atha yamasmṛtiḥ || śrīgaṇeśāya namaḥ || atha prāyaścittavarṇanam athāto hy asya dharmasya prāyaścittābhidhāyakam / caturṇām api varṇānāṃ dharmaśāstraṃ pravartate // jalāgnyudvandhanabhraṣṭāḥ prabrajyānaśanacyutāḥ / viṣaprapatanaprāya śastraghātacyutāśca ye // sarve te pratyavasitāḥ sarvalokavahiṣkṛtāḥ / cāndrāyaṇena śuddhyanti taptakṛcchradvayena vā // ubhayāvasitāḥ pāpā ye 'grāmya śaraṇacyutāḥ / indudvayena śuddhyanti dattvā dhenuṃ tathā vṛṣam // gobrāhmaṇahanaṃ dagdhā mṛtam udvandhanena ca / pāśaṃ tasyaiva chittvā tu taptakṛcchraṃ samācaret // kṛmibhir vraṇasaṃbhūtair makṣikāśvopaghātitaḥ / kṛcchrārddhaṃ saṃprakurvīta śaktyā dadyāt tu dakṣiṇām // brāhmaṇasya maladvāre pūyaśoṇita sambhave / kṛmibhuktabraṇe mauñjī homena sa viśuddhyati // yaḥ kṣatriyas tathā vaiśyaḥ śūdraścāpyanulomajaḥ / jñātvā bhuṅkte viśeṣeṇa carec cāndrāyaṇaṃ vratam // kukkuṭāṇḍapramāṇan tu grāsañca parikalpayet / anyathāhāradoṣeṇa na sa tatra viśuddhyati // ekaikaṃ varddhayec chukle kṛṣṇapakṣe ca hrāsayet / amāvāsyāṃ na bhuñjīta eṣa cāndrāyaṇo vidhiḥ // surānyamadyapānena gomāṃsabhakṣaṇe kṛte / taptakṛcchrañ cared vipras tat pāpas tu praṇaśyati // prāyaścitte hy upakrānte kartā yadi vipadyate / pūtas tad ahar evāpi iha loke paratra ca // yāvad ekaḥ pṛthak dravyaḥ prāyaścittena śuddhyati / aparās te na ca spṛśyās te 'pi sarve vigarhitāḥ // abhojyāś cāpratigrāhyā asaṃpāṭhyā vivāhinaḥ / pūyante 'nuvrate cīrṇe sarve te ṛkthabhāginaḥ // ūnaikādaśavarṣasya pañcavarṣāt parasya ca / prāyaścittaṃ cared bhrātā pitā vānyo 'pi bāndhavaḥ // ato bālatarasyāpi nāparādho na pātakam / rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // aśītīryasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ / prāyaścittārddham arhanti striyo rogiṇa eva ca // astaṃ gato yadā sūryaś cāṇḍālarajakastriyaḥ / saṃspṛṣṭās tu tadā kaiścit prāyaścittaṃ kathaṃ bhavet // jātarūpaṃ suvarṇañ ca divānītaṃ ca yaj jalam / tena snātvā ca pītvā ca sarve te śucayaḥ smṛtāḥ // dāsanāpitagopāla kulamitrārdhasīriṇaḥ / ete śūdreṣu bhojyānnā yaś cātmanaṃ nivedayet // annaṃ śūdrasya bhojyaṃ vā ye bhuñjanty abudhā narāḥ / prayaścittaṃ tathā prāptaṃ carec cāndrāyaṇaṃ vratam // prāpte dvādaśame varṣe yaḥ kanyāṃ na prayacchati / māsi māsi rajas tasyāḥ pitā pibati śoṇitam // mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca / trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // yas tāṃ vivāhayet kanyāṃ brāhmaṇo madamohitaḥ / asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ // vandhyā tu vṛṣalī jñeyā vṛṣalī tu mṛtaprajāḥ / śūdrī tu vṛṣalī jñeyā kumārī tu rajasvalā // yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ / tad bhaikṣabhug japen nityaṃ tribhir varṣair vyapohati // svavṛṣaṃ yā parityajyāny avṛṣeṇa bṛhaspatiḥ / vṛṣalī sā tu vijñeyā na śūdrī vṛṣalī bhavet // vṛṣalīphenapītasya niḥśvāsopahatasya ca / tasyāñ caiva prasūtasya niṣkṛtir naiva vidyate // śvitrakuṣṭhī tathā caiva kunakhī śyāvadantakaḥ / rogī hīnātiriktāṅgaḥ piśuno matsaras tathā // durbhago hi tathā ṣaṇḍaḥ pāṣaṇḍī vedanindakaḥ / haitukaḥ śūdrayājī ca ayājyānāñ ca yājakaḥ // nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ / śyāvadanto 'tha vaidyaś ca asadālāpakas tathā // ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ // tato devalakaś caiva bhṛtako vedavikrayī / ete varjyāḥ prayatnena etad bhāsvatir abravīt // etān niyojayed yas tu havye kavye ca karmaṇi / nirāśāḥ pitaras tasya yānti devāmaharṣibhiḥ // agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim / ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // mahiṣīty ucyate bhāryā yā caiva vyabhicāriṇī / tān doṣān kṣamate yas tu sa vai māhiṣikaḥ smṛtaḥ // samārghan tu samuddhṛtya mahārghaṃ yah prayacchati / sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ // yāvad uṣṇaṃ bhavaty annaṃ yāvad bhuñjanti vāgyatāḥ / aśnanti pitaras tāvad yāvan noktā havirguṇāḥ // havirguṇā na vaktavyāḥ pitaro yatra tarpitāḥ / pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // yāvato grasate grāsān havyakavyeṣu mantravit / tāvato grasate piṇḍān śarīre brahmaṇaḥ pitā // ucchiṣṭocchiṣtasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ / upoṣya rajamīm ekāṃ pañcagavyena śuddhyati // anucchiṣṭena saṃspṛṣṭe snānamātraṃ vidhīyate / tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // yāvad viprā na pūjyante sambhojanahiraṇyakaiḥ / tāvac cīrṇavratasyāpi tat pāpaṃ na praṇaśyati // yad veṣṭitaṃ kākabalākacillair amedhyaliptaṃ tu bhavec charīram / gātre mukhe ca praviśec ca samyak snānena lepopahatasya śuddhiḥ // ūrdhvaṃ nābheḥ karau muktvā yad aṅgam upahanyate / ūrdhvaṃ snānam adhaḥ śaucaṃ tan mātreṇaiva śuddhyati // abhakṣyāṇām apeyānām alehyānāñ ca bhakṣaṇe / reto mūtrapurīṣāṇāṃ prāyaścittaṃ kathaṃ bhavet // padmoḍumbaravilvāś ca kuśāśvatthapalāśakāḥ / eteṣām udakaṃ pītvā ṣaḍrātreṇaiva śuddhyati // yaḥ pratyavasito vipraḥ pravrajyāgnir nirāpadi / anāhitāgnir varteta gṛhitvañ ca cikīrṣati // ācaret trīṇi kṛcchrāṇi carec cāndrāyaṇāni ca / jātakarmādibhiḥ proktaiḥ punaḥ saṃskāram arhati // tūlikā upadhānāni puṣpaṃ raktāmbarāṇi ca / śoṣayitvā pratāpena prokṣayitvā śucir bhavet // deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam / upapattim avasthāñ ca jñātvā dharmaṃ samācaret // rathy ākardamatoyāni nāvāyasa tṛṇāni ca / mārutārkeṇa śuddhyanti pakveṣṭakacitāni ca // āture snānasamprāpte daśakṛtvo hy anāturaḥ / snātvā snātvā spṛśet tan tu tataḥ śuddhyeta āturaḥ // rajakaś carmakāraś ca naṭo vuruḍa eva ca / kaivartamedabhillāś ca saptaite cāntyajāḥ smṛtāḥ // eṣāṃ gatvā tu yoṣāṃ vai taptakṛcchraṃ samācaret // strīṇāṃ rajasvalānān tu spṛṣṭāspṛṣṭi yadā bhavet / prāyaścittaṃ kathaṃ tāsāṃ varṇe varṇe vidhīyate // spṛṣṭvā rajasvalāṃ yāntu sagotrāñ ca sabharttṛkām / kāmād akāmato vāpi snātvā kālena śuddhyati // spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā / kṛcchreṇa śudhyate pūrvā śūdrā pādena śudhyati // spṛṣṭvā rajasvalānyonyaṃ kṣatriyā śūdrajā tathā / pādahīnaṃ caret pūrvā pādārddhan tu tathottarā // spṛṣṭvā rajasvalānyonyaṃ vaiśyajā śūdrajā tathā / kṛcchrapādaṃ caret pūrvā tadarddhan tu tathottarā // spṛṣṭā rajasvalā caiva śvājajambūkarāsabhaiḥ / tāvat tiṣṭhet nirāhārā snātvā kālena śudhyati // spṛṣṭvā rajasvalā kaiścit cāṇḍālair arajasvalā / prājāpatyena kṛcchreṇa prāṇāyāmaśatena ca // vipraḥ spṛṣṭo niśāyāñ ca udakyā patitena ca / divānītena toyena snāpayec cāgnisannidhau // divārka raśmisaṃspṛṣṭaṃ rātrau nakṣatraraśmibhiḥ / sandhyobhayoś ca sandhyāyāḥ pavitraṃ sarvadā jalam // apaḥ karanakhaspṛṣṭāḥ pibed ācamane dvijaḥ / surāṃ pibati suvyaktaṃ yamasya vacanaṃ yathā // svāta vāpyos tathā kūpe pāṣāṇaiḥ śastraghātanaiḥ / yaṣṭyā tu ghātane caiva mṛtpiṇḍe gokulena ca // rodhane bandhane caiva sthāpite puṣkale tathā / kāṣṭhe vanaspatau rodha saṅkaṭe rajjuvastrayoḥ // etat te kathitaṃ sarvaṃ pramādasthānam uttamam / yatra yatra mṛtā gāvaḥ prāyaścittaṃ samācaret // dāruṇā ghātane kṛcchraṃ pāṣāṇair dviguṇaṃ bhavet / arddhakṛcchran tu khāte syāt pādakṛcchran tu pādape // śastraghāte trikṛcchrāṇi yaṣṭighāte dvayaṃ caret // kṛcchreṇa vastraghāte 'pi goghnaś ceti viśuddhyati / yo varttayati gomadhye nadīkāntāramantike // romāṇi prathame pāde dvitīye śmaśru vāpayet / tṛtīye tu śikhā dhāryā caturthe saśikhaṃ vapet // na strīṇāṃ vapanaṃ kuryāt na ca sā gām anuvrajet / na ca rātrau vased goṣṭhe na kuryād vaidikīṃ śrutim // sarvān keśān samuddhṛtya chedayed aṅgulidvayam / evam eva tu nārīṇāṃ śiraso vapanaṃ smṛtam // mṛtakena tu jātena ubhayoḥ sūtakaṃ bhavet / pātakena tu liptena nāsya sūtakitā bhavet // catvāri khalu karmāṇi sandhyākāle vivarjayet / āhāraṃ maithunaṃ nidrāṃ svādhyāyañ ca caturthakam // āhārāj jāyate vyādhiḥ krūragarbhaś ca maithune / nidrā śriyo nivarttante svādhyāye maraṇaṃ dhruvam // ajñānāt tu dvijaśreṣṭha varṇānāṃ hitakāmyayā / mayā proktam idaṃ śāstraṃ sāvadhāno 'vadhāraya // iti yamaproktaṃ dharmaśāstraṃ samāptam ||