Śāntipāṭaḥ oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāṃ sastanūbhir vyaśema devahitaṃ yadāyuḥ || svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ | svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu || oṃ śāntiḥ | śāntiḥ | śāntiḥ || oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate || oṃ śāntiḥ | śāntiḥ | śāntiḥ || Māṇḍūkya Upaniṣad Verse 1 omityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavadbhaviṣyaditi sarvamoṅkāra eva | yaccānyattrikālātītaṃ tadapyoṅkāra eva || Verse 2 sarvaṃ hyetad brahmāyamātmā brahma so 'yamātmā catuṣpāt || Verse 3 jāgaritasthāno bahiḥ prajñaḥ saptāṅgaḥ ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ || Verse 4 svapnasthāno 'ntaḥ prajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ || Verse 5 yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tatsuṣuptam | suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhukcetomukhaḥ prājñastṛtīyaḥ pādah || Verse 6 eṣa sarveśvara eṣa sarvajña eṣo 'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām Māṇḍūkya Kārikā Verse 1 bahiḥ prajño vibhurviśvo hyantaḥ prajñastu taijasaḥ | ghanaprajñastathā prājña eka eva tridhā smṛtaḥ || Verse 2 dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ | ākāśe ca hydi prājñastridhā dehe vyavasthitaḥ || Verse 3 viśvo hi sthūlabhuṅnityaṃ taijasaḥ praviviktabhuk | ānandabhuk tathā prājñastridhā bhogaṃ nibodhata || Verse 4 sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam | ānandaśca tathā prājñaṃ tridhā tṛptiṃ nibodhata || Verse 5 triṣu dhāmasu yadbhojyaṃ bhoktā yaśca prakīrtitaḥ | vedaitadubhayaṃ yastu sa bhuñjāno na lipyate || Verse 6 prabhavaḥ sarvabhāvānāṃ satāmiti viniścayaḥ | sarvaṃ janayati prāṇaścetoṃ 'śūnpuruṣaḥ pṛthak || Verse 7 vibhūtiṃ prasavaṃ tvanye manyante sṛṣṭicintakāḥ | svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā || Verse 8 icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ | kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ || Verse 9 bhogārthaṃ sṛṣṭirityanye krīḍārthamiti cāpare | devasyaiṣa svābhāvo 'yamāptakāmasya kā spṛhā || Māṇḍūkya Upaniṣad Verse 7 nāntaḥ prajñaṃ na bahiḥ prajñaṃ nobhayataḥ prajñaṃ na prajñānaghanaṃ na prajñaṃ nāprajñam | adṛśyamavyavahāryamagrāhyamalakṣaṇamacintyamavyapa deśyamekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ || Māṇḍūkya Kārikā Verse 10 nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ | advaitaḥ sarvabhāvānāṃ devasturyo vibhuḥ smṛtaḥ || Verse 11 kāryakāraṇabaddhau tāviṣyete viśvataijasau | prājñaḥ kāraṇabaddhastu dvau tau turye na siddhytaḥ || Verse 12 nātmānaṃ na paraṃ caiva na satyaṃ nāpi cānṛtam | prājñaḥ kiñcana saṃvetti turyaṃ tatsarvadṛksadā || Verse 13 dvaitasyāgrahaṇaṃ tulyamubhayoḥ prājñaturyayoḥ | bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate || Verse 14 svapnanidrāyutāvādyau prājñastvasvapnanidrayā | na nidrāṃ naiva ca svapnaṃ turye paśyanti niścitāḥ || Verse 15 anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ | viparyāse tayoḥ kṣīṇe turīyaṃ padamaśnute || Verse 16 anādimāyayā supto yadā jīvaḥ prabudhyate | ajamanidramasvapnamadvaitaṃ budhyate tadā || Verse 17 prapañco yadi vidyeta nivarteta na saṃśayaḥ | māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ || Verse 18 vikalpo vinivarteta kalpito yadi kenacit | upadeśādayaṃ vādo jñāte dvaitaṃ na vidyate || Māṇḍūkya Upaniṣad Verse 8 so 'yamātmādhyakṣaramoṅkāro 'dhimātraṃ pādā mātrā mātrāśca pādā akāra ukāro makāra iti || Verse 9 jāgaritasthāno vaiśvānaro 'kāraḥ prathamā mātrāpterādimattvādvāpnoti ha vai sarvān kāmānādiśca bhavati ya evaṃ veda || Verse 10 svapnasthānastaijasa ukāro dvitīyā mātrotkarṣād ubhayatvādvotkarṣati ha vai jñānasantatiṃ samānaśca bhavati nāsyābrahmavitkule bhavati ya evaṃ veda || Verse 11 suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṃ sarvamapītiśca bhavati ya evaṃ veda || Māṇḍūkya Kārikā Verse 19 viśvasyātvavivakṣāyāmādisāmānyamutkaṭam | mātrāsaṃpratipattau syādāptisāmānyameva ca || Verse 20 taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam | mātrāsaṃpratipattau syādubhayatvaṃ tathāvidham || Verse 21 makārabhāve prājñasya mānasāmānyamutkaṭam | mātrāsaṃpratipattau tu layasāmānyameva ca || Verse 22 triṣu dhāmasu yastulyaṃ sāmānyaṃ vetti niścitaḥ | sa pūjyaḥ sarvabhūtānāṃ vandyaścaiva mahāmuniḥ || Verse 23 akāro nayate viśvamukāraścāpi taijasam | makāraśca punaḥ prājñaṃ nāmātre vidyate gatiḥ || Māṇḍūkya Upaniṣad Verse 12 amātraścaturtho 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaita evamoṅkāra ātmaiva saṃviśatyātmanātmānaṃ ya evaṃ veda | ya evaṃ veda || Māṇḍūkya Kārikā Verse 24 oṅkāraṃ pādaśo vidyātpādā mātrā na saṃśayaḥ | oṅkāraṃ pādaśo jñātvā na kiñcidapi cintayet || Verse 25 yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam | praṇave nityayuktasya na bhayaṃ vidyate kvacit || Verse 26 praṇavo hyaparaṃ brahma praṇavaśca paraḥ smṛtaḥ | apūrvo 'nantaro 'bāhyo 'naparaḥ praṇavo 'vyayaḥ || Verse 27 sarvasya praṇavo hyādirmadhyamantastathaiva ca | evaṃ hi praṇavaṃ jñātvā vyaśnute tadanantaram || Verse 28 praṇavaṃ hīśvaraṃ vidyātsarvasya hṛdi saṃsthitam | sarvavyāpinamoṅkāraṃ matvā dhīro na śocati || Verse 29 amātro 'nantamātraśca dvaitasyopaśamaḥ śivaḥ | oṅkāro vidito yena sa munirnetaro janaḥ ||