laghusiddhāntakaumudī atha saṃjñāprakaraṇam halantyam // VLk_1 = P_1,3.3 // upadeśe 'ntyaṃ halitsyāt / upadeśa ādyoccāraṇam / sūtreṣvadṛṣṭaṃ padaṃ sūtrāntarādanuvartanīyaṃ sarvatra // adarśanaṃ lopaḥ // VLk_2 = P_1,1.60 // prasaktasyādarśanaṃ lopasaṃjñaṃ syāt / tasya lopaḥ // VLk_3 = P_1,3.9 // tasyeto lopaḥ syāt / ṇādayo 'ṇādyarthāḥ / ādirantyena sahetā // VLk_4 = P_1,1.71 // antyenetā sahati ādirmadhyagānāṃ svasya ca saṃjñā syāt yathāṇiti a i u varṇānāṃ saṃjñā / evamac hal alityādayaḥ // ūkālo 'jjhrasvadīrghaplutaḥ // VLk_5 = P_1,2.27 // uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so 'c kramād hrasvadīrghaplutasaṃjñaḥ syāt / sa pratyekamudāttādi bhedena tridhā / uccairudāttaḥ // VLk_6 = P_1,2.29 // nīcairanudāttaḥ // VLk_7 = P_1,2.30 // samāhāraḥ svaratiḥ // VLk_8 = P_1,2.31 // sa navavidho 'pi pratyekamanunāsikatvānanunāsikatvābhyāṃ dvidhā // mukhanāsikāvacano 'nunāsikaḥ // VLk_9 = P_1,2.8 // mukhasahatināsikayoccāryamāṇo varṇo 'nunāsikasaṃjñaḥ syāt / tadittham - a i u ṛ eṣāṃ varṇānāṃ pratyekamaṣṭādaśa bhedāḥ / ḷvarṇasya dvādaśa, tasya dīrghābhāvāt / ecāmapi dvādaśa, teṣāṃ hrasvābhāvāt // tulyāsyaprayatnaṃ savarṇam // VLk_10 = P_1,1.8 // tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ savarṇasaṃjñaṃ syāt / (ṛḷvarṇayormithaḥ sāvarṇyaṃ vācyam ) / akuhavisarjanīyānāṃ kaṇṭhaḥ / icuyaśānāṃ tālu / ṛṭuraṣāṇāṃ mūrdhā / ḷtulasānāṃ dantāḥ / upūpadhmānīyānāmoṣṭhau / ñamaṅaṇanānāṃ nāsikā ca / edaitoḥ kaṇṭha tālu / odautoḥ kaṇṭhoṣṭam / vakārasya dantoṣṭham / jihvāmūlīyasya jihvāmūlam / nāsikānusvārasya / yatno dvidhā - ābhyantaro bāhyaśca / ādyaḥ pañcadhā - spṛṣṭeṣatspṛṣṭeṣadvivṛtavivṛtasaṃvṛta bhedāt / tatra spṛṣṭaṃ prayatanaṃ sparśānām / īṣatspṛṣṭamantaḥsthānām / īṣadvivṛtamūṣmaṇām / vivṛtaṃ svarāṇām / hrasvasyāvarṇasya prayoge saṃvṛtam / prakriyādaśāyāṃ tu vivṛtameva / bāhyaprayatnastvekādaśadhā - vivāraḥ saṃvāraḥ śvāso nādo ghoṣo 'ghoṣo 'lpaprāṇomahāprāṇa udātto 'nudāttaḥ svaratiśceti / kharo vivārāḥ śvāsā aghoṣāśca / haśaḥ saṃvārā nādā ghoṣāśca / vargāṇāṃ prathamatṛtīyapañcamā yaṇaścālpaprāṇāḥ / vargāṇāṃ dvitīyacaturthau śalaśca mahāprāṇāḥ / kādayo māvasānāḥ sparśāḥ / yaṇo 'ntaḥsthāḥ / śala ūṣmāṇaḥ / acaḥ svarāḥ / -ka-kha iti kakhābhyāṃ pragardhavisargasadṛśo jihvāmūlīyaḥ / -pa-pha iti paphābhyāṃ prāgardhavisargasadṛśa upadhmānīyaḥ / aṃ aḥ ityacaḥ parāvanusvāravisargau // aṇuditsavarṇasya cāpratyayaḥ // VLk_11 = P_1,1.69 // pratīyate vidhīyata iti pratyayaḥ / avidhīyamāno 'ṇudicca savarṇasya saṃjñā syāt / atraivāṇ pareṇa ṇakāreṇa / ku cu ṭu tu pu ete uditaḥ / tadevam - a ityaṣṭādaśānāṃ saṃjñā / tathekārokārau / ṛkārastriṃśataḥ / evaṃ ḷkāro 'pi / eco dvādaśānām / anunāsikānanunāsikabhedena yavalā dvidhā; tenānanunāsikāste dvayordvayossaṃjñā / paraḥ saṃnikarṣaḥ saṃhatā // VLk_12 = P_1,1.109 // virṇānāmatiśayitaḥ saṃnidhiḥ saṃhatāsiṃjñaḥ syāt // halo 'nantarāḥ saṃyogaḥ // VLk_13 = P_1,1.7 // ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ // suptiṅantaṃ padam // VLk_14 = P_1,4.14 // subantaṃ tiṅantaṃ ca padasaṃjñaṃ syāt // iti saṃjñāprakaraṇam athācsandhiḥ iko yaṇaci // VLk_15 = P_6,1.77 // ikaḥ sthāne yaṇ syādaci saṃhitāyāṃ viṣaye / sudhī upāsya iti sthite // tasminniti nirdiṣṭe pūrvasya // VLk_16 = P_1,1.66 // saptamīnirdeśena vidhīyamānaṃ kāryaṃ varṇāntareṇāvyavahatisya pūrvasya bodhyam // sthāne 'ntaratamaḥ // VLk_17 = P_1,1.50 // prasaṅge sati sadṛśatama ādeśaḥ syāt / sudhy upāsya iti jāte // anaci ca // VLk_18 = P_8,4.47 // acaḥ parasya yaro dve vā sto na tvaci / iti dhakārasya dvitvena sudhdhy upāsya iti jāte // jhalāṃ jaś jhaśi // VLk_19 = P_8,4.53 // spaṣṭam / iti pūrvadhakārasya dakāraḥ // saṃyogāntasya lopaḥ // VLk_20 = P_8,2.23 // saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt // alo 'ntyasya // VLk_21 = P_1,1.52 // ṣaṣṭhīnirdiṣṭā'ntyasyāla ādeśaḥ syāt / iti yalope prāpte - (yaṇaḥ pratiṣedho vācyaḥ) / suddhyupāsyaḥ / maddhariḥ / dhātraśaḥ / lākṛtiḥ // eco 'yavāyāvaḥ // VLk_22 = P_6,1.78 // ecaḥ kramāday av āy āv ete syuraci // yathāsaṃkhyamanudeśaḥ samānām // VLk_23 = P_1,3.10 // samasaṃbandhī vidhiryathāsaṃkhyaṃ syāt / haraye / viṣṇave / nāyakaḥ / pāvakaḥ // vānto yi pratyaye // VLk_24 = P_6,1.79 // yakārādau pratyaye pare odautorav āv etau staḥ / gavyam / nāvyam / ( adhvaparamāṇe ci ) / gavyūtiḥ // adeṅ guṇaḥ // VLk_25 = P_1,1.2 // at eṅ ca guṇasaṃjñaḥ syāt // taparastatkālasya // VLk_26 = P_1,1.70 // taḥ paro yasmātsa ca tātparaścoccāryamāṇasamakālasyaiva saṃjñā syāt // ādguṇaḥ // VLk_27 = P_6,1.87 // avarṇādaci pare pūrvaparayoreko guṇa ādeśaḥ syāt / upendraḥ / gaṅgodakam // upadeśe 'janunāsika it // VLk_28 = P_1,3.2 // upadeśe 'nunāsiko 'jitsaṃjñaḥ syāt / pratijñānunāsikyāḥ pāṇinīyāḥ / laṇsūtrasthāvarṇena sahoccāryamāṇo repho ralayoḥ saṃjñā // uraṇ raparaḥ // VLk_29 = P_1,1.51 // ṛ iti triṃśataḥ saṃjñetyuktam / tatsthāne yo 'ṇ sa raparaḥ sanneva pravartate / kṛṣṇarddhiḥ / tavalkāraḥ // lopaḥ śākalyasya // VLk_30 = P_8,3.19 // avarṇapūrvayoḥ padāntayoryavayorlopo vāśi pare // pūrvatrāsiddham // VLk_31 = P_8,2.1 // sapādasaptādhyāyīṃ prati tripādyasiddhā, tripādyāmapi pūrvaṃ prati paraṃ śāstramasiddham / hara iha, harayiha / viṣṇa iha, viṣṇaviha // vṛddhirādaic // VLk_32 = P_1,1.1 // ādaicca vṛddhisaṃjñaḥ syāt // vṛddhireci // VLk_33 = P_6,1.88 // ādeci pare vṛddhirekādeśaḥ syāt / guṇāpavādaḥ / kṛṣṇaikatvam / gaṅgaughaḥ / devaiśvaryam / kṛṣṇautkaṇṭhyam // etyedhatyūṭhsu // VLk_34 = P_6,1.89 // avarṇādejādyoretyedhatyorūṭhi ca pare vṛddhirekādeśaḥ syāt / upaiti / upaidhate / praṣṭhauhaḥ / ejādyoḥ kim ? upetaḥ / mā bhavānpredidhat / ( akṣādūhanyāmupisaṃkhyānam ) / akṣauhaṇī senā / ( prādūhoḍhoḍhyeṣaiṣyeṣu ) / prauhaḥ / prauḍhaḥ / prauḍhiḥ / praiṣaḥ / praiṣyaḥ / ( ṛte ca tṛtīyāsamāse ) / sukhena ṛtaḥ sukhārtaḥ / tṛtīyeti kim ? paramartaḥ / ( pravatsatarakambalavasanārṇadaśānāmṛṇe ) / prārṇam, vatsatarrāṇam, ityādi // upasargāḥ kriyāyoge // VLk_35 = P_1,4.59 // prādayaḥ kriyāyoge upasargasaṃjñāḥ syuḥ / pra parā apa sam anu ava nis nira dus dura vi āṅ ni adhi api ati su ut abhi prati para upi - ete prādayaḥ // bhūvādayo dhātavaḥ // VLk_36 = P_1,3.1 // kriyāvācino bhvādayo dhātusaṃjñāḥ syuḥ // upasargādṛti dhātau // VLk_37 = P_6,1.91 // avarṇāntādupasargāddakārādau dhātau pare vṛddhirekādeśaḥ syāt / prārcchati // eṅi pararūpam // VLk_38 = P_6,1.94 // ādupasargādeṅādau dhātau pararūpamekādeśaḥ syāt / prejate / upoṣati // aco 'ntyādi ṭi // VLk_39 = P_1,1.64 // acāṃ madhye yo 'ntyaḥ sa ādiryasya taṭ ṭisaṃjñaṃ syāt / ( śakandhvādiṣu pararūpaṃ vācyam ) / tacca ṭeḥ / śakandhuḥ / karkandhuḥ manīṣā / ākṛtigaṇo 'yam / mārttaṇḍaḥ // omāṅośca // VLk_40 = P_6,1.95 // omi āṅi cātpare pararūpamekādeśaḥ syāt / śivāyoṃṃ namaḥ / śiva ehi // antādivacca // VLk_41 = P_6,1.85 // yo 'yamekādeśaḥ sa pūrvasyāntavatparasyādivat / śivehi // akaḥ savarṇe dīrghaḥ // VLk_42 = P_6,1.101 // akaḥ savarṇe 'ci pare pūrvaparayordīrgha ekādeśaḥ syāt / daityāraḥ / śrīśiḥ / viṣṇūdayaḥ / hotṝkāraḥ // eṅaḥ padāntādati // VLk_43 = P_6,1.109 // padāntādeṅo'ti pare pūrvarūpamekādeśaḥ syāt / hare'va / viṣṇo 'va // sarvatra vibhāṣāḥ goḥ // VLk_44 = P_6,1.122 // loke vede caiṅantasya gorati vā prakṛtibhāvaḥ padānte / goagram, go 'gram / eṅantasya kim ? citragvagram / padānte kim? goḥ // anekāl śitsarvasya // VLk_45 = P_1,1.55 // iti prāpte // ṅicca // VLk_46 = P_1,1.53 // ṅidanekālapyantyasyayaiva syāt // avaṅ sphoṭāyanasya // VLk_47 = P_6,1.133 // padānte eṅantasya goravaṅ vāci / gavāgram, go 'gram / padānte kim ? gavi // indre ca // VLk_48 = P_6,1.124 // goravaṅ syādindre / gavendraḥ // dūrāddhūte ca // VLk_49 = P_8,2.84 // dūrātsambodhane vākyasya ṭeḥ pluto vā // plutapragṛhyā aci nityam // VLk_50 = P_6,1.125 // ete 'ci prakṛtyā syuḥ / āgaccha kṛṣṇa 3 atra gauścarati // īdūded dvivacanaṃ pragṛhyam // VLk_51 = P_1,1.11 // īdūdedantaṃ dvivacanaṃ pragṛhyaṃ syāt / harī etau / viṣṇū imau / gaṅge amū // adaso māt // VLk_52 = P_1,1.12 // asmātparāvīdūtau pragṛhyau staḥ / amī īśāḥ / rāmakṛṣṇāvamū āsāte / mātkim ? amuke 'tra // cādayo 'satve // VLk_53 = P_1,4.57 // adravyārthāścādayo nipātāḥ syuḥ // prādayaḥ // VLk_54 = P_1,4.58 // ete 'pi tathā // nipāta ekājanāṅ // VLk_55 = P_1,1.14 // eko 'j nipāta āṅvarjaḥ pragṛhyaḥ syāt / i indraḥ / u umeśaḥ / 'vākyasmaraṇayoraṅit; ā evaṃ nu manyase / ā evaṃ kila tat / anyatra ṅit ; ā īṣaduṣṇam oṣṇam // ot // VLk_56 = P_1,1.15 // odanto nipātaḥ pragṛhyaḥ syāt / aho īśāḥ // sambuddhau śākalyasyetāvanārṣe // VLk_57 = P_1,1.16 // sambuddhinimittaka okāro vā pragṛhyo 'vaidike itau pare / viṣṇo iti, viṣṇa iti, viṣṇaviti // maya uño vo vā // VLk_58 = P_8,3.33 // mayaḥ parasya uño vo vāci / kimvuktam, kimu uktam // iko 'savarṇe śākalyasya hrasvaśca // VLk_59 = P_6,1.127 // padāntā iko hrasvā vā syurasavarṇe 'ci / hrasvavidhisāmarthyānna svarasandhiḥ / cakri atra, cakraytra / padāntā iti kim ? gauryau -. aco rahābhyāṃ dve // VLk_60 = P_8,4.46 // acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ / gauryyau / ( na samāse ) / vāpyaśvaḥ // ṛtyakaḥ // VLk_61 = P_6,1.128 // ṛti pare padāntā akaḥ prāgvadvā / brahma ṛṣiḥ, brahmarṣiḥ / padāntāḥ kim ? ārchat // ityacsandhiḥ atha hal sandhiḥ stoḥ ścunā ścuḥ // VLk_62 = P_8,4.40 // sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ / rāmaśśete / rāmaścinoti / saccit / śārṅgiñjaya // śāt // VLk_63 = P_8,4.44 // śātparasya tavargasya cutvaṃ na syāt / viśnaḥ / praśnaḥ // ṣṭunā ṣṭuḥ // VLk_64 = P_8,4.41 // stoḥ ṣṭunā yoge ṣṭuḥ syāt / rāmaṣṣaṣṭhaḥ / rāmaṣṭīkate / peṣṭā / taṭṭīkā / cakriṇḍhaukase // na padāntāṭṭoranām // VLk_65 = P_8,4.42 // padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt / ṣaṭ santaḥ / ṣaṭ te / padāntātkim ? īṭṭe / ṭoḥ kim ? sarpiṣṭamam / ( anāmnavatinagarīṇāmiti vācyam ) / ṣaṇṇavatiḥ / ṣaṇṇagaryyaḥ // toḥ ṣi // VLk_66 = P_8,4.43 // na ṣṭutvam / sanṣaṣṭhaḥ // jhalāṃ jaśo 'nte // VLk_67 = P_8,2.39 // padānte jhalāṃ jaśaḥ syuḥ / vāgīśaḥ // yaro 'nunāsike 'nunāsiko vā // VLk_68 = P_8,4.45 // yaraḥ padāntasyānunāsike pare 'nunāsiko vā syāt / etanmurāriḥ, etad murāriḥ / ( pratyaye bhāṣāyāṃ nityam ) / tanmātram / cinmayam // torli // VLk_69 = P_8,4.60 // tavargasya lakāre pare parasavarṇaḥ / tavargasya lakāre pare parasavarṇaḥ / tallayaḥ / vidvāṃllikhati / nasyānunāsiko laḥ / udaḥ sthāstambhoḥ pūrvasya // VLk_70 = P_8,4.41 // udaḥ parayoḥ sthāstambhoḥ pūrvasavarṇaḥ // tasmādityuttarasya // VLk_71 = P_1,1.67 // pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvyavahitasya parasya jñeyam // ādeḥ parasya // VLk_72 = P_1,1.54 // parasya yadvihitaṃ tattasyāderbodhyam / iti sasya thaḥ // jharo jhari savarṇe // VLk_73 = P_8,4.65 // halaḥ parasya jharo vā lopaḥ savarṇe jhari // khari ca // VLk_74 = P_8,4.55 // khari jhalāṃ caraḥ / ityudo dasya taḥ / utthānam / uttambhanam // jhayo ho 'nyatarasyām // VLk_75 = P_8,4.62 // jhayaḥ parasya hasya vā pūrvasavarṇaḥ / nādasya ghoṣasya saṃvārasya mahāprāṇasya tādṛśo vargacaturthaḥ / vāgghariḥ, vāghariḥ // śaścho 'ṭi // VLk_76 = P_8,4.63 // jhayaḥ parasya śasya cho vāṭi / tad śiva ityatra dasya ścutvena jakāre kṛte khari ceti jakārasya cakāraḥ / tacchivaḥ, tacśivaḥ / ( chatvamamīti vācyam ) tacchlokena // mo 'nusvāraḥ // VLk_77 = P_8,3.23 // māntasya padasyānusvāro hali / hariṃ vande // naścāpadāntasya jhali // VLk_78 = P_8,3.24 // nasya masya cāpadāntasya jhalyanusvāraḥ / yaśāṃsi / ākraṃsyate / jhali kim ? manyate // anusvārasya yayi parasavarṇaḥ // VLk_79 = P_8,4.58 // spaṣṭam / śāntaḥ // vā padāntasya // VLk_80 = P_8,4.59 // tvaṅkaroṣi, tvaṃ karoṣi // mo rāji samaḥ kvau // VLk_81 = P_8,3.25 // kvibante rājatau pare samo masya ma eva syāt / samrāṭ // he mapare vā // VLk_82 = P_8,3.26 // mapare hakāre pare masya mo vā / kim hmalayati, kiṃ hmalayati / ( yavalapare yavalā vā )/ kiṃyhyaḥ, kiṃ hyaḥ / kiṃvhvalayati, kiṃ hvalayati / kiṃl hlādayati, kiṃ hlādayati // napare naḥ // VLk_83 = P_8,3.27 // napare hakāre masya no vā / kin hnute, kiṃ hnute // ādyantau ṭakitau // VLk_84 = P_1,1.46 // ṭitkitau yasyoktau tasya kramādādyantāvayavau staḥ // ṅṇoḥ kukṭuk śari // VLk_85 = P_8,3.28 // vā staḥ / ( cayo dvitīyāḥ śari pauṣkarasāderiti vācyam ) / prāṅkh ṣaṣṭhaḥ, prāṅkṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ / sugaṇṭh ṣaṣṭhaḥ sugaṇṭ ṣaṣṭhaḥ, sugaṇ ṣaṣṭhaḥ // ḍaḥ si dhuṭ // VLk_86 = P_8,3.29 // ḍātparasya sasya dhuḍvā / ṣaṭtsantaḥ, ṣaṭ santaḥ // nasca // VLk_87 = P_8,3.30 // nāntātparasya sasya dhuḍvā / santsaḥ, sansaḥ // śi tuk // VLk_88 = P_8,3.31 // padāntasya nasya śe pare tugvā / sañchambhuḥ, sañcchambhuḥ, sañcśambhuḥ, sañśambhuḥ // ṅamo hrasvādaci ṅamuṇ nityam // VLk_89 = P_8,3.32 // hrasvātpare yo ṅam tadantaṃ yatpadaṃ tasmātparasyāco ṅamuṭ / pratyaṅṅātmā / sugaṇṇīśaḥ / sannacyutaḥ // samaḥ suṭi // VLk_90 = P_8,3.5 // samo ruḥ suṭi // atrānunāsikaḥ pūrvasya tuvā // VLk_91 = P_8,3.2 // atra ruprakaraṇe roḥ pūrvasyānunāsiko vā // anunāsikātparo 'nusvāraḥ // VLk_92 = P_8,3.4 // anunāsikaṃ vihāya roḥ pūrvasmātparo 'nusvārāgamaḥ // kharavasānayorvisarjanīyaḥ // VLk_93 = P_8,3.15 // khari avasāne ca padāntasāya rephasya visargaḥ / (saṃpuṃkānāṃ so vaktavyaḥ) / saṃsskartā, saṃsskartā // pumaḥ khayyampare // VLk_94 = P_8,3.6 // ampare khayi pumo ruḥ / puṃskokilaḥ, puṃskokilaḥ // naśchavyapraśān // VLk_95 = P_8,3.7 // ampare chavi nāntasya padasyaruḥ; na tu praśānśabdasya // visarjanīyasya saḥ // VLk_96 = P_8,3.34 // khari / cakriṃstrāyasva, cakriṃstrāyasva / apraśān kim ? praśāntanoti / padasyeti kim ? hanti // nṝn pe // VLk_97 = P_8,3.10 // nṝnityasya rurvā pe // kupvoḥ eka epau ca // VLk_98 = P_8,3.37 // kavarge pavarge ca visargasya eka epau staḥ, cādvisargaḥ / nṝṃ pāhi, nṝṃḥ pāhi, nṝṃḥ pāhi / nṝn pāhi // tasya paramāmreḍitam // VLk_99 = P_8,1.2 // dviruktasya paramāmreḍitam syāt // kānāmreḍite // VLk_100 = P_8,3.12 // kānnakārasya ruḥ syādāmreḍite / kāṃskān, kāṃskān // che ca // VLk_101 = P_6,1.73 // hrasvasya che tuk / śivacchāyā // padāntādvā // VLk_102 = P_6,1.79 // dīrghāt padāntāt che tugvā / lakṣmīcchāyā, lakṣmī chāyā // iti halsandhiḥ / atha visargasandhiḥ visarjanīyasya saḥ // VLk_103 = P_8,3.34 // khari / viṣṇustrātā // vā śari // VLk_104 = P_8,3.36 // śari visargasya visargo vā / hariḥ śete, hariśśete // samajuṣo ruḥ // VLk_105 = P_8,2.66 // padāntasya sasya sajuṣaśca ruḥ syāt // ato roraplutādaplutādaplute // VLk_106 = P_6,1.113 // aplutādataḥ parasya roruḥ syādaplute 'ti / śivor'cyaḥ // haśi ca // VLk_107 = P_6,1.114 // tathā / śivo vandyaḥ // bho bhago agho apūrvasya yo 'śi // VLk_108 = P_8,3.17 // etatpūrvasya roryādeśo 'śi / devā iha, devāyiha / bhos bhagos aghos iti sāntā nipātāḥ / teṣāṃ roryatve kṛte // hali sarveṣām // VLk_109 = P_8,3.22 // bhobhagoaghoapūrvasya yasya lopaḥ syāddhali / bho devāḥ / bhago namaste / agho yāhi // ro 'supi // VLk_110 = P_8,2.69 // ahno rephādeśo na tu supi / aharahaḥ / ahargaṇaḥ // ro ri // VLk_111 = P_8,3.14 // rephasya rephe pare lopaḥ // ḍhralope pūrvasya dīrgho 'ṇaḥ // VLk_112 = P_6,3.111 // ḍharephayorlopanimittayoḥ pūrvasyāṇo dīrghaḥ / punā ramate / harī ramyaḥ / śambhū rājate / aṇaḥ kim ? tṛḍhaḥ / vṛḍhaḥ / manas ratha ityatra rutve kṛte haśi cetyutve rorīti lope ca prāpte // vipratiṣedhe paraṃ kāryam // VLk_113 = P_1,4.2 // tulyabalavirodhe paraṃ kāryaṃ syāt / iti lope prāpte / pūrvatrāsiddhamiti rorītyasyāsiddhatvādutvameva / manorathaḥ // etattadoḥ sulopo 'koranañsamāse hali // VLk_114 = P_6,1.132 // akakārayoretattadoryaḥ sustasya lopo hali na tu nañsamāse / eṣa viṣṇuḥ / sa śambhuḥ / akoḥ kim ? eṣako rudraḥ / anañsamāse kim ? asaḥ śivaḥ / hali kim ? eṣo 'tra // so 'ci lope cetpādapūraṇam // VLk_115 = P_6,1.134 // sa ityasya sorlopaḥ syādaci pādaścellope satyeva pūryyeta / semāmaviḍḍhi prabhṛtim / saiṣa dāśarathī rāmaḥ // iti visargasandhiḥ // iti pañcasandhiprakaraṇam / atha ṣaḍliṅgeṣu ajantapuṃlliṅgāḥ arthavadadhāturapratyayaḥ prātipadikam // VLk_116 = P_1,2.45 // dhātuṃ pratyayaṃ pratyayāntaṃ ca varjayitvā arthavacchabdasvarūpaṃ prātipadikasaṃjñaṃ syāt // kṛttaddhitasamāsāśca // VLk_117 = P_1,2.46 // kṛttaddhitāntau samāsāśca tathā syuḥ // svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup VLk_118 = P_4,1.2 // su au jas iti prathamā / am auṭ śas iti dvitīyā / ṭā bhyām bhis iti tṛtīyā / ṅe bhyām bhyas iti caturthī / ṅasi bhyām bhyas iti pañcamī / ṅas os ām iti ṣaṣṭhī / ṅi os sup iti saptamī // ṅyāpprātipadikāt // VLk_119 = P_4,1.1 // pratyayaḥ // VLk_120 = P_3,1.1 // paraśca // VLk_121 = P_3,1.2 // ityadhikṛtya / ṅyantādābantātprātipadikācca pare svādayaḥ pratyayāḥ syuḥ // supaḥ // VLk_122 = P_1,4.103 // supastrīṇi trīṇi vacanānyekaśa ekavacanadvivacanabahuvacanasaṃjñāni syuḥ // dvyekayordvivacanaikavacane // VLk_123 = P_1,4.22 // dvitvaikatvayorete staḥ // virāmo 'vasānam // VLk_124 = P_1,4.110 // varṇānāmabhāvo 'vasānasaṃjñaḥ syāt / rutvavisargau / rāmaḥ // sarūpāṇāmekaśeṣa ekavibhaktau // VLk_125 = P_1,2.64 // ekavibhaktau yāni sarūpāṇyeva dṛṣṭāni teṣāmeka eva śiṣyate // prathamayoḥ pūrvasavarṇaḥ // VLk_126 = P_6,1.102 // akaḥ prathamādvitīyayoraci pūrvasavarṇadīrgha ekādeśaḥ syāt / iti prāpte // nādici // VLk_127 = P_6,1.104 // ādici na pūrvasavarṇadīrghaḥ / vṛddhireci / rāmau // bahuṣu bahuvacanam // VLk_128 = P_1,4.21 // bahutvavivakṣāyāṃ bahuvacanaṃ syāt // cuṭū // VLk_129 = P_1,3.7 // pratyayādyau cuṭū itau staḥ // vibhaktiśca // VLk_130 = P_1,4.104 // suptiṅau vibhaktisaṃjñau staḥ // na vibhaktau tusmāḥ // VLk_131 = P_1,3.4 // vibhaktisthāstavargasamā netaḥ / iti sasya nettvam / rāmāḥ // ekavacanaṃ sambuddhiḥ // VLk_132 = P_2,3.49 // sambodhane prathamāyā ekavacanaṃ sambuddhisaṃjñaṃ syāt // yasmātpratyayavidhistadādi pratyaye 'ṅgam // VLk_133 = P_1,4.13 // yaḥ pratyayo yasmāt kriyate tadādiśabdasvarūpaṃ tasminnaṅgaṃ syāt // eṅhrasvātsambuddheḥ // VLk_134 = P_6,1.69 // eṅantāddhrasvāntāccāṅgāddhallupyate sambuddheścet / he rāma / he rāmau / he rāmāḥ // ami pūrvaḥ // VLk_135 = P_6,1.107 // ako 'myaci pūrvarūpamekādeśaḥ / rāmam / rāmau // laśakvataddhite // VLk_136 = P_1,3.8 // taddhitavarjapratyayādyā laśakavargā itaḥ syuḥ // tasmācchaso naḥ puṃsi // VLk_137 = P_6,1.103 // pūrvasavarṇadīrghātparo yaḥ śasaḥ sastasya naḥ syātpuṃsi // aṭkupvāṅnumvyavāye 'pi // VLk_138 = P_8,4.2 // aṭ kavargaḥ pavargaḥ āṅ num etairvyastairyathāsaṃbhavaṃ militaiśca vyavadhāne 'pi raṣābhyāṃ parasya nasya ṇaḥ samānapade / iti prāpte // padāntasya // VLk_139 = P_8,4.37 // nasya ṇo na / rāmān // ṭāṅasiṅasāminātsyāḥ // VLk_140 = P_7,1.12 // adantāṭṭādīnāminādayaḥ syuḥ / ṇatvam / rāmeṇa // supi ca // VLk_141 = P_7,3.102 // yañādau supi ato 'ṅgasya dīrghaḥ / rāmābhyām // ato bhisa ais // VLk_142 = P_7,1.9 // anekālśitsarvasya / rāmairḥ // ṅeyaḥ // VLk_143 = P_7,1.13 // ato 'ṅgātparasya ṅeyadiśaḥ // sthānivadādeśo 'nalvidhau // VLk_144 = P_1,1.56 // ādeśaḥ sthānivatsyānna tu sthānyalāśrayavidhau / iti sthānivattvāt supi ceti dīrghaḥ / rāmāya / rāmābhyām // bahuvacane jhalyet // VLk_145 = P_7,3.103 // jhalādau bahuvacane supyato 'ṅgasyaikāraḥ / rāmebhyaḥ / supi kim ? pacadhvam // vāvasāne // VLk_146 = P_8,4.56 // avasāne jhalāṃ caro vā / rāmāt, rāmād / rāmābhyām / rāmebhyaḥ / rāmasya // osi ca // VLk_147 = P_7,3.104 // ato 'ṅgasyaikāraḥ / rāmayoḥ // hrasvanadyāpo nuṭ // VLk_148 = P_7,1.54 // hrasvāntānnadyantādābantāccāṅgātparasyāmo nuḍāgamaḥ // nāmi // VLk_149 = P_6,4.3 // ajantāṅgasya dīrghaḥ / rāmāṇām / rāme / rāmayoḥ / supi - ettve kṛte // ādeśapratyayayoḥ // VLk_150 = P_8,3.59 // iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdhanyādeśaḥ / īṣadvivṛtasya sasya tādṛśa eva ṣaḥ / rāmeṣu / evaṃ kṛṣṇādayo 'pyadantāḥ // sarvādīni sarvanāmāni // VLk_151 = P_1,1.27 // sarva viśva ubha ubhaya ḍatara ḍatama anya anyatara itara tvat tva nema sama sima / pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām / svamajñātidhanākhyāyām / antaraṃ bahiryogopasaṃvyānayoḥ / tyad tad yad etad idam adas eka dvi yuṣmad asmad bhavatu kim // jasaḥ śī // VLk_152 = P_7,1.17 // adantātsarvanāmno jasaḥ śī syāt / anekāltvātsarvādeśaḥ / sarve // sarvanāmnaḥ smai // VLk_153 = P_7,1.14 // ataḥ sarvanāmno ḍeḥ smai / sarvasmai // ṅasiṅyoḥ smātsminau // VLk_154 = P_7,1.15 // ataḥ sarvanāmna etayoretau staḥ / sarvasmāt // āmi sarvanāmnaḥ suṭ // VLk_155 = P_7,1.52 // avarṇāntātparasya sarvanāmno vihitasyāmaḥ suḍāgamaḥ / etvaṣatve / sarveṣām / sarvasmin / śeṣaṃ rāmavat / evaṃ viśvādayo 'pyadantāḥ // ubha śabdo nityaṃ dvivacanāntaḥ / ubhau 2 / ubhābhyām 3 / ubhayoḥ 2 / tasyeha pāṭho 'kajarthaḥ / ubhaya śabdasya dvivacanaṃ nāsti / ubhayaḥ / ubhaye / ubhayam / ubhayān / ubhayena / ubhayaiḥ / ubhayasmai / ubhayebhyaḥ / ubhayasmāt / ubhayebhyaḥ / ubhayasya / ubhayeṣām / ubhayasmin / ubhayeṣu // ḍataraḍatamau pratyayau, pratyayagrahaṇe tadantagrahaṇamiti tadantā grāhyāḥ // nema ityardhe // samaḥ sarvaparyāya stulyaparyāyastu na, yathāsaṃkhyamanudeśaḥ samānāmiti jñāpakāt // pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām // VLk_156 = P_1,1.34 // eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā prāptā sā jasi vā syāt / pūrve, pūrvāḥ / asaṃjñāyāṃ kim ? uttarāḥ kuravaḥ / svābhidheyāpekṣāvadhiniyamo vyavasthā / vyavasthāyāṃ kim ? dakṣiṇā gāthakāḥ, kuśalā ityarthaḥ // svamajñātidhanākhyāyām // VLk_157 = P_1,1.35 // jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā / sve, svāḥ; ātmīyāḥ, ātmāna iti vā / jñātidhanavācinastu, svāḥ; jñātayor'thā vā // antaraṃ bahiryogopasaṃvyānayoḥ // VLk_158 = P_1,4.36 // bāhye paridhānīye cārthe 'ntaraśabdasya prāptā saṃjñā jasi vā / antare, antarā vā gṛhāḥ; bāhyā ityarthaḥ / antare, antarā vā śāṭakāḥ; paridhānīyā ityarthaḥ // pūrvādibhyo navabhyo vā // VLk_159 = P_7,1.16 // ebhyo ṅasiṅyoḥ smātsminau vā staḥ / pūrvasmāt, pūrvāt / pūrvasmin, pūrve / evaṃ parādīnām / śeṣaṃ sarvavat // prathamacaramatayālpārddhakatipayanemāśca // VLk_160 = P_1,1.33 // ete jasi uktasaṃjñā vā syuḥ / prathame, prathamāḥ // tayaḥ pratyayaḥ / dvitaye, dvitayāḥ / śeṣaṃ rāmavat // neme, nemāḥ / śeṣaṃ sarvavat // ( tīyasya ṅitsu vā ) / dvitīyasmai, dvitīyāyetyādi / evaṃ tṛtīyaḥ // nirjaraḥ // jarāyā jarasanyatarasyām // VLk_161 = P_7,2.101 // ajādau vibhaktau / (pa.) padāṅgādhikāre tasya ca tadantasya ca / (pa.) nirdiśyamānasyādeśā bhavanti / (pa.) ekadeśavikṛtamananyavat , iti jaraśabdasya jaras / nirjarasau / nirjarasa ityādi / pakṣe halādau ca rāmavat // viśvapāḥ // dīrghājjasi ca // VLk_162 = P_6,1.105 // dīrghājjasi ici ca pare pūrvasavarṇadīrgho na syāt / viśvapau / viśvapāḥ / he viśvapāḥ / viśvapām / viśvapau // suḍanapuṃsakasya // VLk_163 = P_1,1.43 // svādipañcavacanāni sarvanāmasthānasaṃjñāni syuraklībasya // svādiṣvasarvanāmasthāne // VLk_164 = P_1,4.17 // kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ padaṃ syāt // yaci bham // VLk_165 = P_1,4.18 // yādiṣvajādiṣu ca kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ bhasaṃjñaṃ syāt // ākaḍārādekā saṃjñā // VLk_166 = P_1,4.1 // ita ūrdhvaṃ kaḍārāḥ karmadhāraya ityataḥ prāgekasyaikaiva saṃjñā jñeyā / yā parānavakāśā ca // āto dhātoḥ // VLk_167 = P_6,4.140 // ākārānto yo dhātustadantasya bhasyāṅgasya lopaḥ / alo 'ntyasya / viśvapaḥ / viśvapā / viśvapābhyāmityādi / evaṃ śaṅkhadhmādayaḥ / dhātoḥ kim ? hāhān // hariḥ / harī // jasi ca // VLk_168 = P_7,3.109 // hrasvāntasyāṅgasya guṇaḥ / harayaḥ // hrasvasya guṇaḥ // VLk_169 = P_7,3.108 // sambuddhau / he hare / harim / harī / harīn // śeṣo ghyasakhi // VLk_170 = P_1,4.7 // śeṣa iti spaṣṭārtham / hrasvau yāvidutau tadantaṃ sakhivarjaṃ ghisaṃjñam // āṅo nāstriyām // VLk_171 = P_7,3.120 // gheḥ parasyāṅo nā syādastriyām / āṅiti ṭāsaṃjñā / hariṇā / haribhyām / haribhiḥ // gherṅiti // VLk_172 = P_7,3.111 // ghisaṃjñasya ṅiti supi guṇaḥ / haraye / haribhyām / haribhyaḥ // ṅasiṅasośca // VLk_173 = P_6,1.110 // eṅo ṅasiṅasorati pūrvarūpamekādeśaḥ / hareḥ 2 / haryoḥ 2 / harīṇām // acca gheḥ // VLk_174 = P_7,3.119 // idudbhyāmuttarasya ṅeraut, gheracca / harau / hariṣu / evaṃ kavyādayaḥ // anaṅ sau // VLk_175 = P_7,1.93 // sakhyuraṅgasyānaṅādeśo 'sambuddhau sau // alo 'ntyātpūrva upadhā // VLk_176 = P_1,1.65 // antyādalaḥ pūrvo varṇa upadhāsaṃjñaḥ // sarvanāmasthāne cāsambuddhau // VLk_177 = P_6,4.8 // nāntasyopadhāyā dīrgho 'sambuddhau sarvanāmasthāne // apṛkta ekāl pratyayaḥ // VLk_178 = P_1,2.41 // ekāl pratyayo yaḥ so 'pṛktasaṃjñaḥ syāt // halṅyābbhyo dīrghātsutisyapṛktaṃ hal // VLk_179 = P_6,1.68 // halantātparaṃ dīrghau yau ṅyāpau tadantācca paraṃ sutisītyetadapṛktaṃ hal lupyate // nalopaḥ prātipadikāntasya // VLk_180 = P_8,2.7 // prātipadikasaṃjñakaṃ yatpadaṃ tadantasya nasya lopaḥ / sakhā // sakhyurasaṃbuddhau // VLk_181 = P_7,1.92 // sakhyuraṅgātparaṃ saṃbuddhivarjaṃ sarvanāmasthānaṃ ṇidvatsyāt // aco ñṇiti // VLk_182 = P_7,2.115 // ajantāṅgasya vṛddhirñiti ṇiti ca pare / sakhāyau / sakhāyaḥ / he sakhe / sakhāyam / sakhāyau / sakhīn / sakhyā / sakhye // khyatyātparasya // VLk_183 = P_6,1.112 // khitiśabdābhyāṃ khītīśabdābhyāṃ kṛtayaṇādeśābhyāṃ parasya ṅasiṅasorata uḥ / sakhyuḥ // aut // VLk_184 = P_7,3.118 // itaḥ parasya ṅeraut / sakhyau / śeṣaṃ harivat // patiḥ samāsa eva // VLk_185 = P_1,4.8 // ghisaṃjñaḥ / patyuḥ 2 / patyau / śeṣaṃ harivat / samāse tu bhūpataye / kati śabdo nityaṃ bahuvacanāntaḥ // bahugaṇavatuḍati saṃkhyā // VLk_186 = P_1,1.23 // ḍati ca // VLk_187 = P_1,1.25 // ḍatyantā saṃkhyā ṣaṭsaṃjñā syāt // ṣaḍbhyo luk // VLk_188 = P_7,1.22 // jaśśasoḥ // pratyayasya lukślulupaḥ // VLk_189 = P_1,1.61 // lukślulupśabdaiḥ kṛtaṃ pratyayādarśanaṃ kramāttattatsaṃjñaṃ syāt // pratyayalope pratyayalakṣaṇam // VLk_190 = P_1,1.62 // pratyaye lupte tadāśritaṃ kāryaṃ syāt / iti jasi ceti guṇe prāpte // na lumatāṅgasya // VLk_191 = P_1,1.63 // lumatā śabdena lupte tannimittamaṅgakāryaṃ na syāt / kati 2 / katibhiḥ / katibhyaḥ 2 / katīnām / katiṣu / yuṣmadasmatṣaṭsaṃjñakāstriṣu sarūpāḥ // tri śabdo nityaṃ bahuvacanāntaḥ / trayaḥ / trīn / tribhiḥ / tribhyaḥ 2 // trestrayaḥ // VLk_192 = P_7,1.53 // triśabdasya trayādeśaḥ syādāmi / trayāṇām / triṣu / gauṇatve 'pi priyatrayāṇām // tyadādīnāmaḥ // VLk_193 = P_7,2.102 // eṣāmakāro vibhaktau / ( dviparyyantānāmeveṣṭiḥ ) / dvau 2 / dvābhyām 3 / dvayoḥ 2 // pāti lokamiti papīḥ sūryaḥ // dīrghājjasi ca // VLk_194 = P_6,1.105 // papyau 2 / papyaḥ / he papīḥ / papīm / papīn / papyā / papībhyām 3 / papībhiḥ / papye / papībhyaḥ 2 / papyaḥ 2 / papyoḥ / dīrghatvānna nuṭ, papyām / ṅau tu savarṇadīrghaḥ, papī / papyoḥ / papīṣu / evaṃ vātapramyādayaḥ // bahvyaḥ śreyasyo yasya sa bahuśreyasī // yū stryākhyau nadī // VLk_195 = P_1,4.3 // īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ / ( prathamaliṅgagrahaṇaṃ ca ) / pūrvaṃ stryākhyasyopasarjanatve 'pi nadītvaṃ vaktavyamityarthaḥ // ambārthanadyorhrasvaḥ // VLk_196 = P_7,3.107 // sambuddhau / he bahuśreyasi // āṇnadyāḥ // VLk_197 = P_7,3.112 // nadyantātpareṣāṃ ṅitāmāḍāgamaḥ // āṭaśca // VLk_198 = P_6,1.90 // āṭo 'ci pare vṛddhirekādeśaḥ / bahuśreyasyai / bahuśreyasyāḥ / bahuśreyasīnām // ṅerāmnadyāmnībhyaḥ // VLk_199 = P_7,3.117 // nadyantādābantānnīśabdācca parasya ṅerām / bahuśreyasyām / śeṣaṃ papīvat // aṅyantatvānna sulopaḥ / atilakṣmīḥ / śeṣaṃ bahuśreyasīvat // pradhīḥ // aci śnudhātubhruvāṃ yvoriyaṅuvaṅau // VLk_200 = P_6,4.77 // śnu pratyayāntasyevarṇovarṇāntasya dhātorbhrū ityasya cāṅgasya ceyaṅuvaṅau sto 'jādau pratyaye pare / iti prāpte // eranekāco 'saṃyogapūrvasya // VLk_201 = P_6,4.82 // dhātvavayavasaṃyogapūrvo na bhavati ya ivarṇastadanto yo dhātustadantasyānekāco 'ṅgasya yaṇajādau pratyaye / pradhyau / pradhyaḥ / pradhyam / pradhyau / pradhyaḥ / pradhyi / śeṣaṃ papīvat / evaṃ grāmaṇīḥ / ṅau tu grāmaṇyām // anekācaḥ kim ? nīḥ / niyau / niyaḥ / ami śasi ca paratvādiyaṅ, niyam / ṅerām; niyām // asaṃyogapūrvasya kim ? suśriyau / yavakriyau // gatiśca // VLk_202 = P_1,4.60 // prādayaḥ kriyāyoge gatisaṃjñāḥ syuḥ / ( gatikāraketarapūrvapadasya yaṇ neṣyate ) / śuddhadhiyau // na bhūsudhiyoḥ // VLk_203 = P_6,4.85 // etayoraci supi yaṇna / sudhiyau / sudhiya ityādi // sukhamicchatīti sukhīḥ / sutīḥ / sukhyau / sutyau / sukhyuḥ / sutyuḥ / śeṣaṃ pradhīvat / śambhurharivat / evaṃ bhānvādayaḥ // tṛjvatkroṣṭuḥ // VLk_204 = P_6,1.95 // asambuddhau sarvanāmasthāne pare / kroṣṭuśabdasya sthāne kroṣṭṛśabdaḥ prayoktavya ityarthaḥ // ṛto ṅisarvanāmasthānayoḥ // VLk_205 = P_7,1.110 // ṛto 'ṅgasya guṇo ṅau sarvanāmasthāne ca / iti prāpte -- . ṛduśanaspurudaṃso 'nehasāṃ ca // VLk_206 = P_7,1.94 // ṛdantānām uśanasādīnām ca anaṅ syāt asaṃbuddhau sau // aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām // VLk_207 = P_6,4.11 // abādīnām upadhāyā dīrghaḥ asaṃbuddhau sarvanāmasthāne / kroṣṭā / kroṣṭārau / kroṣṭāraḥ / kroṣṭūn // vibhāṣā tṛtīyādiṣvaci // VLk_208 = P_7,1.97 // ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat / kroṣṭrā / kroṣṭre // ṛta ut // VLk_209 = P_6,1.111 // ṛto ṅasiṅasorati udekādeśaḥ / raparaḥ // rātsasya // VLk_210 = P_8,2.24 // rephātsaṃyogāntasya sasyaiva lopo nānyasya / rasya visargaḥ / kroṣṭuḥ 2 / kroṣṭroḥ 2 / (numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena ) / kroṣṭūnām / kroṣṭari / pakṣe halādau ca śambhuvat // hūhūḥ / hūhvau / hūhvaḥ / hūhūm ityādi // aticamū śabde tu nadīkāryyaṃ viśeṣaḥ / he aticamu / aticamvai / aticamvāḥ / aticamūnām // khalapūḥ // oḥ supi // VLk_211 = P_6,4.83 // dhātvavayavasaṃyogapūrvo na bhavati ya uvarṇastadanto yo dhātustadantasyānekāco 'ṅgasya yaṇ syādaci supi / khalapvau / khalapvaḥ / evaṃ sulvādayaḥ // svabhūḥ / svabhuvau / svabhuvaḥ // varṣābhūḥ // varṣābhvaśca // VLk_212 = P_6,4.84 // asya yaṇ syādaci supi / varṣābhvāvityādi // dṛnbhūḥ / ( dṛnkarapunaḥ pūrvasya bhuvo yaṇ vaktavya ḥ) / dṛnbhvau / evaṃ karabhūḥ // dhātā / he dhātaḥ / dhātārau / dhātāraḥ / ( ṛvarṇānnasya ṇatvaṃ vācyam ) / dhātṝṇām / evaṃ naptrādayaḥ // naptrādigrahaṇaṃ vyutpattipakṣe niyamārtham / teneha na / pitā / pitarau / pitaraḥ / pitaram / śeṣaṃ dhātṛvat / evaṃ jāmātrādayaḥ // nā / narau // nṛ ca // VLk_213 = P_6,4.6 // asya nāmi vā dhīrghaḥ / nṛṇām / nṝṇām // goto ṇit // VLk_214 = P_7,1.90 // okārādvihitaṃ sarvanāmasthānaṃ ṇidvat / gauḥ / gāvau / gāvaḥ // auto 'mśasoḥ // VLk_215 = P_6,1.93 // oto 'mśasoraci ākāra ekādeśaḥ / gām / gāvau / gāḥ / gavā / gave / goḥ / ityādi // rāyo hali // VLk_216 = P_7,2.85 // asyākārādeśo hali vibhaktau / rāḥ / rāyau / rāyaḥ / rāmyāmityādi // glauḥ / glāvau / glāvaḥ / glaubhyāmityādi // ityajantapuṃlliṅgāḥ / athājantastrīliṅgāḥ ramā / auṅa āpaḥ // VLk_217 = P_7,1.18 // ābantādaṅgātparasyayauṅaḥ śī syāt / auṅityaukāravibhakteḥ saṃjñā / rame / ramāḥ // sambuddhau ca // VLk_218 = P_7,3.106 // āpa ekāraḥ syātsambuddhau / eṅhrasvāditi saṃbuddhilopaḥ / he rame / he rame / he ramāḥ / ramām / rame / ramāḥ // āṅi cāpaḥ // VLk_219 = P_7,3.105 // āṅi osi cāpa ekāraḥ / ramayā / ramābhyām / ramābhiḥ // yāḍāpaḥ // VLk_220 = P_7,3.113 // āpo ṅito yāṭ / vṛddhiḥ / ramāyai / ramābhyām / ramābhyaḥ / ramāyāḥ / ramayoḥ / ramāṇām / ramāyām / ramāsu / evaṃ durgāmbikādayaḥ // sarvanāmnaḥ syāḍḍhrasvaśca // VLk_221 = P_7,3.114 // ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ / sarvasyai / sarvasyāḥ / sarvāsām / sarvasyām / śeṣaṃ ramāvat // evaṃ viśvādaya ābantāḥ // vibhāṣā diksamāse bahuvrīhau // VLk_222 = P_1,1.28 // sarvanāmatā vā / uttarapūrvasyai, uttarapūrvāyai / tīyasyeti vā sarvanāmasaṃjñā / dvitīyasyai, dvitīyāyai // evaṃ tṛtīyā // ambārtheti hrasvaḥ / he amba / he akka / he alla // jarā / jarasau ityādi / pakṣe ramāvat // gopāḥ, viśvapāvat // matīḥ / matyā // ṅiti hrasvaśca // VLk_223 = P_1,4.6 // iyaṅuvaṅsthānau strīśabdabhinnau nityastrīliṅgāvīdūtau, hrasvau cevarṇovarṇau, striyāṃ vā nadīsaṃjñau sto ṅiti / matyai, mataye / matyāḥ 2 / mateḥ 2 // idudbhyām // VLk_224 = P_7,3.117 // idudbhyāṃ nadīsaṃjñakābhyāṃ parasya ṅerām / matyām, matau / śeṣaṃ harivat // evaṃ buddhyādayaḥ // tricaturoḥ striyāṃ tisṛcatasṛ // VLk_225 = P_7,2.99 // strīliṅgayoretau sto vibhaktau // aci ra ṛtaḥ // VLk_226 = P_7,2.100 // tisṛ catasṛ etayorṛkārasya rephādeśaḥ syādaci / guṇadīrghotvānāmapavādaḥ / tisraḥ / tisṛbhyaḥ / tisṛbhyaḥ / āmi nuṭ // na tisṛcatasṛ // VLk_227 = P_6,4.4 // etayornāmi dīrgho na / tisṛṇām / tisṛṣu // dve / dve / dvābhyām / dvābhyām / dvābhyām / dvayoḥ / dvayoḥ // gaurī / gauryyau / gauryyaḥ / he gauri / gauryyai ityādi / evaṃ nadyādayaḥ // lakṣmīḥ / śeṣaṃ gaurīvat // evaṃ tarītantryādayaḥ // strī / he stri // striyāḥ // VLk_228 = P_6,4.79 // asyeyaṅ syādajādau pratyaye pare / striyau / striyaḥ // vāmśasoḥ // VLk_229 = P_6,4.80 // ami śasi ca striyā iyaṅ vā syāt / striyam, strīm / striyaḥ, strīḥ / striyā / striyai / striyāḥ / paratvānnuṭ / strīṇām / strīṣu // śrīḥ / śriyau / śriyāḥ // neyaṅuvaṅsthānāvastrī // VLk_230 = P_1,4.4 // iyaṅuvaṅoḥ sthitiryayostāvīdūtau nadīsaṃjñau na sto na tu strī / he śrīḥ / śriyai, śriye / śriyāḥ, śriyaḥ // vāmi // VLk_231 = P_1,4.5 // iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī / śrīṇām, śriyām / śriyi, śriyām // dhenurmativat // striyāṃ ca // VLk_232 = P_7,1.96 // strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate // ṛnnebhyo ṅīp // VLk_233 = P_4,1.5 // ṛdantebhyo nāntebhyaśca striyāṃ ṅīp / kroṣṭrī gaurīvat // bhrūḥ śrīvat // svayambhūḥ puṃvat // na ṣaṭsvasrādibhyaḥ // VLk_234 = P_4,1.10 // ṅīpṭāpau na staḥ // svasā tisraścatasraśca nanāndā duhitā tathā / yātā māteti saptaite svasrādaya udāhṛtāḥ // svasā / svasārau // mātā pitṛvat / śasi mātṝḥ // dyaurgovat // rāḥ puṃvat // naurglauvat // ityajantastrīliṅgāḥ athājantanapuṃsakaliṅgāḥ ato 'm // VLk_235 = P_7,1.24 // ato 'ṅgāt klībātsvamoram / ami pūrvaḥ / jñānam / eṅhrasvāditi hallopaḥ / he jñāna// napuṃsakācca // VLk_236 = P_7,1.19 // klībādauṅaḥ śī syāt / bhasaṃjñāyām // yasyeti ca // VLk_237 = P_6,4.148 // kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ / ityallope prāpte ( auṅaḥ śyāṃ pratiṣedho vācya ḥ) / jñāne // jaśśasoḥ śiḥ // VLk_238 = P_7,1.20 // klībādanayoḥ śiḥ syāt // śi sarvanāmasthānam // VLk_239 = P_1,1.42 // śi ityetaduktasaṃjñaṃ syāt // napuṃsakasya jhalacaḥ // VLk_240 = P_7,1.72 // jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne // midaco 'ntyātparaḥ // VLk_241 = P_1,1.47 // acāṃ madhye yo 'ntyastasmātparastasyaivāntāvayavo mitsyāt / upadhādīrghaḥ / jñānāni / punastadvat / śeṣaṃ puṃvat // evaṃ dhana vana phalādayaḥ // adḍḍatarādibhyaḥ pañcabhyaḥ // VLk_242 = P_7,1.25 // ebhyaḥ klībebhyaḥ svamoḥ adḍādeśaḥ syāt // ṭeḥ // VLk_243 = P_6,4.143 // ḍiti bhasya ṭerlopaḥ / katarat , katarad / katare / katarāṇi / he katarat / śeṣaṃ puṃvat // evaṃ katamat / itarat / anyat / anyatarat / anyatamasya tvanyatamamityeva / ( ekatarātpratiṣedho vaktavyaḥ )/ ekataram // hrasvo napuṃsake prātipadikasya // VLk_244 = P_1,3.47 // ajantasyetyeva / śrīpaṃ jñānavat // svamornapuṃsakāt // VLk_245 = P_7,1.23 // luk syāt / vāri // iko 'ci vibhaktau // VLk_246 = P_7,1.73 // igantasya klībasya numaci vibhaktau / vāriṇī / vārīṇi / na lumatetyasyānityatvātpakṣe saṃbuddhinimitto guṇaḥ / he vāre, he vāri / gherṅitīti guṇe prāpte ( vṛddhyauttvatṛjvadbhāvaguṇebhyo num pūrvavipratiṣedhena ) / vāriṇe / vāriṇaḥ / vāriṇoḥ / numacireti nuṭ / vārīṇām / vāriṇi / halādau harivat // asthidadhisakthyakṣṇāmanaṅudāttaḥ // VLk_247 = P_7,1.75 // eṣāmanaṅ syāṭṭādāvaci // allopo 'naḥ // VLk_248 = P_6,4.134 // aṅgāvayavo 'sarvanāmasthānayajādisvādiparo yo 'n tasyākārasya lopaḥ / dadhnā / dadhne / dadhnaḥ / dadhnaḥ / dadhnoḥ / dadhnoḥ // vibhāṣā ṅiśyoḥ // VLk_249 = P_6,4.136 // aṅgāvayavo 'sarvanāmasthānayajādisvādiparo yo 'n tasyākārasya lopo vā syāṅat ṅiśyoḥ parayoḥ / dadhni, dadhani / śeṣaṃ vārivat // evamasthisakthyakṣi // sudhi / sudhinī / sudhīni / he sudhe, he sudhi // tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya // VLk_250 = P_7,1.74 // pravṛttinimittaikye bhāṣitapuṃskamigantaṃ klībaṃ puṃvadvā ṭādāvaci / sudhiyā, sudhinetyādi // madhu / madhunī / madhūni / he madho, he madhu // sulu / sulunī / sulūni / sulunetyādi // dhātṛ / dhātṛṇī / dhātṝṇi / he dhātaḥ, he dhātṛ / dhātṝṇām // evaṃ jñātrādayaḥ // eca igghrasvādeśe // VLk_251 = P_1,1.48 // ādiśyamāneṣu hrasveṣu eca igeva syāt / pradyu / pradyunī / pradyūni / pradyunetyādi // prari / prariṇī / prarīṇi / prariṇā / ekadeśavikṛtamananyavat / prarābhyām / prarīṇām // sunu / sununī / sunūni / sununetyādi // ityajantanapuṃsakaliṅgāḥ / atha halanta puṃlliṅgāḥ ho ḍhaḥ // VLk_252 = P_8,2.31 // hasya ḍhaḥ syājjhali padānte ca / liṭ , liḍ / lihau / lihaḥ / liḍbhyām / liṭtsu, liṭsu // dāderdhātorghaḥ // VLk_253 = P_8,2.32 // jhali padānte copadeśe dāderdhāterhasya ghaḥ // ekāco baśo bhaṣ jhaṣantasya sdhvoḥ // VLk_254 = P_8,2.37 // dhātvavayavasyaikāco jhaṣantasya baśo bhaṣ se dhve padānte ca / dhuk , dhug / duhau / duhaḥ / dhugbhyām / dhukṣu // vā druhamuhaṣṇuhaṣṇihām // VLk_255 = P_8,2.33 // eṣāṃ hasya vā gho jhali padānte ca / dhruk , dhrug, dhruṭ, dhruḍ / druhau / druhaḥ / dhrugbhyām, dhruḍbhyām / dhrukṣu, dhruṭtsu, dhruṭsu // evaṃ muk, mug ityādi // dhātvādeḥ ṣaḥ saḥ // VLk_256 = P_6,1.64 // snuk , snug, snuṭ, snuḍ / evaṃ snik, snig, sniṭ, sniḍ // viśvavāṭ , viśvavāḍ / viśvavāhau / viśvavāhaḥ / viśvavāham / viśvavāhau // igyaṇaḥ saṃprasāraṇam // VLk_257 = P_1,1.45 // yaṇaḥ sthāne prayujyamāno ya ik sa saṃprasāraṇasaṃjñaḥ syāt // vāha ūṭh // VLk_258 = P_6,4.132 // bhasya vāhaḥ saṃprasāraṇamūṭh // saṃprasāraṇācca // VLk_259 = P_6,1.108 // saṃprasāraṇādaci pūrvarūpamekādeśaḥ / etyedhatyūṭhsviti vṛddhiḥ / viśvauhaḥ, ityādi // caturanaḍuhorāmudāttaḥ // VLk_260 = P_7,1.98 // anayorām syātsarvanāmasthāne pare // sāvanaḍuhaḥ // VLk_261 = P_7,1.82 // asya num syāt sau pare / anaḍvān // am saṃbuddhau // VLk_262 = P_7,1.99 // he anaḍvan / he anaḍvāhau / he anaḍvāhaḥ / anaḍuhaḥ / anaḍuhā // vasusraṃsudhvaṃsvanaḍuhāṃ daḥ // VLk_263 = P_8,2.72 // sāntavasvantasya sraṃsādeśca daḥ syātpadānte / anaḍudbhyāmityādi // sānteti kim ? vidvān / padānte kim ? srastam / dhvastam // saheḥ sāḍaḥ saḥ // VLk_264 = P_8,3.56 // sāḍarūpasya saheḥ sasya mūrdhanyādeśaḥ / turāṣāṭ , turāṣāḍ / turāsāhau / turāsāhaḥ / turāṣāḍbhyāmityādi // diva aut // VLk_265 = P_7,1.84 // diviti prātipadikasyautsyātsau / sudyauḥ / sudivau // diva ut // VLk_266 = P_6,1.131 // divo 'ntādeśa ukāraḥ syāt padānte / sudyubhyāmityādi // catvāraḥ / caturaḥ / caturbhiḥ / caturbhyaḥ // ṣaṭcaturbhyaśca // VLk_267 = P_7,1.55 // ebhya āmo nuḍāgamaḥ // raṣābhyāṃ no ṇaḥ samānapade // VLk_268 = P_8,4.1 // aco rahābhyāṃ dve // VLk_269 = P_8,4.46 // acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ / caturṇṇām, caturṇām // roḥ supi // VLk_270 = P_8,3.16 // roreva visargaḥ supi / ṣatvam / ṣasya dvitve prāpte // śaro 'ci // VLk_271 = P_8,4.49 // aci pare śaro na dve staḥ / caturṣu // mo no dhātoḥ // VLk_272 = P_8,2.64 // dhātormasya naḥ padānte / praśān // kimaḥ kaḥ // VLk_273 = P_7,2.103 // kimaḥ kaḥ syādvibhaktau / kaḥ / kau / ke ityādi / śeṣaṃ sarvavat // idamo maḥ // VLk_274 = P_7,2.108 // sau / tyadādyatvāpavādaḥ // ido 'y puṃsi // VLk_275 = P_7,2.111 // idama ido 'y sau puṃsi / ayam / tyadādyatve // ato guṇe // VLk_276 = P_6,1.97 // apadāntādato guṇe pararūpamekādeśaḥ // daśca // VLk_277 = P_7,2.109 // idamo dasya maḥ syādvibhaktau / imau / ime / tyadādeḥ sambodhanaṃ nāstītyutsargaḥ // anāpyakaḥ // VLk_278 = P_7,2.112 // akakārasyedama ido 'nāpi vibhaktau / ābiti pratyāhāraḥ / anena // hali lopaḥ // VLk_279 = P_7,2.113 // akakārasyedama ido lopa āpi halādau / nānarthake 'lo 'ntyavidhiranabhyāsavikāre // ādyantavadekasmin // VLk_280 = P_1,1.21 // ekasminkriyamāṇaṃ kāryamādāvivānta iva syāt / supi ceti dīrghaḥ / ābhyām // nedamadasorakoḥ // VLk_281 = P_7,1.11 // akakārayoridamadasorbhisa ais na / ebhiḥ / asmai / ebhyaḥ / asmāt / asya / anayoḥ / eṣām / asmin / anayoḥ / eṣu // dvitīyāṭaussvenaḥ // VLk_282 = P_2,4.34 // idametadoranvādeśe / kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ punarupādānamanvādeśaḥ / yathā - anena vyākaraṇamadhīta menaṃ chando 'dhyāpayeti / anayoḥ pavitraṃ kulamenayoḥ prabhūtaṃ svāmiti // enam / enau / enān / enena / enayoḥ / enayoḥ // rājā // na ṅisambuddhyoḥ // VLk_283 = P_8,2.8 // nasya lopo na ṅau sambuddhau ca / he rājan / ( ṅāvuttarapade pratiṣedho vaktavya ḥ) / brahmaniṣṭhaḥ / rājānau / rājānaḥ / rājñaḥ // nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti // VLk_284 = P_8,2.2 // subvidhau svaravidhau saṃjñāvidhau kṛti tugvidhau ca nalopo 'siddho nānyatra - rājāśva ityādau / ityasiddhatvādātvamettvamaistvaṃ ca na / rājabhyām / rājabhiḥ / rājñi, rājani / rājasu // yajvā / yajvānau / yajvānaḥ // na saṃyogādvamantāt // VLk_285 = P_6,4.137 // vamantasaṃyogādano 'kārasya lopo na / yajvanaḥ / yajvā / yajvabhyām // brahmaṇaḥ / brahmaṇā // inhanpūṣāryamṇāṃ śau // VLk_286 = P_6,4.12 // eṣāṃ śāvevopadhāyā dīrgho nānyatra / iti niṣedhe prāpte - . sau ca // VLk_287 = P_6,4.13 // innādīnāmupadhāyā dīrgho 'saṃbuddhau sau / vṛtrahā / he vṛtrahan // ekājuttarapade ṇaḥ // VLk_288 = P_8,4.12 // ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya pratipadikāntanumvibhaktisthasya nasya ṇaḥ / vṛtrahaṇau // ho hanterñṇinneṣu // VLk_289 = P_7,3.54 // ñiti ṇiti pratyaye nakāre ca pare hanterhakārasya kutvam / vṛtraghnaḥ ityādi / evaṃ śārṅgin, yaśasvin, aryaman, pūṣan // maghavā bahulam // VLk_290 = P_6,4.128 // maghavanśabdasya vā tṛ ityantādeśaḥ / ṛ it // ugidacāṃ sarvanāmasthāne 'dhātoḥ // VLk_291 = P_7,1.70 // adhātorugito nalopino 'ñcateśca num syātsarvanāmasthāne pare / maghavān / maghavantau / maghavantaḥ / he maghavan / maghavadbhyām / tṛtvābhāve maghavā / suṭi rājavat // śvayuvamaghonāmataddhite // VLk_292 = P_6,4.133 // annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam / maghonaḥ / maghavabhyām / evaṃ śvan, yuvan // na saṃprasāraṇe saṃprasāraṇam // VLk_293 = P_6,1.37 // saṃprasāraṇe parataḥ pūrvasya yaṇaḥ saṃprasāraṇaṃ na syāt / iti yakārasya netvam / ata eva jñāpakādantyasya yaṇaḥ pūrvaṃ saṃprasāraṇam / yūnaḥ / yūnā / yuvabhyām ityādi // arvā / he arvan // arvaṇastrasāvanañaḥ // VLk_294 = P_6,4.127 // nañā rahitasyārvannityasyāṅgasya tṛ ityantādeśo na tu sau / arvantau / arvantaḥ / arvadbhyāmityādi // pathimathyṛbhukṣāmāt // VLk_295 = P_7,1.85 // eṣāmākāro 'ntādeśaḥ syāt sau pare // ito 'tsarvanāmasthāne // VLk_296 = P_7,1.86 // pathyāderikārasyākāraḥ syātsarvanāmasthāne pare // tho nthaḥ // VLk_297 = P_7,1.87 // pathimathosthasya nthādeśaḥ sarvanāmasthāne / panthāḥ / panthānau / panthānaḥ // bhasya ṭerlopaḥ // VLk_298 = P_7,1.88 // bhasya pathyādeṣṭerlopaḥ / pathaḥ / pathā / pathibhyām // evaṃ mathin, ṛbhukṣin // ṣṇāntā ṣaṭ // VLk_299 = P_1,1.24 // ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt / pañcan śabdo nityaṃ bahuvacanāntaḥ / pañca / pañca / pañcabhiḥ / pañcabhyaḥ / pañcabhyaḥ / nuṭ // nopadhāyāḥ // VLk_300 = P_6,4.7 // nāntasyopadhāyā dīrgho nāmi / pañcānām / pañcasu // aṣṭana ā vibhaktau // VLk_301 = P_7,2.84 // halādau vā syāt // aṣṭābhya auś // VLk_302 = P_7,1.21 // kṛtākārādaṣṭano jaśśasorauś / aṣṭabhya iti vaktavye kṛtātvanirdeśo jaśśasorviṣaye ātvaṃ jñāpayati / aṣṭau / aṣṭau / aṣṭābhiḥ / aṣṭābhyaḥ / aṣṭābhyaḥ / aṣṭānām / aṣṭāsu / ātvābhāve aṣṭa, pañcavat // ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca // VLk_303 = P_3,2.59 // ebhyaḥ kvin, añceḥ supyupapade, yujikruñcoḥ, kevalayoḥ, kruñcernalopābhāvaśca nipātyate / kanāvitau // kṛdatiṅ // VLk_304 = P_3,1.93 // atra dhātvadhikāre tiṅbhinnaḥ pratyayaḥ kṛtsaṃjñaḥ syāt // verapṛktasya // VLk_305 = P_6,1.67 // apṛktasya vasya lopaḥ // kvinpratyayasya kuḥ // VLk_306 = P_8,2.62 // kvinpratyayo yasmāttasya kavargo 'ntādeśaḥ padānte / asyāsiddhatvāccoḥ kuriti kutvam / ṛtvik , ṛtvig / ṛtvijau / ṛtvigbhyām // yujerasamāse // VLk_307 = P_7,3.71 // yujeḥ sarvanāmasthāne num syādasamāse / sulopaḥ / saṃyogāntalopaḥ / kutvena nasya ṅaḥ / yuṅ / anusvāraparasavarṇau / yuñjau / yuñjaḥ / yugbhyām // coḥ kuḥ // VLk_308 = P_8,2.30 // cavargasya kavargaḥ syājjhali padānte ca / suyuk , suyug / suyujau / suyugbhyām // khan / khañjau / khanbhyām // vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ // VLk_309 = P_8,2.36 // jhali padānte ca / jaśtvacartve / rāṭ , rāḍ / rājau / rājaḥ / rāḍbhyām // evaṃ vibhrāṭ, deveṭ, viśvasṛṭ // ( parau vrajeḥ ṣaḥ padānte ) / parāvupapade vrajeḥ kvip syāddīrghaśca padānte ṣatvamapi / parivrāṭ / parivrājau // viśvasya vasurāṭoḥ // VLk_310 = P_6,3.128 // viśvaśabdasya dīrgho 'ntādeśaḥ syādsau rāṭśabde ca pare / viśvarāṭ , viśvarāḍ / viśvarājau / viśvarāḍbhyām // skoḥ saṃyogādyorante ca // VLk_311 = P_8,2.29 // padānte jhali ca yaḥ saṃyogastadādyoḥ skorlopaḥ / bhṛṭ / sasya ścutvena saḥ / jhalāṃ jaś jhaśi iti śasya jaḥ / bhṛjjau / bhṛḍbhyām // tyadādyatvaṃ pararūpatvaṃ ca // tadoḥ saḥ sāvanantyayoḥ // VLk_312 = P_7,2.106 // tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau / syaḥ / tyau / tye // saḥ / tau / te // yaḥ / yau / ye // eṣaḥ / etau / ete // ṅeprathamayoram // VLk_313 = P_7,1.28 // yuṣmadasmadbhyāṃ parasya ṅe ityetasya prathamādvitīyayoścāmādeśaḥ // tvāhau sau // VLk_314 = P_7,2.94 // anayormaparyantasya tvāhau ādeśau staḥ // śeṣe lopaḥ // VLk_315 = P_7,2.90 // etayoṣṭilopaḥ / tvam / aham // yuvāvau dvivacane // VLk_316 = P_7,2.82 // dvayoruktāvanayormaparyantasya yuvāvau sto vibhaktau // prathamāyāśca dvivacane bhāṣāyām // VLk_317 = P_7,2.88 // auṅyetayorātvaṃ loke / yuvām / āvām // yūyavayau jasi // VLk_318 = P_7,2.93 // anayormaparyantasya / yūyam / vayam // tvamāvekavacane // VLk_319 = P_7,2.97 // ekasyoktāvanayormaparyantasya tvamau sto vibhaktau // dvitīyāyāñca // VLk_320 = P_7,2.87 // anayorātsyāt / tvām / mām // śaso na // VLk_321 = P_7,1.29 // ābhyāṃ śaso naḥ syāt / amo 'pavādaḥ / ādeḥ parasya / saṃyogāntalopaḥ / yuṣmān / asmān // yo 'ci // VLk_322 = P_7,2.89 // anayoryakārādeśaḥ syādanādeśe 'jādau parataḥ / tvayā / mayā // yuṣmadasmadoranādeśe // VLk_323 = P_7,2.86 // anayorātsyādanādeśe halādau vibhaktau / yuvābhyām / āvābhyām / yuṣmābhiḥ / asmābhiḥ // tubhyamahyau ṅayi // VLk_324 = P_7,2.95 // anayormaparyantasya / ṭilopaḥ / tubhyam / mahyam // bhyaso 'bhyam // VLk_325 = P_7,1.30 // ābhyāṃ parasya / yuṣmabhyam / asmabhyam // ekavacanasya ca // VLk_326 = P_7,1.32 // ābhyāṃ ṅaserat / tvat / mat // pañcamyā at // VLk_327 = P_7,1.31 // ābhyāṃ pañcamyāṃ bhyaso 'tsyāt / yuṣmat / asmat // tavamamau ṅasi // VLk_328 = P_7,2.96 // anayormaparyantasya tavamamau sto ṅasi // yuṣmadasmadbhyāṃ ṅaso 'ś // VLk_329 = P_7,1.27 // tava / mama / yuvayoḥ / āvayoḥ // sāma ākam // VLk_330 = P_7,1.33 // ābhyāṃ parasya sāma ākaṃ syāt / yuṣmākam / asmākam / tvayi / mayi / yuvayoḥ / āvayoḥ / yuṣmāsu / asmāsu // yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvāṃnāvau // VLk_331 = P_8,1.20 // padātparayorapādādau sthitayoḥ ṣaṣṭhyādiviśiṣṭayorvāṃ nau ityādeśau staḥ // bahuvacanasya vasnasau // VLk_332 = P_8,1.21 // uktavidhayoranayoḥ ṣaṣṭhyādibahuvacanāntayorvasnasau staḥ // temayāvekavacanasya // VLk_333 = P_8,1.22 // uktavidhayoranayoṣṣaṣṭhīcaturthyekavacanāntayoste me etau staḥ // tvāmau dvitīyāyāḥ // VLk_334 = P_8,1.23 // dvitīyaikavacanāntayostvā mā ityādeśau staḥ // śrīśastavāvatu māpīha dattātte me 'pi śarma saḥ / svāmī te me 'pi sa hariḥ pātu vāmapi nau vibhuḥ // sukhaṃ vāṃ nau dadātvīśaḥ patirvāmapi nau hariḥ / so 'vyādvo naḥ śivaṃ vo no dadyāt sevyo 'tra vaḥ sa naḥ // ( ekavākye yuṣmadasmadādeśā vaktavyāḥ ) / ekatiṅ vākyam / odanaṃ paca tava bhaviṣyati / ( ete vānnāvādayo 'nanvādeśe vā vaktavyā ḥ) / anvādeśe tu nityaṃ syuḥ / dhātā te bhakto 'sti, dhātā tava bhakto 'sti vā / tasmai te nama ityeva // supāt , supād // supadau // pādaḥ pat // VLk_335 = P_6,4.130 // pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ // supadaḥ / supadā / supādbhyām // agnimat , agnimad / agnimathau / agnimathaḥ // aniditāṃ hala upadhāyāḥ kṅiti // VLk_336 = P_6,4.24 // halantānāmaniditāmaṅgānāmupadhāyā nasya lopaḥ kiti ṅiti / num / saṃyogāntasya lopaḥ / nasya kutvena ṅaḥ / prāṅ / prāñcau / prāñcaḥ // acaḥ // VLk_337 = P_6,4.138 // luptanakārasyāñcaterbhasyākārasya lopaḥ // cau // VLk_338 = P_6,3.138 // luptākāranakāre 'ñcatau pare pūrvasyāṇo dīrgaḥ / prācaḥ / prācā / prāgbhyām // pratyaṅ / pratyañcau / pratīcaḥ / pratyagbhyām // udaṅ / udañcau // uda īt // VLk_339 = P_6,4.139 // ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt / udīcaḥ / udīcā / udagbhyām / , samaḥ sami // VLk_340 = P_6,3.93 // vapratyayānte 'ñcatau / samyaṅ / samyañcau / samīcaḥ / samyagbhyām // , sahasya sadhriḥ // VLk_341 = P_6,3.95 // tathā / sadhryaṅ // , tirasastiryalope // VLk_342 = P_6,3.94 // aluptākāre 'ñcatau vapratyayānte tirasastiryādeśaḥ / tiryaṅ / tiryañcau / tiraścaḥ / tiryagbhyām // , nāñceḥ pūjāyām // VLk_343 = P_6,4.30 // pūjārthasyāñcaterupadhāyā nasya lopo na / prāṅ / prāñcau / nalopābhāvādalopo na / prāñcaḥ / prāṅbhyām / prāṅkṣu // evaṃ pūjārthe pratyaṅṅādayaḥ // kruṅ / kruñcau / kruṅbhyām // payomuk, payomug / payomucau / payomugbhyām // ugittvānnumi - , sāntamahataḥ saṃyogasya // VLk_344 = P_6,4.10 // sāntasaṃyogasya mahataśca yo nakārastasyopadhāyā dīrgho 'sambuddhau sarvanāmasthāne / mahān / mahāntau / mahāntaḥ / he mahan / mahadbhyām // , atvasantasya cādhātoḥ // VLk_345 = P_6,4.14 // atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare / ugittavānnum / dhīmān / dhīmantau / dhīmantaḥ / he dhīman śasādau mahadvat // bhāterḍavatuḥ / ḍittvasāmarthyādabhasyāpi ṭerlopaḥ / bhavān / bhavāntau / bhavantaḥ / śatrantasya bhavan // , ubhe abhyastam // VLk_346 = P_6,1.5 // ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṃjñe staḥ // , nābhyastācchatuḥ // VLk_347 = P_7,1.78 // abhyastātparasya śaturnum na / dadat , dadad / dadatau / dadataḥ // , jakṣityādayaḥ ṣaṭ // VLk_348 = P_6,1.6 // ṣaḍdhātavo 'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ / jakṣat , jakṣad / jakṣatau / jakṣataḥ // evaṃ jāgrat / daridrat / śāsat / cakāsat // gup, gub / gupau / gupaḥ / gubbhyām // , tyadādiṣu dṛśo 'nālocane kañca // VLk_349 = P_3,2.60 // tyadādiṣūpapadeṣvajñānārthāddṛśeḥ kañ syāt / cāt kvin // , ā sarvanāmnaḥ // VLk_350 = P_6,3.91 // sarvanāmna ākāro 'ntādeśaḥ syāddṛgdṛśavatuṣu / tādṛk , tādṛg / tādṛśau / tādṛśaḥ / tādṛgbhyām // vraśceti ṣaḥ / jaśtvacartve / viṭ , viḍ / viśau / viśaḥ / viḍbhyām // , naśervā // VLk_351 = P_8,2.63 // naśeḥ kavargo 'ntādeśo vā padānte / nak , nag; naṭ, naḍ / naśau / naśaḥ / nagbhyām, naḍbhyām // , spṛśo 'nudake kvin // VLk_352 = P_3,2.58 // anudake supyupapade spṛśeḥ kvin / ghṛtaspṛk , ghṛtaspṛg / ghṛtaspṛśau / ghṛtaspṛśaḥ // dadhṛk , dadhṛg / dadhṛṣau / dadhṛgbhyām // ratnamuṣau / ratnamuḍbhyām // ṣaṭ , ṣaḍ / ṣaḍbhiḥ / ṣaṅbhyaḥ / ṣaṇṇām / ṣaṭsu // rutvaṃ prati ṣatvasyāsiddhatvasasajuṣo ruriti rutvarm // , vorupadhāyā dīrgha ikaḥ // VLk_353 = P_8,2.76 // rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte / pipaṭhīḥ / pipaṭhiṣau / pipaṭhīrbhyām // , numvisarjanīyaśarvyavāye 'pi // VLk_354 = P_8,3.58 // etaiḥ pratyekaṃ vyavadhāne 'pi iṇkubhyāṃ parasya sasya mūrdhanyādeśaḥ / ṣṭutvena pūrvasya ṣaḥ / pipaṭhīṣṣu, pipaṭhīḥṣu // cikīḥ / cikīrṣau / cikīrbhyām / cikīrṣu // vidvān / vidvāṃsau / he vidvan // , vasoḥ samprasāraṇam // VLk_355 = P_6,4.131 // vasvantasya bhasya samprasāraṇaṃ syāt / viduṣaḥ / vasusraṃsviti daḥ / vidvadbhyām // puṃso 'suṅ // VLk_356 = P_7,1.89 // sarvanāmasthāne vivakṣite puṃso 'suṅ syāt / pumān / he puman / pumāṃsau / puṃsaḥ / pumbhyām / puṃsu // ṛduśanetyanaṅ / uśanā / uśanasau / (asya saṃbuddhau vānaṅ, nalopaśca vā vācya ḥ) / he uśana, heuśanan, heuśanaḥ / he uśanasau / uśanobhyām / uśanassu // anehā / anehasau / he anehaḥ // vedhāḥ / vedhasau / he vedhaḥ / vedhobhyām // adasa au sulopaśca // VLk_357 = P_7,2.107 // adasa aukāro 'ntādeśaḥ syātsau pare sulopaśca / tadoriti saḥ / asau / tyadādyatvam / vṛddhiḥ // adaso 'serdādu do maḥ // VLk_358 = P_8,2.80 // adaso 'sāntasya dātparasya udūtau sto dasya maśca / āntaratamyāddhsvasya uḥ, dīrghasya ūḥ / amū / jasaḥ śī / guṇaḥ // eta īdbahuvacane // VLk_359 = P_8,2.81 // adaso dātparasyaita īddasya ca mo bahvarthoktau / amī / pūrvatrāsiddhamiti vibhaktikāryaṃ prāk paścādutvamatve / amum / amū / amūn / mutve kṛte ghisaṃjñāyāṃ nābhāvaḥ // na mu ne // VLk_360 = P_8,2.3 // nābhāve kartavye kṛte ca mubhāvo nāsiddhaḥ / amunā / amūbhyām 3 / amībhiḥ / amuṣmai / amībhyaḥ 2 / amuṣmāt / amuṣya / amuyoḥ 2 / amīṣām / amuṣmin / amīṣu // iti halanta puṃlliṅgāḥ // atha halantastrīliṅgāḥ naho dhaḥ // VLk_361 = P_8,2.34 // naho hasya dhaḥ syājjhali padānte ca // nahivṛtivṛṣivyadhirucisahitaniṣu kvau // VLk_362 = P_6,3.116 // kvibanteṣu pūrvapadasya dīrghaḥ / upānat , upānad / upānahau / upānatsu // kvinnantatvāt kutvena ghaḥ / uṣṇik , uṣṇig / uṣṇihau / uṣṇigbhyām // dyauḥ / divau / divaḥ / dyubhyām // gīḥ / girau / giraḥ // evaṃ pūḥ // catasraḥ / catasṛṇām // kā / ke / kāḥ / sarvāvat // yaḥ sau // VLk_363 = P_7,2.110 // idamo dasya yaḥ iyam / tyadādyatvam / pararūpatvam / ṭāp / daśceti maḥ / ime / imāḥ / imām / anayā / hali lopaḥ / ābhyām / ābhiḥ / asyai / asyāḥ / anayoḥ / āsām / asyām / āsu // tyadādyatvam / ṭāp / syā / tye / tyāḥ // evaṃ tad, etad // vāk , vāg / vācau / vāgbhyām / vākṣu // ap śabdo nityaṃ bahuvacanāntaḥ / aptṛnniti dīrghaḥ / āpaḥ / apaḥ // apo bhi // VLk_364 = P_7,4.48 // apastakāro bhādau pratyaye / adbhiḥ / adbhyaḥ / adbhyaḥ / apām / apsu // dik , diś / diśau / diśaḥ / digbhyām // tyadādiṣviti dṛśeḥ kvinvidhānādanyatrāpi kutvam / dṛk , dṛg / dṛśau / dṛgbhyām // tviṭ , tviḍ / tviṣau / tviḍbhyām // sasajuṣo ruriti rutvam / sajūḥ / sajuṣau / sajūrbhyām // āśīḥ / āśiṣau / āśīrbhyām // asau / utvamatve / amū / amūḥ / amuyā / amūbhyām 3 / amūbhiḥ / amuṣyai / amūbhyaḥ 2 / amuṣyāḥ / amuyoḥ 2 / amūṣām / amuṣyām / amūṣu // iti halantastrīliṅgāḥ / atha halantanapuṃsakaliṅgāḥ svamorluk / datvam / svanaḍut , svanaḍud / svanaḍuhī / caturanaḍuhorityām / svanaḍvāṃhi / punastadvat / śeṣaṃ puṃvat // vāḥ / vārī / vāri / vārbhyām // catvāri // kim / ke / kāni // idam / ime / imāni // ( anvādeśe napuṃsake vā enadvaktavya ḥ) / enat / ene / enāni / enena / enayoḥ // ahaḥ / vibhāṣā ṅiśyoḥ / ahnī, ahanī / ahāni // ahan // VLk_365 = P_8,2.86 // ahannityasya ruḥ padānte / ahobhyām // daṇḍi / daṇḍinī / daṇḍīni / daṇḍinā / daṇḍibhyām // supathi / ṭerlopaḥ / supathī / supanthāni // ūrka , ūrga / ūrjī / ūnrji / narajānāṃ saṃyogaḥ / tat / te / tāni // yat / ye / yāni // etat / ete / etāni // gavāk , gavāg / gocī / gavāñci / punastadvat / gocā / gavāgbhyām // śakṛt / śakṛtī / śakṛnti // dadat // vā napuṃsakasya // VLk_366 = P_7,1.79 // abhyastātparo yaḥ śatā tadantasya klībasya vā num sarvanāmasthāne / dadanti, dadati // tudat // ācchīnadyayornum // VLk_367 = P_7,1.80 // avarṇāntādaṅgātparo yaḥ śaturavayastadantasya num vā śīnadyoḥ / tudantī, tudatī / tudanti // śapśyanornityam // VLk_368 = P_7,1.81 // śapśyanorātparo yaḥ śaturavayavastadantasya nityaṃ num śīnadyoḥ / pacantī / pacanti / dīvyat / dīvyantī / dīvyanti // dhanuḥ / dhanuṣī / sānteti dīrghaḥ / numvisarjanīyeti ṣaḥ / dhanuṣi / dhanuṣā / dhanurbhyām / evaṃ cakṣurhavirādayaḥ // payaḥ / payasī / payāṃsi / payasā / payābhyām // supum / supuṃsī / supumāṃsi // adaḥ / vibhaktikāryam / utvamatve / amū / amūni / śeṣaṃ puṃvat // , iti halantanapuṃsakaliṅgāḥ / iti ṣaḍliṅgaprakaraṇam / athāvyayāni svarādinipātamavyayam // VLk_369 = P_1,1.37 // svarādayo nipātāścāvyayasaṃjñāḥ syuḥ / svar / antar / prātar / punar / sanutar / uccais / nīcais / śanais / ṛdhak / ṛte / yugapat / ārāt / pṛthak / hyas / śvas / divā / rātrau / sāyam / ciram / manāk / īṣat / joṣam / tūṣṇīm / bahis / avas / samayā / nikaṣā / svayam / vṛthā / naktam / nañ / hetau / iddhā / addhā / sāmi / vat / brāhmaṇavat / kṣatriyavat // sanā / sanat / sanāt / upadhā / tiras / antarā / antareṇa / jyok / kam / ṣam / sahasā / vinā / nānā / svasti / svadhā / alam / vaṣaṭ / śrauṣaṭ / vauṣaṭ / anyat / asti / upāṃśu / kṣamā / vihāyasā / doṣā / mṛṣā / mithyā / mudhā / purā / mitho / mithas / prāyas / muhus / pravāhukam, pravāhikā / āryahalam / abhīkṣṇam / sākam / sārdham / namas / hiruk / dhik / atha / am / ām / pratām / praśān / pratān / mā / māṅ / ākṛtigaṇo 'yam // ca / vā / ha / aha / eva / evam / nūnam / śaśvat / yugapat / bhūyas / kūpat / kuvit / net / cet / caṇ / kaccit / yatra / naha / hanta / mākiḥ / mākim / nakiḥ / nakim / māṅ / nañ / yāvat / tāvat / tve / dvai / tvai / rai / śrauṣaṭ / vauṣaṭ / svāhā / svadhā / vaṣaṭ / tum / tathāhi / khalu / kila / atho / atha / suṣṭhu / sma / ādaha / ( upasargavibhaktisvarapratirūpakāśca )/ avadattam / ahaṃyuḥ / astikṣīrā / a / ā / i / ī / u / ū / e / ai / o / au / paśu / śukam / yathākathāca / pāṭ / pyāṭ / aṅga / hai / he / bhoḥ / aye / dya / viṣu / ekapade / yut / ātaḥ / cādirapyākṛtigaṇaḥ // tasilādayaḥ prāk pāśapaḥ / śasprabhṛtayaḥ prāk samāsāntebhyaḥ / am / ām / kṛtvorthāḥ / tasivatī / nānāñau / etadantamapyavyayam // kṛnmejantaḥ // VLk_370 = P_1,1.39 // kṛdyo mānta ejantaśca tadantamavyayaṃ syāt / smāraṃ smāram / jīvase / pibadhyai // ktvātosunkasunaḥ // VLk_371 = P_1,1.40 // etadantamavyayam / kṛtvā / udetoḥ / visṛpaḥ // avyayībhāvaśca // VLk_372 = P_1,1.41 // adhihari // avyayādāpsupaḥ // VLk_373 = P_2,4.82 // avyayādvihitasyāpaḥ supaśca luk / tatra śālāyām // sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu / vacaneṣu ca sarveṣu yanna vyeti tadavyayam // vaṣṭi bhāgurirallopamavāpyorupasargayoḥ / āpaṃ caiva halantānāṃ yathā vācā niśā diśā // vagāhaḥ, avagāhaḥ / pidhānam, apidhānam // ityavyayāni // atha tiṅante bhvādayaḥ laṭ, liṭ, luṭ, ḷṭ, leṭ, loṭ, laṅ, liṅ, luṅ, ḷṅ / eṣu pañcamo lakāraśchandomātragocaraḥ // laḥ karmaṇi ca bhāve cākarmakebhyaḥ // VLk_375 = P_3,4.69 // lakārāḥ sakarmakebhyaḥ karmaṇi kartari ca syurakarmakebhyo bhāve kartari ca // vartamāne laṭ // VLk_376 = P_3,2.123 // vartamāna kriyā vṛtterdhātorlaṭ syāt / aṭāvitau / uccāraṇa sāmarthyāllasya netvam / bhū sattāyām // 1 // kartṛ vivakṣāyāṃ bhū l iti sthite --- . tiptasjhisipthasthamibvasmastātāñjhathāsāthāmdhvamiḍvahimahiṅ // VLk_377 = P_3,4.78 // ete 'ṣṭādaśa lādeśāḥ syuḥ // laḥ parasmaipadam // VLk_378 = P_1,4.99 // lādeśāḥ parasmaipada saṃjñāḥ syuḥ // taṅānāvātmanepadam // VLk_379 = P_1,4.100 // taṅ pratyāhāraḥ śānackānacau caitatsaṃjñāḥ syuḥ / pūrva saṃjñāpavādaḥ // anudāttaṅita ātmanepadam // VLk_380 = P_1,3.12 // anudātteto ṅitaśca dhātorātmanepadaṃ syāt // svaritañitaḥ kartrabhiprāye kriyāphale // VLk_381 = P_1,3.72 // svariteto ñitaśca dhātorātmanepadaṃ syātkartṛgāmini kriyāphale // śeṣātkartari parasmaipadam // VLk_382 = P_1,3.78 // ātmanepada nimitta hīnāddhātoḥ kartari parasmaipadaṃ syāt // tiṅastrīṇi trīṇi prathamamadhyamottamāḥ // VLk_383 = P_1,4.101 // tiṅa ubhayoḥ padayostrikāḥ kramādetatsaṃjñāḥ syuḥ // tānyekavacanadvivacanabahuvacanānyekaśaḥ // VLk_384 = P_1,4.102 // labdha prathamādi saṃjñāni tiṅastrīṇi trīṇi pratyekamekavacanādi saṃjñāni syuḥ // yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ // VLk_385 = P_1,4.105 // tiṅvācyakārakavācini yuṣmadi prayujyamāne 'prayujyamāne ca madhyamaḥ // asmadyuttamaḥ // VLk_386 = P_1,4.107 // tathābhūte 'smadyuttamaḥ // śeṣe prathamaḥ // VLk_387 = P_1,4.108 // madhyamottamayoraviṣaye prathamaḥ syāt / bhū ti iti jāte // tiṅ śitsārvadhātukam // VLk_388 = P_3,4.113 // tiṅaḥ śitaśca dhātvadhikāroktā etatsaṃjñāḥ syuḥ // kartari śap // VLk_389 = P_3,1.68 // kartrarthe sārvadhātuke pare dhātoḥ śap // sārvadhātukārdhadhātukayoḥ // VLk_390 = P_7,3.84 // anayoḥ parayorigantāṅgasya guṇaḥ / avādeśaḥ / bhavati / bhavataḥ // jho 'ntaḥ // VLk_391 = P_7,1.3 // pratyayāvayavasya jhasyāntādeśaḥ / ato guṇe / bhavanti / bhavasi / bhavathaḥ / bhavatha // ato dīrgho yañi // VLk_392 = P_7,3.101 // ato 'ṅgasya dīrgho yañādau sārvadhātuke / bhavāmi / bhavāvaḥ / bhavāmaḥ / sa bhavati / tau bhavataḥ / te bhavanti / tvaṃ bhavasi / yuvāṃ bhavathaḥ / yūyaṃ bhavatha / ahaṃ bhavāmi / āvāṃ bhavāvaḥ / vayaṃ bhavāmaḥ // parokṣe liṭ // VLk_393 = P_3,2.115 // bhūtānadyatana parokṣārthavṛtter dhātorliṭ syāt / lasya tibādayaḥ / parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ // VLk_394 = P_3,4.82 // liṭastibādīnāṃ navānāṃ ṇalādayaḥ syuḥ / bhū a iti sthite -- . bhuvo vugluṅliṭoḥ // VLk_395 = P_6,4.88 // bhuvo vugāgamaḥ syāt luṅliṭoraci // liṭi dhātoranabhyāsasya // VLk_396 = P_6,1.8 // liṭi pare 'nabhyāsadhātvavayasyaikācaḥ prathamasya dve sta ādibhūtādacaḥ parasya tu dvitīyasya / bhūv bhūv a iti sthite -- . pūrvo 'bhyāsaḥ // VLk_397 = P_6,1.4 // atra ye dve vihite tayoḥ pūrvo 'bhyāsasaṃjñaḥ syāt // halādiḥ śeṣaḥ // VLk_398 = P_7,4.60 // abhyāsasyādirhal śiṣyate anye halo lupyante / iti valopaḥ // hrasvaḥ // VLk_399 = P_7,4.59 // abhyāsatyāco hrasvaḥ syāt // bhavateraḥ // VLk_400 = P_7,4.73 // bhavaterabhyāsokārasya aḥ syālliṭi // abhyāse carca // VLk_401 = P_8,4.54 // abhyāse jhalāṃ caraḥ syurjaśaśca / jhaśāṃ jaśaḥ khayāṃ cara iti vivekaḥ / babhūva / babhuvatuḥ / babhūvuḥ // liṭ ca // VLk_402 = P_3,4.115 // liḍādeśastiṅṅārdhadhātukasaṃjñaḥ // ārdhadhātukasyeḍvalādeḥ // VLk_403 = P_7,2.35 // valāderārdhadhāturasyeḍāgamaḥ syāt / babhūvitha / babhūvathuḥ / babhūva / babhūva / babhūviva / babhūvima / anadyatane luṭ // VLk_404 = P_3,3.15 // bhaviṣyatyanadyataner'the dhātorluṭ syāt // syatāsī ḷluṭoḥ // VLk_405 = P_3,1.33 // dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ / śabādyapavādaḥ / ḷ iti ḷṅḷṭorgrahaṇam / ārdhadhātukaṃ śeṣaḥ // VLk_406 = P_2,4.114 // tiṅśidbhyo 'nyo dhātoriti vihitaḥ pratyaya etatsaṃjñaḥ syāt / iṭ // luṭaḥ prathamasya ḍāraurasaḥ // VLk_407 = P_2,4.85 // ḍā rau ras ete kramātsyuḥ / ḍitvasāmarthyādabhasyāpi ṭerlopaḥ / bhavitā // tāsastyorlopaḥ // VLk_408 = P_7,4.50 // tāserasteśca sasya lopassyāt sādau pratyaye pare / ri ca // VLk_409 = P_7,4.51 // rādau pratyaye tathā / bhavitārau / bhavitāraḥ / bhavitāsi / bhavitāsthaḥ / bhavitāstha / bhavitāsmi / bhavitāsvaḥ / bhavitāsmaḥ/ ḷṭ śeṣe ca // VLk_410 = P_3,3.13 // bhaviṣyadarthāddhātorḷṭ kriyārthāyāṃ kriyāyāṃ satyāmasatyāṃ vā / s ya iṭ / bhaviṣyati / bhaviṣyataḥ / bhaviṣyanti / bhaviṣyasi / bhaviṣyathaḥ / bhaviṣyatha / bhaviṣyāmi / bhaviṣyāvaḥ / bhaviṣyāmaḥ/ loṭ ca // VLk_411 = P_3,3.162 // vidhyādyartheṣu dhātorloṭ // āśiṣi liṅloṭau // VLk_412 = P_3,3.173 // eruḥ // VLk_413 = P_3,4.86 // loṭa ikārasya uḥ / bhavatu // tuhyostātaṅṅāśiṣyanyatarasyām // VLk_414 = P_7,1.35 // āśiṣi tuhyostātaṅ vā / paratvātsarvādeśaḥ / bhavatāt // loṭo laṅvat // VLk_415 = P_3,4.85 // loṭastāmādayassalopaśca // tasthasthamipāṃ tāṃtaṃtāmaḥ // VLk_416 = P_3,4.101 // ṅitaścaturṇāṃ tāmādayaḥ kramātsyuḥ / bhavatām / bhavantu // serhyapicca // VLk_417 = P_3,4.87 // loṭaḥ serhiḥ so 'picca // ato heḥ // VLk_418 = P_6,4.105 // ataḥ parasya herluk / bhava / bhavatāt / bhavatam / bhavata / merniḥ // VLk_419 = P_3,4.89 // loṭo merniḥ syāt // āḍuttamasya picca // VLk_420 = P_3,4.92 // loḍuttamasyāṭ syāt picca / hinyorutvaṃ na, ikāroccāraṇa sāmarthyāt // te prāgdhātoḥ // VLk_421 = P_1,4.80 // te gatyupasargasaṃjñā dhātoḥ prāgeva prayoktavyāḥ // āni loṭ // VLk_422 = P_8,4.16 // upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt / prabhavāṇi / (duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavya ḥ)/ duḥsthitiḥ / durbhavāni/ ( antaśśabdasyāṅki vidhiṇatveṣūpasargatvaṃ vācyam )/ antarbhavāṇi // nityaṃ ṅitaḥ // VLk_423 = P_3,4.99 // sakārāntasya ṅiduttamasya nityaṃ lopaḥ / alo 'ntyasyeti salopaḥ / bhavāva / bhavāma / anadyatane laṅ // VLk_424 = P_3,2.111 // anadyatana bhūtārtha vṛtter dhātor laṅ syāt // luṅlaṅḷṅkṣvaḍudāttaḥ // VLk_425 = P_6,4.71 // eṣvaṅgasyāṭ // itaśca // VLk_426 = P_3,4.100 // ṅito lasya parasmaipadamikārāntaṃ yattadantasya lopaḥ / abhavat / abhavatām / abhavan / abhavaḥ / abhavatam / abhavata / abhavam / abhavāva / abhavāma // vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ // VLk_427 = P_3,3.161 // eṣvartheṣu dhātorliṅ // yāsuṭ parasmaipadeṣūdātto ṅicca // VLk_428 = P_3,4.103 // liṅaḥ parasmaipadānāṃ yāsuḍāgamo ṅicca // liṅaḥ salopo 'nantyasya // VLk_429 = P_7,2.79 // sārvadhātukaliṅo'nantyasya sasya lopaḥ / iti prāpte -- . ato yeyaḥ // VLk_430 = P_7,2.80 // ataḥ parasya sārvadhātukāvayavasya yās ityasya iy / guṇaḥ // lopo vyorvali // VLk_431 = P_6,1.66 // bhavet / bhavetām / jherjus // VLk_432 = P_3,4.108 // liṅo jherjus syāt / bhaveyuḥ / bhaveḥ / bhavetam / bhaveta / bhaveyam / bhaveva / bhavema // liṅāśiṣi // VLk_433 = P_3,4.116 // āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt // kidāśiṣi // VLk_434 = P_3,4.104 // āśiṣi liṅo yāsuṭ kit / skoḥ saṃyogādyoriti salopaḥ // kṅiti ca // VLk_435 = P_1,1.5 // gitkinṅinnimitte iglakṣaṇe guṇavṛddhī na staḥ / bhūyāt / bhūyāstām / bhūyāsuḥ / bhūyāḥ / bhūyāstam / bhūyāsta / bhūyāsam / bhūyāsva / bhūyāsma / luṅ // VLk_436 = P_3,2.110 // bhūtārthe dhātorluṅ syāt // māṅi luṅ // VLk_437 = P_3,3.175 // sarvalakārāpavādaḥ // smottare laṅ ca // VLk_438 = P_3,3.176 // smottare māṅi laṅ syāccālluṅ // cli luṅi // VLk_439 = P_3,1.43 // śabādyapavādaḥ // cleḥ sic // VLk_440 = P_3,1.44 // icāvitau // gātisthāpābhūbhyaḥ sicaḥ parasmaipadeṣu // VLk_441 = P_2,4.77 // ebhyaḥ sico luk syāt / gāpāviheṇādeśapibatī gṛhyate // bhūsuvostiṅi // VLk_442 = P_7,3.88 // bhū sū etayoḥ sārvadhātuke tiṅi pare guṇo na / abhūt / abhūtām / abhūvan / abhūḥ / abhūtam / abhūta / abhūvam / abhūva / abhūma / na māṅyoge // VLk_443 = P_6,4.74 // aḍāṭau na staḥ / mā bhavān bhūt / mā sma bhavat / mā sma bhūt // liṅnimitte ḷṅ kriyātipattau // VLk_444 = P_3,3.139 // hetuhetumadbhāvādi liṅnimittaṃ tatra bhaviṣyatyarthe ḷṅ syāt kriyāyā aniṣpattau gamyamānāyām / abhaviṣyat / abhaviṣyatām / abhaviṣyan / abhaviṣyaḥ / abhaviṣyatam / abhaviṣyata / abhaviṣyam / abhaviṣyāva / abhaviṣyāma / suvṛṣṭiścedabhaviṣyattadā subhikṣamabhaviṣyat, ityādi jñeyam // ata sātatyagamane // 2 // atati // ata ādeḥ // VLk_445 = P_6,4.70 // abhyāsasyāderato dīrghaḥ syāt / āta / ātatuḥ / ātuḥ / ātitha / ātathuḥ / āta / āta / ātiva / ātima / atitā / atiṣyati / atatu // āḍajādīnām // VLk_446 = P_6,4.72 // ajāderaṅgasyāṭ luṅlaṅḷṅkṣu / ātat / atet / atyāt / atyāstām / luṅi sici iḍāgame kṛte --- . astisico 'pṛkte // VLk_447 = P_7,3.96 // vidyamānāt sico 'steśca parasyāpṛktasya hala īḍāgamaḥ // iṭa īṭi // VLk_448 = P_8,2.28 // iṭaḥ parasya sasya lopaḥ syādīṭi pare / ( sijlopa ekādeśe siddho vācyaḥ) / ātīt / ātiṣṭām // sijabhyastavidibhyaśca // VLk_449 = P_3,4.109 // sico 'bhyastādvideśca parasya ṅitsaṃbandhino jherjus / ātiṣuḥ / ātīḥ / ātiṣṭam / ātiṣṭa / ātiṣam / ātiṣva / ātiṣma / ātiṣyat // ṣidha gatyām // 3 // hrasvaṃ laghu // VLk_450 = P_1,4.10 // saṃyoge garu // VLk_451 = P_1,4.11 // saṃyoge pare hrasvaṃ guru syāt // dīrghaṃ ca // VLk_452 = P_1,4.12 // guru syāt // pugantalaghūpadhasya ca // VLk_453 = P_7,3.86 // pugantasya laghūpadhasya cāṅgasyeko guṇaḥ sārvadhātukārdhadhātukayoḥ / dhātvāderiti saḥ / sedhati / ṣatvam / siṣedha // asaṃyogālliṭ kit // VLk_454 = P_1,2.5 // asaṃyogātparo 'pilliṭ kit syāt / siṣidhatuḥ / siṣidhuḥ / siṣedhitha / siṣidhathuḥ / siṣidha / siṣedha / siṣidhiva / siṣidhima / sedhitā / sedhiṣyati / sedhatu / asedhat / sedhet / sidhyāt / asedhīt / asedhiṣyat / evam -- citī saṃjñāne // 4 // śuca śoke // 5 // gada vyaktāyāṃ vāci // 6 // gadati // nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati cinotidegdhiṣu ca // VLk_455 = P_8,4.17 // upasargasthānnimittātparasya nernasya ṇo gadādiṣu pareṣu / praṇigadati // kuhoścuḥ // VLk_456 = P_7,4.62 // abhyāsakavargahakārayoścavargādeśaḥ // ata apadhāyāḥ // VLk_457 = P_7,2.116 // upadhāyā ato vṛddhiḥ syāt ñiti ṇiti ca pratyaye pare / jagāda / jagadatuḥ / jagaduḥ / jagaditha / jagadathuḥ / jagada // ṇaluttamo vā // VLk_458 = P_7,1.91 // uttamo ṇal vā ṇitsyāt / jagāda, jagada / jagadiva / jagadima / gaditā / gadiṣyati / gadatu / agadat / gadet / gadyāt // ato halāderlaghoḥ // VLk_459 = P_7,2.7 // halāderlaghorakārasya vṛddhirveḍādau parasmaipade sici / agādīt, agadīt / agadiṣyat // ṇada avyakte śabde // 7 // ṇo naḥ // VLk_460 = P_6,1.65 // dhātvāderṇasya naḥ / ṇopadeśāstvanardnāṭināthnādhnandanakkanṝnṛtaḥ // upasargādasamāse 'pi ṇopadeśasya // VLk_461 = P_8,4.14 // upasargasthānnimittātparasya dhātornasya ṇaḥ / praṇadati / praṇinadati / nadati / nanāda // ata ekahalmadhye 'nādeśāderliṭi // VLk_462 = P_6,4.120 // liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyasthasyāta etvamabhyāsalopaśca kiti liṭi / nedatuḥ / neduḥ // thali ca seṭi // VLk_463 = P_6,4.121 // prāguktaṃ syāt / neditha / nedathuḥ / neda / nanāda, nanada / nediva / nedima / naditā / nadiṣyati / nadatu / anadat / nadet / nadyāt / anādīt, anadīt / anadiṣyat // ṭu nadi samṛddhau // 8 // ādirñiṭuḍavaḥ // VLk_464 = P_1,3.5 // upadeśe dhātorādyā ete itaḥ syuḥ // idito num dhātoḥ // VLk_465 = P_7,1.58 // nandati / nananda / nanditā / nandiṣyati / nandatu / anandat / nandet / nandyāt / anandīt / anandiṣyat / arca pūjāyām // 9 // arcati // tasmānnuḍ dvihalaḥ // VLk_466 = P_7,4.71 // dvihalo dhātordīrghībhūtātparasya nuṭ syāt / ānarca / ānarcatuḥ / arcitā / arciṣyati / arcatu / ārcat / arcet / arcyāt / ārcīt / ārciṣyat // vraja gatau // 10 // vrajati / vavrāja / vrajitā / vrajiṣyati / vrajatu / avrajat / vrajet / vrajyāt // vadavrajahalantasyācaḥ // VLk_467 = P_7,2.3 // eṣāmaco vṛddhiḥ sici parasmaipadeṣu / avrājīt / avrajiṣyat // kaṭe varṣāvaraṇayoḥ // 11 // kaṭati / cakāṭa / cakaṭatuḥ / kaṭitā / kaṭiṣyati / kaṭatu / akaṭat / kaṭet / kaṭyāt // hmyantakṣaṇaśvasajāgṛṇiśvyeditām // VLk_468 = P_7,2.5 // hamayāntasya kṣaṇāderṇyantasya śvayatereditaśca vṛddhirneḍādau sici / akaṭīt / akaṭiṣyat // gupū rakṣaṇe // 12 // gupūdhūpavicchipaṇipanibhya āyaḥ // VLk_469 = P_3,1.28 // ebhya āyaḥ pratyayaḥ syāt svārthe // sanādyantā dhātavaḥ // VLk_470 = P_3,1.32 // sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ / dhātutvāllaḍādayaḥ / gopāyati // āyādaya ārdhadhātuke vā // VLk_471 = P_3,1.31 // ārdhadhātukavivakṣāyāmāyādayo vā syuḥ / ( kāsyanekāca ām vaktavyaḥ) / liṭi āskāsorāmvidhānānmasya nettvam // ato lopaḥ // VLk_472 = P_6,4.48 // ārdhadhātukopadeśe yadadantaṃ tasyāto lopa ārdhadhātuke // āmaḥ // VLk_473 = P_2,4.81 // āmaḥ parasya luk // kṛñ cānuprayujyate liṭi // VLk_474 = P_3,1.40 // āmantālliṭparāḥ kṛbhvastayo 'nuprayujyante / teṣāṃ dvitvādi // urat // VLk_475 = P_7,4.66 // abhyāsaṛvarṇasyāt pratyaye / raparaḥ / halādiḥ śeṣaḥ / vṛddhiḥ / gopāyāñcakāra / dvitvātparatvādyaṇi prāpte ----- . dvirvacane 'ci // VLk_476 = P_1,1.59 // dvitvanimitte 'ci aca ādeśo na dvitve kartavye / gopāyāñcakratuḥ // ekāca upadeśe 'nudāttāt // VLk_477 = P_7,2.10 // upadeśe yo dhāturekājanudāttaśca tata ārdhadhātukasyeṇna / ūdṝdantairyautirukṣṇuśīṅsnunukṣuśviḍīṅśribhiḥ / vṛṅvṛñbhyāṃ ca vinaikāco 'janteṣu nihatāḥ smṛtāḥ // kānteṣu śaklekaḥ / cānteṣu pacmucricvacvicsicaḥ ṣaṭ / chānteṣu pracchekaḥ / jānteṣu tyajnijirbhajbhañjbhujbhrasjmasjyajyujruj rañjvijirsvañjsañjsṛjaḥ pañcadaśa // dānteṣu adkṣudkhidchidtud nudpadyabhidvidyativinadvindśadsadsvidyaskandhadaḥ ṣoḍaśa / dhānteṣu krudhkṣudhbudhyabandhyudhrudhrādhvyadhsādhśudhsidhyā ekādaśa / nānteṣu manyahanī dvau / pānteṣu āpchupkṣiptaptiptṛpyadṛpyalipalupvapśapsvap sṛpastrayodaśa / bhānteṣu yabhrabhlabhastrayaḥ / mānteṣu gamyamnamramaścatvāraḥ / śānteṣu kraśdaṃśdiśdṛśmṛśriśruśliśviśspṛśo daśa / ṣānteṣu kṛṣ tviṣtuṣdviṣpuṣyapiṣviṣśiṣśuṣśliṣyā ekādaśa // sānteṣu ghasvasatī dvau / hānteṣu dahdihduhnahmihruhlihvaho 'ṣṭau / anudāttā halanteṣu dhātavastryadhikaṃ śatam / gopāyāñcakartha / gopāyāñcakrathuḥ / gopāyāñcakra / gopāyāñcakāra / gopāyāñcakara / gopāyāñcakṛva / gopāyāñcakṛma / gopāyāmbabhūva, gopāyāmāsa / jugopa / jugupatuḥ / jugupuḥ // svaratisūtisūyatidhūñūdito vā // VLk_478 = P_7,2.44 // svaratyāderūditaśca parasya valāderārdhadhātukasyeḍ vā syāt / jugopitha, jugoptha / gopāyitā, gopitā, goptā / gopāyiṣyati, gopiṣyati, gopsyati / gopāyatu / agopāyat / gopāyet / gopāyyāt, gupyāt / agopāyīt // neṭi // VLk_479 = P_7,2.4 // iḍādau sici halantasya vṛddhirna / agopīt, agaupsīt // jhalo jhali // VLk_480 = P_8,2.26 // jhalaḥ parasya sasya lopo jhali / agauptām / agaupsuḥ / agaupsīḥ / agauptam / agaupta / agaupsam / agaupsva / agaupsma / agopāyiṣyat, agopiṣyat, agopsyat // kṣi kṣaye // 13 // kṣayati / cikṣāya / cikṣiyatuḥ / cikṣiyuḥ / ekāca iti niṣedhe prāpte -- . kṛsṛbhṛvṛstudrusruśruvo liṭi // VLk_481 = P_7,2.13 // krādibhya eva liṭa iṇna syādanyasmādaniṭo 'pi syāt // acastāsvatthalyaniṭo nityam // VLk_482 = P_7,2.61 // upadeśe 'janto yo dhātustāsau nityāniṭ tatasthala iṇna // upadeśe 'tvataḥ // VLk_483 = P_7,2.62 // upadeśe 'kāravatastāsau nityāniṭaḥ parasya thala iṇna syāt // ṛto bhāradvājasya // VLk_484 = P_7,2.63 // tāsau nityāniṭa ṛdantādeva thalo neṭ bhāradvājasya mate / tena anyasya syādeva / ayamatra saṃgrahaḥ --- ajanto 'kāravānvā yastāsyaniṭthali veḍayam / ṛdanta īdṛṅnityāniṭ krādyanyo liṭi seḍbhavet // cikṣayitha, cikṣetha / cikṣiyathuḥ / cikṣiya / cikṣāya, cikṣaya / cikṣiyiva / cikṣiyima / kṣetā / kṣeṣyati / kṣayatu / akṣayat / kṣayet // akṛtsārvadhātukayordīrghaḥ // VLk_485 = P_7,4.25 // ajantāṅgasya dīrgho yādau pratyaye na tu kṛtsārvadhātukayoḥ / kṣīyāt // sici vṛddhiḥ parasmaipadeṣu // VLk_486 = P_7,2.1 // igantāṅgasya vṛddhiḥ syāt parasmaipade sici / akṣaiṣīt / akṣeṣyat // tapa santāpe // 14 // tapati / tatāpa / tepatuḥ / tepuḥ / tepitha, tataptha / tepiva / tepima / taptā / tapsyati / tapatu / atapat / tapet / tapyāt / atāpsīt / atāptām / atapsyat // kramu pādavikṣepe // 15 // vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ // VLk_487 = P_3,1.70 // ebhyaḥ śyanvā kartrarthe sārvadhātuke pare / pakṣe śap // kramaḥ parasmaipadeṣu // VLk_488 = P_7,3.76 // kramo dīrghaḥ parasmaipade śiti / krāmyati, krāmati / cakrāma / kramitā / kramiṣyati / krāmyatu, krāmatu / akrāmyat, akrāmat / krāmyet / krāmet / kramyāt / akramīt / akramiṣyat // pā pāne // 16 // pāghrādhmāsthāmnādāṇdṛśyartisartiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ // VLk_489 = P_7,3.78 // pādīnāṃ pibādayaḥ syuritsaṃjñakaśakārādau pratyaye pare / pibādeśo 'dantastena na guṇaḥ / pibati // āta au ṇalaḥ // VLk_490 = P_7,1.34 // ādantāddhātorṇala aukārādeśaḥ syāt / papau // āto lopa iṭi ca // VLk_491 = P_6,4.64 // ajādyorārdhadhātukayoḥ kṅidiṭoḥ parayorāto lopaḥ / papatuḥ / papuḥ / papitha, papātha / papathuḥ / papa / papau / papiva / papima / pātā / pāsyati / pibatu / apibat / pibet // erliṅi // VLk_492 = P_6,4.67 // ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi / peyāt / gātistheti sico luk / apāt / apātām // ātaḥ // VLk_493 = P_3,4.110 // sijluki ādantādeva jherjus // usyapadāntāt // VLk_494 = P_6,1.96 // apadāntādakārādusi pararūpamekādeśaḥ / apuḥ / apāsyat // glai harṣakṣaye // 17 // glāyati // ādeca upadeśe 'śiti // VLk_495 = P_6,1.45 // upadeśe ejantasya dhātorātvaṃ na tu śiti / jaglau / glātā / glāsyati / glāyatu / aglāyat / glāyet // vānyasya saṃyogādeḥ // VLk_496 = P_6,4.68 // ghumāsthāderanyasya saṃyogāderdhātorāta etvaṃ vārdhadhātuke kiti liṅi / gleyāt, glāyāt // yamaramanamātāṃ sak ca // VLk_497 = P_7,2.73 // eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu / aglāsīt / aglāsyat // hvṛ kauṭilye // 18 // hvarati // ṛtaśca saṃyogāderguṇaḥ // VLk_498 = P_7,4.10 // ṛdantasya saṃyogāderaṅgasya guṇo liṭi / upadhāyā vṛddhiḥ / jahvāra / jahvaratuḥ / jahvaruḥ / jahvartha / jahvarathuḥ / jahvara / jahvāra, jahvara / jahvariva / jahvarima / hvartā // ṛddhanoḥ sye // VLk_499 = P_7,2.10 // ṛto hanteśca syasyeṭ / hvariṣyati / hvaratu / ahvarat / hvaret // guṇo 'rtisaṃyogādyoḥ // VLk_500 = P_7,4.29 // arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādāvārdhadhātuke liṅi ca / hvaryāt / ahvārṣīt / ahvariṣyat // śru śravaṇe // 19 // śruvaḥ śṛ ca // VLk_501 = P_6,1.74 // śruvaḥ śṛ ityādeśaḥ syāt śnupratyayaśca / śṛṇoti // sārvadhātukamapit // VLk_502 = P_1,2.4 // apitsārvadhātukaṃ ṅidvat / śṛṇutaḥ // huśnuvoḥ sārvadhātuke // VLk_503 = P_6,4.87 // huśnuvoranekāco 'saṃyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke / śṛṇvanti / śṛṇoṣi / śṛṇuthaḥ / śṛṇutha / śṛṇomi // lopaścāsyānyatarasyāṃ mvoḥ // VLk_504 = P_6,4.107 // asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ / śṛṇvaḥ, śṛṇuvaḥ / śṛṇmaḥ, śṛṇumaḥ / śuśrāva / śuśruvatuḥ / śuśruvuḥ / śuśrotha / śuśruvathuḥ / śuśruva / śuśrāva, śuśrava / śuśruva / śuśruma / śrotā / śroṣyati / śṛṇotu, śṛṇutāt / śṛṇutām / śṛṇvantu // utaśca pratyayādasaṃyogapūrvāt // VLk_505 = P_6,4.106 // asaṃyogapūrvātpratyayoto herluk / śṛṇu, śṛṇutāt / śṛṇutam / śṛṇuta / guṇāvādeśau / śṛṇavāni / śṛṇavāva / śṛṇavāma / aśṛṇot / aśṛṇutām / aśṛṇvan / aśṛṇoḥ / aśṛṇutam / aśṛṇuta / aśṛṇavam / aśṛṇva, aśṛṇuva / aśṛṇma, aśṛṇuma / śṛṇuyāt / śṛṇuyātām / śṛṇuyuḥ / śṛṇuyāḥ / śṛṇuyātam / śṛṇuyāta / śṛṇuyām / śṛṇuyāva / śṛṇuyāma / śrūyāt / aśrauṣīt / aśroṣyat // gamḷ gatau // 20 // iṣugamiyamāṃ chaḥ // VLk_506 = P_7,3.77 // eṣāṃ chaḥ syāt śiti / gacchati / jagāma // gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi // VLk_507 = P_6,4.98 // eṣāmupadhāyā lopo 'jādau kṅiti na tvaṅi / jagmatuḥ / jagmuḥ / jagamitha, jagantha / jagmathuḥ / jagma / jagāma, jagama / jagmiva / jagmima / gantā // gameriṭ parasmaipadeṣu // VLk_508 = P_7,2.58 // gameḥ parasya sāderārdhadhātukasyeṭ syāt parasmaipadeṣu / gamiṣyati / gacchatu / agacchat / gacchet / gamyāt // puṣādidyutādyḷditaḥ parasmaipadeṣu // VLk_509 = P_3,1.55 // śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu / agamat / agamiṣyat // iti parasmaipadinaḥ / edha vṛddhau // 1 // ṭita ātmanapadānāṃ ṭere // VLk_510 = P_3,4.79 // ṭito lasyātmanepadānāṃ ṭeretvam / edhate // āto ṅitaḥ // VLk_511 = P_7,2.81 // ataḥ parasya ṅitāmākārasya iy syāt / edhete / edhante // thāsaḥ se // VLk_512 = P_3,4.80 // ṭito lasya thāsaḥ se syāt / edhase / edhethe / edhadhve / ato guṇe / edhe / edhāvahe / edhāmahe // ijādeśca gurumato 'nṛcchaḥ // VLk_513 = P_3,1.36 // ijādiryo dhāturgurumānṛcchatyanyastata ām syālliṭi // āmpratyayavatkṛño 'nuprayogasya // VLk_514 = P_1,3.63 // āmpratyayo yasmādityatadguṇasaṃvijñāno bahuvrīhiḥ / āmprakṛtyā tulyamanuprayujyamānāt kṛño 'pyātmanepadam // liṭastajhayoreśirec // VLk_515 = P_3,4.81 // liḍādeśayostajhayoreś irejetau staḥ / edhāñcakre / edhāñcakrāte / edhāñcakrire / edhāñcakṛṣe / edhāñcakrāthe // iṇaḥ ṣīdhvaṃluṅliṭāṃ dho 'ṅgāt // VLk_516 = P_8,3.78 // iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt // edhāñcakṛḍhve / edhāñcakre / edhāñcakṛvahe / edhāñcakṛmahe / edhāmbabhūva / edhāmāsa / edhitā / edhitārau / edhitāraḥ / edhitāse / edhitāsāthe // dhi ca // VLk_517 = P_8,2.25 // dhādau pratyaye pare sasya lopaḥ / edhitādhve // ha eti // VLk_518 = P_7,4.25 // tāsastyoḥ sasya haḥ syādeti pare / edhitāhe / edhitāsvahe / edhitāsmahe / edhiṣyate / edhiṣyete / edhiṣyante / edhiṣyase / edhiṣyethe / edhiṣyadhve / edhiṣye / edhiṣyāvahe / edhiṣyāmahe // āmetaḥ // VLk_519 = P_3,4.90 // loṭa ekārasyām syāt / edhatām / edhetām / edhantām // savābhyāṃ vāmau // VLk_520 = P_3,4.91 // savābhyām parasya loḍetaḥ kramādvāmau staḥ / edhasva / edhethām / edhadhvam // eta ai // VLk_521 = P_3,4.93 // loḍuttamasya eta ai syāt / edhai / edhāvahai / edhāmahai // āṭaśca / aidhata / aidhetām / aidhanta / aidhathāḥ / aidhethām / aidhadhvam / aidhe / aidhāvahi / aidhāmahi // liḍaḥ sīyuṭ // VLk_522 = P_3,4.102 // salopaḥ / edheta / edheyātām // jhasya ran // VLk_523 = P_3,4.105 // liṅo jhasya ran syāt / edheran / edhethāḥ / edheyāthām / edhedhvam // iṭo 't // VLk_524 = P_3,4.106 // liṅādeśasya iṭo 'tsyāt / edheya / edhevahi / edhemahi // suṭ tithoḥ // VLk_525 = P_3,4.107 // liṅastathoḥ suṭ / yalopaḥ / ārdhadhātukatvātsalopo na / edhiṣīṣṭa / edhiṣīyāstām / edhiṣīran / edhiṣīṣṭhāḥ / edhiṣīyāsthām / edhiṣīdhvam / edhiṣīya / edhiṣīvahi / edhiṣīmahi / aidhiṣṭa / aidhiṣātām // ātmanepadeṣvanataḥ // VLk_526 = P_7,1.5 // anakārātparasyātmanepadeṣu jhasya adityādeśaḥ syāt / aidhiṣata / aidhiṣṭhāḥ / aidhiṣāthām / aidhiḍhvam / aidhiṣi / aidhiṣvahi / aidhiṣmahi / aidhiṣyata / aidhiṣyetām / aidhiṣyanta / aidhiṣyathāḥ / aidhiṣyethām / aidhiṣyadhvam / aidhiṣye / aidhiṣyāvahi / aidhiṣyāmahi // kamu kāntau // 2 // kramerṇiṅ // VLk_527 = P_3,1.30 // svārthe / ṅittvāttaṅ / kāmayate // ayāmantālvāyyetnviṣṇuṣu // VLk_528 = P_6,4.55 // ām anta ālu āyya itnu iṣṇu eṣu ṇerayādeśaḥ syāt / kāmāyāñcakre / āyādaya iti ṇiṅ vā / cakame / cakamāte / cakamire / cakamiṣe / cakamāthe / cakamidhve / cakame / cakamivahe / cakamimahe / kāmayitā / kāmayitāse / kamitā / kāmayiṣyate, kamiṣyate / kāmayatām / akāmayata / kāmayeta / kāmayiṣīṣṭa // vibhāṣeṭaḥ // VLk_529 = P_8,3.79 // iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ / kāmayiṣīḍhvam, kāmayiṣīdhvam / kamiṣīṣṭa / kamiṣīdhvam // ṇiśridruśrubhyaḥ kartari caṅ // VLk_530 = P_3,1.48 // ṇyantāt śryādibhyaśca cleścaṅ syāt kartrarthe luṅi pare / akāmi a ta iti sthite -- . ṇeraniṭi // VLk_531 = P_6,4.51 // aniḍādāvārdhadhātuke pare ṇerlopaḥ syāt / ṇau caṅyupadhāyā hrasvaḥ // VLk_532 = P_7,4.1 // caṅpare ṇau yadaṅgaṃ tasyopadhāyā hrasvaḥ syāt // caṅi // VLk_533 = P_6,1.11 // caṅi pare anabhyāsasya dhātvavayavasyaikācaḥ prathamasya dve sto 'jāderdvitīyasya // sanvallaghuni caṅpare 'naglope // VLk_534 = P_7,4.93 // caṅpare ṇau yadaṅgaṃ tasya yo 'bhyāso laghuparaḥ, tasya sanīva kāryaṃ syāṇṇāvaglope 'sati // sanyataḥ // VLk_535 = P_7,4.79 // abhyāsasyāta it syāt sani // dīrgho laghoḥ // VLk_536 = P_7,4.94 // laghorabhyāsasya dīrghaḥ syāt sanvadbhāvaviṣaye / acīkamata, ṇiṅbhāvapakṣe -- ( kameścleścaṅ vācya ḥ) / acakamata / akāmayiṣyata, akamiṣyata // aya gatau // 3 // ayate // upasargasyāyatau // VLk_537 = P_8,2.19 // ayatiparasyopasargasya yo rephastasya latvaṃ syāt / plāyate / palāyate // dayāyāsaśca // VLk_538 = P_3,1.37 // day ay ās ebhya ām syālliṭi / ayāñcakre / ayitā / ayiṣyate / ayatām / āyata / ayeta / ayiṣīṣṭa / vibhāṣeṭaḥ / ayiṣīḍhvam, ayiṣīdhvam / āyiṣṭa / āyiḍhvam, āyidhvam / āyiṣyata // dyuta dīptau // 4 // dyotate // dyutisvāpyoḥ samprasāraṇam // VLk_539 = P_7,4.67 // anayorabhyāsasya samprasāraṇaṃ syāt / didyute // dyudbhyo luṅi // VLk_540 = P_1,3.91 // dyutādibhyo luṅaḥ parasmaipadaṃ vā syāt / puṣādītyaṅ / adyutat, adyotiṣṭa / adyotiṣyata // evaṃ śvitā varṇe // 5 // ñimidā snehane // 6 // ñiṣvidā snehanamocanayoḥ // 7 // mohanayorityeke / ñikṣvidā cetyeke // ruca dīptāvabhiprītau ca // 8 // ghuṭa parivartane // 9 // śubha dīptau // 10 // kṣubha saṃcalane // 11 // ṇabha tubha hiṃsāyām // 12-13 // sraṃsu bhraṃsu dhvaṃsu avasraṃsane // 14-15-16 // dhvaṃsu gatau ca // srambhu viśvāse // 17 // vṛtu vartane // 18 // vartate / vavṛte / vartitā // vṛdbhyaḥ syasanoḥ // VLk_541 = P_1,4.92 // vṛtādibhyaḥ pañcabhyo vā parasmaipadaṃ syātsye sani ca // na vṛdbhyaścaturbhyaḥ // VLk_542 = P_7,2.59 // vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabhāve / vartsyati, vartiṣyate / vartatām / avartata / varteta / vartiṣīṣṭa / avartiṣṭa / avartsyat, avartiṣyat // dada dāne // 19 // dadate // na śasadadavādiguṇānām // VLk_543 = P_6,4.126 // śaserdadervakārādīnāṃ guṇaśabdena vihito yo 'kārastasya ettvābhyāsalopau na / dadade / dadadāte / dadadire / daditā / dadiṣyate / dadatām / adadata / dadeta / dadiṣīṣṭa / adadiṣṭa / adadiṣyata // trapūṣ lajjāyām // 20 // trapate // tṝphalabhajatrapaśca // VLk_544 = P_6,4.122 // eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca / trepe / trapitā, traptā / trapiṣyate, trapsyate / trapatām / atrapata / trapeta / trapiṣīṣṭa, trapsīṣṭa / atrapiṣṭa, atrapta / atrapiṣyata, atrapsyata // ityātmanepadinaḥ// śriñ sevāyām // 1 // śrayati, śrayate / śiśrāya, śiśriye / śrayitāsi, śrayitāse / śrayiṣyati, śrayiṣyate / śrayatu, śrayatām / aśrayat, aśrayata / śrayet, śrayeta / śrīyāt, śrayiṣīṣṭa / caṅ / aśiśriyat, aśiśriyata / aśrayiṣyat, aśrayiṣyata // bhṛñ bharaṇe // 2 // bharati, bharate / babhāra / babhratuḥ / babhruḥ / babhartha / babhṛva / babhṛma / babhre / babhṛṣe / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bharatu, bharatām / abharat, abharata / bharet, bhareta // riṅ śayagliṅkṣu // VLk_545 = P_7,4.28 // śe yaki yādāvārdhadhātuke liṅi ca ṛto riṅ ādeśaḥ syāt / rīṅi prakṛte riṅvidhānasāmarthyāddīrgho na / bhriyāt // uśca // VLk_546 = P_1,2.12 // ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi / bhṛṣīṣṭa / bhṛṣīyāstām / abhārṣīt // hrasvādaṅgāt // VLk_547 = P_8,2.27 // sico lopo jhali / abhṛta / abhṛṣātām / abhariṣyat, abhariṣyata // hṛñ haraṇe // 3 // harati, harate / jahāra / jahartha / jahriva / jahrima / jahre / jahriṣe / hartāsi, hartāse / hariṣyati, hariṣyate / haratu, haratām / aharat, aharata / haret, hareta / hriyāt, hṛṣīṣṭa / hṛṣīyāstām / ahārṣīt, ahṛta / ahariṣyat, ahariṣyata // dhṛñ dhāraṇe // 4 // dharati, dharate // ṇīñ prāpaṇe // 5 // nayati, nayate // ḍupacaṣ pāke // 6 // pacati, pacate / papāca / pecitha, papaktha / pece / paktāsi, paktāse // bhaja sevāyām // 7 // bhajati, bhajate / babhāja, bheje / bhaktāsi, bhaktāse / bhakṣyati, bhakṣyate / abhākṣīt, abhakta / abhakṣātām // yaja devapūjā saṅgatikaraṇadāneṣu // 8 // yajati, yajate // liṭyabhyāsasyobhayeṣām // VLk_548 = P_6,1.17 // vacyādīnāṃ grahyādīnāṃ cābhyāsasya samprasāraṇaṃ liṭi / iyāja // vacisvapiyajādīnāṃ kiti // VLk_549 = P_6,1.15 // vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti / ījatuḥ / ījuḥ / iyajitha, iyaṣṭha / īje / yaṣṭā // ṣaḍhoḥ kaḥ si // VLk_550 = P_8,2.41 // yakṣyati, yakṣyate / ijyāt, yakṣīṣṭa / ayākṣīt, ayaṣṭa // vah a prāpaṇe // 9 // vahati, vahate / uvāha / ūhatuḥ / ūhuḥ / uvahitha // jhaṣastāthordho 'dhaḥ // VLk_551 = P_8,2.40 // jhaṣaḥ parasyostathordhaḥ syānna tu dadhāteḥ // ḍho ḍhe lopaḥ // VLk_552 = P_8,3.13 // sahivahorodavarṇasya // VLk_553 = P_6,3.112 // anayoravarṇasya otsyāḍḍhalope / uvoḍha / ūhe / voḍhā / vakṣyati / avākṣīt / avoḍhām / avākṣuḥ / avākṣīḥ / avoḍham / avoḍha / avākṣam / avākṣva / avākṣma / avoḍha / avakṣātām / avakṣata / avoḍhāḥ / avakṣāthām / avoḍhvam / avakṣi / avakṣvahi / avakṣmahi // iti bhvādayaḥ // 1 // athādādayaḥ ada bhakṣaṇe // 1 // adiprabhṛtibhyaḥ śapaḥ // VLk_554 = P_2,4.72 // luk syāt / atti / attaḥ / adanti / atsi / atthaḥ / attha / admi / advaḥ / admaḥ / liṭyanyatarasyām // VLk_555 = P_2,4.40 // ado ghasḷ vā syālliṭi / jaghāsa / upadhālopaḥ // śāsivasighasīnāṃ ca // VLk_556 = P_8,3.60 // iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt / ghasya cartvam // jakṣatuḥ / jakṣuḥ / jaghasitha / jakṣathuḥ / jakṣa / jaghāsa, jaghasa / jakṣiva / jakṣima / āda / ādatuḥ / āduḥ // iḍattyartivyayatīnām // VLk_557 = P_7,2.66 // ad ṛ vyeñ ebhyasthalo nityamiṭ syāt / āditha / attā / atsyati / attu / attāt / attām / adantu // hujhalbhyo herdhiḥ // VLk_558 = P_6,4.101 // horjhalantebhyaśca herdhiḥ syāt / addhi / attāt / attam / atta / adāni / adāva / adāma // adaḥ sarveṣām // VLk_559 = P_7,3.100 // adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena / ādat / āttām / ādan / ādaḥ / āttam / ātta / ādam / ādva / ādma / adyāt / adyātām / adyuḥ / adyāt / adyāstām / adyāsuḥ // luṅsanorghasḷ // VLk_560 = P_2,4.37 // ado ghasḷ syālluṅi sani ca / ḷditvādaṅ / aghasat / ātsyat // hana hiṃsāgatyoḥ // 2 // hanti // anudāttopadeśavanatitanotyādīnāmanunāsikalopo jhali kṅiti // VLk_561 = P_6,4.37 // anunāsikāntānāmeṣāṃ vanateśca lopaḥ syājjhalādau kiti ṅiti pare / yamiraminamigamihanimanyatayo 'nudāttopadeśāḥ / tanu kṣaṇu kṣiṇu ṛṇu tṛṇu ghṛṇu vanu manu tanotyādayaḥ / hataḥ / ghnanti / haṃsi / hathaḥ / hatha / hanmi / hanvaḥ / hanmaḥ / jaghāna / jaghnatuḥ / jaghnuḥ // abhyāsācca // VLk_562 = P_7,3.55 // abhyāsātparasya hanterhasya kutvaṃ syāt / jaghanitha, jaghantha / jaghnathuḥ / jaghna / jaghniva / jaghnima / hantā / haniṣyati / hantu, hatāt / hatām / ghnantu // hanterjaḥ // VLk_563 = P_6,4.36 // hau pare // asiddhavadatrābhāt // VLk_564 = P_6,4.22 // ita urdhvamāpādasamāpterābhīyam, samānāśraye tasminkartavye tadasiddham / iti jasyāsiddhatvānna herluk / jahi, hatāt / hatam / hata / hanāni / hanāva / hanāma / ahan / ahatām / aghnan / ahan / ahatam / ahata / ahanam / ahanva / ahanma / hanyāt / hanyātām / hanyuḥ // ārdhadhātuke // VLk_565 = P_2,4.35 // ityadhikṛtya // hano vadha liṅi // VLk_566 = P_2,4.41 // luṅi ca // VLk_567 = P_2,4,43 // vadhādeśo 'dantaḥ / ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe akārāntatvādato lopaḥ / vadhyāt / vadhyāstām / ādeśasyānekāctvādekāca itīṇniṣedhābhāvādiṭ / 'ato halādeḥ'; iti vṛddhau prāptāyām ---- . acaḥ parasmin pūrvavidhau // VLk_568 = P_1,1.57 // paranimitto 'jādeśaḥ sthānivat, sthānibhūtādacaḥ pūrvatvena dṛṣṭasya vidhau kartavye / ityallopasya sthānivattvānna vṛddhiḥ / avadhīt / ahaniṣyat // yu miśrāṇāmiśraṇayoḥ // 3 // uto vṛddhirluki hali // VLk_569 = P_7,3.89 // lugviṣaye uto vṛddhiḥ piti halādau sārvadhātuke natvabhyastasya / yauti / yutaḥ / yuvanti / yauṣi / yuthaḥ / yutha / yaumi / yuvaḥ / yumaḥ / yuyāva / yavitā / yaviṣyati / yautu, yutāt / ayaut / ayutām / ayuvan / yuyāt / iha uto vṛddhirna, bhāṣye - 'picca ṅinna ṅicca pinna'; iti vyākhyānāt / yuyātām / yuyuḥ / yūyāt / yūyāstām / yūyāsuḥ / ayāvīt / ayaviṣyat // yā prāpaṇe // 4 // yāti / yātaḥ / yānti / yayau / yātā / yāsyati / yātu / ayāt / ayātām // laṅaḥ śākaṭāyanasyaiva // VLk_570 = P_3,4.111 // ādantātparasya laṅo jherjus vā syāt / ayuḥ, ayān / yāyāt / yāyātām / yāyuḥ / yāyāt / yāyāstām / yāyāsuḥ / ayāsīt / ayāsyat / vā gatigandhanayoḥ // 5 // bhā dīptau // 6 // ṣṇā śauce // 7 // śrā pāke // 8 // drā kutsāyāṃ gatau // 9 // psā bhakṣaṇe // 10 // rā dāne // 11 // lā ādāne // 12 // dāp lavane // 13 // pā rakṣaṇe // 14 // khyā prakathane // 15 // ayaṃ sārvadhātuke eva prayoktavyaḥ // vida jñāne // 16 // vido laṭo vā // VLk_571 = P_3,4.83 // vetterlaṭaḥ parasmaipadānāṃ ṇalādayo vā syuḥ / veda / vidatuḥ / viduḥ / vettha / vidathuḥ / vida / veda / vidva / vidma / pakṣe -- vetti / vittaḥ / vidanti // uṣavidajāgṛbhyo 'nyatarasyām // VLk_572 = P_3,1.38 // ebhyo liṭi āmvā syāt / viderantatvapratijñānādāmi na guṇaḥ / vidāñcakāra, viveda / veditā / vediṣyati // vidāṅkurvantvityanyatarasyām // VLk_573 = P_3,1.41 // vetterloṭi ām guṇābhāvo loṭo luk loḍantakarotyanuprayogaśca vā nipātyate puruṣavacane na vivakṣite // tanādikṛñbhya uḥ // VLk_574 = P_3,1.79 // tanādeḥ kṛñaśca uḥ pratyayaḥ syāt / śapo 'pavādaḥ / guṇau / vidāṅkarotu // ata utsārvadhātuke // VLk_575 = P_6,4.110 // utpratyayāntasya kṛño 'ta utsārvadhātuke kṅiti / vidāṅkurutāt / vidāṅkurutām / vidāṅkurvantu / vidāṅkuru / vidāṅkaravāṇi / avet / avittām / aviduḥ // daśca // VLk_576 = P_8,2.75 // dhātordasya padāntasya sipi rurvā / aveḥ, avet / vidyāt / vidyātām / vidyuḥ / vidyāt / vidyāstām / avedīt / avediṣyat // as bhuvi // 17 // asti // śnasorallopaḥ // VLk_577 = P_6,4.111 // śnasyāsteścāto lopaḥ sārvadhātuke kṅiti / staḥ / santi / asi / sthaḥ / stha / asmi / svaḥ / smaḥ / upasargaprādurbhyāmastiryacparaḥ // VLk_578 = P_8,3.87 // upasargeṇaḥ prādusaścāsteḥ sasya ṣo yakāre 'ci ca pare / niṣyāt / praniṣanti, prāduḥ ṣanti / yacparaḥ kim ? / abhistaḥ // asterbhūḥ // VLk_579 = P_2,4.52 // ārdhadhātuke / babhūva / bhavitā / bhaviṣyati / astu, stāt / stām / santu // ghvasoreddhāvabhyāsalopaśca // VLk_580 = P_6,4.119 // ghorasteśca ettvaṃ syāddhau pare abhyāsalopaśca / ettvasyāsiddhatvāddherdhiḥ / śnasorityallopaḥ / tātaṅpakṣe ettvaṃ na, pareṇa tātaṅā bādhāt / edhi, stāt / stam / sta / asāni / asāva / asāma / āsīt / āstām / āsan / syāt / syātām / syuḥ / bhūyāt / abhūt / abhaviṣyat // iṇ gatau // 18 // eti / itaḥ // iṇo yaṇ // VLk_581 = P_6,4.81 // ajādau pratyaye pare / yanti // abhyāsasyāsavarṇe // VLk_582 = P_6,4.78 // abhyāsasya ivarṇovarṇayoriyaṅuvaṅau sto 'savarṇe 'ci / iyāya // dīrgha iṇaḥ kiti // VLk_583 = P_7,4.69 // iṇo 'bhyāsasya dīrghaḥ syāt kiti liṭi / īyatuḥ / īyuḥ / iyayitha, iyetha / etā / eṣyati / etu / ait / aitām / āyan / iyāt // eterliṅi // VLk_584 = P_7,4.24 // upasargātparasya iṇo 'ṇo hrasva ārdhadhātuke kiti liṅi / niriyāt / ubhayata āśrayaṇe nāntādivat / abhīyāt / aṇaḥ kim ? sameyāt // iṇo gā luṅi // VLk_585 = P_2,4.45 // gātistheti sico luk / agāt / aiṣyat // śīṅ svapne // 19 // śīḍaḥ sārvadhātuke guṇaḥ // VLk_586 = P_7,4.21 // kkṅiti cetyasyāpavādaḥ / śete / śayāte // śīṅo ruṭ // VLk_587 = P_7,1.6 // śīḍaḥ parasya jhādeśasyāto ruḍāgamaḥ syāt / śerate / śeṣe / śayāthe / śedhve / śaye / śevahe / śemahe / śiśye / śiśyāte / śiśyire / śayitā / śayiṣyate / śetām / śayātām / aśeta / aśayātām / aśerata / śayīta / śayīyātām / śayīran / śayiṣīṣṭa / aśayiṣṭa / aśayiṣyata // iṅ adhyayane // 20 // iṅikāvadhyupasargato na vyabhicārataḥ / adhīte / adhīyāte / adhīyate // gāṅ liṭi // VLk_588 = P_2,4.49 // iṅo gāṅ syālliṭi / adhijage / adhijagāte / adhijagire / adhyetā / adhyeṣyate / adhītām / adhīyātām / adhīyatām / adhīṣva / adhīyāthām / adhīdhvam / adhyayai / adhyayāvahai / adhyayāmahai / adhyaita / adhyaiyātām / adhyaiyata / adhyaithāḥ / adhyaiyāthām / adhyaidhvam / adhyaiyi / adhyaivahi / adhyaimahi / adhīyīta / adhīyīyātām / adhīyīran / adhyeṣīṣṭa // vibhāṣā luṅḷṅoḥ // VLk_589 = P_2,4.50 // iṅo gāṅ vā syāt // gāṅkuṭādibhyo 'ñṇinṅit // VLk_590 = P_1,2.1 // gāṅādeśātkṛṭādibhyaśca pare 'ñṇitaḥ pratyayā ṅitaḥ syuḥ // dhumāsthāgāpājahātisāṃ hali // VLk_591 = P_6,4.66 // eṣāmāta ītsyāddhalādau kṅityārdhadhātuke / adhyagīṣṭa, adhyaiṣṭa / adhyagīṣyata, adhyaiṣyata // duha prapūraṇe // 21 // dogdhi / dugdhaḥ / duhanti / dhokṣi / dugdhe / duhāte / duhate / dhukṣe / duhāthe / dhugdhve / duhe / duhvahe / duhmahe / dudoha, duduhe / dogdhāsi, dogdhāse / dhokṣyati, dhokṣyate / dogdhu, dugdhāt / dugdhām / duhantu / dugdhi, dugdhāt / dugdham / dugdha / dohāni / dohāva / dohāma / dugdhām / duhātām / duhatām / dhukṣva / duhāthām / dhugghvam / dohai / dohāvahai / dohāmahai / adhok / adugdhām / aduhan / adoham / adugdha / aduhātām / aduhata / adhugdhvam / duhyāt, duhīta // liṅsicāvātmanepadeṣu // VLk_592 = P_1,2.11 // iksamīpāddhalaḥ parau jhalādī liṅsicau kitau stastaṅi / dhukṣīṣṭa // śala igupadhādaniṭaḥ ksaḥ // VLk_593 = P_3,1.45 // igupadho yaḥ śalantastasmādaniṭaścleḥ ksādeśaḥ syāt / adhukṣat // lugvā duhadihalihaguhāmātmanepade dantye // VLk_594 = P_7,3.73 // eṣāṃ ksasya lugvā syāddantye taṅi / adugdha, adhukṣata // ksasyāci // VLk_595 = P_7,3.72 // ajādau taṅi ksasya lopaḥ / adhukṣātām / adhukṣanta / adugdhāḥ, adhukṣathāḥ / adhukṣāthām / adhugdhvam, adhukṣadhvam / adhukṣi / aduhvahi, adhukṣāvahi / adhukṣāmahi / adhokṣyata // evaṃ diha upacaye // 22 // liha āsvādane // 23 // leḍhi / līḍhaḥ / lihanti / lekṣi / līḍhe / lihāte / lihate / likṣe / lihāthe / līḍhve / lileha, lilihe / leḍhāsi, leḍhāse / lekṣyati, lekṣyate / leḍhu / līḍhām / lihantu / līḍhi / lehāni / līḍhām / aleṭ, aleḍ / alikṣat, alīḍha, alikṣata / alekṣyat, alekṣyata // brūñ vyaktāyāṃ vāci // 24 // bruvaḥ pañcānāmādita āho bruvaḥ // VLk_596 = P_3,4.84 // bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ / āha / āhatuḥ / āhuḥ // āhasthaḥ // VLk_597 = P_8,2.35 // jhali pare / cartvam / āttha / āhathuḥ // bruva īṭ // VLk_598 = P_7,3.93 // bruvaḥ parasya halādeḥ pita īṭ syāt / bravīti / brūtaḥ / bruvanti / brūte / bruvāte / bruvate // bruvo vaciḥ // VLk_599 = P_2,4.53 // ārdhadhātuke / uvāca / ūcatuḥ / ūcuḥ / uvacitha, uvaktha / ūce / vaktāsi, vaktāse / vakṣyati, vakṣyate / bravītu, brūtāt / bruvantu / brūhi / bravāṇi / brūtām / bravai / abravīt, abrūta / brūyāt, bruvīta / ucyāt, vakṣīṣṭa // asyativaktikhyātibhyo 'ṅ // VLk_600 = P_3,1.52 // ebhyaścaleraṅ syāt // vaca um // VLk_601 = P_7,4.20 // aṅi pare / avocat, avocata / avakṣyat, avakṣyata / (ga. sū.) carkarītaṃ ca / carkarītamiti yaṅlugantasya saṃjñā, tadadādau bodhyam // ūrṇuñ ācchādane // 25 // ūrṇotervibhāṣā // VLk_602 = P_7,3.90 // vā vṛddhiḥ syāddhalādau piti sārvadhātuke / ūrṇauti, ūrṇoti / ūrṇutaḥ / ūrṇuvanti / ūrṇute / ūrṇuvāte / ūrṇuvate / ( ūrṇoterāmneti vācyam ) // na ndrāḥ saṃyogādayaḥ // VLk_603 = P_6,1.3 // acaḥ parāḥ saṃyogādayo nadarā dvirna bhavanti / nuśabdasya dvitvam / ūrṇunāva / ūrṇunuvatuḥ / ūrṇunuvuḥ // vibhāṣorṇoḥ // VLk_604 = P_1,2.3 // iḍādipratyayo vā ṅitsyāt / ūrṇunuvitha, ūrṇunavitha / ūrṇuvitā, ūrṇavitā / ūrṇuviṣyati, ūrṇaviṣyati / ūrṇautu, ūrṇotu / ūrṇavāni / ūrṇavai // guṇo 'pṛkte // VLk_605 = P_7,3.91 // ūrṇoterguṇo 'pṛkte halādau piti sārvadhātuke / vṛddhyapavādaḥ / aurṇotu / aurṇoḥ / ūrṇuyāt / ūrṇuyāḥ / ūrṇuvīta / ūrṇūyāt / ūrṇuviṣīṣṭa, ūrṇaviṣīṣṭa // ūrṇotervibhāṣā // VLk_606 = P_7,1.6 // iḍādau sici vā vṛddhiḥ parasmaipade pare / pakṣe guṇaḥ / aurṇāvīt, aurṇuvīt, aurṇavīt / aurṇāviṣṭām, aurṇuviṣṭām, aurṇaviṣṭām / aurṇuviṣṭa, aurṇaviṣṭa / aurṇuviṣyat, aurṇaviṣyat / aurṇuviṣyata, aurṇaviṣyata // ityadādayaḥ // 2 // atha juhotyādayaḥ hu dānādanayoḥ // 1 // juhotyādibhyaḥ śluḥ // VLk_607 = P_2,4.75 // śapaḥ śluḥ syāt // ślau // VLk_608 = P_6,1.10 // dhātordve staḥ / juhoti / juhutaḥ / adabhyastāt // VLk_609 = P_7,1.4 // jhasyātsyāt / huśnuvoriti yaṇ / juhvati // bhīhrībhṛhuvāṃ śluvacca // VLk_610 = P_3,1.39 // ebhyo liṭi ām vā syādāmi ślāviva kāryaṃ ca / juhavāñcakāra, juhāva / hotā / hoṣyati / juhotu, juhutāt / juhutām / juhvatu / juhudhi / juhavāni / ajuhot / ajuhutām // jusi ca // VLk_611 = P_7,3.83 // igantāṅgasya guṇo 'jādau jusi / ajuhavuḥ / juhuyāt / hūyāt / ahauṣīt / ahoṣyat // ñibhī bhaye // 2 // bibheti // bhiyo 'nyatarasyām // VLk_612 = P_6,4.115 // ikāro vā syāddhalādau kṅiti sārvadhātuke / bibhitaḥ, bibhītaḥ / bibhyati / bibhayāñcakāra, bibhāya / bhetā / bheṣyati / bibhetu, bibhitāt, bibhītāt / abibhet / bibhīyāt / bhīyāt / abhaiṣīt / abheṣyat // hrī lajjāyām // 3 // jihreti / jihrītaḥ / jihriyati / jihrayāñcakāra, jihrāya / hretā / hreṣyati / jihretu / ajihret / jihriyāt / hrīyāt / ahraiṣīt / ahreṣyat // pṝ pālana pūraṇayoḥ // 4 // artipipartyośca // VLk_613 = P_7,4.77 // abhyāsasya ikāro 'ntādeśaḥ syāt ślau / piparti // udoṣṭhyapūrvasya // VLk_614 = P_7,1.102 // aṅgāvayavauṣṭhyapūrvo ya ṝt tadantasyāṅgasya ut syāt // hali ca // VLk_615 = P_8,2.77 // rephavāntasya dhāterupadhāyā iko dīrgho hali / pipūrtaḥ / pipurati / papāra // śṝdṝprāṃ hrasvo vā // VLk_616 = P_7,4.12 // eṣāṃ liṭi hrasvo vā syāt / papratuḥ // ṛcchatyṝtām // VLk_617 = P_7,4.11 // taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi / paparatuḥ / paparuḥ // vṝto vā // VLk_618 = P_7,2.38 // vṛṅvṛñbhyāmṝdantācceṭo dīrgho vā syānna tu liṭi / paritā, parītā / parīṣyati, pariṣyati / pipartu / apipaḥ / apipūrtām / apiparuḥ / pipūryāt / pūryāt / apārīt // sici ca parasmaipadeṣu // VLk_619 = P_7,2.40 // atra iṭo na dīrghaḥ / apāriṣṭām / apariṣyat, aparīṣyat // ohāk tyāge // 5 // jahāti // jahāteśca // VLk_620 = P_6,4.116 // idvā syāddhalādau kṅiti sārvadhātuke / jahitaḥ // ī halyaghoḥ // VLk_621 = P_6,4.113 // śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na tu ghoḥ / jahītaḥ // śnābhyastayorātaḥ // VLk_622 = P_6,4.112 // anayorāto lopaḥ kṅiti sārvadhātuke / jahati / jahau / hātā / hāsyati / jahātu, jahitāt, jahītāt // ā ca hau // VLk_623 = P_6,4.117 // jahāterhai pare ā syāccādidītau / jahāhi, jahihi, jahīhi / ajahāt / ajahuḥ // lopo yi // VLk_624 = P_6,4.118 // jahāterālopo yādau sārvadhātuke / jahyāt / erliṅi / heyāt / ahāsīt / ahāsyat // māṅ māne śabde ca // 6 // bhṛñāmit // VLk_625 = P_7,4.76 // bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau / mimīte / mimāte / mimate / mame / mātā / māsyate / mimītām / amimīta / mimīta / māsīṣṭa / amāsta / amāsyata // ohāṅ gatau // 7 // jihīte / jihāte / jihate / jahe / hātā / hāsyate / jihītām / ajihīta / jihīta / hāsīṣṭa / ahāsta / ahāsyata // ḍu bhṛñ dhāraṇapoṣaṇayoḥ // 8 // bibharti / bibhṛtaḥ / bibhrati / bibhṛte / bibhrāte / bibhrate / vibharāñcakāra, babhāra / babhartha / babhṛva / bibharāñcakre, babhre / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bibhartu / bibharāṇi / bibhṛtām / abibhaḥ / abibhṛtām / abibharuḥ / abibhṛta / bibhṛyāt, bibhrīta / bhriyāt, bhṛṣīṣṭa / abhārṣīt, abhṛta / abhariṣyat, abhariṣyata // ḍu dāñ dāne // 9 // dadāti / dattaḥ / dadati / datte / dadāte / dadate / dadau, dade / dātāsi, dātāse / dāsyati, dāsyate / dadātu // dādhā ghvadāp // VLk_626 = P_1,1.20 // dārūpā dhārūpāśca dhātavo ghusaṃjñāḥ syurdāpdaipau vinā / ghvasorityettvam / dehi / dattam / adadāt, adatta / dadyāt, dadīta / deyāt, dāsīṣṭa / adāt / adātām / aduḥ // sthāghvoricca // VLk_627 = P_1,2.17 // anayoridantādeśaḥ sicca kitsyādātmanepade / adita / adāsyat, adāsyata // ḍu dhāñ dhāraṇapoṣaṇayoḥ // 10 // dadhāti // dadhastathośca // VLk_628 = P_8,2.38 // dviruktasya jhaṣantasya dhāño baśo bhaṣ syāttayoḥ sdhvośca parataḥ / dhattaḥ / dadhati / dadhāsi / dhatthaḥ / dhattha / dhatte / dadhāte / dadhate / dhatse / dhaddhve / ghvasoreddhāvabhyāsa lopaśca / dhehi / adadhāt, adhatta / dadhyāt, dadhīta / dheyāt, dhāsīṣṭa / adhāt, adhita / adhāsyat / adhāsyata // ṇijir śaucapoṣaṇayoḥ // 11 // (ira itsaṃjñā vācyā ) // ṇijāṃ trayāṇāṃ guṇaḥ ślau // VLk_629 = P_7,4.57 // ṇijvijviṣāmabhyāsasya guṇaḥ syāt ślau / nenekti / neniktaḥ / nenijati / nenikte / nineja, ninije / nektā / nekṣyati, nekṣyate / nenektu / nenigdhi // nābhyastasyāci piti sārvadhātuke // VLk_630 = P_7,3.87 // laghūpadhaguṇo na syāt / nenijāni / neniktām / anenek / aneniktām / anenijuḥ / anenijam / anenikta / nenijyāt / nenijīta / nijyāt, nikṣīṣṭa // irito vā // VLk_631 = P_3,2.57 // irito dhātoścleraṅ vā parasmai padeṣu / anijat, anaikṣīt, anikta / anekṣyat, anekṣyata // iti juhotyādayaḥ // 3 // atha divādayaḥ divu krīḍāvijigīṣāvyavahāradyutistutimodamadasvapnakāntigatiṣu // 1 // divādibhyaḥ śyan // VLk_632 = P_3,1.69 // śapo 'pavādaḥ / hali ceti dīrghaḥ / dīvyati / dideva / devitā / deviṣyati / dīvyatu / adīvyat / dīvyet / dīvyāt / adevīt / adeviṣyat // evaṃ ṣivu tantusantāne // 2 // nṛtī gātravikṣepe // 3 // nṛtyati / nanarta / nartitā // se 'sici kṛtacṛtacchṛdatṛdanṛtaḥ // VLk_633 = P_7,2.57 // ebhyaḥ parasya sijbhinnasya sāderārdhadhātukasyeḍvā / nartiṣyati, nartsyati / nṛtyatu / anṛtyat / nṛtyet / nṛtyāt / anartīt / anartiṣyat, anartsyat // trasī udvege // 4 // vā bhrāśeti śyanvā / trasyati, trasati / tatrāsa // vā jṝbhramutrasām // VLk_634 = P_6,4.124 // eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā / tresatuḥ, tatrasatuḥ / tresitha, tatrasitha / trasitā // śo tanūkaraṇe // 5 // otaḥ śyani // VLk_635 = P_7,3.71 // lopaḥ syāt / śyati / śyataḥ / śyanti / śaśau / śaśatuḥ / śātā / śāsyati // vibhāṣā ghrādheṭśācchāsaḥ // VLk_636 = P_2,4.78 // ebhyassico lugvā syātparasmaipade pare / aśāt / aśātām / aśuḥ / iṭsakau / aśāsīt / aśāsiṣṭām // cho chedane // 6 // chyati // ṣo 'ntakarmaṇi // 7 // syati / sasau // do 'vakhaṇḍane // 8 // dyati / dadau / deyāt / adāt // vyadha tāḍane // 9 // grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛñjatīnāṃ ṅiti ca // VLk_637 = P_6,1.16 // eṣāṃ samprasāraṇaṃ syātkiti ṅiti ca / vidhyati / vivyādha / vividhatuḥ / vividhuḥ / vivyadhitha, vivyaddha / vyaddhā / vyatsyati / vidhyet / vidhyāt / avyātsīt // puṣa puṣṭau // 10 // puṣyati / pupoṣa / pupoṣitha / poṣṭā / pokṣyati / puṣādītyaṅ / apuṣat // śuṣa śoṣaṇe // 11 // śuṣyati / śuśoṣa / aśuṣat // ṇaśa adarśane // 12 // naśyati / nanāśa / neśatuḥ // radhādibhyaśca // VLk_638 = P_7,2.45 // radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdhadhātukasya veṭ syāt / neśitha // masjinaśorjhali // VLk_639 = P_7,1.60 // num syāt / nanaṃṣṭha / neśiva, neśva / neśima, neśma / naśitā, naṃṣṭā / naśiṣyati, naṅkṣyati / naśyatu / anaśyat / naśyet / naśyāt / anaśat // ṣūṅ prāṇiprasave // 13 // sūyate / suṣuve / krādiniyamādiṭ / suṣuviṣe / suṣuvivahe / suṣuvimahe / savitā sotā // dūṅ paritāpe // 14 // dūyate // dīṅ kṣaye // 15 // dīyate // dīṅo yuḍaci kṅiti // VLk_640 = P_6,4.63 // dīṅaḥ parasyājādeḥ kṅita ārdhadhātukasya yuṭ / ( vugyuṭāvuvaṅyaṇoḥ siddhau vaktavyau ) / didīye // mīnātiminotidīṅāṃ lyapi ca // VLk_641 = P_6,1.50 // eṣāmātvaṃ syāllyapi cādaśityejnimitte / dātā / dāsyati / (sthāghvorittve dīṅaḥ pratiṣedhaḥ) / adāsta // ḍīṅ vihāyasā gatau // 16 // ḍīyate / ḍiḍye / ḍayitā // pīṅ pāne // 17 // pīyate / petā / apeṣṭa // māṅ māne // 18 // māyate / mame // janī prādurbhāve // 19 // jñājanorjā // VLk_642 = P_7,3.79 // anayorjādeśaḥ syācchiti / jāyate / jajñe / janitā / janiṣyate // dīpajanabudhapūritāyipyāyibhyo 'nyaratasyām // VLk_643 = P_3,1.61 // ebhyaścleściṇ vā syādekavacane taśabde pare // ciṇo luk // VLk_644 = P_6,4.104 // ciṇaḥ parasya luk syāt // janivadhyośca // VLk_645 = P_7,3.35 // anayorupadhāyā vṛddhirna syācciṇi ñṇiti kṛti ca / ajani, ajaniṣṭa // dīpī dīptau // 20// dīpyate / didīpe / adīpi, adīpiṣṭa // pada gatau // 21 // padyate / pede / pattā / patsīṣṭa // ciṇ te padaḥ // VLk_646 = P_3,1.60 // padaścleściṇ syāttaśabde pare / apādi / apatsātām / apatsata // vida sattāyām // 22 // vidyate / vettā / avitta // budha avagamane // 23 // budhyate / boddhā / bhotsyate / bhutsīṣṭa / abodhi, abuddha / abhutsātām // yudha saṃprahāre // 24 // yudhyate / yuyudhe / yoddhā / ayuddha // sṛja visarge // 25 // sṛjyate / sasṛje / sasṛjiṣe // sṛjidṛśorjhalyamakiti // VLk_647 = P_6,1.58 // anayoramāgamaḥ syājjhalādāvakiti / sraṣṭā / srakṣyati / sṛkṣīṣṭa / asṛṣṭa / asṛkṣātām // mṛṣa titikṣāyām // 26 // mṛṣyati, mṛṣyate // mamarṣa / mamarṣitha / mamṛṣiṣe / marṣitāsi / marṣiṣyati, marṣiṣyate // ṇaha bandhane // 27 // nahyati, nahyate / nanāha / nehitha, nanaddha / nehe / naddhā / natsyati / anātsīt, anaddha // iti divādayaḥ // 4 // atha svādayaḥ ṣuñ abhiṣave // 1 // svādibhyaḥ śnuḥ // VLk_648 = P_3,1.73 // śapo 'pavādaḥ / sunoti / sunutaḥ / huśnuvoriti yaṇ / sunvanti / sunvaḥ, sunuvaḥ / sunute / sunvāte / sunvate / sunvahe, sunuvahe / suṣāva, suṣuve / sotā / sunu / sunavāni / sunavai / sunuyāt / sūyāt // stusudhūñbhyaḥ parasmaipadeṣu // VLk_649 = P_7,2.72 // ebhyassica iṭ syātparasmaipadeṣu / asāvīt, asoṣṭa // ciñ cayane // 2 // cinoti, cinute // vibhāṣā ceḥ // VLk_650 = P_7,3.58 // abhyāsātparasya kutvaṃ vā syātsani liṭi ca / cikāya, cicāya; cikye, cicye / acaiṣīt, aceṣṭa // stṛñ ācchādane // 3 // stṛṇoti, stṛṇute // śarpūrvāḥ khayaḥ // VLk_651 = P_7,4.61 // abhyāsasya śarpūrvāḥ khayaḥ śiṣyante 'nye halo lupyante / tastāra / tastaratuḥ / tastare / guṇor'tīti guṇaḥ / staryāt // ṛtaśca saṃyogādeḥ // VLk_652 = P_7,2.43 // ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi / stariṣīṣṭa, stṛṣīṣṭa / astariṣṭa, astṛta // dhūñ kampane // 4 // dhūnoti, dhūnute / dudhāva / svaratīti veṭ / dudhavitha, dudhotha // śryukaḥ kiti // VLk_653 = P_7,2.11 // śriña ekāca ugantācca gitkitoriṇ na / paramapi svaratyādivikalpaṃ bādhitvā purastātpratiṣedha kāṇḍārambha sāmarthyādanena niṣedhe prāpte krādiniyamānnityamiṭ / dudhuviva / dudhuve / adhāvīt, adhaviṣṭa, adhoṣṭa / adhaviṣyat, adhoṣyat / adhaviṣyatām, adhoṣyatām / adhaviṣyata, adhoṣyata // iti svādayaḥ // 5 // atha tudādayaḥ tuda vyathane // 1 // tudādibhyaḥ śaḥ // VLk_654 = P_3,1.77 // śapo 'pavādaḥ / tudati, tudate / tutoda / tutoditha / tutude / tottā / atautsīt, atuta // ṇuda preraṇe // 2 // nudati, nudate / nunoda / nottā / bhrasja pāke // 3 // grahijyeti samprasāraṇam / sasya ścutvena śaḥ / śasya jaśtvena jaḥ / bhṛjjati, bhṛjjate // bhrasjo ropadhayo ramanyatarasyām // VLk_655 = P_6,4.47 // bhrasjo rephasyopadhāyāśca sthāne ramāgamo vā syādārdhadhātuke / mitvādantyādacaḥ paraḥ / sthānaṣaṣṭhīnirdeśādropadhayornivṛttiḥ / babharja / babharjatuḥ / babharjitha, babharṣṭha / babhrajja / babhrajjatuḥ / babhrajjitha / skoriti salopaḥ / vraśceti ṣaḥ / babhraṣṭha / babharje, babhrajje / bharṣṭā, bhraṣṭā / bharkṣyati, bhrakṣyati / kṅiti ramāgamaṃ bādhitvā samprasāraṇaṃ pūrvavipratiṣedhena / bhṛjjyāt / bhṛjjyāstām / bhṛjjyāsuḥ / bharkṣīṣṭa, bhrakṣīṣṭa / abhārkṣīt, abhrākṣīt / abharṣṭa, abhraṣṭa // kṛṣa vilekhane // 4 // kṛṣati kṛṣate / cakarṣa, cakṛṣe // anudāttasya cardupadhasyānyatarasyām // VLk_656 = P_6,1.59 // upadeśe 'nudātto ya ṛdupadhastasyāmvā syājjhalādāvakiti / kraṣṭā, karṣṭā / kṛkṣīṣṭa / (spṛśamṛśakṛṣatṛpadṛpāṃ cleḥ sijvā vaktavyaḥ) / akrākṣīt, akārkṣīt, akṛkṣat / akṛṣṭa / akṛkṣātām / akṛkṣata / ksapakṣe akṛkṣata / akṛkṣātām / akṛkṣanta // mila saṃgame // 5 // milati, milate, mimela / melitā / amelīt // mucḷ mocane // 6 // śe mucādīnām // VLk_657 = P_7,1.59 // muc lip vid lup sic kṛt khid piśāṃ num syāt śe pare / muñcati, muñcate / moktā / mucyāt / mukṣīṣṭa / amucat, amukta / amukṣātām / lupḷ chedane // 7 // lumpati, lumpate / loptā / alupat / alupta / vidḷ lābhe // 8 // vindati, vindate / viveda, vivede / vyāghrabhūtimate seṭ / veditā / bhāṣyamate 'niṭ / parivettā // ṣica kṣaraṇe // 9 // siñcati, siñcate // lipisicihvaśca // VLk_658 = P_3,1.53 // ebhyaścleraṅ syāt / asicat // ātmanepadeṣvanyatarasyām // VLk_659 = P_3,1.54 // lipisicihvaḥ parasya cleraṅ vā / asicata, asikta // lipa upadehe // 10 // upadeho vṛddhiḥ / limpati, limpate / leptā / alipat, alipata, alipta// ityubhayapadinaḥ / kṛtī chedane // 11 // kṛntati / cakarta / kartitā / kartiṣyati, kartsyati / akartīt // khida parighāte // 12 // khindati / cikheda / khettā // piśa avayave // 13 // piṃśati / peśitā // ovraścū chedane // 14 // vṛścati / vavraśca / vavraścitha, vavraṣṭha / vraścitā, vraṣṭā / vraściṣyati, vrakṣyati / vṛścyāt / avraścīt, avrākṣīt // vyaca vyājīkaraṇe // 15 // vicati / vivyāca / vivicatuḥ / vyacitā / vyaciṣyati / vicyāt / avyācīt, avyacīt / vyaceḥ kuṭāditvamanasīti tu neha pravartate, anasīti paryudāsena kṛnmātraviṣayatvāt // uchi uñche // 16 // uñchati / 'uñchaḥ kaṇaśa ādānaṃ kaṇiśādyarjanaṃ śilam /'; iti yādavaḥ // ṛccha gatīndriyapralayamūrtibhāveṣu // 17 // ṛcchati / ṛcchatyṝtāmiti guṇaḥ / dvihal grahaṇasya aneka halupasakṣaṇatvānnuṭ / ānarccha / ānarcchatuḥ / ṛcchitā // ujjha utsarge // 18 // ujjhati // lubha vimohane // 19 // lubhati // tīṣasahalubharuṣariṣaḥ // VLk_660 = P_7,2.48 // icchatyādeḥ parasya tāderārdhadhātukasyeḍvā syāt / lobhitā, lobdhā / lobhiṣyati // tṛpa tṛmpha tṛptau // 20-21 // tṛpati / tatarpa / tarpitā / atarpīt / tṛmphati / ( śe tṛmphādīnāṃ num vācyaḥ) / ādiśabdaḥ prakāre, tena ye 'tra nakārānuṣaktāste tṛmphādayaḥ / tatṛmpha / tṛphyāt // mṛḍa pṛḍa sukhane // 22-23 // mṛḍati / pṛḍati / śuna gatau // 24 // śunati // iṣu icchāyām // 25 // icchati / eṣitā, eṣṭā / eṣiṣyati / iṣyāt / aiṣīt // kuṭa kauṭilye // 26 // gāṅkuṭādīti ṅittvam // cukuṭitha / cukoṭa, cukuṭa / kuṭitā // puṭa saṃśleṣaṇe // 27 // puṭati / puṭitā / sphuṭa vikasane // 28 // spuṭati / spuṭitā // sphura sphula saṃcalane // 29-30 // sphurati / sphulati // sphuratisphulatyornirnivibhyaḥ // VLk_661 = P_8,3.76 // ṣatvaṃ vā syāt / niḥṣphurati, niḥsphurati / ṇū stavane // 31 // pariṇūtaguṇodayaḥ / nuvati / nunāva / nuvitā // ṭumasjo śuddhau // 32 // majjati / mamajja / mamajjitha / masjinaśoriti num / ( masjerantyātpūrvo numvācyaḥ) / saṃyegādilopaḥ / mamaṅktha / maṅktā / maṅkṣyati / amāṅkṣīt / amāṅktām / amāṅkṣuḥ // rujo bhaṅge // 33 // rujati / roktā / rokṣyati / araukṣīt // bhujo kauṭilye // 34 // rujivat // viśa praveśane // 35 // viśati // mṛśa āmarśane // 36 // āmarśanaṃ sparśaḥ // anudāttasya cardupadhasyānyatarasyām // amrākṣīt, amārkṣīt, amṛkṣat // ṣadḷ viśaraṇagatyavasādaneṣu // 37 // sīdatītyādi // śadḷ śātane // 38 // śadeḥ śitaḥ // VLk_662 = P_1,3.60 // śidbhāvino 'smāttaṅānau staḥ / śīyate / śīyatām / aśīyata / śīyeta / śaśāda / śattā / śatsyati / aśadat / aśatsyat // kṝ vikṣepe // 39 // ṝta iddhātoḥ // VLk_663 = P_7,1.100 // ṝdantasya dhātoraṅgasya itsyāt / kirati / cakāra / cakaratuḥ / cakaruḥ / karītā, karitā / kīryāt // kiratau lavane // VLk_664 = P_6,1.140 // upātkirateḥ suṭ chedane/ upaskirati / ( aḍabhyāsavyavāye 'pi suṭkāt pūrva iti vaktavyam ) / upāskirat / upacaskāra // hiṃsāyāṃ prateśca // VLk_665 = P_6,1.141 // upātprateśca kirateḥ suṭ syāt hiṃsāyām / upaskirati / pratiskirati // gṝ nigaraṇe // 40 // aci vibhāṣā // VLk_666 = P_8,2.21 // girate rephasya lo vājādau pratyaye / girati, gilati / jagāra, jagāla / jagaritha, jagalitha / garītā, garitā, galītā, galitā // praccha jñīpsāyām // 42 // grahijyeti samprasāraṇam / pṛcchati / papraccha / papracchatuḥ / praṣṭā / prakṣyati / aprākṣīt // mṛṅ prāṇatyāge // 42 // mriyaterluṅliṅośca // VLk_667 = P_1,3.61 // luṅliṅoḥ śitaśca prakṛtibhūtānmṛṅastaṅ nānyatra / riṅ / iyaṅ / mriyate / mamāra / martā / mariṣyati / mṛṣīṣṭa / amṛta // pṛṅ vyāyāme // 43 // prāyeṇāyaṃ vyāṅpūrvaḥ / vyāpriyate / vyāpapre / vyāpaprāte / vyāpariṣyate / vyāpṛta / vyāpṛṣātām // juṣī prītisevanayoḥ // 44 // juṣate / jujuṣe // ovijī bhayacalanayoḥ // 45 // prāyeṇāyamutpūrvaḥ / udvijate // vija iṭ // VLk_668 = P_1,2.2 // vijeḥ para iḍādipratyayo ṅidvat / udvijitā // iti tudādayaḥ // 6 // atha rudhādayaḥ rudhir āvaraṇe // 1 // rudhādibhyaḥ śnam // VLk_669 = P_3,1.78 // śapo 'pavādaḥ / ruṇaddhi / śnasorallopaḥ / rundhaḥ / rundhanti / ruṇatsi / rundhaḥ / rundha / ruṇadhmi / rundhvaḥ / rundhmaḥ / rundhe / rundhāte / rundhate / runtse / rundhāthe / rundhve / rundhe / rundhvahe / rundhmahe / rurodha, rurudhe / roddhāsi, roddhāse / rotsyasi, rotsyase / rotsyati, rotsyate / ruṇaddhu, rundhāt / rundhām / rundhantu / rundhi / ruṇadhāni / ruṇadhāva / ruṇadhāma / rundhām / rundhātām / rundhatām / runtsva / ruṇadhai / ruṇadhāvahai / ruṇadhāmahai / aruṇat, aruṇad / arundhatām / arundhan / aruṇaḥ, aruṇat, aruṇad / arundha / arundhātām / arundhata / arundhāḥ / rundhyāt / rundhīta / rudhyāt, rutsīṣṭa / arudhat, arautsīt / aruddha / arutsātām / arutsata / arotsyat, arautsīt / aruddha / arutsātām / arutsata / arotsyat, arotsyata // bhidir vidāraṇe // 2 // chidir dvaidhīkaraṇe // 3 // yujir yoge // 4 // ricir virecane // 5 // riṇakti, riṅkte / rireca / rektā rekṣyati ariṇak / aricat, araikṣīt, arikta // vicir pṛthagbhāve // 6 // vinakti viṅkte // kṣudir saṃpeṣaṇe // 7 // kṣuṇatti, kṣunte / kṣottā // akṣudat, akṣautsīt, akṣutta / ucchṛdir dīptidevanayoḥ // 8 // chṛṇatti chṛnte / caccharda / se 'sicīti veṭ / cacchṛdiṣe, cacchṛtse / charditā / chardiṣyati, chartsyati / acchṛdat, acchardīt, acchardiṣṭa // uttṛdir hiṃsānādarayoḥ // 9 // tṛṇatti, tṛnte // kṛtī veṣṭane // 10 // kṛṇatti // tṛha hisi hiṃsāyām // 11-12// tṛṇaha im // VLk_670 = P_7,3.92 // tṛhaḥ śnami kṛte imāgamo halādau piti sārvadhātuke / tṛṇeḍhi / tṛṇḍhaḥ / tatarha / tarhitā / atṛṇeṭ // śnānnalopaḥ // VLk_671 = P_6,4.23 // śnamaḥ parasya nasya lopaḥ syāt / hinasti / jihiṃsa / hiṃsitā // tipyanasteḥ // VLk_672 = P_8,2.73 // padāntasya sasya daḥ syāttipi na tvasteḥ / sasajuṣorurityasyāpavādaḥ / ahinat, ahinad / ahiṃstām / ahiṃsan // sipi dhāto rurvā // VLk_673 = P_8,2.74 // padāntasya dhātoḥ sasya ruḥ syādvā, pakṣe daḥ / ahinaḥ, ahinat, ahinad // undī kledane // 13 // unatti / untaḥ / undanti / undāñcakāra / aunat, aunad / auntām / aundan / aunaḥ, aunat, aunad / aunadam // añjū vyaktimrakṣaṇakāntigatiṣu // 14 // anakti / aṅktaḥ / añjanti / ānañja / ānañjitha, ānaṅktha / añjitā, aṅktā / aṅgdhi / anajāni / ānak // añjeḥ sici // VLk_674 = P_7,2.71 // añjeḥ sico nityamiṭ syāt / āñjīt // tañcū saṃkocane // 15 // tanakti / tañcitā, taṅktā / ovijī bhayacalanayoḥ // 16 // vinakti // viṅktaḥ / vija iḍiti ṅittvam / vivijitha / vijitā / avinak / avijīt // śiṣḷ viśeṣaṇe // 17 // śinaṣṭi / śiṃ śiṃṣṭaḥ / śiṃṣanti / śinakṣi / śiśeṣa / śiśeṣitha / śeṣṭā / śekṣyati / herdhiḥ / śiṇḍḍhi / śinaṣāṇi / aśinaṭ / śiṃṣyāt / śiṣyāt / aśiṣat // evaṃ piṣḷ saṃcūrṇane // 18 // bhañjo āmardane // 19 // śnānnalopaḥ / bhanakti / babhañjitha, babhaṅktha / bhaṅktā / bhaṅgdhi / abhāṅkṣīt // bhuja pālanābhyavahārayoḥ // 20 // bhunakti / bhoktā / bhokṣyati / abhunak // bhujo 'navane // VLk_675 = P_1,3.66 // taṅānau staḥ / odanaṃ bhuṅkte / anavane kim? mahīṃ bhunakti // ñiindhī dīptau // 21 // inddhe / indhāte / indhātām / inadhai / aindha / aindhatām / aindhāḥ / vida vicāraṇe // 22 // vinte / vettā // iti rudhādayaḥ // 7 // atha tanādayaḥ tanu vistāre // 1 // tanādikṛñbhya uḥ // VLk_676 = P_6,1.79 // śapo 'pavādaḥ / tanoti, tanute / tatāna, tene / tanitāsi, tanitāse / tanotu / tanutām / atanot, atanuta / tanuyāt, tanvīta / tanyāt, taniṣīṣṭa / atānīt, atanīt // tanādibhyastathāsoḥ // VLk_677 = P_2,4.79 // tanādeḥ sico vā luk syāttathāsoḥ / atata, ataniṣṭa / atathāḥ, ataniṣṭāḥ / ataniṣyat, ataniṣyata // ṣaṇu dāne // 2 // sanoti, sanute // ye vibhāṣā // VLk_678 = P_6,4.43 // janasanakhanāmātvaṃ vā yādau kṅiti / sāyāt, sanyāt // janasanakhanāṃ sañjhaloḥ // VLk_679 = P_6,4.42 // eṣāmākāre 'ntādeśaḥ syāt sani jhalādau kṅiti / asāta, asaniṣṭa // kṣaṇu hiṃsāyām // 3 // kṣaṇoti, kṣaṇute // hmyanteti na vṛddhiḥ / akṣaṇīt, akṣata, akṣaṇiṣṭa / akṣathāḥ, akṣaṇiṣṭhāḥ // kṣiṇu ca // 4 // apratyaye laghūpadhasya guṇo vā / kṣeṇoti, kṣiṇoti / kṣeṇitā / akṣeṇīt, akṣita, akṣeṇiṣṭa // tṛṇu adane // 5 // tṛṇoti, tarṇoti; tṛṇute, tarṇute // ḍukṛñ karaṇe // 6 // karoti // ata utsārvadhātuke // VLk_680 = P_6,4.110 // upratyayāntasya kṛño 'kārasya uḥ syāt sārvadhātuke kṅiti / kurutaḥ // na bhakurchurām // VLk_681 = P_8,2.79 // bhasya kurchurorupadhāyā na dīrghaḥ / kurvanti // nityaṃ karoteḥ // VLk_682 = P_6,4.108 // karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ / kurvaḥ / kurmaḥ / kurute / cakāra, cakre / kartāsi, kartāse / kariṣyati, kariṣyate / karotu / kurutām / akarot / akuruta // ye ca // VLk_683 = P_6,4.109 // kṛña ulopo yādau pratyaye pare / kuryāt, kurvīta / kriyāt, kṛṣīṣṭa / akārṣīt, akṛta / akariṣyat, akariṣyata // samparibhyāṃ karotau bhūṣaṇe // VLk_684 = P_6,1.137 // samavāye ca // VLk_685 = P_6,1.138 // samparipūrvasya karoteḥ suṭ syād bhūṣaṇe saṃghāte cārthe / saṃskaroti / alaṅkarotītyarthaḥ / saṃskurvanti / saṅghībhavantītyarthaḥ / sampūrvasya kvacidabhūṣaṇe 'pi suṭ / saṃskṛtaṃ bhakṣā iti jñāpakāt // upātpratiyatnavaikṛtavākyādhyāhāreṣu ca // VLk_686 = P_6,1.139 // upātkṛñaḥ suṭ syādeṣvartheṣu cātprāguktayorarthayoḥ / pratiyatno guṇādhānam / vikṛtameva vaikṛtaṃ vikāraḥ / vākyādhyāhāra ākāṅkṣitaikadeśapūraṇam / upaskṛtā kanyā / upaskṛtā brāhmaṇāḥ / edhodakasyopaskaroti / upaskṛtaṃ bhuṅkte / upaskṛtaṃ brūte // vanu yācane // 7 // vanute / vavane // manu avabodhane // 8 // manute / mene / maniṣyate / manutām / amanuta / manvīta / maniṣīṣṭa / amata, amaniṣṭa / amaniṣyata // iti tanādayaḥ // 8 // atha kryādayaḥ ḍukrīñ dravyavinimaye // 1 // kryādibhyaḥ śnā // VLk_687 = P_3,1.81 // śapo 'pavādaḥ / krīṇāti / ī halyaghoḥ / krīṇītaḥ / śnābhyastayorātaḥ / krīṇanti / krīṇāsi / krīṇīthaḥ / krīṇītha / krīṇāmi / krīṇīvaḥ / krīṇīmaḥ / krīṇīte / krīṇāte / krīṇate / krīṇīṣe / krīṇāthe / krīṇīdhve / krīṇe / krīṇīvahe / krīṇīmahe / cikrāya / cikriyatuḥ / cikriyuḥ / cikrayitha, cikretha / cikriya / cikriye / kretā / kreṣyati, kreṣyate / krīṇātu, krīṇītāt / krīṇītām / akrīṇāt, akrīṇīta / krīṇīyāt, krīṇīta / krīyāt, kreṣīṣṭa / akraiṣīt, akreṣyata // prīñ tarpaṇe kāntau ca // 2 // prīṇāti, prīṇīte // śrīñ pāke // 3 // śrīṇāti, śrīṇīte // mīñ hiṃsāyām // 4 // hinumīnā // VLk_688 = P_8,4.15 // upasargasthānnimittātparasyaitayornasya ṇaḥ syāt / pramīṇāti, pramīṇīte / mīnātītyātvam / mamau / mimyatuḥ / mamitha, mamātha / mimye / mātā / māsyati / mīyāt, māsīṣṭa / amāsīt / amāsiṣṭām / amāsta // ṣiñ bandhane // 5 // sināti, sinīte / siṣāya, siṣye / setā // skuñ āplavane // 6 // stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca // VLk_689 = P_3,1.82 // cāt śnā / skunoti, skunāti / skunute, skunīte / cuskāva, cuskuve / skotā / askauṣīt, askoṣṭa // stanbhvādayaścatvāraḥ sautrāḥ / sarve rodhanārthāḥ parasmaipadinaḥ // halaḥ śnaḥ śānajjhau // VLk_690 = P_3,1.83 // halaḥ parasya śnaḥ śānajādeśaḥ syāddhau pare / stabhāna // jṝstanbhumrucumlucugrucuglucugluñcuśvibhyaśca // VLk_691 = P_3,1.58 // cleraṅ vā syāt // stanbheḥ // VLk_692 = P_8,3.67 // stanbheḥ sautrasya sasya ṣaḥ syāt / vyaṣṭabhat / astambhīt // yuñ bandhane // 7 // yunāti, yunīte / yotā // knūñ śabde // 8 // knūnāti, knūnīte // drūñ hiṃsāyām // 9 // drūṇāti, drūṇīte // dṝ vidāraṇe // 10 // dṛṇāti, dṛṇīte // pūñ pavane // 11 // pvādīnāṃ hrasvaḥ // VLk_693 = P_7,3.80 // pūñ lūñ stṝñ kṝñ vṝñ dhūñ śṝ pṝ vṝ bhṝ mṝ dṝ jṝ jhṝ dhṝ nṝ kṝ ṝ gṝ jyā rī lī vlī plīnāṃ caturviṃśateḥ śiti hrasvaḥ / punāti, punīte / pavitā // lūñ chedane // 12 // lunāti, lunīte // stṝñ ācchādane // 13 // stṛṇāti / śarpūrvāḥ khayaḥ / tastāra / tastaratuḥ / tastare / starītā / staritā / stṛṇīyāt, stṛṇīta / stīryāt // liṅsicorātmanepadeṣu // VLk_694 = P_7,2.42 // vṛṅvṛñbhyāmṝdantācca parayorliṅsicoriḍ vā syāttaṅi // na liṅi // VLk_695 = P_7,2.39 // vṝta iṭo liṅi na dīrghaḥ / stariṣīṣṭa / uśceti kittvam / stīrṣīṣṭa / sici ca parasmaipadeṣu / astārīt / astāriṣṭām / astāriṣuḥ / astarīṣṭa, astariṣṭa, astīrṣṭa // kṛñ hiṃsāyām // 14 // kṛṇāti, kṛṇīte / cakāra, cakare // vṛñ varaṇe // 15 // vṛṇāti, vṛṇīte / vavāra, vavare / varitā, varītā / udoṣṭhyetyuttvam / vūryāt / variṣīṣṭa, vūrṣīṣṭa / avārīt / avāriṣṭām / avariṣṭa, avarīṣṭa, avūrṣṭa // dhūñ kampane // 16 // dhunāti, dhunīte / dhavitā, dhotā / adhāvīt / adhaviṣṭa, adhoṣṭa // graha upādāne // 17 // gṛhṇāti, gṛhṇīte / jagrāha, jagṛhe // graho 'liṭi dīrghaḥ // VLk_696 = P_7,2.37 // ekāco grahervihitasyeṭo dīrgho na tu liṭi / grahītā / gṛhṇātu / halaḥ śnaḥ śānajjhāviti śnaḥ śānajādeśaḥ / gṛhāṇa / gṛhyāt, grahīṣīṣṭa / hmyanteti na vṛddhiḥ / agrahīt / agrahīṣṭām / agrahīṣṭa / agrahīṣātām // kuṣ a niṣkarṣe // 18 // kuṣṇāti / koṣitā // aśa bhojane // 19 // aśnāti / āśa / aśitā / aśiṣyati / aśnātu / aśāna // muṣa steye // 20 // moṣitā / muṣāṇa // jñā avabodhane // 21 // jajñau // vṛṅ saṃbhaktau // 22 // vṛṇīte / vavṛṣe // vavṛḍhve / varitā, varītā / avarīṣṭa, avariṣṭa, avṛta // iti kryādayaḥ // 9 // atha curādayaḥ cura steye // 1 // satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇa curādibhyo ṇic // VLk_697 = P_2,1.25 // ebhyo ṇic syāt / cūrṇāntebhyaḥ 'prātipadikāddhātvarthe'; ityeva siddhe teṣāmiha grahaṇaṃ prapañcārtham / curādibhyastu svārthe / puganteti guṇaḥ / sanādyantā iti dhātutvam / tipśabādi / guṇāyādeśau / corayati // ṇicaśca // VLk_698 = P_1,3.74 // ṇijantādātmanepadaṃ syātkartṛgāmini kriyāphale / corayate / corayāmāsa / corayitā / coryāt, corayiṣīṣṭa / ṇiśrīti caṅ / ṇau caṅīti hrasvaḥ / caṅīti dvitvam / halādiḥ śeṣaḥ / dīrgho laghorityabhyāsasya dīrghaḥ / acūcurat, acūcurata // katha vākyaprabandhe // 2 // allopaḥ // acaḥ parasminpūrvavidhau // VLk_699 = P_1,1.57 // alvidhyarthamidam / paranimitto 'jādeśaḥ sthānivat syātsthāni bhūtādacaḥ pūrvatvena dṛṣṭasya vidhau kartavye / iti sthānivatvānnopadhāvṛddhiḥ / kathayati / aglopitvāddīrghasanvadbhāvau na / acakathat // gaṇa saṃkhyāne // 3 // gaṇayati // ī ca gaṇaḥ // VLk_700 = P_7,4.97 // gaṇayaterabhyāsasya ī syāccaṅpare ṇau cādat / ajīgaṇat, ajagaṇat // iti curādayaḥ // atha ṇyantaprakriyā svatantraḥ kartā // VLk_701 = P_1,4.54 // kriyāyāṃ svātantryeṇa vivakṣitor'thaḥ kartā syāt // tatprayojako hetuśca // VLk_702 = P_1,4.55 // kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syāt // hetumati ca // VLk_703 = P_3,1.26 // prayojakavyāpāre preṣaṇādau vācye dhātorṇic syāt / bhavantaṃ prerayati bhāvayati // oḥ puyaṇjyapare // VLk_704 = P_7,4.80 // sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pavargayaṇjakāreṣvavarṇapareṣu parataḥ // abībhavat // ṣṭhā gatinivṛttau // artihrīvlīrīknūyīkṣmāyyātāṃ puṅ ṇau // VLk_705 = P_7,3.36 // sthāpayati // tiṣṭhaterit // VLk_706 = P_7,4.5 // upadhāyā idādeśaḥ syāccaṅpare ṇau / atiṣṭhipat // ghaṭa ceṣṭāyām // mitāṃ hrasvaḥ // VLk_707 = P_6,4.92 // ghaṭādīnāṃ jñapādīnāṃ copadhāyā hrasvaḥ syāṇṇau / ghaṭayati // jñapa jñāne jñāpane ca // jñapayati / ajijñapat // iti ṇyantaprakriyā atha sannantaprakriyā dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā // VLk_708 = P_3,1.7 // iṣikarmaṇa iṣiṇaikakartṛkāddhātoḥ sanpratyayo vā syādicchāyām // paṭha vyaktāyāṃ vāci // sanyaṅoḥ // VLk_709 = P_6,1.9 // sannantasya yaṅantasya ca dhātoranabhyāsasya prathamasyaikāco dve sto 'jādestu dvitīyasya / sanyataḥ / paṭhitumicchati pipaṭhiṣati / karmaṇaḥ kim ? gamanenecchati / samāna kartṛkāt kim ? śiṣyāḥ paṭhantvitīcchati guruḥ / vā grahaṇādvākyamapi // luṅsanorghasḷ // saḥ syārdhadhātuke // VLk_710 = P_7,4.49 // sasya taḥ syātsādāvārdhadhātuke / attumicchati jighatsati / ekāca iti neṭ // ajjhanagamāṃ sani // VLk_711 = P_6,4.16 // ajantānāṃ hanterajādeśagameśca dīrgho jhalādau sani // iko jhal // VLk_712 = P_1,2.9 // igantājjhalādiḥ san kit syāt / ṝta iddhātoḥ / kartumicchati cikīrṣati // sani grahaguhośca // VLk_713 = P_7,2.12 // graherguherugantācca sana iṇ na syāt / bubhūṣati // iti sannantaprakriyā // atha yaṅantaprakriyā dhātorekāco halādeḥ kriyāsamabhihāre yaṅ // VLk_714 = P_3,1.22 // paunaḥpunye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ syāt // guṇo yaṅlukoḥ // VLk_715 = P_7,4.82 // abhyāsasya guṇo yaṅi yaṅluki ca parataḥ / ṅidantatvādātmanepadam / punaḥ punaratiśayena vā bhavati bobhūyate / bobhūyāñcakre / abobhūyiṣṭa // nityaṃ kauṭilye gatau // VLk_716 = P_3,1.23 // gatyarthātkauṭilya eva yaṅ syānna tu kriyāsamabhihāre // dīrgho 'kitaḥ // VLk_717 = P_7,4.83 // akito 'bhyāsasya dīrgho yaṅyaṅlukoḥ / kuṭilaṃ vrajati vāvrajyate // yasya halaḥ // VLk_718 = P_6,4.49 // yasyeti saṃghātagrahaṇam / halaḥ parasya yaśabdasya lopa ārdhadhātuke / ādeḥ parasya / ato lopaḥ / vāvrajāñcakre / vāvrajitā // rīgṛdupadhasya ca // VLk_719 = P_7,4.90 // ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ / varīvṛtyate / varīvṛtāñcakre / varīvartitā // kṣubhnādiṣu ca // VLk_720 = P_8,4.39 // ṇatvaṃ na / narīnṛtyate / jarīgṛhyate // iti yaṅanta prakriyā // atha yaṅluk prakriyā yaṅo'ci ca // VLk_721 = P_2,4.74 // yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit / anaimittiko 'ya mantaraṅgatvādādau bhavati / tataḥ pratyayalakṣaṇena yaṅantatvāddvitvam / abhyāsakāryam / dhātutvāllaḍādayaḥ / śeṣātkartarīti parasmaipadam / carkarītaṃ cetyadādau pāṭhācchapo luk // yaṅo vā // VLk_722 = P_7,3.94 // yaṅlugantātparasya halādeḥ pitaḥ sārvadhātukasyeḍ vā syāt / bhūsuvoriti guṇaniṣedho yaṅluki bhāṣāyāṃ na, bobhotu, tetikte iti chandasi nipātanāt / bobhavīti, bobhoti / bobhūtaḥ / adabhyastāt / bobhuvati / bobhavāñcakāra, bobhavāmāsa / bobhavitā / bobhaviṣyati / bobhavītu, bobhotu, bobhūtāt / bobhūtām / bobhuvatu / bobhūhi / bobhavāni / abobhavīt, abobhot / abobhūtām / abobhavuḥ / bobhūyāt / bobhūyātām / bobhūyuḥ / bobhūyāt / bobhūyāstām / bobhūyāsuḥ / gātistheti sico luk / yaṅo vetīṭpakṣe guṇaṃ bādhitvā nityatvādvuk / abobhūvīt, abobhot / abobhūtām / abobhūvuḥ / abobhaviṣyat // . iti yaṅluk prakriyā // atha nāmadhātavaḥ supa ātmanaḥ kyac // VLk_723 = P_3,1.8 // iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarthe kyac pratyayo vā syāt // supo dhātuprātipadikayoḥ // VLk_724 = P_2,4.71 // etayoravayavasya supo luk // kyaci ca // VLk_725 = P_7,4.33 // avarṇasya īḥ / ātmanaḥ putramicchati putrīyati // naḥ kye // VLk_726 = P_1,4.15 // kyaci kyaṅi ca nāntameva padaṃ nānyat / nalopaḥ / rājīyati / nāntameveti kim? vācyati / hali ca / gīryati / pūryati / dhātorityeva / neha - divamicchati divyati // kyasya vibhāṣā // VLk_727 = P_6,4.50 // halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke / ādeḥ parasya / ato lopaḥ / tasya sthānivattvāllaghūpadhaguṇo na / samidhitā, samidhyitā // kāmyacca // VLk_728 = P_3,1.9 // uktaviṣaye kāmyac syāt / putramātmana icchati putrakāmyati / putrakāmyitā // upamānādācāre // VLk_729 = P_3,1.10 // upamānātkarmaṇaḥ subantādācārer'the kyac / putramivācarati putrīyati chātram / viṣṇūyati dvijam // (sarvaprātipadikebhyaḥ kvibvā vaktavya ḥ) / ato guṇe / kṛṣṇa ivācarati kṛṣṇati / sva ivācarati svati / sasvau // anunāsikasya kvijhaloḥ kṅiti // VLk_730 = P_6,4.15 // anunāsikāntasyopadhāyā dīrghaḥ syātkvau jhalādau ca kṅiti / idamivācarati idāmati / rājeva rājānati / panthā iva pathīnati // kaṣṭāya kramaṇe // VLk_731 = P_2,1.14 // caturthyantāt kaṣṭaśabdādutsāher'the kyaṅ syāt / kaṣṭāya kramate kaṣṭāyate / pāpaṃ kartumutsahata ityarthaḥ // śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe // VLk_732 = P_3,1.17 // ebhyaḥ karmabhyaḥ karotyarthe kyaṅ syāt / śabdaṃ karoti śabdāyate // (ga.sū) tatkaroti tadācaṣṭe ; iti ṇic // (ga.sū) prātipadikāddhātvarthe bahulamiṣṭhavacca / prātipadikāddhātvarthe ṇic syāt, iṣṭhe yathā prātipadikasya puṃvadbhāva-rabhāva-ṭilopa- vinmatublopa-yaṇādilopa-prasthasphādyādeśa-bhasaṃjñāstadvaṇṇāvapi syuḥ / ityallopaḥ / ghaṭaṃ karotyācaṣṭe vā ghaṭayati // iti nāmadhātavaḥ atha kaṇḍvādayaḥ // kaṇḍvādibhyo yak // VLk_733 = P_3,1.27 // ebhyo dhātubhyo nityaṃ yak syātsvārthe / kaṇḍūñ gātravigharṣaṇe // 1 // kaṇḍūyati / kaṇḍūyata ityādi // iti kaṇḍvādayaḥ // athātmanepadaprakriyā kartari karmavyatihāre // VLk_734 = P_1,3.14 // kriyāvinimaye dyotye kartaryātmanepadam / vyatilunīte / anyasya yogyaṃ lavanaṃ karotītyarthaḥ // na gatihiṃsārthebhyaḥ // VLk_735 = P_1,3.15 // vyatigacchanti / vyatighnanti // nerviśaḥ // VLk_736 = P_1,3.17 // niviśate // parivyavebhyaḥ kriyaḥ // VLk_737 = P_1,3.18 // parikrīṇīte / vikrīṇīte / avakrīṇīte // viparābhyāṃ jeḥ // VLk_738 = P_1,3.19 // vijayate / parājayate // samavapravibhyaḥ sthaḥ // VLk_739 = P_1,3.22 // saṃtiṣṭhate / avatiṣṭhate / pratiṣṭhate / vitiṣṭhate // apahnave jñaḥ // VLk_740 = P_1,3.44 // śatamapajānīte / apalapatītyarthaḥ // akarmakācca // VLk_741 = P_1,3.45 // sarpiṣo jānīte / sarpiṣopāyena pravartata ityarthaḥ // udaścaraḥ sakarmakāt // VLk_742 = P_1,3.53 // dharmamuccarate / ullaṅghya gacchatītyarthaḥ // samastṛtīyāyuktāt // VLk_743 = P_1,3.54 // rathena sañcarate // dāṇaśca sā ceccaturthyarthe // VLk_744 = P_1,3.55 // sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe / dāsyā saṃyacchate kāmī // pūrvavatsanaḥ // VLk_745 = P_1,2.62 // sanaḥ pūrvo yo dhātustena tulyaṃ sannantādapyātmanepadaṃ syāt / edidhiṣyate // halantācca // VLk_746 = P_1,2.10 // iksamīpāddhalaḥ paro jhalādiḥ san kit / nivivikṣate // gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu // VLk_747 = P_1,3.32 // kṛñaḥ gandhanaṃ sūcanam / utkurute / sūcayatītyarthaḥ / avakṣepaṇaṃ bhartsanam / śyeno vartikāmutkurute / bhartsayatītyarthaḥ / harimupakurute / sevata ityarthaḥ / paradārān prakurute / teṣu sahasā pravartate / edhodakasyopaskurute / guṇamādhatte / kathāḥ prakurute / prakathayatītyarthaḥ / śataṃ prakurute / dharmārthaṃ viniyuṅkte / eṣu kim ? kaṭaṃ karoti // bhujo 'navane // VLk_748 = P_1,3.66 // odanaṃ bhuṅkte / anavane kim ? mahīṃ bhunakti // ityātmanepadaprakriyā // atha parasmaipadaprakriyā anuparābhyāṃ kṛñaḥ // VLk_748a = P_1,3.79 // kartṛge ca phale gandhanādau ca parasmaipadaṃ syāt / anukaroti / parākaroti // abhipratyatibhyaḥ kṣipaḥ // VLk_749 = P_1,3.80 // kṣipa preraṇe svaritet / abhikṣipati // prādvahaḥ // VLk_750 = P_1,3.81 // pravahati // parermṛṣaḥ // VLk_751 = P_1,3.82 // parimṛṣyati // vyāṅparibhyo ramaḥ // VLk_752 = P_1,3.83 // ramu krīḍāyām // viramati // upācca // VLk_753 = P_1,3.84 // yajñadattamuparamati / uparamayatītyarthaḥ / antarbhāvitaṇyartho 'yam // iti parasmaipadaprakriyā // iti padavyavasthā // atha bhāvakarmaprakriyā bhāvakarmaṇoḥ // VLk_754 = P_1,3.13 // lasyātmanepadam // sārvadhātuke yak // VLk_755 = P_3,1.67 // dhātoryak bhāvakarmavācini sārvadhātuke / bhāvaḥ kriyā / sā ca bhāvārthakalakāreṇānūdyate / yuṣmadasmadbhyāṃ sāmānādhikaraṇyābhāvātprathamaḥ puruṣaḥ / tiṅvācyakriyāyā adravya rūpatvena dvitvādyapratīterna dvivacanādi kiṃtvekavacanamevotsargataḥ / tvayā mayā anyaiśca bhūyate / babhūve // syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca // VLk_756 = P_6,4.62 // upadeśe yo 'c tadantānāṃ hanādīnāṃ ca ciṇīvāṅgakāryaṃ vā syātsyādiṣu bhāvakarmaṇorgamyamānayoḥ syādīnāmiḍāgamaśca / ciṇvadbhāvapakṣe 'yamiṭ / ciṇvadbhāvād vṛddhiḥ / bhāvitā, bhavitā / bhāviṣyate, bhaviṣyate / bhūyatām / abhūyata / bhāviṣīṣṭa, bhaviṣīṣṭa // ciṇ bhāvakarmaṇoḥ // VLk_757 = P_3,1.66 // cleściṇsyādbhāvakarmavācini taśabde pare / abhāvi / abhāviṣyata, abhaviṣyata / akarmako 'pyupasargavaśātsakarmakaḥ / anubhūyate ānandaścaitreṇa tvayā mayā ca / anubhūyete / anubhūyante / tvamanubhūyase / ahamanubhūye / anvabhāvi / anvabhāviṣātām, anvabhaviṣātām / ṇilopaḥ / bhāvyate / bhāvayāñcakre, bhāvayāmbabhūve, bhāvayāmāse / ciṇvadiṭ / ābhīyatvenā siddhatvāṇṇilopaḥ / bhāvitā, bhāvayitā / bhāviṣyate, bhāvayiṣyate / abhāvyata / bhāvyeta / bhāviṣīṣṭa, bhāvayiṣīṣṭa / abhāvi / abhāviṣātām, abhāvayiṣātām // bubhūṣyate // akṛtsārvadhātukayordīrghaḥ / stūyate viṣṇuḥ / stāvitā, stotā / stāviṣyate, stoṣyate / astāvi / astāviṣātām, astoṣātām // ṛ gatau / guṇor'tīti guṇaḥ / aryate // smṛ smaraṇe / smaryate / sasmare / upadeśagrahaṇācciṇvadiṭ / āritā, artā / smāritā, smartā / aniditāmiti nalopaḥ / trasyate / iditastu nandyate / saṃprasāraṇam / ijyate // tanoteryaki // VLk_758 = P_6,4.44 // ākāro 'ntādeśo vā syāt / tāyate, tanyate // tapo 'nutāpe ca // VLk_759 = P_3,1.65 // tapaścleściṇ na syāt karmakartaryanutāpe ca / anvatapta pāpena / ghumāsthetīttvam / dīyate / dhīyate / dade // āto yuk ciṇkṛtoḥ // VLk_760 = P_7,3.33 // ādantānāṃ yugāgamaḥ syācciṇi ñṇiti kṛti ca / dāyitā, dātā / dāyiṣīṣṭa, dāsīṣṭa / adāyi / adāyiṣātām // bhajyate // bhañjeśca ciṇi // VLk_761 = P_6,4.33 // nalopo vā syāt / abhāji, abhañji // labhyate // vibhāṣā ciṇṇamuloḥ // VLk_762 = P_7,1.69 // labhernumāgamo vā syāt / alambhi, alābhi // iti bhāvaprakriyā // atha karmakartṛprakriyā yadā karmaiva kartṛtvena vivakṣitaṃ tadā sakarmakāṇāmapyakarmakatvātkartari bhāve ca lakāraḥ // karmavatkarmaṇā tulyakriyaḥ // VLk_763 = P_3,1.87 // karmasthayā kriyayā tulyakriyaḥ kartā karmavatsyāt / kāryātideśo 'yam / tena yagātmanepadaciṇvadiṭaḥ syuḥ / pacyate phalam / bhidyate kāṣṭham / abhedi / bhāve, bhidyate kāṣṭhena // iti karmakartṛprakriyā // atha lakārārthaprakriyā abhijñāvacane ḷṭ // VLk_764 = P_3,1.112 // smṛtibodhinyupapade bhūtānadyatane dhātorḷṭ / laṅo'pavādaḥ // vasa nivāse // smarasi kṛṣṇa gokule vatsyāmaḥ / evaṃ budhyase, cetayase, ityādiprayoge 'pi // na yadi // VLk_765 = P_3,1.113 // yadyoge uktaṃ na / abhijānāsi kṛṣṇa yadvane abhuñjmahi // laṭ sme // VLk_766 = P_3,2.118 // liṭo 'pavādaḥ / yajati sma yudhiṣṭhiraḥ // vartamānasamīpye vartamānavadvā // VLk_767 = P_3,3.131 // vartamāne ye pratyayā uktāste vartamānasāmīpye bhūte bhaviṣyati ca vā syuḥ / kadāgato 'si / ayamāgacchāmi, ayamāgamaṃ vā / kadā gamiṣyasi / eṣa gacchāmi, gamiṣyāmi vā // hetuhetumatorliṅ // VLk_768 = P_3,3.156 // vā syāt / kṛṣṇaṃ nameccetsukhaṃ yāyāt / kṛṣṇaṃ naṃsyati cetsukhaṃ yāsyati / ( bhaviṣyatyeveṣyate ) / neha / hantīti palāyate // vidhinimantraṇeti liṅ / vidhiḥ preraṇaṃ bhṛtyādernikṛṣṭasya pravartanam / yajeta // nimantraṇaṃ niyogakaraṇam, āvaśyake śrāddhabhojanādau dauhitrādeḥ pravartanam / iha bhuñjīta // āmantraṇaṃ kāmacārānujñā / ihāsīta // adhīṣṭa ṃ satkārapūrvako vyāpāraḥ / putramadhyāpayed bhavān // saṃpraśnaḥ saṃpradhāraṇam / kiṃ bho vedamadhīyīya uta tarkam // prārthanaṃ yācñā / bho bhojanaṃ labheya / evaṃ loṭ // iti lakārārthaprakriyā // iti tiṅantaṃ samāptam // atha kṛdante kṛtprakriyā dhātoḥ // VLk_769 = P_3,1.91 // ātṛtīyādhyāyasamāpterye pratyayāste dhātoḥ pare syuḥ / kṛdatiṅiti kṛtsaṃjñā // vāsarūpo 'striyām // VLk_770 = P_3,1.94 // asmindhātvadhikāre 'sarūpo 'pavādapratyaya utsargasya bādhako vā syāt stryadhikāroktaṃ vinā // kṛtyāḥ // VLk_771 = P_3,1.95 // ṇvultṛcāvityataḥ prāk kṛtyasaṃjñāḥ syuḥ // kartari kṛt // VLk_772 = P_3,4.67 // kṛtpratyayaḥ kartari syāt / iti prāpte --. tayoreva kṛtyaktakhalarthāḥ // VLk_773 = P_3,4.70 // ete bhāvakarmaṇoreva syuḥ // tavyattavyānīyaraḥ // VLk_774 = P_3,1.93 // dhātorete pratyayāḥ syuḥ / edhitavyam, edhanīyaṃ tvayā / bhāve autsargikamekavacanaṃ klībatvaṃ ca / cetavyaścayanīyo vā dharmastvayā (kelimara upasaṃkhyānam) pacelimā māṣāḥ / paktavyā ityarthaḥ / bhidelimāḥ saralāḥ / bhettavyā ityarthaḥ / karmaṇi pratyayaḥ // kṛtyalyuṭo bahulam // VLk_775 = P_3,3.113 // kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā kvacidanyadeva / vidhervidhānaṃ bahudhā samīkṣya caturvidhaṃ bāhulakaṃ vadanti // 1 // snātyaneneti snānīyaṃ cūrṇam / dīyate 'smai dānīyo vipraḥ // aco yat // VLk_776 = P_3,1.97 // ajantāddhātoryat syāt / ceyam // īdyati // VLk_777 = P_6,4.65 // yati pare āta ītsyāt / deyam / gleyam // poradupadhāt // VLk_778 = P_3,1.98 // pavargāntādadupadhādyatsyāt / ṇyato 'pavādaḥ / śapyam / labhyam // etistuśāsvṛdṛjuṣaḥ kyap // VLk_779 = P_3,1.109 // ebhyaḥ kyap syāt // hrasvasya piti kṛti tuk // VLk_780 = P_6,1.71 // ityaḥ / stutyaḥ / śāsu anuśiṣṭau // śāsa idaṅhaloḥ // VLk_781 = P_6,4.34 // śāsa upadhāyā itsyādaṅi halādau kṅiti / śiṣyaḥ / vṛtyaḥ / ādṛtyaḥ / juṣyaḥ // mṛjervibhāṣā // VLk_782 = P_3,1.113 // mṛjeḥ kyabvā / mṛjyaḥ // ṛhalorṇyat // VLk_783 = P_3,1.124 // ṛvarṇāntāddhalantācca dhātorṇyat / kāryam / hāryam / dhāryam // cajoḥ ku ghiṇṇyatoḥ // VLk_784 = P_7,3.52 // cajoḥ kutvaṃ syāt ghiti ṇyati ca pare // mṛjervṛddhiḥ // VLk_785 = P_7,2.114 // mṛjeriko vṛddhiḥ sārvadhātukārdhadhātukayoḥ / mārgyaḥ // bhojyaṃ bhakṣye // VLk_786 = P_7,6.69 // bhogyamanyat // iti kṛtyaprakriyā // atha pūrvakṛdantam ṇvultṛcau // VLk_787 = P_3,1.133 // dhātoretau staḥ / kartari kṛditi kartrarthe // yuvoranākau // VLk_788 = P_7,1.1 // yu vu etayoranākau staḥ / kārakaḥ / kartā // nandigrahipacādibhyo lyuṇinyacaḥ // VLk_789 = P_3,1.134 // nandyāderlyuḥ, grahyāderṇiniḥ, pacāderac syāt / nandayatīti nandanaḥ / janamardayatīti janārdanaḥ / lavaṇaḥ / grāhī / sthāyī / mantrī / pacādirākṛtigaṇaḥ // igupadhajñāprīkiraḥ kaḥ // VLk_790 = P_3,1.135 // ebhyaḥ kaḥ syāt / budhaḥ / kṛśaḥ / jñaḥ / priyaḥ / kiraḥ // ātaścopasarge // VLk_791 = P_3,1.136 // prajñaḥ / suglaḥ // gehe kaḥ // VLk_792 = P_3,1.144 // gehe kartari graheḥ kaḥ syāt / gṛham // karmaṇyaṇ // VLk_793 = P_3,2.1 // karmaṇyupapade dhātoraṇ pratyayaḥ syāt / kumbhaṃ karotīti kumbhakāraḥ // āto 'nupasarge kaḥ // VLk_794 = P_3,2.3 // ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt / aṇo 'pavādaḥ / āto lopa iṭi ca / godaḥ / dhanadaḥ / kambaladaḥ / anupasarge kim ? gosandāyaḥ / (vā.) mūlavibhujādibhyaḥ kaḥ / mūlāni vibhujati mūlavibhujo rathaḥ / ākṛtigaṇo 'yam / mahīdhraḥ / kudhraḥ // careṣṭaḥ // VLk_795 = P_3,2.16 // adhikaraṇe upapade / kurucaraḥ // bhikṣā senādāyeṣu ca // VLk_796 = P_3,2.17 // bhikṣācāraḥ / senācāraḥ / ādāyeti lyabantam / ādāyacaraḥ // kṛño hetutācchīlyānulomyeṣu // VLk_797 = P_3,2.20 // eṣu dyotyeṣu karoteṣṭaḥ syāt // ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya // VLk_798 = P_8,3.46 // āduttarasyānavyayasya visargasya samāse nityaṃ sādeśaḥ karotyādiṣu pareṣu / yaśaskarī vidyā / śrāddhakaraḥ / vacanakaraḥ // ejeḥ khaś // VLk_799 = P_3,2.28 // ṇyantādejeḥ khaś syāt // arurdviṣadajantasya mum // VLk_800 = P_6,3.67 // aruṣo dviṣato 'jantasya ca mumāgamaḥ syātkhidante pare na tvavyayasya / śittvācchabādiḥ / janamejayatīti janamejayaḥ // priyavaśe vadaḥ khac // VLk_801 = P_3,2.38 // priyaṃvadaḥ / vaśaṃvadaḥ // anyebhyo 'pi dṛśyante // VLk_802 = P_3,2.75 // manin kvanip vanip vic ete pratyayā dhātoḥ syuḥ // neḍvaśi kṛti // VLk_803 = P_7,2.8 // vaśādeḥ kṛta iṇ na syāt // śṝ hiṃsāyām // suśarmā prātaritvā // viḍvanoranunāsikasyā't // VLk_804 = P_6,4.41 // anunāsikasyā'tsyāt / vijāyata iti vijāvā // oṇṛ apanayane // avāvā / vic // ruṣa riṣa hiṃsāyām // roṭ / reṭ / sugaṇ // kvip ca // VLk_805 = P_3,2.76 // ayamapi dṛśyate / ukhāsrat / parṇadhvat / bāhabhraṭ // supyajātau ṇinistācchīlye // VLk_806 = P_3,2.78 // ajātyarthe supi dhātorṇinistācchīlye dyotye / uṣṇabhojī // manaḥ // VLk_807 = P_3,2.82 // supi manyaterṇiniḥ syāt / darśanīyamānī // ātmamāne khaśca // VLk_808 = P_3,2.83 // svakarmake manane varttamānānmanyateḥ supi khaś syāt cāṇṇiniḥ / paṇḍitamātmānaṃ manyate paṇḍitaṃmanyaḥ / paṇḍitamānī // khityanavyayasya // VLk_809 = P_6,3.66 // khidante pare pūrvapadasya hrasvaḥ / tato mum / kālimmanyā // karaṇe yajaḥ // VLk_810 = P_3,2.85 // karaṇe upapade bhūtārthe yajerṇiniḥ kartari / someneṣṭavān somayājī / agniṣṭomayājī // dṛśeḥ kvanip // VLk_811 = P_3,2.94 // karmaṇi bhūte / pāraṃ dṛṣṭavān pāradṛśvā // rājani yudhi kṛña // VLk_812 = P_3,2.95 // kvanipsyāt / yudhirantarbhāvitaṇyarthaḥ / rājānaṃ yodhitavān rājayudhvā / rājakṛtvā // sahe ca // VLk_813 = P_3,2.96 // karmaṇīti nivṛttam / saha yodhitavān sahayudhvā / sahakṛtvā // saptamyāṃ janerḍaḥ // VLk_814 = P_3,2.97 // tatpuruṣe kṛti bahulam // VLk_815 = P_6,3.14 // ṅeraluk / sarasijam, sarojam // upasarge ca saṃjñāyām // VLk_816 = P_3,2.99 // prajā syātsaṃtatau jane // ktaktavatū niṣṭhā // VLk_817 = P_1,1.26 // etau niṣṭhāsaṃjñau staḥ // niṣṭhā // VLk_818 = P_3,2.102 // bhūtārthavṛtterdhātorniṣṭhā syāt / tatra tayoreveti bhāvakarmaṇoḥ ktaḥ / kartari kṛditi kartari ktavatuḥ / ukāvitau / snātaṃ mayā / stutastvayā viṣṇuḥ / viśvaṃ kṛtavān viṣṇuḥ // radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ // VLk_819 = P_8,2.42 // radābhyāṃ parasya niṣṭhātasya naḥ syāt niṣṭhāpekṣayā pūrvasya dhātordasya ca // śṛ hiṃsāyām // ṛta it / raparaḥ / ṇatvam / śīrṇaḥ / bhinnaḥ / chinnaḥ // saṃyogāderāto dhātoryaṇvataḥ // VLk_820 = P_8,2.43 // niṣṭhātasya naḥ syāt / drāṇaḥ / glānaḥ // lvādibhyaḥ // VLk_821 = P_8,2.44 // ekaviṃśaterlūñādibhyaḥ prāgvat / lūnaḥ // jyā dhātuḥ // grahijyeti saṃprasāraṇam // halaḥ // VLk_822 = P_6,4.2 // aṅgāvayavāddhalaḥ paraṃ yatsaṃprasāraṇaṃ tadantasya dīrghaḥ / jīnaḥ // oditaśca // VLk_823 = P_8,2.45 // bhujo bhugnaḥ / ṭuośvi , ucchūnaḥ // śuṣaḥ kaḥ // VLk_824 = P_8,2.51 // niṣṭhātasya kaḥ // śuṣkaḥ // paco vaḥ // VLk_825 = P_8,2.52 // pakvaḥ // kṣai kṣaye // kṣāyo maḥ // VLk_826 = P_8,2.53 // kṣāmaḥ // niṣṭhāyāṃ seṭi // VLk_827 = P_6,4.52 // ṇerlopaḥ / bhāvitaḥ / bhāvitavān / dṛha hiṃsāyām // dṛḍhaḥ sthūlabalayoḥ // VLk_828 = P_7,2.20 // sthūle balavati ca nipātyate // dadhāterhiḥ // VLk_829 = P_7,4.42 // tādau kiti / hitam // do dad ghoḥ // VLk_830 = P_7,4.46 // ghusaṃjñakasya dā ityasya dath syāt tādau kiti / cartvaṃm / dattaḥ // liṭaḥ kānajvā // VLk_831 = P_3,2.106 // kvasuśca // VLk_832 = P_3,2.107 // liṭaḥ kānac kvasuśca vā staḥ / taṅānāvātmanepadam / cakrāṇaḥ // mvośca // VLk_833 = P_8,2.65 // māntasya dhātornatvaṃ mvoḥ parataḥ / jaganvān // laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe // VLk_834 = P_3,2.124 // aprathamāntena samānādhikaraṇe laṭa etau vā staḥ / śabādi / pacantaṃ caitraṃ paśya // āne muk // VLk_835 = P_7,2.82 // adantāṅgasya mugāgamaḥ syādāne pare / pacamānaṃ caitraṃ paśya / laḍityanuvartamāne punarlaḍgrahaṇāt prathamāsāmānādhikaraṇye 'pi kvacit / san dvijaḥ // videḥ śaturvasuḥ // VLk_836 = P_7,1.36 // vetteḥ parasya śaturvasurādeśo vā / vidan / vidvān // tau sat // VLk_837 = P_3,2.127 // tau śatṛśānacau satsaṃjñau staḥ // ḷṭaḥ sadvā // VLk_838 = P_3,3.14 // vyavasthitavibhāṣeyam / tenāprathamāsāmānādhikaraṇye pratyottarapadayoḥ saṃbodhane lakṣaṇahetvośca nityam / kariṣyantaṃ kariṣyamāṇaṃ paśya // ākvestacchīlataddharmatatsādhukāriṣu // VLk_839 = P_3,2.134 // kvipamabhivyāpya vakṣyamāṇāḥ pratyayāstacchīlādiṣu kartṛṣu bodhyāḥ // tṛn // VLk_840 = P_3,2.134 // kartā kaṭān // jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan // VLk_841 = P_3,2.155 // ṣaḥ pratyayasya // VLk_842 = P_1,3.6 // pratyayasyādiḥ ṣa itsaṃjñaḥ syāt / jalpākaḥ / bhikṣākaḥ / kuṭṭākaḥ / luṇṭākaḥ / varākaḥ / varākī // sanāśaṃsabhikṣa uḥ // VLk_843 = P_3,2.168 // cikīrṣuḥ / āśaṃsuḥ / bhikṣuḥ // bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip // VLk_844 = P_3,2.177 // vibhrāṭ / bhāḥ // rāllopaḥ // VLk_845 = P_6,4.21 // rephācchvorlopaḥ kvau jhalādau kṅiti / dhūḥ / vidyut / ūrka / pūḥ / dṛśigrahaṇasyāpakarṣājjavaterdīrghaḥ / jūḥ / grāvastut / ( kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho 'samprasāraṇaṃ ca ) / vaktīti vāk // cchvoḥ śūḍanunāsike ca // VLk_846 = P_6,4.19 // satukkasya chasya vasya ca krāmāt ś ūṭh ityādeśau sto 'nunāsike kvau jhalādau ca kṅiti / pṛcchatīti prāṭ / āyataṃ stautīti āyatastūḥ / kaṭaṃ pravate kaṭaprūḥ / jūruktaḥ / śrayati hariṃ śrīḥ // dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe // VLk_847 = P_3,2.182 // dābādeḥ ṣṭran syātkaraṇer'the / dātyanena dātram / netram // titutratathasisusarakaseṣu ca // VLk_848 = P_7,2.9 // eṣāṃ daśānāṃ kṛtpratyayānāmiṇ na/ śastram / yotram / yoktram / stotram / tottram / setram / sektram / meḍhram / patram / daṃṣṭrā / naddhrī // artilūdhūsūkhanasahacara itraḥ // VLk_849 = P_6,2.184 // aritram / lavitram / dhuvitram / savitram / khanitram / sahitram / caritram // puvaḥ saṃjñāyām // VLk_850 = P_3,2.185 // WEITER S. 139 pavitram // iti pūrvakṛdantam // athoṇādayaḥ kṛvāpājimisvadisādhyaśūbhya uṇ // 1 // karotīti kāruḥ / vātīti vāyuḥ / pāyurgudam / jāyurauṣadham / māyuḥ pittam / svāduḥ / sādhnoti parakāryamiti sādhuḥ / āśu śīghram // uṇādayo bahulam // VLk_851 = P_3,3.1 // ete vartamāne saṃjñāyām ca bahulaṃ syuḥ / kecidavihitā apyūhyāḥ // saṃjñāsu dhāturūpāṇi pratyayāśca tataḥ pare / kāryādvidyādanūbandhametacchāstramuṇādiṣu // ityuṇādayaḥ // athottarakṛdantam tumunṇvulau kriyāyāṃ kriyārthāyām // VLk_852 = P_3,3.10 // kriyārthāyāṃ kriyāyāmupapade bhaviṣyatyarthe dhātoretau staḥ / māntatvādavyayatvam / kṛṣṇaṃ draṣṭuṃ yāti / kṛṣṇaṃ darśako yāti // kālasamayavelāsu tumun // VLk_853 = P_3,3.167 // kālārtheṣūpapadeṣu tumun / kālaḥ samayo velā vā bhoktum // bhāve // VLk_854 = P_3,3.18 // siddhāvasthāpanne dhātvarthe vācye dhātorghañ / pākaḥ // akartari ca kārake saṃjñāyām // VLk_855 = P_3,3.19 // kartṛbhinne kārake ghañ syāt // ghañi ca bhāvakaraṇayoḥ // VLk_856 = P_6,4.27 // rañjernalopaḥ syāt / rāgaḥ / anayoḥ kim? rajyatyasminniti raṅgaḥ // nivāsacitiśarīropasamādhāneṣvādeśca kaḥ // VLk_857 = P_3,3.41 // eṣu cinoterghañ ādeśca kakāraḥ / upasamādhānaṃ rāśīkaraṇam / nikāyaḥ / kāyaḥ/ gomayanikāyaḥ // erac // VLk_858 = P_3,3.46 // ivarṇāntādac / cayaḥ / jayaḥ // ṝdorap // VLk_859 = P_3,3.57 // ṝvarṇāntāduvarṇāntāccāp / karaḥ / garaḥ / yavaḥ / lavaḥ / stavaḥ / pavaḥ / ( ghañarthe kavidhānam ) / prasthaḥ / vighnaḥ // ḍvitaḥ ktriḥ // VLk_860 = P_3,3.88 // ktrermamnityam // VLk_861 = P_4,4.20 // ktripratyayāntātmap nirvṛtter'the / pākena nirvṛttaṃ paktrimam / ḍuvap uptrimam // ṭvito 'thuc // VLk_862 = P_3,3.89 // ṭuvepṛ kampane, vepathuḥ // yajayācayatavicchapraccharakṣo naṅ // VLk_863 = P_3,3.90 // yajñaḥ / yācñā / yatnaḥ / viśnaḥ / praśnaḥ / rakṣṇaḥ // svapo nan // VLk_864 = P_3,3.91 // svapnaḥ // upasarge ghoḥ kiḥ // VLk_865 = P_3,3.92 // pradhiḥ / upadhiḥ // striyāṃ ktin // VLk_866 = P_3,3.94 // strīliṅge bhāve ktin syāt / ghaño 'pavādaḥ / kṛtiḥ / stutiḥ / ( ṝlvādibhyaḥ ktinniṣṭhāvadvācya ḥ) / tena natvam / kīrṇiḥ / lūniḥ / dhūniḥ / pūniḥ / ( saṃpadādibhyaḥ kvip ) / saṃpat / vipat / āpat / ( ktinnapīṣyate ) / saṃpattiḥ / vipattiḥ / āpattiḥ // ūtiyūtijūtisātihetikīrtayaśca // VLk_867 = P_3,3.97 // ete nipātyante /// jvaratvarasrivyavimavāmupadhāyāśca // VLk_868 = P_6,4.20 // eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti // ataḥ kvip / jūḥ / tūḥ / srūḥ / ūḥ / mūḥ // icchā // VLk_869 = P_3,3.101 // iṣernipāto 'yam // a pratyayāt // VLk_870 = P_3,3.102 // pratyayāntebhyo dhātubhyaḥ striyāmakāraḥ pratyayaḥ syāt / cikīrṣā / putrakāmyā // gurośca halaḥ // VLk_871 = P_3,3.103 // gurumato halantātstriyāmakāraḥ pratyayaḥ syāt / īhā // ṇyāsaśrantho yuc // VLk_872 = P_3,3.107 // akārasyāpavādaḥ / kāraṇā / hāraṇā // napuṃsake bhāve ktaḥ // VLk_873 = P_3,3.11 // lyuṭ ca // VLk_874 = P_3,3.115 // hasitam, hasanam // puṃsi saṃjñāyāṃ ghaḥ prāyeṇa // VLk_875 = P_3,3.188 // chāderghe 'dvyupasargasya // VLk_876 = P_6,4.96 // dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare / dantāśchādyante 'neneti dantacchadaḥ / ākurvantyasminnityākaraḥ // ave tṝstrorghañ // VLk_877 = P_3,3.120 // avatāraḥ kūpādeḥ / avastāro javanikā // halaśca // VLk_878 = P_3,3.121 // halantādghañ / ghāpavādaḥ / ramante yogino 'sminniti rāmaḥ / apamṛjyate 'nena vyādhyādirityapāmārgaḥ // īṣaddussuṣu kṛcchrākṛcchrārtheṣu khal // VLk_879 = P_3,3.126 // karaṇādhikaraṇayoriti nivṛttam / eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti bhāve karmaṇi ca / kṛcchre - duṣkaraḥ kaṭo bhavatā / akṛcchre - īṣatkaraḥ / sukaraḥ // āto yuc // VLk_880 = P_3,3.128 // khalo 'pavādaḥ / īṣatpānaḥ somo bhavatā / duṣpānaḥ / supānaḥ // alaṃkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā // VLk_881 = P_3,4.18 // pratiṣedhārtheyoralaṃkhalvorupapadayoḥ ktvā syāt / prācāṃ grahaṇaṃ pūjārtham / amaivāvyayeneti niyamānnopapadasamāsaḥ / do dadghoḥ / alaṃ dattvā / ghumāsthetīttvam / pītvā khalu / alaṃkhalvoḥ kim? mā kārṣīt / pratiṣedhayoḥ kim? alaṃkāraḥ // samānakartṛkayoḥ pūrvakāle // VLk_882 = P_3,4.21 // samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt / bhuktvā vrajati / dvitvamatantram / bhuktvā pītvā vrajati // na ktvā seṭ // VLk_883 = P_1,2.18 // seṭ ktvā kinna syāt / śayitvā / seṭ kim ? kṛtvā // ralo vyupadhāddhalādeḥ saṃśca // VLk_884 = P_2,2.26 // ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ / dyutitvā, dyotitvā / likhitvā, lekhitvā / vyupadhātkim ? vartitvā / ralaḥ kim ? eṣitvā / seṭ kim ? bhuktvā // udito vā // VLk_885 = P_7,2.56 // uditaḥ parasya ktava iḍvā / śamitvā, śāntvā / devitvā, dyūtvā / dadhāterhiḥ / hitvā // jahāteśca ktvi // VLk_886 = P_7,4.43 // hitvā / hāṅastu - hātvā // samāse 'nañpūrve ktvo lyap // VLk_887 = P_7,1.37 // avyayapūrvapade 'nañsamāse ktvo lyabādeśaḥ syāt / tuk / prakṛtya / anañ kim ? akṛtvā // ābhīkṣṇye ṇamul ca // VLk_888 = P_3,4.22 // ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca // nityavīpsayoḥ // VLk_889 = P_8,1.4 // ābhīkṣṇye vīpsāyāṃ ca dyotye padasya dvitvaṃ syāt / ābhīkṣṇyaṃ tiṅanteṣvavyayasaṃjñakeṣu ca kṛdanteṣu ca / smāraṃsmāraṃ namati śivam / smṛtvāsmṛtvā / pāyampāyam / bhojambhojam / śrāvaṃśrāvam // anyathaivaṃkathamitthaṃsu siddhāprayogaścet // VLk_890 = P_3,4.27 // eṣu kṛño ṇamul syāt / siddho 'prayogo 'sya evambhūtaścet kṛñ / vyarthatvātprayogānarha ityarthaḥ / anyathākāram / evaṅkāram / kathaṅkāram / itthaṅkāraṃ bhuṅkte / siddheti kim ? śiro 'nyathā kṛtvā bhuṅkte // ityuttarakṛdantam // iti kṛdantam // atha vibhaktayarthāḥ prātipadikārthaliṅgaparimāṇavacanamātre prathamā // VLk_891 = P_2,3.46 // niyatopasthitikaḥ prātipadikārthaḥ / mātraśabdasya pratyekaṃ yogaḥ / prātipadikārthamātre liṅgamātrādyādhikye parimāṇamātre saṃkhyāmātre ca prathamā syāt / prātipadikārthamātre - uccaiḥ / nīcaiḥ / kṛṣṇaḥ / śrīḥ / jñānam / liṅgamātre - taṭaḥ, taṭī, taṭam / parimāṇamātre - droṇo vrīhiḥ / vacanaṃ saṃkhyā / ekaḥ, dvau, bahavaḥ // sambodhane ca // VLk_892 = P_2,3.47 // prathamā syāt / he rāma / iti prathamā / karturīpsitatamaṃ karma // VLk_893 = P_1,4.49 // kartuḥ kriyayā āptumiṣṭatamaṃ kārakaṃ karmasaṃjñaṃ syāt // karmaṇi dvitīyā // VLk_894 = P_2,3.2 // anukte karmaṇi dvitīyā syāt / hariṃ bhajati / abhihite tu karmādau prathamā - hariḥ sevyate / lakṣmyā sevitaḥ // akathitaṃ ca // VLk_895 = P_1,4.51 // apādānādiviśeṣairavivakṣitaṃ kārakaṃ karmasaṃjñaṃ syāt / duhyācpacdaṇḍ rudhipracchicibrūśāsujimathmuṣām / karmayuk syādakathitaṃ tathā syānnīhṛkṛṣvahām // 1 // gāṃ dogdhi payaḥ / baliṃ yācate vasudhām / taṇḍulānodanaṃ pacati / gargān śataṃ daṇḍayati / vrajamavaruṇaddhi gām / māṇavakaṃ panthānaṃ pṛcchati / vṛkṣamavacinoti phalāni / māṇavakaṃ dharmaṃ brūte śāsti vā / śataṃ jayati devadattam / sudhāṃ kṣīranidhiṃ mathnāti / devadattaṃ śataṃ muṣṇāti / grāmamajāṃ nayati harati karṣati vahati vā / arthanibandhaneyaṃ saṃjñā / baliṃ bhikṣate vasudhām / māṇavakaṃ dharmaṃ bhāṣate abhivatte vaktītyādi // iti dvitīyā / svatantraḥ kartā // VLk_896 = P_1,4.54 // kriyāyāṃ svātantryeṇa vivakṣitor'thaḥ kartā syāt // sādhakatamaṃ karaṇam // VLk_897 = P_1,4.42 // kriyāsiddhau prakṛṣṭopakārakaṃ karaṇasaṃjñaṃ syāt // kartṛkaraṇayostṛtīyā // VLk_898 = P_2,3.28 // anabhihite kartari karaṇe ca tṛtīyā syāt / rāmeṇa bāṇena hato vālī// iti tṛtīyā / karmaṇā yamabhipraiti sa sampradānam // VLk_899 = P_1,4.32 // dānasya karmaṇā yamabhipraiti sa sampradānasaṃjñaḥ syāt // caturthī sampradāne // VLk_900 = P_2,3.13 // viprāya gāṃ dadāti // namassvastisvāhāsvadhālaṃvaṣaḍyogācca // VLk_901 = P_2,3.16 // ebhiryoge caturthī / haraye namaḥ / prajābhyaḥ svasti / agnaye svāhā / pitṛbhyaḥ svadhā / alamiti paryāptyarthagrahaṇam / tena daityebhyo hariralaṃ prabhuḥ samarthaḥ śakta ityādi // iti caturthī / dhruvamapāye 'pādānam // VLk_902 = P_1,4.24 // apāyo viśleṣastasminsādhye yad dhruvamavadhibhūtaṃ kārakaṃ tadapādānaṃ syāt // apādāne pañcamī // VLk_903 = P_2,3.28 // grāmādāyāti / dhāvato 'śvātpatatītyādi // iti pañcamī / ṣaṣṭhī śeṣe // VLk_904 = P_2,3.50 // kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatra ṣaṣṭhī / rājñaḥ puruṣaḥ / karmādīnāpi saṃbandhamātravivakṣāyāṃ ṣaṣṭhyeva / satāṃ gatam / sarpiṣo jānīte / mātuḥ smarati / edhodakasyopaskurute / bhaje śambhoścaraṇayoḥ // iti ṣaṣṭhī / ādhāro 'dhikaraṇam // VLk_905 = P_1,4.45 // kartṛkarmadvārā tanniṣṭhakriyāyā ādhāraḥ kārakamadhikaraṇaṃ syāt // saptamyadhikaraṇe ca // VLk_906 = P_2,3.36 // adhikaraṇe saptamī syāt, cakārāddūrāntikārthebhyaḥ / aupaśleṣiko vaiṣayiko '; bhivyāpakaścetyādhārastridhā / kaṭe āste / sthālyāṃ pacati / mokṣe icchāsti / sarvasminnātmāsti / vanasya dūre antike vā // iti saptamī / iti vibhaktyarthāḥ // atha samāsāḥ tatrādau kevalasamāsaḥ / samāsaḥ pañcadhā / tatra samasanaṃ samāsaḥ / sa ca viśeṣasaṃjñā vinirmuktaḥ kevalasamāsaḥ prathamaḥ // 1 // prāyeṇa pūrvapadārthapradhāno 'vyayībhāvo dvitīyaḥ // 2 // prāyeṇottarapadārthapradhānastatpuruṣastṛtīyaḥ // tatpuruṣabhedaḥ karmadhārayaḥ / karmadhārayabhedo dviguḥ // 3 // prāyeṇānyapadārthapradhāno bahuvrīhiścaturthaḥ // 4 // prāyeṇobhayapadārthapradhāno dvandvaḥ pañcamaḥ // 5 // samarthaḥ padavidhiḥ // VLk_907 = P_2,1.1 // padasaṃbandhī yo vidhiḥ sa samarthāśrito bodhyaḥ // prākkaḍārātsamāsaḥ // VLk_908 = P_2,1.3 // kaḍārāḥ karmadhāraya ityataḥ prāk samāsa ityadhikriyate // saha supā // VLk_909 = P_2,1.4 // sup supā saha vā samasyate // samāsatvātprātipadikatvena supo luk / parārthābhidhānaṃ vṛttiḥ / kṛttaddhitasamāsaikaśeṣasanādyantadhāturūpāḥ pañca vṛttayaḥ / vṛttyarthāvabodhakaṃ vākyaṃ vigrahaḥ / saca laukiko 'laukikaśceti dvidhā / tatra pūrvaṃ bhūta iti laukikaḥ "pūrva am bhūta su'; ityalaukikaḥ / bhūtapūrvaḥ / bhūtapūrve caraḍiti nirdeśātpūrvanipātaḥ / (ivena samāso vibhaktyalopaśca ) / vāgarthau iva vāgarthāviva // iti kevalasamāsaḥ // 1 // athāvyayībhāvaḥ avyayībhāvaḥ // VLk_910 = P_2,1.5 // adhikāro 'yaṃ prāk tatpuruṣāt // avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsaṃpratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyānta vacaneṣu // VLk_911 = P_2,1.6 // vibhaktyarthādiṣu vartamānamavyayaṃ subantena saha nityaṃ samasyate so 'vyayībhāvaḥ / prāyeṇāvigraho nityasamāsaḥ, prāyeṇāsvapadavigraho vā / vibhaktau, hari ṅi adhi iti sthite // prathamānirdiṣṭaṃ samāsa upasarjanam // VLk_912 = P_1,2.43 // samāsaśāstre prathamānirdiṣṭamupasarjanasaṃjñaṃ syāt // upasarjanaṃ pūrvam // VLk_913 = P_2,2.30 // samāse upasarjanaṃ prākprayojyam / ityadheḥ prāk prayogaḥ / supo luk / ekadeśavikṛtasyānanyatvātprātipadikasaṃjñāyāṃ svādyutpattiḥ / avyayībhāvaścetya vyayatvātsupo luk / adhihari // avyayībhāvaśca // VLk_914 = P_2,4.18 // ayaṃ napuṃsakaṃ syāt // nāvyayībhāvādato 'mtvapañcamyāḥ // VLk_915 = P_2,4.83 // adantādavyayībhāvātsupo na luk, tasya pañcamī vinā amādeśaśca syāt // gāḥ pātīti gopāstasminnityadhigopam // tṛtīyāsaptamyorbahulam // VLk_916 = P_2,4.54 // adantādavyayībhāvāttṛtīyāsaptamyorbahulamambhāvaḥ syāt / adhigopam, adhigopena, adhigope vā / kṛṣṇasya samīpam upakṛṣṇam / madrāṇāṃ samṛddhiḥ sumadram / yavanānāṃ vyṛddhirduryavanam / makṣikāṇāmabhāvo nirmakṣikam / himasyātyayo 'tihimam / nidrā saṃprati na yujyata ityatinidram / hariśabdasya prakāśa itihari / viṣṇoḥ paścādanuviṣṇu / yogyatāvīpsāpadārthānativṛttisādṛśyāni yathārthāḥ / rūpasya yogyamanurūpam / arthamarthaṃ prati prartṣatham / śaktimanatikramya yathāśakti // avyayībhāve cākāle // VLk_917 = P_6,3.81 // sahasya saḥ syādavyayībhāve na tu kāle / hareḥ sādṛśyaṃ sahari / jyeṣṭhasyānu pūrvyeṇetyanujyeṣṭham / cakreṇa yugapat sacakram / sadṛśaḥ sakhyā sasakhi / kṣatrāṇāṃ saṃpattiḥ sakṣatram / tṛṇamapyaparityajya satṛṇamatti / agnigranthaparyantamadhīte sāgni // nadībhiśca // VLk_918 = P_2,1.20 // nadībhiḥ saha saṃkhyā samasyate / ( samāhāre cāyamiṣyate ) / pañcagaṅgam / dviyamunam // taddhitāḥ // VLk_919 = P_4,1.76 // āpañcamasamāpteradhikāro 'yam // avyayībhāve śaratprabhṛtibhyaḥ // VLk_920 = P_5,4.107 // śaradādibhyaṣṭac syātsamāsānto 'vyayībhāve / śaradaḥ samīpamupaśaradam / prativipāśam / ( jarāyā jaraśca ) / upajarasamityādi // anaśca // VLk_921 = P_5,4.108 // annantādavyayībhāvāṭṭac syāt // nastaddhite // VLk_922 = P_6,4.144 // nāntasya bhasya ṭerlopastaddhite / uparājam / adhyātmam // napuṃsakādanyatarasyām // VLk_923 = P_5,4.109 // annantaṃ yat klībaṃ tadantādavyayībhāvāṭṭajvā syāt / upacarmam / upacarma // jhayaḥ // VLk_924 = P_5,4.111 // jhayantādavyayībhāvāṭṭajvā syāt / upasamidham / upasamit // ityavyayībhāvaḥ // 2 // atha tatpuruṣaḥ tatpuruṣaḥ // VLk_925 = P_2,1.22 // adhikāro 'yaṃ prāgbahuvrīheḥ // dviguśca // VLk_926 = P_2,1.23 // dvigurapi tatpuruṣasaṃjñakaḥ syāt // dvitīyāśritātītapatitagatātyastaprāptāpannaiḥ // VLk_927 = P_2,1.24 // dvitīyāntaṃ śritādiprakṛtikaiḥ subantaiḥ saha vā samasyate sa ca tatpuruṣaḥ / kṛṣṇaṃ śritaḥ kṛṣṇaśrita ityādi // tṛtīyā tatkṛtārthena guṇavacanena // VLk_928 = P_2,1.30 // tṛtīyāntaṃ tṛtīyāntārthakṛtaguṇavacanenārthena ca saha vā prāgvat / śaṅkulayā khaṇḍaḥ / dhānyenārtho dhānyārthaḥ / tatkṛteti kim ? akṣṇā kāṇaḥ // kartṛkaraṇe kṛtā bahulam // VLk_929 = P_2,1.32 // kartari karaṇe ca tṛtīyā kṛdantena bahulaṃ prāgvat / hariṇā trāto haritrātaḥ / nakhairbhinnaḥ nakhabhinnaḥ / (pa.) kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam / nakhanirbhinnaḥ // caturthī tadarthārthabalihitasukharakṣitaiḥ // VLk_930 = P_2,1.36 // caturthyantārthāya yat tadvācinā arthādibhiśca caturthyaṃntaṃ vā prāgvat / yūpāya dāru yūpadāru / ( tadarthena prakṛtivikṛtibhāva eveṣṭa ḥ) / teneha na - randhanāya sthālī / ( arthena nityasamāso viśeṣyaliṅgatā ceti vaktavyam ) / dvijārthaḥ sūpaḥ / dvijārthā yavāgūḥ / dvijārthaṃ payaḥ / bhūtabaliḥ / gohitam / gosukham / gorakṣitam // pañcamī bhayena // VLk_931 = P_2,1.37 // corādbhayaṃ corabhayam // stokāntikadūrārthakṛcchrāṇi ktena // VLk_932 = P_2,1.39 // pañcamyāḥ stokādibhyaḥ // VLk_933 = P_6,3.2 // aluguttarapade / stokānmuktaḥ / antikādāgataḥ / abhyāśādāgataḥ / dūrādāgataḥ / kṛcchrādāgataḥ // ṣaṣṭhī // VLk_934 = P_2,2.8 // subantena prāgvat / rājapuruṣaḥ // pūrvāparādharottaramekadeśinaikādhikaraṇe // VLk_935 = P_2,2.1 // avayavinā saha pūrvādayaḥ samasyante ekatvasaṃkhyāviśiṣṭaścedavayavī / ṣaṣṭhīsamāsāpavādaḥ / pūrvaṃ kāyasya pūrvakāyaḥ / aparakāyaḥ / ekādhikaraṇe kim ? pūrvaśchātrāṇām // ardhaṃ napuṃsakam // VLk_936 = P_2,2.2 // samāṃśavācyardhaśabdo nityaṃ klībe, sa prāgvat / ardhaṃ pippalyāḥ ardhapippalī / saptamī śauṇḍaiḥ // VLk_937 = P_2,1.40 // saptamyantaṃ śauṇḍādibhiḥ prāgvat / akṣeṣu śauṇḍaḥ akṣaśoṇḍa ityādi / dvitīyātṛtīyetyādiyogavibhāgādanyatrāpi tṛtīyādivibhaktīnāṃ prayogavaśātsamāso jñeyaḥ // diksaṃkhye saṃjñāyām // VLk_938 = P_2,1.50 // saṃjñāyāmeveti niyamārthaṃ sūtram / pūrveṣukāmaśamī / saptarṣayaḥ / teneha na - uttarā vṛkṣāḥ / pañca brāhmaṇāḥ // taddhitārthottarapadasamāhāre ca // VLk_939 = P_2,1.51 // taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca vācye diksaṃkhye prāgvat / pūrvasyāṃ śālāyāṃ bhavaḥ - pūrvā śālā iti samāse jāte (sarvanāmno vṛttimātre puṃvadbhāva ḥ) // dikpūrvapadādasaṃjñāyāṃ ñaḥ // VLk_940 = P_4,2.107 // asmādbhavādyarthe ñaḥ syādasaṃjñāyām // taddhiteṣvacāmādeḥ // VLk_941 = P_7,2.117 // ñiti ṇiti ca taddhiteṣvacāmāderaco vṛddhiḥ syāt / yasyeti ca / paurvaśālaḥ / pañca gāvo dhanaṃ yasyeti tripade bahuvrīhau / ( dvandvatatpuruṣayoruttarapade nitya samāsavacanam ) // gorataddhitaluki // VLk_942 = P_5,4.92 // go 'ntāttatpuruṣāṭṭac syāt samāsānto na tu taddhitaluki / pañcagavadhanaḥ // tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ // VLk_943 = P_1,2.42 // saṃkhyāpūrvo dviguḥ // VLk_944 = P_2,1.52 // taddhitārthetyatroktastrividhaḥ saṃkhyāpūrvo dvigusaṃjñaḥ syāt // dvigurekavacanam // VLk_945 = P_2,4.1 // dvigvarthaḥ samāhāra ekavatsyāt // sa napuṃsakam // VLk_946 = P_2,4.17 // samāhāre dvigurdvandvaśca napuṃsakaṃ syāt / pañcānāṃ gavāṃ samāhāraḥ pañcagavam / viśeṣaṇaṃ viśeṣyeṇa bahulam // VLk_947 = P_2,1.57 // bhedakaṃ bhedyena samānādhikaraṇena bahulaṃ prāgvat / nīlamutpalaṃ nīlotpalam / bahulagrahaṇātkvacinnityam - kṛṣṇasarpaḥ / kvacinna - rāmo jāmadagnyaḥ // upamānāni sāmānyavacanaiḥ // VLk_948 = P_2,1.55 // ghana iva śyāmo ghanaśyāmaḥ / ( śākapārthivādīnāṃ siddhaye uttarapadalopasyopasaṃkhyānam ) / śākapriyaḥ pārthivaḥ śākapārthivaḥ / devapūjako brāhmaṇo devabrāhmaṇaḥ // nañ // VLk_949 = P_2,1.6 // nañ supā saha samasyate // nalopo nañaḥ // VLk_950 = P_6,3.73 // naño nasya lopa uttarapade / na brāhmaṇaḥ abrāhmaṇaḥ // tasmānnuḍaci // VLk_951 = P_6,3.74 // luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt / anaśvaḥ / naikadhetyādau tu naśabdena saha supsupeti samāsaḥ // kugatiprādayaḥ // VLk_952 = P_2,2.18 // ete samarthena nityaṃ samasyante / kutsitaḥ puruṣaḥ kupuruṣaḥ // ūryādicviḍācaśca // VLk_953 = P_1,4.61 // ūryādayaścvyantā ḍājantāśca kriyāyoge gatisaṃjñāḥ syuḥ / ūrīkṛtya / śuklīkṛtya / paṭapaṭākṛtya / supuruṣaḥ // (prādayo gatādyarthe prathamayā ) / pragata ācāryaḥ prācāryaḥ / ( atyādayaḥ krāntādyarthe dvitīyayā ) / atikrānto mālāmiti vigrahe - . ekavibhakti cāpūrvanipāte // VLk_954 = P_1,2.44 // vigrahe yanniyatavibhaktikaṃ tadupasarjanasaṃjñaṃ syānna tu tasya pūrvanipātaḥ // gostriyorupasarjanasya // VLk_955 = P_1,2.48 // upasarjanaṃ yo gośabdaḥ strīpratyayāntaṃ ca tadantasya prātipadikasya hrasvaḥ syāt / atimālaḥ / (avādayaḥ kruṣṭādyarthe tṛtīyayā ) / avakruṣṭaḥ kokilayā - avakokilaḥ / ( paryādayo glānādyarthe caturthyā ) / pariglāno 'dhyayanāya paryadhyayanaḥ / ( nirādayaḥ krāntādyarthe pañcamyā ) / niṣkrāntaḥ kauśāmbyāḥ - niṣkauśāmbiḥ // tatropapadaṃ saptamīstham // VLk_956 = P_3,1.92 // saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakaṃ padamupapadasaṃjñaṃ syāt // upapadamadiṅ // VLk_957 = P_2,2.19 // upapadaṃ subantaṃ samarthena nityaṃ samasyate / atiṅantaścāyaṃ samāsaḥ / kumbham karoti kumbhakāraḥ / atiṅ kim ? mā bhavān bhūt / māṅi luṅiti saptamīnirdeśānmāṅupapadam / (pa.) gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ / vyāghrī / aśvakrītī / kacchapītyādi // tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ // VLk_958 = P_5,4.86 // saṃkhyāvyayāderaṅgulyantasya samāsānto 'c syāt / dve aṅgulī pramāṇamasya dvyaṅgulam / nirgatamaṅgulyo niraṅgulam // ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreḥ // VLk_959 = P_5,4.87 // ebhyo rātrerac syāccātsaṃkhyāvyayādeḥ / ahargrahaṇaṃ dvandvārtham // rātrāhnāhāḥ puṃsi // VLk_960 = P_2,4.29 // etadantau dvandvatatpuruṣau puṃsyeva / ahaśca rātriścāhorātraḥ / sarvarātraḥ / saṃkhyātarātraḥ / ( saṃkhyāpūrvaṃ rātraṃ klībam ) / dvirātram / trirātram // rājāhaḥ sakhibhyaṣṭac // VLk_961 = P_5,4.91 // etadantāttatpuruṣāṭṭac syāt / paramarājaḥ // ānmahataḥ samānādhikaraṇajātīyayoḥ // VLk_962 = P_6,3.46 // mahata ākāro 'ntādeśaḥ syātsamānādhikaraṇe uttarapade jātīye ca pare / mahārājaḥ / prakāravacane jātīyar / mahāprakāro mahājātīyaḥ // dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ // VLk_963 = P_6,3.47 // ātsyāt / dvau ca daśa ca dvādaśa / aṣṭāviṃśatiḥ // trestrayaḥ // VLk_964 = P_6,3.48 // trayodaśa / trayoviṃśatiḥ / trayastriṃśat // paravalliṅgaṃ dvandvatatpuruṣayoḥ // VLk_965 = P_2,4.26 // etayoḥ parapadasyeva liṅgaṃ syāt / kukkuṭamayūryāvime / mayūrīkukkuṭāvimau / ( dviguprāptāpannālampūrvagatisamāseṣu pratiṣedho vācya ḥ) / pañcasu kapāleṣu saṃskṛtaḥ pañcakapālaḥ puroḍāśaḥ // prāptāpanne ca dvitīyayā // VLk_966 = P_2,2.4 // samasyete / akāraścānayorantādeśaḥ / prāpto jīvikāṃ prāptajīvikaḥ / āpannajīvikaḥ / alaṃ kumāryai - alaṃkumāriḥ / ata eva jñāpakātsamāsaḥ / niṣkauśāmbiḥ // ardharcāḥ puṃsi ca // VLk_967 = P_2,4.31 // ardharcādayaḥ śabdāḥ puṃsi klībe ca syuḥ / ardharcaḥ / ardharcam / evaṃ dhvajatīrthaśarīramaṇḍapayūpadehāṅkuśapātrasūtrādayaḥ / sāmānye napuṃsakam / mṛdu pacati / prātaḥ kamanīyam // iti tatpuruṣaḥ // 3 // atha bahuvrīhiḥ śeṣo bahuvrīhiḥ // VLk_968 = P_2,2.23 // adhikāro 'yaṃ prāgdvandvāt // anekamanyapadārthe // VLk_969 = P_2,2.24 // anekaṃ prathamāntamanyasya padasyārthe vartamānaṃ vā samasyate sa bahuvrīhiḥ // saptamīviśeṣaṇe bahuvrīhau // VLk_970 = P_2,2.35 // saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhau pūrvaṃ syāt / ata eva jñāpakādvyadhikaraṇapado bahuvrīhiḥ // halantātsaptamyāḥ saṃjñāyām // VLk_971 = P_6,3.9 // halantādadantācca saptamyā aluk / kaṇṭhekālaḥ / prāptamudakaṃ yaṃ sa prāptodako grāmaḥ / ūḍharatho 'naḍvān / upahṛtapaśū rudraḥ / uddhṛtaudanā sthālī / pītāmbaro hariḥ / vīrapuruṣako grāmaḥ / ( prādibhyo dhātujasya vācyo vā cottarapadalopa ḥ) / prapatitaparṇaḥ, praparṇaḥ / ( naño 'styarthānāṃ vācyo vā cottarapadalopa ḥ) avidyamānaputraḥ, aputraḥ // striyāḥ puṃvadbhāṣitapuṃskādanūṅsamānādhikaraṇe striyāmapūraṇīpriyādiṣu // VLk_972 = P_6,3.34 // uktapuṃskādanūṅ ūṅo'bhāvo 'syāmiti bahuvrīhiḥ / nipātanātpañcamyā aluk ṣaṣṭhyāśca luk / tulye pravṛttinimitte yaduktapuṃskaṃ tasmātpara ūṅo'bhāvo yatra tathābhūtasya strīvācakaśabdasya puṃvācakasyeva rūpaṃ syāt samānādhikaraṇe strīliṅge uttarapade na tu pūraṇyāṃ priyādau ca parataḥ / gostriyoriti hrasvaḥ / citraguḥ / rūpavadbhāryaḥ / anūṅ kim ? vāmorūbhāryaḥ // pūraṇyāṃ tu - . appūraṇīpramāṇyoḥ // VLk_973 = P_5,4.116 // pūraṇārthapratyayāntaṃ yatstrīliṅgaṃ tadantātpramāṇyantācca bahuvrīhe rapsyāt / kalyāṇī pañcamī yāsāṃ rātrīṇāṃ tāḥ kalyāṇī pañcamā rātrayaḥ / strī pramāṇī yasya sa strīpramāṇaḥ / apriyādiṣu kim ? kalyāṇīpriya ityādi // bahuvrīhau sakthyakṣṇoḥ svāṅgātṣac // VLk_974 = P_5,4.113 // svāṅgavācisakthyakṣyantādbahuvrīheḥ ṣac syāt / dīrghasakthaḥ / jalajākṣī / svāṅgātkim ? dīrghasakthi śakaṭam / sthūlākṣā veṇuyaṣṭiḥ / akṣṇo 'darśanāditi vakṣyamāṇo 'c // dvitribhyāṃ ṣa mūrdhnaḥ // VLk_975 = P_5,4.115 // ābhyāṃ mūrdhnaḥ ṣaḥ syādbahuvrīhau / dvimūrdhaḥ / trimūrdhaḥ // antarbahibhyāṃ ca lomnaḥ // VLk_976 = P_5,4.117 // ābhyāṃ lomno 'psyādbahuvrīhau / antarlomaḥ / bahirlomaḥ // pādasya lopo 'hastyādibhyaḥ // VLk_977 = P_5,4.138 // hastyādivarjitādupamānātparasya pādaśabdasya lopaḥ syādbahuvrīhau / vyāghrasyeva pādāvasya vyāghrapāt / ahastyādibhyaḥ kim ? hastipādaḥ / kusūlapādaḥ // saṃkhyāsupūrvasya // VLk_978 = P_5,4.140 // pādasya lopaḥ syātsamāsānto bahuvrīhau / dvipāt / supāt // udvibhyāṃ kākudasya // VLk_979 = P_5,4.148 // lopaḥ syāt / utkākut / vikākut // pūrṇādvibhāṣā // VLk_980 = P_5,4.149 // pūrṇakākut / pūrṇakākudaḥ // suhṛddurhṛdau mitrāmitrayoḥ // VLk_981 = P_5,4.150 // sudurbhyāṃ hṛdayasya hṛdbhāvo nipātyate / suhṛnmitram / durhṛdamitraḥ // uraḥ prabhṛtibhyaḥ kap // VLk_982 = P_5,4.151 // so 'padādau // VLk_983 = P_8,3.38 // pāśakalpakakāmyeṣu visargasya saḥ // kaskādiṣu ca // VLk_984 = P_8,3.48 // eṣviṇa uttarasya visargasya ṣo 'nyasya tu saḥ / iti saḥ / vyūḍhoraskaḥ // iṇaḥ ṣaḥ // VLk_985 = P_8,3.39 // iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu / priyasarpiṣkaḥ // niṣṭhā // VLk_986 = P_2,2.36 // niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt / yuktayogaḥ // śeṣādvibhāṣā // VLk_987 = P_5,4.154 // anuktasamāsāntādbahuvrīheḥ kabvā / mahāyaśaskaḥ, mahāyaśāḥ // iti bahuvrīhiḥ // 4 // atha dvandvaḥ cārthe dvandvaḥ // VLk_988 = P_2,2.29 // anekaṃ subantaṃ cārthe vartamānaṃ vā samasyate sa dvandvaḥ / samuccayānvācayeta retarayogasamāhārāścārthāḥ / tatra "īśvaraṃ guruṃ ca bhajasva'; iti parasparanirapekṣasyāneka syaikasminnanvayaḥ samuccayaḥ / "bhikṣāmaṭa gāṃ cānaya'; ityanyatarasyānuṣaṅgikatvena anvayo 'nvācayaḥ / anayorasāmarthyātsamāso na / "dhavakhadirau chindhi'; iti militānāmanvaya itaretarayogaḥ / "saṃjñāparibhāṣam'; iti samūhaḥ samāhāraḥ // rājadantādiṣu param // VLk_989 = P_2,2.31 // eṣu pūrvaprayogārhaṃ paraṃ syāt / dantānāṃ rājāno rājadantāḥ / ( dharmādiṣvaniyama ḥ) / arthadharmau / dharmārthāvityādi // dvandve ghi // VLk_990 = P_2,2.32 // dvandve ghisaṃjñaṃ pūrvaṃ syāt / hariśca haraśca hariharau // ajādyadantam // VLk_991 = P_2,2.33 // dvandve pūrvaṃ syāt / īśakṛṣṇau // alpāctaram // VLk_992 = P_2,2.34 // śivakeśavau // pitā mātrā // VLk_993 = P_1,2.70 // mātrā sahoktau pitā vā śiṣyate / mātā ca pitā ca pitarau, mātāpitarau vā // dvandvaśca prāṇitūryasenāṅgānām // VLk_994 = P_2,4.2 // eṣāṃ dvandva ekavat / pāṇipādam / mārdaṅgikavaiṇavikam / rathikāśvāroham // dvandvāccudaṣahāntātsamāhāre // VLk_995 = P_5,4.106 // cavargāntāddaṣahāntācca dvandvāṭṭac syātsamāhāre / vāk ca tvak ca vāktvacam / tvaksrajam / śamīdṛṣadam / vāktviṣam / chatropānaham / samāhāre kim ? prāvṛṭśaradau // iti dvandvaḥ // 5 // atha samāsāntāḥ ṛkpūrabdhūḥpathāmānakṣe // VLk_996 = P_5,4.74 // a anakṣe iticchedaḥ / ṛgādyantasya samāsasya apratyayo 'ntāvayavo 'kṣe yā dhūstadantasya tu na / ardharcaḥ / viṣṇupuram / vimalāpaṃ saraḥ / rājadhurā / akṣe tu akṣadhūḥ / dṛḍhadhūrakṣaḥ / sakhipathaḥ / ramyapatho deśaḥ // akṣṇo 'darśanāt // VLk_997 = P_5,4.76 // acakṣuḥparyāyādakṣṇo 'c syātsamāsāntaḥ / "gavāmakṣīva gavākṣaḥ'; // upasargādadhvanaḥ // VLk_998 = P_5,4.85 // pragato 'dhvānaṃ prādhvo rathaḥ // na pūjanāt // VLk_999 = P_5,4.69 // pūjanārthātparebhyaḥ samāsāntā na syuḥ / surājā / atirājā // iti samāsāntāḥ // atha taddhitāḥ, tatrādau sādhāraṇapratyayāḥ samarthānāṃ prathamādvā // VLk_1000 = P_4,1.82 // idaṃ padatrayamadhikriyate prāgdiśa iti yāvat // aśvapatyādibhyaśca // VLk_1001 = P_4,1.84 // ebhyo 'ṇ syātprāgdīvyatīyeṣvartheṣu / aśvapaterapatyādi āśvapatam / gāṇapatam // dityadityādityapatyuttarapadāṇṇyaḥ // VLk_1002 = P_7,2.117 // dityādibhyaḥ patyutatarapadācca prāgdīvyatiyeṣvartheṣu ṇyaḥ syāt / aṇo 'pavādaḥ / diterapatyaṃ daityaḥ / aditerādityasya vā // halo yamāṃ yami lopaḥ // VLk_1003 = P_4,1.85 // halaḥ parasya yamo lopaḥ syād vā yami / iti yalopaḥ / ādityaḥ / prājāpatyaḥ / ( devādyañañau ) / daivyam/ daivam / ( bahiṣaṣṭilopo yañca ) / bāhyaḥ ( īkakca ) // kiti ca // VLk_1004 = P_7,2.118 // kiti taddhite cācāmāderaco vṛddhiḥ syāt / vāhīkaḥ / ( gorajādiprasaṅge yat ) / gorapatyādi gavyam // utsādibhyo 'ñ // VLk_1005 = P_4,1.86 // autsaḥ // ityapatyādivikārāntārtha sādhāraṇapratyayāḥ // 1 // athāpatyādhikāraḥ strīpuṃsābhyāṃ nañsnañau bhavanāt // VLk_1006 = P_4,1.87 // dhānyānāṃ bhavana ityataḥ prāgartheṣu strīpuṃsābhyāṃ kramānnañsnañau staḥ / straiṇaḥ / paiṃsnaḥ // tasyāpatyam // VLk_1007 = P_4,1.92 // ṣaṣṭhyantātkṛtasandheḥ samarthādapatyer'the uktā vakṣyamāṇāśca pratyayā vā syuḥ // orguṇaḥ // VLk_1008 = P_6,4.146 // uvarṇāntasya bhasya guṇastaddhite / upagorapatyamaupagavaḥ / āśvapataḥ / daityaḥ / autsaḥ / straiṇaḥ / paiṃsnaḥ // apatyaṃ pautraprabhṛti gotram // VLk_1009 = P_4,1.162 // apatyatvena vivakṣitaṃ pautrādi gotrasaṃjñaṃ syāt // eko gotre // VLk_1010 = P_4,1.93 // gotre eka evāpatyapratyayaḥ syāt / upagorgotrāpatyamaupagavaḥ // gargādibhyo yañ // VLk_1011 = P_4,1.105 // gotrāpatye / gargasya gotrāpatyaṃ gārgyaḥ / vātsyaḥ // yañañośca // VLk_1012 = P_2,4.64 // gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu striyām / gargāḥ / vatsāḥ // jīvati tu vaṃśye yuvā // VLk_1013 = P_4,1.163 // vaṃśye pitrādau jīvati pautrāderyadapatyaṃ caturthādi tadyuvasaṃjñameva syāt // gotrādyūnyastriyām // VLk_1014 = P_4,1.94 // yūnyapatye gotrapratyayāntādeva pratyayaḥ syāt, striyāṃ tu na yuvasaṃjñā // yañiñośca // VLk_1015 = P_4,1.101 // gotre yau yañiñau tadantātphak syāt // āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām // VLk_1016 = P_7,1.2 // pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete syuḥ/ gargasya yuvāpatyaṃ gārgyāyaṇaḥ / dākṣāyaṇaḥ // ata iñ // VLk_1017 = P_4,1.95 // apatyer'the / dākṣiḥ // bāhvādibhyaśca // VLk_1018 = P_4,1.96 // bāhaviḥ / auḍulomiḥ / ( lomno 'patyeṣu bahuṣvakāro vaktavya ḥ) / uḍulomāḥ / ākṛtigaṇo 'yam // anṛṣyānantarye bidādibhyo 'ñ // VLk_1019 = P_4,1.104 // ebhyo 'ñ gotre / ye tvatrānṛṣayastebhyo 'patye 'nyatra tu gotre / bidasya gotraṃ baidaḥ / baidau / bidāḥ / putrasyāpatyaṃ pautraḥ / pautrau / pautrāḥ / evaṃ dauhitrādayaḥ // śivādibhyo 'ṇ // VLk_1020 = P_4,1.112 // apatye / śaivaḥ / gāṅgaḥ // ṛṣyandhakavṛṣṇikurubhyaśca // VLk_1021 = P_4,1.114 // ṛṣibhyaḥ - vāsiṣṭhaḥ / vaiśvāmitraḥ / andhakebhyaḥ - śvāphalkaḥ / vṛṣṇibhyaḥ - vāsudevaḥ / kurubhyaḥ - nākulaḥ / sāhadevaḥ // māturutsaṃkhyāsaṃbhadrapūrvāyāḥ // VLk_1022 = P_4,1.115 // saṃkhyādipūrvasya mātṛśabdasyodādeśaḥ syādaṇ pratyayaśca / dvaimāturaḥ / ṣāṇmāturaḥ / sāṃmāturaḥ / bhādramāturaḥ // strībhyo ḍhak // VLk_1023 = P_4,1.120 // strīpratyayāntebhyo ḍhak / vainateyaḥ // kanyāyāḥ kanīna ca // VLk_1024 = P_4,1.116 // cādaṇ / kānīno vyāsaḥ karṇaśca // rājaśvaśurādyat // VLk_1025 = P_4,1.137 // ( rājño jātāveveti vācyam ) // ye cābhāvakarmaṇoḥ // VLk_1026 = P_6,4.168 // yādau taddhite pare 'n prakṛtyā syānna tu bhāvakarmaṇoḥ / rājanyaḥ / jātāveveti kim ? - . an // VLk_1027 = P_6,4.167 // an prakṛtyā syādaṇi pare / rājanaḥ / śvaśuryaḥ // kṣattrād ghaḥ // VLk_1028 = P_4,1.138 // kṣattriyaḥ / jātāvityeva/ kṣāttriranyatra // revatyādibhyaṣṭhak // VLk_1029 = P_4,1.146 // ṭhasyekaḥ // VLk_1030 = P_7,3.50 // aṅgātparasya ṭhasyekādeśaḥ syāt / raivatikaḥ // janapadaśabdātkṣattriyādañ // VLk_1031 = P_4,1.168 // janapadakṣattriyavācakācchabdādañ syādapatye / pāñcālaḥ / ( kṣattriyasamāna śabdājjanapadāttasya rājanyapatyavat ) / pañcālānāṃ rājā pāñcālaḥ / ( pūroraṇ vaktavya ḥ) / pauravaḥ / ( pāṇḍorḍyaṇ ) / pāṇḍyaḥ // kurunādibhyo ṇyaḥ // VLk_1032 = P_4,1.172 // kauravyaḥ / naiṣadhyaḥ // te tadrājāḥ // VLk_1033 = P_4,1.174 // añādayastadrājasaṃjñāḥ syuḥ // tadrājasya bahuṣu tenaivāstriyām // VLk_1034 = P_2,4.62 // bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām / ikṣvākavaḥ / pañcālāḥ ityādi // kambojālluk // VLk_1035 = P_4,1.175 // asmāttadrājasya luk / kambojaḥ / kambojau / ( kambojādibhya iti vaktavyam ) / colaḥ / śakaḥ / keralaḥ / yavanaḥ // ityapatyādhikāraḥ // 2 // atha raktādyarthakāḥ tena raktaṃ rāgāt // VLk_1036 = P_4,2.1 // aṇ syāt / rajyate 'neneti rāgaḥ / kāṣāyeṇa raktaṃ vastraṃ kāṣāyam // nakṣatreṇa yuktaḥ kālaḥ // VLk_1037 = P_4,2.3 // aṇ syāt / ( tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam ) / puṣyeṇa yuktaṃ pauṣamahaḥ // lubaviśeṣe // VLk_1038 = P_4,2.4 // pūrveṇa vihitasya lup syāt ṣaṣṭidaṇḍātmakasya kālasyāvāntaraviśeṣaścenna gamyate / adya puṣyaḥ // dṛṣṭaṃ sāma // VLk_1039 = P_4,2.7 // tenetyeva / vasiṣṭhena dṛṣṭaṃ vāsiṣṭhaṃ sāma // vāmadevāḍḍyaḍḍyau // VLk_1040 = P_4,2.9 // vāmadevena dṛṣṭaṃ sāma vāmadevyam // parivṛto rathaḥ // VLk_1041 = P_4,2.10 // asminnarthe 'ṇ pratyayo bhavati / vastreṇa parivṛto vāstro rathaḥ // tatroddhṛtamamatrebhyaḥ // VLk_1042 = P_4,2.14 // śarāve uddhṛtaḥ śārāva odanaḥ // saṃskṛtaṃ bhakṣāḥ // VLk_1043 = P_4,2.16 // saptamyantādaṇ syātsaṃskṛter'the yatsaṃskṛtaṃ bhakṣāścette syuḥ / bhrāṣṭreṣu saṃskṛtā bhrāṣṭrā yavāḥ // sāsya devatā // VLk_1044 = P_4,2.24 // indro devatāsyeti aindraṃ haviḥ / pāśupatam / bārhaspatyam // śukrādghan // VLk_1045 = P_4,2.26 // śukriyam // somāṭṭyaṇ // VLk_1046 = P_4,2.30 // saumyam // vāyvṛtupitruṣaso yat // VLk_1047 = P_4,2.31 // vāyavyam / ṛtavyam // rīṅ ṛtaḥ // VLk_1048 = P_7,4.27 // akṛdyakāre asārvadhātuke yakāre cvau ca pare ṛdantāṅgasya rīṅādeśaḥ / yasyeti ca / pitryam / uṣasyam // pitṛvyamātulamātāmahapitāmahāḥ // VLk_1049 = P_4,2.36 // ete nipātyante / piturbhrātā pitṛvyaḥ / māturbhrātā mātulaḥ / mātuḥ pitā mātāmahaḥ / pituḥ pitā pitāmahaḥ // tasya samūhaḥ // VLk_1050 = P_4,2.37 // kākānāṃ samūhaḥ kākam // bhikṣādibhyo 'ṇ // VLk_1051 = P_6,4.146 // bhikṣāṇāṃ samūho bhaikṣam / garbhiṇīnāṃ samūho gārbhiṇam / iha ( bhasyāḍhe taddhite ) / iti puṃvadbhāve kṛte - . inaṇyanapatye // VLk_1052 = P_4,2.37 // anapatyārthe 'ṇi pare in prakṛtyā syāt / tena nastaddhita iti ṭilopo na / yuvatīnāṃ samūho yauvanam // grāmajanabandhubhyastal // VLk_1053 = P_4,2.43 // talantaṃ striyām / gramatā / janatā / bandhutā / ( gajasahāyābhyāṃ ceti vaktavyam ) / gajatā / sahāyatā / (ahnaḥ khaḥ kratau ) / ahīnaḥ // acittahastidhenoṣṭhak // VLk_1054 = P_4,2.47 // isusuktāntātkaḥ // VLk_1055 = P_7,3.51 // is us uktāntātparasya ṭhasya kaḥ / sāktukam / hāstikam / dhainukam // tadadhīte tadveda // VLk_1056 = P_4,2.59 // na yvābhyām padāntābhyāṃ pūrvau tu tābhyāmaic // VLk_1057 = P_7,3.3 // padāntābhyāṃ yakāravakārābhyāṃ parasya na vṛddhiḥ kiṃtu tābhyāṃ pūrvau kramādaijāvāgamau staḥ/ vyākaraṇamadhīte veda vā vaiyākaraṇaḥ // kramādibhyo vun // VLk_1058 = P_4,2.61 // kramakaḥ / padakaḥ / śikṣakaḥ / mīmāṃsakaḥ // iti raktādyarthakāḥ // 3 // atha cāturarthikāḥ tadasminnastīti deśe tannāmni // VLk_1059 = P_4,2.67 // udumbarāḥ santyasmindeśe audumbaro deśaḥ // tena nirvṛttam // VLk_1060 = P_4,2.68 // kuśāmbena nirvṛttā nagarī kauśāmbī // tasya nivāsaḥ // VLk_1061 = P_4,2.69 // śibīnāṃ nivāso deśaḥ śaibaḥ // adūrabhavaśca // VLk_1062 = P_4,2.70 // vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam // janapade lup // VLk_1063 = P_1,2.51 // janapade vācye cāturarthikasya lup // lupi yuktavadvyaktivacane // VLk_1064 = P_1,2.51 // lupi sati prakṛtivalliṅgavacane staḥ / pañcālānāṃ nivāso janapadaḥ pañcālāḥ/ kuravaḥ / aṅgāḥ/ vaṅgāḥ / kaliṅgāḥ // varaṇādibhyaśca // VLk_1065 = P_4,2.82 // ajanapadārtha ārambhaḥ / varaṇānāmadūrabhavaṃ nagaraṃ varaṇāḥ // kumudanaḍavetasebhyo ḍmatup // VLk_1066 = P_4,2.87 // jhayaḥ // VLk_1067 = P_8,2.10 // jhayantānmatormasya vaḥ / kumudvān / naḍvān // mādupadhāyāśca matorvo 'yavādibhyaḥ // VLk_1068 = P_8,2.9 // mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ / vetasvān // naḍaśādāḍḍvalac // VLk_1069 = P_4,2.88 // naḍvalaḥ / śādvalaḥ // śikhāyā valac // VLk_1070 = P_4,2.89 // śikhāvalaḥ // iti cāturarthikāḥ // 4 // atha śaiṣikāḥ śeṣe // VLk_1071 = P_4,1.92 // apatyādicaturarthyantādanyor'thaḥ śeṣastatrāṇādayaḥ syuḥ / cakṣuṣā gṛhyate cākṣuṣaṃ rūpam / śrāvaṇaḥ śabdaḥ / aupaniṣadaḥ puruṣaḥ / dṛṣadi piṣṭā dārṣadāḥ saktavaḥ / caturbhiruhyaṃ cāturaṃ śakaṭam / caturdaśyāṃ dṛśyate cāturdaśaṃ rakṣaḥ / "tasya vikāraḥ'; ityataḥ prāk śeṣādhikāraḥ // rāṣṭrāvārapārādghakhau // VLk_1072 = P_4,2.93 // ābhyāṃ kramād ghakhau staḥ śeṣe / rāṣṭre jātādiḥ rāṣṭriyaḥ/ avārapārīṇaḥ/ (avārapārādvigṛhītādapi viparītācceti vaktavyam ) / avārīṇaḥ/ pārīṇaḥ/ pārāvārīṇaḥ/ iha prakṛtiviśeṣād ghādayaṣṭyuṭyulantāḥ pratyayā ucyante teṣāṃ jātādayor'thaviśeṣāḥ samartha vibhaktayaśca vakṣyante // grāmādyakhañau // VLk_1073 = P_4,2.94 // grāmyaḥ / grāmīṇaḥ // nadyādibhyo ḍhak // VLk_1074 = P_4,2.97 // nādeyam / māheyam / vārāṇaseyam // dakṣiṇāpaścātpurasastyak // VLk_1075 = P_4,2.98 // dākṣiṇātyaḥ / pāścātyaḥ / paurastyaḥ // dyuprāgapāgudakpratīco yat // VLk_1076 = P_4,2.101 // divyam / prācyam / apācyam / udīcyam / pratīcyam // avyayāttyap // VLk_1077 = P_4,2.104 // (amehakvatasitrebhya eva ) / amātyaḥ / ihatyaḥ / kvatyaḥ / tatastyaḥ / tatratyaḥ / ( tyabnerdhruva iti vaktavyam ) / nityaḥ // vṛddhiryasyācāmādistadvṛddham // VLk_1078 = P_1,1.73 // yasya samudāyasyācāṃ madhye ādirvṛddhistadvṛddhasaṃjñaṃ syāt // tyadādīni ca // VLk_1079 = P_1,1.74 // vṛddhasaṃjñāni syuḥ // vṛddhācchaḥ // VLk_1080 = P_4,2.114 // śālīyaḥ / mālīyaḥ / tadīyaḥ / ( vā nāmadheyasya vṛddhasaṃjñā vaktavyā ) / devadattīyaḥ, daivadattaḥ // gahādibhyaśca // VLk_1081 = P_4,2.138 // gahīyaḥ // yuṣmadasmadoranyatarasyāṃ khañ ca // VLk_1082 = P_4,3.1 // cācchaḥ / pakṣe 'ṇ / yuvayoryuṣmākaṃ yuṣmadīyaḥ, asmadīyaḥ // tasminnaṇi ca yuṣmākāsmākau // VLk_1083 = P_4,3.2 // yuṣmadasmadoretāvādeśau staḥ khañyaṇi ca / yauṣmākīṇaḥ / āsmākīnaḥ / yauṣmākaḥ / āsmākaḥ // tavakamamakāvekavacane // VLk_1084 = P_4,3.3 // ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca / tāvakīnaḥ / tāvakaḥ / māmakīnaḥ / māmakaḥ / che tu - . pratyayottarapadayośca // VLk_1085 = P_7,2.98 // maparyantayoretayorekārthavācinostvamau staḥ pratyaye uttarapade ca parataḥ / tvadīyaḥ / madīyaḥ / tvatputraḥ / matputraḥ // madhyānmaḥ // VLk_1086 = P_4,3.8 // madhyamaḥ // kālāṭṭhañ // VLk_1087 = P_4,3.11 // kālavācibhyaṣṭhañ syāt / kālikam / māsikam / sāṃvatsarikam / (avyayānāṃ bhamātre ṭilopa ḥ) / sāyamprātikaḥ / paunaḥ punikaḥ // prāvṛṣa eṇyaḥ // VLk_1088 = P_4,3.17 // prāvṛṣeṇyaḥ // sāyañciramprāhṇeprage 'vyayebhyaṣṭyuṭyulau tuṭ ca // VLk_1089 = P_4,3.23 // sāyamityādibhyaścaturbhyo 'vyayebhyaśca kālavācibhyaṣṭyuṭyulau stastayostuṭ ca / sāyantanam / cirantanam / prāhṇe prage anayoredantatvaṃ nipātyate / prāhṇetanam / pragetanam / doṣātanam // tatra jātaḥ // VLk_1090 = P_4,3.25 // saptamīsamarthājjāta ityarthe 'ṇādayo ghādayaśca syuḥ / srugghne jātaḥ sraugghnaḥ / utse jāta autsaḥ / rāṣṭre jāto rāṣṭriyaḥ / avārapāre jātaḥ avārapārīṇaḥ, ityādi// prāvṛṣaṣṭhap // VLk_1091 = P_4,3.26 // eṇyāpavādaḥ / prāvṛṣikaḥ // prāyabhavaḥ // VLk_1092 = P_4,3.39 // tatretyeva / srugghne prāyeṇa bāhulyena bhavati sraugghnaḥ // sambhūte // VLk_1093 = P_4,3.41 // srugghne saṃbhavati sraugghnaḥ // kośāḍḍhañ // VLk_1094 = P_4,3.42 // kauśeyam vastram // tatra bhavaḥ // VLk_1095 = P_4,3.53 // srugghne bhavaḥ sraugghnaḥ / autsaḥ / rāṣṭriyaḥ // digādibhyo yat // VLk_1096 = P_4,3.54 // diśyam / vargyam // śarīrāvayavācca // VLk_1097 = P_4,3.55 // dantyam / kaṇṭhyam / ( adhyātmādeṣṭhañiṣyate ) adhyātmaṃ bhavamādhyātmikam // anuśatikādīnāṃ ca // VLk_1098 = P_7,3.20 // eṣāmubhayapadavṛddhirñiti ṇiti kiti ca/ ādhidaivikam/ ādhibhautikam/ aihalaukikam/ pāralokikam/ ākṛtigaṇo 'yam // jihvāmūlāṅguleśchaḥ // VLk_1099 = P_4,3.62 // jihvāmūlīyam / aṅgulīyam // vargāntācca // VLk_1100 = P_4,3.63 // kavargīyam // tata āgataḥ // VLk_1101 = P_4,3.74 // srugghnādāgataḥ sraugghnaḥ // ṭhagāyasthānebhyaḥ // VLk_1102 = P_4,3.75 // śulkaśālāyā āgataḥ śaulkaśālikaḥ // vidyāyonisaṃbandhebhyo vuñ // VLk_1103 = P_4,3.77 // aupādhyāyakaḥ / paitāmahakaḥ // hetumanuṣyebhyo 'nyatarasyāṃ rūpyaḥ // VLk_1104 = P_4,3.81 // samādāgataṃ samarūpyam / pakṣe - gahāditvācchaḥ / samīyam / viṣamīyam / devadattarūpyam / daivadattam // mayaṭ ca // VLk_1105 = P_4,3.82 // samamayam / devadattamayam // prabhavati // VLk_1106 = P_4,3.83 // himavataḥ prabhavati haimavatī gaṅgā // tadgacchati pathidūtayoḥ // VLk_1107 = P_4,3.85 // srugghnaṃ gacchati sraugdhnaḥ panthā dūto vā // abhiniṣkrāmati dvāram // VLk_1108 = P_4,3.86 // srugghnamabhiniṣkrāmati sraugghnaṃ kānyakubjadvāram // adhikṛtya kṛte granthe // VLk_1109 = P_4,3.87 // śārīrakamadhikṛtya kṛto granthaḥ śārīrakīyaḥ // so 'sya nivāsaḥ // VLk_1110 = P_4,3.89 // srugghno nivāso 'sya sraugghnaḥ // tena proktam // VLk_1111 = P_4,3.101 // pāṇininā proktaṃ pāṇinīyam // tasyedam // VLk_1112 = P_4,3.120 // upagoridam aupagavam // iti śaiṣikāḥ // 5 // atha vikārārthakāḥ tasya vikāraḥ // VLk_1113 = P_4,3.134 // (aśmano vikāre ṭilopo vaktavya ḥ) / aśmano vikāraḥ āśmaḥ / bhāsmanaḥ / mārttikaḥ // avayave ca prāṇyoṣadhivṛkṣebhyaḥ // VLk_1114 = P_4,3.135 // cādvikāre / mayūrasyāvayavo vikāro vā māyūraḥ / maurvaṃ kāṇḍaṃ bhasma vā / paippalam // mayaḍvaitayorbhāṣāyāmabhakṣyācchādanayoḥ // VLk_1115 = P_4,3.143 // prakṛtimātrānmayaḍvā syāt vikārāvayavayoḥ/ aśmamayam, āśmanam/ abhakṣyetyādi kim? maudgaḥ sūpaḥ/ kārpāsamācchādanam // nityaṃ vṛddhaśarādibhyaḥ // VLk_1116 = P_4,3.144 // āmramayam / śaramayam // gośca purīṣe // VLk_1117 = P_4,3.145 // goḥ purīṣaṃ gomayam // gopayasoryat // VLk_1118 = P_4,3.160 // gavyam / payasyam // iti vikārārthāḥ / (prāgdīvyatīyāḥ) // 6 // atha ṭhagadhikāraḥ prāgvahateṣṭhak // VLk_1119 = P_4,4.1 // tadvahatītyataḥ prāk ṭhagadhikriyate // tena dīvyati khanati jayati jitam // VLk_1120 = P_4,4.2 // akṣairdīvyati khanati jayati jito vā ākṣikaḥ // saṃskṛtam // VLk_1121 = P_4,4.3 // dadhnā saṃskṛtam dādhikam / mārīcikam // tarati // VLk_1122 = P_4,4.5 // tenetyeva / uḍupena tarati auḍupikaḥ // carati // VLk_1123 = P_4,4.8 // tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt / hastinā carati hāstikaḥ / dadhnā carati dādhikaḥ // saṃsṛṣṭe // VLk_1124 = P_4,4.22 // dadhnā saṃsṛṣṭaṃ dādhikam // uñchati // VLk_1125 = P_4,4.32 // badarāṇyuñchati bādarikaḥ // rakṣati // VLk_1126 = P_4,4.33 // samājaṃ rakṣati sāmājikaḥ // śabdadarduraṃ karoti // VLk_1127 = P_4,4.34 // śabdaṃ karoti śābdikaḥ / darduraṃ karoti dārdurikaḥ // dharmaṃ carati // VLk_1128 = P_4,4.41 // dhārmikaḥ ( adharmācceti vaktavyam ) / ādharmikaḥ // śilpam // VLk_1129 = P_4,4.55 // mṛdaṅgavādanaṃ śilpamasya mārdaṅgikaḥ // praharaṇam // VLk_1130 = P_4,4.57 // tadasyetyeva / asiḥ praharaṇamasya āsikaḥ / dhānuṣkaḥ // śīlam // VLk_1131 = P_4,4.61 // apūpabhakṣaṇaṃ śīlamasya āpūpikaḥ // nikaṭe vasati // VLk_1132 = P_4,4.73 // naikaṭiko bhikṣukaḥ // iti ṭhagadhikāraḥ / (prāgvahatīyāḥ) // 7 // atha yadadhikāraḥ prāgghitādyat // VLk_1133 = P_4,4.75 // tasmai hitamityataḥ prāg yadadhikriyate // tadvahati rathayugaprāsaṅgam // VLk_1134 = P_4,4.76 // rathaṃ vahati rathyaḥ / yugyaḥ / prāsaṅgyaḥ // dhuro yaḍḍhakau // VLk_1135 = P_4,4.77 // hali ceti dīrghe prāpte - . na bhakurchurām // VLk_1136 = P_8,2.79 // bhasya kurchuroścopadhāyā iko dīrgho na syāt / dhuryaḥ / dhaureyaḥ // nauvayodharmaviṣamūlamūlasītātulābhyastāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu // VLk_1137 = P_4,4.91 // nāvā tāryaṃ nāvyaṃ jalam / vayasā tulyo vayasyaḥ / dharmeṇa prāpyaṃ dharmyam / viṣeṇa vadhyo viṣyaḥ / mūlena ānāmyaṃ mūlyam / mūlena samo mūlyaḥ / sītayā samitaṃ sītyaṃ kṣetram / tulayā saṃmitam tulyam // tatra sādhuḥ // VLk_1137 = P_4,4.98 // agre sādhuḥ - agryaḥ / sāmasu sādhuḥ sāmanyaḥ / ye cābhāvakarmaṇoriti prakṛti bhāvaḥ / karmaṇyaḥ / śaraṇyaḥ // sabhāyā yaḥ // VLk_1139 = P_4,4.105 // sabhyaḥ // iti yato 'vadhiḥ / (prāgghitīyāḥ) // 8 // atha chayatoradhikāraḥ prāk krītācchaḥ // VLk_1140 = P_5,1.1 // tena krītamityataḥ prāk cho 'dhikriyate // ugavādibhyo yat // VLk_1141 = P_5,1.2 // prāk krītādityeva / uvarṇāntādgavādibhyaśca yat syāt / chasyāpavādaḥ / śaṅkave hitaṃ śaṅkavyaṃ dāru / gavyam / ( nābhi nabhaṃ ca ) / nabhyo 'kṣaḥ / nabhyamañjanam // tasmai hitam // VLk_1142 = P_5,1.5 // vatsebhyo hito vatsīyo godhuk // śarīrāvayavādyat // VLk_1143 = P_5,1.6 // dantyam / kaṇṭhyam / nasyam // ātmanviśvajanabhogottarapadātkhaḥ // VLk_1144 = P_5,1.9 // ātmādhvānau khe // VLk_1145 = P_6,4.169 // etau khe prakṛtyā staḥ / ātmane hitam ātmanīnam / viśvajanīnam / mātṛbhogīṇaḥ // iti chayatoravadhiḥ / (prākkrītīyāḥ) // 9 // atha ṭhañadhikāraḥ prāgvateṣṭhañ // VLk_1146 = P_5,1.18 // tena tulyamiti vatiṃ vakṣyati, tataḥ prāk ṭhañadhikriyate // tena krītam // VLk_1147 = P_5,1.37 // saptatyā krītaṃ sāptatikam / prāsthikam // sarvabhūmipṛthivībhyāmaṇañau // VLk_1148 = P_5,1.41 // tasyeśvaraḥ // VLk_1149 = P_5,1.42 // sarvabhūmipṛthivībhyāmaṇañau staḥ / anuśatikādīnāṃ ca / sarvabhūmerīśvaraḥ sārvabhaumaḥ / pārthivaḥ // paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam // VLk_1150 = P_5,1.59 // ete rūḍhiśabdā nipātyante // tadarhati // VLk_1151 = P_5,1.63 // labdhuṃ yogyo bhavatītyarthe dvitīyāntāṭṭhañādayaḥ syuḥ / śvetacchatramarhati śvaitacchatrikaḥ // daṇḍādibhyo yat // VLk_1152 = P_5,1.66 // ebhyo yat syāt / daṇḍamarhati daṇḍyaḥ / arghyaḥ / vadhyaḥ // tena nirvṛttam // VLk_1153 = P_5,1.79 // ahnā nirvṛttam āhnikam // iti ṭhaño 'vadhiḥ / (prāgvatīyāḥ) // 10 // atha tvataloradhikāraḥ tena tulyaṃ kriyā cedvatiḥ // VLk_1154 = P_5,1.115 // brāhmaṇena tulyaṃ brāhmaṇavat adhīte / kriyā cediti kim ? guṇatulye mā bhūt / putreṇa tulyaḥ sthūlaḥ // tatra tasyeva // VLk_1155 = P_5,1.116 // mathurāyāmiva mathurāvat srugdhne prakāraḥ / caitrasyeva caitravanmaitrasya gāvaḥ // tasya bhāvastvatalau // VLk_1156 = P_5,1.119 // prakṛtijanyabodhe prakāro bhāvaḥ / gorbhāvo gotvam / gotā / tvāntaṃ klībam // ā ca tvāt // VLk_1157 = P_5,1.120 // brahmaṇastva ityataḥ prāk tvatalāvadhikriyete / apavādaiḥ saha samāveśārthamidam / cakāro nañsnañbhyāmapi samāveśārthaḥ / striyā bhāvaḥ - straiṇam / strītvam / strītā / pausnam / puṃstvam / puṃstā // pṛthvādibhya imanijvā // VLk_1158 = P_5,1.122 // vāvacanamaṇādisamāveśārtham // ra ṛto halāderlaghoḥ // VLk_1159 = P_6,4.161 // halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ / pṛthumṛdubhṛśakṛśadṛḍhaparivṛḍhā nāmeva ratvam // ṭeḥ // VLk_1160 = P_6,4.155 // bhasya ṭerlopa iṣṭhemeyassu / pṛthorbhāvaḥ prathimā - . igantācca laghupūrvāt // VLk_1161 = P_5,1.131 // igantāllaghupūrvāt prātipadikādbhāve 'ṇ pratyayaḥ / pārthavam / mradimā, mārdavam // varṇadṛḍhādibhyaḥ ṣyañca // VLk_1162 = P_5,1.123 // cādimanic / śauklyam / śuklimā / dārḍhyam / draḍhimā // guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca // VLk_1163 = P_5,1.124 // cādbhāve / jaḍasya bhāvaḥ karma vā jāḍyam / mūḍhasya bhāvaḥ karma vā mauḍhyam / brāhmaṇyam / ākṛtigaṇo 'yam // sakhyuryaḥ // VLk_1164 = P_5,1.126 // sakhyurbhāvaḥ karma vā sakhyam // kapijñātyorḍhak // VLk_1165 = P_5,1.127 // kāpeyam / jñāteyam / patyantapurohitādibhyo yak // VLk_1166 = P_5,1.128 // saināpatyam / paurohityam // iti tvataloradhikāraḥ // 11 // atha bhavanādyarthakāḥ dhānyānāṃ bhavane kṣetre khañ // VLk_1167 = P_5,2.1 // bhavatyasminniti bhavanam / mudgānāṃ bhavanaṃ kṣetraṃ maudgīnam // vrīhiśālyorḍhak // VLk_1168 = P_5,2.2 // vraiheyam / śāleyam // haiyaṅgavīnaṃ saṃjñāyām // VLk_1169 = P_5,2.23 // hyogodohaśabdasya hiyaṅgurādeśaḥ vikārārthe khañca nipātyate / duhyata iti dohaḥ kṣīram / hyogodohasya vikāraḥ - haiyaṅgavīnaṃ navanītam // tadasya saṃjātaṃ tārakādibhya itac // VLk_1170 = P_5,2.36 // tārakāḥ saṃjātā asya tārakitaṃ nabhaḥ / paṇḍitaḥ / ākṛtigaṇo 'yam // pramāṇe dvayasajdaghnañmātracaḥ // VLk_1171 = P_5,2.37 // tadasyetyanuvartate / ūrū pramāṇamasya - ūrudvayasam / ūrudaghnam / ūrumātram // yattadetebhyaḥ parimāṇe vatup // VLk_1172 = P_5,2.39 // yatparimāṇamasya yāvān / tāvān / etāvān // kimidaṃbhyāṃ vo ghaḥ // VLk_1173 = P_5,2.40 // ābhyāṃ vatup syād vakārasya ghaśca // idaṃkimorīśkī // VLk_1174 = P_6,3.90 // dṛgdṛśavatuṣu idama īś kimaḥ kiḥ / kiyān / iyān // saṃkhyāyā avayave tayap // VLk_1175 = P_5,2.39 // pañca avayavā asya pañcatayam // dvitribhyāṃ tayasyāyajvā // VLk_1176 = P_5,2.43 // dvayam / dvitayam / trayam / tritayam // ubhādudātto nityam // VLk_1177 = P_5,2.44 // ubhaśabdāttayapo 'yac syāt sa cādyudāttaḥ / ubhayam // tasya pūraṇe ḍaṭ // VLk_1178 = P_5,2.48 // ekādaśānāṃ pūraṇaḥ ekādaśaḥ // nāntādasaṃkhyādermaṭ // VLk_1179 = P_5,2.49 // ḍaṭo maḍāgamaḥ / pañcānāṃ pūraṇaḥ pañcamaḥ / nāntātkim ? . ti viṃśaterḍiti // VLk_1180 = P_6,4.142 // viṃśaterbhasya tiśabdasya lopo ḍiti pare / viṃśaḥ / asaṃkhyādeḥ kim ? ekādaśaḥ // ṣaṭkatikatipayacaturāṃ thuk // VLk_1181 = P_5,2.51 // eṣāṃ thugāgamaḥ syāḍḍaṭi/ ṣaṇṇāṃ ṣaṣṭhaḥ/ katithaḥ/ katipayaśabdasyāsaṃkhyātve 'pyata eva jñāpakāḍḍaṭ/ katipayathaḥ/ caturthaḥ // dvestīyaḥ // VLk_1182 = P_5,2.54 // ḍaṭo 'pavādaḥ / dvayoḥ pūraṇo dvitīyaḥ // treḥ saṃprasāraṇaṃ ca // VLk_1183 = P_5,2.55 // tṛtīyaḥ // śrotriyaṃśchando 'dhīte // VLk_1184 = P_5,2.84 // śrotriyaḥ / vetyanuvṛtteśchāndasaḥ // pūrvādiniḥ // VLk_1185 = P_5,2.86 // pūrvaṃ kṛtamanena pūrvī // sapūrvācca // VLk_1186 = P_5,2.87 // kṛtapūrvā // iṣṭādibhyaśca // VLk_1187 = P_5,2.88 // iṣṭamanena iṣṭī / adhītī // iti bhavanādyarthakāḥ // 12 // atha matvarthīyāḥ tadasyāstyasminniti matup // VLk_1188 = P_5,2.94 // gāvo 'syāsminvā santi gomān // tasau matvarthe // VLk_1189 = P_1,4.19 // tāntasāntau bhasaṃjñau sto matvarthe pratyaye pare / garutmān / vasoḥ saṃprasāraṇaṃ / viduṣmān / ( guṇavacanebhyo matupo lugiṣṭa ḥ) / śuklo guṇo 'syāstīti śuklaḥ paṭaḥ / kṛṣṇaḥ // prāṇisthādāto lajanyatarasyām // VLk_1190 = P_5,2.96 // cūḍālaḥ / cūḍāvān / prāṇisthātkim ? śikhāvāndīpaḥ / prāṇyaṅgādeva / medhāvān // lomādipāmādipicchādibhyaḥ śanelacaḥ // VLk_1191 = P_5,2.100 // lomādibhyaḥ śaḥ / lomaśaḥ / lomavān / romaśaḥ / romavān / pāmādibhyo naḥ / pāmanaḥ / (ga. sū.) aṅgātkalyāṇe / aṅganā / (ga. sū.) lakṣmyā acca / lakṣmaṇaḥ / picchādibhya ilac / picchilaḥ / picchavān // danta unnata urac // VLk_1192 = P_5,2.106 // unnatā dantāḥ santyasya danturaḥ // keśādvo 'nyatarasyām // VLk_1193 = P_5,2.109 // keśavaḥ / keśī / keśikaḥ / keśavān / ( anyebhyo 'pi dṛśyate ) / maṇivaḥ / ( arṇaso lopaśca ) / arṇavaḥ // ata iniṭhanau // VLk_1194 = P_5,2.115 // daṇḍī / daṇḍikaḥ // vrīhyādibhyaśca // VLk_1195 = P_5,2.116 // vrīhī / vrīhikaḥ // asmāyāmedhāsrajo viniḥ // VLk_1196 = P_5,2.121 // yaśasvī / yaśasvān / māyāvī / medhāvī / sragvī // vaco gminiḥ // VLk_1197 = P_5,2.124 // vāggmī // arśaādibhyo 'c // VLk_1198 = P_5,2.127 // arśo 'sya vidyate arśasaḥ / ākṛtigaṇo 'yam // ahaṃśubhamoryus // VLk_1199 = P_5,2.140 // ahaṃyuḥ ahaṅkāravān / śubhaṃyustu śubhānvitaḥ // iti matvarthīyāḥ // 13 // atha prāgdiśīyāḥ prāgdiśo vibhaktiḥ // VLk_1200 = P_5,3.1 // dikchabdebhya ityataḥ prāgvakṣyamāṇāḥ pratyayā vibhaktisaṃjñāḥ syuḥ // kiṃsarvanāmabahubhyo 'dvyādibhyaḥ // VLk_1201 = P_5,3.2 // kimaḥ sarvanāmno bahuśabdācceti prāgdiśo 'dhikriyate // pañcamyāstasil // VLk_1202 = P_5,3.7 // pañcamyantebhyaḥ kimādibhyastasil vā syāt // ku tihoḥ // VLk_1203 = P_7,2.104 // kimaḥ kuḥ syāttādau hādau ca vibhaktau parataḥ / kutaḥ, kasmāt // idama iś // VLk_1204 = P_5,3.2 // prāgdiśīye pare / itaḥ // an // VLk_1205 = P_6,4.167 // etadaḥ prāgdiśīye / anekāltvātsarvādeśaḥ / ataḥ / amutaḥ / yataḥ / tataḥ / bahutaḥ / dvyādestu dvābhyām // paryabhibhyāṃ ca // VLk_1206 = P_5,3.9 // ābhyāṃ tasil syāt / paritaḥ / sarvata ityarthaḥ / abhitaḥ / ubhayata ityarthaḥ // saptamyāstral // VLk_1207 = P_5,3.10 // kutra / yatra / tatra / bahutra // idamo haḥ // VLk_1208 = P_5,3.11 // tralo 'pavādaḥ / iha // kimo 't // VLk_1209 = P_5,3.12 // vāgrahaṇamapakṛṣyate / saptamyantātkimo 'dvā syāt pakṣe tral // kvāti // VLk_1210 = P_7,2.105 // kimaḥ kvādeśaḥ syādati / kva / kutra // itarābhyo 'pi dṛśyante // VLk_1211 = P_5,3.14 // pañcamīsaptamītaravibhaktyantādapi tasilādayo dṛśyante / dṛśigrahaṇādbhavadādiyoga eva / sa bhavān / tato bhavān / tatra bhavān / tambhavantam / tato bhavantam / tatra bhavantam / evaṃ dīrghāyuḥ, devānāmpriyaḥ, āyuṣmān // sarvaikānyakiṃyattadaḥ kāle dā // VLk_1212 = P_5,3.15 // saptamyantebhyaḥ kālārthebhyaḥ svārthe dā syāt // sarvasya so 'nyatarasyāṃ di // VLk_1213 = P_5,3.6 // dādau prāgdiśīye sarvasya so vā syāt / sarvasmin kāle sadā sarvadā / anyadā / kadā / yadā / tadā / kāle kim ? sarvatra deśe // idamo rhil // VLk_1214 = P_5,3.16 // saptamyantāt kāla ityeva // etetau rathoḥ // VLk_1215 = P_5,3.4 // idamśabdasya eta it ityādeśau stau rephādau thakārādau ca prāgdiśīye pare/ asmin kāle etarhi/ kāle kim? iha deśe // anadyatane rhilanyatarasyām // VLk_1216 = P_5,3.21 // karhi, kadā / yarhi, yadā / tarhi, tadā // etadaḥ // VLk_1217 = P_5,3.5 // eta it etau stau rephādau thādau ca prāgdiśīye / etasmin kāle etarhi // prakāravacane thāl // VLk_1218 = P_5,3.23 // prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe / tena prakāreṇa tathā / yathā // idamasthamuḥ // VLk_1219 = P_5,3.24 // thālo 'pavādaḥ / ( etado 'pi vācya ḥ) / anena etena vā prakāreṇa ittham // kimaśca // VLk_1220 = P_5,3.25 // kena prakāreṇa katham // iti prāgdiśīyāḥ // 14 // atha prāgivīyāḥ atiśāyane tamabiṣṭhanau // VLk_1221 = P_5,3.55 // atiśayaviśiṣṭārthavṛtteḥ svārtha etau staḥ / ayameṣāmatiśayenāḍhyaḥ āḍhyatamaḥ / laghutamaḥ, laghiṣṭhaḥ // tiṅaśca // VLk_1222 = P_5,3.56 // tiṅantādatiśaye dyotye tamap syāt // taraptamapau ghaḥ // VLk_1223 = P_1,1.22 // etau ghasaṃjñau staḥ // kimettiṅavyayaghādāmvadravyaprakarṣe // VLk_1224 = P_5,4.11 // kima edantāttiṅo'vyayācca yo ghastadantādāmuḥ syānna tu dravyaprakarṣe / kintamām / prāhṇetamām / pacatimām / uccaistamām / dravyaprakarṣe tu uccaistamastaruḥ // dvivacanavibhajyopapade tarabīyasunau // VLk_1225 = P_5,3.57 // dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ / pūrvayorapavādaḥ / ayamanayoratiśayena laghuḥ laghutaro laghīyān / udīcyāḥ prācyebhyaḥ paṭutarāḥ paṭīyāṃsaḥ // praśasyasya śraḥ // VLk_1226 = P_5,3.60 // asya śrādeśaḥ syādajādyoḥ parataḥ // prakṛtyaikāc // VLk_1227 = P_6,4.163 // iṣṭhādiṣvekāc prakṛtyā syāt / śreṣṭhaḥ, śreyān // jya ca // VLk_1228 = P_5,3.61 // praśasyasya jyādeśaḥ syādiṣṭheyasoḥ / jyeṣṭhaḥ // jyādādīyasaḥ // VLk_1229 = P_6,4.160 // ādeḥ parasya / jyāyān // bahorlopo bhū ca bahoḥ // VLk_1230 = P_6,4.158 // bahoḥ parayorimeyasorlopaḥ syādbahośca bhūrādeśaḥ / bhūmā / bhūyān // iṣṭhasya yiṭ ca // VLk_1231 = P_6,4.159 // bahoḥ parasya iṣṭhasya lopaḥ syād yiḍāgamaśca / bhūyiṣṭhaḥ // vinmatorluk // VLk_1232 = P_5,3.65 // vino matupaśca luk syādiṣṭheyasoḥ / atiśayena sragvī srajiṣṭhaḥ / srajīyān / atiśayena tvagvān tvaciṣṭhaḥ / tvacīyān // īṣadasamāptau kalpabdeśyadeśīyaraḥ // VLk_1233 = P_5,3.67 // īṣadūno vidvān vidvatkalpaḥ / vidvaddeśyaḥ / vidvaddeśīyaḥ / pacatikalpam // vibhāṣā supo bahuc purastāttu // VLk_1234 = P_5,3.68 // īṣadasamāptiviśiṣṭer'the subantādbahujvā syātsa ca prāgeva na tu parataḥ / īṣadūnaḥ paṭurbahupaṭuḥ / paṭukalpaḥ / supaḥ kim ? jayati kalpam // pragivātkaḥ // VLk_1235 = P_5,3.70 // ive pratikṛtāvityataḥ prākkādhikāraḥ // avyayasarvanāmnāmakac prāk ṭeḥ // VLk_1236 = P_5,3.71 // kāpavādaḥ / tiṅaścetyanuvartate // ajñāte // VLk_1237 = P_5,3.73 // kasyāyamaśvo 'śvakaḥ/ uccakaiḥ/ nīcakaiḥ/ sarvake / ( okārasakārabhakārādau supi sarvanāmnaṣṭeḥ prāgakac, anyatra subantasya )/ yuṣmakābhiḥ / yuvakayoḥ / tvayakā // kutsite // VLk_1238 = P_5,3.74 // kutsito 'śvo 'śvakaḥ // kiṃyattado nirdhāraṇe dvayorekasya ḍatarac // VLk_1239 = P_5,3.92 // anayoḥ kataro vaiṣṇavaḥ / yataraḥ / tataraḥ // vā bahūnāṃ jātiparipraśne ḍatamac // VLk_1240 = P_5,3.93 // jātiparipraśna iti pratyākhyātamākare / bahūnāṃ madhye ekasya nirdhāraṇe ḍatamajvā syāt / katamo bhavatāṃ kaṭhaḥ / yatamaḥ / tatamaḥ / vāgrahaṇamakajartham / yakaḥ / sakaḥ // iti prāgivīyāḥ // 15 // atha svārthikāḥ ive pratikṛtau // VLk_1241 = P_5,3.96 // kan syāt / aśva iva pratikṛtiraśvakaḥ / ( sarvaprātipadikebhyaḥ svārthe kan ) / aśvakaḥ // tatprakṛtavacane mayaṭ // VLk_1242 = P_5,4.21 // prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam / bhāve adhikaraṇe vā lyuṭ / ādye prakṛtamannamannamayam / apūpamayam / dvitīye tu annamayo yajñaḥ / apūpamayaṃ parva // prajñādibhyaśca // VLk_1243 = P_5,4.38 // aṇ syāt / prajña eva prājñaḥ / prājñī strī / daivataḥ / bāndhavaḥ // bahvalpārthācchaskārakādanyatarasyām // VLk_1244 = P_5,4.42 // bahūni dadāti bahuśaḥ / alpaśaḥ / ( ādyādibhyastaserupasaṃkhyānam ) / ādau āditaḥ / madhyataḥ / antataḥ / pṛṣṭhataḥ / pārśvataḥ / ākṛtigaṇo 'yam / svareṇa, svarataḥ / varṇataḥ // kṛbhvastiyoge saṃpadyakartari cviḥ // VLk_1245 = P_5,4.50 // (abhūtatadbhāva iti vaktavyam )/ vikārātmatāṃ prāpnuvatyāṃ prakṛtau vartamānādvikāraśabdāt svārthe cvirvā syātkarotyādibhiryoge// asya cvau // VLk_1246 = P_7,3.32 // avarṇasya ītsyāt cvau / verlope cvyantatvādavyayatvam / akṛṣṇaḥ kṛṣṇaḥ saṃpadyate taṃ karoti kṛṣṇīkaroti / brahmībhavati / gaṅgīsyāt / (avyayasya cvāvītvaṃ neti vācyam ) / doṣābhūtamahaḥ / divābhūtā rātriḥ // vibhāṣā sāti kārtsnye // VLk_1247 = P_5,4,52 // cviviṣaye sātirvā syātsākalye // sātpadādyoḥ // VLk_1248 = P_8,3.111 // sasya ṣatvaṃ na syāt / kṛtsnaṃ śastramagniḥ saṃpadyate 'gnisādbhavati / dadhi siñcati // cvau ca // VLk_1249 = P_7,4.26 // cvau pare pūrvasya dīrghaḥ syāt / agnībhavati // avyaktānukaraṇāddvyajavarārdhādanitau ḍāc // VLk_1250 = P_5,4.57 // dvyajevāvaraṃ nyūnaṃ na tu tato nyūnamanekājiti yāvat / tādṛśamardhaṃ yasya tasmāḍḍāc syāt kṛbhvastibhiryoge / (ḍāci vivakṣite dve bahulam ) / iti ḍāci vivakṣite dvitvam / ( nityamāmreḍite ḍācīti vaktavyam ) / ḍācparaṃ yadāmreḍitaṃ tasminpare pūrvaparayorvarṇayoḥ pararūpaṃ syāt / iti takārapakārayoḥ pakāraḥ / paṭapaṭākaroti / avyaktānukaraṇātkim ? īṣatkaroti / dvyajavarārdhātkim ? śratkaroti / avareti kim ? kharaṭakharaṭākaroti / anitau kim ? paṭiti karoti // iti svārthikāḥ // 16 // // iti taddhitāḥ // atha strīpratyayāḥ striyām // VLk_1251 = P_4,1.3 // adhikāro 'yam / samarthānāmiti yāvat // ajādyataṣṭāp // VLk_1252 = P_4,1.4 // ajādīnāmakārāntasya ca vācyaṃ yat strītvaṃ tatra dyotye ṭāp syāt / ajā / eḍakā / aśvā / caṭakā / mūṣikā / bālā / vatsā / hoḍā / mandā / vilātā / ityādi // medhā / gaṅgā / sarvā // ugitaśya // VLk_1253 = P_4,1.6 // ugidantātprātipadikātstriyāṃ ṅīpsyāt / bhavatī / bhavantī / pacantī / dīvyantī // ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ // VLk_1254 = P_4,1.15 // anupasardanaṃ yaṭṭidādi tadantaṃ yadadantaṃ prātipadikaṃ tataḥ striyāṃ ṅīpsyāt / kurucarī / nadaṭ nadī / devaṭ devī / sauparṇeyī / aindrī / autsī / ūrudvayasī / ūrudaghnī / ūrumātrī / pañcatayī / ākṣikī / lāvaṇikī / yādṛśī / itvarī / ( nañsnañīkakkhyuṃstaruṇatalunānāmupasaṃkhyānam ) / straiṇī / paiṃsnī / śāktīkī / yāṣṭīkī / āḍhyaṅkaraṇī / taruṇī / talunī // yañaśca // VLk_1255 = P_4,1.16 // yañantāt striyāṃ ṅīpsyāt / akāralope kṛte - . halastaddhitasya // VLk_1256 = P_6,1.150 // halaḥ parasya taddhitayakārasyopadhābhūtasya sopa īti pare / gārgī // prācāṃ ṣpha taddhitaḥ // VLk_1257 = P_4,1.17 // yañantāt ṣpho vā syātsa ca taddhitaḥ // ṣidgaurādibhyaśca // VLk_1258 = P_4,1.41 // ṣidbhyo gaurādibhyaśca striyāṃ ṅīṣ syāt / gārgyāyaṇī / nartakī / gaurī / anuḍuhī / anaḍvāhī / ākṛtigaṇo 'yam // vayasi prathame // VLk_1259 = P_4,1.20 // prathamavayovācino 'dantāt striyāṃ ṅīpsyāt / kumārī // dvigoḥ // VLk_1260 = P_4,1.41 // adantād dvigorṅīpsyāt / trilokī / ajāditvāttriphalā / tryanīkā senā // varṇādanudāttāttopadhātto naḥ // VLk_1261 = P_4,1.39 // varṇavācī yo 'nudāttāntastopadhastadantādanupasarjanātprātipadikādvā ṅīp takārasya nakārādeśaśca / enī, etā / rohiṇī, rohitā // voto guṇavacanāt // VLk_1262 = P_4,1.44 // udantād guṇavācino vā ṅīṣ syāt / mṛdvī, mṛduḥ // bahvādibhyaśca // VLk_1263 = P_4,1.45 // ebhyo vā ṅīṣ syāt / bahvī, bahuḥ / ( kṛdikārādaktina ḥ)/ rātrī, rātriḥ / ( sarvato 'ktinnarthādityeke )/ śakaṭī / śakaṭiḥ // puṃyogādākhyāyām // VLk_1264 = P_4,1.48 // yā pumākhyā puṃyogāt striyāṃ vartate tato ṅīṣ / gopasya strī gopī / ( pālakāntānna ) - . pratyayasthātkātpūrvasyāta idāpyasupaḥ // VLk_1265 = P_7,3.44 // pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet / gopālikā / aśvapālikā / sarvikā / kārikā / ataḥ kim ? naukā / pratyayasthātkim ? śaknotīti śakā / asupaḥ kim ? bahuparivrājakā nagarī / ( sūryāddevatāyāṃ cābvācya ḥ) / sūryasya strī devatā sūryā / devatāyāṃ kim ? ( sūryāgastyayośche ca ṅyāṃ ca ) / yalopaḥ / sūrī - kuntī; mānuṣīyam // indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulacāryāṇāmānuk VLk_1266 = P_4,1.49 // eṣāmānugāgamaḥ syāt ṅīṣ ca / indrasya strī - indrāṇī / varuṇānī / bhavānī / śarvāṇī / rudrāṇī / mṛḍānī / ( himāraṇyayormahattve ) / mahaddhimaṃ himānī / mahadaraṇyamaraṇyānī / ( yavāddoṣe ) / duṣṭo yavo yavānī / ( yavanāllipyām ) / yavanānāṃ lipiryavanānī / ( mātulopādhyāyayorānugvā ) / mātulānī, mātulī / upādhyāyānī, upādhyāyī / ( ācāryādaṇatvaṃ ca ) / ācāryasya strī ācāryānī / (aryakṣatriyābhyāṃ vā svārthe ), aryāṇī, aryā / kṣatriyāṇī, kṣatriyā // krītātkaraṇapūrvāt // VLk_1267 = P_4,1.50 // krītāntādadantāt karaṇādeḥ striyāṃ ṅīṣsyāt / vastrakrītī / kvacinna / dhanakrītā // svāṅgāccopasarjanādasaṃyogopadhāt // VLk_1268 = P_4,1.54 // asaṃyogopadhamupasarjanaṃ yat svāṅgaṃ tadantādadantān ṅīṣvā syāt / keśānatikrāntā - atikeśī, atikeśā / candramukhī candramukhā / asaṃyogopadhātkim ? sugulphā / upasarjanātkim ? śikhā // na kroḍādibahvacaḥ // VLk_1269 = P_4,1.56 // kroḍāderbahvacaśca svāṅgānna ṅīṣ / kalyāṇakroḍā / ākṛtigaṇo 'yam / sujaghanā // nakhamukhātsaṃjñāyām // VLk_1270 = P_4,1.58 // na ṅīṣ // pūrvapadātsaṃjñāyāmagaḥ // VLk_1271 = P_8,4.3 // pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyavadhāne / śūrpaṇakhā / gauramukhā / saṃjñāyāṃ kim ? tāmramukhī kanyā // jāterastrīviṣayādayopadhāt // VLk_1272 = P_4,1.63 // jātivāci yanna ca striyāṃ niyatamayopadhaṃ tataḥ striyāṃ ṅīṣ syāt / taṭī / vṛṣalī / kaṭhī / bahvṛcī / jāteḥ kim ? muṇḍā / astrīviṣayātkim ? balākā / ayopadhātkim ? kṣatriyā / ( yopadhapratiṣedhe hayagavayamukayamanuṣyamatsyānāmapratiṣedha ḥ) / hayī / gavayī / mukayī / halastaddhitasyeti yalopaḥ / manuṣī / ( matsyasya ṅyām ) / yalopaḥ / matsī // ito manuṣyajāteḥ // VLk_1273 = P_4,1.65 // ṅīṣ / dākṣī // ūṅutaḥ // VLk_1274 = P_4,1.66 // udantādayopadhānmanuṣyajātivācinaḥ striyāmūṅ syāt / kurūḥ / ayopadhātkim ? adhvaryurbrāhmaṇī // paṅgośca // VLk_1275 = P_4,1.68 // paṅgūḥ / ( śvaśurasyokārākāralopaśca ) / śvaśrūḥ // ūrūttarapadādaupamye // VLk_1276 = P_4,1.69 // upamānavācī pūrvapadamūrūttarapadaṃ yatprātipadikaṃ tasmādūṅ syāt / karabhorūḥ // saṃhitāśaphalakṣaṇavāmādeśca // VLk_1277 = P_4,1.70 // anaupamyārthaṃ sūtram / saṃhitorūḥ / śaphorūḥ / lakṣaṇorūḥ / vāmorūḥ // śārṅgaravādyaño ṅīn // VLk_1278 = P_4,1.73 // śārṅgaravāderaño yo 'kārastadantācca jātivācino ṅīn syāt/ śārṅgaravī/ baidī / brāhmaṇī / ( nṛnarayorvṛddhiśca )/ nārī // yūnastiḥ // VLk_1279 = P_4,1.77 // yuvañchabdāt striyāṃ tiḥ pratyayaḥ syāt / yuvatiḥ //