 4,27: arāḥ.pratyṛtā.nābhi7/ 4,27: sas.punaḥ.sahateh/ 4,27: ``dvādaśāram.nahi.tajjarāya/''.``.dvādaśa.pradhayaś.cakramekam/''.iti.māsānām/ 4,27: māsā.mānāt/ 4,27: pradhiḥ.prahito.bhavati/ 4,27: etasmint.sākam.triśatā.na.śaṅkavor.pitāḥ.sastir.na.calācalāsah/''.. 4,27: sastiś.ca.ha.vai.trīni.ca.śatāni.saṃvatsarasya.ahorātrā.iti.ca.brāhmaṇam.samāsena/ 4,27: ``sapta.śatāni.viṃśatiś.ca.tasthuh/''. 4,27: sapta.ca.vai.śatāni.viṃśatiś.ca.saṃvatsarasya.ahorātrā.iti.ca.brāhmaṇam.vibhāgena.vibhāgena/ 5,1: ``.sasnim.avindac.carane.nadīnām/''.saṃsnātam.megham/ 5,1: ``vāhistho.vām.havānām.stomo.dūto.huvan.narā/''. 5,1: vodhṛtamo.hvānānām.stomas.dūto.huvan.narau/ 5,1: narā.manuṣyā.nṛtyanti.karmasu/ 5,1: dūto.javater.vā.dravater.vā.vārayater.vā/ 5,1: ``dūto.devānām.asi.martyānām''.ity.api.nigamo.bhavati/ 5,1: vāvaśāno.vaster.vā.vāśyater.vā/ 5,1: ``sapta.svasṝr.arusīr.vāvaśānah''.ity.api.nigamo.bhavati/ 5,1: vāryam.vṛṇoter.vā.api.varatamam/ 5,1: ``tad.vāryam.vṛṇīmahe.varistham.gopayatyam/''. 5,1: tad.vāryam.vṛṇīmahe.varṣistham.gopāyitavyam.gopāyitāp.yūyam.stha.yusmabhyam.iti.vā/ 5,1: andhas.ity.anna.nāma.ādhyānīyam.bhavati/ 5,1: ``āmatrebhiḥ.siñcatā.madyam.andhah/''. 5,1: āsiñcata.amatrair.madanīyam.andhas2/ 5,1: amatram.pātram.amā.asminn.adanty.amā.punar.anirmitam.bhavati/ 5,1: .pātram.pānāt/ 5,1: tamo.apy.andhas.ucyate.na.asmin.dhyāna.bhavati.na.darśanam.andhaṃtama.ity.abhibhāsante/ 5,1: ayam.api.itaro.andha.etasmād.eva/ 5,1: ``paśyad.akṣanvān.na.vi.cetad.andhah''.ity.api.nigamo.bhavati/ 5,2: ``asaścantī.bhūridhāre.payasvatī/''. 5,2: asajyamāne.iti.vā.avyudasyantyāv.iti.vā.bahu.dhāra1d.udakavatyau/ 5,2: vanusyatir.hanti.karmā.anavagata.saṃskāro.bhavati/ 5,2: ``vanuyāma.vanusyata''.ity.api.nigamo.bhavati/ 5,2: ``dīrghaprayajyumati.yo.vanusyati.vayam.jayema.pṛtanāsu.dūdhyah/'' 5,2: dīrgha.pratata.yajñam.abhijighāṃsati.yo.vayam.tam.jayema.pṛtanāsu.dūdhyam.durdhiyam.pāpa.dhiyam/ 5,2: pāpaḥ.pāta.peyānām.pāpatyamāno.avān.eva.patati.iti.vā.pāpatyater.vā.syāt/ 5,2: tarusyatir.apy.evam.karmā/ 5,2: ``indrena.yujā.tarusema.vṛtram''.ity.api.nigamo.bhavati/ 5,2: bhandanā.bhandateḥ.stuti.karmaṇah/ 5,2: ``purupriyo.bhandate.dhāmabhiḥ.kavir2.ity.api.nigamo.bhavati/ 5,2: ``sa.bhandanā.udiyarti.prajāvatīr''.iti.ca/ 5,2: ``anyena.madāhano.yāhi.tūyam''. 5,2: anyena.mada.hano.gaccha.kṣipram.āhaṃsi.iva.bhāṣamānā.ity.asabhya.bhāṣanād.āhanā.iva.bhavaty.etasmād.āhanaḥ.syāt/ 5,2: ṛṣir.nado.bhavati.nadateḥ.stuti.karmaṇah/ 5,2: ``nadasya.mā.rudhataḥ.kāma.ā.gan/''. 5,2: nadanasya.mā.rudhataḥ.kāma.āgamat.saṃruddha.prajananasya.brahmacārina.ity.ṛṣi.putrī.ā.vilapitam.vedayante/ 5,3: ``na.yasya.dyāvā.pṛthivī.na.dhanva.na.antarikṣam.na.adrayaḥ.somo.akṣāh/''. 5,3: aśnoter.ity.eke/ 5,3: ``anūpe.gomān.gobhir.akṣāḥ.somo.dugdhābhir.akṣāh/''.``.lopāśaḥ.siṃham.prtyañcamatsāh/ 5,3: kṣiyati.nigamaḥ.pūrvaḥ.kṣarati.nigama.uttara.ity.eke/ 5,3: anūpe.gomān.gobhir.yadā.kṣiyaty.atha.somo.dugdhābhyaḥ.kṣarati/ 5,3: sarve.kṣiyati.nigamā.ity.śākapūnih/ 5,3: śvātram.iti.kṣipra.nāma.āśu.atanam.bhavati/ 5,3: ``sa.patatrītvaram.sthā.jagad.yac.\chātram.agnir.akṛṇoj.jātavedāh/''. 5,3: sa.patatri.ca.itvaram.sthāvaram.jaṃgamaṃś.ca.yat.tat.kṣipram.agnir.akarot.jātavedas1/ 5,3: ūtir.avanāt/ 5,3: ``ā.tvā.ratham.yathotaye''.ity.api.nigamo.bhavati/ 5,3: hāsamāna1d.ity.upariṣṭād.vyākhyāsyāmah/ 5,3: ``vaṃrakaḥ.padbhir.upa.sarvad.indram/''. 5,3: pānair.iti.vā.spāśanair.iti.vā.(sparśanair.iti.vā)/ 5,3: ``sasam.na.pakvam.avidat.śucantam/''. 5,3: svapanam.etat.mādhyamikam.jyotiṣ.anitya.darśanam.tad.iva.avidat.jājvalyamānam/ 5,3: ``dvitā.ca.sattā.svadhayā.ca.śambhuh/''. 5,3: dvaidham.sattā.madhyame.ca.sthāna.uttame.ca/ 5,3: śambhuḥ.sukhabhūh/ 5,3: ``mṛgam.na.vrā.mṛgayante/''.mṛgam.iva.vrātyāḥ.praisāh/ 5,4: varāho.megho.bhavati.vara.āhārah/ 5,4: ``varam.āhāram.āhārṣīr''.iti.ca.brāhmaṇam/ 5,4: ``vidhyad.varāham.tiro.adrimastā''.ity.api.nigamo.bhavaty.ayam.api.itaro.varāha.etasmād.eva/ 5,4: vṛhati.mūlāni.varaṃvaram.mūlam.vṛhati.iti.vā/ 5,4: ``varāham.indra.emusam''.ity.api.nigamo.bhavati.aṅgirasas.api.varāhā.ucyante/ 5,4: ``brahmanaspatir.vṛsabhir.varāhaih/''. 5,4: atha.apy.ete.mādhyamikā.deva.ganā.varāhu1p.ucyante/ 5,4: ``paśyan.hiranya.cakrān.ayodaṃstrān.vidhāvato.varāhūn/''. 5,4: svasarāny.ahāni.bhavanti.svayam.sārīiny.api.vā.svar.ādityo.bhavati..sa.enāni.sārayati/ 5,4: ``usrā.iva.svasarāni''.ity.api.nigamo.bhavati/ 5,4: śaryā.aṅgulayo.bhavanti/ 5,4: śaryā.isu1p.śaramayyah/ 5,4: śaraḥ.śṛṇāteh/ 5,4: ``śaryābhir.na.bharamāno.gabhasti.or''.ity.api.nigamo.bhavati/ 5,4: arko.devo.bhavati.yad.enam.arcanty.arko.mantro.bhavati.yad.anena.arcanty,.arkam.annam.bhavaty.arcati.bhūtāny,.arko.vṛkṣo.bhavati.sa.vṛtaḥ.katukiman3/ 5,5: ``gāyanti.tvā.gāyatrinorcanty.arkam.arkinah/ 5,5: brahmānas.tvā.śatakrata.udvaṃśam.iva.yemire/''. 5,5: gāyanti.tvā.gāyatrinaḥ.prārcanti.te'arkam.arkino.brāhmaṇās.tvā.śatakrata.udyemire.vaṃśam.iva/ 5,5: vaṃśo.vana.śayo.bhavati.vananāt.śrūyata.iti.vā/ 5,5: pavī.ratha.nemir.bhavati.yad.vipunāti.bhūmim/ 5,5: ``uta.pavyā.rathānām.adrim.bhindanty.ojasā/''.``.tam.marutaḥ.kṣurapavinā.vyayur''.ity.api.nigamau.bhavatah/ 5,5: vakṣo.vyākhyātam/ 5,5: dhanvā.antarikṣam.dhanvanty.asmād.āpah/ 5,5: ``tiro.dhanvātirocata''.ity.api.nigamo.bhavati/ 5,5: sinam.annam.sināti.bhūtāni/ 5,5: ``yena.smā.sinam.bharathaḥ.sakhibhyah''.ity.api.nigamo.bhavati/ 5,5: itthā.amuthā.ity.etena.vyākhyātam/ 5,5: sacā.saha.ity.arthah/ 5,5: ``vasubhiḥ.sacā.bhuvā/''.vasubhiḥ.saha.bhuvau/ 5,5: cid.iti.nipātas.anudāttaḥ.purastād.eva.vyākhyātas.atha.api.paśu.nāma.iha.bhavaty.udāttah/ 5,5: ``cid.asi.manāsi''.citās.tvayi.bhogāś.cetayasa.iti.vā/ 5,5: ā.ity.ā.kāra.upasargaḥ.purastād.eva.vyākhyātas.atha.apy.adhyarthe.dṛśyate/ 5,5: ``abhra.ām.apah/''.abhre.ā.apah/ 5,5: apas.abhre'adhi.iti/ 5,5: dyumnam.dyotater.yaśas.vā.annam.vā/ 5,5: ``asme.dyumnam.adhi.ratnaṃś.ca.dhehi/''. 5,5: asmāsu.dyumnaṃś.ca.ratnaṃś.ca.dhehi/ 5,6: pavitram.punāter.mantraḥ.pavitram.ucyate/ 5,6: ``yena.devāḥ.pavitrena.ātmānam.punate.sadā''.ity.api.nigamo.bhavati/ 5,6: raśmayaḥ.pavitram.ucyante/ 5,6: ``śatapavitrāḥ.svadhayā.madantīh/ 5,6: bahu.udakāh/ 5,6: agniḥ.pavitram.ucyate.vāyuḥ.pavitram.ucyate.somaḥ.pavitram.ucyate.sūryaḥ.pavitram.ucyata.indraḥ.pavitram.ucyate/ 5,6: ``agniḥ.pavitram.sa.mā.punātu/ 5,6: vāyuḥ.somaḥ.sūrya.indrah/ 5,6: pavitram.te.mā.punantu/''.ity.api.nigamo.bhavati/ 5,6: todas.tudyateh/ 5,7: ``puru.tvā.dāśvān.vocerir.agne.tava.svidā/ 5,7: todasyeva.śarana.ā.mahasya/''.bahu.dāśvāṃs.tvām.eva.abhihvayāmy.arir.amitra.ṛcchater.īśvaras.apy.arir.etasmād.eva/ 5,7: yad.anya.devatyā.agni7.āhutayaḥ.hūyanta.ity.etad.dṛṣṭvā.evam.avakṣyat/ 5,7: todasya.iva.śarana.ā.mahasya/ 5,7: tudasya.iva.śarane'adhi.mahatah/ 5,7: svañcāḥ.su.añcanah/ 5,7: ``ājuhvāno.ghṛtapṛṣṭhaḥ.svañcāh/''.ity.api.nigamo.bhavati/ 5,7: śipivisto.visnur.iti.visnor.dve.nāmanī.bhavatah/ 5,7: kutsita.arthīyam.pūrvam.bhavati.ity.aupamanyavah/ 5,8: ``kim.it.te.visno.paricakṣyam.bhūt.pra.yad.vavakṣe.śipivisto.asmi/ 5,8: mā.varpo.asmad.apa.gūha.etad.yad.anyarūpaḥ.samithe.babhūtha/''. 5,8: kim.te.visnu8'aprakhyātam.etad.bhavaty.aprakhyāpanīyam.yan.naḥ.prabrūse.śepa.iva.nirvestitas.asmi.ity.apratipanna.raśmih/ 5,8: api.vā.praśaṃsā.nāma.eva.abhipretam.syāt.kim.te.visnu8.prakhyātam.etad.bhavati.prakhyāpanīyam.yad.uta.prabrūse.śipivistas.asmi.iti.pratipanna.raśmih/ 5,8: śipi1p'atra.raśmi1p.ucyante.tair.āvisto.bhavati/ 5,8: mā.varpo.asmad.apa.gūha.etat/ 5,8: varpas.ity.rūpa.nāma.vṛṇoti.iti.satah/ 5,8: yad.anya.rupaḥ.samithe.saṃgrāme.bhavasi.samyata.raśmih/ 5,8: tasya.uttarā.bhuyase.nirvacanāya/ 5,9: ``pra.tat.te.adya.śipivista.nāmāryaḥ.śaṃsām.vayunāni.vidvān/ 5,9: tam.tvā.gṛṇāmi.tavasam.atavyān.kṣayantam.asya.rajasaḥ.parāke/''. 5,9: tat.te'adya.śipivista.nāma.aryaḥ.praśaṃsāmy,.aryas.aham.asmi.īśvaraḥ.stomānām,.aryas.tvam.asi.iti.vā,.tam.tvā.staumi.tavasam.atavyāṃs,.tavasa.iti.mahato.nāmadheyam,.udito.bhavati,.nivasantam.asya.rajasaḥ.parāke.parākrānte/ 5,9: 5,9: āghṛṇir.āgata.hṛṇih/ 5,9: ``āghṛṇe.sam.sacāvahai/''.āgata.hṛṇa1d.saṃsevāvahai/ 5,9: pṛthu.jrayāḥ.pṛthu.javah/ 5,9: ``pṛthu.jrayā.aminād.āyur.dasyoh/''. 5,9: prāmāpayad.āyus.dasyoh/ 5,10: ``agnim.naro.dīdhitibhir.aranyor.hastacyutī.janayanta.praśastam/ 5,10: dūredṛśam.gṛhapatim.atharyum/''. 5,10: dīdhiti1p.aṅgulayo.bhavanti,.dhīyante.karmasu,.aranī.pratyṛta.ene.agnih,.samaranāt.jāyata.iti.vā,.hasta.cyutī.hasta.pracyuti.ā,.janayanta.praśastam.dūre.darśanam.gṛhapatim.atanavantam/ 5,11: ``ekayā.pratidhā.apibat.sākam.sarāṃsi.triśatam/ 5,11: indraḥ.somasya.kānukā/''. 5,11: ekena.pratidhānena.apibat.sākam.saha.ity.arthah/ 5,11: indraḥ.somasya.kānukā,.kāntakāni.iti.vā.krāntakāni.iti.(vā.kṛtakāni.iti).vā.indraḥ.somasya.kānta.iti.vā.kane.ghāta.iti.vā.kane.hataḥ.kānti.hatah/ 5,11: tatra.etad.yājñikā.vedayante.triṃśad.uktha.pātrāni.mādhyandine.savana.eka.devatāni.tāny.etasmin.kāla.ekena.pratidhānena.pibanti.tāny.atra.saras1p.ucyante/ 5,11: triṃśat.apara.pakṣasya.ahorātrās.triṃśat.pūrva.pakṣasya.iti.nairuktās,.tad.yā.etāś.cāndramasya.āgāminya.āpo.bhavanti.raśmi1p.tā.apara.pakṣe.pibanti.tathā.api.nigamo.bhavati/ 5,11: ``yamakṣitim.akṣitayaḥ.pibanti.iti/''.tam.pūrva.pakṣa.āpyāyayanti.tathā.api.nigamo.bhavati/ 5,11: ``yathā.devā.aṃśum.āpyāyayanti.iti/''. 5,11: adhrigur.mantro.bhavati,.gavi.adhikṛtatvād.api.vā.praśāsanam.eva.abhipretam.syāt.tat.śabdavattvād.''.adhrigo.śamīdhvam.suśami.śamīdhvam.śamīdhvam.adhrigav.iti/''. 5,11: agnir.apy.adhrigur.ucyate/ 5,11: ``tubhyam.ścotanty.adhrigo.śacīvah/''. 5,11: adhṛta.gamana.karmavan/ 5,11: indro.apy.adhrigur.ucyate/ 5,11: ``adhrigava.oham.indrāya''.ity.api.nigamo.bhavati/ 5,11: āṅgūsaḥ.stoma.āghosah/ 5,11: ``ena.āṅgūsena.vayam.indravantah/''.anena.stomena.vayam.indravantah/ 5,12: ``āpāntamanyus.tṛpalaprabharmā.dhuniḥ.śimīvān.śarumān.ṛjīsī/ 5,12: somo.viśvānyatasā.vanāni.nārvāg.indram.pratimānāni.debhuh/''. 5,12: āpātita.manyus.tṛpra.prahārī.kṣipra.prahārī.sṛpra.prahārī.somo.vā.indro.vā/ 5,12: dhunir.dhūnoteh/ 5,12: śimīti.karma.nāma.śamayater.vā.śaknoter.vā/ 5,12: ṛjīsī.somo.yat.somasya.pūyamānasya.atiricyate.tad.ṛjīsam.apārjitam.bhavati.tena.ṛjīsī.somas/ 5,12: atha.apy.aindro.nigamo.bhavati/ 5,12: ``ṛjīsī.vajrī''.iti/ 5,12: hari.or.asya.sa.bhāgo.dhānāś.ca.iti/ 5,12: dhānā.bhrāstre.bhavanti.phale.hitā.bhavanti.iti.vā/ 5,12: ``babdhām.te.harī.dhānā.upa.ṛjīsam.jighratām''.ity.api.nigamo.bhavati/ 5,12: ādinā.abhyāsena.upahitena.upadhām.ādatte/ 5,12: babhastir.atti.karmā/ 5,12: somaḥ.sarvāṇy.atasāni.vanāni/ 5,12: na.arvāk.indram.pratimānāni.dabhnuvanti,.yair.enam.pratimimate.na.enam.tāni.dabhnuvanty.arvāk.eva.enam.aprāpya.vinaśyanti.iti/ 5,12: indra.pradhānā.ity.eke.naighaṇṭukam.soma.karma,.ubhaya.pradhānā.ity.aparam/ 5,12: śmaśā.śu.aśnuta.iti.vā.śma.aśnuta.iti.vā/ 5,12: ``ava.śmaśā.rudhad.vāh/''. 5,12: avārudhat.śmaśā.vār.iti/ 5,13: urvaśī.apsaras1.uru.abhyaśnuta.ūrubhyām.aśnuta.urur.vā.vaśas.asyāh/ 5,13: apsaras1.ap.sārinī/ 5,13: api.vā.aspas.iti.rūpa.nāmā/ 5,13: apsāter.apsānīyam.bhavaty/ 5,13: ādarśanīyam.vyāpanīyam.vā/ 5,13: spastam.darśanīyā.iti.śākapūnir/ 5,13: yad.apsas.ity.abhakṣasya/ 5,13: apso.nāma.iti.vyāpinas/ 5,13: tadrā.bhavati.rūpavatī/ 5,13: tad.anayā.attam.iti.vā.tad.asyai.dattam.iti.vā/ 5,13: tasyā.darśanāt.mitrā.varuṇayo.retaś.caskanda/ 5,13: tad.abhivādinyy.eṣā.ṛc.bhavati/ 5,14: ``utāsi.maitrāvaruṇo.vasiṣṭhor.vaśyā.brahmanmanaso.adhi.jātah/ 5,14: drapsam.skannam.brahmaṇā.daivyena.viśve.devāḥ.puṣkare.tvādadanta/(ṛV.7,33,11)'' 5,14: apy.asi.maitrāvaruṇo.vasiṣṭhor.vaśyā.brahman.manaso.adhijātah/ 5,14: drapsam.skannam.brahmaṇā.daivyena/ 5,14: drapsaḥ.sambhṛtaḥ.psānīyo.bhavati/ 5,14: sarve.devāḥ.puṣkare.tvādhārayanta/ 5,14: puṣkaram.antarikṣam.poṣati.bhūtāny.udakam.puṣkaram.pūjākaram.pūjayitavyam/ 5,14: idam.api.itarat.puṣkaram.etasmād.eva.puṣkaram.vapuṣkaram.vā.puṣpam.puṣyateh/ 5,14: vayunam.veteḥ.kāntir.vā.prajñā.vā/ 5,15: ``sa.it.tamo.avayunam.tatanvat.sūryeṇa.vayunavac.cakāra/ 5,15: sa.tamo.aprajñānam.tatanvat.sa.tam.sūryeṇa.prajñānavac.cakāra/(ṛV.6,21,3)'' 5,15: vāja.pastyam.vāja.patanam/ 5,15: ``sanema.vāja.pastyam.(ṛV.9,98,12)'' 5,15: ity.api.nigamo.bhavati/ 5,15: vāja.gandhyam.gadhyaty.uttarapadam/ 5,15: ``aśyāma.vāja.gandham.(ṛV.9,98,12)'' 5,15: ity.api.nigamo.bhavati/ 5,15: gadhyam.gṛhṇāteh/ 5,15: ``ṛjrā.vājam.na.gadhyam.yuyūṃṣan.(ṛV.4,16,11)'' 5,15: ity.api.nigamo.bhavati/ 5,15: gadhyatir.miśrībhāva.karmā/ 5,15: ``āgadhitā.parigadhitā.(ṛV.1,126,6)'' 5,15: ity.api.nigamo.bhavati/ 5,15: kaurayāṇaḥ.kṛtayānah/ 5,15: ``pākasthāmā.kaurayāṇaḥ.(ṛV.8,3,21)'' 5,15: ity.api.nigamo.bhavati/ 5,15: taurayāṇas.tūrṇayānah/ 5,15: ``sa.taurayāṇa.upa.yāhi.yajñam.marudbhir.indra.sakhibhiḥ.sajoṣāh/'' 5,15: ity.api.nigamo.bhavati/ 5,15: ahrayāṇo.ahrītayānah/ 5,15: ``anuṣṭuyā.kṛṇuhy.ahrayāṇaḥ.(ṛV.4,4,14)'' 5,15: ity.api.nigamo.bhavati/ 5,15: harayāṇo.haramāṇayānah/ 5,15: ``rajatam.harayāṇaḥ.(ṛV.8,25,22)'' 5,15: ity.api.nigamo.bhavati/ 5,15: ``ya.āritaḥ.karmaṇikarmaṇi.sthirah/'' 5,15: pratyṛtaḥ.stomān/ 5,15: vrandī.vrandater.mṛdūbhāva.karmaṇah/ 5,16: ``ni.yad.vṛṇakṣi.śvasanasya.mūrdhani.śuṣṇasya.cid.vrandino.roruvadvanā/(ṛv.1,54,5)'' 5,16: nivṛṇakṣi.yat.śvasanasya.mūrdhani.śabdakāriṇaḥ.śuṣṇasya.ādityasya.ca.śoṣayitū.rorūyamāṇo.vanāni.iti.vā.vadhena.iti.vā/ 5,16: ``avradanta.vīḷitā.(ṛV.2,24,3)'' 5,16: ity.api.nigamo.bhavati/ 5,16: vīḍayatiś.ca.vrīḍayatiś.ca.vrīḍayatiś.ca.saṃstambhakarmāṇau.pūrveṇa.samprayujyete/ 5,16: niṣṣapī.strī.kāmo.bhavati.vinirgata.pasāh/ 5,16: pasaḥ.sapateḥ.spṛśati.karmaṇah/ 5,16: ``mā.no.magheva.niṣṣapī.parā.dāh/(ṛV.1,104,5)'' 5,16: sa.yathā.dhanāni.vināśayati.mā.nastvam.tathā.parādāh/ 5,16: tūrṇāśam.udakam.bhavati.tūrṇam.aśnute/ 5,16: ``tūrṇāśam.na.girer.adhi.(8,32,4)'' 5,16: ity.api.nigamo.bhavati/ 5,16: kṣumpam.ahicchatrakam.bhavati.yat.kṣubhyate/ 5,17: ``kadā.martam.arādhasam.padā.kṣumpam.iva.sphurat/ 5,17: kadā.naḥ.śuśravadgira.indro.aṅga/(ṛV.1,84,8)'' 5,17: kadā.martam.anārādhayantam.pādena.kṣumpam.iva.avasphuriṣyati.kadā.naḥ.śroṣyati.ca.gira.indro.aṅga/ 5,17: aṅga.iti.kṣipranāma.añcitam.eva.aṅkitam.bhavati/ 5,17: nicumpuṇaḥ.somo.nicāntapṛṇo.nicamanena.prīṇāti/ 5,18: patnīvantaḥ.sutā.ima.uśanto.yanti.vītaye/ 5,18: apām.jagmirnicumpuṇah/(ṛV.8,93,22)'' 5,18: patnīvantaḥ.sutā.ime.adbhiḥ.somāḥ.kāmayamānā.yanti.vītaye.pānāya.apām.gantā.nicumpuṇah/ 5,18: samudro.api.nicumpuṇa.ucyate.nicamanena.pūryate/ 5,18: avabhṛtho.api.nicumpuṇa.ucyate.nīcair.asmin.kvaṇanti.nīcair.dadhati.iti.vā/ 5,18: ``avabhṛtha.nicumpuṇaḥ.(Vṣ.3,48)'' 5,18: ity.api.nigamo.bhavati/ 5,18: nicumpuṇa.nicuṅkuṇa.iti.ca/ 5,18: padir.gantur.bhavati.yat.padyate/ 5,19: ``sugurasat.suhiraṇyaḥ.svaśvo.bṛhad.asmai.vaya.indro.dadhāti/ 5,19: yas.tv.āyantam.vasunā.prātaritvo.mukṣījayā.iva.padim.utsināti/(ṛV.1,125,2)'' 5,19: sugur.bhavati.suhiraṇyaḥ.svaśvo.mahac.ca.asmai.vaya.indro.dadhāti.yas.tv.āyantam.annena/ 5,19: prātar.āgāminn.atithe.mukṣījayā.iva.padim.utsināti/ 5,19: kumāro.mukṣījā.mocanāc.ca.sayanāc.ca.tatanāc.ca/ 5,19: pāduḥ.padyateh/ 5,19: ``āviḥ.svaḥ.kṛṇute.gūhate.busam.sa.pādur.asya.nirṇijo.na.mucyate/(ṛV.10,27,24)'' 5,19: āviṣkurute.bhāsam.ādityo.gūhate.busam/ 5,19: busam.ity.udaka.nāma.bravīteḥ.śabda.karmaṇo.bhraṃśater.vā.yad.varṣan.pātayaty.udakam.raśmibhis.tat.pratyādatte/ 5,20: Vṛkaś.candramā.bhavati.vivṛta.jyotiṣko.vā.vikṛta.jyotiṣko.vā.vikrānta.jyotiṣko.vā/ 5,21: ``aruṇo.māsakṛd.vṛkaḥ.pathā.yantam.dadarśa.hi/ 5,21: ujjihīte.nicāyyā.taṣṭeva.pṛṣṭyāmayī.vittam.me.asya.rodasī/(ṛV.1,105,18)'' 5,21: aruṇa.ārocano.māsakṛn.māsānāṃś.ca.ardhamāsānāṃś.ca.kartā.bhavati.candramāh/ 5,21: vṛkaḥ.pathā.yantam.dadarśa.nakṣatra.gaṇam/ 5,21: abhijihīte.nicāyya.yena.yena.yokṣyamāṇo.bhavati.candramāh/ 5,21: takṣṇuvann.iva.pṛṣṭa.rogī/ 5,21: jānītam.me.asya.dyāvāpṛthivyāv.iti/ 5,21: ādityo.api.vṛka.ucyate.yad.āvṛṅkte/ 5,21: ``ajohavīd.aśvinā.vartikā.vāmāsno.yat.sīm.amuñcatam.vṛkasya/(ṛV.1,117,16)'' 5,21: uraṇamathih/ 5,21: uraṇa.ūrṇāvān.bhavaty.ūrṇā.punar.vṛṇoter.ūrṇoter.vā/ 5,21: vṛddha.vāśiny.api.vṛky.ucyate/ 5,21: ``śatam.meṣān.vṛkye.cakṣadānam.ṛjrāśvam.tam.pitāndhaṃś.cakāra/(ṛV.1,116,16)'' 5,21: ity.api.nigamo.bhavati/ 5,21: joṣavākam.ity.avijñāta.nāmadheyam.joṣayitavyam.bhavati/ 5,22: ``ya.indrāgnī.suteṣu.vām.stavatteṣv.ṛtāvṛdhā/ 5,22: joṣavākam.vadataḥ.pajrahoṣiṇā.na.devā.bhasathaś.cana/(ṛV.6,59,4)'' 5,22: ya.indra.agnī.suteṣu.vām.someṣu.stauti.tasya.aśnītho.atha.yoyam.joṣavākam.vadati.vijañjapaḥ.prārjitahoṣiṇau.na.devau.tasya.aśnīthah/ 5,22: kṛttiḥ.kṛntater.yaśo.vānnam.vā/ 5,22: ``mahīva.kṛttiḥ.śaraṇā.ta.indra/(ṛV.8,90,6)'' 5,22: sumahat.ta.indra.śaraṇam.antarikṣe.kṛttir.iva.iti/ 5,22: iyam.api.itarā.kṛttir.etasmād.eva.sūtramayy.upamārthe.vā/ 5,22: ``kṛttim.vasāna.ā.cara.pinākam.brbhradā.gahi/(Vṣ.16,51)'' 5,22: ity.api.nigamo.bhavati/ 5,22: śvaghnī.kitavo.bhavati.svam.hanti.svam.punar.āśritam.bhavati/ 5,22: ``kṛtam.na.śvaghnī.vi.cinoti.devane/(ṛV.10,43,5)'' 5,22: kṛtam.iva.śvaghnī.vicinoti.devane/ 5,22: kitavaḥ.kim.tavāsti.iti.śabda.anukṛtiḥ.kṛtavān.vā.āśīr.nāmakah/ 5,22: samam.iti.parigraha.arthīyam.sarvanāma.anudāttam/ 5,23: ``mā.naḥ.samasya.dūḍhyaḥ.paridveṣaso.aṃhatih/ 5,23: ūrmir.na.nāvam.ā.vadhīt.(ṛV.8,75,9)/'' 5,23: mā.naḥ.sarvasya.durdhiyaḥ.pāpadhiyaḥ.sarvato.dveṣaso.aṃhatir.ūrmir.iva.nāvam.āvadhīt/ 5,23: ūrmir.ūrṇoter.nauḥ.praṇottavyā.bhavati.namater.vā/ 5,23: tat.katham.anudātta.prakṛti.nāma.syād.dṛṣṭavyayam.tu.bhavati/ 5,23: ``uto.samasmin.nā.śiśīhi.no.vaso.(ṛV.8,21,8)'' 5,23: iti.saptamyām/ 5,23: śiśītir.dānakarmā/ 5,23: ``uruṣyā.ṇo.aghāyataḥ.samasmād.(ṛV.5,24,3)'' 5,23: iti.pañcamyām/ 5,23: uruṣyatī.rakṣākarmā/ 5,23: athāpi.prathamā.bahuvacane/ 5,23: ``nabhantām.anyake.same.(ṛV.8,39-41;.1-10)'' 5,24: ``daviṣā.jāro.apām.piparti.papurir.narā/ 5,24: pitā.kuṛasya.carṣaṇih/(ṛV.1,46,4)'' 5,24: haviṣāpām.jarayitā.piparti.papurir.iti.pṛṇāti.nigamau.vā.prīṇāti.nigamau.vā/ 5,24: pitā.kṛtasya.karmaṇaś.cāyitā.ādityah/ 5,24: śamba.iti.vajranāma.śamayater.vā.śātayatei.vā/ 5,24: ``ugro.yaḥ.śambaḥ.puruhūta.tena/(ṛV.10,42,7)'' 5,24: ity.api.nigamo.bhavati/ 5,24: kupayaḥ.kapūyā.bhavanti/ 5,24: kapūyam.iti.punāti.karma.kutsitam.duṣpūyam.bhavati/ 5,25: ``pṛthak.prāyan.prathamā.deva.hūtayo.akṛṇvata.śravasyāni.duṣṭarā/ 5,25: na.ye.śekur.yajñiyām.nāvam.āruham.īrma.eva.te.nyaviśanta.kepayah/(ṛV.10,44,6)'' 5,25: pṛthak.prāyan.pṛthak.prathateḥ.prathamā.deva.hūtayo.ye.devān.āhvayanta/ 5,25: akurvata.śravaṇīyāni.yaśāṃsi.duranukarāṇy.anyair/ 5,25: ye.aśaknuvan.yajñiyām.nāvam.āroḍhum/ 5,25: atha.ye.na.aśaknuvan.yajñiyām.nāvam.āroḍhum/ 5,25: īrma.eva.te.nyaviśanta.iha.eva.te.nyaviśanta.ṛṇe.haiva.te.nyaviśanta.asminn.eva.loka.iti.vā/ 5,25: īrma.iti.bāhunāma.samīritataro.bhavati/ 5,25: ``etā.viśvā.savanā.tūtumā.kṛṣe.svayam.sūno.sahaso.yāni.dadhiṣe/(ṛV.10,50,6)'' 5,25: etāni.sarvāṇi.sthānāni.tūrṇam.upākuruṣe.svayam.balasya.putra.yāni.dhatsva/ 5,25: aṃsatram.aṃhasas.trāṇam.dhanur.vā.kavacam.vā.kavacam.ku.añcitam.bhavati.kāñcitam.bhavati.kāye.añcitam.bhavati.iti.vā/ 5,26: ``prīṇīta.aśvān.hitam.jayātha.svasti.vāham.rathamit.kṛṇudhvam/ 5,26: droṇāhāvam.avatam.aśma.cakram.aṃsatra.kośam.siñcatā.nṛpāṇam/(ṛV.10,101,7)'' 5,26: prīṇīta.aśvān.suhitam.jayatha.jayanam.vo.hitam.astu.svasti.vāhanam.ratham.kurudhvam/ 5,26: droṇāhāvam.droṇam.drumamayam.bhavaty.āhāva.āhvānād.āvaha.āvahanāt/ 5,26: avato.avātito.mahān.bhavaty.aśma.cakram.aśana.cakram.asana.cakram.iti.vā.aṃsatra.kośam.aṃsatrāṇi.vaḥ.kośa.sthānīyāni.santu/ 5,26: kośaḥ.kuṣṇāter.vikuṣito.bhavaty/ 5,26: ayam.api.itaraḥ.kośa.etasmād.eva.saṃcaya.ācitamātro.mahān.bhavati/ 5,26: siñcata.nṛpāṇam.nara.pāṇam.kūpa.karmaṇā.saṃgrāmam.upamimīte/ 5,26: kākudam.tālv.ity.ācakṣate.jihvā.kokuvā.sāsmin.dhīyate.jihvā.kokuvā.kokūyamānā.varṇān.nudati.iti.vā.kokūyater.vā.syāc.śabda.karmaṇah/ 5,26: jihvā.johuvā/ 5,26: tālu.tarates.tīrṇatamam.aṅgam.latater.vā.syād.lamba.karmaṇo.viparītād.yathā.talam.latety.aviparyayah/ 5,27: ``sudevo.asi.varuṇa.yasya.te.sapta.sindhavah/ 5,27: anukṣaranti.kākudam.sūrmyam.suṣirām.iva/(ṛV.8,69,12)'' 5,27: sudevas.tvam.kalyāṇa.devaḥ.kamanīya.devo.vā.bhavasi.varuṇa.yasya.te.sapta.sindhavaḥ.sindhuḥ.sravaṇād.yasya.te.sapta.srotāṃsi.tāni.te.kākudam.anukṣaranti.sūrmi.kalyāṇa.ūrmi.srotaḥ.suṣiram.anu.yathā/ 5,27: bīriṭam.taiṛīkir.antarikṣam.evam.āha.pūrvam.vayater.uttaram.irater.vayāṃsīranty.asmin.bhāṃsi.vā/ 5,27: tad.etasyām.ṛcy.udāharanty.api.nigamo.bhavati/ 5,28: ``pra.vāvṛje.suprayā.barhir.eṣām.ā.viśpatīva.bīriṛa.iyāte/ 5,28: viśāmaktor.uṣasaḥ.pūrvahūtau.vāyuḥ.pūṣā.svastaye.niyutvān/(ṛV.7,39,2)'' 5,28: pravṛjyate.suprāyaṇam.barhir.eṣām.eyāte.sarvasya.pātārau.vā.pālayitārau.vā/ 5,28: bīriṭam.antarikṣam.bhiyo.vā.bhāso.vā.tatih/ 5,28: api.vā.upamārthe.syāt.sarvapatī.iva.rājānau.bīriṛe.gaṇe.manuṣyāṇām.rātryā.vivāse.pūrvasyām.abhihūtau.vāyuś.ca.niyutvān.pūṣā.ca.svasty.ayanāya/ 5,28: niyutvān.niyuto.asyāśvāh/ 5,28: niyuto.niyamanād.vā.niyojanād.vā/ 5,28: acchābherāptum.iti.śākapūṇih/ 5,28: parīm.sīm.iti.vyākhyātāh/ 5,28: enam.enām.asyā.asya.ity.etena.vyākhyātam/ 5,28: sṛṇir.aṅkuśo.bhavati.saraṇād.aṅkuśo.añcater.ākucito.bhavati.iti.vā/ 5,28: ``nedīya.it.sṛṇyaḥ.pakvameyād.(ṛV.10,101,3)'' 5,28: ity.api.nigamo.bhavaty.antikatamam.aṅkuśād.āyāt.pakvam.auṣadham.āgacchatv.ity.āgacchatv.iti/ 6,1: ``tvam.agne.dyubhis.tvam.āśuśukṣaṇis.tvam.adbhyas.tvam.aśmanas.pari/ 6,1: tvam.vanebhyas.tvam.oṣadhībhyas.tvam.nṅṇām.nṛpate.jāyase.śucih/(ṛV.2,1,1)'' 6,1: tvam.agne.dyubhir.ahobhis.tvam.āśuśukṣaṇir.āśu.iti.ca.śu.iti.ca.kṣipra.nāmanī.bhavatah/ 6,1: kṣaṇir.uttaraḥ.kṣaṇoter.āśu.śucā.kṣaṇoti.iti.vā.sanoti.iti.vā/ 6,1: śuk.śocateh/ 6,1: pañcamy.arthe.vā.prathamā/ 6,1: tathāhi.vākyasamyogah/ 6,1: ā.ity.ākāra.upasargaḥ.purastāc.cikīrṣitaja.uttara.āśu.śocayiṣur.iti/ 6,1: śuciḥ.śocater.jvalati.karmaṇah/ 6,1: ayam.api.itaraḥ.śucir.etasmād.eva/ 6,1: niṣṣiktam.asmāt.pāpakam.iti.nairuktāh/ 6,1: ``indra.āśābhyas.pari.sarvābhyo.abhayam.karat/'' 6,1: āśā.diśo.bhavanty.āsadanād.āśā.upadiśo.bhavanty.abhyaśanāt/ 6,1: kāśir.muṣṭiḥ.prakāśanān.muṣṭir.mocanād.vā.moṣaṇād.vā.mohanād.vā/ 6,1: ``ime.cid.indra.rodasī.apāre.yat.saṃgṛbhṇā.maghavan.kāciritte/'' 6,1: ime.cid.indra.rodasī.rodhasī.dyāvāpṛthivyau.virodhanād.rodhaḥ.kūlam.niruṇaddhi.srotah/ 6,1: kūlam.rujater.viparītāl.loṣṭo.aviparyayeṇa.apāre.dūrapāre/ 6,1: yat.saṃgṛbhṇāsi.maghavan.kāśis.te.mahān/ 6,1: ``ahastam.indra.sampiṇakkuṇārum/'' 6,1: ahastam.indra.kṛtvā.sampiṇḍiḍha.parikvaṇanam.megham/ 6,2: ``alātṛṇo.vala.indra.vrajo.goḥ.purā.hantor.bhayamāno.vyāra/ 6,2: sugān.patho.akṛṇon.niraje.gāḥ.prāvanvāṇīḥ.puruhūtam.dhamantīh/(ṛV.3,30,10)'' 6,2: alātṛṇo.alam.ātardano.megho.valo.vṛṇoter.vrajo.vrajaty.antarikṣe.gor.etasyā.mādhyamikāyā.vācaḥ.purā.hananād.bhayamāno.vyāra/ 6,2: sugān.patho.akṛṇon.niraje.gāh/ 6,2: sugamanān.patho.akaron.nirgamanāya.gavām/ 6,2: prāvanvāṇīḥ.puruhūtam.dhamantīh/ 6,2: āpo.vā.vahanād.vāco.vā.vadanād/ 6,2: bahubhir.āhūtam.udakam.bhavati.dhamatir.gati.karmā/ 6,3: ``udvṛha.rakṣaḥ.sahamūlam.indra.vṛścā.madhyam.pratyagram.śṛṇīhi/ 6,3: ā.kīvataḥ.salalūkaṃś.cakartha.brahma.dviṣe.tapuṣi.tetim.asya/(ṛV.3,30,17)'' 6,3: uddhara.rakṣaḥ.sahamūlam.indra/ 6,3: mūlam.mocanād.vā.moṣaṇād.vā.mohanād.vā/ 6,3: vṛśca.madhyam.prati.śṛṇīhy.agram/ 6,3: agram.āgatam.bhavaty.ā.kiyato.deśāt/ 6,3: salalūkam.saṃlubdham.bhavati.pāpakam.iti.nairuktāh/ 6,3: sararūkam.vā.syāt.sarter.abhyastāt/ 6,3: tapuṣis.tapater.hetir.hanteh/ 6,3: ``tyaṃś.ciditthā.katpayam.śayānam/'' 6,3: sukha.payasam.sukham.asya.payah/ 6,3: visruha.āpo.bhavanti.visravaṇāt/ 6,3: ``vayā.iva.ruruhuḥ.sapta.visruhah'' 6,3: ity.api.nigamo.bhavati.vīrudha.oṣadhayo.bhavanti.virohaṇāt/ 6,3: ``vīrudhaḥ.pariyiṣṇvah'' 6,3: ity.api.nigamo.bhavati/ 6,3: nakṣadd.ābham.aśnuvānad.ābham.abhyaśanena.dabhnoti.iti/ 6,3: ``nakṣadd.ābham.taturim.parvateṣṭhām'' 6,3: ity.api.nigamo.bhavati/ 6,3: askṛdhoyur.akṛdhvāyuḥ.kṛdhvati.drasvanāma.nikṛttam.bhavati/ 6,3: ``yo.askṛdhoyur.ajaraḥ.svarvān'' 6,3: ity.api.nigamo.bhavati/ 6,3: niśṛmbhā.niśrathya.hāriṇah/ 6,4: ``ājāsaḥ.ṣūṣaṇam.rathe.niśṛmbhās.te.jana.śriyam/ 6,4: devam.vahantu.bibhratah/(ṛV.6,55,6)'' 6,4: āvahantv.ajāḥ.pūṣaṇam.rathe.niśrathya.hāriṇas.te.jana.śriyam.jāta.śriyam/ 6,4: bṛbaduktho.mahaduktho.vaktavyam.asmā.uktham.iti.bṛbaduktho.vā/ 6,4: ``bṛbaduktham.havāmahe'' 6,4: ity.api.nigamo.bhavati/ 6,4: ṛdūdaraḥ.somo.mṛdūdaro.mṛdur.udareṣv.iti.vā/ 6,4: ``ṛdūdareṇa.sakhyā.saceya'' 6,4: ity.api.nigamo.bhavati/ 6,4: ṛdūpe.ity.upariṣṭād.vyākhyāsyāmah/ 6,4: pulukāmaḥ.purukāmah/ 6,4: ``pulukāmo.hi.martyah'' 6,4: ity.api.nigamo.bhavati/ 6,4: asinvatī.asaṅkhād.antyau/ 6,4: ``asinvatī.bapsatī.bhūryattah'' 6,4: ity.api.nigamo.bhavanti/ 6,4: kapanāḥ.kampanāḥ.krimayo.bhavanti/ 6,4: ``moṣathā.vṛkṣam.kapaneva.vedhash'' 6,4: ity.api.nigamo.bhavati/ 6,4: bhāṛjīkaḥ.prasiddhabhāh/ 6,4: ``dhūmaketuḥ.samidhā.bhāṛjīkah'' 6,4: ity.api.nigamo.bhavati/ 6,4: rūjānā.nadyo.bhavanti.rujanti.kūlāni/ 6,4: ``sam.sujānāḥ.pipiṣa.indraśatruh'' 6,4: ity.api.nigamo.bhavati/ 6,4: jūrṇir.javater.vā.dravater.vā.dūnoter.vā/ 6,4: ``kṣiptā.jūrṇir.na.vakṣati'' 6,4: ity.api.nigamo.bhavati/ 6,4: ``pari.ghraṃsamomanā.vām.vayo.gāt/'' 6,4: paryagād.vām.ghraṃsamaharavanāyānnam/ 6,5: upala.prakṣiṇy.upaleṣu.prakṣiṇāty.upalaprakṣepiṇī.vā/ 6,5: indra.ṛṣīn.papraccha.durbhikṣe.kena.jīvati.iti.teṣām.ekaḥ.pratyuvāca/ 6,5: ``śakaṛam.śākinī.gāvo.jālam.asyandam.vanam/ 6,5: udadhiḥ.parvato.rājā.durbhikṣe.nava.vṛttayah/(Bḍ.6,137)'' 6,5: iti.sā.nigada.vyākhyātā/ 6,6: ``kārur.aham.tato.bhiṣag.upalaprakṣiṇī.nanā/ 6,6: nānādhiyo.vasūyavo.anu.gā.iva.tasthimendrāya.indro.pari.srava/(ṛV.9,112,3)'' 6,6: kārur.aham.asmi.kartā.stomānām.tato.bhiṣak/ 6,6: tata.iti.saṃtāna.nāma.pitur.vā.putrasya.vā/ 6,6: upala.prakṣiṇī.saktukārikā/ 6,6: nanā.namater.mātā.vā.duhitā.vā/ 6,6: nānādhiyo.nānākarmāṇo.vasūyavo.vasukāmā.anvāsthitāḥ.smo.gāva.iva.lokam/ 6,6: indrāyendro.pari.srava.ity.adhyeṣaṇā/ 6,6: ``āsīna.ūrdhvām.upasi.kṣiṇāti/'' 6,6: upasthe/ 6,6: prakalavid.vaṇig.bhavati.kalāś.ca.veda.prakalāś.ca/ 6,6: ``durmitrāsaḥ.prakalavinmimānāh'' 6,6: ity.api.nigamo.bhavati/ 6,6: abhyardhayajvā.abhyardhayan.yajati/ 6,6: ``siṣakti.pūṣā.abhyardhayajvā'' 6,6: ity.api.nigamo.bhavati/ 6,6: īkṣa.īśiṣe/ 6,6: ``īkṣe.hi.vasva.ubhayasya.rājan'' 6,6: ity.api.nigamo.bhavati/ 6,6: kṣoṇasya.kṣayaṇasya/ 6,6: ``mahaḥ.kṣoṇasyāśvinā.kaṇvāya'' 6,6: ity.api.nigamo.bhavati/ 6,7: ``asme.te.bandhuh/'' 6,7: vayam.ity.arthah/ 6,7: ``asme.yātam.nāsatyā.sajoṣāh/'' 6,7: asmān.ity.arthah/ 6,7: ``asme.samānebhir.vṛṣabha.pauṃsyebhih/'' 6,7: asmābhir.ity.arthah/ 6,7: ``asme.pra.yandhi.maghavann.ṛjīṣin/'' 6,7: asmabhyam.ity.arthah/ 6,7: ``asme.ārāc.cid.dveṣaḥ.sanutaryuyotu/'' 6,7: asmad.ity.arthah/ 6,7: ``ūrva.iva.paprathe.kāmo.asme/'' 6,7: asmākam.ity.arthah/ 6,7: ``asme.dhatta.vasavo.vasūni/'' 6,7: asmāsv.ity.arthah/ 6,7: pātho.antarikṣam.pathā.vyākhyātam/ 6,7: ``śyeno.na.dīyann.anveti.pātha'' 6,7: ity.api.nigamo.bhavati/ 6,7: udakam.api.pātha.ucyate.pānāt/ 6,7: ``ā.caṣṭa.āsām.pātho.nadīnām'' 6,7: ity.api.nigamo.bhavati/ 6,7: annam.api.pātha.ucyate.pānād.eva/ 6,7: ``devānām.pātha.upa.vakṣi.vidvān'' 6,7: ity.api.nigamo.bhavati/ 6,7: savīmani.prasave/ 6,7: ``devasya.vayam.savituḥ.sabīmani'' 6,7: ity.api.nigamo.bhavati/ 6,7: saprathāḥ.sarvataḥ.pṛthuh/ 6,7: ``tvam.agne.saprathā.asi'' 6,7: ity.api.nigamo.bhavati/ 6,7: vidathāni.vedanāni/ 6,7: ``vidathāni.pracodayan'' 6,7: ity.api.nigamo.bhavati/ 6,8: ``śrāyanta.iva.sūryam.viśved.indrasya.bhakṣata/ 6,8: vasūni.jāte.janamāna.ojasā.prati.bhāgam.na.dīdhima/(ṛV.8,99,3)'' 6,8: samāśritāḥ.sūryam.upatiṣṭhante/ 6,8: api.vā.upamārthe.syāt.sūryam.iva.indram.upatiṣṭhanta.iti/ 6,8: sarvāṇi.indrasya.dhanāni.vibhakṣyamāṇāḥ.sa.yathā.dhanāni.vibhajati.jāte.ca.janiṣyamāṇe.ca.tam.vayam.bhāgam.audhyāyām.aujasā.balena/ 6,8: oja.ojater.vā.ubjater.vā/ 6,8: āśīr.āśrayaṇād.vā.āśrapaṇād.vā/ 6,8: atha.iyam.itarā.āśīr.āśāsteh/ 6,8: ``indrāya.gāva.āśiram'' 6,8: ity.api.nigamo.bhavati/ 6,8: ``sā.me.satya.āśīr.deveṣu'' 6,8: ity.api.nigamo.bhavati/ 6,8: ``sā.me.satya.āśīr.deveṣu'' 6,8: iti.ca/ 6,8: ``yadā.te.marto.anu.bhogam.ānaḷād.id.grasiṣṭha.oṣadhīrajīgah'' 6,8: yadā.te.marto.bhogam.anvāpadatha.grasitṛtama.oṣadhīragārīh/ 6,8: jigartir.girati.karmā.vā.gṛṇāti.karmā.vā.gṛhṇāti.karmā.vā/ 6,8: ``sūrā.amūra.na.vayaṃś.cikitvo.mahitvam.agne.tvam.aṅga.vitse/'' 6,8: mūḍhā.vayam.smo.amūḍhas.tvam.asi.na.vayam.vidmo.mahatvam.agne.tvam.tu.vettha/ 6,8: śaśamānaḥ.śaṃsamānah/ 6,8: ``yo.vām.yajñaiḥ.śaśamāno.ha.dāśati'' 6,8: ity.api.nigamo.bhavati/ 6,8: ``devo.devācyām.kṛpā/'' 6,8: devo.devān.pratyaktayā.kṛpā/ 6,8: kṛp.kṛpater.vā.kalpater.vā/ 6,9: ``aśravam.hi.bhūridāvattarā.vām.vijāmātur.uta.vā.ghā.syālāt/ 6,9: athā.somasya.prayatī.yuvabhyām.indrāgnī.stomam.janayāmi.navyam/(ṛV.1,109,2)'' 6,9: aśrauṣam.hi.bahudātṛtarau.vām.vijāmātur.asusam.āptāj.jāmātuh/ 6,9: vijāmātā.iti.śaśvad.dākṣiṇājāḥ.krītāpatim.ācakṣate.asusam.āpta.iva.varo.abhipretah/ 6,9: jāmātā.jā.apatyam.tan.nirmātā.uta.vā.ghā.syālād.api.ca.syālāt/ 6,9: syāla.āsannaḥ.samyogena.iti.naidānāh/ 6,9: syāl.lājānāvapatīti.vā/ 6,9: lājā.lājateḥ.syam.śūrpam.syateḥ.śūrpam.aśanapavanam.śṛṇāter.vā/ 6,9: atha.somasya.pradānena.yuvābhyām.indrāgnī.stomam.janayāmi.navyam.navataram/ 6,9: omāsa.ity.upariṣṭād.vyākhyāsyāmah/ 6,10: ``somānam.svaraṇam.kṛṇuhi.brahmaṇaspate/ 6,10: kakṣīvantam.ya.auśijah/(ṛV.1,18,1)'' 6,10: somānam.sotāram.prakāśanavantam.kuru.brahmaṇaspate.kakṣīvantam.iva.ya.auśijah/ 6,10: kakṣīvān.kakṣyāvān.auśija.uśijaḥ.putrah/ 6,10: uśig.vaṣṭeḥ.kāntikarmaṇah/ 6,10: api.tv.ayam.manuṣyakakṣa.eva.abhipretaḥ.syāt.tam.somānam.sotāram.mām.prakāśanavantam.kuru.brahmaṇaspate/ 6,11: ``indrāsomā.samaghaśaṃsam.abhyagham.tapuryayastu.carur.agnivām.iva/ 6,11: brahma.dviṣe.kravyāde.ghora.cakṣase.dveṣo.dhattam.anavāyam.kimīdine/(ṛV.7,104,2)'' 6,11: indrāsomāv.aghasya.śaṃsitāram/ 6,11: agham.hanter.nirhrasita.upasarga.āhanti.iti/ 6,11: tapus.tapateś.carur.mṛccayo.bhavati.carater.vā.samuccaranty.asmād.āpo.brahma.dviṣe.brāhmaṇa.dveṣṭre.kravyam.adate.ghora.cakṣase.ghora.khyānāya/ 6,11: kravyam.vikṛttāj.jāyata.iti.nairuktāh/ 6,11: dveṣo.dhattam.anavāyam.anavayavam.yad.anye.na.vyaveyur.adveṣasa.iti.vā/ 6,11: kimīdine.kim.idānīm.iti.carate.kim.idam.kim.idam.iti.vā.piśunāya.carate/ 6,11: piśunaḥ.piṃśater.vipiṃśati.iti/ 6,12: ``kṛṇuṣva.pājaḥ.prasitam.na.pṛthvīm.yāhi.rājevām.avām.ibhena/ 6,12: tṛṣvīm.anu.prasiti.drūṇāno.astāsi.vidhya.rakṣasas.tapiṣṭhaih/(ṛV.4,4,1)'' 6,12: kuruṣva.pājaḥ.pājaḥ.pālanāt.prasitim.iva.pṛthvīm/ 6,12: prasitiḥ.prasayanāt.tantur.vā.jālam.vā/ 6,12: yāhi.rājā.iva.amātyavān.abhyamanavān.svavānver.ābhṛtā.gaṇena.gatabhayena.hastinā.iti.vā.tṛṣvyā.anu.prasityā.drūṇānah/ 6,12: asitāsi.vidhya.rakṣasas.tapiṣṭhais.taptatamais.tṛptatamaiḥ.prapiṣṭhatamair.iti.vā/ 6,12: ``yas.te.garbham.amīvā.durṇāmā.yonim.āśaye/'' 6,12: amīvābhyammanena.vyākhyāto.durṇāmā.krimir.bhavati.pāpanāmā/ 6,12: kṛmiḥ.kravye.medyati.kramater.vā.syāt.saraṇakarmaṇaḥ.kāmater.vā/ 6,12: ``atikrāmanto.duritāni.viśvā/'' 6,12: atikramamāṇā.durgatigamanāni.sarvāṇi/ 6,12: apvā.yad.enayā.viddhā.upavīyate.vyādhir.vā.bhayam.vā/ 6,12: ``apve.parehi'' 6,12: ity.api.nigamo.bhavati/ 6,12: amatir.amāmayī.matir.ātmamayī/ 6,12: ``ūrdhvā.yasya.amatirbhā.adidyut.savīmanī'' 6,12: ity.api.nigamo.bhavati/ 6,12: śruṣṭīti.kṣipranāmāśu.aṣṭīti/ 6,13: ``tām.adhvara.uśato.yakṣy.agne.śruṣṭī.bhagam.nāsatyā.purandhim/(ṛV.7,39,4)'' 6,13: tān.adhvare.yajña.uśataḥ.kāmayamānān.yaja.agne.śruṣṭī.bhagam.nāsatyau.cāśvinau/ 6,13: satyāv.eva.nāsatyāv.ity.aurṇavābhah/ 6,13: satyasya.praṇetārāv.ity.āgrāyaṇah/ 6,13: nāsikāprabhavau.babhūvatur.iti.vā/ 6,13: purandhir.bahudhīs.tat.kaḥ.purandhir.bhagaḥ.purastāt.tasya.anvādeśa.ity.ekam.indra.ity.aparam.sa.bahukarmatamaḥ.purāṃś.ca.dārayitṛtamo.varuṇa.ity.aparam.tam.prajñayā.stauti/ 6,13: ``imāmū.nu.kavitam.asya.māyām/'' 6,13: ity.api.nigamo.bhavati/ 6,13: ruśad.iti.varṇanāma.rocaterjvalatikarmaṇah/ 6,13: ``samiddhasya.ruśadadarśi.pāja'' 6,13: ity.api.nigamo.bhavati/ 6,14: ``asti.hi.vaḥ.sajātyam.riśādaso.devāso.asty.āpyam/'' 6,14: asti.hi.vaḥ.samāna.jātitā.reśayadāriṇo.devā.asty.āpyam/ 6,14: āpyam.āpnoteh/ 6,14: sudatraḥ.kalyāṇa.dānah/ 6,14: ``tvaṣṭā.sudatro.vi.dadhātu.rāya'' 6,14: ity.api.nigamo.bhavati/ 6,14: suvidatraḥ.kalyāṇavidyah/ 6,14: ``āgne.yāhi.suvidatrebhir.arvān'' 6,14: ity.api.nigamo.bhavati/ 6,14: ānuṣag.iti.nāmānupūrvasyānuṣaktam.bhavati/ 6,14: ``stṛṇanti.barhir.ānuṣag'' 6,14: ity.api.nigamo.bhavati/ 6,14: turvaṇis.tūrṇavanih/ 6,14: ``sa.turvaṇir.mahām.areṇupauṃsye'' 6,14: ity.api.nigamo.bhavati/ 6,14: nirvaṇā.devo.bhavati.gīrbhir.enam.vanayanti/' 6,14: ``juṣṭam.girvaṇase.bṛhad'' 6,14: ity.api.nigamo.bhavati/ 6,15: ``asūrte.sūrte.rajasi.naṣatte.ye.bhūtāni.samakṛṇvann.imāni/'' 6,15: asusamīritāḥ.susamīrite.vāta.samīritā.mādhyamakā.devagaṇāye.rasena.pṛthivīm.tarpayanto.bhūtāni.ca.kurvanti.ta.āyajantety.atikrāntam.prativacanam/ 6,15: ``amyak.sā.ta.indra.ṛṣṭih/'' 6,15: amāktā.iti.vābhyaktā.iti.vā/ 6,15: ``yādṛśmindhāyi.tam.apasyayā.vidat/'' 6,15: yādṛśedhāyi.tam.apasyayāvidat/ 6,15: ``usraḥ.piteva.jārayāyi.yajñaih/'' 6,15: usra.iva.gopitājāyi.yajñaih/ 6,16: ``pra.vicchā.jujuṣāṇāso.asthur.abhūta.viśve.agniyota.vājāh/'' 6,16: prāsthur.vā.joṣayamāṇā.abhavata.sarve.agragamanena.iti.vā.agragaraṇena.iti.vā.agrasampādina.iti.vā/ 6,16: api.vā.agram.ity.etad.anarthakam.upabandham.ādadīta/ 6,16: ``addhīd.indra.prasthitemā.havīṃṣi.cano.dadhiṣva.pacatota.somam/'' 6,16: addhīndra.prasthitāni.imāni.havīṃṣi.cano.dadhiṣva/ 6,16: cana.ity.annanāma/ 6,16: pacatir.nāmībhūtah/ 6,16: ``tam.medastaḥ.prati.pacatāgrabhīṣṭām'' 6,16: ity.api.nigamo.bhavati/ 6,16: api.vā.medasaś.ca.paśoś.ca.sāttvam.dvivacanam.syād.yatra.hy.ekavacanārthaḥ.prasiddham.tad.bhavati/ 6,16: ``puroḷā.agne.pacata'' 6,16: iti.yathā/ 6,16: śurudha.āpo.bhavanti.śucam.saṃrundhanti/ 6,16: ``ṛtasya.hi.śurudhaḥ.santi.pūrvīr'' 6,16: ity.api.nigamo.bhavati/ 6,16: aminomitamātro.mahān.bhavaty.abhyamito.vā/ 6,16: ``aminaḥ.sahobhir'' 6,16: ity.api.nigamo.bhavati/ 6,16: jajbhatīr.āpo.bhavanti.śabdakāriṇyah/ 6,16: ``maruto.jajjhatīr.iva'' 6,16: ity.api.nigamo.bhavati/ 6,16: apratiṣkuto.apratiṣkṛto.apratiskhalito.vā/ 6,16: ``asmabhyam.apratiṣkuta'' 6,16: ity.api.nigamo.bhavati/ 6,16: śāśadānaḥ.śāśādyamānah/ 6,16: ``pra.svām.matim.atiracchāśadāna'' 6,16: ity.api.nigamo.bhavati/ 6,17: sṛpraḥ.sarpaṇād.idam.api.itarat.sṛpram.etasmād.eva.sarpir.vā.tailam.vā/ 6,17: ``sṛprakarasnamūtaya'' 6,17: ity.api.nigamo.bhavati/ 6,17: karasnau.bāhū.karmaṇām.prasnātārau/ 6,17: suśipram.etena.vyākhyātam/ 6,17: ``vāje.suśipra.somatī'' 6,17: ity.api.nigamo.bhavati/ 6,17: śipre.hanū.nāṣike.vā/ 6,17: hanur.hanter.nāsikā.nasateh/ 6,17: ``vi.ṣyasva.śipre.vi.sṛjasva.dhene'' 6,17: ity.api.nigamo.bhavati/ 6,17: dhenā.dadhāteh/ 6,17: raṃsu.ramaṇāt/ 6,17: ``sa.citreṇa.cikite.saṃsu.bhāsā'' 6,17: ity.api.nigamo.bhavati/ 6,17: dvibarhā.dvayoḥ.sthānayoḥ.parivṛḍho.madhyame.ca.sthāna.uttame.ca/ 6,17: ``uta.dvibarhā.aminaḥ.sahobhir'' 6,17: ity.api.nigamo.bhavati/ 6,17: akra.ākramaṇāt/ 6,17: ``akro.na.babhriḥ.samithe.mahīnām'' 6,17: ity.api.nigamo.bhavati/ 6,17: urāṇa.uru.kurvāṇah/ 6,17: ``dūta.īyase.pradiva.urāṇa'' 6,17: ity.api.nigamo.bhavati/ 6,17: stiyā.āpo.bhavanti.styāyanāt/ 6,17: ``vṛṣā.sindhūnām.vṛṣabhaḥ.stiyānām'' 6,17: ity.api.nigamo.bhavati/ 6,17: stipā.stiyāpālana.upasthitān.pālayati.iti.vā/ 6,17: ``sa.naḥ.stipā.uta.bhavā.tanūpā'' 6,17: ity.api.nigamo.bhavati/ 6,17: jabāru.javamānarohi.jaramāṇarohi.garamāṇarohi.iti.vā/ 6,17: ``agre.rupa.ārupitam.jabāru'' 6,17: ity.api.nigamo.bhavati/ 6,17: jarūtham.garūtham.gṛṇāteh/ 6,17: ``jarūtham.hanyakṣi.rāye.purandhim'' 6,17: ity.api.nigamo.bhavati/ 6,17: kuliśa.iti.vajranāma.kūlaśātano.bhavati/ 6,17: ``skandhāṃsīva.kuliśenā.vivṛkṇāhiḥ.śayata.upapṛk.pṛthivyāh/'' 6,17: skandho.vṛkṣasya.samāskanno.bhavaty.ayam.api.itaraḥ.skandha.etasmād.evāskannam.kāye/ 6,17: ahiḥ.śayata.upaparcanaḥ.pṛthivyāh/ 6,17: tuñjas.tuñjater.dānakarmaṇah/ 6,18: ``tuñjetuñje.ya.uttare.stomā.indrasya.vajriṇah/ 6,18: na.vindhe.asya.suṣṭutim/(ṛV.1,7,7)'' 6,18: dāne.dāne.ya.uttare.stomā.indrasya.vajriṇo.nāsya.tair.vindāmi.samāptim.stuteh/ 6,18: barhaṇā.paribarhaṇā/ 6,18: ``bṛhacchravā.asuro.barhaṇā.kṛta'' 6,18: ity.api.nigamo.bhavati/ 6,19: ``yo.asmai.ghraṃsa.uta.vā.ya.ūdhani.somam.sunoti.bhavati.dyumām.aha/ 6,19: apāpa.śakras.tutanuṣṭimūhati.tanūśrubhram.maghavā.yaḥ.kavāsasvah/(ṛV.5,34,3)'' 6,19: ghraṃsa.ity.aharnāma.grasyanto.asmin.rasāh/ 6,19: gorūdha.uddhatataram.bhavaty.uponnaddham.iti.vā/ 6,19: sneha.anupradāna.sāmānyād.rātrir.apyūdha.ucyate/ 6,19: sa.yo.asmā.ahany.api.vā.rātrau.somam.sunoti.bhavaty.aha.dyotanavān/ 6,19: apohaty.apohati.śakrastitaniṣum.dharma.saṃtānād.apetam.alaṃkariṣṇumayajvānam.tanūśubhram.tanūśomayitāram.maghavā.yaḥ.kavāsasvo.yasya.kapūyāḥ.sakhāyah/ 6,19: ``nyāvidhyadilābiśasya.dṛḷhā.vi.śṛṅgiṇam.abhinacchuṣṇam.indrah/'' 6,19: niravidhyadilābilaśayasya.dṛḍhāni.vyabhinacchṛṅgiṇam.śuṣṇam.indrah/ 6,20: ``asmā.idu.pra.bharā.tūtujāno.vṛtyāya.vajramīśānaḥ.kiyedhāh/ 6,20: gor.na.parva.vi.radā.tiraśceṣy.annarṇāsy.apāṃś.caradhyai/(ṛV.1,61,12)'' 6,20: asmai.prahara.tūrṇam.tvaramāṇo.vṛtrāya.vajramīśānah/ 6,20: kiyedhāḥ.kiyaddhā.iti.vā.kramamāṇadhā.iti.vā/ 6,20: gor.iva.parvāṇi.virada.meghasyeṣy.annarṇāṃsy.apāṃś.caraṇāya/ 6,20: bhṛmir.bhrāmyateh/ 6,20: ``bhṛmir.asy.ṛṣikṛnmartyānām'' 6,20: ity.api.nigamo.bhavati/ 6,20: viṣpito.viprāptah/ 6,20: ``pāram.no.asya.viṣpitasya.parṣan'' 6,20: ity.api.nigamo.bhavati/ 6,21: ``tannasturīpam.adbhutam.puru.vāram.puru.tmanā/ 6,21: tvaṣṭā.poṣāya.vi.ṣyatu.rāye.nābhā.no.asmayuh/(ṛV.1,142,10)'' 6,21: tannastūrṇāpimahat.sambhṛtam.ātmanā.tvaṣṭā.dhanasya.poṣāya.viṣyatv.ity.asmayur.asmān.kāmayamānah/ 6,21: rāspino.rāspī.rapater.vā.rasater.vā/ 6,21: ``rāspinasyāyor'' 6,21: ity.api.nigamo.bhavati/ 6,21: ṛñjatiḥ.prasādhanakarmā/ 6,21: ``ā.va.ṛñjasa.ūrjām.vyuṣṭiṣu'' 6,21: ity.api.nigamo.bhavati/ 6,21: ṛjur.ity.apy.asya.bhavati/ 6,21: ``ṛjunītī.no.varuṇa'' 6,21: ity.api.nigamo.bhavati/ 6,21: pratadvasū.prāptavasū/ 6,21: ``harī.indra.pratadvasū.abhi.svarā'' 6,21: ity.api.nigamo.bhavati/ 6,22: ``hinotā.no.adhvaram.devayajyā.hinota.brahma.sanaye.dhanānām/ 6,22: ṛtasya.yoge.vi.ṣyadhvamūdhaḥ.śruṣṭīvarīt.bhūtanāsmabhyam.āpah/(ṛV.10,30,11)'' 6,22: prahiṇuta.no.adhvaram.devayajyāyai/ 6,22: prahiṇuta.brahma.dhanasya.sananāya/ 6,22: ṛtasya.yoge.yajñasya.yoge.yājñe.śakaṛa.iti.vā/ 6,22: śakaṛam.śakṛditam.bhavati.śanakais.takati.iti.vā.śabdena.takati.iti.vā/ 6,22: śruṣṭīvarīr.bhūtanā.asmabhyam.āpah/ 6,22: sukhavatyo.bhavatā.asmabhyam.āpah/ 6,22: ``coṣkūyamāṇa.indra.bhūri.vāmam/'' 6,22: dadad.indra.bahu.vananīyam/ 6,22: ``edhamānadviḷubhayasya.rājā.coṣkūyate.viśa.indro.manuṣyān/'' 6,22: vyudasyatyedhamānānasunvataḥ.sunvato.abhyādadhāty.ubhayasya.rājā.divyasya.ca.pārthivasya.ca.coṣkūyamāṇa.iti.coṣkūyateś.carkarītavṛttam/ 6,22: sumatsvayam.ity.arthah/ 6,22: ``upaprāgātsumanmedhāyi.manma/'' 6,22: upapraitu.mām.svayam.yan.me.manodhyāyi.yajñena.ity.āśvamedhiko.mantrah/ 6,22: diviṣṭiṣu.diva.eṣaṇeṣu/ 6,22: ``sthūram.rādhaḥ.śatāśvam.kuruṅgasya.diviṣṭiṣu/'' 6,22: sthūraḥ.samāśritamātro.mahān.bhavatyaṇur.anu.sthavīyāṃsamupasargo.luptanāamakaraṇo.yathā.samprati/ 6,22: kuruṅgo.rājā.babhūva.kurugamanād.vā.kulagamanād.vā/ 6,22: kuruḥ.kṛntateh/ 6,22: krūram.ity.apy.asya.bhavati/ 6,22: kulam.kuṣṇāter.vikuṣitam.bhavati/ 6,22: dūto.vyākhyātah/ 6,22: jinvatiḥ.prītikarmā/ 6,22: ``bhūmim.parjanyā.jinvanti.divam.jinvanty.agnayah'' 6,22: ity.api.nigamo.bhavati/ 6,23: amatromātro.mahān.bhavaty.abhyamito.vā/ 6,23: ``mahām.amatro.vṛjane.virapśi'' 6,23: ity.api.nigamo.bhavati/ 6,23: ``stave.vajryṛcīṣamah/'' 6,23: stūyate.vajryṛcā.samah/ 6,23: anarśarātimanaślīladānamaślīlam.pāpakam.aśrimad.viṣamam/ 6,23: ``anarśarātim.vasudām.upastuhi'' 6,23: ity.api.nigamo.bhavati/ 6,23: anarvāpratyṛto.anyasmin/ 6,23: ``anarvāṇam.vṛṣabham.mandrajihvam.bbṛhaspatim.vardhayā.navyamarkaih/'' 6,23: anarvam.apratyṛtam.anyasmin.vṛṣabham.mandrajihvam.mandanajihvam.modanajihvam.iti.vā/ 6,23: bṛhaspatim.vardhaya.navyamarkair.arcanīyaiḥ.stomaih/ 6,23: asāmi.sāmi.pratiṣiddham.sāmi.syateh/ 6,23: ``asāmy.ojo.bibhṛthā.sudānavah/'' 6,23: asusam.āptam.balam.bibhṛtha.kalyāṇadānāh/ 6,24: ``mā.tvā.somasya.galdayā.sadā.yācann.aham.girā/ 6,24: bhūrṇim.mṛgam.na.savaneṣu.cukrudham.ka.īśānam.na.yāciṣat/(ṛV.8,1,20)'' 6,24: mā.cukrudham.tvām.somasya.gālanena.sadā.yācann.aham.girā.gītyā.stutyā.bhūrṇim.iva.mṛgam.na.savaneṣu.cukrudham.ka.īśānam.na.yāciṣyata.iti/ 6,24: galdā.dhamanayo.bhavanti.galanamāsu.dhīyate/ 6,24: ``ā.tvā.viśantvindava.ā.galdā.dhamanīnām/'' 6,24: nānāvibhaktīty.ete.bhavata.āgalanā.dhamanīnām.ity.atra.arthah/ 6,25: ``na.pāpāso.manāmahe.nārāyāso.na.jaḷhavah/'' 6,25: na.pāpā.manyāmahe.nādhanā.na.jvalanena.hīnāh/ 6,25: asty.asmāsu.brahmacaryam.adhyayanam.tapo.dānakarmety.ṛṣir.avocat/ 6,25: bakuro.bhāskaro.bhayaṃkaro.bhāsamāno.dravati.iti.vā/ 6,26: ``yavam.vṛkeṇa.aśvinā.vapanteṣam.duhantā.manuṣāya.dasrā/ 6,26: abhi.dasyum.bakureṇā.dhamantoru.jyotiścakrathur.āryāya/(ṛV.1,117,21)'' 6,26: yavam.iva.vṛkeṇa.aśvinau.nivapantau/ 6,26: vṛko.lāṅgalam.bhavati.vikartanāt/ 6,26: lāṅgalam.laṅgater.lāṅgūlavad.vā/ 6,26: lāṅgūlam.lagater.laṅgater.lambater.vā/ 6,26: annam.duhantau.manuṣyāya.darśanīyāvabhidhamantau.dasyum.bakureṇa.jyotiṣā.vā.udakena.vā.ārya.īśvaraputrah/ 6,26: bekanāṛāḥ.khalu.kusīdino.bhavanti.dviguṇakāriṇo.vā.dviguṇadāyino.vā.dviguṇam.kāmayanta.iti.vā/ 6,26: ``indro.viśvānbekanāṛām.ahardṛśa.uta.kratvā.paṇīṃr.abhi/'' 6,26: indro.yaḥ.sarvān.bekanāṛānahardṛśaḥ.sūryadṛśo.ya.imāny.ahāni.paśyanti.na.parāṇīti.vābhibhavati.karmaṇā.paṇīṃś.ca.vaṇijah/ 6,27: ``jīvān.no.abhi.dhetanād.ity.āsaḥ.purā.hathāt/ 6,27: daddha.stha.havanaśrutah/(8,67,5)'' 6,27: jīvato.no.abhidhāvatādityāḥ.purā.hananāt.kva.nu.stha.hvānaśruta.iti/ 6,27: matsyānām.jālamāpannānām.etad.ārṣam.vedayante/ 6,27: mastyā.madhā.udake.syandante.mādyante.anyonyam.bhakṣaṇāya.iti.vā/ 6,27: aṃhuro.aṃhasvān.aṃhūraṇam.ity.apy.asya.bhavati/ 6,27: ``kṛṇvann.aṃhūraṇād.uru'' 6,27: ity.api.nigamo.bhavati/ 6,27: ``sapta.maryādāḥ.kavayastatakṣus.tāsām.ekām.id.abhyaṃhuro.gāt'' 6,27: saptaiva.maryādāḥ.kavayaścakrus.tāsām.ekām.apy.abhigacchann.aṃhasvān.bhavati/ 6,27: steyamatalpārohaṇam.brahmahatyām.bhrūṇahatyām.surāpānam.duṣkṛtasya.karmaṇaḥ.punaḥ.punaḥ.sevām.pātake.anṛtodyam.iti/ 6,27: bata.iti.nipātaḥ.khedānukampayoh/ 6,28: ``bato.batāsi.yama.naiva.te.mano.hṛdayaṃś.cāvidāma/ 6,28: anyā.kila.tvām.kakṣyeva.yukta.pari.ṣvajāte.libujeva.vṛkṣam/(ṛV.10,10,13)'' 6,28: bato.balātīto.bhavati.durbalo.batāsi.yama.naiva.te.mano.hṛdayaṃś.ca.vijānīmah/ 6,28: anyā.kila.tvām.pariṣvaṅkṣyate.kakṣyeva.yuktam.libujeva.vṛkṣam/ 6,28: libujā.vratatir.bhavati.līyate.vibhajanti.iti/ 6,28: vratatir.varaṇāc.ca.sayanāc.ca.tatanāc.ca/ 6,28: vātāpyam.udakam.bhavati.vāta.etad.āpyāyayati/ 6,28: ``punāno.vātāpyam.viśvaścandram'' 6,28: ity.api.nigamo.bhavati/ 6,28: ``vane.na.vāyo.nyadhāyi.cākan/'' 6,28: vana.iva.vāyo.veḥ.putraścāyann.iti.vā.kāmayamāna.iti.vā/ 6,28: veti.ca.ya.iti.ca.cakāra.śākalyah/ 6,28: udāttam.tv.evam.ākhyātam.abhaviṣyad.asusam.āptaś.ca.arthah/ 6,28: ratharyati.iti.siddhas.tat.prepsū.ratham.kāmayata.iti.vā/ 6,28: ``eṣa.devo.ratharyati'' 6,28: ity.api.nigamo.bhavati/ 6,29: ``dhenum.na.iṣam.pinvatamasakrām/'' 6,29: asaṃkramaṇīm/ 6,29: ādhava.ādhavanāt/ 6,29: ``matīnāṃś.ca.sādhanam.viprāṇāṃś.cādhavam'' 6,29: ity.api.nigamo.bhavati/ 6,29: anavabravo.anavakṣiptavacanah/ 6,29: ``vijeṣakṛd.indra.ivānavabrava'' 6,29: ity.api.nigamo.bhavati/ 6,30: ``arāyi.kāṇe.vikaṛe.girim.gaccha.sadānve/ 6,30: śirimbiṛhasya.satvabhistebhiṣṭvā.cātayām.asi/(ṛV.10,155,1)'' 6,30: adāyini.kāṇe.vikaṛe/ 6,30: kāṇovikrāntadarśana.ity.aupamanyavah/ 6,30: kaṇatarvā.syād.aṇūbhāvakarmaṇah/ 6,30: kaṇātiḥ.śabda.aṇūbhāve.bhāṣyate.anukaṇati.iti/ 6,30: mātrāṇūbhāvāt.kaṇo.darśana.aṇūbhāvāt.kāṇah/ 6,30: vikaṛo.vikrāntagatir.ity.aupamanyavah/ 6,30: kuṛater.vā.syād.viparītasya.vikuṛito.bhavati/ 6,30: girim.gaccha.sadānonuve.śabdakārike/ 6,30: śirimbiṛhasya.satvabhih/ 6,30: śirimbiṛho.meghaḥ.śīryate.biṛhe/ 6,30: biṛhamantarikṣam.biṛham.bīriṛena.vyākhyātam/ 6,30: tasya.sattvair.udakair.iti.syāt.taiṣṭvā.cātayāmah/ 6,30: api.vā.śirimbiṭho.bhāradvājah/ 6,30: kālakarṇa.upeto.lakṣmīr.nirnāśayāṃcakāra.tasya.sattvaiḥ.karmabhir.iti.syāt.taiṣṭvā.cātayāmaś.cātayatirnāśane/ 6,30: parāśaraḥ.parāśīrṇasya.vasiṣṭhasya.sthavirasya.jajñe/ 6,30: ``parāśaraḥ.śatayātur.vasiṣṭha'' 6,30: ity.api.nigamo.bhavati/ 6,30: indro.api.parāśara.ucyate.parāśātayitā.yātūnām/ 6,30: ``indro.yātūnām.abhavat.parāśara'' 6,30: ity.api.nigamo.bhavati/ 6,30: krivirdatī.vikartanadantī/ 6,30: ``yatrā.vo.didyudradati.krivirdati'' 6,30: ity.api.nigamo.bhavati/ 6,30: karūlatī.kṛttadatī/ 6,30: api.vā.devam.kaṃcit.kṛttadantam.dṛṣṭvā.evam.avakṣyat/ 6,31: ``vāmaṃvāmam.ta.ādure.devo.dadātv.aryamā/ 6,31: vāmam.pūṣā.vāmam.bhago.vāmam.devaḥ.karūḷatī/(ṛV.4,30,24)'' 6,31: vāmam.vananīyam.bhavaty.ādurir.ādaraṇāt/ 6,31: tat.kaḥ.karūḷatī/ 6,31: bhagaḥ.purastāt.tasyānvādeśa.ity.ekam.pūṣā.ity.aparam.sodantakah/ 6,31: ``adantakaḥ.pūṣā'' 6,31: iti.ca.brāhmaṇam/ 6,31: ``dano.viśa.indra.mṛdhravācah/'' 6,31: dānamanaso.no.manuṣyān.indra.mṛduvācaḥ.kuru/ 6,31: ``avīrām.iva.mām.ayam.śarārur.abhi.manyate/'' 6,31: abalām.iva.mām.ayam.bālo.abhimanyate.saṃśiśariṣuh/ 6,31: idamyur.idam.kāmayamāṇah/ 6,31: athāpi.tadvad.arthe.bhāṣyate/ 6,31: ``vasūyur.indro'' 6,31: vasumān.ity.atra.arthah/ 6,31: ``aśvayurgavyū.rathayur.vasūyur.indra'' 6,31: ity.api.nigamo.bhavati/ 6,32: ``kim.te.kṛṇvanti.kīkaṛeṣu.gāvo.nāśiram.duhre.na.tapanti.gharmam/ 6,32: ā.no.bhara.pramagandasya.vedo.naicāśākham.maghavanrandhayā.nah/(ṛV.3,53,14)'' 6,32: kim.te.kurvanti.kīkaṛeṣu.gāvah/ 6,32: kīkaṛā.nāma.deśo.anāryanivāsah/ 6,32: kīkaṛāḥ.kiṃkṛtāḥ.kim.kriyābhir.itiprepsā.vā/ 6,32: naiva.cāśiram.duhre.na.tapanti.gharmam.harmyam/ 6,32: āhara.naḥ.pramagandasya.dhanāni/ 6,32: magandaḥ.kusīdī/ 6,32: māṅgado.māmāgamiṣyatīti.ca.dadāti/ 6,32: tad.apatyam.pramagando.atyantakusīdikulīnah/pramadako.vā.yo.ayam.eva.asti.loko.na.para.iti.prepsuh/ 6,32: paṇḍako.vā/ 6,32: paṇḍakaḥ.paṇḍagaḥ.prārdako.vā.prārdayaty.āṇḍau/ 6,32: āṇḍāvāṇī.iva.vrīḍayati.tatstham/ 6,32: naicāśākham.nīcāśākho.nīcaihśākhah/ 6,32: śākhāḥ.śaknoteh/ 6,32: āṇir.araṇāt/ 6,32: tam.no.maghavanrandhayeti/ 6,32: radhyatir.vaśagamane/ 6,32: bunda.iṣur.bhavati.bundo.vā.bhindo.vā.bhayado.vā.bhāsamāno.dravatīti.vā/ 6,33: ``tuvikṣam.te.sukṛtam.sūmayam.dhanuḥ.sādhurbundo.hiraṇyayah/ 6,33: ubhā.te.bāhū.raṇyā.susaṃskṛta.ṛdūpe.cidṛdūvṛdhā/(ṛV.8,77,11)'' 6,33: tuvikṣam.bahuvikṣepam.mahāvikṣepam.vā/ 6,33: te.sukṛtam.sūmayam.susukham.dhanuḥ.sādhayitā/ 6,33: te.bundo.hiraṇyaya.ubhau.te.bāhū.raṇyau.ramaṇīyau.sāṃgrāmyau.vā/ 6,33: ṛdūpe.ardanapātinau.gamanapātinau.vā.marmaṇy.ardanavedhinau.gamanavedhinau.vā/ 6,34: ``nirāvidhyadgiribhya.ā.dhārayatpakvamodanam/ 6,34: indro.bundam.svātatam/(ṛV.8,77,6)'' 6,34: niravidhyadgiribhya.ādhārayat.pakvamodanam.udakadānam.megham/ 6,34: indro.bundam.svātatam/ 6,34: vṛndam.bundena.vyākhyātam.vṛndārakaś.ca/ 6,35: ``ayam.yo.hotā.kiru.sa.yamasya.kamapyūhe.yatsamañjanti.devāh/ 6,35: aharahar.jāyate.māsimāsyathā.devā.didhire.havyavāham/(ṛV.10,52,3)'' 6,35: ayam.yo.hotā.kartā.sa.yamasya.kamapyūhe.annam.abhivahati.yatsamaśnuvanti.devāh/ 6,35: aharahar.jāyate.māse.māse.ardhamāse.ardhamāse.vā.atha.devā.nidadhire.havyavāham/ 6,35: ulbam.ūrṇoter.vṛṇoter.vā/ 6,35: ``mahattad.ulbam.sthaviram.tad.āsīd'' 6,35: ity.api.nigamo.bhavati/ 6,35: ṛbīsam.apagatabhāsam.apahṛtabhāsam.antarhitabhāsam.gatabhāsam.vā/ 6,36: ``himena.agnim.ghraṃsam.avārayethāmpitumatīm.ūrjam.asmā.adhattam/ 6,36: ṛbīse.atrim.aśvinā.avanītam.unninyathuḥ.sarvagaṇam.svasti/(ṛV.1,116,8)'' 6,36: himena.udakena.grīṣmānte.agnim.ghraṃsam.aharavārayethāmannavartīm.sa.asmā.ūrjam.adhattamaṅgaye.yoyamṛbīse.pṛthivyām.agnir.antarauṣadhivanaspatiṣv.apsu.tam.unninyathuḥ.sarvagaṇam.sarvanāmānam/ 6,36: gano.gaṇanād.guṇaś.ca/ 6,36: yad.vṛṣṭa.oṣadhaya.udyanti.prāṇinaś.ca.pṛthivyām.tad.aśvino.rūpam.tena.enau.stauti.stauti/ 7,1: [/atha.daivatam.kāndam/om/atha.ato.daivatam/[715]] 7,1: tad.yāni.nāmāni.prādhānya.stutīnām.devatānām.tad.daivatam.ity.ācakṣate/[715] 7,1: sā.eṣā.devatā.upaparīkṣā/[715] 7,1: yat.kāma.ṛṣir.yasyām.devatāyām.ārthapatyam.icchan.stutim.prayuṅkte.tad.daivataḥ.sa.mantro.bhavati/[715]. 7,1: [sā.punar.iyam.stutiś.caturvidhā.nāmnā.bandhubhiḥ.karmaṇā.rūpena.iti..stutir.nāma.rūpa.karma.bandhubhiḥ.ity.uktam..ḍurga,.p.717,..Cf..Bḍ.1,7] 7,1: tās.trividhā.ṛcaḥ.parokṣa.kṛtāḥ.pratyakṣa.kṛtā.ādhyātmikyaś.ca/[715] 7,1: tatrā.parokṣa.kṛtāḥ.sarvābhir.nāma.vibhaktibhir.yujyante.prathama.puruṣaiś.ca.ākhyātasya/[715] 7,2: ``indro.diva.indra.īśe.pṛthivī.āh/''.``.indram.id.gāthino.bṛhat/''.``.indrena.ete.tṛtsu1p.vevisānāh/''.indrāya.sāma.gāyata/''.``.na.indrād.ṛte.pavate.dhāma.kim.cana/''.``.indrasya.nu.vīryāni.pra.vocam/''.``.indre.kāmā.ayaṃsata''.iti/[717] 7,2: atha.pratyakṣa.kṛtā.madhyama.puruṣa.yogās.tvam.iti.ca.etena.sarva.nāman3/''.tvam.indra.balād.adhi/''.``.vi.na.indra.mṛdho.jahi''.iti/[717-718].[ḍ.p.721:.yatra.tvam.ity.evam.śrūyate..] 7,2: atha.api.pratyakṣa.kṛtāḥ.stotāro.bhavanti.parokṣa.kṛtāni.stotavyāni/''.mā.cid.anyad.vi.śaṃsata/''.``.kanvā.abhi.pra.gāyata/''.``.upa.preta.kuśikāś.cetayadhvam.''..iti/[718] 7,2: atha.ādhyātmikya.uttama.puruṣa.yogā.aham.iti.ca.etena.sarvanāman3/ 7,2: yathā.etad.indro.vaikunthas,.lava.sūktam,.vāc.āmbhṛṇīyam.iti/[718] 7,3: parokṣa.kṛtāḥ.pratyakṣa.kṛtāś.ca.mantrā.bhūyisthā.alpaśa.ādhyātmikāh/[725] 7,3: atha.api.stutir.eva.bhavati.na.āśis.vādah/''.indrasya.nu.vīryāni.pra.vocam''.iti.yathā.etasmint.sūkte/[725]. 7,3: [ḍ.p.726:.tatra.punar.āśiś1.yojyā/ 7,3: kim.kāranam/ 7,3: āśiso.hy.arthe.stutiḥ.prayujyate.] 7,3: atha.apy.āśis.eva.na.stutiḥ.''.sucakṣā.aham.akṣībhyām.bhūyāsam.suvarcā.mukhena.suśrutk.karṇābhyām.bhūyāsam''.iti/ 7,3: tad.etad.bahulam.ādhvaryave.[vede.ḍ=YV?].yājñeṣu.ca.mantreṣu/[725].[ḍ.p.736:.tatra.api...stutir.yojyā..na.hy.anabhistutā.devatā.āśisam.samardhayati.] 7,3: atha.api.śapatha.abhiśāpau/''.adya.murīya.yadi.yātudhāno.asmi''.``.adhā.sa.vīrair.daśabhir.vi.yūyā''.iti/[725] 7,3: atha.api.kasyacid.bhāvasya.ācikhyāsā/''.na.mṛtyur.āsīd.amṛtam.na.tarhi/''.``.tamas.āsīt.tamasā.gūḷham.agre/''.[725] 7,3: atha.api.paridevanā.kasmāc.cit.bhāvāt/''.sudevo.adya.prapated.anāvṛt/''.``.na.vi.jānāmi.yadi.vedam.asmi.iti''.[725].[evam.ayam.ātma.nindā.pūrvako.vilāpas.paridevanā.ity.ucyate.ḍ.730] 7,3: atha.api.nindā.praśaṃsā1d/''.kevalāgho.bhavati.kevalādī/''.``.bhojasya.idam.puskarinī.iva.veśma''.iti/[725] 7,3: evam.akṣa.sūkte.dyūta.nindā.ca.kṛṣi.praśaṃsā.ca/[726] 7,3: evam.ucca.avacair.abhiprāyair.ṛsīnām.mantra.dṛṣṭayo.bhavanti/[726].[tad.api.ārṣa.anukramanī.ām.nidānam.ārṣaṃś.ca.ubhayam.upekṣitavyam..ḍ.733] 7,4: tad.ye.anādista.devatā.mantrās.teṣu.devatā.upaparīkṣā/[733] 7,4: yad.devataḥ.sa.yajño.vā.yajña.aṅgam.vā.tad.devatā.bhavanti/[733].[prakaraṇād.hi.saṃdigdha.devateṣu.devatā.niyama.iti.nyāyaḥ..ḍ;.prātahsavane.yo.viniyujyate.sa.āgneyaḥ.yo.mādhyandine.sa.aindraḥ.yas.tṛtīya.savana.sa.ādityaḥ..ḍ.734]. 7,4: atha.anyatra.yajñāt.prājāpatyā.iti.yājñikā,.nārāśaṃsā.iti.nairuktāh/[733]. 7,4: [``yajña.iti.kātthakyah,.agnir.iti.śākapūnih''.iti/ 7,4: yajña.śabdena.ca.visnur.ucyate.''.viśnur.vai.yajñah''.iti.hi.vijñāyate/''.agnir.hi.bhūyistha.bhāk.devatānām''.iti.ato.anāviskṛta.devatā.liṅgo.mantra.āgneyaḥ.syāt/ 7,4: sarvadevatā.āśrayanāt.ca.''.agnir.vai.sarvā.devatāh,.atra.vai.sarvā.vasati.devatā.iti.ha.vijñāyate/''.ḍ.735-736,.] 7,4: [kecit.tu.yena.narāḥ.praśasyante.sa.nārāśaṃso.mantra.iti.paśyanto.manuṣya.stuti1p.ity.evam.manyante/ 7,4: tad.ayuktam,.na.hi.manuṣyānām.anāviskṛta.liṅgair.mantraiḥ.stutir.upapadyate,.durbodhyatvāt.teṣām.alpa.buddhitvāt.ca.manuṣyānām.iti..ḍ.736] 7,4: api.vā.sā.kāma.devatā.syāt/[733].[kāmato.hi.icchātas.tasmin.devatā.kalpayitavyā..ḍ.736] 7,4: prāyas[=adhikāra.ḍ.736].devatā.vā,.[athavā.bāhulyam.ḍ.736]..asti.hy.ācāro.bahulam.loke,.devadeva.ity.atithi.devatyam.pitṛdevatyam.[tatra.evam.nirdiste.tato.rāśer.anyad.avaśiṣyate.tad.deva.pitṛ.manuṣyānām.sādhāranam.bhavati..ḍ.p.737]/[733]. 7,4: yājña.daivato.mantrah/[733]. 7,4: [yo.anāviskṛta.devatā.liṅgo.mantraḥ.sa.yājño.vā.syād.daivato.vā/''.visnur.vai.yajñah''.iti.ha.vijñāyate/ 7,4: visnuḥ.punar.āditya.eva.nairuktānām.dyu.sthāne.samāmnānāt,.''.yat.ca.kiṃcit.pravalhitam(enigmatical).āditya.karma.eva.tat''.iti.hi.vakṣyati/ 7,4: tasmād.āditya.devataḥ.sa.mantra.iti.syāt/ 7,4: athavā.daivataḥ.sa.mantrah,.devatā.asmin.devatā.iti.daivatah,.avaśistam.hi.devatātvam.agni7.eva,.sarva.devatā.abhivādāt,.''.agnir.vai.sarvā.devatāh''.iti.hi.vijñāyate/''.agnir.vai.devatānām.bhūyistha.bhāk.''..iti.ca/''.aparigrahaṃś.ca.pradhāna.gāmi''.iti.nyāhah,.tasmād.āgneyaḥ.sa.mantra.syād.iti/ 7,4: tad.yad.upodghāta.uktam.''.nārāśaṃsā.iti.nairuktāh''.iti.tad.eva.kātthakya.śākapūni.matena.avadhṛtam.''.yajño.agnir.vā''.iti,.tau.hi.nairuktāv.iti..ḍ.737-738] 7,4: api.hy.adevatā.devatāvat.stūyante.yathā.aśva.prabhṛtīny.osadhi.paryantāny,.atha.apy.astau.dvandvāni/[733] 7,4: sa.na.manyeta.āgantūn.iva.arthān.devatānām,.pratyakṣa.dṛśyam.etad.bhavati/ 7,4: māhābhāgyād.devatāyā.eka.ātmā.bahudhā.stūyate,.ekasya.ātmano.anye.devāḥ.pratyaṅgāni.bhavanti/[733] 7,4: api.ca.sattvānām.prakṛti.bhūmabhir.ṛṣayaḥ.stuvanti.ity.āhuḥ.prakṛti.sārvanāmnyāt.ca/ 7,4: itaretara.janmāno.bhavanti/ 7,4: itaretara.prakṛtayah/ 7,4: karma.janmānah/ 7,4: ātma.janmānah/.ātmā.eva.eṣām.ratho.bhavaty.ātmā.aśvā.ātmā.āyudham.ātmā.isu1p/ 7,4: ātmā.sarvam.devasya.devasya/[723-724] 7,5: tisra.eva.devatā.iti.nairuktāh,.agniḥ.pṛthivī.sthānas.vāyur.vā.indro.vā.antarikṣa.sthānah,.sūryo.dyu.sthānah/[745] 7,5: tāsām.māhābhāgyād.eka.ekasyā.api.bahūni.nāmadheyāni.bhavanty/ 7,5: api.vā.karma.pṛthaktvād.yathā.hotā.adhvaryur.brahmā.udgātā.ity.ekasya.satas/[745] 7,5: api.vā.pṛthak.eva.syuh,.pṛthak.hi.stutayo.bhavanti.tathā.abhidhānāni/[745] 7,5: yatho.etat.karma.pṛthaktvād.iti.bahu1p.api.vibhajya.karmāṇi.kuryuh/[745] 7,5: tatra.saṃsthāna.ekatvam.sambhoga.ekatvam.ca.upekṣitavyam/[745] 7,5: yathā.pṛthivī.ām.manuṣyāḥ.paśu1p.devā.iti.sthāna.ekatvam.sambhoga.ekatvaṃś.ca.dṛśyate/[745] 7,5: yathā.pṛthivī.āḥ.parjanyena.ca.vāyu.ādityābhyāṃś.ca,.sambhogo.agninā.ca.itarasya.lokasya,.tatra.etat.nara.rāsthram.iva/[745].($) 7,6: atha.ākāra.cintanam.devatānām/[754] 7,6: puruṣa.vidhāḥ.syur.ity.ekaṃś.cetanāvadvad.hi.stutayo.bhavanti.tathā.abhidhānāni/[754] 7,6: [aparo.hetuh].atha.api.paurusa.vidhikair.aṅgaiḥ.saṃstūyante/''.ṛsvā.ta.indra.sthavirasya.bāhū/''.``.yat.saṃgṛbhnā.maghavan.kā.āsis.it.te/''.[754] 7,6: atha.api.puruṣa.vidhikair.dravya.samyogaih/''.ā.dvābhyām.haribhyām.indra.yāhi/'' 7,6: ``.kalyāṇīr.jāyā.suranam.gṛhe.te/''.[754] 7,6: atha.api.paurusa.vidhikaiḥ.karmabhih/'' 7,6: ``addhi.indra.piba.ca.prasthitasya/'' 7,6: ``.āśrut.karṇa.śrudhī.havam/''7,6/[755] 7,7: apuruṣa.vidhā.syur.ity.aparam/[761] 7,7: api.tu.yad.dṛśyate.apuruṣa.vidham.tad,yathā.agnir.vāyur.ādityaḥ.pṛthivī.candramā.iti/[761] 7,7: yatho.etat.cetanāvadvad.hi.stutayo.bhavanti.ity.acetanāny.apy.evam.stūyante.yathā.akṣa.prabhṛtīny.osadhi.paryantāni/[761] 7,7: yatho.etat.paurusa.vidhikair.aṅgaiḥ.saṃstūyanta.ity.acetaneṣv.apy.etad.bhavati/ 7,7: ``abhi.krandanti.haritebhir.āsabhir''.iti.grāva.stutih/[761] 7,7: yatho.etat.paurusa.vidhikair.dravya.samyogair.ity.etad.api.tādṛśam.eva/''.sukham.ratham.yuyujesindhur.aśvinam''.iti.nadī.stutih/[761] 7,7: yatho.etat.paurusa.vidhikaiḥ.karmabhir.ity.etad.api.tādṛśam.eva/''.hotuścit.pūrve.havis.adyamāśata''.iti.grāva.stutir.eva/[761] 7,7: api.vā.ubhayavidhāḥ.syur/ 7,7: api.vā.apuruṣa.vidhānām.eva.satām.karma.ātmāna.ete.syur,.yathā.yajño.yajamānasya,.eṣa.ca.ākhyāna.samayah/[761].($) 7,8: tisra.eva.devatā.ity.uktam.purastāt,.tāsām.bhakti.sāhacaryam.vyākhyāsyāmah/[765].[asaṃvijñāta.devatā.pade.mantre.bhakti.ā.sāhacaryena.vā.yathā.devatā.gamyeta.ity.evam.artham.bhakti.sāhacaryam.ucyate.ḍ.765] 7,8: atha.etāny.agni.bhaktīny.-.ayam.lokaḥ.prātaḥ.savanam.vasanto.gāyatrī.trivṛt.stomas..rathantaram.sāma.ye.ca.deva.ganāḥ.samāmnātāḥ.prathame.sthāne/[765] 7,8: agnāyī.pṛthivī.īḷā.iti.striyah/[765].($) 7,8: atha.asya.karma.vahanaṃś.ca.havisām.āvāhanaṃś.ca.devatānām.yac.ca.kiṃcid.dārṣti.visayikam.agni.karma.eva.tat/[765].[yat.samyogād.asaty.apy.agni.śabde.āgneya.eva.mantro.bhavati.ḍ.766] 7,8: atha.asya.saṃstavikā.devāḥ.[yaiḥ.saha.agniḥ.stūyate,.tad.yathā.ḍ.767].indraḥ.somo.varuṇaḥ.parjanya.ṛtu1p.āgnāvaisnavam.havis/[765] 7,8: na.tv.ṛc.saṃstavikī.daśatayīsu.vidyate/[765] 7,8: atha.apy.āgnāpausnam.havis.na.tu.saṃstavah,.tatra.etām.vibhakti.stutim.ṛcam.udāharanti/[765] 7,9: ``pūsā.tvā.itaś.cyāvayatu.pra.vidvān.anasta.paśur.bhuvanasya.gopāh/ 7,9: sa.tvā.etebhyaḥ.pari.dadat.pitṛbhyo.agnir.devebhyaḥ.suvidatriyebhyah/''.[770] 7,9: pūsan1.tvā.itaḥ.pracyāvayatu.vidvān.anasta.paśur.bhuvanasya.gopā.ity.eṣa.hi.sarvesām.bhūtānām.gopāyitā.ādityah/[770] 7,9: sa.tvā.etebhyaḥ.paridadat.pitṛbhya.iti.sāṃśayikas.tṛtīyaḥ.pādah/[770] 7,9: pūsan1.purastāt.tasya.anvādeśa.ity.ekam,.agnir.uparistāt.tasya.prakīrtanā.ity.aparam/[770]. 7,9: ``agnir.devebhyaḥ.suvidatriyebhyah/''.suvidatram.dhanam.bhavati,.vindater.vā.eka.upasargād[i.e.,.from.su],.dadāter.vā.syād.dvi.upasargāt[i.e.,.from.su.&.vi]/[770] 7,10: atha.etāni.indra.bhaktīny..antarikṣa.loko.mādhyandinam.savanam.grīsmas.tristubḥ..pañcadaśa.stomo.bṛhat.sāma.ye.ca.deva.ganāḥ.samāmnātā.madhyame.sthāne.yāś.ca.striyah/ 7,10: atha.asya.karma.rasa.anupradānam.vṛtra.vadhas/ 7,10: yā.ca.kā.ca.bala.krtir.indra.karma.eva.tat/[772] 7,10: atha.asya.saṃstavikā.devāḥ.-.agniḥ.somo.varuṇaḥ.pūsan1.bṛhaspatir.brahmanaspatiḥ.parvataḥ.kutso.visnur.vāyuh/[772] 7,10: atha.api.mitro.varunena.saṃstūyate,.pūsan3.rudrena.ca.somas,.agninā.ca.pūsan1,.vātena.ca.parjanyah/[772] 7,11: atha.etāny.āditya.bhaktīny 7,11: asau.lokas,.tṛtīya.savanam.varṣā.jagatī.saptadaśa.stomo.vairūpam.sāma,.ye.ca.deva.ganāḥ.samāmnātā.uttame.sthāne.āditya.ādayaḥ.yāś.ca.striyah/ 7,11: atha.asya.karma.rasa.ādānam.raśmibhiś.ca.rasa.ādhāranam,.yac.ca.kiṃcit.pravalhitam.āditya.karma.eva.tat/[779] 7,11: candramasā.vāyunā.saṃvatsarena.iti.saṃstavah/[779] 7,11: eteṣv.eva.sthāna.vyūheṣv.ṛtu.chandas.stoma.pṛṣṭhasya.bhakti.śesam.anukalpayīta/[779] 7,11: śarat.anustubḥ.ekaviṃśati.stomo.vairājam.sāma.iti.pṛthivī.āyatanāni/[779] 7,11: hemantaḥ.paṅktis.trinava.stomaḥ.śākvaram.sāma.ity.antarikṣa.āyatanāni/[779-780].[ḍ.p.781:.anagni.liṅge.api.cet.mantre.eteṣām.anyatamam.syāt.sa.āgneya.iti.pratipattavyam.] Cf. KB 23.5.37. 7,11: śiśiro.aticchandas1.trayastriṃśa.stomas.raivatam.sāma.iti.dyu.bhaktīni/[780] 7,12: mantrā.mananāt/ 7,12: chandāṃsi.chādanāt/ 7,12: stomaḥ.stavanāt/ 7,12: yajus.yajateh/ 7,12: sāma.sammitam.ṛcā,.asyater.vā,.ṛcā.samam.menea.iti.naidānāh/[782] 7,12: gāyatrī.gāyateḥ.stuti.karmaṇas,.tri.gamanā.vā.viparītā.''.gāyato.mukhād.udapatat''.iti.ca.brāhmaṇam/[782] 7,12: usnik.utsnātā.bhavati.snihyater.vā.syāt.kānti.karmaṇah,.usnīsinī[furṇishied.witḥ.a.turban].vā.ity.aupamikam[comparatively]/[782] 7,12: usnīsam.snāyateh/[782] 7,12: kakubḥ.kakubhinī.bhavati/ 7,12: kakubḥ.ca.kubjaś.ca.kujater.vā.ubjater.vā/[782] 7,12: anustubḥ.anustobhanād.''.gāyatrīm.eva.tripadām.satīm.caturthena.pādena.anustobhati''.iti.ca.brāhmaṇam/[783] 7,12: bṛhatī.paribarhanāt/[782] 7,12: paṅktiḥ.pañcapadā/[782] 7,12: tristubḥ.stobhaty.uttara.padā/ 7,12: kā.tu.tritā.syāt,.tīrṇatamaṃś.chandas,.trivṛt.vajras.tasya.stobhanī.iti.vā/[782] 7,12: ``yat.trir.astobhat.tat.tristubhas.tristubḥ.tvam''.iti.vijñāyate/[783] 7,13: jagatī.gatatamaṃś.chandas,.jala.cara.gatir.vā.''.jalgalyamāno.asṛjat''.iti.ca.brāhmaṇam/[785] 7,13: virāt.virājanād.vā.virādhanād.vā.viprāpanād.vā/[785] 7,13: virājanāt.sampūrṇa.akṣarā,.virādhanād.ūna.akṣarā,.viprāpanād.adhika.akṣarā/[785] 7,13: pipīlika.madhyā.ity.aupamikam/ 7,13: pipīlikā.pelater.gati.karmaṇah/[785] 7,13: iti.imā.devatā.anukrāntāh/[786] 7,13: sūkta.bhājo.havis.bhāja.rc.bhājaś.ca.bhūyisthāh,.kāścit.nipāta.bhājah/[786].[ṛcaḥ.sūryāya.gīyanta.udveti.ity.ardha.pañcamāḥ..ḍ.787,..Cf..Bḍ.6,5]. 7,13: [nipāto.hi.dvividhah/ 7,13: devatā.antaraiḥ.saha.sādhāranyena.upastutau.naighaṇṭukatvena.ca/ 7,13: tatra.sādhārana.upastutau.tad.yathā.''.vidhātā.dhātā.vyākhyātah/ 7,13: tasya.eṣa.nipātas.bhavati.bahu.devatāyām.ṛci/ 7,13: somasya.rājñah''.iti/ 7,13: asyām.soma.prabhṛtibhiḥ.saha.vidhātā.stūyate.sādhāranyena/ 7,13: naighaṇṭukatvena.punaḥ.tadyathā.''.pṛthivī.vyākhyātā/ 7,13: tasyā.eṣa.nipāto.bhavaty.aindrāgnyām.ṛci/ 7,13: yad.indrāgnī.paramasyām.pṛthivyām''.iti/ 7,13: tābhyām.indra.agnibhyām.saha.sādhāranyena.pṛthivī.na.stūyate,.kim.tarhi/ 7,13: lakṣaṇatvena.indra.agni.or.eva.upādīyate..ḍ.788,..Cf..ṇir.11,11-12,12,30-31,.]. 7,13: [atha.ayam.aparo.nipāta.prakāra.upekṣyah,.tadyathā.atyanta.naighaṇṭukam.devatā.ahidhānam.anatyanta.naighaṇṭukaṃś.ca..ḍ.788] 7,13: atha.uta.abhidhānaih[witḥ.their.characteristic.appellations].samyujya.havis.codayati.indrāya.vṛtraghna.indrāya.vṛtra.tura.indrāya.aṃhas.muca.iti/[786] 7,13: tāny.apy.eke.samāmananti,.bhūyāṃsi.tu.samāmnānād,.yat.tu.saṃvijñāna[conventional.epithet].bhūtam.syāt.prādhānya.stuti.tat.samāmane/[786] 7,13: atha.uta.karmabhir.ṛṣir.devatāḥ.stauti.vṛtrahā.purandara.iti/[786] 7,13: tāny.apy.eke.samāmananti,.bhūyāṃsi.tu.samāmnānād,.vyañjana.mātram.tu.tat.tasya.abhidhānasya.bhavati,.yathā.brāhmaṇāya.bubhukṣitāya.odanam.dehi,.snātāya.anulepanam,.pipāsate.pānīyam.iti/[786] 7,14: atha.ato.anukramiṣyāmah/ 7,14: agniḥ.pṛthivī.sthānas.tam.prathamam.vyākhyāsyāmah/[791] 7,14: agniḥ.kasmāt,.agranīr.bhavaty.agram.yajñeṣu.pranīyate.aṅgam.nayati.samnamamānah/[791] 7,14: aknopano.bhavati.iti.sthaulāsthīvir.na.knopayati.na.snehayati/[791] 7,14: tribhya.ākhyāta5bhyo.jāyata.iti.śākapūnir.itād,.aktād.dagdhād.vā.nītāt/ 7,14: sa.khalv.eter.akāram.ādatte,.gakāram.anakter.vā.dahater.vā,.nīḥ.parah/ 7,14: tasya.eṣā.bhavati/[791] 7,15: ``agnim.īḷe.purohitam.yajñasya.devam.ṛtvijam/ 7,15: hotāram.ratna.dhātamam'' 7,15: agnim.īḷe.agnim.yācāmi/ 7,15: īḷir.adhyeṣanā.karmā.pūjā.karmā.vā/ 7,15: purohito.vyākhyāto.yajñaś.ca/ 7,15: devo.dānād.vā.pīpanād.vā.dyotanād.vā.dyu.sthāno.bhavati.iti.vā/ 7,15: yo.devaḥ.sā.devatā/ 7,15: hotāram.hvātā/ 7,15: juhoter.hotā.ity.aurṇavābhah/ 7,15: ratnadhātamam.ramanīyānām.dhanānām.dātṛtamam/ 7,15: tasya.eṣā.aparā.bhavati/ 7,16: ``agniḥ.pūrvebhir.ṛṣibhir.īḍyo.nūtanair.uta/ 7,16: sa.devām.eha.vakṣati'' 7,16: agnir.yaḥ.pūrvair.ṛṣibhir.īḷitavyo.(vanditavyo).asmābhiś.ca.navataraiḥ.sa.devān.iha.āvahatv.iti/ 7,16: sa.na.manyeta.ayam.eva.agnir.ity.apy.ete.uttare.jyotiṣī.agnī.ucyete/ 7,16: tato.nu.madhyamah/ 7,17: ``abhi.pravanta.samanā.iva.yoṣāḥ.kalyāṇyaḥ.smayamānāso.agnim/ 7,17: ghṛtasya.dhārāḥ.samidho.nasanta.tā.juṣāṇo.haryati.jātavedāh/'' 7,17: abhinamanta.samanasa.iva.yoṣāh/ 7,17: samanam.samananād.vā.sammānād.vā/ 7,17: kalyāṇyaḥ.smayamānāso.agnim.ity.aupamikam/ 7,17: ghṛtasya.dhārā.udakasya.dhārāh/ 7,17: samidho.nasanta.nasatir.āpnoti.karmā.vā.namati.karmā.vā/ 7,17: tā.juṣāṇo.haryati.jātavedāh/ 7,17: haryatiḥ.prepsā.karmā.viharyati.iti/ 7,17: ``samudrād.ūrmir.madhumām.udārat''.ity.ādityam.uktam.manyante/ 7,17: ``samudrād.hy.eṣo.adbhya.udeti''.iti.ca.brāhmaṇam/ 7,17: atha.api.brāhmaṇam.bhavati.``agniḥ.sarvā.devatāh''.iti/ 7,17: tasya.uttarā.bhūyase.nirvacanāya/ 7,18: ``indram.mitram.varuṇam.agnim.āhur.atho.divyaḥ.sa.suparṇo.garutmān/ 7,18: ekam.sad.viprā.bahudhā.vadanty.agnim.yamam.mātariśvānam.āhuh/''.(ṛV.1,164,46) 7,18: imam.eva.agnim.mahāntam.ātmānam.ekam.ātmānam.bahudhā.medhāvino.vadanti/ 7,18: indram.mitram.varuṇam.agnim.divyaṃś.ca.garutmantam/ 7,18: divyo.divijah/ 7,18: garutmān.garaṇavān.guru.ātmā.mahā.ātmā.iti.vā/ 7,18: yas.tu.sūktam.bhajate.yasmai.havir.nirupyate.ayam.eva.so.agnir/ 7,18: nipātam.eva.ete.uttare.jyotiṣī.etena.nāmadheyena.bhajete/ 7,19: jātavedas1.kasmāt/ 7,19: jātāni.veda,.jātāni.vā.enam.vidur,.jāte.jāte.vidyata.iti.vā,.jāta.vitto.vā.jāta.dhanas,.jāta.vidyo.jāta.prajñānas/[802] 7,19: ``yat.tat.jātaḥ.paśūn.avindata.iti.tat.jāatavedaso.jātavedastvam''.iti.brāhmaṇam/[802] 7,19: ``tasmāt.sarvān.ṛtūn.paśu1p.agnim.abhisarpanti''.iti.ca/[802] 7,19: tasya.eṣā.bhavati/[802] [a.passage.in.the.loṅger.recension] 7,20: ``pra.nūnam.jātavedasam.aśvam.hinota.vājinam/ 7,20: idam.no.barhir.āsade''.][804] 7,20: prahinuta.jātavedasam.karmabhiḥ.samaśnuvānam/ 7,20: api.vā.upamā.arthe.syād.aśvam.iva.jātavedasam.iti/ 7,20: idam.no.barhir.āsīdatv.iti/ 7,20: tad.etad.ekam.eva.jātavedasam.gāyatram.tṛcam.daśatayīsu.vidyate/[804] 7,20: yat.tu.kiṃcid.āgneyam.tat.jātavedasānām.sthāne.yujyate/[804] 7,20: sa[student].na.manyeta.ayam.eva.agnir.ity,.apy.ete.uttare.jyotiṣī.jātavedasī.ucyete/ 7,20: tato.nu.madhyamah/[804] 7,20: ``abhi.pravanta.samanā.iva.yoṣā.iti/ 7,20: tat.purastād.vyākhyātam/[804] 7,20: atha.asāv.āditya.''.ud.u.tyam.jātavedasam''.iti,.tad.upariṣṭād.vyākhyāsyāmah/[804] 7,20: yas.tu.sūktam.bhajate.yasmai.havis.nirupyate.ayam.eva.so.agnir.jātavedas1/ 7,20: nipātam.eva.ete.uttare.jyotiṣī.etena.nāmadheyena.bhajete/[804] 7,21: vaiśvānaraḥ.kasmād.viśvān.narān.nayati.viśva.enam.narā.nayanti.iti.vā/(7/21) 7,21: api.vā.viśvānara.eva.syāt.pratyṛtaḥ.sarvāṇi.bhūtāni,.tasya.vaiśvānarah/ 7,21: tasya.eṣā.bhavati/[806] 7,22: ``vaiśvānarasya.sumati7.syāma.rājā.hi.kam.bhuvanānām.abhi.śrīh/ 7,22: ito.jāto.viśvam.idam.vi.caste.vaiśvānaro.yatate.sūryena/''.[807] 7,22: ito.jātaḥ.sarvam.idam.abhivipaśyati/ 7,22: vaiśvānaraḥ.samyatate.sūryena/ 7,22: rājā.yaḥ.sarvesām.bhūtānām.abhiśrayanīyas.tasya.vayam.vaiśvānarasya.kalyāṇyām.mati7.syāma.iti/[807] 7,22: tat.ko.vaiśvānaras,.madhyama.ity.ācāryāh,.varṣa.karmaṇā.hy.enam.stauti/[807] 7,23: ``pra.nū.mahitvam.vṛsabhasya.vocam.yam.pūravo.vṛtrahanam.sacante/ 7,23: vaiśvānaro.dasyum.agnir.jaghanvān.adhūnot.kāsthā.ava.śambaram.bhet/''.[809] 7,23: prabravīmi.tan.mahattvam.māhābhāgyam.vṛsabhasya.varṣitṛ6.apām/(7,22) 7,23: yam.pūru1p.pūrayitavyā.manuṣyā.vṛtrahanam.meghahanam.sacante.sevante.varṣa.kāmāh/[809] 7,23: dasyur.dasyateḥ.kṣaya.arthād.upadasyanty.asmin.rasāh,.upadāsayati.karmāṇi/[809] 7,23: tam.agnir.vaiśvānaro.aghnann,.avādhūnod.apaḥ.kāsthā,.abhinat.śambaram.megham/[809] 7,23: atha.asāv.āditya.iti.pūrve.yājñikāh/[809] 7,23: eṣām.lokānām.rohena.savanānām.roha.āmnātas/ 7,23: rohāt.pratyavarohaś.cikīrṣitas/ 7,23: tām.anukṛtim.[cikīrṣan].hotā.āgnimārute.śastre.vaiśvānarīyena.sūktena.pratipadyate[prārabhate]/[809] 7,23: so.api.na.stotriyam.ādriyeta,.āgneyas.hi.bhavati/.[$] 7,23: tata.āgacchati.madhyama.sthānā.devatāḥ.rudraṃś.ca.marutaś.ca/ 7,23: tato.agnim.iha.sthānam.atra.eva.stotriyam.śaṃsati/[809] 7,23: atha.api.vaiśvānarīyas.dvādaśa.kapālas.bhavaty.etasya.hi.dvādaśa.vidham.karma/[809] 7,23: ``asau.vā.ādityo.agnir.vaiśvānarah''.iti/[810] 7,23: atha.api.nivit.saurya.vaiśvānarī.bhavati.''.ā.yo.dyām.bhātyā.pṛthivīm''.iti/[810] 7,23: esa.hi.dyāvā.pṛthivī.āv.ābhāsayati/[810] 7,23: atha.api.chāndomikam.sūktam.saurya.vaiśvānaram.bhavati.''.divi.pṛṣṭho.arocata''.iti/ 7,23: esa.hi.divi.pṛṣṭho.arocata.iti/[810] 7,23: atha.api.havis.pāntīyam.sūktam.saurya.vaiśvānaram.bhavati/[810] 7,23: ayam.eva.agnir.vaiśvānara.iti.śākapūnir/ 7,23: viśvānarāv.ity.apy.ete.uttare.jyotiṣī/ 7,23: vaiśvānaro.ayam[agniḥ.ṭ].yat.tābhyām.jāyate/[810] 7,23: katham.tv.ayam.etābhyām.jāyata.iti/[810] 7,23: yatra.vaidyutaḥ.śaranam.abhihanti,.yāvad.anupāttas.bhavati.madhyama.dharma.eva.tāvad.bhavaty.udaka.indhanaḥ.śarīra.upaśamanah($)/[810] 7,23: upādīyamāna.eva.ayam[agniḥ.ṭ].sampadyata.udaka.upaśamanaḥ.śarīra.dīptih/[810] 7,23: atha.ādityād.udīci.prathama.samāvṛtta.āditye,.kaṃsam[copper].vā.manim[cristal].vā.parimṛjya.pratisvare[a.focus].yatra.śuska.gomayam.asaṃsparśayan.dhārayati.tat.pradīpyate,.so.ayam.eva.sampadyate/[810-811] 7,23: atha.apy.āha/''.vaiśvānaro.yatate.sūryena.iti/''.[811: 7,23: na.ca.punar.ātmanā.ātmā.samyatate/ 7,23: anyena.eva.anyaḥ.samyatata/ 7,23: iti.imam[agnim.ṭ].ādadhāty[kindles].amuto.amusya.raśmayaḥ.prādurbhavanti/ 7,23: ito.asya.arcisas.tayor.bhāṣoḥ.saṃsaṅgam.dṛṣṭvā.evam.avakṣyat/[811] 7,23: atha.yāny.etāny.auttamikāni[uttama.sthāna.devatā.viśeṣa.stuti.arthāni].sūktāni.bhāgāni.vā.sāvitrāni.vā.sauryāni.vā.pausnāni.vā.vaisnavāni.vā.[vaiśvadevyāni.vā].teṣu.vaiśvānarīyāḥ.pravādā[expression].abhaviṣyann/ 7,23: āditya.karmaṇā.ca.enam.astausyann.ity,.udesi.ity,.astam.esi.iti,.viparyesi.iti/[811] 7,23: āgneyeṣv.eva.hi.sūkteṣv.vaiśvānarīyāḥ.pravādā.bhavanty/ 7,23: agni.karmaṇā.ca.enam[vaiśvānaram.ṭ].stāuti.iti,.vahasi.iti,.pacasi.iti,.dahati.iti/[811] 7,23: yatho.etad.varṣa.karmaṇā.hy.enam.stauti.ity.asminn.apy.etad.upapadyate/[811] 7,23: ``samānam.etad.udakam.uccaity.ava.cāhabhih/ 7,23: bhumim.parjanyā.jinvanti.divam.jinvanty.agnayah/''. 7,23: iti.sā.nigada.vyākhyā/ 7,24: ``kṛsnam.niyānam.harayaḥ.suparṇā.apo.vasānā.divam.utpatanti/ 7,24: ta.ā.vavṛtrant.sadanād.ṛtasya.āt.it.ghṛtena.pṛthivī.vyudyate''.[820] 7,24: kṛsnam.nirayanam.rātrir.ādityasya,.harayaḥ.suparṇā.haranā.āditya.raśmayah,.te.yadā.amuto.arvāñcaḥ.paryāvartante.saha.sthānād.udakasya.ādityād,.atha.ghṛtena.udakena.pṛthivī.vyudyate/[820] 7,24: ghṛtam.ity.udaka.nāma,.jigharteḥ.siñcati.karmaṇah/[820] 7,24: atha.api.brāhmaṇam.bhavati.''.agnir.vā.ito.vṛṣṭim.samīrayati,.dhāmachad.iva.khalu.vai.bhūtvā.varṣati,.marutaḥ.sṛṣṭām.vṛṣṭim.nayanti/[820] 7,24: ``yadā.asāv.ādityo.nyañc.raśmibhiḥ.paryāvartate.atha.varṣati.iti/''.[820] 7,24: yatho.etad.rohāt.pratyavarohaś.cikīrṣita.ity/ 7,24: āmnāya.vacanād.etad.bhavati/[820]. 7,24: [rohāt.pratyavaroha.ity.arthavāda.mātram.eva..ḍ.822] 7,24: yatho.etad.vaisvānarīyo.dvādaśa.kapālo.bhavati.ity/ 7,24: anirvacanam.kapālāni.bhavanty,.asti.hi.saurya.eka.kapālaḥ.pañcakapālaś.ca/[820] 7,24: yatho.etad.brāhmaṇam.bhavati.iti/ 7,24: bahu.bhakti.vādāni.hi.brāhmaṇāni.bhavanti,.pṛthivī.vaiśvānaraḥ.saṃvatsaro.vaiśvānaro.brāhmaṇo.vaiśvānara.iti/[820].[bhaktir.nāma.guna.kalpanā.ḍ.823] 7,24: yatho.etan.nivit.saurya.vaiśvānarī.bhavati.ity.asya.eva.sā.bhavati/ 7,24: ``yo.viś.bhyo.mānusībhyo.dīded''.ity.eṣa.hi.viś.bhyo.mānusībhyo.dīpyate/[820-821] 7,24: yatho.etad.havis.pāntīyam.sūktam.saurya.vaiśvānaram.bhavati.ity.asya.eva.tad.bhavati/7,24/[821] 7,24: ``jamadagnir.āhuta''.iti/ 7,24: jamadagnayaḥ.prajamita.agnayo.vā.prajvalita.agnayo.vā.tair.abhihuto.bhavati/[821] 7,24: yatho.etadd.haviṣpāntīyam.sūktam.saurya.vaiśvānaram.bhavati.ity.asya.eva.tad.bhavati/ 7,25: ``havis.pāntam.ajaram.svarvidi.divispṛśya.āhutam.justam.agni7/ 7,25: tasya.bharmane.bhuvanāya.devā.dharmane.kam.svadhayā.apaprathanta/''.[825] 7,25: havis.yat.pānīyam,.ajaram.sūryavidi.divispṛśi.abhihutam.justam.agni7.tasya.bharanāya.ca.bhāvanāya.ca.dhāranāya.ca.etebhyaḥ.sarvebhyaḥ.karmabhyo.devā.imam.agnim.annena.apaprathanta/ 7,25: atha.apy.āha/[825] 7,26: ``apām.upasthe.mahisā.agṛbhnata.viśo.rājānam.upa.tasthur.ṛgmiyam/ 7,26: ā.dūto.agnim.abharad.vivasvato.vaiśvānaram.mātariśvā.parāvatah/''.[827] 7,26: apām.upastha.upasthāne.mahaty.antarikṣa.loka.āsīnā.mahānta.iti.vā/[827] 7,26: agṛhṇata.mādhyamikā.deva.ganā,.viśa.iva.rājānam.upatasthur/[827]. 7,26: ṛgmiyam.ṛgmantam.iti.vā.arcanīyam.iti.vā.pūjanīyam.iti.vā/[827] 7,26: āharad.yam.dūto.devānām.vivasvata.ādityād,.vivasvān.vivāsanavān,.preritavataḥ.parāgatād.vā.asya.agner.vaiśvānarasya.mātariśvānam.āhartāram.āha/[827] 7,26: mātariśvan1.vāyur.mātṛ7.antarikṣe.śvasiti.mātṛ7.āśvaniti.iti.vā/[827] 7,26: atha.enam.etābhyām.sarvāṇi.stauti/[827] 7,27: ``mūrdhā.bhuvor.bhavati.naktam.agnis.tataḥ.sūryo.jāyate.prātar.udyan/ 7,27: māyām.ū.tu.yajñiyānām.etām.apo.yat.tūrṇiś.carati.prajānan/''.[829] 7,27: mūrdhā.mūrtam.asmin.dhīyate,.mūrdhā.yaḥ.sarvesām.bhūtānām.bhavati.naktam/[829] 7,27: agnis.tataḥ.sūryo.jāyate.prātar.udyant.sa.eva/[829] 7,27: prajñām.tv.etām.manyante.yajñiyānām.devānām.yajña.sampādinām/[829] 7,27: apo.yat.karma.carati.prajānant.sarvāṇi.sthānāny.anusañcarati.tvaramānah/ 7,27: tasya.uttarā.bhūyase.nirvacanāya/[829] 7,28: ``stomena.hi.divi.devāso.agnim.ajījanan.śaktibhī.rodasi.prām/ 7,28: tam.ū.akrṇvan.tredhā.bhūu4.kam.sa.osadhīḥ.pacati.viśva.rūpāh/''.[830] 7,28: stomena.hi.yam.divi.devā.agnim.ajanayan.śaktibhiḥ.karmabhir.dyāvā.pṛthivī.or.āpūraṇam.tam.akurvaṃs.tredhā.bhāvāya.pṛthī.ām.antarikṣe.divi.iti.śākapūnih/[830] 7,28: ``yad.asya.divi.tṛtīyam.tad.asāv.ādityah''.iti.hi.brāhmaṇam/[830-831] 7,28: tad.agnī.kṛtya.stauti/(7,23) 7,28: atha.enam.etayā.ādityī.kṛtya.stauti/[831] 7,29: ``yadā.it.enam.adadhur.yajñiyāso.divi.devāḥ.sūryam.āditeyam/ 7,29: yadā.carisnū.mithunāv.abhūtām.ādit.prāpaśyan.bhuvanāni.viśvā/''.[832] 7,29: yadā.enam.adadhur.yajñiyāḥ.sarve.divi.devāḥ.sūryam.āditeyam.aditeḥ.putram/[832] 7,29: yadā.carisnū.mithunau.prāduabhūtām.sarvadā.saha.cārināv.usas1.ca.ādityaś.ca/[832] 7,29: mithunau.kasmāt,.minotiḥ.śrayati.karmā,.thu.iti.nāma.karaṇaḥ.stha.kāras.vā,.nayati.paro.vanir.vā,.samāśritāv.anyonyam.nayato.vanuto.vā/[832] 7,29: manuṣya.mithunāv.apy.etasmād.eva.methantāv.anyonyam.vanuta.iti.vā/[832] 7,29: atha.enam.etayā.agnī.kṛtya.stauti/ 7,30: ``yatra.vadete.avaraḥ.paraś.ca.yajñanyoḥ.kataro.nau.vi.veda/ 7,30: āśekur.it.sadha.mādam.sakhāyo.nakṣanta.yajñam.ka.idam.vi.vocat/''.[833] 7,30: yatra.vivadete.daivyau.hotād,.ayaṃś.ca.agnir.asau.ca.madhyamah/[833] 7,30: kataro.nau.yajñe.bhūyo.veda.ity.āśaknuvanti.tat.saha.madanam.samāna.khyānā.ṛtvijas.teṣām.yajñam.samaśnuvānānām.ko.na.idam.vivakṣyati.iti/[834] 7,30: tasya.uttarā.bhuyase.nirvacanāya/[834] 7,31: ``yāvat.mātram.usaso.na.pratīkam.suparṇi.o.vasate.mātariśvah/ 7,31: tāvad.dadhāty.upa.yajñam.āyan.brāhmaṇo.hotṛ6.avaro.nisīdan/''.[835] 7,31: yāvat.mātram.usasaḥ.pratyaktam.bhavati.pratidarśanam.iti.vā/[835] 7,31: asty.upamānasya.samprati.arthe.prayoga.iha.iva.nidhehi.iti.yathā/[835] 7,31: suparṇi.aḥ.supatanā.etā.rātrayo.vasate.mātariśvan.jyotir.varṇasya.tāvad.upadadhāti.yajñam.āgaccha.brāhmaṇo.hotā.asya.agnes.turavato.nisīdan/ 7,31: hotṛ.japas.tv.anagnir.vaiśvānarīyo.bhavati/[835] 7,31: ``deva.savitar.etam.tvā.vṛṇate.agnim.hotrāya.saha.pitṛ3.vaiśvānarena''.iti/[835] 7,31: idam.eva.agnim.savitāram.āha.sarvasya.prasavitāram.madhyamam.vā.uttamam.vā.pitāram/[835] 7,31: yas.tu.sūktam.bhajate.yasmai.havis.nirupyate.ayam.eva.so.agnir.vaiśvānaras/ 7,31: nipātam.eva.ete.uttare.jyotiṣī.etena.nāmadheyena.bhajete.bhajete/[835] 8,1: dravinodas1.kasmāt/ 8,1: dhanam.dravinam.ucyate.yad.enad.abhidravanti/ 8,1: balam.vā.dravinam,.yad.enena.abhidravanti/ 8,1: tasya.dātā.dravinodas1.tasya.eṣā.bhavati/ 8,2: ``dravinodas1.dravinaso.grāha.hastāso.adhvare/ 8,2: yajñeṣu.devam.īḷate/''. 8,2: dravinodas1.yas.tvam/ 8,2: dravinasa.iti.dravina.sādina.iti.vā/ 8,2: dravina.sānina.iti.vā/ 8,2: dravinasas.tasmāt.pibatv.iti.vā/ 8,2: yajñeṣu.devam.īḷate/ 8,2: yācanti.stuvanti.vardhayanti.pūjayanti.iti.vā/ 8,2: tat.ko.dravinodas1/ 8,2: indra.iti.kraustukih/ 8,2: sa.bala.dhanayor.dātṛtamas.tasya.ca.sarvā.bala.kṛtih/ 8,2: ``ojaso.jātam.uta.manya.enam/''.iti.āha/ 8,2: atha.apy.agnim.drāvinodasam.āha/ 8,2: esa.punar.etasmāt.jāyate/ 8,2: ``yo.aśmanor.antar.agnim.jajāna''.ity.api.nigamo.bhavati/ 8,2: atha.apy.ṛtu.yājeṣu.drāvinodasāḥ.pravādā.bhavanti/ 8,2: teṣām.punaḥ.pātrasya.indra.pānam.iti.bhavati/ 8,2: atha.apy.enam.soma.pānena.stauti/ 8,2: atha.apy.āha.''.dravinodas2.pibatu.drāvinodasah''.iti/ 8,2: ayam.eva.agnir.dravinodas1.iti.śākapūnih/ 8,2: āgneyeṣv.eva.hi.sūkteṣu.drāvinodasāḥ.pravādāḥ.bhavanti/ 8,2: ``devā.agnim.dhārayan.dravinodām''.ity.api.nigamo.bhavati/ 8,2: yatho.etat.sa.bala.dhanayor.dātṛtama.iti,.sarvāsu.devatāsv.aiśvaryam.vidyate/ 8,2: yatho.etad.''.ojaso.jātam.uta.manya.enam''.iti.ca.āha.ity.ayam.apy.agnir.ojasā.balena.mathyamāno.jāyate/ 8,2: tasmād.enam.āha.sahasas.putram.sahasaḥ.sūnum.sahaso.yahum/ 8,2: yatho.etad.agnim.drāvinodasam.āha.ity.ṛtvijo.atra.dravinodasa.ucyante/ 8,2: haviso.dātāp.te.ca.enam.janayanti/ 8,2: ``ṛsīnām.putro.adhirāja.eṣa#.ity.api.nigamo.bhavati/ 8,2: yatho.etat.teṣām.punaḥ.pātrasya.indra.pānam.iti.bhavati.iti/ 8,2: bhakti.mātram.tad.bhavati,.yathā.vāyavyāni.iti.sarveṣām.soma.pātrānām/ 8,2: yatho.etat.soma.pānena.enam.stauti.ity.asminn.apy.etad.upapadyate/ 8,2: ``somam.piba.mandasāno.ganāśribhir''.ity.api.nigamo.bhavati/ 8,2: yatho.etad.dravinodas1.pibatu.drāvinodasa.ity.asya.eva.tad.bhavati/ 8,3: ``medyantu.te.havnayo.yebhir.īyase'risanyan.vīḷayasvā.vanaspate/ 8,3: āyuyā.dhṛsno.abhigūryā.tvam.nestrāt.somam.dravinodaḥ.piba.kratubhih/''. 8,3: medyantu.te.vahnayo.voḷhāro.yair.yāsy.ariṣyan/ 8,3: dṛddṛdhī.bhava.āyūya.dhṛsno.abhigūrya.tvam.nestrīyād.dhisnyāt/ 8,3: dhisnyo.dhisanyo.dhisanā.bhavas,.dhisanā.vāc.dhiser.dadhāti.arthe/ 8,3: dhī.sādinī.iti.vā/ 8,3: dhī.sāninī.iti.vā/ 8,3: vanaspata.ity.enam.āha.eṣa.hi.vanānām.pātā.vā.pālayitā.vā/ 8,3: vanam.vanoteh/ 8,3: piba.ṛtubhiḥ.kālaih/ 8,4: atha.ata.āpriyah/ 8,4: āpriyaḥ.kasmād.āpnoteḥ.prīnāter.vā/ 8,4: ``āprībhir.āprīnāti''.iti.ca.brāhmaṇam/ 8,4: tāsām.idhmaḥ.prathama.āgāmī.bhavati/ 8,4: idhmaḥ.samindhanāt/ 8,4: tasya.eṣā.bhavati/ 8,5: ``samiddho.adya.manuso.durone.devo.devān.yajasi.jātavedah/ 8,5: ā.ca.vaha.mitramahaś.cikitvān.tvam.dūtaḥ.kavir.asi.pracedāh/''. 8,5: samiddho'adya.manuṣyasya.manuṣyasya.gṛhe.devo.devān.yajasi.jātavedah,.ā.ca.vaha.mitramahaś.cikitvāṃś.cetanāvāṃś.tvam.dūtaḥ.kavir.asi.pracetas1.pravṛddha.cetas1/(8,4) 8,5: yajñe[$].idhma.iti.kātthakyas,.agnir.iti.śākapūnih/ 8,5: tanūnapād.ājyam.bhavati/ 8,5: napād.ity.anantarāyāḥ.prajāyā.nāmadheyam/ 8,5: nirṇatatamā.bhavati/ 8,5: gaur.atra.tanūr.ucyate/ 8,5: tatā[prepared].asyām.bhogās/ 8,5: tasyāḥ.payo.jāyate/ 8,5: payasa.ājyam.jāyate/ 8,5: agnir.iti.śākapūnir/ 8,5: āpas.atra.tanū1p.ucyante/ 8,5: tatā.antarikṣe/ 8,5: tābhya.odashi.vanaspatayo.jāyante,.osadhi.vanaspatibhya.eṣa.jāyate/ 8,5: tasya.eṣā.bhavati/ 8,6: ``tanūnapāt.patha.ṛtasya.yānān.madhvā.samañjan.svadayā.sujihva/ 8,6: manmāni.dhībhir.uta.yajñam.ṛṇdhan.devatrā.ca.kṛṇuhy.adhvaram.nah/''.. 8,6: tanūnapāt.patha.ṛtasya.yānān.yajñasya.yānāt,.madhunām.samañjan.svadaya.kalyāṇa.jihva/ 8,6: mananāni.ca.no.dhīibhir.yajñaṃś.ca.samardhaya/ 8,6: devān.no.yajñam.gamaya/ 8,6: narāśaṃso.yajña.iti.kātthakyah,.narā.asminn.āsīnāḥ.śaṃsanti/ 8,6: agnir.iti.śākapūnir.naraiḥ.praśasyo.bhavati/ 8,6: tasya.eṣā.bhavati/ 8,7: ``narāśaṃsasya.mahimānam.eṣām.upa.stosāma.yajatasya.yajñaiy/ 8,7: ye.sukratu1p.śucayo.dhiyaṃdhāḥ.svadanti.devā.ubhayāni.havyā/''. 8,7: narāśaṃsasya.mahimānam.eṣām.upastumo.ayajñiyasya.yajñair,.ye.sukarmāṇaḥ.śucayo.dhī2.dhārayitāp.svadayantu.devā.ubhayāni.havis1p/ 8,7: somaṃś.ca.itarāni.ca.iti.vā/ 8,7: tāntrāni.ca.āvāpikāni.ca.iti.vā/ 8,7: īḷa.īṭṭeḥ.stuti.karmaṇah/ 8,7: indhater.vā/ 8,7: tasya.eṣā.bhavati/ 8,8: ``ājuhvāna.īdyo.vandyaś.cā.yājy.agne.vasubhiḥ.sajosāh/ 8,8: tvam.devānām.asi.hayva.hotā.sa.enān.yakṣi.isito.yajīyān/''. 8,8: āhūyamāna.īḷitavyo.vanditavyaś.ca.āyāhy.agni8.vasubhiḥ.saha.josanas.tvam.devānām.asi.yahva.hotā/ 8,8: yahva.iti.mahato.nāmadheyam/ 8,8: yātaś.ca.hūtaś.ca.bhavati/ 8,8: sa.enān.yakṣi.isito.yajīyān/ 8,8: isitaḥ.presita.iti.vā.adhīsta.iti.vā/ 8,8: yajīyān.yastṛtarah/ 8,8: barhis.paribarhanāt/ 8,8: tasya.eṣā.bhavati/ 8,9: ``prācīnam.barhis.pradiśā.pṛthivyā.vastor.asyā.vṛjyate.agre.ahnām/ 8,9: vyu.prathate.vitaram.varīyo.devebhyo.aditaye.syonam/''. 8,9: prācīnam.barhis.pradiśā.pṛthivyā.vasanāya.asyāḥ.pravṛjyate'agre'ahnām.barhis.pūrva.ahne/ 8,9: tad.viprathate.vitaram.vikīrṇataram.iti.va.vistīrṇataram.iti.vā/ 8,9: varīyo.varataram.urutaram.vā/ 8,9: devebhyaś.ca.aditi4.ca.syonam/ 8,9: syonam.iti.sukha.nāma.syater.avasyanty.etat/ 8,9: sevitavyam.bhavati.iti.vā/ 8,9: dvāro.javater.vā,.dravater.vā.vārayater.vā/ 8,9: tāsām.eṣā.bhavati/ 8,10: ``vyacasvatīr.urviyā.vi.śrayantām.patibhyo.na.janayaḥ.śumbhamānāh/ 8,10: devīr.dvāro.bṛhatīr.viśvam.invā.devebhyo.bhavata.suprāyanāh/''. 8,10: vyañcanavatya.urutvena.viśrayantām.patibhya.iva.jāyā.ūrū.maithune.dharme.śuśobhisamānāh/ 8,10: varatamam.aṅgam.ūrū/ 8,10: devī.o.dvāro.bṛhatī.o.mahatī.o.viśvam.invā,.viśvam.ābhir.eti.yajñe/ 8,10: gṛha.dvāra.iti.kātthakyas,.agnir.iti.śākapūnih/ 8,10: usāsānaktā.usas1.ca.naktā.ca.usā.vyākhyātā/ 8,10: naktā.iti.rātri.nāmā.anakti.bhūtāny.avaśyāyena.api.vā.naktā.avyakta.varṇā/ 8,10: tayor.eṣā.bhavati/ 8,11: ``ā.susvayantī.yajate.upāke.usāsānaktā.sadatām.ni.yoni7/ 8,11: divye.yosane.bṛhatī.surukme.adhi.śriyam.śukrapiśam.dadhāne/''. 8,11: sesmīyamānaid.iti.vā/ 8,11: susvāpayantyāv.iti.vā/ 8,11: āsīdatām.iti.vā/ 8,11: nyāsīdatām.iti.vā/ 8,11: yajñiya1d.upakrānta1d.divya1d.yosa1d/ 8,11: bṛhatyau.mahatyau/ 8,11: surukma1d.surocana1d/ 8,11: adhidadhāna1d.śukra.peśasam.śriyam/ 8,11: śukkram.śocater.jvalati.karmaṇah/ 8,11: peśa.iti.rūpa.nāma/ 8,11: piṃśater.vipiśitam.bhavati/ 8,11: daivyau.hotād/ 8,11: daivyau.hotād.ayaṃś.ca.agnir.asau.ca.madhyamas.tayor.eṣā.bhavati/ 8,12: ``daivyā.hotād.prathamā.suvācā.mimānā.yajñam.manuso.yajadhyai/ 8,12: pracodayantā.vidatheṣu.kārū.prācīnam.jyotiḥ.pradiśā.diśantā/''. 8,12: daivyau.hotād.prathamau.suvācau,.nirmimānau.yajñam.manuṣyasya.manuṣyasya.yajanāya/ 8,12: pracodayamānau.yajñeṣu.kartād.pūrvasyām.diśi.yastavyam.iti.pradiśantau/ 8,12: tisro.devīs.tisro.devī.as.tāsām.eṣā.bhavati/ 8,13: ``ā.no.yajñam.bhāratī.tūyam.etv.iḷā.manusvad.iha.cetayantī/ 8,13: tisro.devīr.barhir.edam.syonam.sarasvatī.svapasaḥ.sadantu/''. 8,13: etu.no.yajñam.bhāratī.kṣipram/ 8,13: bharata.ādityas.tasya.bhāh/ 8,13: ilā.ca.manuṣyavad.iha.cetayamānā/ 8,13: tisro.devyo.barhir.idam.sukham.sarasvatī.ca.sukarmāṇa.āsīdantu/ 8,13: tvastā.tūrṇam.aśnuta.iti.nairuktās.tviser.vā.syād.dīpti.karmaṇas.tvakṣater.vā.syāt.karoti.karmaṇas,.tasya.eṣā.bhavati/ 8,14: ``ya.ime.dyāvāpṛthivī.janitrī.rūpair.apiśad.bhuvanāni.viśvā/ 8,14: tam.adya.hotar.isito.yajīyān.devam.tvastāram.iha.yakṣi.vidvān/''. 8,14: ya.ime.dyāvāpṛthivyau.janayitryau.rūpair.akarod.bhūtāni.ca.sarvāṇi.tam.adya.hotṛ8.isito.yajīyān.devam.tvastāram.iha.yaja.vidvān/ 8,14: mādhyamikas.tvastā.ity.āhur.madhyame.ca.sthāne.samāmnātah/ 8,14: agnir.iti.śākapūnis/ 8,14: tasya.eṣā.aparā.bhavati/ 8,15: ``āvistyo.vardhate.cārurāsu.jihmānām.ūrdhvaḥ.svayaśā.upasthe/ 8,15: ubhe.tvastur.bibhyatur.jāyamānāt.pratīcī.siṃham.prati.josayete/''. 8,15: āvir.āvedanāt/ 8,15: tattyo.vardhate.cārur.āsu/ 8,15: cāru.carater.jihmam.jihīter.ūrdhva.ucchrito.bhavati/ 8,15: svayaśā.ātmayaśā.upastha.upasthāne/ 8,15: ubhe.tvastṛ6.bibhyatur.jāyamānāt/ 8,15: pratīcī.siṃham.prati.josayete/ 8,15: dyāvāpṛthivyāv.iti.vā.ahoorātra1d.iti.vāranī.iti.vā/ 8,15: pratyakta1d.siṃham.sahanam.praty.āsevete/ 8,15: vanaspatir.vyākhyātah/ 8,15: tasya.eṣā.bhavati/ 8,16: vanaspatir.vyākhyātah/ 8,16: tasya.eṣā.bhavati/ 8,17: ``upāva.sṛja.tmanyā.samañjan.devānām.pātha.ṛtuthā.havīṃsi/ 8,17: vanaspatiḥ.śamitā.devo.agniḥ.svadantu.havyam.madhunā.ghṛtena/''. 8,17: upāvasṛja.ātmanā.ātmānam.samañjan.devānām.annam.ṛtāvṛtau.havis2p.kāle.kāle/ 8,17: vanaspatiḥ.śamitā.devo.agnir.ity.ete.trayaḥ.svadayantu.havyam.madhunā.ca.ghṛtena.ca/ 8,17: tat.ko.vanaspatir,.yūpa.iti.kātthakyas,.agnir.iti.śākapūnis,.tasya.eṣā.aparā.bhavati/ 8,18: ``añjanti.tvām.adhvare.devayanto.vanaspate.madhunā.daivyena/ 8,18: yad.ūrdhvas.tisthā.dravineha.dhattādyad.vā.kṣayo.mātur.asyā.upasthe/ 8,18: añjanti.tvām.adhvare.devān.kāmayamānā.vanaspati8.madhunā.daivyena.ca.ghṛtena.ca/ 8,18: yad.ūrdhvaḥ.sthāsyasi/ 8,18: dravināni.ca.no.dāsyasi/ 8,18: yad.vā.te.kṛtaḥ.kṣayo.mātṛ6.asyā.upastha.upasthāne/ 8,18: agnir.iti.śākapūnis,.tasya.eṣā.aparā.bhavati/ 8,19: ``devebhyo.vanaspati8.havis2p.hiranya.parṇa.pradivaste.artham/ 8,19: pradakṣiṇi.draśanayā.niyūya.ṛtasya.vakṣi.pathibhīi.rajisthaih/''. 8,19: deva5bhyo.vanaspati8.havis2p,.hiranya.parṇa.ṛta.parṇā.api.vā.upamā.arthe.syādd.hiranya.varṇa.parṇā.iti/ 8,19: pradivas.te.artham.purānas.te.sas.artho.yam.te.pravrūmah/ 8,19: yajñasya.vaha.pathibhī.rajisthair.ṛtutamai.rajasvalatamaih/ 8,19: prapistatamair.iti.vā/ 8,19: tasya.eṣā.aparā.bhavati/ 8,20: ``vanaspate.raśanayā.niyūya.pistamayā.vayunāni.vidvān.vaha.devatrā.didhiso.havīṃsi.pra.ca.dātāram.amṛteṣu.vocah/''. 8,20: vanaspati8.raśanayā.niyūya.surūpatamayā/ 8,20: vayunāni.vidvān.prajñānāni.prajānan.vaha.devān.yajñe.dātṛ6.havis2p/ 8,20: prabrūhi.ca.dātāram.amṛteṣu.deveṣu/ 8,20: svāhā.kṛtayah/ 8,20: svāhā.ity.etet.su.āha.iti.vā/ 8,20: svā.svāc.āha.iti.vā/ 8,20: svam.prāha.iti.vā/ 8,20: svāhutam.havis.juhoti.iti.vā/ 8,20: tāsām.eṣā.bhavati/ 8,21: ``sadyo.jāto.vyamimīta.yajñam.agnir.devānām.abhavat.purogāh/ 8,21: asya.hotuḥ.pradiśy.ṛtasya.vāci.svāhā.kṛtam.havir.adantu.devāh/''. 8,21: sadyo.jāyamāno.niramimīta.yajñam,.agnir.devānām.abhavat.purogāmī/ 8,21: asya.hotṛ6.pradiśi.ṛtasya.vāci.āsye.svāhā.kṛtam.havis.adantu.devāh/ 8,21: iti.imā.āprī.devatā.anukrāntāh/ 8,21: atha.kim.devatāḥ.prayāja.anuyājāh/ 8,21: āgneyā.ity.eke/ 8,22: ``prayājān.me.anuyājāṃś.ca.kevalān.ūrjasvantam.haviso.datta.bhāgam/ 8,22: ghrtaṃś.ca.apām.puruṣaṃś.ca.ausadhīnām.agneś.ca.dīrgham.āyur.astu.devāh/''. 8,22: ``tava.prayājā.anuyājāś.ca.kevala.ūrjasvanto.havisaḥ.santu.bhāgāh/ 8,22: tava.agne.yajño.yamas.tu.sarvas.tubhyam.namantām.pradiśaś.catasrah/ 8,22: ``āgneyā.vai.prayājā.āgneyā.anuyājāh/ 8,22: iti.ca.brāhmaṇam/ 8,22: chandas.devatā.ity.aparam/ 8,22: ``chandas1p.vai.prayājāś.chandas1p.anuyājāh/''.iti.ca.brāhmaṇam/ 8,22: ṛtu.devatā.ity.aparam/ 8,22: ``ṛtu1p.vai.prayājāḥ.paśu1p.anuyājāh/''..iti.ca.brāhmaṇam/ 8,22: prāna.devatā.ity.aparam/ 8,22: ``prānā.vai.prayājā.apānā.anuyājāh/''..iti.ca.brāhmaṇam/ 8,22: āgneyā.iti.tu.sthitih/ 8,22: bhakti.mātram.itarat/ 8,22: kim.artham.punar.idam.ucyate/ 8,22: ``yasyai.devatāyai.havis.gṛhītam.syāt.tām.manasā.dhyāyed.vasat.kariṣyan/''.iti.ha.vijñāyate/ 8,22: tāny.etāny.ekādaśa.āprī.sūktāni/ 8,22: teṣām.vāsistha.mātrā.iyam.vādhyaśvam.gārtsamadam.iti.nārāśaṃsavanti/ 8,22: maidhātitham.dairghatamasam.praisikam.ity.ubhayavanti/ 8,22: ato.anyāni.tanūnapātvanti.tanūnapātvanti/ 9,1: atha.yāni.pṛthivī.āyatanāni.sattvāni.stutim.labhante.tāny.atas.anukramiṣyāmah/ 9,1: teṣām.aśvaḥ.prathama.āgāmī.bhavati/ 9,1: aśvo.vyākhyātas,.tasya.eṣā.bhavati/ 9,2: ``aśvo.voḷhā.sukham.ratham.hasanām.upamantrinah/ 9,2: śepas.romanvantau.bhedau.vārin.mandūka.icchati.indrāya.indo.pari.srava/''. 9,2: aśvo.voḷhā(vodhā)/ 9,2: sukham.voḷhā/ 9,2: ratham.voḷhā/ 9,2: sukham.iti.kalyāṇa.nāma/ 9,2: kalyāṇam.punyam/ 9,2: suhitam.bhavati/ 9,2: suhitam.gamyati.iti.vā/ 9,2: hasā.etā.vā/ 9,2: pātā.vā.pālalyitā.vā/ 9,2: śepam.ṛcchati.iti.vā/ 9,2: vāri.vāryati/ 9,2: māno.vyākhyātas,.tasya.eṣā.bhavati/ 9,3: ``mā.no.mitro.varuano.aryamā.āyur.indra.ṛbhukṣā.marutaḥ.pari.khyan/ 9,3: yad.vājino.devajātasya.sapteḥ.pravakṣyāmo.vidathe.vīryāni/''. 9,3: yad.vājino.devair.jātasya.sapteḥ.saranasya.pravakṣyāmo.yajñe.vidathe.vīryāni,.mā.nas.tvam.mitraś.ca.varuṇaś.ca.aryaman1.ca.āyus.ca.vāyur.ayana.indraś.ca.urukṣayana.ṛbhūnām.rājā.iti.vā.marutaś.ca.parikhyan/ 9,3: śakuniḥ.śaknoty.unnetum.ātmānam/ 9,3: śaknoti.naditum.iti.vā/ 9,3: śaknoti.takitum.iti.vā/ 9,3: sarvataḥ.śaṃkaro.astv.iti.vā/ 9,3: śaknoter.vā/ 9,3: tasya.eṣā.bhavati/ 9,4: kanikradat.janusam.prabruvāna.iyarti.vācam.ariteva.nāvam/ 9,4: sumaṅgalaś.ca.śakuni8.bhavāsi.mā.tvā.kācid.abhibhā.viśvyā.vidat/''. 9,4: nyakrandīt.janma.prabruvāno.yathā.asya.śabdas.tathā.nāma.īrayati.vācam.īrayitā.iva.nāvam/ 9,4: sumaṅgalaś.ca.śakuni8.bhava,.kalyāṇa.maṅgalah/ 9,4: maṅgalam.nirater.gṛṇāti.arthe,.giraty.anarthān.iti.vā/ 9,4: aṅgalam.aṅgavat/ 9,4: majjayati.pākapam.iti.nairuktāh/ 9,4: mām.gacchatv.iti.vā/ 9,4: mā.ca.tvā.kācid.abhibhūtiḥ.sarvato.vidat/ 9,4: gṛtsamadam.artham.abhy.utthitam.kapiñjalo.abhivavāśe/ 9,4: tad.abhivādinī.eṣā.rc.bhavati/ 9,5: ``bhadram.vada.dakṣiṇato.bhadram.uttarato.vada/ 9,5: bhadram.purastān.no.vada.bhadram.paścāt.kapiñjala/''.ity.sā.nigada.vyākhyātā/ 9,5: gṛtsamado.gṛtsa.madanah/ 9,5: gṛtsa.iti.medhāvi.nāma/ 9,5: gṛṇāteḥ.stuti.karmaṇah/ 9,5: mandūkā.majjūkā.majjanāt/ 9,5: madater.vā.modati.karmaṇo,.mandater.vā.tṛpti.karmaṇah/ 9,5: mandayater.iti.vaiyākaraṇāh/ 9,5: manda.eṣām.okas.iti.vā/ 9,5: mando.mader.vā.muder.vā/ 9,5: teṣām.eṣā.bhavati/ 9,6: ``saṃvatsaram.śaśayānā.brāhmaṇā.vrata.cārinah/ 9,6: vācam.parjanya.jinvitām.pra.mandūkā.avādisuh/''. 9,6: saṃvatsaram.śiśyānā.brāhmaṇā.vrata.cārinas.abruvānāh/ 9,6: api.vā.upamā.arthe.syād.brāhmaṇā.iva.vrata.cārina.iti/ 9,6: vācam.parjanya.prītām.prāvādisur.mandūkāh/ 9,6: vasistho.varṣa.kāmaḥ.parjanyam.tustāva/ 9,6: tam.mandūkā.anvamodanta/ 9,6: sa.mandūkān.anumodamānān.dṛṣṭvā.tustāva/ 9,6: tad.abhivādinī.eṣā.ṛc.bhavati/ 9,7: ``upa.pra.vada.mandūki.varṣam.ā.vada.tāduri/ 9,7: madhye.hradasya.plavasva.vigṛhya.caturaḥ.padah/''.iti.sā.nigada.vyākhyātā/ 9,7: akṣāh/ 9,7: aśnuvata.enān.iti.vā/ 9,7: abhyaśnuvata.ebhir.iti.vā/ 9,7: teṣām.eṣā.bhavati/ 9,8: ``prāvepā.mā.bṛhato.mādayanti.pravātejā.irine.varvṛtānāh/ 9,8: somasyeva.maujavatasya.bhakṣo.vibhīdako.jāgṛvir.mahyam.acchān/''. 9,8: pravepino.mā.mahato.vibhīdakasya.phalāni.mādayanti/ 9,8: pravātejāḥ.pravanejāh/ 9,8: irine.vartamānāh/ 9,8: irinam.nirṛṇam,.ṛṇāter.apārṇam.bhavati/ 9,8: aparatā.asmād.osadhi1p.iti.vā/ 9,8: somasya.iva.maujavatasya.bhakṣah/ 9,8: maujavato.mūjavati.jātah/ 9,8: mūjavat.parvato,.muñjavat1/ 9,8: muñjo.vimucyata.isīkā3/ 9,8: isīkā.isater.gati.karmaṇah/ 9,8: iyam.api.itarā.isīkā.etasmād.eva/ 9,8: vibhīdako.vibhedanāt/ 9,8: jāgṛvir.jāgaranāt/ 9,8: mahyam.acacchadat/ 9,8: praśaṃsaty.enān.prathamayā,.nindaty.uttarābhih/ 9,8: ṛser.akṣa.paridyūnasya.etad.ārṣam.vedayante/ 9,8: grāvāno.hanter.vā,.gṛṇāter.vā,.gṛhṇāter.vā/ 9,8: teṣām.eṣā.bhavati/ 9,9: ``praite.vadantu.pra.vayam.vadāma.grāvabhyo.vācam.vadatā.vadadbhyah/ 9,9: yad.adrayaḥ.parvatāḥ.sākam.āśavaḥ.ślokam.ghosam.bharathendrāya.sominah/ 9,9: pravadantv.ete/ 9,9: pravadāma.vayam/ 9,9: grāvabhyo.vācam.vadata.vadadbhyah/ 9,9: yad.adrayaḥ.parvatā.adaranīyāḥ.saha.somam.āśu1p.kṣipra.kārinah/ 9,9: ślokaḥ.śṛṇoter.ghoso.ghusyateh/ 9,9: somino.yūyam.stha.iti.vā/ 9,9: somino.gṛheṣv.iti.vā/ 9,9: yena.narāḥ.praśasyante.sa.nārāśaṃso.mantrah/ 9,9: tasya.eṣā.bhavati/ 9,10: ``amandān.stomān.pra.bhare.manīsā.sindhāv.adhi.kṣiyato.bhāvyasya/ 9,10: yo.me.sahasram.amimīta.savāna.tūrtas.rājā.śrava.icchamānah/''. 9,10: amandān.stomān/ 9,10: abāliśān.analpān.vā/ 9,10: bālo.bala.vartī,.bhartavyo.bhavati/ 9,10: ambā.asmā.alam.bhavati.iti.vā/ 9,10: ambā.asmai.balam.bhavati.iti.vā/ 9,10: balo.vā.pratiṣedha.vyavahitah/ 9,10: prabhare.manīsayā.manasa.īsayā.stuti.ā.prajñā3.vā/ 9,10: sindhu7.adhinivasato.bhāvayavyasya.rājan6.yo.me.sahasram.niramimīta.savān/ 9,10: atūrtas.rājā/ 9,10: atūrṇa.iti.vā/ 9,10: atvaramāna.iti.vā/ 9,10: praśaṃsām.icchamānah/ 9,11: yajña.samyogād.rājā.stutim.labheta/ 9,11: rāja.samyogād.yuddha.upakaraṇāni/ 9,11: teṣām.rathaḥ.prathama.āgāmī.bhavati/ 9,11: rathas.raṃhater.gati.karmaṇah/ 9,11: sthirater.vā.syād.viparītasya[by.metathesis]/ 9,11: ramamāno.asmiṃs.tiṣṭhati.iti.vā/ 9,11: rapater.vā,.rasater.vā/ 9,11: tasya.eṣā.bhavati/ 9,12: ``vanaspate.vīdvaṅgo.hi.bhūyā.asmatsakhā.prataranaḥ.suvīrah/ 9,12: gobhiḥ.samnaddho.asi.vīḷayasvāsthātā.te.jayatu.jetvāni/''. 9,12: vanaspati8.dṛdha.aṅgo.hi.bhava.asmat.sakhā.prataranaḥ.suvīraḥ.kalyāṇa.vīrah/ 9,12: gobhiḥ.samnaddho.asi,.vīḷayasva.iti.saṃstambhasva/ 9,12: āsthātā.te.jayatu.jetavyāni/ 9,12: dundubhir.iti.śabda.anukaraṇam/ 9,12: drumo.bhinna.iti.vā/ 9,12: dundubhyater.vā.syāt.śabda.karmaṇah/ 9,12: tasya.eṣā.bhavati/ 9,13: ``upa.śvāsaya.pṛthivīm.uta.dyām.purutrā.te.manutām.viṣṭhitam.jagat/ 9,13: sa.dundubhe.sajūr.indreṇa.devair.dūrāddavīyo.apa.sedha.śatrūn/(ṛV.6,47,29)'' 9,13: upaśvāsaya.pṛthivīm.ca.divaṃś.ca/ 9,13: bahudhā.te.ghosam.manyatām.visthitam.sthāvaram.jaṅgamaṃś.ca.yat/ 9,13: sa.dundubhi8.saha.josana.indrena.ca.devaiś.ca.dūrād.dūrataram.apasedha.śatrūn/ 9,13: isudhih/ 9,13: isūnām.nidhānam/ 9,13: tasya.eṣā.bhavati/ 9,14: ``bahvīnām.pitā.bahurasya.putraś.ciścā.kṛṇoti.samanāvagatya/ 9,14: iṣudhiḥ.saṅkāḥ.pṛtanāś.ca.sarvāḥ.pṛṣṭhe.ninaddho.jayati.prasūtah/.(ṛV.6,75,5)'' 9,14: bahūnām.pitā,.bahur.asya.putra.iti.isūn.abhipretya/ 9,14: prasmayata.iva.apāvriyamānah/ 9,14: śabda.anukaraṇam.vā/ 9,14: saṅkāḥ.sacateḥ.sampūrvād.vā.kirateh/(9,15) 9,14: pṛṣṭhe.ninaddho.jayati.prasūta.iti.vyākhyātam/ 9,14: hastaghno.haste.hanyate/ 9,14: tasya.eṣā.bhavati/ 9,15: ``ahir.iva.bhogaiḥ.paryeti.bāhum.jyāyā.hetim.paribādhamānah/ 9,15: hastaghno.viśvā.vayunāni.vidvān.pumān.pumāṃsam.pari.pātu.viśvatah/''. 9,15: ahir.iva.bogaiḥ.parivestayati.bāhum,.jyāyā.vadhāt.paritrāyamāno.hastaghnaḥ.sarvāṇi.prajñānāni.prajānan/ 9,15: pumān.purumanas1.bhavati,.puṃsater.vā/ 9,15: abhīśu1p.vyākhyātah/ 9,15: teṣām.eṣā.bhavati/ 9,16: ``rathe.tiṣṭhan.nayati.vājinaḥ.puro.yatrayatra.kāmayate.susārathih/ 9,16: abhīśūnām.mahimānam.panāyata.manas.paścād.anu.yacchanti.raśmayah/''. 9,16: rathe.tiṣṭhan.nayati.vājinaḥ.purastāt.sato,.yatra.yatra.kāmayate.susārathiḥ.kalyāṇa.sārathih/ 9,16: abhīśūnām.mahimānam.pūjayāmi/ 9,16: manas.pascāt.santas.anuyacchanti.raśmayah/ 9,16: dhanus.dhanvater.gati.karmaṇas,.vadha.karmaṇo.vā/ 9,16: dhanvanty.asmād.iśu1p/ 9,16: tasya.eṣā.bhavati/ 9,17: ``dhanvanā.gā.dhanvanā.ājim.jayema.dhanvanā.tīvrāḥ.samado.jayema/ 9,17: dhanus.śatror.apakāmam.kṛṇoti.dhanvanā.sarvāḥ.pradiśo.jayema/''.iti.sā.nigada.vyākhyātā/ 9,17: samadaḥ.samado.vā.atteḥ.sammado.vā.madateh/ 9,17: jyā.jayater.vā,.jināter.vā,.prajāvayati.isūn.iti.vā/ 9,17: tasyā.eṣā.bhavati/ 9,18: ``vakṣyanti.iva.idā.ganīganti.karṇam.priyam.sakhāyam.parisasvajānā/ 9,18: yoṣā.iva.śiṅkte.vitatādhi.dhanvan.jyā.iyam.samane.pārayantī/''. 9,18: vakṣyatī.iva.āgacchati.karṇam.priyam.iva.sakhāyam.isum.parisvajamānā/ 9,18: yoṣā.iva.śiṅkte.śabdam.karoti.vitatādhi.dhanusi.jyā.iyam,.samane.saṃgrāme.pārayantī.pāram.nayantī/ 9,18: isur.isater.gati.karmaṇah,.vadha.karmaṇo.vā/ 9,18: tasya.eṣā.bhavati/ 9,19: ``suparṇam.vaste.mṛgo.asyā.danto.gobhiḥ.samnaddhā.patati.prasūtā/ 9,19: yatrā.naraḥ.saṃś.ca.vi.ca.dravanti.tatra.asmabhyam.isu1p.śarma.yaṃsan/''. 9,19: suparṇam.vasta.iti.vājān[swift.featherṣ.of.arrows].abhipretya/ 9,19: mṛgamayas.asyā.dantas,.mṛgayater.vā/ 9,19: gobhiḥ.samnaddhā.patati.prasūtā.iti.vyākhyātam/ 9,19: yatra.narāḥ.saṃdravanti.ca.vidravanti.ca.tatra.asmabhyam.isu1p.śarma.yacchantu.śaranam.saṃgrāmeṣu/ 9,19: aśva.ajanīm.kaśā.ity.āhuh/ 9,19: kaśā.prakāśayati.bhayam.aśvāya/ 9,19: kṛsyater.vā.anū.bhāvāt/ 9,19: vāc.punaḥ.prakāśayaty.arthān/ 9,19: kha.śayā/ 9,19: krośater.vā/ 9,19: aśva.kaśāyā.eṣā.bhavati/ 9,20: ``ā.jaṅghanti.sānveṣām.jaghanām.upa.jighnate/ 9,20: aśvājani.pracetaso'aśvānt.samatsu.codaya/''. 9,20: āghnanti.sānūny.eṣām.saranāni.sakthīni/ 9,20: sakthiḥ.sacater.āsaktas.asmin.kāyah/ 9,20: jaghanāni.ca.upaghnāti/ 9,20: jaghanam.jaṅghanyateḥ.(to.strike.repeatedly)/ 9,20: aśvājani.pracetasaḥ.pravṛddha.cetasas.aśvān.samatsu.samaraneṣu.saṃgrāmeṣu.codaya/ 9,20: ulūkhalam.uru.karam.vā.ūrdhva.kham.vā.ūrkaram.vā/ 9,20: ``uru.me.kurv.ity.abravīt.tad.ulūkhalam.abhavat/''. 9,20: ``urukaraṃś.ca.etat.tad.ulūkhalam.ity.ācakṣate.parokṣena/''.iti.ca.brāhmaṇam/ 9,20: tasya.eṣā.bhavati/ 9,21: ``yaccidd.hi.tvam.gṛhegṛha.ulūkhalaka.yujyase/ 9,21: iha.dyumattamam.vada.yajatām.iva.dundubhih/''.iti.sā.nigada.vyākhyātā/ 9,22: vṛsabhaḥ.prajām.varṣati.iti.vā.atibṛhati.retas.iti.vā/ 9,22: tad.vṛsa.karmā.varṣanād.vṛsabhah/ 9,22: tasya.eṣā.bhavati/ 9,23: ``nyakrandayann.upayanta.enam.amehayan.vṛsabham.madhya.ājeh/ 9,23: tena.sūbharvam.śatavat.sahasram.gavām.mudgalaḥ.pradhane.jigāya/''. 9,23: nyakrandayann.upayanta.enam.iti.vyākhyātam/ 9,23: amehayan.vṛsabham.madhya.ājer.ājayanasya.ājavanasya.iti.vā/ 9,23: tena.tam.sūbharvam.rājānam/ 9,23: bharvatir.atti.karmā/ 9,23: tadvā.sūbharvam.sahasram.gavām.mudgalaḥ.pradhane.jigāya/ 9,23: pradhana.iti.saṃgrāma.nāma,.prakīrṇāny.asmin.dhanāni.bhavanti/ 9,23: drughanah,.drumamayo.ghanah/ 9,23: tatra.itihāsam.ācakṣate/ 9,23: mudgalo.bhārmyaśva.ṛṣir.vṛsabhaṃś.ca.drughanaṃś.ca.yuktvā.saṃgrāme.vyavahṛtya.ājim.jigāya/ 9,23: tad.abhivādinī.eṣā.rC.bhavati/ 9,24: ``imam.tam.paśya.vṛsabhasya.yuñjam.kāsthāyā.madhye.drughanam.śayānam/ 9,24: yena.jigāya.śatavat.sahasram.gavām.mudgalaḥ.pṛtanā.ājyeṣu/''. 9,24: imam.tam.paśya.vṛsabhasya.saha.yujam.kāsthāyā.madhye.drughanam.śayānam/ 9,24: yena.jigāya.śatavat.sahasram.gavām.mudgalaḥ.pṛtanājyeṣu/ 9,24: pṛtanājyam.iti.saṃgrāma.nāma/ 9,24: pṛtanānām.ajanād.vā,.jayanād.vā/ 9,24: mudgalo.mudgavān,.mudga.gilo.vā,.madanam.gilati.iti.vā,.madam.gilo.vā,.mudam.gilo.vā/ 9,24: bhārmyaśvo.bhṛmyaśvasya.putrah/ 9,24: bhṛmyaśvo.bhṛmi1p'asya.aśvāh,.aśva.bharanād.vā/ 9,24: pituḥ.ity.anna.nāma/ 9,24: pāter.vā,.pibater.vā,.pyayater.vā/ 9,24: tasya.eṣā.bhavati/ 9,25: ``pitum.nu.stomam.maho.dharmānam.tavisīm/ 9,25: yasya.trito.vyojasā.vṛtram.viparvam.ardayat/''. 9,25: tam.pitum.staumi.mahato.dhārayitāram.balasya/ 9,25: tavisī.iti.bala.nāma/ 9,25: tavater.vā.vṛddhi.karmaṇah/ 9,25: yasya.trita.ojasā.balena/ 9,25: tritas.tristhāna.indro.vṛtram.viparvānam.vyardayati/ 9,25: nadī.o.vyākhyātāh/ 9,25: tāsām.eṣā.bhavati/ 9,26: ``imam.me.gaṅgā8.yamunā8.sarasvatī8.śutudrī8.stomam.sacatā.parusnyā/ 9,26: asikhī3.marudvṛdhā8.vitastayā.ārjīkīyā8.śṛṇuhy.ā.susomayā/''. 9,26: imam.me.gaṅgā8.yamunā8.sarasvatī8.śutudrī8.parusnī8.stomam.āsevadhvam/ 9,26: asiknī3.ca.saha.marudvṛdhā8,.vitastayā.ca.ārjīkīyā8.āśṛṇuhi.susomayā.ca.iti.samasta.arthah/ 9,26: atha.eka.pada.niruktam/ 9,26: gaṅgā.gamanāt/ 9,26: yamunā.prayuvatī.gacchati.iti.vā,.praviyutam.gacchati.iti.vā/ 9,26: sarasvatī/ 9,26: saras.ity.udaka.nāma/ 9,26: sartes.tadvatī[ricḥ.in.water]/ 9,26: śutudrī,.śudrāvinī,.kṣipra.drāvinī.āśu.tunnā.iva.dravatī.iti.vā/ 9,26: irāvatīm.parusnī.ity.āhuh,.parvavatī.bhasvatīkutila.gāminī/ 9,26: asiknī.aśuklā.asitā/ 9,26: sitam.iti.varṇa.nāma,.tat,pratiṣedhas.asitam/ 9,26: marudvṛdhāḥ.sarvā.nadyas,.maruta.enā.vardhayanti/ 9,26: vitastā.avidagdhā/ 9,26: vivṛddhā.mahā.kulāh/(9,26 9,26: ārjīkīiyām.vipāś.ity.āhur.ṛjīka.prabhavā.vā.ṛju.gāminī.vā/ 9,26: vipāś.vipātanād.vā/ 9,26: vipāśanād.vā/ 9,26: viprāpanād.vā/ 9,26: pāśā.asyām.vyapāśyanta.vasisthasya.mumūrṣatah/ 9,26: tasmād.vipāś.ucyate,.pūrvam.āsīd.uruṃjirā/ 9,26: susomā.sindhur.yad.enām.ahbipprasuvanti.nadī.ah/ 9,26: sindhuḥ.syandanāt/ 9,27: ``āpo.hi.sthā.mayobhuvas.tā.na.ūrje.dadhātana/ 9,27: mahe.ranāya.cakṣase/''. 9,27: āpo.hi.stha.sukha.bhuvas.tā.nas.annāya.dhatta/ 9,27: mahate.ca.no.ranāya.ramanīyāya.ca.darśanāya/ 9,27: osadhi1p.osat[burṇiṅg.element].dhayanti[to.such].iti.vā,.osati[loc.].enā.dhayanti.iti.vā/ 9,27: dosam.dhayanti.iti.vā/ 9,27: tāsām.eṣā.bhavati/ 9,28: ``yā.osadhīḥ.pūrvā.jātā.devebhyas.triyugam.purā/ 9,28: manai.nu.babhrūnām.aham.śatam.dhāmāni.sapta.ca/''. 9,28: yā.osadhayaḥ.pūrvā.jātā.deva4bhyas.trīni.yugāni.purā/ 9,28: manye.nu.tad.babhrūnām.aham/ 9,28: babhru.varṇānām.haranānām.bharanānām.iti.vā/ 9,28: śatam.dhāmāni.sapta.ca/ 9,28: dhāmāni.trayāni.bhavanti,.sthānāni.nāmāni.janmāni.iti/ 9,28: janmāny.atra.abhipretāni/ 9,28: sapta.śatam.puruṣasya.marmanām,.teṣv.enā.dadhati.iti.vā/ 9,28: rātrir.vyākhyātā/ 9,28: tasyā.eṣā.bhavati/ 9,28: āpa.āpnoteh/ 9,28: tāsām.eṣā.bhavati/ 9,29: ``ā.rātri.pārthivam.rajas.pitṛ6.aprāyi.dhāmabhih/ 9,29: divaḥ.sadas2p.bṛhatī.vi.tiṣṭhasāa.tvā.isam.vartate.tamas1/''. 9,29: āpū.puras.tvam.rātri.pārthivam.rajas,.sthānair.madhyamasya/ 9,29: divaḥ.sadas2p/ 9,29: bṛhatī.mahatī/ 9,29: vitiṣṭhasa.āvartate.tvesam.tamas.rajas/ 9,29: aranyāny.aranyasya.patnī/ 9,29: aranyam.apārṇam.grāmāt/ 9,29: aramanam.bhavati.iti.vā/ 9,29: tasyā.eṣā.bhavati/ 9,30: ``aranyāny.aranyāny.asau.yā.preva.naśyasi/ 9,30: kathā.grāmam.na.pṛcchasi.na.tvā.bhīr.iva.vindati/''. 9,30: aranyāni.ity.enām.āmantrayate/ 9,30: yā.asāv.aranyāni.vanāni.parāci.iva.naśyasi/ 9,30: katham.grāmam.na.pṛcchasi/ 9,30: na.tvā.bhīr.vindati.iva.iti/ 9,30: ivaḥ.paribhaya.arthe.vā/ 9,30: śraddhā.śraddhānāt/ 9,30: tasyā.eṣā.bhavati/ 9,31: ``śraddhayā.agniḥ.samidhyate.śraddhayā.hūyate.havis1/ 9,31: śraddhām.bhagasya.mūrdhani.vacasā.vedayāmasi/''. 9,31: śraddhayā.agniḥ.sādhu.samidhyate/ 9,31: śraddhayā.havis.sādhu.hūyate/ 9,31: śraddhām.bhagasya.bhāgadheyasya.mūrdhani.pradhāna.aṅge.vacanena.āvedayāmah/ 9,31: pṛthivī.vyākhyātā/ 9,31: tasyā.eṣā.bhavati/ 9,32: ``syonā.pṛthivi.bhav.anṛkṣarā.niveśanī/ 9,32: yacchā.naḥ.śarma.saprathah/''. 9,32: sukhā.naḥ.pṛthivi.bhaga.anṛkṣarā.niveśanīi/ 9,32: ṛkṣaraḥ.kanthaka.ṛcchateh/ 9,32: kantakaḥ.kantapo.vā,.kṛṇtater.vā.kantater.vā.syād.gati.karmaṇah/ 9,32: udgatatamo.bhavati/ 9,32: yaccha.naḥ.śarma/ 9,32: yacchantu.śaranam.sarvataḥ.pṛthu/ 9,32: apvā.vyākhyātā/ 9,32: tasyā.eṣā.bhavati/ 9,33: ``amīsāṃś.cittam.pratilobhayantī.gṛhāna.aṅgāny.apvā8.parehi/ 9,33: abhi.prehi.nirdaha.hṛtsu.śokair.andhena.amitrās.tamasā.sacantām/'' 9,33: amīsāṃś.cittāni.prajñāni.pratilobhayamānā.gṛhāna.aṅgāny.apvā8/ 9,33: parehi/ 9,33: abhiprehi/ 9,33: nirdaha.eṣām.hṛdayāni.śokaiḥ.andhena.amitrās.tamasā.saṃsevyantām/ 9,33: agnāyī.agneḥ.patnī/ 9,33: tasyā.eṣā.bhavati/ 9,34: ``ihendrānīm.upa.hvaye.varunānīm.svastaye/ 9,34: agnāyīm.somapītaye/''.iti.sā.nigada.vyākhyātā/ 9,35: atha.atas.astau.dvandvāni/ 9,35: ulūkhala.musala1d/ 9,35: ulūkhalam.vyākhyātam/ 9,35: musalam.muhuḥ.saram/ 9,35: tayor.eṣā.bhavati/ 9,36: ``āyajī.vājasātam.ā.tā.hy.uccā.vijarbhṛtah/ 9,36: harī.iva.andhāṃsi.bapsatā/''. 9,36: āyastavya1d.annānām.sambhaktatama1d.te.hy.uccair.vihriyete.harī.iva.annāni.bhuñjāne/ 9,36: havirdhāna1d.havisām.nidhāna1d/ 9,36: tayor.eṣā.bhavati/ 9,37: ``ā.vām.upastham.adruhā.devāḥ.sīdantu.yajñiyāh/ 9,37: iha.adya.somapītaye/''. 9,37: āsīdantu.vām.upastham.upasthānam,.adrogdhavya1d.iti.vā,.yajñiyā.devā.yajña.sampādina.iha.adya.soma.pānāya/ 9,37: dyāvā.pṛthivī.au.vyākhyāta1d/ 9,37: tayor.eṣā.bhavati/ 9,38: ``dyāvā.naḥ.pṛthivī.imam.sidhram.adya.divispṛśam/ 9,38: yajñam.deveṣu.yacchatām/''. 9,38: dyāvā.pṛthivī.au.na.imam.sādhanam.adya.divi.spṛśam.yajñam.deveṣu.niyacchatām/ 9,38: vipāś.śutudrī.au.vyākhyātā1d/ 9,38: tayor.eṣā.bhavati/ 9,39: ``pra.parvatānām.uśatī.upasthād.aśva1d.iva.visita1d.hāsamāne/ 9,39: gāv.eva.śubhre.mātarā.rihāne.vipāś.śutudrī.payasā.javete/''. 9,39: parvatānām.upasthād.upasthānāt/ 9,39: uśatī.au.kāmayamānā1d/ 9,39: aśva1d.iva.vimukta1d.iti.vā/ 9,39: visanna1d.iti.vā/(9,399 9,39: hāsamānā1d/ 9,39: hāsatiḥ.spardhāyām/ 9,39: harṣamānā1d.vā/ 9,39: gāvāv.iva.śubhrā1d.śobhanā1d.mātād.saṃrihānā1d.vipāś.śutudrī.au.payasā.prajavete/ 9,39: ārtnī.artanyau.vā/ 9,39: aranyau.vā/ 9,39: arisanyau.vā/ 9,39: tayor.eṣā.bhavati/ 9,40: ``te.ācarantī.samaneva.yoṣā.māteva.putram.bibhṛtām.upasthe/ 9,40: apa.śatrūn.vidhyatām.saṃvidāne.ārtnī.ime.visphurantī.amitrān/''. 9,40: te.ācarantyau.samanasāv.iva.yoṣā1d.mātā.iva.putram.vibhṛtām.upastha.upasthāne/ 9,40: apavidhyatām.śatrūn.saṃvidāne.ārtnyāv.ime.vighnatyāv.amitrān/ 9,40: śunāsīrau/ 9,40: śuno.vāyuh/ 9,40: śu.ety.antarikṣe/ 9,40: sīra.ādityaḥ.saranāt/ 9,40: tayor.eṣā.bhavati/ 9,41: ``śunāsīrāv.imām.vācam.jusethām.yad.divi.cakrathuḥ.payas/ 9,41: tena.imām.upa.siñcatam.''..iti.sā.nigada.vyākhyā/ 9,41: devī.jostrī.devī.au.josayitrī.au/ 9,41: dyāvā.pṛthivī.āv.iti.vā.ahorātra1d.iti.vā/ 9,41: sasyaṃś.ca.samā.ca.iti.kātthakyah/ 9,41: tayor.eṣa.sampraiso.bhavati/ 9,42: ``devī.jostrī.vasudhitī.yayor.anyāghā.dveṣāṃsi.yūyavad.anyāvakṣad.vasu.vāryāni.yajamānāya.vasuvane.vasudheyasya.vītām.yaja/''. 9,42: devī.jostrī.devī.au.josayitrī.au.vasudhitī.vasudhānī.au/ 9,42: yayor.anyā.aghāni.dveṣāṃsy.avayāvayati/ 9,42: āvahaty.anyā.vasūni.vananīyāni.yajamānāya.vasu.vananāya.ca.vasu.dhānāya.ca/ 9,42: yaja.iti.sampraisah/ 9,42: devī.ūrja.āhutī/ 9,42: devī.ā.ūrja.āhvānyau/ 9,42: dyāvā.pṛthivī.āv.iti.vā.ahorātra1d.iti.vā/ 9,42: sasyaṃś.ca.samā.ca.iti.kātthakyah/ 9,42: tayor.eṣa.sampraiso.bhavati/ 9,43: ``devī.ūrjāhutī.isam.ūrjam.anyā.vakṣat,.sagdhim.sapītim.anyā/ 9,43: navena.pūrvam.dayamānāḥ.syāma.purānena.navam.tām.ūrjam.ūrjāhutī.ūrjayamāne.adhātām.vasuvane.vasudheyasya.vītām;.yaja/''. 9,43: devī.ūrja.āhutī.devī.ā.ūrja.āhvānyau/ 9,43: annaṃś.ca.rasaṃś.ca.āvahaty.āvahaty.anyā/ 9,43: saha.jagdhim.ca.saha.pītim.ca.anyā/ 9,43: navena.pūrvam.dayamānāḥ.syāma/ 9,43: purānena.navam/ 9,43: tām.ūrjam.ūrja.āhutī.ūrjayamāna1d.adhātām.vasu.vananāya.ca/ 9,43: vasu.dhānāya.ca/ 9,43: vītām.pibetām.kāmayetām.vā/ 9,43: yaja.iti.sampraiso.yaja.iti.sampraisah/ 10,1: atha.ato.madhya.sthānā.devatāh/ 10,1: tāsām.vāyuḥ.prathama.āgāmī.bhavati/ 10,1: vāyur.vāter.veter.vā.syād.gati.karmaṇah/ 10,1: eter.iti.sthaulāsthīvir.anarthako.vakārah/ 10,1: tasya.eṣā.bhavati/ 10,2: ``vāvavā.yāhi.darśateme.somā.araṃkṛtāh/ 10,2: teṣām.pāhi.śrudhī.havam/''. 10,2: vāyav.āyāhi.darśanīya.ime.somā.aram.kṛtā.alam.kṛtās.teṣām.piba,.śṛṇu.no.hvānam.itī/ 10,2: kam.anyam.madhyamād.evam.avakṣyat/ 10,2: tasya.eṣā.aparā.bhavati/ 10,3: ``āsasrānāsaḥ.śavasānam.accha.indram.sucakre.rathyāso.aśvāh/ 10,3: abhi.śrava.ṛjyanto.vaheyur.nū.cin.nu.vāyor.amṛtam.vi.dasyet/''. 10,3: āsasṛvāṃsas.abhibalāyamānam.indram.kalyāṇa.cakre.rathe.yogāya.rathyā.aśvā.rathasya.vodhāp,.ṛjyanta.ṛju.gāminas.annam.abhivaheyur.navaṃś.ca.purānaṃś.ca/ 10,3: śrava.ity.anna.nāma,.śrūyata.iti.satah/ 10,3: vāyoś.ca.asya.bhakṣo.yathā.na.vidasyed.iti/ 10,3: indra.pradhānā.ity.eke,.naighaṇṭukam.vāyu.karma/ 10,3: ubhaya.pradhānā.ity.aparam/ 10,3: varuṇo.vṛṇoti.iti.satah/ 10,3: tasya.eṣā.bhavati/ 10,3: [ṣk.pt.4,p.4:.varuṇah/ 10,3: antarikṣe.udakasya.āvaranād.vāyur.eva.] 10,4: ``nīcīnabāram.varuṇaḥ.kavandham.pra.sasarja.rodasī.antarikṣam/ 10,4: tena.viśvasya.bhuvanasya.rājā.yavam.na.vṛṣṭir.vyunatti.bhūma/''. 10,4: nīcīna.dvāram.varuṇaḥ.kavandham.megham/ 10,4: kavanam.udakam.bhavati,.tad.asmin.dhīyate/ 10,4: udakam.api.kavandham.ucyate/ 10,4: bandhira.nibhṛtatve/ 10,4: kam.anibhṛtaṃś.ca.prasrjati.dyāvā.pṛthivī.au.ca.antarikṣaṃś.ca.mahattvena/ 10,4: tena.sarvasya.bhuvanasya.rājā.yavam.iva.vṛṣṭir.vyunatti.bhūmim/ 10,4: tasya.eṣā.ārā.bhavati/ 10,5: ``tam.ū.samanā.girā.pitṝṇāṃś.ca.manmabhih/ 10,5: nābhākasya.praśastibhir.yaḥ.sindhūnām.upodaye.saptasvasā.sa.madhyamo.nabhantām.anyake.same/''. 10,5: tam.svabhistaumi.samānayā.girā.gīti.ā.stuti.ā,.pitṝṇāṃś.ca.mananīyaiḥ.stomair.nābhākasya.praśastibhih/ 10,5: ṛṣir.nābhāko.babhūva,.yaḥ.syandamānānām.āsām.apām.upodaye.sapta.svasṝḥ.enam.āha.vāc.bhih/ 10,5: sa.madhyama.iti.nirucyate'atha.eṣa.eva.bhavati/ 10,5: nabhantām.anyake.same/ 10,5: mā.bhūvann.anyaka1p.sarve.ye.no.dvisanti.durdhiayaḥ.pāpa.dhiayaḥ.pāpa.saṃkalpāh/ 10,5: rudras.rauti.iti.satas,.rorūyamānas.dravati.iti.vā,.rodayater.vā/ 10,5: ``yad.arudat.tad.rudrasya.rudratvam''.iti.kāthakam/ 10,5: ``yad.arodīt.tad.rudrasya.rudratvam''.iti.hāridravikam/ 10,5: tasya.eṣā.bhavati/ 10,6: ``imā.rudrāya.sthiradhanvane.giraḥ.kṣipresave.devāya.svadhāvne/ 10,6: asāḷhāya.sahamānāya.vedhase.tigmāyudhāya.bharatā.śṛṇotu.nah/''. 10,6: imā.rudrāya.dṛdha.dhanvane.giraḥ.kṣipra.isu4.devāya.annavate'asādhāya.anyaiḥ.sahamānāya.vidhātṛ4.tigma.āyudhāya.bharata/ 10,6: śṛṇotu.nah/ 10,6: tigmam.tejater.utsāhakarmaṇah/ 10,6: āyudham.āyothanāt/ 10,6: tasya.eṣā.aparā.bhavati/ 10,7: ``yā.te.didyud.avasṛṣṭā.divaspari.kṣmayā.carati.pari.sā.vṛṇaktu.nah/ 10,7: sahasram.te.svapivāta.bhesajā.mā.nas.tokeṣu.tanayeṣu.rīrisah/''. 10,7: yā.te.didyud.avasṛṣṭā.divas.pari.divo.adhi/ 10,7: didyud.dyater.vā.dyuter.vā.dyotater.vā/ 10,7: kṣmayā.carati/ 10,7: kṣmā.pṛthivī/ 10,7: tasyāṃś.carati,.tayā.carati,.vikṣmāpayantī.carati.iti.vā/ 10,7: parivṛṇaktu.naḥ.sā/ 10,7: sahasram.te.svāpta.vacana.bhaisajyāni/ 10,7: mā.nas.tvam.putreṣu.ca.pautreṣu.ca.rīrisah/ 10,7: tokam.tudyates.tanayam.tanoteh/ 10,7: agnir.api.rudra.ucyate/ 10,7: tasya.eṣā.bhavati/ 10,8: ``jarābodha.tad.vividdhi.viśeviśe.yajñiyāya/ 10,8: stomam.rudrāya.dṛśīkam/''. 10,8: jarā.stutir.jarateḥ.stuti.karmaṇah/ 10,8: tām.bodha/ 10,8: tayā.bodhayitṛ8.iti.vā/ 10,8: tad.vividdhi/ 10,8: tat.kuru/ 10,8: manuṣyasya.manuṣyasya.yajanāya/ 10,8: stomam.rudrāya.darśanīyam/ 10,8: indra.irām.dṛṇāti.iti.vā.irām.dadāti.iti.vā.irām.dadhāti.iti.vā.irām.dārayata.iti.vā.irām.dhārayata.iti.vā.indu4.dravati.iti.vā.indu7.ramata.iti.vā.indhe.bhūtāni.iti.vā/ 10,8: ``tad.yad.enam.prānaiḥ.samaindhaṃs.tad.indrasya.indratvam/''.iti.vijñāyate/ 10,8: idam.karaṇād.ity.āgrāyanah/ 10,8: idam.darśanād.ity.aupamanyavah/ 10,8: indater.vā.aiśvarya.karmaṇah/ 10,8: in.śatrūnām.dārayitā.vā,.drāvayitā.vā.ādarayitā.ca.yajvanām/ 10,8: tasya.eṣā.bhavati/ 10,9: ``adardarut.samasṛjo.vi.khāni.tvam.arṇavān.badbadhānām.aramnāh/ 10,9: mahāntam.indra.parvatam.vi.yad.vaḥ.sṛjo.vi.dhārā.ava.dānavam.han/''. 10,9: adṛṇā.utsam./ 10,9: utsa.utsaranād.vā.utsadanād.vā.utsyandanād.vā.unatter.vā/ 10,9: vyajṛas.asya.khāni/ 10,9: tvam.arṇavān.arṇasvata.etān.mādhyamikān.saṃstyāyān.bābadhyamānān.aramnāh/ 10,9: ramnatiḥ.samyamana.karmā/ 10,9: visarjana.karmā.vā/ 10,9: mahāntam.indra.parvatam.megham.yad.vyavṛṇor.vyasṛjas.asya.dhārāh,.avahann.enam.danavam.dāna.karmāṇam/ 10,9: tasya.eṣā.aparā.bhavati/ 10,10: ``yo.jāta.eva.prathamo.manasvān.devo.devān.kratunā.paryabhūsata/ 10,10: yasya.śusmād.rodasī.abhyasetām.nṛmnasya.mahnā.sa.janāsaindrah/''. 10,10: yo.jāyamāna.eva.rathamo.manasvī.devo.devān.kratunā.karmaṇā.paryabhavat.paryagṛhṇāt.paryarakṣad.atyakrāmad.iti.vā/ 10,10: yasya.balād.dyāvā.pṛthivī.āv.apy.abibhītām.nṛmnasya.mahnā,.balasya.mahattvena/ 10,10: sa.janāsa.indra.ity.ṛṣer.dṛṣṭa.arthasya.prītir.bhavaty.ākhyāna.samyuktā/ 10,10: parjanyas.tṛper.ādi.anta.viparītasya/ 10,10: tarpayitā.janyah/ 10,10: paro.jetā.vā/ 10,10: janayitā.vā/ 10,10: prārjayitā.vā.rasānām/ 10,10: tasya.eṣā.bhavati/ 10,11: ``vi.vṛkṣān.hanty.uta.hanti.rakṣaso.viśvam.bibhāya.bhuvanam.mahāvadhāt/ 10,11: uta.anāgā.īsate.vṛsnyāvato.yat.parjanyaḥ.stanayan.hanti.duskṛtah/''. 10,11: vihanti.vṛkṣān/ 10,11: vihanti.ca.rakṣas2p/ 10,11: sarvāṇi.ca.asmād.bhūtāni.bibhyati.mahā.vadhāt/ 10,11: mahān.hi.asya.vadhah/ 10,11: apy.anaparādho.bhītaḥ.palāyate.varṣa.karmavatas,.yat.parjanyaḥ.stanayan.hanti.duskṛtaḥ.pāpa.kṛtah/ 10,11: bṛhaspatir.bṛhataḥ.pātā.vā,.pālayitā.vā/ 10,11: tasya.eṣā.bhavati/ 10,12: ``aśnā.apinaddham.madhu.paryapaśyan.matsyam.na.dīna.udani.kṣiyantam/ 10,12: nistaj.jabhāra.camasam.na.vṛkṣād.bṛhaspatir.viravenā.vikṛtya/''. 10,12: aśanavatā.meghena.apinaddham.madhu.paryapaśyan.matyaṃs.iva.dīna.udake.nivasantam/ 10,12: nirjahāra.tac.camasam.iva.vṛkṣāt/ 10,12: camasaḥ.kasmāt/ 10,12: camanty.asminn.iti/ 10,12: bṛhaspatir.viravena.śabda2na.vikṛtya/ 10,12: brahmanaspatir.brahmanaḥ.pātā.vā.pālayitā.vā/ 10,12: tasya.eṣā.bhavati/ 10,13: ``aśmāsyamavatam.brahmanaspatir.madhu.dhāram.abhi.yam.ojasātṛṇat/ 10,13: tam.eva.viśve.papire.svardṛso.bahu.sākam.sisicur.utsamudrinam/''. 10,13: aśanavantam.āsyandanavantam.avātitam.brahmanaspatir.madhu.dhāram.abhi.yam.ojasā.balena.abhyatṛṇat.tam.eva.sarve.pibanti.raśmayaḥ.sūrya.dṛśas,.bahu.enam.saha.siñcanty.utsamudrinam.udakavantam/ 10,14: kṣetrasya.patih/ 10,14: kṣetram.kṣiyater.nivāsa.karmaṇah/ 10,14: tasya.pātā.vā.pālayitā.vā/ 10,14: tasya.eṣā.bhavati/ 10,15: ``kṣetrasya.patinā.vayam.hitena.iva.jayāmasi/ 10,15: gām.aśvam.posayitnvā.sa.no.mṛḷātīdṛśe/''. 10,15: kṣetrasya.patinā.vayam.suhitena.iva.jayāmas,.gām.aśvam.pustam.posayitṛ(-tar,.voc.$).ca.āhara.iti/ 10,15: sa.no.mṛlāti.īdṛśe/ 10,15: balena.vā.dhanena.vā/ 10,15: mṛḷatir.dāna.karmā/ 10,15: pūjā.karmā.vā/ 10,15: tasya.eṣā.aparā.bhavati/ 10,16: ``kṣetrasya.pati8.madhumantam.ūrmim.dhenur.iva.payo.asmāsu.dhukṣva/ 10,16: madhu.ścutam.ghṛtam.iva.supūtam.ṛtasya.naḥ.patayaḥ.mṛḷayantu/''. 10,16: kṣetrasya.pati7.madhumantam.ūrmim.dhenur.iva.payo.asmāsu.dhukṣva.iti/ 10,16: madhu.ścutam.ghṛtam.iva.udakam.supūtam/ 10,16: ṛtasya.naḥ.pātāp.vā.pālayitāp.vā.mṛḷayantu/ 10,16: mṛḷayatir.upadayā.karmā,.pūjā.karmā.vā/ 10,16: tad.yat.samānyām.ṛci.samāna.abhivyāhāram.bhavati.taj.jāmi.bhavati.ity.ekam/ 10,16: madhumantam.madhu.ścutam.iti.yathā/ 10,16: yad.eva.samāne.pāde.samāna.abhivyāhāram.bhavati.taj.jāmi.bhavati.ity.aparam/ 10,16: ``hiranya.rūpaḥ.sa.hiranya.saṃdṛś1''.iti.yathā/ 10,16: yathākathā.ca.viśeṣas.ajāmi.bhavati.ity.aparam/ 10,16: ``mandūkā.iva.udakān.mandūkā.udakād.iva''.iti.yathā/ 10,16: vāstospatih/ 10,16: vāstu.vasater.nivāsa.karmaṇah/ 10,16: tasya.pātā.vā.pālayitā.vā/ 10,16: tasya.eṣā.bhavati/ 10,17: ``amīvahā.vāstospati8.viśvā.rūpāny.āviśan/ 10,17: sakhā.suśeva.edhi.nah/''. 10,17: abhyamanahā.vāstospati8.sarvāṇi.rūpāny.āviśan.sakhā.naḥ.susukho.bhava/ 10,17: śeva.iti.sukha.nāma/ 10,17: śiṣyateh/ 10,17: vakāro.nāma.karaṇo.antastha.antara.upaliṅgī.vibhāsita.gunah/ 10,17: śivam.ity.apy.asya.bhavati/ 10,17: yad.yad.rūpam.kāmayate.tat.tad.devatā.bhavati/ 10,17: ``rūpam.rūpam.maghavā.bobhavīti''.ity.api.nigamo.bhavati/ 10,17: vācaspatih/ 10,17: vācaḥ.pātā.vā.pālayitā.vā/ 10,17: tasya.eṣā.bhavati/ 10,18: ``punar.ehi.vācaspati8.devena.manasā.saha/ 10,18: vasospati8.nirāmaya.mayy.eva.tanvam.mama/''.iti.sā.nigada.vyākhyātā/ 10,18: apām.napāt.tanūnaptā.vyākhyātah/ 10,18: tasya.eṣā.bhavati/ 10,19: ``yo.anidhmo.dīdayad.apsv.antar.yam.viprāsa.īḷate.adhvareṣu/ 10,19: apām.napān.madhumatīr.apo.dā.yābhir.indro.vāvṛdhe.vīryāya/''. 10,19: yo'anidhmo.dīdayad.dīpyate'abhyantaram.apsu/ 10,19: yam.medhāvinaḥ.stuvanti.yajñeṣu/ 10,19: sas.apām.napāt.madhumatīr.apo.dehy.abhisavāya/. 10,19: yābhir.indro.vardhate.vīryāya.vīra.karmane/ 10,19: yamo.yacchati.iti.satah/ 10,19: tasya.eṣā.bhavati/ 10,20: ``pareyivāṃsam.pravato.mahīr.anu.bahubhyaḥ.panthām.anupaspaśānam/ 10,20: vaivasvatam.saṃgamanam.janānām.yamam.rājānam.havisā.duvasya/''. 10,20: pareyivāṃsam.paryāgatavantam/ 10,20: pravata.udvato.nivata.iti/ 10,20: avatir.gati.karmaṇā/ 10,20: bahubhyaḥ.panthānam.anupaspāśayamānam/ 10,20: vaivasvatam.saṃgamanam.janānām/ 10,20: yamam.rājānam.havisā.duvasya.iti/ 10,20: duvasyatī.rādhnoti.karmā/ 10,20: agnir.apy.yama.ucyate/ 10,20: tam.etā.ṛcas.anupravadanti/ 10,21: ``seneva.sṛṣṭāmam.dadhāty.asturṇa.didyut.tvesa.pratīkāk/ 10,21: yamo.ha.jāto.yajo.janitvam.jāraḥ.kanīnām.patir.janīnām/ 10,21: tam.vaś.carāthā.vayam.vasaty.āstam.na.gāvo.nakṣanta.iddham/''.iti.dvipadāh/ 10,21: senā.iva.sṛṣṭā.bhayam.vā.balam.vā.dadhāti/ 10,21: astur.iva.didyut.tvesa.pratīkā,.bala.pratīkā,.yaśas.pratīkā,.mahā.pratīkā,.dīpta.pratīkā.vā/ 10,21: ``yamo.ha.jāta.indrena.saha.saṃgatah/''.. 10,21: ``yamāv.iha.iha.mātād''.ity.api.nigamo.bhavati/ 10,21: yama.iva.jātas,.yamas.janiṣyamānas,.jāraḥ.kanīnām.jarayitā.kanyāyām/ 10,21: patir.janīnām.pālayitā.jāyānām/ 10,21: tat.pradhānā.hi.yajña.samyogena.bhavanti/ 10,21: ``tṛtīyo.agnis.te.patir''.ity.api.nigamo.bhavati/ity.api.nigamo.bhavati/ 10,21: tam.vaś.carāthā,.carantyā.paśu.āhuti.ā,.vasatyā.ca.nivasantyā.ausadha.āhuti.ā/ 10,21: astam.yathā.gāva.āpnuvanti.tathā.āpnuyāma.iddham.samiddham.bhogaih/ 10,21: mitraḥ.pramītes.trāyate/ 10,21: samminvāno.dravati.iti.vā/ 10,21: medayater.vā/ 10,21: tasya.eṣā.bhavati/ 10,22: ``mitro.janān.yātayati.bruvāno.mitro.dādhāra.pṛthivīm.uta.dyām/ 10,22: mitraḥ.kṛṣṭīr.animisābhi.caste.mitrāya.havyam.ghṛtavaj.juhota/''. 10,22: mitro.janān.āyātayati.prabruvānaḥ.śabdam.kuvan/ 10,22: mitra.eva.dhārayati.pṛthivīm.ca.divaṃś.ca/ 10,22: mitraḥ.kṛṣṭīr.animisann.abhivipaśyati.iti/ 10,22: kṛsṭi1p.iti.manuṣya.nāma/ 10,22: karmavanto.bhavanti/ 10,22: vikṛsṭa.dehā.vā/ 10,22: mitrāya.havyam.ghṛtavat.juhota.iti.vyākhyātam/ 10,22: juhotir.dāna.karmā/ 10,22: kaḥ.kamano.vā.kramano.vā.sukho.vā/ 10,22: tasya.eṣā.bhavati/ 10,23: ``hiranya.garbhaḥ.samavartata.agre.bhūtasya.jātaḥ.patir.eka.āsīt/ 10,23: sa.dādhāra.pṛthivīm.dyām.uta.imām.kasmai.devāya.havisā.vidhema/''. 10,23: hiranya.garbho.hiranya.mayo.garbhah/ 10,23: hiranya.mayo.garbhas.asya.iti.vā/ 10,23: garbho.gṛbher.gṛṇāti.arthe/ 10,23: giraty.anarthān.iti.vā/ 10,23: yadā.hi.strī.gunān.gṛhṇāti.gunāś.ca.asyā.gṛhyante'atha.garbho.bhavati/ 10,23: samabhavad.agre/ 10,23: bhūtasya.jātaḥ.patir.eko.babhūva/ 10,23: sa.dhārayati.pṛthivīm.ca.divaṃś.ca/ 10,23: kasmai.devāya.havisā.vidhema.iti.vyākhyātam/ 10,23: vidhatir.dāna.karmā/ 10,23: sarasvat1.vyākhyātaḥ.tasya.eṣā.bhavati/ 10,24: ``ye.te.sarasvan.ūrmayo.madhumanto.ghṛtaścutah/ 10,24: tebhir.no'vitā.bhava/''.iti.sā.nigada.vyākhyātā/ 10,25: viśvakarmā.sarvasya.kartā/ 10,25: tasya.eṣā.bhavati/ 10,26: ``viśvakarmā.vimanā.ādvihāyā.dhātā.vidhātā.paramota.saṃdṛk/ 10,26: teṣām.isṭāni.samisā.madanti.yatrā.saptaṛsīn.para.ekam.āhuh/''. 10,26: viśvakarmā.vibhūtamanas1.vyāptā.dhātā.ca.vidhātā.ca.paramaś.ca.saṃdrastā.bhūtānām/ 10,26: teṣām.istāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāni.vā.natāni.vā/ 10,26: adbhiḥ.sama.sammodante.yatra.etāni.sapta.ṛsīnāni.jyotiṣ1p/ 10,26: tebhyaḥ.para.ādityah/ 10,26: tāny.etasminn.ekam.bhavanti.ity.adhidaivatam/ 10,26: adhyātmam/ 10,26: viśvakarmā.vibhūtamanas1.vyāptā.dhātā.ca.vidhātā.ca.paramaś.ca.saṃdarśayitā.indriyānām/ 10,26: esām.istāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāni.vā.natāni.vā/ 10,26: annena.saha.sammodante.yatra.imāni.sapta.ṛsīnāni.indriyāni/ 10,26: ebhyaḥ.para.ātmā/ 10,26: tāny.asminn.ekam.bhavanti.ity.ātma.gatim.ācaṣṭe/ 10,26: tatra.itihāsam.ācakṣate/ 10,26: viśvakarmā.bhauvanaḥ.sarvamedhe.sarvāṇi.bhūtāni.juhavām.cakāra/ 10,26: tad.abhivādinī.eṣā.ṛc.bhavati/ 10,26: ``ya.imā.viśvā.bhuvanāni.juhvad''.iti/ 10,26: tasya.uttarā.bhūyase.nirvacanāya/ 10,27: ``viśvakarman.havisā.vāvṛdhānaḥ.svayam.yajasva.pṛthivīm.uta.dyām/ 10,27: muhyantv.anye.abhito.janāsa.iha.asmākam.maghavā.sūrir.astu/''. 10,27: viśvakarman.havisā.vardhayamānaḥ.svayam.yajasva.pṛthivīm.ca.divaṃś.ca/ 10,27: muhyantv.anye.abhito.janāḥ.sapatnāh/ 10,27: iha.asmākam.maghavā.sūrir.astu.prajñātā/ 10,27: tārkṣyas.tvastṛ3.vyākhyātah/ 10,27: tīrṇe'antarikṣe.kṣiyati/ 10,27: tūrṇam.artham.rakṣaty[kṣarati.in.ṣk].aśnoter.vā/ 10,27: tasya.eṣā.bhavati/ 10,28: ``tyam.ū.su.vājinam.devajūtam.sahāvānam.tarutāram.rathānām/ 10,28: aristanemim.pṛtanājam.āśum.svastaye.tārkṣyam.ihā.huvema/''. 10,28: tam.bhṛśam.annavantam/ 10,28: jūtir.gatiḥ.prītih/ 10,28: deva.jūtam.deva.gatam.deva.prītam.vā/ 10,28: sahasvantam.tārayitāram.rathānām.aristanemim.pṛtanājitam.āśum.svasti4.tārkṣyam.iha.hvayema.iti/ 10,28: kam.anyam.madhyamād.evam.avakṣyat/ 10,28: tasya.eṣā.aparā.bhavati/ 10,29: ``sadyaś.cidyaḥ.śavasā.pañca.kṛṣṭīḥ.sūrya.iva.jyotiṣā.apastatāna/ 10,29: sahasrasāḥ.śatasā.asya.raṃhir.na.smā.varante.yuvatim.na.śaryām/''. 10,29: sadyas.api.yaḥ.śavasā.balena.tanoty.apaḥ.sūrya.iva.jyotiṣā.pañca.manuṣya.jātāni/ 10,29: sahasrasāninī.śatasāninī.asya.sā.gatih/ 10,29: na.sma.enām.vārayanti.prayuvatīm.iva.śaramayīm.isum/ 10,29: manyur.manyater.dīpti.karmaṇah/ 10,29: krodha.karmaṇo.vadha.karmaṇo.vā/ 10,29: manyunty.asmād.isu1p/ 10,29: tasya.eṣā.bhavati/ 10,30: ``tvayā.manyu8.saratham.ārujanto.harṣamānāso'adhṛṣitā.marutvah/ 10,30: tigma.iśu1p.āyudhā.saṃśiśānā.abhi.pra.yantu.naro.agni.rūpāh/''.. 10,30: tvayā.manyu8.saratham.āruhya.rujanto.harṣanāmāsas.adhṛṣitā.marutvas.tigma.isu1p.āyudhāni.saṃśiśyamānā.abhiprayantu.naro.agni.rūpā.agni.karmāṇah/ 10,30: samnaddhāḥ.kavacina.iti.vā/ 10,30: dadhikrā.vyākhyātah/ 10,30: tasya.eṣā.bhavati/ 10,31: ``ā.dadhikrāḥ.śavasā.pañca.kṛṣṭīḥ.sūrya.iva.jyotiṣā.apastatāna/ 10,31: sahasrasāḥ.śatasā.vājyarvā.pṛṇaktu.madhvā.samim.ā.vacāṃsi/''. 10,31: ātanoti.dadhikrāḥ.śavasā.balena.apaḥ.sūrya.iva.jyotiṣā.pañca.manuṣya.jātāni/ 10,31: sahasrasāḥ.śatasā.vājī.vejanavān.arvā.īranavān.sampṛṇaktu.no.madhunā.udakena.vacanāni.imāni.iti/ 10,31: madhu.dhamater.viparītasya/ 10,31: savitā.sarvasya.prasavitā/ 10,31: tasya.eṣā.bhavati/ 10,32: ``savitā.yantraiḥ.pṛthivīm.aramnād.askambhane.savitā.dyām.adṛṃhat/ 10,32: aśvam.iva.adhukṣadd.\.dhunim.antarikṣam.atūrte.baddham.savitā.samudram/''. 10,32: savitā.yantraiḥ.pṛthivīm.aramayat/ 10,32: anārambhane.antarikṣe.savitā.dyām.adṛṃhat/ 10,32: aśvam.iva.adhukṣad.dhunim.antarikṣe.megham/ 10,32: baddham.atūrte/ 10,32: baddham.atūrṇa.iti.vā/ 10,32: atvaramāna.iti.vā/ 10,32: savitā.samuditāram.iti/ 10,32: kam.anyam.madhyamād.evam.avakṣyat/ 10,32: ādityas.api.savitā.ucyate/ 10,32: tathā.ca.hairanyastūpe.stutah/ 10,32: arcan.hiranyastūpa.ṛṣir.idam.sūktam.provāca/ 10,32: tad.abhivādiny.eṣā.ṛc.bhavati/ 10,33: ``hiranyastūpaḥ.savitary.athā.tv.āṅgiraso.juhve.vāje.asmin/ 10,33: evā.tvārcann.avase.vandamānaḥ.somasyevāṃśum.prati.jāgarāham/''. 10,33: hiranyastūpo.hiranyamayaḥ.stūpah/ 10,33: hiranyamayaḥ.stūpas.asya.iti.vā/ 10,33: stūpaḥ.styāyateh/ 10,33: saṃghātah/ 10,33: savitṛ7.yathā.tvāṅgiraso.juhve.vāje.anne.asmin/ 10,33: evam.tvā.arcann.avanāya.vandamānaḥ.somasya.iva.aṃśum.pratijāgarmy.aham/ 10,33: tvastā.vyākhyātah/ 10,33: tasya.eṣā.bhavati/ 10,34: ``devas.tvastā.viśvarūpaḥ.puposa.prajāḥ.purudhā.jajāna/ 10,34: imā.ca.viśvā.bhuvanāny.asya.mahaddevānām.asuratvam.ekam/''. 10,34: devas.tvastā.sarva.rūpaḥ.posati.prajā.rasa.anupradānena/ 10,34: bahudhā.ca.imā.janayati/ 10,34: imāni.ca.sarvāṇi.bhūtāny.udakāny.asya/ 10,34: mahat.ca.asmai.devānām.asuratvam.ekam,.prajāvattvam.vānavattvam.vā/(10,33) 10,34: api.vā.asur.iti.prajñā.nāma/ 10,34: asyaty.anarthān/ 10,34: astāś.ca.asyām.arthāh/ 10,34: asuratvam.ādi.luptam/ 10,34: vāto.vāti.iti.satah/ 10,34: tasya.eṣā.bhavati/ 10,35: ``vāta.ā.vātu.bhesajam.śambhu.mayobhu.no.hṛde/ 10,35: pra.na.āyūṃsi.tārisat/''. 10,35: vāta.āvātu.bhaisajyāni.śambhu.mayobhu.ca.no.hṛdayāya/ 10,35: pravardhayatu.ca.na.āyuh/ 10,35: agnir.vyākhyātah/ 10,35: tasya.eṣā.bhavati/ 10,36: ``prati.tyaṃś.cārum.adhvaram.gopīthāya.prahūyase/ 10,36: marudbhir.agna.ā.gahi/''. 10,36: tam.prati.cārum.adhvaram.soma.pānāya.prahūyase/ 10,36: sas.agni7.marudbhiḥ.saha.āgaccha.iti/ 10,36: kam.anyam.madhyamād.evam.avakṣyat/ 10,36: tasya.eṣā.aparā.bhavati/ 10,37: ``abhi.tvā.pūrvapītaye.sṛjāmi.somyam.madhu/ 10,37: marudbhir.agna.ā.gahi/''. 10,37: veno.venateḥ.kānti.karmaṇah/ 10,37: tasya.eṣā.bhavati/ 10,38: ``ayam.venaś.codayat.pṛśnigarbhā.jyotir.jarāyū.rajaso.vimāne/ 10,38: imam.apām.saṃgame.sūryasya.śiśum.na.viprā.matibhī.rihanti/''. 10,39: ayam.venaś.codayat.pṛśnigarbhāh/ 10,39: prāsta.varṇa.garbhā.api.iti.vā/ 10,39: jyotiṣ.jarāyur.jyotiṣ.asya.jarāyu.sthānīyam.bhavati/ 10,39: jarāyur.jarayā.garbhasya/ 10,39: jarayā.yūyata.iti.vā/ 10,39: imam.apāṃś.ca.saṃgamane.sūryasya.ca.śiśum.iva.viprā.matibhī.rihanti/ 10,39: rihanti.lihanti.stuvanti.vardhayanti.pūjayanti.iti.vā/ 10,39: śiśuḥ.śaṃśanīyo.bhavati/ 10,39: śiśīter.vā.syād.dāna.karmaṇah/ 10,39: cira.labdho.garbha.iti/ 10,39: asunītiḥ.asūn.nayati/ 10,39: tasya.eṣā.bhavati/ 10,40: ``anusnite.mano.asmāsu.dhāraya.jīvātave.su.pra.tirā.na.āyuh/ 10,40: rārandhi.naḥ.sūryasya.saṃdṛśi.ghṛtena.tvam.tanvam.vardhayasva/''. 10,40: asunīti8.mano.asmāsu.dhāraya/ 10,40: ciram.jīvanāya.pravardhaya.ca.na.āyuh/ 10,40: randhaya.ca.naḥ.sūryasya.saṃdarśanāya/ 10,40: radhyatier.vaśa.gamane'api.dṛśyate/ 10,40: ``mā.radhāma.dvisate.soma.rājan''.ity.api.nigamo.bhavati/ 10,40: ghṛtena.tvam.ātmānam.tanvam.vardhayasva/ 10,40: ṛto.vyākhyātah/ 10,40: tasya.eṣā.bhavati/ 10,41: ``ṛtasya.hi.śurudhaḥ.santi.pūrvīr.ṛtasya.dhītir.vṛjināni.hanti/ 10,41: ṛtasya.śloko.badhirā.tatarda.karṇā.budhānaḥ.śucamāna.āyoh/''. 10,41: ṛtasya.hi.śurudhaḥ.santi.pūrvīh/ 10,41: ṛtasya.prajñā.varjanīyāni.hanti/ 10,41: ṛtasya.śloko.badhirasya.api.karṇāv.ātṛṇatti/ 10,41: badhiro.baddha.śrotrah/ 10,41: karṇau.bodhayan.dīpyamānaś.ca.āyor.ayanasya.manuṣyasya/ 10,41: jyotiṣo.vā.udakasya.vā/ 10,41: (indur.indheh/ 10,41: unattter.vā/).tasya.eṣā.bhavati/ 10,42: ``pra.tad.voceyam.bhavyāyendave.havyo.na.ya.isavān.manma.rejati.rakṣohā.manma.rejati/ 10,42: svayam.so.asmadānido.vadhair.ajeta.durmatim/ 10,42: ava.sraved.aghaśaṃso'avataram.ava.kṣudram.iva.sravet/''. 10,42: pravravīmi.tad.bhavyāya.indu4.,.havana.arha.iva.ya.isavān.annavān.kāmavān.vā.mananāni.ca.no.rejayati/ 10,42: rakṣohā.ca.balena.rejayati/ 10,42: svayam.sas.asmad.abhiniditṝr.vadhair.ajeta.durmatim/ 10,42: avasraved.agha.śaṃsah/ 10,42: tataś.ca.avataram.kṣudram.iva.avasravet/ 10,42: abhyāse.bhūyāṃsam.artham.manyante/ 10,42: yathā/ 10,42: aho.darśanīya.aho.darśanīya.iti/ 10,42: tat.parucchepasya.śīlam/ 10,42: paruccepa.ṛṣih/ 10,42: parvavat.śepah,.parusi.parusi.śepo.asya.iti.vā/ 10,42: iti.imāni.saptaviṃśatir.devatā.nāmadheyāny.anukrāntāni/ 10,42: sūkta.bhāj1p.havis.bhājip/ 10,42: teṣām.etāni.ahavis.bhājip,.veno.asunītir.ṛta.induh/ 10,42: prajāpatiḥ.prajānām.pātā.vā.pālayitā.vā/ 10,42: tasya.eṣā.bhavati/ 10,43: ``prajāpate.na.tvad.etāny.anyo.viśvā.jātāni.pari.tā.babhūva/ 10,43: yat.kāmās.te.juhumas.tan.no.asu.vayam.syāma.patayo.rayīnām/''. 10,43: prapāpati8.na.hi.tvad.etāny.anyaḥ.sarvāṇi.jātāni.tāni.paribabhūva/ 10,43: yat.kāmās.te.juhumas.ta.no.astu/ 10,43: vayam.syāma.patayo.rayīnām/ 10,43: ity.āśis1/ 10,43: ahir.vyākhyātah/ 10,43: tasya.eṣā.bhavati/ 10,44: ``abjām.ukthair.ahim.gṛṇīse.budhne.nadīnām.rajahsu.sīdan/''. 10,44: apsujam.ukthair.ahim.gṛṇīse.budhne.nadīnām.rajas.su.udakeṣu.sīdan/budhnam.antarikṣam,.baddhā.asimn.dhṛtā.āpa.iti.vā/ 10,44: idam.api.itard.budhnam.etasmād.eva,.baddhā.asmin.dhṛtāḥ.prānā.iti/ 10,44: yas.ahiḥ.sa.budhnyas,.budhnam.antarikṣam.tat.nivāsāt/ 10,44: tasya.eṣā.bhavati/ 10,45: ``mā.nas.ahir.budhnyas.rise.dhān.mā.yajño.asya.sridhad.ṛtāyoh/ 10,45: mā.ca.nas.ahir.budhnyas.rresanāya.dhāt/ 10,45: mā.asya.yajñ.okas1.ca.sridhad.yajña.kāmasya/ 10,45: suparṇo.vyākhyātah/ 10,45: tasya.eṣā.bhavati/ 10,46: ``ekaḥ.suparṇaḥ.sa.samudram.ā.viveśa.sa.idam.viśvam.bhuvanam.vi.caste/ 10,46: tam.pākena.manasā.apaśyam.antitas.tam.mātā.reḷhi.sa.u.reḷhi.mātaram/''. 10,46: ekaḥ.suparṇah,.sa.samudram.āviśati/ 10,46: sa.imāni.sarvāṇi.bhūtāny.abhivipaśyati/ 10,46: tam.pākena.manasā.apaśyam.antitah/ 10,46: ity.ṛṣer.dṛṣṭa.arthasya.prītir.bhavaty.ākhyāna.samyuktā/ 10,46: tam.mātā.redhi.vāc.eṣā.mādhyamikā/ 10,46: sa.u.mātāram.redhi/ 10,46: purūravas1/ 10,46: bahudhā.rorūyate/ 10,46: tasya.eṣā.bhavati/ 10,47: ``samasmin.jāyamāna.āsata.gnā.uta.īm.avardhan.nadyaḥ.svagūrtāh/ 10,47: mahe.yat.tvā.purūravo.ranāya.avardhayan.dasyu.hatyāya.devāh/''. 10,47: samāsata.asmin.jāyamāne.gnā,.gamanād.āpas,.deva.patnī.o.vā/ 10,47: api.ca.enam.avardhayan.nadī.aḥ.sva.gūrtāḥ.svayam.gāminī.o.mahate.ca.yat.tvā.purūravas8.ranāya.ramanīyāya.saṃgrāmāya.avardhayan,.dasyu.hatyāya.ca,.devā.devāh/ 11,1: śyeno.vyākhyātah/ 11,1: tasya.eṣā.bhavati/ 11,2: ``ādāya.śyeno.abharat.somam.sahasram.savām.ayutaṃś.ca.sākam/ 11,2: atrā.purandhir.ajahād.arātīr.made.somasya.mūrā.amūrah/''. 11,2: ādāya.śyenas.aharat.somam/ 11,2: sahasram.savāna.yutaṃś.ca.saha/ 11,2: sahasram.sahasra.sāvyam.abhipretya/ 11,2: tatra.ayutam.soma.bhakṣāh/ 11,2: tat.sambandhena.ayutam.dakṣiṇā.iti.vā/ 11,2: tatra.purandhir.ajahād.amitrān/ 11,2: adānān.iti.vā/ 11,2: made.somasya.mūrā.amūraḥ.iti/ 11,2: aindre.ca.sūkte.soma.pāna2na.ca.stutah/ 11,2: tasmād.indram.manyante/ 11,2: osadhiḥ.somaḥ.sunoteh/ 11,2: yad.enam.abhisunvanti/ 11,2: bahulam.asya.naighaṇṭukam.vṛttam/ 11,2: āścaryam.iva.prādhānyena/ 11,2: tāsya.pāvamānīsu.nidarśanāya.udāhariṣyāmah/ 11,3: svādisthayā.madisthayā.pavasva.soma.dhārayā/ 11,3: indrāya.pātave.sutah/''.iti.sā.nigada.vyākhyātā/ 11,3: atha.eṣā.aparā.bhavati.candramaso.vā.etasya.vā/ 11,4: ``somam.manyate.papivān.yat.sampiṃsanty.osadhim/ 11,4: somam.yam.brahmāno.vidur.na.tasya.aśnāti.kaścana/''. 11,4: somam.manyate.papivān.yat.sampiṃsanty.osadhim/ 11,4: iti.vṛthāsutam.asomam.āha/ 11,4: somam.yam.brahmāno.vidur.iti.na.tasya.aśnāti.kaścana.ayajvā.ity.adhiyajñam/ 11,4: atha.adhidaivatam/ 11,4: somam.manyate.papivān.yat.sampiṃsanty.osadhim.iti.yajus.sutam.asomam.āha/ 11,4: somam.yam.brahmāno.viduś.candramasam/ 11,4: na.tasya.aśnāti.kaścana.adeva.iti/ 11,4: atha.eṣā.aparā.bhavati.candramaso.vā/ 11,4: etasya.vā/ 11,5: ``yat.tvā.deva.pra.pibanti.tata.ā.pyāyase.punah/ 11,5: vāyuḥ.somasya.rakṣitā.samānām.māsa.ākṛtih/''. 11,5: yat.tvā.deva.prapibanti.tata.āpyāyase.punar.iti.nārāśaṃsān.abhipretya/ 11,5: [āpyāyitāḥ.somā.ājya.ādisu.śastreṣu.nārāśaṃsā.ucyante..ṣk] 11,5: pūrva.pakṣa.apara.pakṣāv.iti.vā/ 11,5: vāyuḥ.somasya.rakṣitā/ 11,5: vāyum.asya.rakṣitāram.āha/ 11,5: sāhacaryād.rasa.haranād.vā/ 11,5: samānām.saṃvatsarānām.māsa.ākṛtih,.somas.rūpa.viśeṣair.osadhiś.candramā.vā/ 11,5: candramas1/ 11,5: cāyan.dramati/ 11,5: cāndram.mānam.asya.iti.vā/ 11,5: candraś.candateḥ.kānti.karmaṇah/ 11,5: candanam.ity.apy.asya.bhavati/ 11,5: cāru.dravati/ 11,5: ciram.dravati/ 11,5: camer.vā.pūrvam/ 11,5: cāru.rucer.viparītasya/ 11,5: tasya.eṣā.bhavati/ 11,6: ``navonavo.bhavati.jāyamāno.ahnām.ketur.usasām.ety.agram/ 11,6: bhāgam.devebhyo.vi.dadhāty.āyan.pra.candramās.tirate.dīrgham.āyuh/''. 11,6: navo.navas.bhavati.jāyamāna.iti.pūrva.pakṣa.ādim.abhipretya/ 11,6: ahar6p.ketur.usasām.ety.agram.ity.apara.pakṣa.antam.abhipretya/ 11,6: āditya.daivato.dvitīyaḥ.pāda.ity.eke/.[āditya.devataḥ.ṣk] 11,6: bhāgam.deva4bhyo.vidadhāty.āyann.ity.ardha.māsa.ijyām.abhipretya/ 11,6: pravardhayate.candramas1.dīrgham.āyus1/ 11,6: mṛtyur.mārayati.iti.satah/ 11,6: mṛtaṃś.cyāvayati.iti.vā.śata.bala.alkṣo.maudgalyah/ 11,6: tasya.eṣā.bhavati/ 11,7: ``param.mṛtyo.parehi.panthām.yas.te.sva.itaro.devayānāt/ 11,7: cakṣusmate.śṛṇvate.te.bravīmi.mā.naḥ.prajām.rīriso.mota.vīrān/''. 11,7: (param.mṛtyas,.dhruvam.mṛtyas,.dhruvam.parehi.mṛtya8,.kathitam.tena.mṛtya8/ 11,7: mṛtaṃś.cyāvayate.bhavati.mṛtya8/) 11,7: mader.vā.muder.vā/ 11,7: teṣām.eṣā.bhavati/ 11,7: (``tvesam.itthā.sarmaranam.śimīvator.indrāvisnū.sutapā.vām.urusyati/ 11,7: yā.marthāya.pratidhīyamānam.it.kṛśānor.asturasanām.rusyathah/''.) 11,8: it.sā.nigada.vyākhyā/ 11,8: viśvānaro.vyākhyātah/ 11,8: tasya.eṣā.bhavati/ 11,9: ``pra.vo.mahe.mandamānāya.andhasas.arcā.viśvānarāya.viśvābhuve/ 11,9: indrasya.yasya.sumakham.saho.mahi.śravo.nṛmnaṃś.ca.rodasī.saparyatah/''. 11,9: prārcata.yūyam.stutim.mahate,.andhasas.annasya'dātṛ4,.mandamānāya.modamānāya,.stūyamānāya.śabdāyamānāya.iti.vā,.viśvānarāya.sarvam.vibhūtāya/ 11,9: indrasya.yasya.prīti7.sumahad.balam,.mahat.ca.śravaniyam.yaśas,.nṛmnaṃś.ca.balam.nṝṇ.natam/ 11,9: dyāvā.pṛthivī.au.vaḥ.paricarata.iti/ 11,9: kam.anyam.madhyamād.evam.avakṣyati/ 11,9: tasya.eṣā.aparā.bhavati/ 11,9: ud.ujyotir.amṛtam.viśvajanyam.viśvānaraḥ.savitā.devo.aśret/''. 11,10: udaśiśriyat.jyotiṣ.amṛtam.sarva.janyam.viśvānaraḥ.savitā.deva.iti/ 11,10: dhātā.sarvasya.vidhātā/ 11,10: tasya.eṣā.bhavati/ 11,11: ``dhātā.dadātu.dāśuse.prācīm.jīvātum.akṣitām/ 11,11: vayam.devasya.dhīmahi.sumatim.satya.dharmanah/''. 11,11: dhātā.dadātu.dattavate.pravṛddhām.jīvikām.anupakṣīnām/ 11,11: vayam.devasya.dhīmahi.sumatim,.aklyānīm.matim.satya.dharmanah/ 11,11: vidhātā.dhātā.vyākhyātah/ 11,11: tasya.eṣa.nipāto.bhavati.bahu.devatāyām.ṛci/ 11,11: [devatā.antaraiḥ.saha.stuti.samnipāto.bahu.devatāyām.ṛci..ṣk] 11,12: ``somasya.rājño.varuṇasya.dharmani.bṛhaspater.anumati.ā.u.śarmani/ 11,12: tava.aham.adya.maghavann.upastutau.dhātar.vidhātaḥ.kalaśām.abhakṣayam/''. 11,12: ity.etābhir.devatābhir.abhiprasūtaḥ.soma.kalaśān.abhakṣayam.iti/ 11,12: kalaśahḥ.kasmāt/ 11,12: kalā.asmin.śerate.mātrāh/ 11,12: kaliś.ca.kalāś.ca.kirater.vikīrṇa.mātrāh/ 11,13: atha.ato.madhya.sthānā.deva.ganāh/ 11,13: teṣām.marutaḥ.prathama.āgāmino.bhavati/ 11,14: ``ā.vidyunmadbhir.marutaḥ.svarkai.rathebhir.yāta.ṛṣṭimadbhir.aśvaparṇaih/ 11,14: ā.varṣisthayā.na.isā.vayo.na.paptatā.sumāyāh/(111,14) 11,14: vidyunmadbhir.marutaḥ.svarkaih/ 11,14: svañcanair.iti.vā/ 11,14: svarcanair.iti.vā/ 11,14: svarcibhir.iti.vā/ 11,14: rathair.āyāta/ 11,14: ṛṣṭimadbhir.aśva.parṇair.aśva.patanaih/ 11,14: varṣistena.ca.nas.annena.vaya.iva.āpatata/ 11,14: sumāyāḥ.kalyāṇa.karmāṇo.vā/ 11,14: kalyāṇa.prajñā.vā/ 11,14: rudrā.vyākhyātāh/ 11,14: teṣām.eṣā.bhavati/ 11,15: ``ā.rudrāsa.indravantaḥ.sajosaso.hiranya.rathāḥ.suvitāya.gantana/ 11,15: iyam.vo.asmat.prati.haryate.matis.tṛsnaje.na.diva.utsā.udanyave/''. 11,15: āgacchata.rudrā.indrena.saha.josanāḥ.suvitāya.karmane/ 11,15: iyam.vas.asmad.api.pratikāmayate.matis.trṣnaja.iva.diva.utsā.udanyu4.iti/ 11,15: tṛsnaj.tṛsyater.udanyur.udanyateh/ 11,15: ṛbhava.uru.bhānti.iti.vā`ṛtena.bhānti.iti.vā.ṛtena.bhavanti.iti.vā/ 11,15: teṣām.eṣā.bhavati/ 11,16: ``vistvī.śamī.taranitvena.vāghato.martāsaḥ.santo.amṛtatvam.ānaśuh/ 11,16: saudhanvanā.ṛbhavaḥ.sūra.cakṣasaḥ.saṃvatsare.samapṛcyanta.dhītibhih/''. 11,16: kṛtvā.karmāṇi.kṣipratvena.vodhāp.medhāvino.vā/ 11,16: martāsaḥ.santas.amṛtatvam.ānaśire.saudhanvanā.ṛbhu1p/ 11,16: sūra.khyānā.vā,.sūra.prajñā.vā/ 11,16: saṃvatsare.samapṛcyanta.dhītibhiḥ.karmabhih/ 11,16: ṛbhur.vibhvan.vāja.iti.sudhanvana.āṅgirasasyatrayaḥ.putrā.babhuvuh/ 11,16: teṣām.prathama.uttamābhyām.bahuvat.nigamā.bhavanti,.na.madhyamena/ 11,16: tad.etad.ṛbhoś.ca.bahu.vacanena.camasasya.ca.saṃstavena.bahūni.daśatayīsu.sūktāni.bhavanti/ 11,16: āditya.raśmi1p.apy.ṛbhu1p.ucyante/ 11,16: ``agohyasya.yad.asastanā.grhe.tad.adya.idam.ṛbhu1p.na.anu.gacchatha/'' 11,16: agohya.ādityo.agūhanīyas.tasya.yad.asvapatha.gṛhe/ 11,16: yāvat.tatra.bhavatha.na.tāvad.iha.bhavatha.iti/ 11,16: aṅgiraso.vyākhyātāh/ 11,16: teṣām.eṣā.bhavati/ 11,17: ``virūpāsa.idṛsayasta.id.gambhīravepasah/ 11,17: te.aṅgirasaḥ.sūnavas.te.agneḥ.pari.jajñire/''. 11,17: bahu.rūpā.ṛṣayah/ 11,17: te.gambhīra.karmāṇo.vā.gambhīra.prajñā.vā/ 11,17: te'aṅgirasaḥ.putrāh/ 11,17: te'agner.adhijajñira.ity.agni.janma/ 11,17: pitāp.vyākhyātāh/ 11,17: teṣām.eṣā.bhavati/ 11,18: ``udīratām.avara.tuparāsa.unmadhyamāḥ.pitaraḥ.somyāsah/ 11,18: asum.ya.īyur.avṛkā.ṛtajñās.te.nas.avantu.pitāp.haveṣu/''. 11,18: udīratām.avara.udīratām.para.udīratām.madhyamāḥ.pitāp.somyāh,.soma.sampādinas.te'asum.ye.prānam.anvīyuh/ 11,18: avṛkā.anamitrāh,.satyajñā.vā.yajñajñā.vā/ 11,18: te.na.āgacchantu.pitāp.hvāneṣu/ 11,18: mādhyamiko.yama.ity.āhus.tasmāt.mādhyamikān.pitṝṇ.manyante/ 11,18: aṅgiraso.vyākhyātāh/ 11,18: pitāp.vyākhyātāh/ 11,18: bhrgu1p.vyākhyātāh/ 11,18: atharvāno.athanavantah/ 11,18: tharvatiś.carti.karmā,.tat.pratiṣedhah/ 11,18: teṣām.eṣā.sādhāranā.bhavati/ 11,19: ``aṅgiraso.naḥ.pitaro.nagagvā.atharvāno.bhṛgavaḥ.somyāsah/ 11,19: teṣām.vayam.sumatau.yajñiyānām.api.bhadre.saumanase.syāma/''. 11,19: aṅgiraso.naḥ.pitā,.nava.gatayo,.nava.nīta.gatayo.vā/ 11,19: atharvāno.bhṛgu1p.somyāh,.soma.sampādinah/ 11,19: teṣām.vayam.sumati7.kalyāṇi.ām.mati7.yajñiyānām/ 11,19: api.ca.eṣām.bhadra8.bhandanīye.bhajanavati.vā.kalyāṇe.manasi.syāma.iti/ 11,19: mādhyamilo.deva.gana.iti.nairuktāh/ 11,19: pitr1p.ity.ākhyānam/ 11,19: atha.apy.ṛṣayaḥ.stuyante/ 11,20: ``sūryasya.iva.vakṣatho.jyotir.eṣām.samudrasyeva.mahimā.gabhīrah/ 11,20: vātasya.iva.prajavo.nānyena.stomo.vasithā.anvetave.vah/''.iti.yathā/ 11,20: āptyā.āpnoteh/ 11,20: teṣām.eṣa.nipātas.bhavaty.aindri.ām.ṛci/ 11,21: ``stuseyyam.paruvarpasam.ṛbhvaminatamam.āptyam.āptyānām/ 11,21: ā.darṣate.śavsā.sapta.dānūn.pra.sākśate.pratimānāni.bhūri/ 11,21: stotavyam.bahu.rūpam.uru.bhūtam.īśvaratamam.āptavyam.āptavyānām/ 11,21: yaḥ.śavasā.balena.sapta.dātṝṇ.iti.vā/ 11,21: sapta.dānavān.iti.vā/ 11,21: prasākṣate.pratimānāni.bahūni/ 11,21: sākṣatir.āpnoti.karmaṇā/ 11,22: atha.ato.madhyasthānāḥ.striyah/ 11,22: tāsām.aditiḥ.prathama.āgāminī.bhavati/ 11,22: aditir.vyākhyātā/ 11,22: tasyā.eṣā.bhavati/ 11,23: ``dakṣasya.vādite.janmani.vrate.rājānā.mitrāvarunā.vivāsasi/ 11,23: atūrta.panthāḥ.pururatho.aryamā.saptahotā.visurūpeṣu.janmasu/''. 11,23: dakṣasya.vā.diti8.janmani.vrate.karmani.rājānau.mitrā.varuṇau.paricarasi/ 11,23: vivāsatiḥ.paricaryānām/''.havismām.ā.vivāsati''.iti/ 11,23: āśāster.vā/ 11,23: atūrta.panthā.atvaramāna.panthāh/ 11,23: bahu.rathas.aryamā.ādityas.arīn.niyacchati/ 11,23: sapta.hotā,.sapta.asmai.raśmayo.rasān.abhisamnāmayanti/ 11,23: sapta.enam.ṛṣayaḥ.stuvanti.iti.vā/ 11,23: visama.rūpeṣu.janmasu.karmasu.udayeṣu/ 11,23: ādityo.dakṣa.ity.āhur.āditya.madhye.ca.stutah/ 11,23: aditir.dākṣāyanīi/ 11,23: tat.katham.upapadyeta.samāna.janmānau.syātām.iti/ 11,23: api.vā.deva.dharmena.itaretara.janmānau..syātām.itaretara.prakṛtī/ 11,23: agnir.apy.aditir.ucyate/ 11,23: tasya.eṣā.bhavati/ 11,24: ``yasmai.tvam.sudravino.dadāśas.anāgās.tvam.adite.sarvatātā/ 11,24: yam.bhadrena.śavasā.codayāsi.prajāvatā.rādhasā.te.syāma/''. 11,24: yasmai.tvam.sudravino.dadāsy.anāgāstvam.anaparādhatvam.aditi8.sarvāsu.karma.tatisu/ 11,24: āga.āṇ.pūrvād.gameh/ 11,24: enas.eteh/ 11,24: kilbisam.kilbhidam,.sukṛta.karmaṇo.bhayam/ 11,24: kīrtim.asya.bhinatti.iti.vā/ 11,24: yam.bhadrena.śavasā.balena.codayasi,.prajāvatā.ca.rādhasā.dhanena,.te.vayam.iha.syāma.iti/ 11,24: saramā.saranāt/ 11,24: tasyā.eṣā.bhavati/ 11,25: ``kim.icchantī.saramā.predam.ānaḍ.dūre.hy.adhvā.jaguriḥ.parācaih/ 11,25: kāsmehitiḥ.kā.paritakmy.āsīt.katham.rasāyā.ataraḥ.payāṃsi/''. 11,25: kim.icchantī.saramā.idam.prānaṭ/ 11,25: dūre.hy.adhvā/ 11,25: jagurir.jaṅgamyateh/ 11,25: parāñcanair.acitah/ 11,25: kā.te'asmāsv.artha.hitir.āsīt/ 11,25: kim.paritakanam./ 11,25: paritakmyā.rātrih,.parita.enām.takma/ 11,25: takma.ity.usna.nāma,.takata.iti.satah/ 11,25: katham.rasāyā.ataraḥ.payas2p.iti/ 11,25: rasā.nadī,.rasateḥ.śabda.karmaṇah/ 11,25: katham.rasāni.tāny.udakāni.iti.vā/ 11,25: deva.śunī.indrena.prahitā.panibhir.asuraiḥ.samūda.ity.ākhyānam/ 11,25: sarasvatī.vyākhyātā/ 11,25: tasyā.eṣā.bhavati/ 11,26: ``pāvakā.naḥ.sarasvatī.vājebhir.vājinīvatī/ 11,26: yajñam.vastu.dhiyāvasuh/''. 11,26: pāvakā.naḥ.sarasvatī/ 11,26: annnair.annavatī/ 11,26: yajñam.vastu.dhiyāvasuḥ.karma.vasuh/ 11,26: tasya.eṣā.aparā.bhavati/ 11,27: ``maho.arṇaḥ.sarasvatī.pra.cetayati.ketunā/ 11,27: dhiyo.viśvā.vi.rājati/''. 11,27: mahad.arṇaḥ.sarasvatī.pracetayati.prajñāpayati.ketunā.karmaṇā.prajñayā.vā/ 11,27: imāni.ca.sarvāṇi.prajñānāny.abhivirājati/ 11,27: vāc.artheṣu.vidhīyate/ 11,27: tasmāt.mādhyamikām.vācam.manyante/ 11,27: vāc.vyākhyātā/ 11,27: tasyā.eṣā.bhavati/ 11,28: ``yad.vāc.vadanty.avicetanāni.rāstrī.devānām.nisasāda.mandrā/ 11,28: catasra.ūrjam.duduhe.payāṃsi.kva.svid.asyāḥ.paramam.jagāma/''. 11,28: yad.vāc.vadanty.avicetanāny.avijñātāni,.rāstrī.devānām.nisasāda.mandrā.madanā,.catasro.anu.diśa.ūrjam.duduhe.payas2p/ 11,28: kva.svid.asyāḥ.paramam.jagāma.iti/ 11,28: yat.pṛthivīm.gacchati.iti.vā,.yad.āditya.raśmayaḥ.haranti.iti.vā/ 11,28: tasyā.eṣā.aparā.bhavati/ 11,29: ``devīm.vācam.ajanayanta.devās.tām.viśva.rūpāḥ.paśavo.vadanti/ 11,29: sā.no.mandresam.ūrjam.duhānā.dhenur.vāg.asmān.upa.sustutaitu/''. 11,29: devīm.vācam.ajanayanta.devāh/ 11,29: tām.sarva.rūpāḥ.paśu1p.vadanti/ 11,29: vyakta.vācaś.ca.avyakta.vācaś.ca/ 11,29: sā.no.madanā.annaṃś.ca.rasaṃś.ca.duhānā.dhenur.vāc.asmān.upaitu.sustutā/ 11,29: anumatī.rākā.iti.deva.patnī.āv.iti.nairuktāh/ 11,29: paurṇamāsyāv.iti.yājñikāh/ 11,29: ``yā.pūrvā.paurṇamāsī.sā.anumatir.yā.uttarā.sā.rākā/''.iti.vijñāyate/ 11,29: anumatir.anumananāt/ 11,29: tasyā.eṣā.bhavati/ 11,30: ``anv.id.anumate.tvam.manyāsai.śaṃś.ca.nas.kṛdhi/ 11,30: kratve.dakṣāya.no.hinu.pra.na.āyūṃsi.tārisah/''. 11,30: anumanyasva.anumati7.tvam/ 11,30: sukhaṃś.ca.naḥ.kuru.annaṃś.ca.nas.apatyāya.dhehi,.pravardhaya.ca.na.āyus2/ 11,30: rākā.rāter.dāna.karmaṇah/ 11,30: tasyā.eṣā.bhavati/ 11,30: ``rākām.aham.suhavām.sustutī.huve.śṛṇotu.naḥ.subhagā.bodhatu.tmanā/ 11,30: sīvyatv.apaḥ.sūcyāc.chidyamānayā.dadātu.vīram.śatadāyam.ukthyam/''.(11,..30) 11,31: rākām.aham.suhvānām..sustuti.ā.hvaye/ 11,31: śṛṇotu.naḥ.subhagā/ 11,31: bodhatv.ātmanā/ 11,31: sīvyatv.apas.prajanana.karma,.sūci.ā.acchidyamānayā/ 11,31: sūcī.sīvyateh/ 11,31: dadātu.vīram.śata.pradam.ukthyam.vaktavya.praśaṃsam/ 11,31: sinīvālī.kuhūr.iti.deva.patnī.āv.iti.nairuktāh/ 11,31: amāvāsya1d.iti.yājñikāh/ 11,31: ``yā.pūrva.amāvāsyā.sā.sinīvālī,.yā.uttarā.sā.kuhūh/''.iti.vijñāyate/ 11,31: sinīivālī/ 11,31: sinam.annam.bhavati,.sināti.bhūtāni/ 11,31: vālam.parva.vṛṇotes.tasminn.annavatī/ 11,31: vālinī.vā/ 11,31: vālena.eva.asyām.anutvāt.candramas1.sevitavyo.bhavati.iti.vā/ 11,31: tasyā.eṣā.bhavati/ 11,32: ``sinīvāli.pṛthustuke.yā.devānām.asi.svasā/ 11,32: jusasva.havyam.āhutam.prajām.devi.dididdhi.nah/''. 11,32: sinīvāli.pṛthu.jaghanā8/ 11,32: stukaḥ.styāyateḥ.saṃghātah/ 11,32: pṛthu.keśa.stukā8,.pṛthu.stutā8.vā/ 11,32: yā.tvam.devānām.asi.svasā/ 11,32: svasā.su.asā/ 11,32: sveṣu.sīdati.iti.vā/ 11,32: jusasva.havyam.adanam/ 11,32: prajāṃś.ca.devi.diśa.nah/ 11,32: kuhūr.gūhateh/ 11,32: kva.abhūd.iti.vā/ 11,32: kva.satī.hūyata.iti.vā/ 11,32: kva.āhutam.havis.juhoti.iti.vā/ 11,32: tasyā.eṣā.bhavati/ 11,33: ``kuhūm.aham.suvṛtam.vidmanāpasamasmin.yajñe.suhavām.johavīmi/ 11,33: sā.no.dadātu.śravanam.pitṝṇām.tasyai.te.devi.havisā.vidhema/''. 11,33: kuhūm.aham.sukṛtam.vidita.karmāṇam.asmin.yajñe.suhvānām.āhvaye/(11,32) 11,33: sā.no.dadātu.śravanam.pitṝṇām.tasmay.te.devi.havisā.vidhema/(11,32) 11,33: pitryam.dhanam.iti.vā/(11,32) 11,33: pitryam.yaśas.iti.vā/(11,32) 11,33: tasyai.te.devi.havisā.vidhema.iti.vyākhyātam/ 11,33: yamī.vyākhyātā/ 11,33: tasyā.eṣā.bhavati/ 11,34: ``anyam.ū.su.tvam.yamī.anya.u.tvām.pari.svajāte.libujeva.vṛkṣam/ 11,34: tasya.vā.tvam.mana.icchā.sa.vā.tavādhā.kṛṇusva.saṃvidam.subhadrām/''. 11,34: anyam.eva.hi.tvam.yamī.anyas.tvām.parisvaṅkṣyate,.libjā.iva.vṛkṣam/ 11,34: tasya.vā.tvam.manas.iccha,.sa.vā.tava/ 11,34: adhānena.krusva.saṃvidam,.subhadrām.kalyāṇa.bhadrām/ 11,34: yamī.yamaṃś.cakame.tām.pratyācacakṣa.ity.ākhyānam/ 11,35: urvaśī.vyākhyātā/ 11,35: tasyā.eṣā.bhavati/ 11,36: ``vidyun.na.yā.patantī.davidyod.bharantī.me.apyā.kāmyāni/ 11,36: janisto.apo.naryaḥ.sujātaḥ.prorvaśī.tirata.dīrgham.āyuh/ 11,36: vidyud.iva.yā.patantī.adyotata.harantī.me.apyā.kāmyāny.udakāny.antarikṣa.lokasya/ 11,36: yadā.nunam.ayam.jāyeta.adbhyo.adhyapa.iti/ 11,36: naryo.manuṣyo.nṛbhyo.hitas,.nara.apatyam.iti.vā/. 11,36: sujātaḥ.sujātatarah/ 11,36: atha.urvaśī.pravardhayate.dīrgham.āyus2/ 11,36: pṛthivī.vyākhyātā/ 11,36: tasyā.eṣā.bhavati/ 11,37: ``baḷ.itthā.parvatānām.khidram.bibharṣi.pṛthivi/ 11,37: prayā.bhūmim.pravatv.ati.mahnā.jinosi.mahini/''. 11,37: satyam.tvam.parvatānām.meghānām.khedanaṃś.chedanam.bhedanam.balam.amutra.dhārayasi.pṛthivī8/ 11,37: prajinvasi.yā.bhūmim.pravanavati.mahattvena.mahati.ity.udakavati.iti.vā/ 11,37: indrānī.indrasya.patnī/ 11,37: tasyā.eṣā.bhavati/ 11,38: ``indrānīm.āsu.nārisu.subhagām.aham.aśravam/ 11,38: na.hy.asyā.aparaṃś.cana.jarasā.marate.patir.viśvasmād.indra.uttarah/''. 11,38: indrānīm.āsu.nārisu.subhagām.aham.aśṛṇavam/ 11,38: na.hy.asyā.aparām.api.samām.jarayā.ṃriyate.patiḥ./ 11,38: sarvasmād.indra.ya.uttaras.tam.etad.brūmah/ 11,38: tasyā.eṣā.aparā.bhavati/ 11,39: ``na.aham.indrāni.rārana.sakhyur.vṛkāpaper.ṛte/ 11,39: yasyedam.apyam.haviḥ.priyam.deveṣu.gacchati.viśvasmād.indra.uttarah/''. 11,39: na.aham.indrāni.rame.sakhyur.vṛsākaper.ṛte,.yasya.idam.apyam.havis.apsu.śṛtam.adbhir.saṃskṛtam.iti.vā.priyam.deveṣu.nigacchati/ 11,39: sarvasmād.ya.indra.uttaras.tam.etad.brūmah/(10,39) 11,39: gaurī.rocater.jvalati.karmaṇah/ 11,39: ayam.api.itaro.gauro.varṇa.etasmād.eva/ 11,39: praśasyo.bhavati/ 11,39: tasyā.eṣā.bhavati/ 11,40: ``gaurīr.mimāya.salināni.takṣaty.eka.padī.dvipadī.sā.catuspadī/ 11,40: astāpadī.nava.padī.babhūvusī.sahasra.akṣarā.parame.vyoman/''. 11,40: gaurīr.nirmimāya.salilāni.takṣatī.kurvaty.eka.padī.madhyamena,.dvi.padī.madhyamena.ca.ādityena.ca,.catuspadī.diś.bhir.astāpadī.diśbhiś.ca.avāntara.diś.bhiś.ca,.nava.padī.diś.bhiś.ca.avāntara.diś.bhiś.ca.ādityena.ca/ 11,40: sahasra.akṣarā.bahu.udakā,.parame.vyavane/ 11,40: tasyā.eṣā.aparā.bhavaiti/ 11,41: ``tasyāḥ.samudrā.adhi.vi.kṣaranti.tena.jīvanti.pradiśaś.catasrah/ 11,41: tataḥ.kṣaraty.akṣaram.tad.viśvam.upa.jīvati/''. 11,41: tasyāḥ.samudrā.adhivikṣaranti/ 11,41: varṣanti.meghāh/ 11,41: tena.jīvanti.diś.āśrayāni.bhūtāni/ 11,41: tataḥ.kṣaraty.akṣaram.udakam/ 11,41: tat.sarvāṇi.bhūtāny.upajīvanti/ 11,41: gaur.vyākhyātā/ 11,41: tasyā.eṣā.bhavati/ 11,42: ``gaur.amīmed.anu.vatsam.misantam.mūrdhānam.hinnakṛṇon.mātavā.u/ 11,42: sṛkvānam.gharmam.abhi.vāvaśānā.mimāti.māyum.payate.payobhih/''. 11,42: gaur.anvamīmed.vatsam.nimisantam.animisantam.ādityam.iti.vā/ 11,42: mūrdhan2.asya.abhihinn.akarot.mananāya/ 11,42: sṛkvānam.saranam.gharmam.haranam.abhivāvaśānā.mimāti.māyum,.prapyāyate.payas.bhih/ 11,42: māyum.ādhityam.iti.vā/ 11,42: vāc.eṣā.mādhyamikā/ 11,42: gharma.dhuk.iti.yājñikāh/ 11,42: dhenur.dhayater.dhinoter.vā/ 11,42: tasya.eṣā.bhavati/ 11,43: ``upa.hvaye.sudughām.dhenum.etām.suhasto.godhuk.uta.dohad.enām/ 11,43: śrestham.savam.savitā.sāvisan.no'abhīddho.gharmas.tad.u.su.pra.vocam/''. 11,43: upahvaye.sudohanām.dhenum.etām.,.kalyāṇa.hasto.go.dhuk.api.ca.dogdhy.enām/ 11,43: śrestham.savam.savitā.sunotu.na.iti/ 11,43: esa.hi.śresthaḥ.sarveṣām.savānām.yad.udakam.yad.vā.payo.yajusmat/ 11,43: abhīddho.gharmas.tam.su.prabravīmi/ 11,43: vāc.eṣā.mādhyamikā/ 11,43: gharma.dhuk.iti.yājñikāh/ 11,43: aghnyā.ahantavyā.bhavati/ 11,43: agha.ghnī.iti.vā/ 11,43: tasya.eṣā.bhavati/ 11,43: ``sūyavasād.bhagavatī.hi.bhūyā.atho.vayam.bhagavantaḥ.syāma/ 11,44: addhi.tṛṇam.aghnye.viśvadānīm.piba.śuddham.udakam.ācarantī/''. 11,44: suyavasādinī.bhagavatī.hi.bhava/ 11,44: atha.idānīm.vayam.bhagavantaḥ.syāma/ 11,44: addhi.tṛṇam.aghnyā8,.sarvadā.piba.ca.śuddham.udakam.ācarantī/ 11,44: tasyā.eṣā.aparā.bhavati/ 11,45: ``hiṅkṛṇvatī.vasupatnī.vasūnām.vatsam.icchantī.manasābhyāgāt/ 11,45: duhām.aśvibhyām.payo.aghyā.iyam.sā.vardhatām.mahate.saubhagāya/''.iti.sā.nigada.vhyākhyātā/ 11,45: pathyā.svastih/ 11,45: panthā.antarikṣam.tan.nivāsāt/ 11,45: tasyā.eṣā.bhavati/ 11,46: ``svastir.iddhi.prapathe.śresthā.reknasvatyabhi.yā.vāmam.eti/ 11,46: sā.no.amā.so.arane.ni.pātu.svāveśā.bhavatu.devagopā/''. 11,46: svastir.eva.hi.prapathe.sresthā.reknasvatī.dhanavaty.abhieti.yā.vasūni.vananīyāni/ 11,46: sā.nas.amā.gṛhe.sā.niramane.sā.nirgamane.pātu/ 11,46: svāveśā.bhavatu/ 11,46: devī.goptrī.devān.gopāyatv.iti/ 11,46: devā.enām.gopāyantv.iti.vā/ 11,46: uso.vyākhyātā/ 11,46: tasyā.eṣā.bhavati/ 11,47: ``aposā.anasaḥ.saratsampistād.aha.bibhyusī.ni.yat.sī.śiśnathad.vṛsā/''. 11,47: apāsarad.uso.anasaḥ.sampistāt.meghād.bibhyusī/ 11,47: ano.vāyur.anitter.api.vā.upamā.arthe.syād.anasa.iva.śakatād.iva/ 11,47: anas.śakatam.ānaddham.asmiṃś.cīvaram/ 11,47: aniter.vā.syāt.jīvana.karmaṇah/ 11,47: upajīvanty.etat/ 11,47: megho.apy.anas.etasmād.eva/ 11,47: yan.niraśiśnathad.vṛśan.varṣitā.madhyamah/ 11,47: tasyā.eṣā.aparā.bhavati/ 11,48: ``etad.asyā.anaḥ.śaye.susampistam.vipāśyā/ 11,48: sasāra.sīm.parāvatah/''. 11,48: etad.asyā.anas.āśete.susampistam.itarad.iva/ 11,48: vipāśi.vimukta.pāśi/ 11,48: sasār.usas.parāvataḥ.preritavataḥ.parāgatād.vā/ 11,48: iḷā.vyākhyātā/ 11,48: tasyā.eṣā.bhavati/ 11,49: ``abhi.na.iḷā.yūthasya.mātā.sman.nadībhir.urvasśī.vā.gṛṇātu/ 11,49: urvaśī.vā.bṛhad.divā.gṛṇāna.abhyūrṇvānā.prabhṛthasyāyoh/''.``.sisaktu.na.ūrjavyasya.pusteh/''. 11,49: abhigṛṇātu.na.iḷā.yūthasya.mātā.sarvasya.mātā,.smad.abhi.nadībhir.urvaśī.vā.gṛṇātu/ 11,49: urvaśī.vā.bṛhat.divā.mahad.divā.gṛṇāna.abhyūrṇvānā,.prabhṛthasya.prabhṛtasya.āyor.ayanasya.manuṣyasya.jyotiṣo.vā.udakasya.vā.sevatām.nas.annasya.pusteh/ 11,49: rodasī.rudrasya.patnī/ 11,49: tasyā.eṣā.bhavati/ 11,50: ``ratham.nu.mārutam.vayam.śravasy.umā.huvāmahe/ 11,50: ā.yasmin.tasthau.surānāni.bibhratī.sacā.marutsu.rodasī/''. 11,50: ratham.kṣipram.mārutam.megham.vayam.śravanīyam.āhvayāmaha.ā.yasmin.tastahu.suramanīyāny.udakāni.bibhratī.sacā.marudbhiḥ.saha.rodasī.rodasī/ 12,1: atha.ato.dyu.sthānā.devatāh/ 12,1: tāsām.aśvinau.prathama.āgāminau.bhavatah/ 12,1: aśvinau.yad.vyaśnuvāte.sarvam.rasena.anyas,.jyotiṣā.anyah/ 12,1: aśvair.aśvināv.ity.aurṇavābhah/ 12,1: tat.kāv.aśvinau/ 12,1: dyāvā.pṛthivī.āv.ity.eke/ 12,1: ahorātrāv.ity.eke/ 12,1: sūryā.candramasāv.ity.eke/ 12,1: rājānau.punya.kṛtāv.ity.aitihāsikāh/ 12,1: tayoḥ.kāla.ūrdhvam.ardharātrāt,.prakāśī.bhāvasya.anuvistambham.anu/ 12,1: tamas.bhāgo.hi.madhyamas,.jyotiṣ.bhāga.ādityah/ 12,1: tayor.eṣā.bhavati/ 12,2: ``vasātisu.sma.carathas.asitau.petvāv.iva/ 12,2: kadedam.aśvinā.yuvam.abhi.devām.agacchatam/''.iti.sā.nigada.vyākhyātā/ 12,2: tayoḥ.samāna.kālayoḥ.samāna.karmaṇoḥ.saṃstuta.prāyayor.asaṃstavena.eṣas.ardharco.bhavati/ 12,2: ``vāsātyas.anya.ucyata.usas.putras.tava.anyah''.iti/ 12,2: tayor.eṣā.aparā.bhavati/ 12,3: ``iheha.jātā.samavāvaśītāmarepasā.tanvā.nāmabhiḥ.svaih/ 12,3: jisnur.vām.anyaḥ.sumakhasya.sūrir.divo.anyaḥ.subhagahputra.ūhe/''. 12,3: iha.ca.iha.ca.jātau.saṃstūyete.pāpena.alipyamānayā.tanvā.nāmabhiś.ca.svaiḥ.jisnur.vām.anyaḥ.sumahato.balasya.īrayitā.madhyamas,.divas.anyaḥ.subhagaḥ.putra.ūhyata.ādityah/ 12,3: tayor.eṣā.aparā.bhavati/ 12,4: ``prātar.yujā.vi.bhodhaya.aśvināv.ehagacchatām/ 12,4: asya.somasya.pītaye/''. 12,4: prātar.yoginau.vibodhaya.aśvinau/ 12,4: iha.āgacchatām.asya.somasya.pānāya/ 12,4: tayor.eṣā.aparā.bhavati/ 12,5: ``prātar.yajadhvam.aśvinā.hinota.na.sāyam.asti.devayā.ajustam/ 12,5: utānyo.asmad.yajate.vi.cāvaḥ.pūrvaḥ.pūrvo.yajamāno.vanīyān/''. 12,5: prātar.yajadhvam.aśvinau.prahinuta/ 12,5: na.sāyam.asti.deva.ijyā/ 12,5: ajustam.etat/ 12,5: apy[uta?].anyas.asmad.yajate,.vi.cāvah/ 12,5: pūrvaḥ.pūrvo.yajamāno.vanīyān.vanayitṛtamah/ 12,5: tayoḥ.kālaḥ.sūrya.udaya.paryantas.tasminn.anyā.devatā.opyante/ 12,5: uso.vaster.[vaś.to.desire].kānti.karmaṇah/ 12,5: ucchater.[vas.to.shine].itarā.mādhyaṃkikā/ 12,5: tasyā.eṣā.bhavati/ 12,5: ``usas.tac.citram.ā.bhara.asmabhyam.vājinīvati/ 12,5: yena.tokaṃś.ca.tanayaṃś.ca.dhāmahe/''. 12,6: usas.tat.citraṃś.cāyanīyam.maṃhanīyam.dhanam.āhara.asmabhyam.annavati,.yena.putrāṃś.ca.pautrāṃś.ca.dadhīmahi/ 12,6: tasya.eṣā.aparā.bhavati/ 12,7: ``etā.u.tyā.usasaḥ.ketum.akrata.pūrve.ardhe.rajaso.bhānum.ajñate/ 12,7: niskṛṇvānā.āyudhāni.iva.dhṛsnavaḥ.prati.gāvas.arusīr.yanti.mātarah/''. 12,7: etās.tā.usasaḥ.ketum.akṛsata.prajñānam/ 12,7: ekasyā.eva.pūjana.arthe.bahu.vacanam.syāt/ 12,7: pūrve'ardhe'antarikṣa.lokasya.samañjate.bhānunā/ 12,7: niskṛṇvānā.āyudhāni.iva.dhṛsnu1p/ 12,7: nir.ity.eṣa.sam.ity.etasya.sthāne/ 12,7: ``emi.id.eṣām.niskṛtam.jārinī.iva/''.ity.api.nigamo.bhavati/ 12,7: pratiyanti/go1p.gamanāt/ 12,7: arusīr.ārocanāt/ 12,7: mātāp,.bhāṣo.nirmātryah/ 12,7: sūryā.sūryasya.patnī/ 12,7: esā.eva.abhisṛṣṭa.kālatamā/ 12,7: tasyā.eṣā.bhavati/ 12,8: ``sukiṃśukam.śalmalim.viśva.rūpam.hiranya.varṇam.subṛtam.sucakram/ 12,8: ā.roha.sūrye.amṛtasya.lokam.syonam.patye.vahatum.kṛṇusva/''. 12,8: sukāśanam.śanna.malam.sarva.rūpam/ 12,8: api.vā.upamā.artha8.syāt.sukiṃśukam.iva.śalmalim.iti/ 12,8: kiṃśukam.kraṃśateḥ.prakāśayati.karmaṇah/ 12,8: śalmaliḥ.suśaro.bhavati,.śaravān.vā/ 12,8: āroha.sūrya8.amṛtasya.lokam.udakasya/ 12,8: sukham.pati4.vahatum.kurusva/ 12,8: ``savitā.sūryām.prāyacchat.somāya.rājan4,.prajāpati4.vā/''.iti.ca.brāhmaṇam/ 12,8: vṛsākapāyī.vṛsākapeḥ.patnī/ 12,8: esā.eva.abhisṛṣṭa.kālatamā/ 12,8: tasyā.eṣā.bhavati/ 12,8: ``vṛsākapāyī8.revati.suputra.ādu.susnuse/ 12,8: ghasatta.indra.ukṣanaḥ.priyam.kācit.karam.havis.viśvasmād.indra.uttarah/''. 12,9: vṛsākapāyī8.revatī8.suputrā8.madhyamena,.susnusā8.mādhyaṃkikayā.vācā/ 12,9: snusā.sādhu.sādinī.iti.vā,.sādhu.sāninī.iti.vā,.su.apatyam.tat.sanoti.iti.vā/ 12,9: praśnātu.ta.indra.ukṣana.etān.mādhyamikānt.saṃstyāyān/ 12,9: ukṣana.ukṣater.vṛddhi.karmaṇah/ 12,9: ukṣanty.udakena.iti.vā/ 12,9: priyam.krusva.sukhā.caya.karam.havis2,.sukha.karam.havis2/ 12,9: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/ 12,9: saranyūḥ.saranāt/ 12,9: tasyā.eṣā.bhavati/ 12,10: ``apāgūhann.amṛtām.martya5bhyaḥ.kṛtvī.savarṇām.adadur.vivasvate/ 12,10: uta.aśvināv.abharad.yat.tad.āsīd.ajahād.u.dvā.mithunā.saranyūh/''. 12,10: apy.agūhann.amṛtām.martya5bhyah/ 12,10: kṛtvī.savarṇām.adadur.vivasvate/ 12,10: apy.aśvināv.abharad.yat.tad.āsīd.ajahād.dvau.mithunau.saranyūh/ 12,10: madhyamaṃś.ca.mādhyamikāṃś.ca.vācam.iti.nairuktāh/ 12,10: yamaṃś.ca.yamī.ca.ity.aitihāsikāh/ 12,10: tatra.itihāsam.ācakṣate/ 12,10: tvāstrī.saranyūr.vivasvata.ādityād.yamau.mithunau.janayām.cakāra/ 12,10: sā.savarṇām.anyām.pratinidhāya.āśvam.rūpam.kṛtvā.pradudrāva/ 12,10: sa.vivasvān.āditya.āśvam.eva.rūpam.kṛtvā.tām.anusṛtya.sambabhūva/ 12,10: tatas.aśvinau.jajñāte/ 12,10: savarṇāyām.manuh/ 12,10: tad.abhivādiny.eṣā.ṛc.bhavati/ 12,11: ``tvastā.duhitre.vahatum.kṛṇoti.iti.idam.viśvam.bhuvanam.sameti/ 12,11: yamasya.mātā.paryuhyamānā.maho.jāyā.vivasvato.nanāśa/ 12,11: tvastā.duhitṛ6.vahanam.karoti.iti.idam.viśvam.bhuvanam.sameti/ 12,11: imāni.ca.sarvāṇi.bhūtāny.abhisamāgacchanti/ 12,11: yamasya.mātā.paryuhyamānā.mahato.jāyā.vivasvato.nanāśa/ 12,11: rātrir.ādityasya.āditya.udaye'antardhīyate/ 12,12: savitā.vyākhyātah/ 12,12: tasya.kālo.yadā.dyaur[fem.!].apahatatamaskā.ākīrṇa.raśmir.bhavati/ 12,12: tasya.eṣā.bhavati/ 12,13: viśvā.rūpāni.prati.muñcate.kaviḥ.prāsāvīd.bhadram.dvipade.catuspade/ 12,13: vi.nākam.akhyat.savitā.varenyo'nu.prayānam.usaso.vi.rājati/''. 12,13: tasya.eṣā.bhavati. 12,13: sarvāṇi.prajñānāni.pratimuñcate.medhāvī/ 12,13: kaviḥ.krānta.darśano.bhavati,.kavater.vā/ 12,13: prasuvati.bhadram.dvipādbhyaś.ca.catuspādbhyaś.ca/ 12,13: vyacikhyapan.nākam.savitā.varanīyah/ 12,13: prayānam.anu.usaso.virājati/ 12,13: ``adhorāmaḥ.sāvitra''.iti.paśu.samāmnāye.vijñāyate/ 12,13: kasmāt.sāmānyād.iti/ 12,13: adhastāt.tad.velāyām.tamo.bhavaty.etasmāt.sāmānyāt/ 12,13: adhastād.rāmas.adhastāt.kṛsnaḥ.kasmāt.sāmānyād.iti/ 12,13: ``agnim.citvā.na.rāmām.upeyāt/''.``.rāmā.ramanāya.uepyate.na.dharmāya/''. 12,13: kṛsna.jātīyā.etasmāt.sāmānyāt/ 12,13: ``kṛkavākuḥ.sāvitra''.iti.paśu.samāmnāye.vijñāyate/ 12,13: kasmāt.sāmānyād.iti/ 12,13: kāla.anuvādam.parītya/ 12,13: kṛkavākoḥ.pūrvam.śabda.anukaraṇam,.vacer.uttaram/ 12,13: bhago.vyākhyātah/ 12,13: tasya.kālaḥ.prāk.utsarpanāt/ 12,13: tasya.eṣā.bhavati/ 12,14: ``prātar.jitam.bhagam.ugram.huvema.vayam.putram.aditer.yo.vidhartā/ 12,14: ādhraś.cidyam.manyamānas.turaścid.rājā.cid.yam.bhagam.bhakti.ity.āha/''. 12,14: prātar.jitam.bhagam.ugram.hvayema.vayam.putram.aditer.yo.vidhārayitā.sarvasya/ 12,14: ādhras.cid.yam.manyamāna.ādhyālur.daridrah/ 12,14: turas.cit[even.the.rich],.tura.iti.yama.nāma.tarater.vā.tvarater.vā.tvarayā.tūrṇa.gatir.yamah/ 12,14: rājā.cid.yam.bhagam.bhakṣi.ity.āha/ 12,14: ``andho.bhagā.ity.āhur.anutsṛpto.na.dṛśyate/ 12,14: prāśitram.asya.akṣinīi.nirjaghāna/''.iti.ca.brāhmaṇam/ 12,14: ``janam.bhago.gacchati''.iti.vā.vijñāyate/ 12,14: janam.gacchaty.āditya.udayena/ 12,14: sūryaḥ.sarter.vā.suvater.vā.svīryater.vā/ 12,14: tasya.eṣā.bhavati/ 12,15: ``ud.u.tyam.jātavedasam.devam.vahanti.ketu1p/ 12,15: dṛśe.viśvāya.sūryam/'' 12,15: udvahanti.tam.jātavedasam.raśmayaḥ.ketu1p.sarvesām.bhūtānām.darśanāya.sūryam.iti/ 12,15: kam.anyam.ādityād.evam.avakṣyat/ 12,15: tasya.eṣā.aparā.bhavati/ 12,16: ``citram.devānām.udagād.anīkaṃś.cakṣur.mitrasya.varuṇasya.agneh/ 12,16: āprā.dyāvāpṛthivī.antarikṣam.sūrya.ātmā.jagatas.tasthusaś.ca/''. 12,16: cāyanīyam.devānām.udagamad.anīkam/ 12,16: khyānam.mitrasya.varuṇasya.agneś.ca/ 12,16: āpūpurad.dyāvā.pṛthivī.au.ca.antarikṣaṃś.ca.mahattvena.tena/ 12,16: sūrya.ātmā.jaṅgamasya.ca.sthāvarasya.ca/ 12,16: atha.yad.raśmi.posam.pusyati.tat.pūsan1.bhavati/ 12,16: tasya.eṣā.bhavati/ 12,17: ``śukram.te.anyad.yajatam.te.anyad.viśurūpe.ahanī.dyaur.iva.asi/ 12,17: viśvā.hi.māyā.avasi.svadhāvo.bhadrā.te.pūsann.iha.rātir.astu/''. 12,17: śukram.te.anyat,.lohitam.te.anyad,yajatam.te.anyad,.yajñiyam.te.anyat/ 12,17: visama.rūpa1d.te.ahanī.karma/ 12,17: dyaur.iva.ca.asi/ 12,17: sarvāṇi.prajñānāny.avasy.annavan/ 12,17: bhājanavatī.te.pusann.iha.dattir.astu/ 12,17: tasya.eṣā.aparā.bhavati/ 12,18: ``pathaspathaḥ.paripatim.vacasyā.kāmena.kṛto.abhyānaḷarkam/ 12,18: sano.rāsacchurudhaś.candrāgrā.dhiyaṃdhiyam.sīsadhāti.pra.pūsā/''. 12,18: pathas.pathas.adhipatim.vacanena.kāmena.kṛtas.abhyānad.arkam.abhyāpannas.arkam.iti.vā/ 12,18: sa.no.dadātu.cāyanīya.agrāni.dhanāni/ 12,18: karma.karma.ca.naḥ.prasādhayatu.pūsan1.iti/ 12,18: atha.yad.visito.bhavati.tad.visnur.bhavati/ 12,18: visnur.viśater.vā,.vyaśnoter.vā/ 12,18: tasya.eṣā.bhavati/ 12,19: ``idam.visnur.vi.cakrame.tredhā.ni.dadhe.padam.samūḷham.asya.pāṃsure/''. 12,19: yad.idam.kim.ca.tad.vikramate.visnuh/ 12,19: tridhā.nidhatte.padam/ 12,19: tredhā.bhāvāya.pṛthivī.ām.antarikṣe.divi.iti.śākapūnih/ 12,19: samārohane.visnu.pade.gaya.śirasi.ity.aurṇavābhah/ 12,19: samūḷham.asya.pāṃsure.pyāyane'antarikṣe.padam.na.dṛśyate/ 12,19: api.vā.upamā.arthe.syāt.samūḷham.asya.pāṃsula.iva.padam.na.dṛśyata.iti/ 12,19: pāṃsu1p.pādaiḥ.sūyanta.iti.vā,.pannāḥ.śerata.iti.vā,.piṃśanīyā.bhavanti.iti.vā/ 12,20: viśvānaro.vyākhyātah/ 12,20: tasya.eṣa.nipāto.bhavaty.aindryām.ṛci/ 12,21: ``viśvānarasya.vanaspatim.anānatasya.śavasah/ 12,21: evaiś.ca.carṣanīnām.ūtī.huve.rathānām/''. 12,21: viśvānarasya.ādityasya.anānatasya.śavaso.mahato.balasya.evaiś.ca.kāmair.ayanair.avanair.vā.carṣanīnām.manuṣyānām.ūti.ā.ca.pathā.rathānām.indram.asmin.yajñe.hvayāmi/ 12,21: varuno.vyākhyātah/ 12,21: tasya.eṣā.bhavati/ 12,22: ``yenā.pāvaka.cakṣasā.bhuranyantam.janān.anu/ 12,22: tvam.varuṇa.paśyati/''. 12,22: bhuranyur.iti.kṣipra.nāma/ 12,22: bhuranyuḥ.śakunir.bhūrim.adhvānam.nayati/ 12,22: svargasya.lokasya.api.vodhā/ 12,22: tat.sampātī.bhuranyuh/ 12,22: anena.pāvaka.khyānena/ 12,22: bhuranyantam.janān.anu/ 12,22: tvam.varuṇa.paśyati/ 12,22: tat.te.vayam.stuma.iti.vākya.śesah/ 12,22: api.vā.uttarasyām/ 12,23: ``yenā.pāvaka.cakṣasā.bhuranyantam.janām.anu/ 12,23: tvam.varuṇa.paśyasi/''.``.vi.dyām.esi.raspṛthvahā.mimāno.aktubhih/ 12,23: paśyan.janmāni.sūrya/''. 12,23: vyesi.dyām.rajas.ca.pṛthu,.mahāntam.lokam.ahāni.ca.mimānas.aktubhī.rātribhiḥ.saha,.paśyan.janmāni.jātāni.sūrya/ 12,23: api.vā.pūrvasyām/ 12,24: ``yenā.pāvaka.cakṣasā.bhuranyantam.janān.anu/ 12,24: tvam.varuṇa.paśyasi/''.``.pratyan.devānām.viśaḥ.pratyann.esi.mānusān/ 12,24: pratyan.viśvam.svar.dṛśe/''. 12,24: pratyann.idam.sarvam.udesi/ 12,24: pratyann.idam.jyotiṣ.ucyate/ 12,24: pratyann.idam.sarvam.abhivipaśyasi.iti/ 12,24: api.vā.etasyām.eva/ 12,24: ``yenā.pāvaka.vakṣasā.bhuranyantam.janān.anu/ 12,24: tvam.varuṇa.paśyasi/''. 12,25: tena.no.janān.abhivipaśyasi/ 12,25: keśin1/ 12,25: keśā.raśmi1p.tais.tadvān.bhavati/ 12,25: kāśanād.vā,.prakāśanād.vā/ 12,25: tasya.eṣā.bhavati/ 12,26: ``keśy.agnim.keśī.visam.keśī.bibhati.rodasī/ 12,26: keśī.viśvam.svar.dṛśe.keśī.idam.jyotir.ucyate/''. 12,26: keśin1.agnim.ca.visaṃś.ca/ 12,26: visam.ity.udaka.nāma,.visnāter.vi.pūrvasya.snāteḥ.śuddhi.arthasya/ 12,26: vi.pūrvasya.vā.sacateh/ 12,26: dyāvā.pṛthivī.au.ca.dhārayati/ 12,26: keśī.[viśvam?].idam.sarvam.idam.abhivipaśyati/ 12,26: keśī.idam.jyotiṣ.ucyata.ity.ādityam.āha/ 12,26: atha.apy.ete.itare.jyotiṣī.keśinī.ucyete/ 12,26: dhūmena.agnī.rajasā.ca.madhyamah/ 12,26: teṣām.eṣā.sādhāranā.bhavati/ 12,27: ``trayaḥ.keśina.ṛtuthā.vi.cakṣate.saṃvatsare.vapata.eka.eṣām/ 12,27: viśvam.eso.abhi.caste.śacībhir.dhrājir.ekasya.dadṛśe.na.rūpam/''. 12,27: trayaḥ.keśina.ṛtuthā.vicakṣate/ 12,27: kāle.kāle'abhivipaśyanti/(12,26) 12,27: saṃvatsare.vapata.eka.eṣām.ity.agniḥ.pṛthivīm.dahati/ 12,27: sarvam.ekas.abhivipaśyati.karmabhir.ādityah/ 12,27: gatir.ekasya.dṛśyate.na.rūpam.madhyamasya/ 12,27: na.rūpam.madhyamasya/(12.27) 12,27: atha.yad.raśmibhir.abhiprakampayann.eti.tad.vṛṣākapir.bhavati.vṛṣā.kampanah/(12.27) 12,27: tasya.eṣā.bhāti/ 12,28: ``punar.ehi.vṛsākape.suvitā.kalpayāvahai/ 12,28: ya.eṣa.svapna.nanśanas.astam.esi.pathā.punar.viśvasmād.indra.uttarah/''. 12,28: punar.ehi.vṛsākapi8,.suprasūtāni.vaḥ.karmāṇi.kalpayāvahai/ 12,28: svapna.nanśanaḥ.svapnān.nāśayasy.āditya.udayena,.sas.astam.esi.pathā.punah/ 12,28: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/ 12,28: yamo.vyākhyātah/ 12,28: tasya.eṣā.bhavati/ 12,29: ``yasmin.vṛkṣe.supalāśe.devaiḥ.sam.pibate.yamah/ 12,29: atrā.no.viśpatiḥ.pitā.purānān.anu.venati/''. 12,29: yasmin.vṛkṣe.supalāśe.sthāne,.vṛta.kṣaye.vā/ 12,29: api.vā.upamā.arthe.syād.vṛkṣa.iva.supalāśa.iti/ 12,29: vṛkṣo.vraścanāt/ 12,29: palāśam.palāśanāt/ 12,29: devaiḥ.saṃgacchate.yamas,.raśmibhir.ādityah/ 12,29: tatra.naḥ.sarvasya.pātā.vā.pālayitā.vā.purānān.anukāmayeta/ 12,29: aja.ekapād1/. 12,29: ajana.ekaḥ.pādah/ 12,29: ekena.pādena.pāti.iti.vā/ 12,29: ekena.pādena.pibati.iti.vā/ 12,29: ekas.asya.pāda.iti.vā/ 12,29: ``ekam.pādam.na.utkhidati''.ity.api.nigamo.bhavati/ 12,29: tasya.eṣa.nipāto.bhavati.vaiśvadevyām.ṛci/ 12,30: ``pāvīravī.tanyatur.ekapādajo.divo.dhartā.sindhur.āpaḥ.samudriyah/ 12,30: viśve.devāsaḥ.śṛṇavan.vacāṃsi.me.sarasvatī.saha.dhībhiḥ.purandhyā/''. 12,30: paviḥ.śalyo.bhavati,.yad.vipunāti.kāyam/ 12,30: tadvat.pavīram.āyudham/ 12,30: tadvān.indraḥ.pavīravān/ 12,30: ``atitasthau.pavīravān''.ity.api.nigamo.bhavati/ 12,30: tad.devatā.vāc.pāvīravī/ 12,30: pāvīravī.ca.divyā.vāc,.tanyatus.tanitrī.vācas.anyasyāh/ 12,30: ajaś.ca.ekapād,.divo.dhārayitā.ca.sindhuś.ca.āpaś.ca.samudriyāś.ca.sarve.ca.devāḥ.sarasvatī.ca.saha.purandhi.ā.stuti.ā.prayuktāni.dhībhiḥ.karmabhir.yuktāni.śṛṇvantu.vacanāni.imāni.iti/ 12,30: pṛthivī.vyākhyātā/ 12,30: tasya.eṣa.nipāto.bhavaty.aindrāgnyām.ṛci/ 12,31: ``yad.indrāgnī.paramasyām.pṛthivyām.madhyamasyām.avamasyām.uta.sthah/ 12,31: ataḥ.pari.vṛsanāvā.hi.yātam.athā.somasya.pibatam.sutasya/''.iti.sā.nigada.vyākhyātā/ 12,31: samudro.vyākhyātah/ 12,31: tasya.eṣa.nipāto.bhavati.pāvamānyām.ṛci/ 12,32: ``pavitavantaḥ.pari.vācam.āsate.pitaisām.pratno.abhi.rakṣati.vratam/ 12,32: mahaḥ.samudram.varuṇas.tiro.dadhe.dhīrā.icchekur.dharuneṣv.ārabham/''. 12,32: pavitravantas.raśmivanto.mādhyamikā.deva.ganāḥ.paryāsate.mādhyamikām.vācam/ 12,32: madhyamaḥ.pitā.eṣām.pratnaḥ.purānas.abhirakṣati.vratam.karma/ 12,32: mahas.samudram.varuṇas.tiras.antardadhāty,.atha.dhīrāḥ.śaknuvanti.dharunesu.udakeṣu.karmaṇa.ārambham.ārabdhum/ 12,32: aja.ekapād.vyākhyātah/ 12,32: pṛthivī.vyākhyātā/ 12,32: samudro.vyākhyātah/ 12,32: teṣām.eṣa.nipāto.bhavaty.aparasyām.bahu.devatāyām.ṛci/ 12,33: ``uta.no'hir.budhnyaḥ.śṛṇotv.aja.ekapāt.pṛthivī.samudrah/ 12,33: viśve.devā.ṛtāvṛdho.huvānāḥ.stutā.mantrāḥ.kaviśastā.avantu/''. 12,33: api.ca.nas.ahir.budhnyaḥ.śṛṇotv.ajaś.ca.ekapād1,.pṛthivī.ca.samudraś.ca.sarve.ca.devāḥ.satya.vṛdho.vā.yajña.vṛdho.vā,.hūyamānā.mantraiḥ.stutā,.mantrāḥ.kavi.śastā.avantu,.medhāvi.śastāh/ 12,33: dadhyam.prati.akto.dhyānam.iti.vā,.pratyaktam.asmin.dhyānam.iti.vā/(12,34) 12,33: atharvā.vyākhyātah/ 12,33: manur.mananāt/ 12,33: teṣām.eṣa.nipāto.bhavaty.aindryām.ṛci/ 12,34: ``yām.atharvā.manuspitā.dadhyan.dhiyam.atnata/ 12,34: tasmin.brahmāni.pūrvathendra.ukthā.samagmatārcann.anu.svarājyam/''. 12,34: yām.atharvā.ca.manuś.ca.pitā.mānavānām.dadhyan.ca.dhiyam.atanisata.tasmin.brahmāni.karmāṇi.pūrve'indra.ukthāni.ca.saṃgacchantām.arcanyas.anūpās.te.svārājyam/ 12,35: atha.ato.dyu.sthānā.deva.ganāh/ 12,35: teṣām.ādityāḥ.prathama.āgāmno.bhavanti/ 12,35: ādityā.vyākhyātāh/ 12,35: teṣām.eṣā.bhavati/ 12,36: ``imā.gira.āditya5bhyo.ghṛtasnūḥ.sanād.rājabhyo.juhvā.juhomi/ 12,36: śṛṇotu.mitro.aryamā.bhago.nas.tuvijāto.varuno.dakṣo.aṃśah/''. 12,36: ghṛta.snūr.ghṛta.prasnāvinyo.ghṛta.prasrāvinyo.ghṛta.sārinyo.ghṛta.sāninya.iti.vā.āhutīr.āditya5bhyaś.ciram.juhvā.juhomi,.ciram.jīvanāya,.ciram.rājabhya.iti.vā/ 12,36: śṛṇotu.na.imā.giro.mitaś.ca.aryaman1.ca.bhagaś.ca.bahu.jātaś.ca.dhātā,.dakṣo.varuṇas.aṃśaś.ca/ 12,36: aṃśas.aṃśunā.vyākhyātah/ 12,36: sapta.ṛṣayo.vyākhyātāh/ 12,36: teṣām.eṣā.bhavati/ 12,37: ``sapta.ṛsayaḥ.pratihitāḥ.śarīre.sapta.rakṣanti.sadamapramādam/ 12,37: saptāpaḥ.svapato.lokam.iyus.tatra.jāgṛto.asvapnajau.satrasadau.ca.devau/''. 12,37: sapta.ṛṣayaḥ.pratihitāhśarīre,.raśmi1p.āditye/ 12,37: sapta.rakṣanti.sadam.apramādam,.saṃvatsaram.apramādyantah/ 12,37: sapta.āpanās.ta.eva.svavatas.lokam.astamitam.ādityam.yanti/ 12,37: atra.jāgṛto.asvapnajau.sattra.sadau.ca.devau.vāyu.ādityau/ 12,37: ity.adhidaivatam/ 12,37: atha.adhyātmam/ 12,37: sapta.ṛṣayaḥ.pratihitāḥ.śarīra3,.sas.indriyāni.vidyā.saptamī.ātmani/ 12,37: sapta.rakṣanti.sadam.apramādam.śarīram.apramādyanti/ 12,37: sapta.āpanāni.imāny.eva.svapatas.lokam.astamitam.ātmānam.yanti/(12,337) 12,37: atra.jāgṛto.asvapnajau.sattra.sadau.ca.devau,.prājñaś.ca.ātmā.taijasaś.ca/ 12,37: ity.ātma.gatim.ācaṣṭe/ 12,37: teṣām.eṣā.aparā.bhavati/ 12,38: ``tiryagbilaś.camasa.ūrdhvabudhno.yasmin.yaśo.nihitam.viśvarūpam/ 12,38: atra.āsata.ṛṣayaḥ.sapta.sākam.ye.asya.gopā.mahato.babhūvuh/''. 12,38: tiryak.bilaś.camasa.ūrdhva.bandhana.ūrdhva.bodhano.vā/ 12,38: yasmin.yaśo.nihitam.sarva.rūpam/ 12,38: atra.āsata.ṛṣayaḥ.sapta.saha.āditya.raśmayah,.ye.asya.gopā.mahato.babhūvur.ity.adidaivatam/ 12,38: atha.adhyātmam/ 12,38: tiryak.bilaś.camasa.ūrdhva.bandhana.ūrdhva.bodhano.vā/ 12,38: yasmin.yaśo.nihitam.sarva.rūpam.atra.āsata.ṛṣayaḥ.sapta.saha.indriyāni,.yāny.asya.goptṝṇi.mahato.babhūvur.ity.ātma.gatim.ācaṣṭe/ 12,38: devā.vyākhyātāh/ 12,38: teṣām.eṣā.bhavati/ 12,39: ``devānām.bhadrā.sumatir.ṛjūyatām.devānām.rātir.abhi.no.ni.vartatām/ 12,39: devānām.sakhyam.upa.sedimā.vayam.devā.na.āyuḥ.pra.tirantu.jīvase/''. 12,39: devānām.vayam.sumati7.kalyāṇyām.mati7.ṛju.gāminām.ṛtu.gaminām.iti.vā/ 12,39: devānām.dānam.abhi.no.nivartatām/ 12,39: devānām.sakhyam.upasīdema.vayam/ 12,39: devā.na.āyuḥ.pravardhayantu.ciram.jīvanāya/ 12,39: viśve.devāḥ.sarve.devāh/ 12,39: teṣām.eṣā.bhavati/ 12,40: ``omāsaś.carṣanīdhṛto.viśve.devāsa.ā.gata/ 12,40: dāśvāṃso.dāśusaḥ.sutam/''. 12,40: avitāp.vā.avanīyā.vā.manuṣya.ghṛtaḥ.sarve.ca.devā.iha.āgacchata,.dattavantaḥ.dattavataḥ.sutam.iti/ 12,40: tad.etad.ekam.eva.vaiśvadevam.gāyatram.tṛcam.daśayīsu.vidyate/ 12,40: yat.tu.kiṃcid.bahu.daivatam.tad.vaiśvadevānām.sthāne.yujyate/ 12,40: yad.eva.viśva.liṅgam.iti.śākapūnih/ 12,40: anatyanta.gatas.tv.eṣa.uddeśo.bhavati/ 12,40: ``babhrur.eka''.iti.daśa.dvipadā.aliṅgāh/ 12,40: bhūtāṃśaḥ.kāśyapa.āśvinam.eka.liṅgam/ 12,40: abhitastīyam.sūktam.eka.liṅgam/ 12,40: sādhyā.devāḥ.sādhanāt/ 12,40: teṣām.eṣā.bhavati/ 12,40: [tathā.ca.devatā.kāra.āha/''.na.anyaḥ.ṣaṣthād.viśva.liṅgād.gāyatras`asty.aparas.tṛcah''.iti/ 12,40: ṣk.] 12,40: [tathā.''.bahu.deva.mantram.tu.vaiśvadevam.śasyate''.iti.devatā.kāraḥ.papātha/ 12,40: ṣk.]5 12,41: ``yajñena.yajñam.ayajanta.devās.tāni.dharmāni.prathamāny.āsan/ 12,41: te.ha.nākam.mahimānaḥ.sacanta.yatra.pūrve.sādhyāḥ.santi.devāh/''. 12,41: yajñena.yajñam.ayajanta.devāh,.agninā.agnim.ayajanta.devāh/ 12,41: ``agniḥ.paśur.āsīt.tam.ālabhanta/ 12,41: tena.ayajanta''.iti.ca.brāhmaṇam/ 12,41: tāni.dharmāni.prathamāny.āsan/ 12,41: te.ha.nākam.mahimānaḥ.samasevanta.yatra.pūra1p.sādhyāḥ.santi.devāḥ.sādhanāt/ 12,41: dyu.sthāno.deva.gana.iti.nairuktāh/ 12,41: pūrvam.deva.yugam.ity.ākhyānam/ 12,41: vasu1p.yad.vivasate.sarvam/ 12,41: agnir.vasubhir.vāsava.iti.samākhyā/ 12,41: tasmāt.pṛthivī.sthānāh/ 12,41: indro.vasubhir.vāsava.iti.samākhyā/ 12,41: tasmāt.madhya.sthānāh/ 12,41: vasu1p.āditya.raśmayo.vivāsanāt/ 12,41: tasmād.dyu.sthānāh/ 12,41: teṣām.eṣā.bhavati/ 12,42: ``sugā.vo.devāḥ.supathā.akarma.ya.ājagmuḥ.savanam.idam.jusānāh/ 12,42: jakṣivāṃsaḥ.papivāṃsaś.ca.viśve'sme.dhatta.vasavo.vasūni/ 12,42: svāgamanāni.vo.devāḥ.supathāny.akarma.ya.āgacchata.savanāni.imāni/ 12,42: jusānāḥ.khāditavantaḥ.pītavantaś.ca.sarve'asmāsu.dhatta.vasu1p.vasūni/ 12,42: teṣām.eṣā.aparā.bhavati/ 12,43: ``jmayā.atra.vasavo.ranta.devā.urāv.antarikṣe.marjayanta.śubhrāh/ 12,43: arvāk.patha.urujrayaḥ.kṛṇudhvam.śrotā.dūtā.dūtasya.jagmuso.no.asya/'' 12,43: jmayā.atra.vasavo.aramanta.devāh/ 12,43: jmā.pṛthivī,.tasyām.bhavā.urau.ca.antarikṣe.marjayanta.gamayanta.śubhrāḥ.śobhamānāh/ 12,43: arvāc.enān.patho.bahu.javāḥ.kurudhvam/ 12,43: śṛṇuta.dūtasya.jagmuso.nas.asya.agneh/ 12,43: vājino.vyākhyātāh/ 12,43: teṣām.eṣā.bhavati/ 12,44: ``śam.no.bhavantu.vājino.haveṣu.devatātā.mitadravaḥ.svarkāh/ 12,44: jambhayanto'him.vṛkam.rakṣāṃsi.sanemy.asmaṃdyuvann.amīvāh/''. 12,44: sukhā.no.bhavantu.vājino.hvāneṣu.devatāti7.yajñe/ 12,44: mita.dravaḥ.sumita.dravah/ 12,44: svarkāḥ.svañcanā.iti.vā.svarcanā.iti.vā,.svarcisa.iti.vā/ 12,44: jambhayantas.ahim.ca.vṛkam.rakṣas2p.ca.kṣipram.asmad.yāvayantv.amīvā.deva.aśvā.iti.vā/ 12,44: deva.patnī.o.devānām.patnī.ah/ 12,44: tāsām.eṣā.bhavati/ 12,45: ``devānām.patnīr.uśatīr.avantu.naḥ.prāvantu.nas.tujaye.vājasātaye/ 12,45: yāḥ.pārthivāso.yā.apām.api.vrate.tā.no.devīḥ.suhavāḥ.śarma.yacchata/''. 12,45: devānām.patnī.aḥ.uśantyas.avantu.nah/ 12,45: prāvantu.nas.apatya.jananāya.ca.anna.saṃsananāya.ca/ 12,45: yāḥ.pārthivāso.yā.apām.api.vrate.karmani.tā.no.devī.aḥ.suhavāḥ.śarma.yacchantu.śaranam/ 12,45: tāsām.eṣā.aparā.bhavati/ 12,46: ``uta.gnā.vyantu.devapatnīr.indrāny.agnāyy.aśvinī.rāt/ 12,46: ā.rodasī.varunānī.śṛṇotu.vyantu.devīr.ya.ṛtur.janīnām/''. 12,46: api.ca.gnā.vyantu.deva.patnī.ah/ 12,46: indrānī.indrasya.patnī.agnāyī.agneḥ.patnī.aśvinī.aśvinoḥ.patnī/ 12,46: rāt.rājateh/ 12,46: rodasī.rudrasya.patnī/ 12,46: varunānī.ca.varuṇasya.patnī/ 12,46: vyantu.devī.aḥ.kāmayantām/ 12,46: ya.ṛtuḥ.kālo.jāyānām,.yaṛtuḥ.kālo.jāyānām/ 13,1: atha.imā.atistuti1p.ity.ācakṣate/ 13,1: api.vā.sampratyaya.eva.syāt.māhābhāgyād.devatāyāh/ 13,1: sas.agnim.eva.pratham.āha/ 13,1: ``tvam.agne.dyubhis.tvam.āśuśukṣanih''.iti.yathā.etasmin.sūkte/''.na.hi.tvadāre.nimisaś.caneśe''.iti.varuṇasya/ 13,1: atha.eṣā.indrasya/ 13,2: ``yad.dyāva.indra.te.śatam.śatam.bhūmīr.uta.syuh/ 13,2: na.tvā.vajrin.sahasram.sūryā.anu.na.jātam.asta.rodasī/''. 13,2: yadi.ta.indra.śatam.divaḥ.śatam.bhūmayaḥ.pratimānāni.syur.na.tvā.vajrin.sahasram.api.sūryā.na.dyāvā.pṛthivī.āv.apy.abhyaśnuvītām.iti/ 13,2: atha.eṣā.ādityasya/ 13,3: ``yad.udañco.vṛsākape.gṛham.indrājagantana/ 13,3: kvasya.pulvagho.mṛgaḥ.kam.agañjanayopano.viśvasmād.indra.uttarah/''. 13,3: ``yad.udañco.vṛkākapi8.gṛham.indra.ājagamatah,.kva.asya.pulvagho.mṛgah,.kva.sa.bahvādī.mṛgah/ 13,3: mṛgo.mārṣter.gati.karmaṇah/ 13,3: kam.agamad.deśam.jana.yopanah/ 13,3: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/ 13,3: atha.eṣā.āditya.raśmīnām/ 13,4: ``vi.hi.sotor.asṛkṣata.nendram.devam.amaṃsata/ 13,4: yatrāmadad.vṛsākapir.aryaḥ.pusteṣu.matsakhā.viśvasmād.indra.uttarah/''. 13,4: vyasṛkṣata.hi.prasavāya/ 13,4: na.ca.indram.devam.amaṃsata/ 13,4: yatra.amādyad.vṛsākapir.arya.īśvaraḥ.pusteṣu.posesu,.matsakhā.mama.sakhā.madana.sakhā/ 13,4: ye.naḥ.sakhāyas.taiḥ.saha.iti.vā/ 13,4: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/ 13,4: atha.eṣā.aśvinoh/ 13,5: ``sṛṇyeva.jarbharī.turpharītū.naitośeva.turpharī.parpharīkā/ 13,5: udanyajeva.jemanā.maderū.tā.me.jarāyv.ajaram.marāyu/'' 13,5: sṛṇī.eva.iti/ 13,5: dvividhā.sṛṇir.bhavati/ 13,5: bhartā.ca.hantā.ca/ 13,5: tathā.aśvinau.ca.api.bhartād/ 13,5: jarbharī.bhartād.ity.arthah/ 13,5: turpharītū.hantād/ 13,5: naitośeva.turpharī.parpharīkā/ 13,5: nitośasya.apatyam.naitośam/ 13,5: naitośā.iva.turpharī.kṣipra.hantād/ 13,5: udanyajeva.jemanā.maderū/ 13,5: udanyajā.iva.ity.udakaje.iva.ratna1d/ 13,5: sāmudre.cāndram.asi.iti.vā/ 13,5: jemana1d.jayamana1d/ 13,5: jemanā.maderū/ 13,5: tā.me.jarāyu.ajaram.marāyu/ 13,5: etat.jarāyujam.śarīram.śaradam.ajīrṇam/ 13,5: atha.eṣā.somasya/ 13,6: ``tarat.sa.mandī.dhāvati.dhārā.sutasya.andhasah/ 13,6: tarat.sa.mandī.dhāvati/''. 13,6: tarati.sa.pāpam.sarvam.mandī.yaḥ.stauti/ 13,6: dhāvati.gacchaty.ūrdhvām.gatim/ 13,6: dhārā.sutasya.andhasah/ 13,6: dhāraya.abhisutasya.somasya.mantra.pūtasya.vācā.stutasya/ 13,6: atha.eṣā.yajñasya/ 13,7: ``catvāri.śṛṇgā.trayo.asya.pādā.dve.śīrṣe.sapta.hastāso.asya/ 13,7: tridhā.baddho.vṛsabho.roravīti.maho.devo.martyān.ā.viveśa/''. 13,7: catvāri.śṛṇgā.iti.vedā.vā.eta.uktāh/ 13,7: trayas.asya.pādā.iti.savanāni.trīni/ 13,7: dve.śīrṣa1d.prāyanīya.udayanīya1d/ 13,7: sapta.hastāsaḥ.sapta.chandas1p/ 13,7: tridhā.baddhas.tredhā.baddho.mantra.brāhmaṇa.kalpair.vṛsabhas.roravīti/ 13,7: roravanam.asya.sanava.kramena.ṛc.bhir.yajus.bhiḥ.sāmabhir.yad.enam.ṛc.bhaiḥ.śaṃsanti.yajus.bhir.yajanti.sāmabhiḥ.stuvanti./ 13,7: maho.deva.ity.eṣa.hi.mahān.devo.yajñajño.martyām.āviveśa.iti/ 13,7: esa.hi.manuṣyān.āviśati.yajanāya/ 13,7: tasya.uttarā.bhūyase.nirvacanāya/ 13,8: ``svaryanto.nāpekṣanta.ā.dyām.rohanti.rodasī/ 13,8: yajñam.ye.viśvatodhāram.suvidvāṃso.vitenire/''. 13,8: svar.gacchanta.ījānā.vā.na.īkṣante/ 13,8: te'amum.eva.lokam.gatavantam.īkṣantam.iti/ 13,8: ā.dyām.rohanti.rodasī/ 13,8: yajñam.ye.viśvatodhāram.sarvatodhāram.suvidvāṃso.vitenira.iti/ 13,8: atha.eṣā.vācaḥ.pravalhitā.iva/ 13,8: ``catvāri.vākparimitā.padāni.tāni.vidur.brāhmaṇā.ye.manīsinah/ 13,8: guhā.trīni.nihitā.neṅgayanti.turīyam.vāco.manuṣyā.vadanti/''.(13,9) 13,8: catvāri.vācaḥ.parimitāni.padāni/ 13,8: tāni.vidur.brāhmaṇā.ye.medhāvinah/ 13,8: guhāyām.trīni.nihitāni.na.artham.vedayante/ 13,8: guhā.gūhates.turīyam.tvarateh/ 13,8: katamāni.tāni.catvāri.padāni/ 13,8: om.kāro.mahā.vyāhṛti1p.ca.ity.ārṣam/ 13,8: nāma.ākhyāta1d.ca.upasarga.nipātāś.ca.iti.vaiyākaraṇāh/ 13,8: mantraḥ.kalpo.brāhmaṇaṃś.caturthī.vyāvahārikī.iti.yājñikāh/ 13,8: rco.yajus1p.sāmāni.caturthī.vyāvahārikī.iti.nairuktāh/(13,9) 13,8: sarpānām.vāc.vayasām.kṣudrasya.sarīsṛpasya.caturthī.vyāvahārikī.ity.eke/ 13,8: paśusu.tūnaveṣu.mṛgeṣv.ātmani.ca.ity.ātma.pravādāh/ 13,8: atha.api.brāhmaṇam.bhavati/ 13,9: ``sā.vai.vāc.sṛṣṭā.caturdhā.vyabhavat/ 13,9: eṣv.eva.lokeṣu.trīni,.paśusu.turīyam/ 13,9: yā.pṛthivī7.sā.agni7.sā.rathantare/ 13,9: yāntarikṣe.sā.vāyu7.sā.vāmadevye/ 13,9: yā.divi.sā.āditye.sā.bṛhati.sā.stanayitnu7/ 13,10: atha.paśusu/ 13,10: tato.yā.vāc.atyaricyata.tām.brāhmaṇeṣv.adadhuh/ 13,10: tasmād.brāhmaṇā.ubhayīm.ācam.vadanti.yā.ca.devānām.yā.ca.manuṣyānām/''.iti/ 13,10: atha.eṣā.akṣarasya/ 13,10: ``ṛco.akṣare.parame.vyoman.yasmin.devā.adhi.viśve.niseduh/ 13,10: yas.tan.na.veda.kim.ṛcā.kariṣyati.ya.it.td.vidus.ta.ime.samāsate/''. 13,10: upadiśasi/ 13,10: katamat.tad.etad.akṣaram/ 13,10: om.ity.eṣā.vāc.iti.śākapūnih/ 13,10: ṛcaś.ca.hy.akṣare.parame.vyavane.dhīyante.nānā.devateṣu.ca.mantreṣu/ 13,10: ``etadd.ha.vā.etad.akṣaram.yat.sarvām.trayīm.vidyām.prati.prati/''..iti.ca.brāhmaṇam/ 13,11: āditya.iti.putraḥ.śākapūneh/ 13,11: esā.ṛc.bhavati.yad.enam.arcanti/ 13,11: pratyṛcaḥ.sarvāṇi.bhūtāni/ 13,11: tasya.yad.anyat.mantra5bhyas.tad.akṣaram.bhavati/ 13,11: raśmi1p'atra.devā.ucyante.ya.etasminn.adhinisannā.ity.adhidaivatam/ 13,11: atha.adhyātmam/ 13,11: śarīram.atra.ṛc.ucyate.yad.enena.arcanti/ 13,11: pratyṛcaḥ.sarvāṇi.indriyāni/ 13,11: tasya.yad.avināśi.dharma.tad.akṣaram.bhavati/ 13,11: indriyāny.atra.devā.ucyante.yāny.asminn.adhinisannāni.ity.ātma.pravādāh/ 13,12: akṣaram.na.kṣarati,.na.kṣīyate.vā.akṣayo.bhavati/ 13,12: vācas.akṣa.iti.vā/ 13,12: akṣo.yānasya.añjanāt/ 13,12: tat.prakṛti.itarad.vartana.sāmānyāt/ 13,12: ity.ayam.mantra.artha.cintā.abhyūhas.abhyūḷhah/ 13,12: api.śrutitas.api.tarkatah/ 13,12: na.tu.pṛthaktvena.mantrā.nirvaktavyāh/ 13,12: prakaraṇaśa.eva.tu.nirvaktavyāh/ 13,12: na.hy.eṣu.pratyakṣam.asty.anṛṣer.atapaso.vā/ 13,12: pārovaryavitsu.tu.khalu.veditṛsu.bhūyas.vidyaḥ.praśasyo.bhavati.ity.uktam.purastāt/ 13,12: manuṣyā.vā.ṛṣisu.utkrāmatsu.devān.abruvan/ 13,12: ko.na.ṛṣir.bhaviṣyati.iti/ 13,12: tebhya.etam.tarkam.ṛṣim.prāyacchan.mantra.artha.cintā.abhyūham.abhyūḷham/ 13,12: tasmād.yad.eva.kiṃca.anūcānas.ahyūhaty.ārṣam.tad.bhavati/ 13,13: ``hṛdā.tasteṣu.manaso.javeṣu.yad.brāhmaṇāḥ.samyajante.sakhāyah/ 13,13: atrāha.tvam.vi.jahur.vedyābhirohabrāhmaṇo.vi.caranty.u.tve/''. 13,13: hṛdā.tasteṣu.manasām.prajaveṣu.yad.brāhmaṇāḥ.samyajante.samāna.khyānā.ṛtvijah/ 13,13: atra.āha.tvam.vijahur.vedyābhir.veditavyābhiḥ.pravṛttibhih/ 13,13: oha.brahmāna.ūha.brahmānah/ 13,13: ūha.eṣām.brahma.iti.vā/ 13,13: sā.iyam.vidyā.śrutim.atibuddhih/ 13,13: tasyās.tapasā.pāram.īpsitavyam/ 13,13: tad.idam.āyur.icchatā.na.nirvaktavyam/ 13,13: tasmāt.chandas.su.śesā.upekṣitavyāh/ 13,13: atha.āgamas,.yām.yām.devatām.nirāha.tasyās.tasyās.tādbhāvyam.anubhavaty.anubhavati/ 14,1: vyākhyātam.daivatam,.yajña.aṅgaṃś.ca/ 14,1: atha.ata.ūrdha.mārga.gatim.vyākhyāsyāmah/ 14,1: ``sūrya.ātmā''.ity.uditasya.hi.karma.drastā/ 14,1: atha.etad.anupravadanti/ 14,1: atha.etam.mahāntam.ātmānam.eṣā.ṛc.arganaḥ.pravadanti/ 14,1: ``indram.mitram.varuṇam.agnim.āhuh''.iti/ 14,1: atha.eṣa.mahān.ātmā.ātma.jijñāsayā.ātmānam.provāca/ 14,1: ``agnir.asmi.janmanā.jātavedas1/''. 14,1: ``aham.asmi.prathamajāh''.ity.etābhyām/ 14,2: ``agnir.asmi.janmanā.jātavedā.ghṛtam.me.cakṣur.amṛtam.ma.āsan/ 14,2: arkas.tridhātū.rajaso.vimānas.ajasro.gharmo.havir.asmi.nāma/''.``.aham.asmi.prathamajā.ṛtasya.pūrvam.devebhyo.amṛtasya.nāma/ 14,2: yo.mā.dadāti.sa.id.eva.māvadaham.annam.annam.adantam.admi/''.iti/ 14,2: sa.ha.jñātvā.prādubabhūva/ 14,2: evam.tam.vyājahāra.ayam.tam.ātmānam.adhyātmajam.antikam.anyasmā.ācacakṣva.iti/ 14,3: ``apaśyam.gopām.anipadyamānam.ā.ca.parā.ca.pathibhiś.carantam/ 14,3: sa.sadhrīcīḥ.sa.visūcīr.vasāna.ā.varīvarti.bhuvaneṣv.antah/''. 14,3: ā.varīvarti.bhuvaneṣv.antari.iti/ 14,3: atha.eṣa.mahān.ātmā.sattva.lakṣaṇas.tat.param.tad.brahma.tat.satyam.tat.salilam.tad.avyaktam.tad.asparśam.tad.arūpam.tad.arasam.tad.agandham.tad.amṛtam.tat.śukram.tat.nistho.bhūta.ātmā/ 14,3: sā.eṣā.bhūta.prakṛtir.ity.eke/ 14,3: tat.kṣetram.tat.jñānāt.kṣetrajñam.anuprāpya.nirātmakam/ 14,3: atha.eṣa.mahān.ātmā.trividho.bhavati/ 14,3: sattvam.rajas.tamas.iti/ 14,3: sattvam.tu.madhye.viśuddham.tiṣṭhaty.abhitas.rajas.tamasī/ 14,3: rajas.iti.kāma.dvesas.tamas.ity.avijñātasya.viśuddhyato.vibhūtim.kurvataḥ.kṣetrajña.pṛthaktvāya.kalpate/ 14,3: paribhāti.liṅgo.mahān.ātmā.tamas.liṅgah/ 14,3: vidyā.prakāśa.liṅgas.tamas1/ 14,3: ai.niścaya.liṅga.ākāśah/ 14,4: ākāśa.gunaḥ.śabdah/ 14,4: ākāśād.vāyur.dvi.gunaḥ.sparśena/ 14,4: āvyor.jyotiṣ.tri.gunam.rūpena/ 14,4: jyotiṣa.āpaś.catur.gunā.rasena/ 14,4: adbhyaḥ.pṛthivī.pañca.gunā.gandhena/ 14,4: pṛthivī.ā.bhūta.grāma.sthāvara.jaṅgamāh/ 14,4: tad.etad.aharyuga.sahasram.jāgarti/ 14,4: tasya.ante.susupsyann.aṅgāni.pratyāharati/ 14,4: bhūta.grāmāḥ.pṛthivīm.apiyanti/ 14,4: āpo.jyotiṣam/ 14,4: jyotiṣ.vāyum/vāyur.ākāśam/ 14,4: ākāśo.manah/ 14,4: mano.vidyām/ 14,4: vidyā.mahāntam.ātmānam/ 14,4: mahān.ātmā.pratibhām/ 14,4: pratibhā.prakṛtim/ 14,4: sā.svapiti.yuga.sahasram.rātrih/ 14,4: tāv.etāv.ahorātrāv.ajasram.parivartete/ 14,4: sa.kālas.tad.etad.ahar.bhavati/ 14,4: yuga.sahasra.paryantam.ahar.yad.brahmano.viduh/ 14,4: rātrim.yuga.sahasra.antām.teahorātravido.janāh/ 14,4: iti/ 14,5: tam.parivartamānam.anyas.anupravartate/ 14,5: srastā.drastā.vibhakta.atimātras.aham.iti.gamyate/ 14,5: sa.mithyā.darśane'idam.pāvakam.mahā.bhūteṣu.cironu.ākāśād.vāyor.prānāḥ.cakṣus.ca.vaktāraṃś.ca.tejasas.adbhyaḥ.sneham.pṛthivī.ā.mūrtih/ 14,5: pārthivāṃs.tv.astau.gunān.vidyāt/ 14,5: trīn.mātatas.trīn.pitṛtah/ 14,5: asthi.snāyu.majjānaḥ.pitṛtah/ 14,5: tvac.māṃsa.śonitāni.mātṛtah/ 14,5: annam.pānam.ity.astau/ 14,5: sas.ayam.puruṣaḥ.sarva.mayaḥ.sarva.jñānas.api.klṛptah/ 14,6: sa.yady.anurudhyate.tad.bhavati/ 14,6: yadi.dharmas.anurudhyate.tad.devo.bhavati/ 14,6: yadi.jñānam.anurudhyate.tad.amṛto.bhavati/ 14,6: yadi.kāmam.anurudhyate.sañcyavate/ 14,6: imām.yonim.saṃdadhyāt/ 14,6: tad.idam.atra.matam/ 14,6: ślesmā.retasaḥ.sambhavati/ 14,6: ślesmano.rasah/ 14,6: rasāt.śonitam,.śonitāt.māṃsam,.māṃsāt.medas,.medasaḥ.snāvā,.snāvan5.asthīny.asthibhyo.majjā,.majjātas.retas1/ 14,6: tad.idam.yoni7.retas1.siktam.puruṣaḥ.sambhavati/ 14,6: śukra.atireke.pumān.bhavati,.śonita.atireke.strī.bhavati/ 14,6: dvābhyām.samena.napuṃsako.bhavati/ 14,6: śukrena.bhinnena.yamo.bhavati/ 14,6: śukra.śonita.samyogāt.mātṛ.pitṛ.samyogāt.ca/ 14,6: tat.katham.idam.śarīram.param.samyamyate/ 14,6: saumyo.bhavati/ 14,6: eka.rātra.usitam.kalalam.bhavati/ 14,6: pañca.rātrād.budbudāh/ 14,6: sapta.rātrāt.peśin1/ 14,6: dvisapta.rātrād.arubudah/ 14,6: pañcaviṃśati.rātra.svasthito.ghano.bhavati/ 14,6: māsa.mātrāt.kathino.bhavati/ 14,6: dvimāsa.abhyantare.śiras1.sampadyate/ 14,6: māsa.trayena.grīvā.vyādeśas,.māsa.catuskena.tvac.vyādeśah/ 14,6: pañcame.māse.nakha.roma.vyādeśah/ 14,6: sasthe.mukha.nāsika.akṣi/ 14,6: śrotraṃś.ca.sambhavati/ 14,6: saptame.calana.samarthas.bhavaty.astame.buddhi3.adhyavasyati/ 14,6: navame.sarva.aṅga.sampūrṇo.bhavati/ 14,6: ``mṛtaś.ca.aham.punar.jāto.jātaś.ca.aham.punar.mṛtah/ 14,6: nānā.yoni.sahasrāni.mayā.usitāni.yāni.vai/ 14,6: ``āhārā.vividhā.bhuktāḥ.pītā.nānā.vidhāḥ.stanāh/ 14,6: mātāp.vividhā.dṛṣṭāḥ.pitāp.suhṛdas.tathā/ 14,6: ``avān.mukhaḥ.pīdyamāno.jantuś.ca.eva.samanvitah/ 14,6: sāṃkhyam.yogam.samabhyasyet.puruṣam.vā.pañcaviṃśakam/''.iti/ 14,6: tataś.ca.daśame.māse.prajāyate/ 14,6: jātaś.ca.vāyunā.spṛṣṭo.na.smarati.janma.marana2d/ 14,6: ante.ca.śubha.aśubham.karma.etat.śarīrasya.prāmānyam/ 14,7: asta.uttaram.saṃdhi.śatam/ 14,7: astā.kapālam.śiras1.sampadyate/ 14,7: sodaśa.vapāpalāni/ 14,7: nava.snāyu.śatāni/ 14,7: sapta.śatam.puruṣasya.marmanām/ 14,7: ardha.catasras.romāni.koti.as,.hṛdayam.hy.asta.kapālāni,.dvādaśa.kapālāni.jihvā,.vṛsanauhy.asta.suparṇau/ 14,7: tathā.upastha.guda.pāyu/ 14,7: etat.mūtra.purīsam.kasmāt/ 14,7: āhāra.pāna.siktatvāt/ 14,7: anupacita.karmāṇāv.anyonyam.jāyete.iti/ 14,7: tam.vidyā.karmanī.samanvārebhete.pūrva.prajñā.ca/ 14,7: mahaty.ajñāna.tamasi.magno.jarā.marana.kṣudḥ.pipāsā.śoka.krodha.lobha.moha.mada.bhaya.matsara.harṣa.visāda.īrṣyā.asūyā.ātmakair.dvandvair.abhibhūyamānaḥ.sas.asmād.ārjavam.javī.bhāvānām.tat.nirmucyate/ 14,7: sas.asmāt.pāpān.mahā.bhūmikāvat.śarīrāt.nimesa.mātraiḥ.prakramya.prakṛtir.adhiparītya.taijasam.śarīram.kṛtvā.karmaṇas.anurūpam.phalam.anubhūya.tasya.saṅkṣaya3.punar.imam.lokam.pratipadyate/ 14,8: atha.ye.hiṃsām.āśritya.vidyām.utsṛjya.mahat.tapas.tepire.cirena.veda.uktāni.vā.karmāṇi.kurvanti.te.dhūmam.abhisambhavanti/ 14,8: dhūmād.rātrim,.rātrer.apakṣīyamāna.pakṣam/ 14,8: apakṣiyamāna.pakṣād.dakṣiṇa.ayanam,.dakṣiṇa.ayanāt.pitṛ.lokam,.pitṛ.lokāt.candramasam,.candramaso.vāyum,.vāyu5.vṛṣṭim,.vṛṣṭer.osadhi1p.ca.etat.bhūtvā.tasya.saṅkṣaye.punar.eva.imaṃl.lokam.pratipadyate/ 14,9: atha.ye.hiṃsām.utsṛjya.vidyām.āśritya.mahat.tapas.tepire.jñāna.uktāni.vā.karmāṇi.kurvanti.te'arcis.abhisambhavanty,.arcisas.ahar.ahar5.āpūryamāna.pakṣam.āpūryamāna.pakṣād.udak.ayanam.udak.ayanād.deva.lokam,.deva.lokād.ādityam.ādityād.vaidyutam,.vaidyutāt.mānasam/ 14,9: mānasaḥ.puruṣo.bhūtvā.brahma.lokam.abhisambhavanti/ 14,9: te.na.punar.āvartante/ 14,9: śistā.danda.śūkā.ya.idam.na.jānanti/ 14,9: tasmād.idam.veditavyam/ 14,9: atha.apy.āha/ 14,10: ``na.tam.vidātha.ya.imā.jajāna.anyad.yusmākam.antaram.babhūva/ 14,10: nīhārena.prāvṛtā.jalpyā.ca.su.tṛpa.uktha.śāsaś.caranti/''. 14,10: na.tam.vidyā3.viduso.yam.evam.vidvāṃso.vadanty.akṣaram.brahmanaspatim/ 14,10: anyadyusmākam.anyataram.anyad.eṣām.antaram.babhūva.iti/ 14,10: nīhārena.prāvṛtās.tamasā.jalpyā.ca.asu.tṛpa.ukha.śāsaḥ.prānam.sūryam.yat.patha.gāminaś.caranti/ 14,10: avidvāṃsaḥ.kṣetrajñam.anupravadanti/ 14,10: atha.aho.vidvāṃsaḥ.kṣetrajño.anukalpate/ 14,10: tasya.tapasā.sha.apramādam.ety.atha.aptavyo.bhavati/ 14,10: tena.asaṃtatam.icchet/ 14,10: tena.sakhyam.icchet/ 14,10: esa.hi.sakhā.śresthaḥ.saṃjānāti.bhūtam.bhavad.bhaviṣyad.iti/ 14,10: jñātā.kasmāt.jāyateh/ 14,10: sakhā.kasmāt.sakhyateh/ 14,10: saha.bhūta.indriyaiḥ.śerate/ 14,10: mahā.bhūtāni.sa.indriyāni.prajñā3.karma.kārayati.iti.vā/ 14,10: tasya.yad.āpaḥ.pratisthā/ 14,10: śīlam.upaśama.ātmā.brahma.iti.sa.brahma.bhūto.bhavati/ 14,10: sākṣi.mātro.vyavatiṣṭhate'abandho.jñāna.kṛtah/ 14,10: atha.ātmano.mahataḥ.prathamam.bhūta.nāmadheyāny.anukramiṣyāmah/ 14,11: haṃsah/ 14,11: gharmah/ 14,11: yajñah/ 14,11: venah/meghah/ 14,11: kṛmih/ 14,11: bhūmih/ 14,11: vibhuh/ 14,11: prabhuh/ 14,11: śambhuh/ 14,11: rābhuh/ 14,11: vardha.karmā/ 14,11: somah/ 14,11: bhūtam/ 14,11: bhuvanam/ 14,11: bhaviṣyat/ 14,11: āpah/ 14,11: mahat/ 14,11: vyoma/ 14,11: yaśas1/ 14,11: mahas1/ 14,11: svarṇīkam/ 14,11: smṛtīkam/ 14,11: svṛtīkam/ 14,11: satīkam/ 14,11: satīnam/ 14,11: gahanam/ 14,11: gabhīram/ 14,11: gahvaram/ 14,11: kam/ 14,11: annam/ 14,11: havis1/ 14,11: sadma/ 14,11: sadanam/ 14,11: ṛtam/ 14,11: yonih/ 14,11: ṛtasya.yonih/ 14,11: satyam/ 14,11: nīram/ 14,11: havis1/ 14,11: rayih/ 14,11: sat/ 14,11: pūrṇam/ 14,11: sarvam/ 14,11: akṣitam/ 14,11: barhis1/ 14,11: nāma/ 14,11: sarpis1/ 14,11: apas1/ 14,11: pavitram/ 14,11: amṛtam/ 14,11: induh/ 14,11: induh/ 14,11: hema/ 14,11: svar1/ 14,11: sargāh/ 14,11: śambaram/ 14,11: ambaram/ 14,11: viyat/ 14,11: vyoma/ 14,11: barbis1/ 14,11: dhanva/ 14,11: antarikṣam/ 14,11: ākāśam/ 14,11: āpah/ 14,11: pṛthivī/ 14,11: bhūh/ 14,11: svayambhūh/ 14,11: adhva/ 14,11: puskaram/ 14,11: sagaram/ 14,11: samudrah/ 14,11: tapas1/ 14,11: tejas1/ 14,11: sindhuh/ 14,11: arṇavah/ 14,11: nābhih/ 14,11: ūdhah/ 14,11: vrkṣah/ 14,11: tat/ 14,11: yat/ 14,11: kim/ 14,11: brahma/ 14,11: varenyam/ 14,11: haṃsah/ 14,11: ātmā/ 14,11: bhavanti/ 14,11: vadhanti/ 14,11: adhvānam/ 14,11: yad.vāhisthi.ā/ 14,11: śarīrāni/ 14,11: avyayaṃś.ca.saṃskrute/ 14,11: yajñah/ 14,11: ātmā/ 14,11: bhavati/yad.enam.tanvate/ 14,11: atha.etam.māhāntam.ātmānam.etāni.sūktāny.etā.ṛcas.anupravadanti/ 14,12: ``somaḥ.pavate.janitā.matīnām.janitā.divo.janitā.pṛthivī.āh/ 14,12: janitāgner.janitā.sūryasya.janitendrasya.janitota.visnoh/''. 14,12: somaḥ.pavate.janayitā.matīnām.janayitā.divo.janayitā.pṛthivier.janayitā.agner.janayitā.sūryasya.janayītā.indrasya.janayitā.uta.visnoh/ 14,12: somaḥ.pavate/ 14,12: somaḥ.sūryaḥ.prasavanāt.janitā.matīnām.prakāśa.karmaṇām.āditya.raśmīnām/ 14,12: divo.dyotana.karmaṇām.āditya.raśmīnām/ 14,12: pṛthivieḥ.prathana.karmaṇām.āditya.raśmīnām/ 14,12: agner.gati.karmaṇām.āditya.raśmīnām/ 14,12: sūryasya.svīkaraṇa.karmaṇām.āditya.raśmīnām/ 14,12: indrasya.aiśvarya.karmaṇām.āditya.raśmīnām/ 14,12: visnor.vyāpti.karmaṇām.āditya.raśmīnām/ 14,12: ity.adhidaivatam/ 14,12: atha.adhyātmam/ 14,12: soma.ātmā.py.etasmād.eva.idnriyānām.janitā.ity.arthah/ 14,12: api.vā.sarvābhir.vibhūtibhir.vibhūtata.ātmā/ 14,12: ity.ātma.gatim.ācaṣṭe/ 14,13: ``brahmā.devānām.padavīḥ.kavīnām.ṛṣir.viprānām.mahiso.mṛgānām/ 14,13: śyeno.gṛdhrānām.svadhitir.vanānām.somaḥ.pavitram.atyeti.rebhan/''. 14,13: brahmā.devānām.iti/ 14,13: esa.hi.brahmā.bhavati.devānām.devana.karmaṇām.āditya.raśmīnām/ 14,13: padavīḥ.kavīnām.iti/ 14,13: esa.hi.padam.vetti.kavīnām.kavīyamānānām.āditya.raśmīnām/ 14,13: ṛṣir.viprānām.iti/ 14,13: eṣa.hi.ṛṣino.bhavati.viprānām.vyāpana.karmāṇām.āditya.raśmīnām/ 14,13: mahiso.mṛgānām.iti/ 14,13: eṣa.hi.mahān.bhavati.mṛgānām.mārgana.karmaṇām.āditya.rasmīnām/ 14,13: śyeno.gṛdhrānām.iti/ 14,13: śyena.ādityo.bhavati.śyāyater.gati.karmaṇah/ 14,13: gṛdhra.ādityo.bhavati.gṛdhyateḥ.sthāna.karmaṇah/ 14,13: yata.etasmiṃs.tiṣṭhati/ 14,13: svadhitir.vanānām.iti/ 14,13: esha.hi.svayam.karmāṇy.ādityo.dhatte.vanānām.vanana.karmaṇām.āditya.raśmīnām/ 14,13: somaḥ.pavitram.atyeti.rebhann.iti/ 14,13: esha.hi.pavitram.raśmīnām.atyeti.stūyamānah/ 14,13: esa.eva.etat.sarvam.akṣaram/ 14,13: ity.adhidaivatam/ 14,13: atha.adhyātmam/ 14,13: brahmā.devānām.iti/ 14,13: ayam.api.brahmā.bhavati.devānām.devana.karmaṇām.indriyānām/ 14,13: padavīḥ.kavīnām.iti/ 14,13: ayam.api.padam.vetti.kavīnām.kavīyamānānām.indriyānām/ 14,13: ṛṣir.viprānām.iti/ 14,13: ayam.apy.ṛṣino.bhavati.viprānāma.vyāpana.karmaṇām.indriyānām/ 14,13: mahiso.mṛgānām.iti/ 14,13: ayam.api.mahān.bhavati.mṛgānām.mārgana.karmaṇām.indriyānām/ 14,13: śyeno.gṛdhrānām.iti/ 14,13: śyena.ātmā.bhavati.śyāyater.jñāna.karmaṇah/ 14,13: gṛdhrāni.indriyāni,.gṛdhyater.jñāna.karmaṇo.yata.etasmiṃs.tiṣṭhati/ 14,13: svadhitir.vanānām.iti/ 14,13: ayam.api.svayam.karmāṇy.ātmani.dhatte.vanānām.vanana.karmaṇām.indriyānām/ 14,13: somaḥ.pavitram.atyeti.rebhann.iti/ 14,13: ayam.api.pavitram.indriyāny.atyeti/ 14,13: stūyamānas.ayam.eva.etat.sarvam.anubhavati/ 14,13: ātma.gatim.ācaṣṭe/ 14,14: ``tisro.vāca.īrayati.pra.vahnir.ṛtasya.dhītim.brahmaṇo.manīṣām/ 14,14: gāvo.yanti.gopatim.pṛcchamānāḥ.somam.yanti.matayo.vāvaśānāh/(ṛV.10,97,34)'' 14,14: vahnir.ādityo.bhavati/ 14,14: sa.tisro.vācaḥ.prerayaty.ṛco.yajūṃṣi.sāmāni/ 14,14: ṛtasya.ādityasya.karmāṇi.brahmaṇo.matāni/ 14,14: eṣa.eva.etat.sarvam.akṣaram/ 14,14: ity.adhidaivatam/ 14,14: atha.adhyātmam/ 14,14: vahnir.ātmā.bhavati/ 14,14: sa.tirso.vāca.īrayati.prerayati.vidyāmatibuddhimatām/ 14,14: ṛtasya.ātmanaḥ.karmāṇi.brahmaṇo.matāni/ 14,14: ayam.eva.etat.sarvam.anubhavati/ 14,14: ātmagatim.ācaṣṭe/ 14,15: ``somam.gāvo.dhenavo.vāvaśānāḥ.somam.viprā.matibhiḥ.pṛcchamānāh/ 14,15: somaḥ.sutaḥ.pūyate.ajyamānaḥ.some.arkāstriṣṭubhiḥ.sam.navante/(ṛV.9,97,35)'' 14,15: eta.eva.somam.gāvo.dhenavo.raśmayo.vāvaśyamānāḥ.kāmayamānā.ādityam.yanti/ 14,15: evam.eva.somam.viprā.raśmayo.matibhiḥ.pṛcchamanāḥ.kāmayamānā.ādityam.yanti/ 14,15: evam.eva.somaḥ.sutaḥ.pūyate.ajyamānah/ 14,15: etam.eva.arkāś.ca.triṣṭubhaś.ca.samnavante/ 14,15: tata.etasminn.āditya.ekam.bhavanti/ 14,15: ity.adhidaivatam/ 14,15: atha.adhyātmam/ 14,15: eta.eva.somam.gāvo.dhenava.indriyāṇi.vā.avaśyamānāni.kāmayamānāny.ātmānam.yanti/ 14,15: evam.eva.somam.viprā.indriyāṇi.matibhiḥ.pṛcchamānāni.kāmayamānāny.ātmānam.yanti/ 14,15: evam.eva.somaḥ.sutaḥ.pūyate.ajyamānah/ 14,15: imam.evātmā.ca.sapta.ṛṣayaś.ca.samnavante/ 14,15: tāni.imāny.etasminn.ātmany.ekam.bhavanti/ 14,15: ity.ātmagatim.ācaṣṭe/ 14,16: ``akrān.samudraḥ.prathame.vidharman.janayan.prajā.bhuvanasya.rājā/ 14,16: vṛṣā.pavitre.adhi.sāno.avye.bṛhat.somo..vāvṛdhe.suvāna.induh/(ṛV.9,97,40)'' 14,16: atyakramīt.samudra.ādityaḥ.parame.vyavane.varṣakarmaṇā.janayan.prajā.bhuvanasya.rājā.sarvasya.rājā/ 14,16: vṛṣā.pavitre.adhi.sāno.avye.bṛhat.somo.vāvṛdhe.suvāna.induh/ 14,16: ity.adhidaivatam/ 14,16: atha.adhyātmam/ 14,16: atyakramīt.samudra.ātmā.parame.vyavane.jñānakarmaṇā.janayan.prajā.bhuvanasya.rājā.sarvasya.rājā/ 14,16: vṛṣā.pavitre.adhi.sāno.avye.mahat.somo.vāvṛdhe.suvāna.induh/ 14,16: ity.ātmagatim.ācaṣṭe/ 14,17: ``mahattat.somo.mahiṣaścakārāpām.yadgarbho.avṛṇīta.devān/ 14,17: adadhād.indre.pavamāna.ojo.ajanayat.sūrye.jyotir.induh/(ṛV.9,97,41)'' 14,17: mahat.tat.somo.mahiṣaścakārāpām.yadgarbho.avṛṇīta/ 14,17: devānām.ādhipatyam.adadhād.indre.pavamāna.ojo.ajanayat.sūrye.jyotir.indur.ādityah/ 14,17: indur.ātmā/ 14,18: ``vidhum.dadrāṇam.samane.bahūnām.yuvānam.santam.palito.jagāra/ 14,18: devasya.paśya.kāvyam.mahitvādyā.mamāra.sa.hyaḥ.samāna/(ṛV.10,55,5)'' 14,18: vidhum.vidhamana.śīlam.dadrāṇam.damanaśīlam.yuvānaṃś.candramasam.palita.ādityo.girati/ 14,18: sadyo.ṃriyate.sa.divā.samuditā/ 14,18: ity.adhidaivatam/ 14,18: atha.adhyātmam/ 14,18: vidhum.vidhamana.śīlam.dadrāṇam.damana.śīlam.yuvānam.mahāntam.palita.ātmā.girati/ 14,18: rātrau.ṃriyate/ 14,18: rātriḥ.samuditā/ 14,18: ity.ātmagatim.ācaṣṭe/ 14,19: ``sākaṃjānām.saptathamāhurekajam.ṣaḷidyamā.ṛṣayo.devajā.iti/ 14,19: teṣām.iṣṭāni.vihitāni.dhāmaśaḥ.sthātre.rejante.vikṛtāni.rūpaśah/(ṛV.1,164,15)'' 14,19: sahajātānām.ṣaṇṇām.ṛṣīṇām.ādityaḥ.saptamah/ 14,19: teṣām.iṣṭāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāani.vā.natāni.vā.adbhiḥ.saha.sammodante/ 14,19: yatraitāni.sapta.ṛṣīṇāni.jyotīṃṣi.tebhyaḥ.para.ādityah/ 14,19: tāny.etasminn.ekam.bhavanti/ 14,19: ity.adhidaivatam/ 14,19: atha.adhyātmam/ 14,19: sahajātānām.ṣaṇṇām.indriyāṇām.ātmā.saptamah/ 14,19: teṣām.iṣṭāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāni.vā.natāni.vā.annena.saha.sammodante/ 14,19: yatra.imāni.sapta.ṛṣīṇāni.indriyāṇi/ 14,19: ebhyaḥ.para.ātmā/ 14,19: tāny.etasminn.ekam.bhavanti/ 14,19: ety.ātmagatim.ācaṣṭe/ 14,20: ``striyaḥ.satīs.tām.u.me.puṃsa.āhuḥ.paśyad.akṣaṇvān.na.vi.cetad.andhah/ 14,20: kavir.yaḥ.putraḥ.sa.īmā.ciketa.yas.tā.vijānāt.sa.pituṣ.pitā.asat/(ṛV.1,164,16)'' 14,20: striya.eva.etāḥ.śabda.sparśa.rūpa.rasa.gandha.hāriṇyah/ 14,20: tā.amum.puṃśabdena.nirāhāraḥ.prāṇa.iti.paśyan.kaṣṭān.na.vijānāty.andhah/ 14,20: kavir.yaḥ.putraḥ.sa.imā.jānāti/ 14,20: yaḥ.sa.imā.jānāti.sa.pituṣ.pitāsat/ 14,20: ity.ātmagatim.ācaṣṭe/ 14,21: ``saptārdha.garbhā.bhuvanasya.reto.viṣṇos.tiṣṭhanti.pradiśā.vidharmaṇi/ 14,21: te.dhītibhir.manasā.te.vipaścitaḥ.paribhuvaḥ.pari.bhavanti.viśvatah/(ṛV.1,164,36)'' 14,21: sapta.etān.ādityaraśmīn.ayam.ādityo.girati.madhyasthāna.ūrdhva.śabdah/ 14,21: yāny.asmiṃs.tiṣṭhanti.tāni.dhītibhiś.ca.manasā.ca.viparyayanti/ 14,21: paribhuvaḥ.paribhavanti.sarvāṇi.karmāṇi.varṣakarmaṇā/ 14,21: ity.adhidaivatam/ 14,21: atha.adhyātmam/ 14,21: sapta.imāni.indriyāṇy.ayam.ātmā.girati.madhyasthāna.ūrdhvaśabdah/ 14,21: yāny.asmiṃs.tiṣṭhanti.tāni.dhītibhiś.ca.manasā.ca.viparyayanti/ 14,21: paribhuvaḥ.paribhavanti.sarvāṇi.indriyāṇi.jñānakarmaṇā/ 14,21: ity.ātmagatim.ācaṣṭe/ 14,22: ``na.vi.jānāmi.yadi.vedam.asmi.naṇyaḥ.samnaddho.manasā.carāmi/ 14,22: yadā.māgan.prathamajā.ṛtasya.ād.id.vāco.aśnuve.bhāgam.asyāh/(ṛV.1,164,37)'' 14,22: na.vijānāmi.yadi.vedam.asmi/ 14,22: niṇyaḥ.prasamnaddho.manasā.carāmi/ 14,22: na.hi.vijānan.buddhim.ataḥ.puṣṭiḥ.putraḥ.parivedayante.ayam.ādityo.ayam.ātmā/ 14,23: ``apān.prān.etisvadhayā.gṛbhīto.amartyo.martyenā.sayonih/ 14,23: tā.śaśvantā.viṣūcīnā.viyantā.nya.nyaṃś.cikyur.na.ni.cikyur.anyam/(ṛV.1,164,38)'' 14,23: apāñcayati.prāñcayati.svadhayā.gṛbhīto.amartya.ādityo.martyena.candramasā.saha/ 14,23: tau.śaśvad.gāminau.viśva.gāminau.bahugāminau.vā/ 14,23: paśyaty.ādityam.na.candramasam/ 14,23: ity.adhidaivatam/ 14,23: atha.adhyātmam/ 14,23: apāñcayati.prāñcayati.svadhayā.gṛbhīto.amartya.ātmā.martyena.manasā.saha/ 14,23: tau.śaśvad.gāminauviśva.gāminau.bahugāminau.vā/ 14,23: paśyaty.ātmānam.na.manah/ 14,23: ity.ātmagatim.ācaṣṭe/ 14,24: ``tad.id.āsa.bhuvaneṣu.jyeṣṭham.yato.jajña.ugras.tveṣanṛmnṇah/ 14,24: sadyo.jajñāno.ni.riṇāti.śatrūn.anu.yam.viśve.madanty.ūmāh/(ṛV.10,120,1)'' 14,24: tad.bhavati.bhūteṣu.bhuvaneṣu.jyeṣṭham.ādityam.yato.jajña.ugras.tveṣa.nṛmṇo.dīptinṛmṇah/ 14,24: sadyo.jajñāno.niriṇāti.śatrūn.iti/ 14,24: niriṇātiḥ.prītikarmā.dīprikarmā.vā.anumadanti.yam.viśva.ūmāh/ 14,24: ity.adhidaivatam/ 14,24: atha.adhyātmam/ 14,24: tad.bhavati.bhūteṣu.bhuvaneṣu.jyeṣṭham.avyaktam.yato.jāyata.ugras.tveṣa.nṛmṇo.jñānanṛmṇah/ 14,24: sadyo.jajñāno.niriṇāti.śatrūn.iti/ 14,24: niriṇātiḥ.prītikarmā.dīptikarmā.vā/ 14,24: anumadanti.yam.sarva.ūmāh/ 14,24: ity.ātmagatim.ācaṣṭe/ 14,25: ``ko.adya.yuṅkte.dhuri.gā.ṛtasya.śimīvato.bhāmino.durhṛṇāyūn/ 14,25: āsann.iṣūn.hṛtsv.aso.mayobhūn.ya.eṣām.bhṛtyām.ṛṇadhat.sa.jīvāt/(ṛV.1,84,16)'' 14,25: ka.ādityo.dhuri.gā.yuṅkte.raśmīn.karmavato.bhānumato.durādharṣān.asūnyasunavanti.iṣūniṣuṇanvanti.mayobhūni.sukhabhūni/ 14,25: ya.imam.sambhṛtam.veda.katham.sa.jīvati/ 14,25: ity.adhidaivatam/ 14,25: atha.adhyātmam/ 14,25: ka.ātmā.dhuri.gā.yuṅkta.indriyāṇi.karmavanti.bhānumanti.durādharṣān.asūnyasunavanti.iṣūniṣuṇavanti.mayobhūni.sukhabhūni/ 14,25: ya.imāni.sambhṛtāni.veda.ciram.sa.jīvati/ 14,25: ity.ātmagatim.ācaṣṭe/ 14,26: ``ka.īṣate.tujyate.ko.bibhāya.ko.maṃsate.santam.indram.ko.anti/ 14,26: kas.tokāya.ka.ibhāya.uta.rāye.adhi.bravat.tanve.ko.janāya/(ṛV.1,84,17)'' 14,26: ka.eva.gacchati.ko.dadāti.ko.bibheti.ko.maṃsate.santam.indram/ 14,26: kas.tokāya.apatyāya.mahate.ca.no.raṇāya.ramaṇīyāya.darśanīyāya/ 14,27: ``ko.agnim.īṝe.haviṣā.ghṛtena.srucā.yajātā.ṛtubhir.dhruvebhih/ 14,27: kasmai.devā.ā.vahān.āśu.homa.ko.maṃsate.vīti.hotraḥ.sudevah/(ṛV.1,84,18)'' 14,27: ka.ādityam.pūjayati.haviṣā.ca.ghṛtena.ca.srucā.yajātā.ṛtubhir.dhruvobhir.iti/ 14,27: kasmai.devā.āvahān.āśu.homa.arthān/ 14,27: ko.maṃsate.vītihotraḥ.sudevaḥ.kalyāṇa.devah/ 14,27: ity.adhidaivatam/ 14,27: atha.adhyātmam/ 14,27: ka.ātmāanam.pūjayati.haviṣā.ca.ghṛtena.ca.srucā.yajātā.ṛtubhir.dhruvebhir.iti/ 14,27: kasmai.devā.āvahān.āśu.homa.arthān/ 14,27: ko.maṃsate.vītihotraḥ.suprajñaḥ.kalyāṇaprajñah/ 14,27: ity.ātmagatim.ācaṣṭe/ 14,28: ``tvam.aṅga.pra.śaṃsiṣo.devaḥ.śaviṣṭha.martyam/ 14,28: na.tvad.anyo.maghavann.asti.marḍitā.indra.bravīmi.te.vacah/(ṛV.1,84,19)'' 14,28: tvam.aṅga.praśaṃsīr.devaḥ.śaviṣṭha.martyam/ 14,28: na.tvad.anyo.asti.maghavan.pātā.vā.pālayitā.vā.jetā.vā.sukhayitā.vā/ 14,28: indra.bravāmi.te.vaca.iti.stutisamyuktam/ 14,29: ``haṃsaḥ.śuciṣad.vasur.antarikṣasad.hotā.vediṣad.atithir.duroṇasat/ 14,29: nṛṣad.varasad.ṛtasad.vyomasad.abjā.gojā.ṛtajā.adrijā.ṛtam/(ṛV.4,40,5)'' 14,29: haṃsa.iti/ 14,29: haṃsāḥ.sūryaraśmayah/ 14,29: parama.ātmā.param.jyotih/ 14,29: pṛthivī.vyāptā.iti/ 14,29: vyāptam.sarvam.vyāptam.vananakarmaṇān.abhyāsena.āditya.maṇḍalena.iti/ 14,29: tyayati.iti.loko.tyayati.iti/ 14,29: haṃsayan.tyayati.iti/ 14,29: haṃsāḥ.paramahaṃsāh/ 14,29: parama.ātmā.sūrya.raśmibhiḥ.prabhūtagabhīravasati.iti/ 14,29: tribhir.vasati.iti.vā/ 14,29: raśmir.vasati.iti.vā/ 14,29: vahnir.vasati.iti.vā.suvarṇaretāḥ.pūṣā.garbhā.ribheti.ribhantā.vanakuṛilāni.kuṛantā.ribhantā.antarikṣā.caratpathāntarikṣā.carad.iti.divi.bhuvi.gamanam.vā.subhānuḥ.suprabhūto.hotā.ādityasya.gatā.bhavanty.atithir.duroṇasat.sarve.duroṇasad.dravam.sarve.rasā.vikarṣayati/ 14,29: raśmir.vikarṣayati/ 14,29: vahnir.vikarṣayati/ 14,29: vananam.bhavati/ 14,29: aśvagojā.adrigojā.dharitrigojāḥ.sarve.gojā.ṛtajā.bahuśabdā.bhavanti/ 14,29: nigamo.nigamavyati.bhavanty.eṣa.nirvacanāya/ 14,30: ``dvā.suparṇā.sayujā.sakhāyā.samānam.vṛkṣam.pariṣasvajāte/ 14,30: tayor.anyaḥ.pippalam.svādv.atty.anaśnann.anyo.abhi.cākaśīti/(ṛV.1,164,20)'' 14,30: dvau.dvau.pratiṣṭhitau.sukṛtau.dharmakartārau/ 14,30: duṣkṛtam.pāpam.parisārakam.ity.ācakṣate/ 14,30: suparṇā.sayujā.sakhāya.ity.ātmānam.durātmānam.parama.ātmānam.pratyuttiṣṭhati/ 14,30: śarīra.eva.taj.jāyate/ 14,30: vṛkṣam.rakṣa.śarīram.vṛkṣam.pakṣau.pratiṣṭhāpayati/ 14,30: tayor.anyad.bhuktvā.annam.anaśnann.anyām.sarūpatām.salokatām.aśnute.ya.evam.vidvāan/ 14,30: anaśnann.anyo.abhicākaśīti/ 14,30: ity.ātmagatim.ācaṣṭe/ 14,31: ``ā.yāhīndra.pathibhir.īḷitebhir.yajñam.imam.no.bhāgadheyam.juṣasva/ 14,31: tṛptām.jahurmātulasyeva.yoṣā.bhāgaste.paitṛṣvaseyī.vapām.iva/'' 14,31: āgamiṣyanti.śakro.devatāstāstribhir.tīrthebhiḥ.śakrapratarair.īḷitebhis.tribhis.tīrthair.yajñam.imam.no.yajña.bhāgam.agnīṣoma.bhāgāv.indro.juṣasva/ 14,31: tṛptām.evam.mātulayogakanyābhāgam.sartṛkeva.sā.yā.devatās.tās.tatsthāne.śakram.nidarśanam/ 14,32: ``vipram.viprāso.avase.devam.martāsa.ūtaye/ 14,32: agnim.gīrbhir.havāmahe/(ṛV.8,11,6)'' 14,32: vipram.viprāso.avase.viduh/ 14,32: veda.vindater.veditavyam/ 14,32: vimalaśarīreṇa.vāyunā/ 14,32: vipras.tu.hṛtpadmanilayasthitam.akārasaṃhitam.ukāram.pūrayen.makāranilayam.gatam.vipram.prāṇeṣu.bindusiktam.vikasitam.vahnitejahprabham.kanakapadmeṣv.amṛtaśarīram.amṛtajātasthitam.amṛtavācām.ṛtamukhe.vadanti/ 14,32: agnim.gīrbhir.havāmahe/ 14,32: agnim.sambodhayet.``agniḥ.sarvā.devatāh''.iti/ 14,32: tasya.uttarā.bhūyase.nirvacanāya/ 14,33: ``jātavedase.sunavāma.somam.arātīyato.ni.dahāti.vedah/ 14,33: sa.naḥ.parṣad.ati.durgāṇi.viśvā.nāvā.iva.sindhum.duritā.aty.agnih/(ṛV.1,99,1) 14,33: jātavedasa.iti/ 14,33: jātam.idam.sarvam.sacarācaram.sthity.utpattipralayanyāyenācchāya.sunavāma.somam.iti.prasavena.abhiṣavāya.somam.rājānam.amṛtam.arātīyato.yajña.artham.iti.smo.niścaye.nidahāti.dahati.bhasmīkaroti.somo.dadad.ity.arthah/ 14,33: sa.naḥ.parṣadati.durgāṇi.durgamanāni.sthānāni.nāveva.sindhum.yathā.kaścit.karṇadhāro.nāveva.sindhoḥ.syandanān.nadīm.jaladurgām.mahākūlām.tārayati.duritāty.agnir.iti.duritāni.tārayati/ 14,33: tasya.eṣā.aparā.bhavati/ 14,34: ``idam.te.anyābhir.asamānam.adbhir.yāḥ.kāś.ca.sindhum.pra.vahanti.nadyah/ 14,34: sarpo.jīrṇām.iva.tvacam.jahāti.pāpam.saśirasko.bhyupetya/'' 14,34: idam.te.anyābhir.asamānābhir.yāḥ.kāś.ca.sindhum.patim.kṛtvā.nadyo.vahanti/ 14,34: sarpo.jīrṇām.iva.sarpas.tvacam.tyajati/ 14,34: pāpam.tyajanti/ 14,34: āpa.āpnoteh/ 14,34: tāsām.eṣā.bhavati/ 14,35: ``tryambakam.yajāmahe.sugandhim.puṣṭivardhanam/ 14,35: urvārukam.iva.bandhanān.mṛtyor.mukṣīya.māmṛtāt/(ṛV.7,59,12)'' 14,35: tryambako.rudras.tam.tryambakam.yajāmahe.sugandhim/ 14,35: sugandhim.suṣṭhugandhim/ 14,35: puṣṭivardhanam.puṣṭikārakam.iva/ 14,35: urvārukam.iva.phalam.bandhanād.ārodhanān.mṛtyoḥ.sakāśān.muñcasva.mām/ 14,35: kasmād.iti/ 14,35: eṣām.itareṣāparā.bhavati/ 14,36: ``śatam.jīva.śarado.vardhamānaḥ.śatam.hemantān.śatam.u.vasantān/ 14,36: śatam.indrāgnī.savitā.bṛhaspatiḥ.śatāyuṣā.haviṣemam.punarduh/(ṛV.10,161,4)'' 14,36: śatam.jīva.śarado.vardhamāna.ity.api.nigamo.bhavati/ 14,36: śatam.iti.śatam.dīrgham.āyuh/ 14,36: maruta.enā.vardhayanti/ 14,36: śatam.enam.eva.śata.ātmeva.śatātmānam.bhavati/ 14,36: śatam.anantam.bhavati/ 14,36: śatam.aiśvaryam.bhavati/ 14,36: śatam.iti.śatam.dīrgham.āyuh/ 14,37: ``mā.te.rādhāṃsi.mā.ta.ūtayo.vaso.asmān.kadācanā.dabhan/ 14,37: viśvā.ca.na.upa.mimīhi.mānuṣa.vasūni.carṣaṇibhya.ā/(ṛV.1,84,20)'' 14,37: mā.ca.te.dhāmāni.mā.ca.te.kadā.ca.naḥ.sariṣuh/ 14,37: sarvāṇi.prajñānāny.upamānāya.manuṣyahitah/ 14,37: ayam.ādityo.ayam.ātmā/ 14,37: atha.etad.anupravadanti/ 14,37: atha.etam.mahāntam.ātmānam.eṣā.ṛggaṇaḥ.pravadati.vaiśvakarmaṇe/ 14,37: ``devānām.nu.vayam.jānā'' 14,37: ``na.asad.āsīn.na.u.sad.āsīt.tadānīm''.iti.ca/ 14,37: sā.eṣā.ātmajijñāsā/ 14,37: saiṣā.sarvabhūtajijñāsā/ 14,37: brahmaṇaḥ.sāriṣṭam.sarūpatām.salokatām.gamayati.ya.evam.veda/ 14,37: namo.brahmaṇe/ 14,37: namo.mahate.bhūtāya/ 14,37: namaḥ.pāraskarāya/ 14,37: namo.yāskāya/ 14,37: brahma.śuklamasīya/ 14,37: brahma.śuklamasīya/