MSuAv [1] (GBM 1451.8) // punar api mahārāja yan mayā anuttarāṃ samyaksaṃbodhiṃ prārthayatā satva hitaṃ (GBM 1550.1) kṛtaṃ tac chrūyatāṃ. MSuAv [2] bhūtapūrvaṃ mahārāja r ājā babhūva mahāsudarśano nāma saptabhi ratnaiḥ samanvāgataḥ catasṛbhiś ca mānuṣikābhi riddhibhiḥ. katamaiḥ saptabhi ratnaiḥ, tadyathā (GBM 1550.2) cakraratnena hastiratnenāśvaratnena maṇi ratnena strīratnena gṛhapatiratnena pariṇāyakaratnena saptamena. katamābhiś catasṛbhiḥ mānuṣikābhi riddhibhiḥ samanvāgata, rā jā (GBM 1550.3) mahārāja mahāsudarśano dīrghā yur abhūc cirasthitikaḥ. sa caturaśītiṃ varṣasahasrāṇi kumārakrīḍāyāṃ krīḍitavāṃ, caturaśītiṃ varṣasahasrāṇi yauvarājyaṃ kāri tavāṃ, (GBM 1550.4) caturaśītiṃ varṣasahasrāṇi ma hārājyaṃ kāritavāṃ, caturaśītiṃ varṣasahasrāṇi rājarṣibrahmacaryam acārṣīd. yan mahārāja rājā mahā sudarśano (GBM 1550.5) dīrghāyur abhūc cirasthitikaś caturaśī t i ṃ varṣasahasrāṇi yāvad rājarṣibrahmacaryam acārṣī, iyaṃ rājño mahāsudarśanasya riddhir ity ucyate. MSuAv [3] punar aparaṃ mahā rāja (GBM 1550.6) rājā mahāsudarśano 'bhirūpo 'bhūd darśanīyaḥ prāsādikaḥ atikrāntaś ca mānuṣaṃ varṇam asaṃprāptaś ca divyaṃ varṇaṃ. yan mahārāja rājā mahāsudarśano 'bhirūpo 'bhūd darśanīyaḥ (GBM 1550.7) prāsādikaḥ atikrāntaś ca mānu ṣa ṃ varṇam asaṃprāptaś ca divyaṃ varṇaṃ, iyaṃ rājño mahāsudarśanasya riddhir ity ucyate. // MSuAv [4] punar aparaṃ mahārāja rājā mahāsudarśano 'lpābā dho (GBM 1550.8) 'bhūd arogajātīyaḥ sa mapācanyā grahaṇyā samanvāgato nātyuṣṇayā nātiśītayā avyābādhayā ṛtusukhayā yayāsyāśitapītakhāditāsvāditāni samyak su khena (GBM 1551.1) paripākaṃ gacchanti yan ma hārāja rājā mahāsudarśano 'lpābādho 'bhūd arogajātīyaḥ pūrvavad, iyaṃ rājño mahāsudarśanasya riddhir ity ucyate. // MSuAv [5] punar aparaṃ mahārāja rājā mahāsudarśano naigamajānapadānāṃ priyaś cābhūn manāpaś ca (GBM 1551.2) tadyathā putrāṇāṃ pitā. rājño 'pi ma hāsudarśanasya naigamajānapadā priyaś cābhūvan manaāpaś ca tadyathā pituḥ putrāḥ. eko 'yaṃ mahārāja samayo rājā mahāsudarśana (GBM 1551.3) udyānabhūmiṃ niryān sārathim āma ntrayate. śanais tāvat sārathe mandamandaṃ rathaṃ preraya yāvad ahaṃ ciracirā naigamajānapadā ṃ drakṣyāmi (sic; Matsumura prakṣyāmi). naigamajānapadā api sārathi m (GBM 1551.4) āmantrayante. śanais tāvat sārathe manda mandaṃ rathaṃ preraya yāvad vayaṃ ciracirā devaṃ drakṣyāmaḥ (sic; Matsumura prakṣyāmaḥ). yan mahārāja rājā mahāsudarśano naigamajānapadānāṃ priya ś (GBM 1551.5) cābhūn manāpaś ca tadyathā putrāṇāṃ pitā rājño 'pi mahāsudarśanasya naigamajānapadāḥ priyaś cābhū va n manāpaś ca tadyathā pituḥ (sic; Matsumura om.) putrā, iyaṃ rajño mahāsu darśanasya (GBM 1551.6) riddhir ity ucyate. MSuAv [6] athāpare ṇa samayena naigamajānapadāḥ prabhūtaṃ hiraṇyasuvarṇam ādāya maṇiratnaṃ kaṃbalaratnaṃ ca, yena rājā mahāsudarśanas te nopasaṃkrāntā (GBM 1551.7) upasaṃkramya rājānaṃ ma hāsudarśanam idam avocan. idam asmābhir devam uddiśya prabhūtaṃ hiraṇyasuvarṇaṃ maṇiratnam ānītaṃ kaṃbalaratnaṃ ca. tad devaḥ pra tigṛhṇātv (GBM 1551.8) anukaṃpām upādāya. alaṃ grāma ṇyaḥ saṃvidyante me idam evaṃrūpaṃ dhanajātam ity uktvā nādhivāsayati. dvir api trir api naigamajānapadā rājānaṃ mahāsudarśana m (GBM 1552.1) idam avocan. idam asmābhir devam uddi śya prabhūtaṃ hiraṇyasuvarṇam ānītaṃ maṇiratnaṃ kaṃbalaratnaṃ ca. tad devaḥ pratigṛhṇātv anukaṃpām upādāya. dvir api trir api rājā mahāsudarśano naigamajānapadān idam avo cat. (GBM 1552.4) alaṃ grāmaṇyaḥ saṃvidyante me i dam evaṃrūpaṃ dhanajātam ity uktvā nādhivāsayati. atha naigamajānapadānām etad abhavan. nāsmākaṃ pratirūpaṃ syād yad a smābhir (GBM 1552.5) devam uddiśya prabhūtaṃ hiraṇ yasuvarṇam ānīta ṃ maṇiratnaṃ kaṃbalaratnaṃ ca, yad vayaṃ punar apy ādāya svakasvakāni niveśanāni prakrāmema, yan nu va yaṃ (GBM 1552.6) rājño mahāsudarśanasya p urastān mahāntaṃ hiraṇyasuvarṇasya rāśim ākīrya maṇiratnaṃ kaṃbalaratnaṃ caikānte upanikṣipya etat te deva dhanajātam ity uktvā nirape kṣāḥ (GBM 1552.7) prakrāmema. iti naigamajā napadā rājño mahāsudarśanasya purastān mahāntaṃ hiraṇyasuvarṇasya rāśim ākīrya maṇiratnaṃ kaṃbalaratnaṃ caikānte upanikṣipya etat te (GBM 1552.8) deva dhanajā tam ity uktvā nirapekṣāḥ prakrāntāḥ. MSuAv [7] atha rājño mahāsudarśanasyaitad abhavat*. saṃpannaṃ me dhanajātaṃ dharmeṇa nādharmeṇa. yanv ahaṃ dharmyaṃ prāsādaṃ (GBM 1553.1) māpayeyam. aśrauṣuś ca turaśīti koṭṭarājasahasrāṇi rājā mahāsudarśana udyukto dharmyaṃ prāsāda ṃ māpayitum. iti śrutvā ca punar yena rājā mahāsudarśanaḥ teno pasaṃkrāntā. (GBM 1553.2) upasaṃkramya rā jānaṃ mahāsudarśanam idam avocaṃ. alpotsuko devo bhavatu dharmyāt prāsādād. vayaṃ devasya dharmyaṃ prāsāda ṃ māpayiṣyāmo. 'laṃ (sic; Matsumura lpaṃ) grāmaṇyaḥ (GBM 1553.3) saṃvidyante me idam evaṃrūpaṃ dha najātaṃ ity uktvā nādhivāsayati. dvir api trir api caturaśītiṃ koṭṭarājasahasrāṇi rājānaṃ mahāsudarśanam idam avocaṃ. alpotsu ko (GBM 1553.4) devo bhavatu dharmyāt prāsādā d. va yaṃ devasya dharmyaṃ prāsādaṃ māpayiṣyāmo. dvir api trir api rājā mahāsudarśana ś caturaśītiṃ koṭṭarājasahasrāṇi-m-ida m (GBM 1553.5) avocat. alaṃ grāmaṇyaḥ saṃvidyante me i dam evaṃrūpaṃ dhanajātam ity uktvā nādhivāsayati. MSuAv [8] atha tad eke koṭṭarājānā ṃ rājño mahāsudarśanasya pādayor nipa tya, (GBM 1553.6) eke bāhū pragṛhya, eke cīvara karṇake pragṛhya , eke yena rājā mahāsudarśanas tenāṃjaliṃ praṇamayya rājānaṃ mahāsudarśanam idam avocan*. alpotsuko devo bhava tu (GBM 1553.7) dharmyāt prāsādād. vayaṃ devasya dha rmyaṃ prāsāda ṃ māpayiṣyāmo. 'dhivāsayati rājā mahāsudarśanaś caturaśīti koṭṭarājasahasrāṇāṃ tūṣṇīṃbhāvena. MSuAv [9] atha caturaśī ti (GBM 1553.8) koṭṭarājasahasrāṇi rājño mahāsudarśanasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā svakasvakāni vijitāni gatvā prabhūtaṃ hiraṇyasuvarṇam ādāya ekaikaṃ (GBM 1554.1) ca ratnastaṃbhaṃ yena rājā mahāsu darśanas tenopasaṃkrāntā, upasaṃkramya rājānaṃ mahāsudarśanam idam avocan*. kutra vayaṃ devasya dharmyaṃ prāsādaṃ māpayiṣyāmaḥ (GBM 1554.2) kiyantaṃ vā. tena hi yūyaṃ grāma ṇyaḥ pūrveṇa kuśāvatyāṃ dharmyaṃ prāsādaṃ māpayataḥ yojanam āyāmena yojanaṃ vistāreṇa. evaṃ deveti caturaśīti koṭṭarā jasahasrāṇi (GBM 1554.3) rājño mahāsudarśana sya pratiśrutya pūrveṇa kuśāvatyāṃ dharmyaṃ prāsādaṃ māpayanti yojanam āyāmena yojanaṃ vistāreṇa. MSuAv [10.1] dharmye mahārāja prā sāde (GBM 1554.4) caturvidhāḥ prācīnā māpit ā abhūvaṃ suvarṇamayā rupyamayā vaiḍūryamayā sphaṭikamayāḥ. MSuAv [10.2] dharm y e prāsāde caturvidhā nyāsā nyastā (sic; Matsumura nyaktā) abhūvaṃ suvarṇama yā (GBM 1554.5) rupyamayā vaiḍūryamayā sphaṭika mayāḥ. MSuAv [10.3] dharmye prāsāde caturvidhā staṃbhā ucchṛtā abhūvaṃ suvarṇamayā rupyamayā vaiḍūryamayā sphaṭikamayāḥ. suvarṇa mayasya (GBM 1554.6) staṃbhasya ru pyamayaḥ kuṃbhakaḥ tṛkaṭakaḥ śīrṣako gosārako māpito 'bhūd. rupyamayasya suvarṇamayo. vaiḍūryamayasya sphaṭikamayaḥ. sphaṭikamaya sya (GBM 1554.7) staṃbhasya vaiḍū ryamayaḥ kuṃbhakaḥ tṛkaṭaka ḥ śīrṣako gosārako māpito 'bhū d . MSuAv [10.4] dharmye prāsāde caturvidhā avasaṃgā māpitā abhūvan* sauvarṇamayā ru pyamayā (GBM 1554.8) vaiḍūryamayā sphaṭ ikamayā. MSuAv [1O.5] dharmye prāsāde caturvidhā annāgrā māpitā abhūvaṃ suvarṇamayā rupyamayā vaiḍūryamayā sphaṭikamayā. MSuAv [10.6] dharmye prāsāde (GBM 1555.1) caturvidhā baladharaṇyā mā pitā abhūvaṃ suvarṇamayyo rupyamayyaḥ vaiḍūryamayyo sphaṭikamayyaḥ. MSuAv [lO.7] dharm y e prāsāde caturvidhā niryūhā māpitā abhūvan* suvarṇamayāni (GBM 1555.2) rupyamayāni vaiḍūryamayāṇi sphaṭikamayāni. MSuAv [10.8] dharmyaḥ prāsādaś caturvidhaiḥ phalakaiḥ cchanno 'bhūt* suvarṇamayai rupyamayaiḥ vaiḍūryamayaiḥ sphaṭikamayaiḥ. MSuAv [10.9] dharm y e prāsāde (GBM 1555.3) caturvidhāni sopānāni mā pitāny abhūvan* suvarṇamayāni rupyamayāni vaiḍūryamayāni sphaṭikamayāni. MSuAv [10.10] dharmyaḥ prāsādaḥ caturvidhābhir vedikābhiḥ parikṣipto 'bhū t (GBM 1555.4) suvarṇamayībhi rupyamayībhi vai ḍūryamayībhi sphaṭikamayībhiḥ. suvarṇamayyā vedikāyāḥ rupyamayaḥ ālaṃbanam adhiṣṭhānaṃ sūcako māpito 'bhūt*. ru pyamayyā (GBM 1555.5) suvarṇamayaḥ, vaiḍūryama yyā sphaṭikamayaḥ, sphaṭikamayyā vaiḍūryamaya-m-ālaṃbanam adhiṣṭhānaṃ sūcako māpito 'bhūt*. MSuAv [10.11] dharm y e prāsāde caturvi dhāni (GBM 1555.6) kūṭāgārāṇi māpitāni abhū van* suvarṇamayāni rupyamayāni vaiḍūryamayāni sphaṭikamayāni. su varṇamaye kūṭāgāre rupyamayaḥ paryaṃka sthāpito 'bhūt* (GBM 1555.7) paṭṭikāstṛto goṇikāstṛtas tūli kāstṛtaḥ citṛkāstṛto vyahatikāstṛtaḥ palalikāstṛtaḥ kāliṃgaprāvārapratyāstaraṇaḥ sottarocchadapaṭaḥ ubhayatopa hitalohitopadhānaḥ. (GBM 1555.8) rupyama ye suvarṇamayaḥ, vaiḍūryamaye sphaṭikamayaḥ, sphaṭikamaye mahārāja kūṭāgāre vaiḍūryamayaḥ paryaṅkaḥ sthāpito 'bhūt paṭṭi kāstṛto (GBM 1556.1) goṇikāstṛtas tūlikāstṛ taḥ citrikāstṛtaḥ vyahatikāstṛto palalikāstṛtaḥ kāliṃgaprāvārapratyās t araṇaḥ sottarocchadapaṭa ubhayatopahita lohitopadhānaḥ. (GBM 1556.2) MSuAv [10.12] suvarṇamayasya kūṭāgārasya purastād rupyamayas tālo māpito 'bhūt suvarṇamayena patreṇa puṣpeṇa phalena. rupyamayasya suvarṇamayo, (GBM 1556.3) vaiḍūryamayasya sphaṭikamayaḥ, spha ṭ i kamayasya kūṭāgārasya purastād vaiḍūryamayaḥ tālo māpito 'bhūt sphaṭikamayena patreṇa puṣpeṇa phalena. MSuAv [10.13] teṣāṃ khalu (GBM 1556.4) tālānāṃ vāyunā īryamāṇānā ṃ a yam evaṃrūpo manojñaḥ śabdo niścarati. tadyathā paṃcāṃ gi kasya tūryasya kuśalena puruṣeṇa samyaksupravādi tasya. (GBM 1556.5) MSuAv [10.14] dharmyaḥ prāsādaḥ kanakavālukāstṛto 'bhūc candanavāripariṣikto hemajālāvanaddho suvarṇakaṅkaṇikāvṛtaḥ. MSuAv [11] atha caturaśītiḥ koṭṭarāja sahasrāṇi (GBM 1556.6) sarvajātakṛtaniṣṭhi taṃ dharmyaṃ prasādaṃ viditvā dharmyasya prāsādasya purastā d dharmyāṃ puṣkariṇīṃ māpayanti yojanam āyāmena yojanaṃ vistāreṇa. dha rmyā (GBM 1556.7) puṣkariṇī caturvidhā bhir iṣṭakābhiś citābhūt suvarṇamayībhiḥ rupyamayībhi vaiḍūryamayībhiḥ sphaṭikamayībhiḥ. dharmyāyaṃ puṣkariṇyāṃ caturvidhāni sopānā ni (GBM 1556.8) māpitāny abhūvan suvarṇamayāni rupyamayāni vaiḍūryamayāni sphaṭikamayāni. dharmyā puṣkariṇīś caturvidhābhir vedikābhiḥ parikṣiptābhūt* suvarṇamayībhi (GBM 1557.1) rupyamayībhi vaiḍūryama yībhiḥ sphaṭikamayībhiḥ. suvarṇamayyā mahārāja vedikāyā rupyamayam ālaṃbanam adhiṣṭhānaṃ sūcako māpito 'bhūt*. rupyamayyāḥ suvarṇa mayaṃ, (GBM 1557.2) vaiḍūryamayyāḥ spha ṭikamayaṃ, sphaṭikamayyāḥ vaiḍūryamayam ālaṃbanam adhiṣṭhānaṃ sūcako māpito 'bhūt*. dharmyāṃ puṣkariṇyāṃ vividhāni jalajāni mālyāni ro pitāny (GBM 1557.3) abhūvan tadyathotpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ saugandhikaṃ mṛdugandhikaṃ sarvartukaṃ sarvakālikaṃ anāvṛtaṃ sarvajanasya. dharmyāyā mahārāja puṣkariṇyā ubhaya tīre (GBM 1557.4) vividhāni sthalajāni mālyāni ro pitāny abhūvan* tadyathā atimuktaś caṃpaka pāṭalā vārṣikā mallikā navamālikā sumanā yūthikā dhānuṣkārī sa rvartukaṃ (GBM 1557.5) sarvakālikam anāvṛtaṃ sarvajanasya. dharmyā puṣkariṇī kanakavālukāstṛtābhūc candanavāriṣiktā hemajālāvanatā suvarṇakaṃkaṇikāvṛtā. MSuAv [12] atha catura śīti (GBM 1557.6) koṭṭarājasahasrāṇi sarva jātakṛtaniṣṭhitāṃ dharmyāṃ puṣkariṇīṃ viditvā dharmyāyāḥ puṣkariṇyā purastād dharmyaṃ tālavanaṃ māpayanti yojanam āyāme na (GBM 1557.7) yojanaṃ vistāreṇa. dharmye mahā rāja tālavane caturvidhās tālā māpitā abhūvan* suvarṇamayā rupyamayā vaiḍūryamayā sphaṭikamayā. suvarṇamaya sya (GBM 1557.8) tālasya rupyamayaṃ patraṃ puṣpaṃ phalaṃ māpitam abhūd. rupyamayasya suvarṇamayaṃ, vaiḍūryamayasya sphaṭikamayaṃ, sphaṭikamayasya vaiḍūryamayaṃ patraṃ puṣpaṃ pha laṃ (GBM 1558.1) māpitam abhūt. teṣāṃ khal u tālānāṃ vāyunā īryamanānām ayaṃ evaṃrūpo manojñaḥ śabdo niścarati. tadyathā paṃcāṃgikasya tūryasya kuśalena pu ruṣeṇa (GBM 1558.2) samyaksupravādita sya. dharmyaṃ tālavanaṃ caturvidhābhir vedikābhiḥ parikṣiptam abhūt suvarṇamayībhi rupyamayībhiḥ vaiḍūryamayībhiḥ sphaṭikamayībhiḥ. suvarṇa mayyā (GBM 1558.3) vedikāyā rupyama yam ālaṃbanam adhiṣṭhānaṃ sūcako māpito 'bhūt*. rupyamayyā suvarṇamayaṃ, vaiḍūryamayyā sphaṭikamayaṃ, sphaṭikamayyā vaiḍūryamayam ā laṃbanam (GBM 1558.4) adhiṣṭhānaṃ sūcako māpito 'bhūt*. dharmyaṃ tālavanaṃ kanakavālukāstṛtam abhūc candanavāripariṣiktaṃ hemajālāvanataṃ suvarṇakaṃkaṇikāvṛ tam. (GBM 1558.5) MSuAv [13.1] atha caturaśīti koṭ ṭ a rājasahasrāṇi sarvajātakṛtaniṣṭhitaṃ dharmyaṃ prāsādaṃ dharmyāṃ puṣkariṇīṃ dharmyaṃ tālavanaṃ viditvā yena rājā ma hāsudarśanas (GBM 1558.6) tenopasaṃkrāntāny. upasaṃkramya rājānaṃ mahāsudarśanam idam avocan*. sarvajātakṛtaniṣṭhito devasya dharmyaḥ prāsādo dharmyā puṣkariṇī (GBM 1558.7) dharmyaṃ tālava na ṃ . yasyedānīṃ devaḥ kālaṃ manyate. atha rājño mahā sudarśanasyaitad abhavan. na mama pratirūpaṃ syād yad aham evam eva tatprathamato dharmyaṃ prāsādam a dhi ni vase ya ṃ . (GBM 1558.8) yanv ahaṃ ye me vijite sādhurūpasaṃmatāḥ śramaṇabrāhmaṇāḥ prativasanti te tāṃ dharmye prāsāde bhojayitvā pratyekapratyekaṃ navena duṣya yugenā cchadayeyam. (GBM 1559.1) MSuAv [13.2] atha rājā mahāsudarśano ye 'sya vijite sādhurūpasaṃmatāḥ śrāmaṇabrāhmaṇāḥ prativasanti tāṃ dharmye prāsāde bhojayitvā pratyeka pratyekaṃ (GBM 1559.2) na vena duṣyayugenācchādayati. atha rājño mahāsudarśanasyaitad abhavan. na mama pratirūpaṃ syād yad ahaṃ dharmye prāsāde paṃcabhiḥ kāmaguṇais sa marpitaḥ (GBM 1559.3) samanva ṃgībhūtaḥ krīḍeyaṃ rameyaṃ paricārayeyaṃ. yanv ahaṃ dharmyaṃ prāsādaṃ abhiruhy'; ekena puruṣeṇopasthāyakena rājarṣibrahmacaryaṃ careyaṃ. (GBM 1559.4) atha rājā mahāsu darśano dharmyaṃ prāsādam abhiruhy'; ekena puruṣeṇopasthāyakena rājarṣibrahmacaryam acārṣīd. MSuAv [14] atha rājā mahāsudarśana ḥ su varṇamayaṃ (GBM 1559.5) kūṭāgāraṃ prav iśya rupyamaye paryaṃke paryaṃke na niṣadya viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ (GBM 1559.6) prītisukhaṃ prathamaṃ dhyāna m upasaṃpadya viharati. rupyamayā paryaṃkād avatīrya suvarṇamayāt kūṭāgārān niṣkramya rupyamayaṃ kūṭāgāraṃ praviśya suvarṇamaye (GBM 1559.7) paryaṃke paryaṃkena niṣadya viviktaṃ kāmair yāvat prathamaṃ dhyānam upasaṃpadya viharati. suvarṇamayāt paryaṃkād avatīrya rupyamayāt kūṭāgārān niṣkramya vaiḍū ryamayaṃ (GBM 1559.8) kūṭāgāraṃ pravi śya sphaṭikamaye paryaṃke paryaṃkena niṣadya viviktaṃ kāmair yāvat prathamaṃ dhyānam upasaṃpadya viharati. sphaṭikamayāt paryaṃkā d avatīrya (GBM 1560.1) vaiḍūryamayāt kū ṭāgāran niṣkramya sphaṭikamayaṃ kūṭāgāraṃ praviśya vaiḍūryamaye paryaṃke paryaṃkena niṣadya viviktaṃ kāmair yāvat prathamaṃ dhyānam upasaṃ padya (GBM 1560.2) viharati. MSuAv [15] atha cat uraśīti strīsahasrāṇi yena strīratnaṃ tenopasaṃkrāntā upasaṃkramya strīratnam idam avocan*. yat khalu devi jānīthā, ciradṛṣṭo 'smābhi r (GBM 1560.3) devaḥ, paritṛṣitāḥ smo deva sya darśanena, icchāmo vayaṃ devaṃ draṣṭuṃ. tena hi yūyaṃ bhaginyaḥ āgamayata yāvad ahaṃ pariṇāyakaratnam avalokayāmi. a tha (GBM 1560.4) strīratnaṃ pariṇāyaka ratnaṃ dūtena prakrośyedam avocat*. yat khalu senāpate jānīyāc, ciradṛṣṭo 'smābhir deva, paritṛṣitā smo devasya darśane na, (GBM 1560.5) icchāmo vayaṃ de va ṃ draṣṭuṃ. tena hi yūyaṃ bhaginyaḥ sarvā pītālaṃkārā bhavata pītavastrā pītamālyābharaṇānulepanā pītaparivārā. yā vad (GBM 1560.6) ahaṃ catu raś ī tiṃ koṭṭarājasahasrāṇi sannipātayāmi, caturaśītiṃ nāgasahasrāṇy upoṣadhanāgarājapramukhāni, caturaśītim a śvasa hasrāṇi (GBM 1560.7) vālāhāśvarājapramukhāni, caturaśīti rathasahasrāṇi nandīghoṣarathapramukhāni. tathā bhavatv iti tāḥ śriyaḥ pratiśrutya (GBM 1560.8) striyaḥ sarvāḥ pī tālaṃkārābhūvaṃ pītavastrāḥ pītamālyābharaṇānulepanāḥ pītaparivārāḥ. atha pariṇāyakaratnaṃ caturaśītiṃ koṭṭarājasaha srāṇi (GBM 1561.1) sannipā tya, caturaśīti nāgasahasrāṇi poṣadhanāgarājapramukhāni, caturaśītiṃ aśvasahasrāṇi vālā hā śvarājapramukhāni, caturaśītiṃ ratha sahasrāṇi (GBM 1561.2) nandīghoṣarathapramukhāni sannipātya, strīratnaṃ nandīghoṣarathe āropya, avaśiṣṭā striyaḥ pratyekapratyekaratheṣv āropya, kuśāvatyā niṣkra mya, (GBM 1561.3) yena dharmyaḥ prā sādas tenopasaṃkrāntāḥ. tena khalu samayena dharmyasya prāsādasyādhastād uccaśabdamahāśabdo mahājanakāyasya ca nirghoṣo 'bhud. MSuAv [16] aśrauṣī d (GBM 1561.4) rājā mahāsudarśa no dharmyasya prāsādasyādhastād uccaśabdamahāśabdo mahājanakāyasya ca nirghoṣo 'bhūc. chrutva ca punar upasthāyakaṃ puruṣam āma ntrayate. (GBM 1561.5) kim etad bhoḥ puruṣa dharmyasya prāsādasyādhastād uccaśabdamahāśabdo mahājanakāyasya ca nirghoṣaḥ. etāni deva caturaśītiṃ strīsaha srāṇi (GBM 1561.6) strīratnapramukhā ni dharmyasya prāsādasyādhastāt tiṣṭhanti devaṃ draṣṭukāmāni, caturaśītiḥ koṭṭarājasahasrāṇi pariṇāyakaratnapramukhāni, (GBM 1561.7) caturaśīti nāga sahasrāṇy upoṣadhanāgarājapramukhāni, caturaśītim aśvasahasrāṇi vālāhāśvarājapramukhāni, caturaśītiṃ ratha sahasrāṇi (GBM 1561.8) nandīghoṣa rathapramukhāni dharmyasya prāsādasyādhastāt tiṣṭhanti. atha rājā mahāsudarśana upasthāyakaṃ puruṣam āmantrayate. tena hi tvaṃ bhoḥ (GBM 1562.1) puruṣa dharmyasya prāsāda syādhastāt sauvarṇaṃ bhadrāsanaṃ prajñapaya, yatrāhaṃ niṣadya mahājanakāyam ape k ṣyāmy. evaṃ devety upasthāyakaḥ puruṣo rājño mahā sudarśanasya (GBM 1562.2) pratiśrutya dharmyasya prāsādasyādhastāt sauvarṇaṃ bhadrāsanaṃ prajñapya yena rājā mahāsudarśanas tenopasaṃkrāntaḥ. upasaṃkramya rājānaṃ mahāsu darśanam (GBM 1562.3) idam avocat. p rajñaptaṃ devasya dharmyasya prāsādasyādhastāt sauvarṇaṃ bhadrāsanaṃ. yasyedānīṃ devaḥ kālaṃ manyate. MSuAv [17] adrākṣīd rājā mahāsudarśano dha rmyāt (GBM 1562.4) prāsādād avatā r a n* (sic; Matsumura: dha(rmasya prāsādasyādhastā)t ) sarvās tāḥ striyaḥ pītālaṃkārāḥ pītavastrāḥ pītamālyābharaṇānulepanāḥ pītaparivārāḥ. dṛṣṭvā ca punar asyaita d (GBM 1562.5) abhavat. atirañja nīyo batāyaṃ mātṛgrāma iti viditvā indriyāṇy utkṣipaty. adrākṣī strīratnaṃ rājānaṃ mahāsudarśanam indriyāṇy utkṣi pantaṃ (GBM 1562.6) dṛṣṭvā punar asyā etad abhavad. yathā khalu devo 'smākaṃ dṛṣṭvā indriyāṇy utkṣipati. mā haiva devo 'smābhir anarthiko bhaviṣyatīti. atha rājā ma hāsudarśa no (GBM 1562.7) dharmyāt prāsādād avatīrya sauvarṇe bhadrāsane niṣaṇṇo. 'tha strīratnaṃ yena rajā mahāsudarśanas tenopasaṃkrāntam. upasaṃkramya rājño (GBM 1562.8) mahāsudarśa nasya pādayor nipatya rājānaṃ mahā sudarśanam idam avocat*. etāni devasya caturaśītiḥ strīsahasrāṇi, yatra devac chandaṃ janayatv apekṣāṃ karotu de vo (GBM 1563.1) jīvite. caturaśīti koṭṭarājasahasrāṇi pariṇāyakaratnapramukhāni, caturaśīti nāgasahasrāṇy upoṣadhanāgarājapramukhāni, catu raśītim (GBM 1563.2) aśva sahasrāṇi vālāhāśvarājapramukhāni, caturaśītiṃ rathasahasrāṇi nandīghoṣarathapramukhāni, caturaśītin nagarasahasrāṇi kuśāva tīrājadhānīpra mukhāni, (GBM 1563.3) atra devac chandaṃ janayatv apekṣāṃ karotu devo jīvite. pūrve ca tvaṃ māṃ bhagini mitravattayā samudācarasi sā tvam etarhi sapatnavatta yā. (GBM 1563.4) MSuAv [18] atha strīratna ṃ rājñā mahāsudarśanena bhaginivādena samudācaritaṃ prārodīd, aśrūṇi pravartayaty, evaṃ cāha. yathā khalu devo 'smākaṃ (GBM 1563.5) bhaginivādena samu dācarati na cirā devāsmākaṃ devena sārdhaṃ nānābhāvo bhaviṣyati vinābhāvo viprayogo visaṃyogaḥ. atha strīratnaṃ cī vareṇāśrūṇi (GBM 1563.6) pramṛ jya [O. von Hinüber, "Die Bestimmung der Schulzugehörigkeit buddhistischer Texte nach sprachlichen Kriterien", Zur Schulzugehörigkeit von Werken der Hīnayāna-Literatur (Symposium zur Buddhismusforschung, III,1), ed. H. Bechert, Göttingen 1985 (AAWG, 149), Erster Teil, pp. 73, Anm. 46: puṃ jya] rājño mahāsudarśanasya pādayor nipatya rājānaṃ mahāsudarśanam idam avocat*. yathā kathaṃ pūrve vayaṃ devaṃ mitravattayā samudāca rāmas (GBM 1563.7) tathā vayam etarhi samudācarāmo na sapatnavattayā. ehi tvaṃ bhaginy, evaṃ vada. alpakaṃ deva jīvitaṃ manuṣyāṇāṃ. gamanīyaḥ saṃparāyaḥ, karta vyaṃ (GBM 1563.8) kuśalaṃ, caritavyaṃ bra hmacaryaṃ. nāsti jātasyāmaraṇaṃ. so 'pi deva kṣaṇalavamuhūrto na prajñāyate yatra devasya sarveṇa sarvaṃ śarīranikṣepo bha viṣyati. (GBM 1564.1) yo devasya ca turaśītiṣu strīsahasreṣu cchando vā rāgo vā sneho vā prema vā ālayo vā niyantir adhyavasānaṃ vā taṃ devaḥ prajahātu nirapekṣo (GBM 1564.2) devo bhavatu jīvite. y o devasya caturaśītiṣu ko ṭ ṭarājasahasreṣu pariṇāyakaratnapramukheṣu, caturaśītiṣu nāgasahasreṣūpoṣa dhanāgarājapramu kh e ṣu, (GBM 1564.3) caturaśītiṣu-r-aśvasahasreṣu vālāhāśvarājapramukheṣu, caturaśītiṣu rathasahasreṣu nandīghoṣarathapramukheṣu, ca turaśītiṣu (GBM 1564.4) nagarasa hasreṣu kuśāvatīrājadhānīpramukheṣu cchando vā rāgo vā sneho vā prema vā ālayo vā niyantir adhyavasānaṃ (GBM 1564.5) vā taṃ devaḥ parija hātu nirapekṣo devo bhavatu jīvite. evaṃ hi tvaṃ bhagini mitravattayā samudācara mā sapatnavattayā. MSuAv [19] idānīṃ vayaṃ de vaṃ (GBM 1564.6) mitravatta yā samudacarāmo, na sapatnavattayā. alpakaṃ deva jīvitaṃ manuṣyāṇāṃ gamanīyaḥ sāṃparāyaḥ, kartavyaṃ kuśalaṃ, caritavyaṃ brahmacaryaṃ. (GBM 1564.7) nāsti jāta syāmaraṇaṃ so 'pi deva kṣaṇalavamuhūrto na prajñāyate yatra devasya sarveṇa sarvaṃ śarīranikṣepo bhaviṣyati. yo devasya caturaśīti ṣu (GBM 1564.8) strīsaha sreṣu cchando vā rāgo vā sneho vā prema vā ālayo vā niyantir adhyavasānaṃ vā taṃ devaḥ prajahātu nirapekṣo devo bhavatu jīvite. (GBM 1565.1) yo deva sya caturaśītiṣu koṭṭarājasahasreṣu pariṇāyakaratnapramukheṣu, caturaśītiṣu nāgasahasreṣu upoṣadhanāgarājapramukheṣu, catu raśītiṣv (GBM 1565.2) aśvasa hasreṣu vālāhāśvarājapramukheṣu, caturaśītiṣu rathasahasreṣu nandīghoṣarathapramukheṣu, caturaśītiṣu nagarasahasreṣu kuśāvatīrājadhā nīpramukheṣu (GBM 1565.3) c chando va rāgo vā sneho vā prema vā ālayo vā niyantir adhyavasānaṃ vā taṃ devaḥ prajahātu nirapekṣo devo bhavatu jīvite. MSuAv [20] atha rājā mahāsudarśa naḥ (GBM 1565.4) strīratnenānenāvavā dena codito dharmyaṃ prāsādam abhiruhya suvarṇamayaṃ kūṭāgāraṃ praviśya rupyamaye paryaṃke paryaṃkena niṣadya maitrīsahagate na (GBM 1565.5) cittenāvaireṇāsa patnenāvyābādhena vipulena mahadgatenāpramāṇena subhāvitenaikāṃ diśam adhimucya spharitvopasaṃpadya viharati. (GBM 1565.6) tathā dvitīyāṃ tathā tṛtī yāṃ tathā caturthīm ity ūrdhvam adhas tiryak sarvaśas sarvam imaṃ lokaṃ maitrīsahagatena cittenāvaireṇāsapatnenāvyābādhena (GBM 1565.7) vipulena mahadgate nāpramāṇena subhāviten aikāṃ diśam adhimucya spharitvopasaṃpadya viharati. rupyamayāt paryaṃkād avatīrya suvarṇamayāt kūṭāgārān niṣkramya rupya mayaṃ (GBM 1565.8) kūṭāgāraṃ pravi śya suvarṇamaye paryaṃke paryaṃkena niṣadya karuṇāsahagatena cittenāvaireṇa yāvad adhimucya spharitvopasaṃpadya viharati. (GBM 1566.1) suvarṇamayāt paryaṃkā d avatīrya rupyamayāt kūṭāgārān niṣkramya vaiḍūryamayaṃ kūṭāgāraṃ praviśya sphaṭikamaye paryaṃke paryaṃkena niṣadya muditāsahagatena ci ttena (GBM 1566.2) yāvad adhimucya spharitvopasaṃpadya viharati. sphaṭikamayāt paryaṃkād avatīrya vaiḍūryamayāt kūṭāgarān niṣkramya sphaṭikamayaṃ kūṭāgāraṃ praviśya vaiḍū ryamaye (GBM 1566.3) paryaṃke paryaṃ kena niṣadyopekṣāsahagatena cittena yāvad adhimucya spharitvopasaṃpadya viharati. MSuAv [21] atha rājā mahāsudarśanaś caturo brahmāṃ (GBM 1566.4) vihārāṃ bhāvayitvā kā meṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyām upapanno. rājño mahāsudarśanasyeyam (sic; Matsumura -nasyenaṃ) evaṃ (GBM 1566.5) anubhūtā maraṇān t i kī vedanā, tadyathā balavataḥ puruṣasya subhojanaṃ bhuktavato muhūrtaṃ syād bhaktaklamaḥ. MSuAv [22] yāvac ca mahārāja kuśinagarī, yā vac (GBM 1566.6) ca nadī hira ṇyavatī, yāvac ca yamakasālavanaṃ, yāvac ca mallānā ṃ mukuṭabandhanacaityam atrāntarā dvādaśa yojanāni sāmantakena yatra tathāgatasya ṣaṭkṛtvaḥ (GBM 1566.7) śarīranik ṣ e po 'bhūt sa ca rājñaḥ kṣatriyasya mūrdhābhiṣiktasya iha saptamikāṃ vārāṃ. tac ca tathāgatasyārhataḥ samyaksaṃbuddhasya nāhaṃ mahārāja taṃ pṛthivīpradeśaṃ (GBM 1566.8) sama nupaśyāmi yadivā pūrvasyāṃ diśi yadivā dakṣiṇasyāṃ yadivā paścimasyāṃ yadivā uttarasyāṃ diśi yatra tathāgatasyāṣṭamaṃ vā śarīranikṣepo bhaviṣyati. tat kasya (GBM 1567.1) hetoḥ. ucchinnā tathāgatasya mahārāja bhavanetrī / (sic; Matsumura (samu)cchinnā) vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhava // 1 // iti // antaroddānaṃ prācīnanyāsastaṃbhā avasaṃgā annā grabala dharaṇyaniryūhā / (GBM 1567.2) phalakasopānavedikā kūṭatālakanakāś ca // 2 // iti MSuAv [23] atha rājā mahāsudarśano dharme prāsāde paṃca pratyekabuddhaśatāni bhojayitvā (GBM 1567.3) pratyekapratye kaṃ duṣyayugenācchādayitvā gāthāṃ bhāsate. labdhvā hi vipulaṃ cittaṃ na pramādyed vicakṣaṇaḥ / dadyāt saṃpannaśīlebhyo yatra ridhyanti dakṣiṇā // 3 // evaṃ datveha me dhāvī (GBM 1567.4) śrāddho muktena cetasā / avyābādhasukhe loke upapadyeta paṇḍitaḥ // 4 // iti. MSuAv [24] syāt khalu mahārājānyas sa tena kālena tena samayena mahāsudarśano (GBM 1567.5) nāma rājā cakravartī caturdvīpeśvaraḥ saptabhi ratnaiḥ samanvāgataḥ catasṛbhi mānuṣikābhi riddhibhir iti, na khalv evaṃ draṣṭavyaṃ. aham eva sa tena (GBM 1567.6) kālena tena samayena mahārājābhūvan mahāsudarśano nāma rājā cakravartī caturdvīpeśvaraḥ saptabhi ratnaiḥ samanvāgataḥ catasṛbhi mānuṣikābhi riddhibhiḥ (GBM 1567.7) iti. syāt khalu mahārā ja te na mayā dānena vā dānasaṃvibhāgena vā anuttarā samyaksaṃbodhir adhigateti, na khalv evaṃ draṣṭavyaṃ. api tu tad dānam anuttarāyās samyaksaṃbodheḥ (GBM 1567.8) hetumātrakaṃ pratyaya mātrakaṃ saṃbhāramātrakam iti. mahāsudarśanāvadānaḥ samāpta.