Vinayasūtram VinSū 3 [1 pravrajyāvastu] [(i) śrāmaṇeratvopanayam] // ṃamaḥ sarvajñāya // [saṃgrahārthaṃ bodhisattva]ścakārāsau guṇaprabhaḥ / sūtrāṇi vinayasyeyaṃ vṛttisteṣāṃ nigadyate // tatredamādisūtram (1) atha niryāṇavṛttam // athetiśabdo 'dhikārārtham / āsūtrasaṃdarbhaparisamāpterniryāṇavṛttamadhikṛtaṃ veditavyam / prāptiratrayānaṃ, na gamanam / niryāṇaṃ yāti niryāṇaṃ niryāti aneneti / tadyathā - grāmaṃ prāptaṃ i[tivat / niḥ-śabdo 'punarāvartanakhyāpanārtham / apunarāvartakaṃ yānaṃ niryāṇa]miti śeṣaḥ / nirūpadhiśeṣanirvāṇaprāpteruktiḥ / tadvā apunarāvarttakaṃ yānam? / atha kimiti / niryānti taditi niryāṇamiti / anena śabdena sopadhiśeṣanirvāṇaprāptiḥ atroktā iti na gamyate / niryāti anena iti vā mārgo 'bhihita iti [cet], 'yasmānna niḥśabdo upakramaṇārthamāgataḥ, [nāpi paryantārthaṃ / etadāśritya sopadhiśeṣanirvāṇo]ktiḥ // saṃsāravṛttasyopakramabhūtaṃ ato yānaṃ niryāṇaṃ, paryantagamanaṃ saṃsāravṛttasya vā iti, sa ca nāśritaḥ / kiṃ tarhi apunarāvṛttyartho niḥśabdo 'tra abhīṣṭaḥ / tena yadevāpunarāvarttakaṃ yānaṃ tasyaivānenoktiḥ, nānyasya / yataśca yāṃ samāpattikakṣā[māgamya vajropamāyā anantaraṃ sopadhiśeṣanirvāṇasaṃprāptiḥ] // tatkakṣāto yad vyutthānena kakṣāntare gamanaṃ na sā na punarāvṛttiḥ / arhatvāditaḥ parihāṇiḥ sā antardhānameva // mārgasya punaḥ prāptiratra yānam, na gamanamiti // [tasmāt] gamanārthāsaṃśrayādapi niryāṇatvāprasaṅgaḥ // niryāṇagāmivṛttaṃ niryāṇavṛttam // vṛttaṃ punaratredaṃ dharmakāṇāṃ [mudrā / yadvṛttaṃ tadaśeṣataḥ vinayena proktaṃ veditavyam / tato 'trapravra]jyā vibhaṅga-poṣadha-varṣa-pravāraṇā-kaṭhina-cīvara-carma-bhaiṣajya-karma-pratikriyā-kālākālasaṃpāta-bhūmyantarasthacaraṇa-parikarma-karmabheda-cakrabheda-adhikaraṇa-śayanāsanavastu-ityanenānukrameṇa kṛtsnasya vinayavidheḥ saṃniveśanam / yasmāt ayamatra abhisaṃdhiḥ - nyā[yyā etena vidhinā pravrajyopasaṃpadoḥ upalabdhiḥ / 'eteṣāṃ ca evaṃvidhānāṃ] ceha saṃgrahaḥ, evaṃvidhāścātra varjyāḥ / ityasya pūrvaṃ vaktuṃ yogaḥ iti ādau pravrajyāvastunaḥ saṃniveśanam / śāsane praviṣṭasya anupete 'tra vṛtte śikṣāniḥ kṣepaṇādinā iyaṃ śikṣā / ityato 'nantaraṃ vibhaṅgasya [saṃniveśanam] // poṣadhavastvādīnāmapi imānyatra kramakāraṇāni - paripoṣaṇaṃ yathā samāttāyā śi[kṣāyā kāle-kāle sūtramāśritya / tasmāt poṣadhāvastu abhihi]tam // yasmin kāle ekatrāvasthānena arthasaṃpattiḥ tadavasthānagatau vidhiḥ ityato varṣavastu // niyatavāsātmake varṣavāsānte dṛṣṭādibhiḥ tribhiḥ sthānaiḥ ( VinSū 4 ) saṃghaṃ pravārayāmīti śuddhau satyāṃ utsargadānasya yujyamānatā ityato 'nantaraṃ pravāraṇāvastu // vyūhabandhaḥ kaścidasya varṣāvasātmano [niyatavāsasya prati-kañcukabhūtaḥ vidyate / prasrabdhivihāritārthaṃ avalambanīyaḥ / asya anantaraṃ tasya kramaḥ iti kaṭhinavastu niveśitam // pṛthaktatra nāpattau cīvaravibhāgasya yogaḥ iti apagatattvena tayoḥ vyūhabandhayo cīvaradānasya kālaḥ iti cīvaravidheḥ āśrayaṇam / cīvaraprabhedabhūtaṃ jñānaṃ carmaṃ ityatonantaraṃ carmavastu [niveśitam] // na vinā rogapratīkāreṇa eka(ḥ) pṛthagvā vihartu śakyata i[ti sahapratyā] sannābhyāṃ pūrvāparakālābhyāṃ pratha(ma)meva cīvaradānakāle prāyaśo glānyā pātasya bhāvaḥ / tadgato 'smāt pratikriyāvidhiyuktarūpa iti bhaiṣajyavastu // utpannotpanneṣu evaṃ viharatāṃ karaṇīyesu anuṣṭhānavidhiḥ, ityatonantaraṃ karmavastu // udvṛttānāṃ praṇidhikarmārhādīnāṃ praṇidhikarmakaraṇādinā niyamanaṃ pratyāpādanaṃ ca avasāraṇādinā yuktamityataḥ pratikriyāvastu // āpannasaṃghāvaśeṣasya ca kālākālasaṃpāta-bhūmyantarasthacaraṇavastunoḥ niyamanapratyāpādanārthaṃ saṃniveśanam / kauśāmbaka-pāṇdulohitaka-pudgalaparivāsikavastūni pratikriyāvastvādi nāmabhiḥ uktāni / saṃjñāntaraniveśanaprayojanaṃ tatraiva krame vakṣyāmaḥ // niyamanādau anupatiṣṭhatāṃ paridamanaṃ yuktarūpamityataḥ parikarmavastu // [poṣadha]sthāpanavastunaḥ etatsaṃjñāntaraṃ vakṣyamāṇārthaṃ dvaidhagateṣu vṛttamityetatkarmacakrabhedavastunī // vyavahāragato vidhiḥ ato 'nantaraṃ yujyate / ityasmādadhikaraṇavastu // yatraitad sarvaṃ anyaśca kuśalapakṣo 'nuṣṭhīyate sthāne, tadgato 'smādvidhiḥ yukta iti śayanāsanavastu niveśitam // kṣudrakādīnāṃ caitad - prabhedabhūtatvāt anatireka ebhyaḥ iti na pṛthaksūtraṇam // yatra yasya yogaḥ tatastatraiva niveśitam / ācāryopādhyāhyānujñānāt [anantaraṃ] yaḥ pravrajyopanayavidhiḥ tadupadarśanārthamāha - (2) sarvasmin sannipatite saṃghe kṛtedaveṣaṃ nipatya pragṛhītāñjaliṃ utkuṭukasthaṃ vṛddhānte yācitavantaṃ trirjñapticaturthena karmaṇā saha pravrajyopasaṃpadau upanayeyuḥ iti purā-kalpaḥ // maṇḍalake saṃghaikadeśasannipātapratiṣedhārthaṃ sarvasmin iti vacanam // na maṇḍalakasthe 'pi saṃghai(ka)deśe, kiṃtarhi tadantasīmānivāsini sarvasmin // kṛto 'yaṃ veṣo 'nena iti kṛtedaṃveṣāḥ // ayamiti buddhaśāsanabhikṣuveṣāpadeśaḥ / apanītakeśaśmaśruṃ bhikṣuveṣaṃ ca prāvṛtricīvaraṃ ityarthaḥ / nipatya iti vṛddhānta iti yadvakṣyate, tasya cābhisaṃbandhaḥ / vṛddhānte nipatya pañcamaṇḍalakena vandanāṃ kṛtvā ityarthaḥ // pragṛhītāñjalimiti kṛtāñjalim // utkuṭukasthamiti utkuṭukikayā 'vasthitam / nāsanopaviṣṭam / kvāvasthitamityāha vṛddhānte // nanū niṣaṇṇasya utkuṭukikayā vṛddhānte pragṛhītāñjalitvaṃ ityetatsaṃghādhīne karmaṇi-paribhāṣāyāṃ sarvakarmādhikārikaṃ sūtritam / tata eva ihāpi karmatvāt asya tritayasya prāptau satyāṃ ( VinSū 5 ) kimiti punarvacanam - 'vartamānakalpādhikārikatvāt pragṛhītāñjali' mityādeḥ paribhāṣāto astyasyeha purākalpe siddhiritivacanam // yācitavantamiti kim / pravrajyopasaṃpadau / yācanaṃ punaḥ - "śṛṇotu, bhadantāḥ saṃgho, ahamevaṃnāmā ākāṅkṣāmisvākhyāte dharmavinaye pravrajyopasaṃpadaṃ bhikṣubhāvam" iti vistaraḥ // anena mantreṇa triryācitavantaṃ jñapticaturthena karmaṇā iti tisro vācanā jñapticaturthā yasmin karmaṇi tad jñapticaturthaṃ karma, tena // sahapravrajyopasaṃpadau iti pravrajyopasaṃpacca samānakālaṃ, na krameṇeti // upanayeyuriti saṃghabhūtā bhikṣavaḥ // tathā ca mantraḥ"śṛṇotu, bhadantāḥ saṃgho, ayamevaṃnāmā ākāṃkṣati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ yāvat prāvrājita upasaṃpādita evaṃnāmā saṃgheneti" // iti purākalpaḥ // iti-śabdaḥ prakāravācī // purākalpa iti vartamānakalpāt prāk evaṃ-prakāraḥ pravrajyopasaṃpadvidhirityarthaḥ // atha kimiti vartamānakalpa eva bhagavatā na prākprajñaptaḥ, kiṃ nā purākalpatyāgena asya vidheḥ punaḥ prajñapanam? [iti cet], viśuddhasattvā hi te tadānīṃ pratipattāraḥ / teṣāṃ na krameṇa viniyamyatvaṃ, na parāvaṣṭaṃbhena pariśikṣaṇaṃ vā / [na] glānyameṣāṃ, kṛtapuṇyatvāt asat na saṃpadyate - 'saṃpanne vā bhavantyeṣāṃ svayamevānukampakāḥ' / āntarāyikadharmāṇāṃ tadānīṃ anāpatteḥ / tathā 'pasartṝṇāṃ ityataḥ purākalpaprajñapanam / yadā tvanyavidhā apyete jātāḥ tadottarasya saṃprattaṃ naiva kaścidupayogaḥ / kimanenehopanibaddhena? yadyapyanena kalpenā[dhunā] 'vyavahāraḥ, tathāpi nāstyasyottarādanyatvaṃ, parikaramātrakaṃ tadasya yaduttaratra viśeṣaḥ / tatredaṃ mantratantram / etāvanmātrakamevāsīt, dvikamevaitadāsī(t) / vinayavaśādasya aparasyātravidheḥ vyavasthā-[na]-mityāsyārthasya khyāpanārthaṃ asyopanibandhaḥ / evaṃ saprayojanaḥ purākalpa upadarśitaḥ // vartamānakalpa idānī[mucyate] - (3) niśritasya kaṃcidbhikṣuṃ tatropādhyāyatayā pravrajyopasaṃpadau // kaṃcidbhikṣumiti / nāvaśyaṃ, yanniśritya pravrajyā tamevopasaṃpaditi pradarśanārthaṃ kaṃcit - iti vacanam / 'kathaṃ niśritya' āha upādhyāyatayā / 'kimartha niśritasya' ityāha tatra iti / pravrajyopasaṃpadapekṣaṃ / nimittasaptamī caiṣā / pravrajyopasaṃpannimittaṃ upādhyāyatvena kaṃcidbhikṣuṃ niśritasya pravrajyopasaṃpadau bhavataḥ, na yathā purākalpe kaṃcidaniśritasyaiveti // pravrajyā punaratra yattasyāṃ arhavṛttaṃ śrāmaṇerasaṃvaraḥ, tenānusaktā veditavyāḥ / pra[vra]jyā śrāmaṇerasaṃvaraśca ubhayamapyenaṃ niśritasya / viśeṣaḥ punaratra upādhyāyādeva pravrajyā, saṃvaraḥ punaranyata iti / niśritasya niśrayaparigrahe vidhimāha - (4) pṛṣṭvā āntarāyikaṃ pariśuddhāya pūrvo [pādhyāyatvenā vakā]śaṃ kuryāt / pravrajyāyā yadāntarāyakaraṃ mātṛvadhādi tadāntarāyikamatra abhipretam / ato 'sau niśrayaḥ pravrajyāpekṣamāntarāyikaṃ pṛṣtvā, na santi cet asya te dharmāḥ ( VinSū 6 ) tataḥ pariśuddhāyāsmai pūrvopādhyāyatvena śrāmaṇeropādhyāyatvena avakāśaṃ kuryāt - 'ahaṃ bhadantaṃ pravrājayāmi' iti / tathā ca granthaḥ - "yasya kasyacit pravrajyāpekṣa upasaṃkrāmati, sa tenāntarāyikān dharmān pṛṣṭa udgṛhītavya" iti / saṃvarāṇāṃ ānupūrvyaṃ darśayannāha - (5) nānupapannasya pūrvaṃ upāsakatva-śrāvaṇeratva-bhikṣutvānāmuttaram / eṣāmupāsakatvādīnāṃ pūrvaṃ-pūrvaṃ parvānupapannasya tādātmyopagatyā anupagatasya uttaraṃ uttaraṃ parva na kāryam / vyavasthākhyānametad // pṛṣṭvā āntarāyikān pravrajyāpekṣaṃ ādāvupāsakatvaṃ grāhayet, tataḥ śrāmaṇeratvaṃ, tato bhikṣutvaṃ bhavati ityasya bodhanārthaṃ / na tvetadarthaṃ pūrvasminnasamāttena bhavatyuttarasya rūḍhiriti // bhikṣusaṃvarasya pūrvaṃ saṃvarāntareṇāpi rūḍhau mukhyamastyeva [mūla]vacanam / śrāmaṇerasaṃvarastu upāsakasaṃvaraṃ vibhavati iti rūḍhiḥ / bhikṣusaṃvaraḥ pratiśaranaṃ na tvasti[iti] vacanam / śaraṇagamaṇapūrvakaṃ saṃvarādānamiti darśayannāha - (6) śara[ṇa]gatyabhyupaga[mavaca]nopakramaṃ upāsakatva-śrāmaṇeratvābhyupagamavacanaṃ kurvīta // gatirgamanam / śaraṇagamanasyābhyupagamaḥ śaraṇagatyabhyupagamaḥ - buddhaṃ śaraṇaṃ gacchāmītyādi / tadabhidhāyakaṃ vacanaṃ śaraṇagatyabhyupagamavacanam, tadvacanam / upakrama ārambhaḥ / upāsakatva-śrāmaṇeratvābhyupagamavacanaṃ kurvīta // ko 'sau? pratīpattā, ayamarthaḥ / evaṃ samādātrā vaktavyam - "sāmanvāhara bhadanta ahaṃ evaṃnāmā buddhaṃ śaraṇaṃ gacchāmi yāvat gaṇānāmagryam, upāsakaṃ māṃ bhadanto dhārayatu yāvajjīvam, samanvāhara bhadanta ahamevaṃnāmā buddhaṃ yāvat gaṇānāmagryaṃ / śrāmaṇeraṃ māṃ ācāryo dhārayatu //" evaṃ bhūtāveva saṃdarbhau triḥ āvartayitavyau // ye[na]tu ke[na]ciccharaṇagamanaṃ ādau trirāvartya tataḥ paścādupāsakaṃ māṃ bhadanto dhārayatu, śrāmaṇeraṃ māmācārya ityabhidhīyate, so 'sau vedayitavyaḥ // - yasmādanayoḥ saṃvarasamādānavacasoḥ, evaṃ sati, śaraṇagamanoktiḥ naiva aṅgabhāvaṃ pratipadyate / kiñca yena prāgeva śaraṇagamanamātraṃ [abhyupagamyate] tasya saṃvarādānakāle śaraṇagamanasyāvacanīyatāpattiḥ // avaśyaṃ caitad nirvāṇāśayaprarūpaṇārthaṃ asminkāle vaktavyam / evam hyetad saṃvarasamādānavacasoḥ aṅgaṃ bhūtaṃ bhavati, nānyathā / na ca nirvāṇāśaya-dārḍhyamantareṇa saṃvarasyotthānam // yasmāt nirvāṇānuguṇyaḥ saṃvaraḥ, upasaṃpadastarhi śaraṇagamanavacanamantareṇa kathaṃ rūḍhiḥ? naiṣa doṣaḥ / upasaṃpacchabdādeva tadarthasiddheḥ / sarvākaranīyaviratilakṣaṇatvāt, sarvātmanā hi nirvāṇopagatiḥ upasaṃpad / yataḥ upasaṃpadi sthitaḥ nirvāṇānuguṇyo vyavasthito bhavati // kurvīta ityātmanepadaṃ pratipattyā etat karanīyaṃ ityetatsaṃdarśanārtham / yadatraparo 'bhidhatte śikṣaṇaṃ taditi mantavyaṃ, na dānagrahaṇam, upoṣadhe 'pi pratipatturevaitatkaraṇīyaṃ iti mantavyam / yatte dānagrahaṇadharmaḥ tatra iti kecid varṇayanti śikṣaṇādeva / bhrāntirasau teṣāmiti jñeyam, tulyatvātsamādānasya // (7) anantaramasya śikṣotkīrttanaṃ ( VinSū 7 ) [abhyupagamarūpeṇa] iti // asya iti upāsakatva-śrāmaṇeratvābhyupagamavacanasyānantaraṃ upāsaka-śrāmaṇerakaśikṣāyāḥ tacchikṣāpadānāṃ yathāyogamutkīrtanam / pūrvatra pañcānāṃ, uttaratra daśānām, kena prakāreṇa ityāha - abhyupagamarūpeṇa / itaśca itaśca prativiramāmi iti, no tu idaṃ cedaṃ ca rakṣyaṃ yattvayā samāttam iti // (8) svayaṃ upāsakatāṃ upanīya, ārocakāya saṃghasya arpayet bhikṣave // svayamiti prakṛtatvāt upādhyāyaḥ, sa hi tatpravrājane kṛtāvakāśaḥ / sa svayamevopāsakatāmupanīya upāsakasaṃvaraṃ dattvā / yastaṃ pravrajyāpekṣaṃ saṃghasya ārocayate, tasmai samarpayeta bhikṣave - 'ārocayaina'miti / bhikṣusaṃbandhādasyeti - kartavyatājātasya / svārthamevaitadupādhyāyasyeti pradarśanārthamātmanepadam // [jñaptyādi]-karmātmakatvādasya anupasaṃpannenāpi saṃghe pravrajyāpekṣasya ārocanaṃ na virudhyata ityasya vikalpasya vyudāsārthaṃ bhikṣave iti vacanam / tathā ca granthaḥ - tataḥ paścāt bhikṣuradhyeṣitavyaḥ - yo 'syārocayate iti // ārocako 'pi (9) 'kaccitpariśuddha' iti samarpitāramupādhyāyaṃ pṛṣtvā, śuddhaṃ santaṃ pravrajyāpekṣaṃ ārocaye[t] - "śruṇotu bhadantāḥ, saṃgho samanvāhrīyatāṃ - ayamevaṃnāmā pravrajyāpekṣo gṛhītāvadātavasanaḥ" ityādinā mantreṇārocayediti yatparasmaipadaṃ tad paravyāpāreṇāsya pravṛtterasvārthatvāt / na hi atra yathā upādhyāye putra iva pravṛtteḥ svārthatvamevāsya // kathaṃ avasthite saṃghe ārocayedityāha - (10) sarvasannipāte vā [sanniṣaṇṇe ']nulayane vā // anuparigaṇikayā ityasyedaṃ vivaraṇaṃ anulayanamiti / parigaṇo hi layanaviśeṣaḥ // yeṣāṃ saṃnidhau ārocyate teṣāṃ yo vidhiḥ taddarśayannāha - (11) sa cetpariśuddha iti sarve brū yuḥ // sa cet yadīryarthaḥ / ārocanottarakālaṃ pravrajyāpekṣaḥ // (12) upādhyāyaṃ yāceta yāñcāmantreṇa / upādhyāyaścāsya(13) keśaśmaśrūnava[tārayetācūḍam] // upādhyāyatvena adhiṣṭhāpayan nāpitakārya-saṃdarśanārthaṃ avatārayeta iti ātmanepadam / na tu evaṃ mantavyaṃ upāḍhyāyenaivaitad svayaṃ kartavyamiti / na pāraṃparyeṇa kāritamakāritaṃ mantavyaṃ, arthārthatvātpravṛtteḥ / tasmāt saṃpanne 'rthe pravṛttilopaḥ / tatra apratīkṣyopādhyāyopayogaṃ keśaśmaśru-avatārane anyena saṃpādite na punarupādhyāye - nātra pravartitavyamiti mantavyam // ācūḍamiti cūḍāto 'nyat / daḍhikāpanaye 'pi na tathā vairūpyabuddhiryathā syāt / tasmānniścito 'yaṃ na vā iti praśnena vijñānārthamasya sthāpanam - (14) avatāryatāṃ cūḍeti pṛṣṭenānujñāte, tam // avatāryatāṃ cūḍā iti pṛṣṭena satā pravrājyena yadyanujñātaṃ bhavati, tato 'nujñāte tena cūḍāvataraṇe tāṃ cūḍāṃ avatāra[yedi]tyanuvartate / evama[va]tāri takeśaśmaśruḥ (15) snāyāt // kālānurūpeṇāmbhasā / snānottarakālaṃ ca (16) upādhyāyaḥ kāṣā[yā]ṇi vastrāṇi dadyāt // so 'pyupādhyāyasya (17) pādayoḥ nipatya pratigṛhṇīta // tataḥ svayaṃ tasya (18) upādhyāyaḥ ( VinSū 8 ) prāvṛṇuyāt / prāvṛṇvaṃśca ṣāṇḍha-paṇḍaka-avyañjana-ubhayavyañjanatvadoṣaparihārārthaṃ (19) vyañjanaṃ pratyavekṣeta asaṃcetitam // na ca vinagnaṃ kṛtvā, api tu asaṃcetitaṃ - yathā 'sau na [jā]nī te 'dṛṣṭaṃ me 'nena vyañjana'miti / abhyupagamādupādhyāyasyaitatkarma / anyenā 'pi bhikṣuṇā pratyayitena kṛtamāgamitam / kṛtamityeva upādhyāyeneti mantavyam // (20) pravrajyāmupanayet śaraṇagamanopakramam // 'ahaṃ evaṃnāmā buddhaṃ yāvad gaṇānāmagryaṃ, taṃ bhagavantaṃ śākyamuniṃ 'yāvatpravrajyāliṅgaṃ samādade' ityanena ma[ntreṇopādhyāya]ḥ śaraṇagamanaprārambhaṃ pravrajyāmupanayet, na vinā śaraṇagamanenādibhūtena ityarthaḥ / nānvayaṃ saṃvara? iti / ko 'syāṃ śa[ra]ṇagamanopakramatvenārtha iti kecidāhuḥ / tadasamyak / yasmāt pravrajyā nāma niveśanaparityāgaḥ, sarvaṃ ca sāstravaṃ vastu, abhiratasya tatra niveśanaṃ, tasmāt saṃsāravaimukhyaṃ niveśanaparityāgasya kārtsnyam / na ca nirvāṇā pāśrayeṇa saṃsāravaimukhyasya saṃpattiḥ / tasmāt, saṃvaravat atrāpi nirvāṇāśayaprarūpaṇaṃ kartavyam ityatrāpi śaraṇagamanopakramam / kecit pravrajyopanayanamantre 'pravrajyāliṅgaṃ samādade' ityataḥ purastāt 'śrāmaṇeraṃ māṃ upādhyāyo dhārayatu' iti paṭhanti' tadayuktam / prarūḍhasya punaḥ prarohābhāvataḥ, samāttasya ca samādāna [anupapatteḥ], ācāryeṇa mantre cāsya paṭhitavye 'nupapattiḥ / śrāmaṇeratvopanayanamantre pravrajyopagatirapi taiḥ paṭhyate - 'taṃ bhagavantaṃ śākyamuniṃ yāvat - pravrajyāliṅgaṃ samādade / arthahetoḥ upādhyāyasya nāma gṛhṇāmi / evaṃ nāmnopādhyāyena śrāmaṇeraṃ māmācāryo dhārayatu' iti / samāttasya ca samādānānupapatteḥ ayuktam // (21) yāñcānantaraṃ vā / iti pravrajyā[mupana]yeta iti vartate / vā śabdo matavikalpārthaḥ / keṣāṃcitpāṭhaḥ - 'upādhyāyayāñcānantarameva anavatāritakeśaśmaśruḥ pravrājayitavya' iti / ayamabhiprāyaḥ tesāṃ - yathā śrāmaṇeratvaṃ evaṃ keśāvatāraṇādikamapi pravrajitasyaiva vṛttamiti / ta[ta] eva pāṭhavikalpasyopanibandhaḥ / evaṃ pravrajyopādhyāyaḥ taṃ - (22) śrāmaṇeratvopanāyine arpayet bhikṣave / yo 'sya śrāmaṇeratvamupanayati, śrāmaṇeratvamupanetuṃ śīlamasyeti śāmaṇeratvopanāyī / yadasya śāmaṇerasaṃvaropanetuḥ upanayanābhijñānaṃ prati cetasaḥ praguṇatvaṃ e(ta)datra tacchīlyena āśritaṃ ve(di)tavyam / yasyopanayanārthaṃ arpyate / sau - (23) 'kaścit pariśuddha' iti pṛṣṭvā śuddhamupanayet // (24) sa ācārya iti // ya eṣa śrāmaṇeratvopanāyī sa ācāryo draṣṭavyaḥ // (25) rahonuśāsaka-karmakāraka-niśrayadāyaka-pāṭhakāśca / ācāryā iti / samuccayārthaḥ ca-śabdaḥ // kiyataiṣāṃ ācāryatvānāṃ jātatvamityāha - (26) vṛtte 'rthe bhūtatvam / ityāha - yenārthena mantravyavasthā, tadyathā - śrāmaṇeratvopanayanena arthena śrāmaṇerācāryatve vṛtte tasminnavasite arthe, ācāryatvādeḥ bhūtatvam - jātatā / tasmāt vṛtteṣūpanayanādiṣu eṣāṃ ācāryatvānāṃ jātatvaṃ veditavyam / kimupādhyāyatvasyāpi ( VinSū 9 ) yenārthena asau upādhyāyaḥ tasminnavasite 'rthe jātatvamityāha - (27) abhupagatāvupādhyāyasya yāñcāyāṃ tadudbhūtiḥ // yāñcākāle upādhyāyasya ya 'bhyupagatiḥ tasyāṃ upādhyāyatvasya udbhūtiḥ / na pravrajyopanayane upasaṃpannalakṣaṇasya vā āvṛtte 'rthe / yenarthena vṛttenaiṣāṃ [ācāryatvopā]dhyāyatvānāṃ janma, tasyārthasya kadā vṛttatā ityāha - (28) āvṛttau tṛtīye 'ṅge antyāyāṃ vṛttatvam // yatrāvarttī so 'rtho, yadaṃśaṃ ācāryatvādīnāṃ vṛttatvaṃ sā āvṛttiḥ / tasyāṃ arthasya vṛttatva / tisraśca tāścāvṛttayaḥ / tatra na jñāyate ka[ta]rasyāmāvṛttau āvṛttervā katamasminnaṃśa iti / tatra idamucyate - tatra antyāyāṃ paścimā[yām / tadāvṛtti]stasyāḥ tṛtīyo yo'ṃśaḥ, tasmin tasyārthasya [vṛttatvaṃ] mantavyam // udāharaṇena enamarthaṃ prajñapayati - (29) tadyathā parotkīrtanakāle śrāmaṇeratvasya // parasya puanetuḥ utkīrtanakāle / śrāmaṇeraṃ ca mamityataḥ parastāt 'ācārya' iti yatparotkīrtanaṃ, tatra śrāmaṇeratvakārake yaḥ upanetuḥ arthaḥ śrāmaṇerasaṃvaro nāma, tasya vṛtta[tvaṃ mantavyaṃ, ā]cāryo dhārayatu ityatra mantavyam, na bhadanto dhārayatu iti // (30) paścime 'tra upādhyāyatvasya iti / vṛttatvaṃ iti vartate // atreti parotkīrtanakāle bahūpādhyāyayācane 'samanvāhara' iti śabdāt bhikṣusaṃbaṃdhotkīrtanātparāṇi upādhyāyotkīrtanāni / tatra yattṛtīyotkīrtanaṃ upādhyāyena pravrajiṣyāmi upasaṃpatsye vā iti, ataḥ pūrvaṃ yaḥ [tasminkāle] upādhyāyārthaḥ tasya amyupagama[sya] ātmano vṛttatvam / tasminneva kāle pravrajyāyāmupādhyāyena iti vaktavyam / upasaṃpadi ca / yadi pūrvameva nopādhyāyo bhavati, nācāryeṇa vā, bhadantena vā iti / apracchedataḥ cātra tṛtīyoṃ 'śo veditavyaḥ, nākṣaraparimāṇataḥ / evaṃ hi upādhyāyayācane trayaḥ pracchedāḥ bhavanti - 'ahaṃ evaṃnāmā bhadantamupādhyāyaṃ yāce' / '[bhadanto] me upādhyāyo bhavatu' / 'bhadantenopādhyāyena pravrajiṣya, upasaṃpatsye vā' iti // śrāmaṇeratvopagatau tu prabaṃdhapracchedau - śaraṇagamanaṃ śrāmaṇeratvābhyupagamaśca / tatra paścimaṃ pracchedaṃ avāntarārthānugatyā śrāmaṇeraṃ māmiti, ācāryo dhārayatu iti dvidhā kṛtvā tritvamadhyavasitam / kasmātpunaḥ asamāptāyāmeva ābṛttau tṛtīye 'ṅgatvasya vṛttatvaṃ bhavati, yadbhūyaḥ kṛtaṃ iti kṛtvā sarveṣveva cāyaṃ sīmābandhādiṣu vidhirdraṣṭavyaḥ / tadevaṃ raho'nuśāsakasya aparyavasitāyāṃ rahasyanuśiṣṭau ācāryatvaṃ śrāmaṇeratvopanāyino 'tra kāle karmakārakasya evaṃvidhamiti kṛtam // niśrayadāyakapāthakayoḥ kadā iti na jñāyate / anavasthitatvāt niśrayadānapāṭhakayoḥ parimāṇasya // tatra yāvatā anayoḥ ācāryatā-kṛ[ta]tvaṃ tadākhyāyate - (31) paryanto niḥśrayadānasyaikarātraṃ niśrayatvena pratyupasthānam / ekarātraḥ eko 'horātraḥ, ekarātram / niśrayācāryasya niśritaṃ prati niśrayatvena yatpratyupasthānameva [paryantatvaṃ], niśrayadānasya paryantaḥ / tathā ca graṃthaḥ - 'niśrayācāryaḥ katamaḥ, yasyāntike ekāmapi ( VinSū 10 ) rātriṃ niśrayeṇoṣito bhavati' iti / ataḥ prabhṛti asya paripūrṇarūpatvaṃ, arvāk tatspṛṣṭimātrakaṃ agataparyantaṃ akṛtatvena manasi nilīyamānaṃ na niśrayasaṃkhyāṃ gantumarhati // (32) pāṭhasya trirekagāthā-parivartanam // yasyāntikāt paṭhanābhiprāyeṇa trirekāgāthā parivartitā sa pāṭhācāryaḥ / evaṃ hi pāṭhasya paryantaḥ / tathā ca graṃthaḥ - 'pāṭhācāryaḥ katamaḥ? yasyāntikāt āvṛttasya dvikā 'pi gāthā triḥ parivartyaṃ udgṛhītā bhavati' iti / tad [ya]matra ārṣagranthābhiprāyo lakṣyate // pāṭhācāryeṇa uktasya paṭhituḥ anuvadanamudgrahaḥ / sakṛduktau ca spṛṣṭimātrakaṃ aparipūrṇarūpaṃ paṭhanaṃ manasi nilīyate / triḥprabhṛti tu gataparyanta iva prabandho 'valakṣyate / tasmāt eṣa nyāyyaḥ pāṭhaparyantaḥ iti // ācāryo ratnasiṃhastu āha - pāṭhaparyantāḥ evaṃ-vidhā eva, yaddarśanāṭ tenedaṃ sūtraṃ praṇītam // evaṃ tu yujyate, yasmād yadasau granthaṃ anapekṣya sūtrayati // tatropapattimācaṣṭe, idaṃ tu yuktimantareṇa sūtramātramevopanibaddham, tasya niyamenātra kvacidevaṃrūpeṇa ārṣeṇa bhavitavyamiti // (33) nā 'paṭhanābhiprāyeṇa uccāraṇe pāṭhatvam / apaṭhanābhi[prāyeṇa]yaduccāraṇaṃ / tadyathā, svādhyāyanikādau pāṭha evāsau na bhavati / abhyasanābhiprāyeṇa uccāraṇe asya vyavahārasya prasiddhatvāt / tasmāt nātaḥ ācāryatvasyotthānam // (34) nānyathā enau upapadayet // enau ācāryopādhyāyau / upo[ccāri]padaṃ upapadam / āyuṣmantabhadanta-sthaviropapadaiḥ nopapadayitavyau / nirupapadanāmagrahaṇaṃ tu anayoḥ ['vṛddhasya nirupapadaṃ nāṃa na gṛhṇīyāt ityanenaiva pratiṣiddhaṃ veditavyam // ācāryaḥ 'ācārya' eva vaktavyaḥ / upādhyāyaśca 'upādhyāya' iti // (35) naivamanyamiti // ācāryopādhyāyābhyāmanyaḥ pudgalaḥ upādhyāyācāryaśabdābhyāṃ nopapadayitavyaḥ // (36) nānuktvā sahitaṃ arthahetoḥ nāma gṛhaṇāmi ityupādhyāyanāma gṛhṇīyāt // sahitamiti upādhyāyanāmagrahaṇena / arthahetoḥ nāma gṛhṇāmītyanena vākyena sahitaṃ upādhyāyanāma gṛhṇīyāt, naitatpadaṃ anuktvā ityarthaḥ // taccāsmin samanantarasahitakaraṃ, yatra vacane virato 'yaṃ pravṛtteḥ iti buddhiḥ // śrāmaṇeratvopanayavidhiḥ // (ii) upasaṃpadvidhiḥ (37) saṃghādupasaṃpat // na yathā pravrajyāśrāmaṇeratvopagamaśca pudgalāt, api tu saṃghādupasaṃpat // (38) upādhyāyatāyāṃ unmukhībhūtaḥ karmakārakaṃ adhīcchet rahonuśāsakaṃ ca bhikṣum // upādhyāyatāyāṃ unmukhībhūta iti upasaṃpadupādhyāyatvena pratypasthitaḥ / adhīcchet iti adhyeṣet / rahonuśāsakañceti adhīcchet / bhikṣumiti rahonuśāsakārthaṃ bhikṣugrahaṇaṃ, na karmakārakārtham / karmaparibhāṣāyāṃ yaḥ karmavidhiruktaḥ tata eva tasya bhikṣutvasiddheḥ // (39) upādhyāyaṃ yāceta / iti upasaṃpādyaḥ [saṃgha]-madhye // (40) sa svayamenaṃ tricīvaramadhiṣṭhāpayet // sa iti ( VinSū 11 ) upādhyāyaḥ / svayamiti nā 'tra ucchvāsakalpo muṇḍanādāviva asya, svayametatkartavyamityarthaḥ / enamiti upasaṃpādyam / sati saṃbhave, [adhiṣṭhāpayet] chinnasyūtam, asati anyaditi cīvaravastunaḥ pratipattavyam // veṣārthatvā adhiṣṭhān, adhiṣṭhānānantaraṃ eṣāṃ prāvaraṇamiti mantavyam // (41) pātraṃ copadarśya monaṃ adhikaṃ pāṇḍare (raṃ) veti saṃghe // upadarśya iti saṃghe ityanenāsya saṃbandhaḥ // kimarthamupadarśanamityāha - monamadhika pāṇḍa[raṃ]veti etaddoṣaparihārārtha, evaṃvidhasya adhi[ṣṭhā]namanyāyyam / upadarśya saṃghe adhiṣṭhāpayet ityanuvartate // (42) supātramiti anevaṃtve brū yuḥ sarve // iti yathāsaṃnipatitā bhikṣavaḥ / evaṃ-bhāvaḥ evaṃtvam / [tadūnatvā]-didoṣopetatvam / naivaṃ-tvaṃ anaivaṃ-tvaṃ, etaddoṣavimuktatvaṃ ityarthaḥ // (43) apakramite, ka iti ākhyāpya rahonuśāsakaṃ utsāhya karmakārakaḥ saṃgha enamanujñāpayet // apakramita iti maṇḍalakasthānādanyatra apanītopasaṃpādye, rahonuśāsakagatasya karmaṇo na śravaṇa, atra apakāsanārthaḥ, nā 'nyo dṛśyate / tasmāt yatra sthitasyāsya etacchravaṇaṃ na gacchati, tatra iti karmavidheḥ gantavyam / purastād vakṣyate - darśanopavicāre enaṃ apakāsanena sthāpayeyuḥ gaṇābhimukhaṃ pragṛhītāñjalimiti / ka iti ākhyāpyeti ko 'dhīṣṭaḥ evaṃ-nāmnā evaṃ-nāmnā rahonuśāsakaḥ ityanena mantreṇa 'ahamevaṃ-nāmā' ityākhyāpya rahonuśāsakam / utsāhya iti tvameva rahonuśāsakaḥ, utsahase tvaṃ ityā dinā enamiti rahonuśāsakaṃ anujñāpayet iti / etadarthaṃ karmakārakaḥ jñaptiṃ kuryāt // kecit etadgate mantre yat saṃghasya evaṃ-nāmānaṃ rahonuśāsakaṃ saṃmanyeta iti paṭhanti tad ayuktam, karmavācanāyāḥ api kartavyatā 'patteḥ, akāraṇāccāsyāḥ / naiṣā saṃmatiranujñapanametad, iti vyavasthā / tad yadevaṃ-nāmā rahonuśāsakaḥ evaṃ-nāmānaṃ rahasi anuśiṣyādityatra [abhyanujñāyāṃ yuktaṃ, tadanu]jñapanaṃ evaṃ sūtritaṃ, na saṃmatiḥ // (44) śruṇu tvamiti rahasi anuśiṣyāt // rahonuśāsaka iti sāmarthyāt gantavyam // śruṇu tvamāyuṣman, ayaṃ te satyakālaḥ ityādeḥ mantrasya śṛṇu tvamityanena paden ulliṅganam / tiṣṭha, mā / śabditaḥ āgamiṣyasi ityenamuktvā iti samanuśiṣṭe // (45) samanuśiṣṭa iti saṃghāya pariśuddhiṃ nivedya // iti vyavasthā // śruṇotu bhadantaḥ saṃgho 'ya manuśiṣto mayā evaṃ-nāmetyādinā mantreṇa / kimāgacchatu iti āgamaṇaṃ pṛcchet // iti saṃghaḥ // (46) sa cet pariśuddha iti sarve brūyuḥ // iti upasaṃpādaka-bhikṣavaḥ // kecidatra pūrvatra ca pravrajyārthamārocanāvacane prativacanaṃ adhīyate - sarvasaṃghena vaktavyaṃ sa cet pariśuddha iti / tena vaktavyaṃ pariśuddha iti - tadanupapannam / vakture[tadbhārāro]paṇaṃ, rahonuśāsakena prathamamevākhyātatvāt // (47) upasaṃpadaṃ karmakārako yācayet // upa[saṃpa]tprekṣo // (48) anujñāpayitvā saṃghaṃ āntarāyikaṃ pṛcchet // āntarāyikaparipraśnārtha jñaptiṃ kṛtvā / ( VinSū 12 ) śruṇu tvaṃ āyuṣman, ayaṃ te satyakālaḥ, ayaṃ te bnūtakāla ityādinā mantreṇa āntarāyikaparipraśnaḥ // (49) upasaṃpadamupanayet // jñapticaturthena karmaṇā // [avasarārtha karma]kārakaḥ // (50) chāyāṃ vedayeta anantaraṃ mitāmiti / upasaṃpadupanayanāntaraṃ chāyāmupasaṃpannāya vedayetetyarthaḥ / anantaraṃ avilambitam / kathaṃ vedayeta ityāha - mitāṃ saśeṣakāryasya āsanabhaṅgāyogāt karmakārakādanyena asya mānasya yogaḥ / tatpunaḥ mānamasya padādīnāṃ kena ityāha - (51) śaṃkunāṃ catura [ṅgulena eta] tsādhu // etaditi mānaṃ ciratvābhāvāya caturaṅgulena mānaṃ śobhanam // (52) puruṣatvena asyānuvyavahāraḥ // sādhu iti vartate / asyeti caturaṅgulasya śaṃkoḥ, yāvantaḥ śaṅkavaḥ tāvat pauruṣīcchāyā vaktavyā ityarthaḥ // (53) ahorātrāṃśaṃ pūrvāhaṇādikaṃ / vedayeta ityanuvartate / pūrvāhaṇo madhyāhan ityādi granthottam // (54) samayaṃ ca [pañcaite // vedaye]ta / pañcaite iti samayāḥ (55) haimantiko, griṣmiko, vārṣiko, mitavārṣiko, dīrghavārṣikaḥ iti // parimāṇameṣāmucyate - (56) cāturmāsikau pūrvau / haimantiko grīṣmikaśca // (57) māsaṃ paraṃ / iti vārṣikaḥ // (58) tato ahorātrah iti / tato vārṣikātparo mitavārṣikaḥ eko ahorātraḥ // (59) tadūnaṃ antyo māsatrayam iti / tenai kena ahorātreṇa ūnaṃ māsatrayaṃ, antyaḥ samayo dīrghavārṣikaḥ // samayavedanāntaraṃ upasaṃpannamātrāya karmakārako - (60) niḥśrayānārocayet // pāṃsukūlādayaste catvāraḥ // (61) patanīyān dharmān / pārājikān // (62) śramaṇakārakāṃśca / ākruṣṭenana pratyākroṣṭavyamityādikān ārocayediti vartate // (63) saṃpannatāṃ samyaktayā ca prepsitasya udgrāhya śīlasāmānyagatatā 'rāgaṇe niyuñjīta // prakarṣeṇepsitaṃ prepsitaṃ abhipretam / yaste bhūtapūrva āśāsakaḥ 'kaccidahaṃ labheya' ityādi idamasyābhilaṣitam / tasya saṃpannatāmudgrāhya sattvaṃ,etarhi pravrajita-upasampannetyādinā / samyaktā punaḥ sampannatāyāḥ pratirūpeṇopādhyāyena ityādinā abhihitā / saṃpannatāmudgrāhya kiṃ karttavyam ityāha - śīla sāmānya gatatā-ārāgaṇe niyuñjīta // yatra varṣaśatopasaṃpannena ityādinā śīlena sāmānyagatatā śīlasāmānyagatatā / tasyā ārāgaṇaṃ ārādhanam // (64) pātrikasaṃbandha-pratibimbane niyuñjīta / iti sarvatra adhikṛtaṃ veditavyam // pātrikasaṃbandho mātāpitṛsambandhaḥ, tasya pratibimbanaṃ - adyāgreṇa te upādhyāyasya mātṛpitṛ-saṃjñetyādinā / evaṃ te so 'bhyasto gṛhisaṃbaṃdhaḥ pratibimbayitavyaḥ iti // (65) vinīta-saṃvāsatāyām / adyāgreṇa te sagauraveṇa ityādinā // (66) prayojanānuṣṭhāne // adyāgreṇa te uddeṣṭavyamityādinā / (67) saṃpatyasyamānatāṃ asamākhyātāṃ samāttaparijñānasya ācakṣīta // imāni ca imāni te mayā audārikaudārikau [itye]vamādinā, saṃprati anākhyātasya samāttasya vṛttasya ( VinSū 13 ) parijñāmeva saṃpatsyate iti // (68) ādare niyuñjīta // 'eṣatvamupasaṃpanna' iti gāthābhyāṃ 'prāstadikasya' iti anayā kṣaṇasampado daurlabhyaṃ darśayati, yasmāt asatsvapi anyeṣu akṣaṇeṣu, labdhe 'pi prāpye 'nukampakaiḥ dṛṣṭi saṃpanne ca manuṣyatve bahavo 'tra apariśuddhisaṃkhyā antarāyā [vairū]pyaṃ ca / tasmāt durlabhā eṣā // (69) sopāyākhyānaṃ ca saṃpādane // sahopāyākhyānena sopāyākhyānam, yadarthaṃ pravrajyopasaṃpat tatsaṃpādane niyuñjīta - upasaṃpannastvaṃ āyuṣman apramādena saṃpādaya ityanena / tadyathā anuprāptastvaṃ etatsthānaṃ, abhiratiridānīmatra kartavyā iti / sāmīcyām ādau triḥkaraṇaṃ saṃghasaṃghaṭitāyāṃ anuśiṣṭau ca niṣa[ṇṇasyo]tkuṭukikayā purataḥ iṣṭake pārṣṇibhyāṃ rahonuśiṣṭau upasaṃpadi sthitasya pātraṃ vāme pāṇau pratiṣthāpya, praticchādya dakṣiṇena pāṇinā ityādeḥ karmavastuni vakṣyamāṇatvāt iha anupanibandhaḥ // upasaṃpad vidhiḥ // (iii) niśrayagatam (70) nānavalokya niśrayam niśritakaraṇīyaṃ kuryāt // apṛcchanaṃ anavalokanam, apṛṣtvā na kiñcitkuryādityarthaḥ // karaṇīyeṣu avalokanaprasaktasya kiṃcitkaraṇīyasya apṛṣtvā 'pi karaṇamuktaṃ bhagavatā, ityāha - (71) muktvā uccāraprasrāvaṃ dantakāṣṭhavisarjanaṃ sopavicāravihāracaityābhivandanam // yad antarvyāpārasaṃkhyena kaṇḍanādinā vyāpāreṇa abhivyāpyate taccaityāṅganam, so 'tropavicāro yujyate / saha upavicāreṇa sopavicāraḥ, tatra caityaṃ, tasyābhivaṃdanam // (72) ekānnapañcāśat-vyāmaparyantādvihārato gamanam // muktvā ityanubandhaḥ / ekānna[pañcāśat] iti 'āṭa'-sandhiḥ ekānnapañcāśat-vyāmasya paryantādyāvat ityarthaḥ // yatra vihāre khātako vā prākāro vā anyo vā parivāro vidyate, tatra sa vihārānta iti adhyavasānaṃ yujyate / anekaprākārādi-sadbhāve sarvabāhyaḥ / tasmāt tatra tasya bāhyapārśvamasya pramāṇasyāvadhiḥ / yastu[nopa]-vicāraḥ tatra vihārabhittirevāvadhiḥ / yadatra parataḥ pūrvoktasyopavicārasya sthānaṃ, na tadgataṃ caityaṃ abhivanditavyam, ityatropatiṣṭhate // parisarpaṇabhūtasya etadanujñānam // anyacca, ataḥ caityābhivandanamiti tatra kiṃ pratipattavyam? - tadartha na gantavyam anāpṛṣṭvā / parisarpaṇārthaṃ tu gatena vanditavyamiti // dvividhametatkaraṇīyam - [ārambha]-bhūtaṃ abhinamanabhūtaṃ ca / tatra yadārambhabhūtaṃ tasyaiva pratiṣedhaḥ, abhinamanabhūtasya tu apratiṣedhyatvaṃ vyavatiṣṭhate // nānāpṛcchya ālapitavyaṃ, na saṃlapitavyaṃ, na pratisaṃmoditavyaṃ, na prativacanaṃ dātavyaṃ, nodakadigdhena pāṇinā dharmitena pādau vā mukhaṃ vā hṛdayādikaṃ vā anuparimārṣṭavyaṃ, nodakena hastādeḥ [parimārjanaṃ(?) rajovakīrṇa]-vasrādi prasphoṭayitavyaṃ ityādeḥ iti hāsapadabhūtasya vṛttasya āpatteḥ // ( VinSū 14 ) upānaha-dantakāṣṭha-pāṭhaḥ svādhyāyopasaṃhārāṇāṃ karaṇapratīṣṭoḥ tajjātīyasya bhikṣorantikāditi viśeṣaparigrahāt abhipretamatra abhinamanabhūtaṃ iti gamyate / duṣṭo 'tra pravrajito jñātaḥ śaṃkito vā anāpṛṣṭo [aparityakta]vyo(?), nānyaḥ / na hi paṭhati, svādhyāyaṃ vā kurvati, upasaṃhārasya tadanurūpe kāle karaṇaṃ ityādeḥ karaṇayītvena prajñānam / abhinamanaprakāratvena hyetasya manasi nilayanam / duṣṭe tu vipakṣānugatitvena etatpratibhāṣāmāṇaṃ ārambhatvena khyātimupagacchati / tasmāt yatra yatnaḥ kartavya ityatrābhiprāyo dṛśyate // udakapānasya anāpṛcchākaraṇaṃ anena pravicāreṇa kṛtaṃ veditavyam // tadvidhaṃ hyetad yadvidhaṃ dharmitasya gātrāṇāmudakena saṃsparśanam // niśritavṛttaṃ ucyate - (73) pātracīvarakarmaṇi, glānopasthāne, kaukṛtyaprativinodane, pāpakadṛṣṭigatapratiniḥsarge tīvraṃ autsukyamāpadyeta - aho bata ahaṃ kuryām kārayeyaṃ vā iti // raṅgakarma api atra kecit paṭhanti / tasya cīvarakarmaṇo nātirekāt grahaṇam // (74) saṃghe praṇidhātukāme - utkṣepaṇīyādi-praṇidhikarma kartukāme saṃghe aho bata saṃgho niśrayasyedaṃ praṇidhikarma na kuryāt // iti tīvramautsukyamāpadyate, nivartate - yāvat āvṛhet iti sarvatraitadanuṣaktaṃ veditavyam // (75) kṛte avasārayet // iti praṇidhikarmaṇi kṛte - aho bata saṃgho 'sya avasārayet iti // (76) parivā[sa]-mūlaparivāsamānāpya-mūlamānāpya-ābarhaṇārthini niśraye aho bata saṃgho asya aprivāsādicatuṣkaṃ dadyāt, ābarhaṇārthini aho bata ābṛhet iti // (77) so 'pyetadasmai kuryāt, utsṛjyāvalokanam // so 'pi niśrayaḥ / etad pātracīvarakarmādi / asmai niśritāya kuryāt / utsṛjyāvalokanaṃ avalokanamekaṃ muktvā // (78) nonadaśava[rṣaḥ upasaṃpadaḥ u]pādhyāyatva-niḥśrayatva-aniśritavāsān kuryāt // upasaṃpadāya ūnadaśavarṣaḥ sa etat trayaṃ na kuryāt // (79) anūna-daśavarṣo 'pi upasaṃpadā, nāsamanvitiḥ kenacidanantarebhyaḥ samāyogena // ye 'nantaraṃ vakṣyamāṇāḥ pañcāṅgikāḥ samāyogāḥ tebhyaḥ yena kenacit ekenā 'pi samanvito yogyo[nā 'nya i]ti bhāvaḥ / evañca yaduktaṃ aparairapi pañcabhirdharmaiḥ samanvāgatena ityatra na samuccayo vijñātavyaḥ ebhiḥ imaiśca aparairiti / api tu ebhiḥ tāvatkartavyaṃ ityuktam, imairapi aparaiḥ iti vikalpaḥ // kuta etad? / asaṃbhavāt sarvāsāmāsāṃ pañcikānāṃ sākṣyasya // ādyāyāṃ tu pañcikāyāṃ daśavarṣa[tvāṅga] ukte daśavarṣo bhavatyupasaṃpadeti / tadebhiḥ daśavarṣagrahaṇaṃ ādau sarvasya uttarasya eṣa viṣayaparigraha iti khyāpanārtham / sthitārthatvaṃ vinaye, daśavarṣatve sati upādhyākaraṇādau kāraṇaṃ / viśeṣabhūtatvaṃ śeṣasya tatrā 'sti cet saviśeṣatvaṃ uttamakalpaḥ / na cet etanmātrakamapi atrāvalambi[tavyam / yathā] śaikṣatvādeḥ viśeṣasya laṅghyatvam evamasyāpi daśavarṣatve sati vinaye sthitārthatvasyeti / te idānīṃ samāyogāṃ ( VinSū 15 ) ucyante / (80) glānopasthāna-kaukṛtyaprativinodana-pāpakadṛṣṭigatapratiniḥsarga-anabhiratisthānapramīlanānāṃ karaṇakāraṇe sāmarthyam // kaukṛtyaprativinodanakaraṇasāmarthyagrahaṇena [vinaye sthitārtha-]tvasya pratipādanam / dṛṣṭigatapratiniḥsargagrahaṇena dharmasthitau kuśalatvasya / anabhiratisthitipramīlanagrahaṇena apayujyatvasya ādeyavākyatvasya vā // nā 'tra kāraṇagrahaṇena aśaktenā 'pi karaṇaṃ kṛtaṃ mantavyam / api tu vineyavaśāt gamyatve sati, parapravartanāyāṃ vyāpāragamane sāmarthyasya upagṛhītatvam / evañca atra bhavati anatilaṅghyasya kāraṇasya vinaye sthitārthatvasya alaṅghanam // (81) prākśaikṣatvāt apañcake sa-śīlavattā bāhuśrutyam // śaikṣatvaṃ aśaikṣatā ityataḥ prāk yatsahoktaṃ pañcakaṃ na bhavati, tadyathā - śraddhāśīlādisamāyogābhyāmanye samāyogāḥ tad śīlavattayā 'pi bāhuśrutyena ca sahitaṃ veditavyam / saha śīlavattā-bāhuśrutyābhyāṃ śīlavattā-bāhuśrutyaṃ pañcakam / śīlavattā atra duḥśīlena sārdhaṃ saṃvāsasyaiva ayogāt prativiśiṣṭā, yathā kalyāṇo 'yam iti manyante [sā] 'sya veditavyā // bāhuśrutyaṃ punaḥ yasmin samāyoge piṭakānāṃ grahaṇaṃ vidyate, tatra tadvipakṣabhūtānāṃ parapravādānāṃ, vastu-pada-vākyādyaṅgānāṃ, chandovicityādeḥ, itihāsavṛttakānāṃ vā abhijñatvaṃ yatra na vidyate tatra piṭakānāṃ grahaṇaṃ boddhavyam // (82) piṭakābhijñatvam // sūtra-vinaya-mātṛkābhijñatvaṃ, śīlavattā bāhuśrutyaṃ ca prakṣipya pañcakam / vinaye uktam - 'sūtradharo, vinayadharo, mātṛkādharaḥ; sūtravyakto, vinayasya vyakto, mātṛkāyāḥ vyaktaḥ, sūtrakuśalo, vinayakuśalo, mātṛkākuśalaḥ, sūtrakovido, vina[ya]kovido, mātṛkākovidaḥ' iti / tatra udgṛhītasyā vismṛtiḥ sūtrādidhāraṇam, piṭakatraye cedam // ekatra gatasya itaratradarśanāt sāṃkaryeṇa avasthitam / tathāvasthitasyāsya vivekena paricchedasāmarthyaṃ idaṃ kauśalam / yuktyāgamābhyāṃ sūtrādiyojanaṃ kovidatvam // tathā yojitena yatparapratipādanasāmarthyam etad vyaktatvam // sahāvismṛtyā sarvametad abhijñatvamiti sāmānyena abhijñāvacanenoktam // (83) grāheṇa eṣāṃ pratibalatvam // piṭakānāṃ nānabhijñaḥ teṣu tad-grāhaṇe pratibalo bhavati, tasmāt viśeṣasyaitad piṭakābhijñavacanaṃ veditavyam // (84) adhiśīlacittaprajñā śikṣattā // śikṣadbhāvaḥ śikṣattā, dvaṃdvaikavadbhāvaḥ // adhiśīlagrahaṇena sarvasya vinayavṛttasya grahaṇam, adhicittagrahaṇena [dhyānānām], adhiprajñagrahaṇena satyadarśanābhyāsasya // (85) pratibalatvaṃ vā śikṣaṇāyām // adhiśīlādāviti saṃpratyayotpādanārthaṃ vā-śabdaḥ kṛtaḥ, na vikalpārtham / nāśikṣitaḥ adhiśīlādau tacchikṣaṇe pratibalo bhavati / viśeṣasyaiva etad 'śikṣā' iti vacanaṃ iti veditavyam // (86) evaṃ adhyācāravinayaṃ prātimokṣam, iti / evaṃ iti anena śikṣattā, pratibalatvaṃ vā śikṣaṇāyāṃ ityasya ( VinSū 16 ) parāmarśaḥ // tataśca dvāvetau samāyogau bhavataḥ / tatra adhyācāraḥ āsamudācārikam, vinayaḥ śeṣabhūtam / prātimokṣaśikṣaṇāḥ vastuvidhayaśca saparikarāḥ prātimokṣaḥ tadākhyaḥ / tatra paryāpannāni śikṣāpadāni // (87) śraddhā-śīla-śruta-tyāga-prajñāsaṃpannatvam // śīlagrahaṇenātra vinayasya grahaṇam // (88) śīla-samādhi-prajñā-vimukti-tajjñāna darśanaiḥ // saṃpannatvamityanubandhaḥ / śīlasaṃpannagrahaṇena atra vinayakhyākṣiptatvaṃ, nānyathā, bhikṣoḥśīla-saṃpatteḥ saṃbhavaḥ iti / tajjñāne iti tacchabdena vimukteḥ parāmarśaḥ, vibhuktijñānadarśanamiti // (89) sārabdhavīryatvaprājñatvaṃ ca // prākśaikṣatvācchīlavattābāhuśrutyaṃ ityasya ca-śabdātpratyupasthānam / ita ūrdhvaṃ prākśaikṣatvāt yatsahoktaṃ pañcakaṃ na bhavati tadārabdhaṃ-vīryatvaprājñatvābhyāṃ ca sahoktaṃ veditavyam / śīlavattābāhuśrutyābhyāṃ ca trīṇyatra ekakānyuktāni - (90-92) smṛtimatvam // pratisaṃlīnatvam // samāhitatvam / iti // teṣāṃ etaccatuṣka-pūraṇam-śīlavān bhavati bahuśrutaḥ, ārabdhavīryaḥ, prājñaḥ, smṛtimān / punaretaccatuṣkamuktvā pratisaṃlīnaśca bhavatīti vaktavyam / punaḥ samāhita iti // (93) śaikṣatvamiti / śaikṣeṇa śīlaskandhena samanvāgato bhavati / śaikṣeṇa samādhi-prajñā-vimukti-vimukteḥ jñānadarśanaskandhena ityasya eṣā saṃgrahaḥ // (94) aśaikṣatā iti // aśaikṣeṇa śīlaskandhena ityādeḥ yad anayoḥ dharmatā-viniyataṃ vṛttaṃ tatra yatsādhvasādhutāparijñānaṃ, tad tāvat anayoḥ ādhigamikameva / yadāpattivyavasthāparijñānaṃ [yacca śiṣṭasya] vinayavidheḥ, tatrāpyetau daśavarṣāditvāt svātantrye vyavasthitau niyataṃ kṛtaprayatnau iti na atra anatilaṅdhyakāraṇā[d] atilaṃghanaṃ kṛtaṃ veditavyam // (95) utpatti-prajñapti-anuprajñaptiḥ-pratikṣepa-abhyanujñā-bhijñatvam // ata etad utpannamiti śikṣapadotpattinidāne asyotpattiśabdenā-bhidhānam / śikṣāpadavyavasthāpanaṃ prajñaptiḥ / prajñaptigraḥaṇena iyatā antike ca sthūlātyayo deśayitavyaḥ ityādeḥ grahaṇam / idamatra punaḥ pratikṣiptaṃ abhyanujñātaṃ ceti anuprajñaptiḥ / tadyathā - upānadabhyanujñānena saṇasaṇāpattiḥ ityādeḥ viśeṣasya pratiṣedhaḥ / akālabhojanapratikṣepe ca glānasya vaidyavacanādabhyanujñānam / atyantamidaṃ na kartavyamiti hi vidhānaṃ pratikṣepaḥ / tadyathā - tṛṇāgreṇāpi madyasyāpānaṃ abrahmacaryādi ca / abhyanujñā punaḥ yasya karaṇīyasya akaraṇe vā nā 'sti doṣaḥ kāmacāro 'tra pravṛttau / tadyathā - paravādinigrahārthaṃ bahiḥśāstrāṇi adhyeyānītyādi / atra akaraṇe karaṇe [ca] na kaścidāpattidoṣaḥ / etāvacca karaṇīyākaraṇīyaparijñānaṃ prativinaye śeyam / tade tad avinayābhijñatvaṃ adhikaṃ pañcakena khyāpitaṃ veditavyaṃ, āpattyādipañcakena ca // (96) āntarāyika-anāntarāyikābhijñatvaṃ ākhyāpitā 'naśāsakatvaṃ (ca) // āntarāyika-anāntarāyika-abhijñatvaṃ ca ākhyāpitā ca anuśāsakatvaṃ ( VinSū 17 ) ceti vigrahaḥ / akaraṇīyaṃ yadvinaye tad āntarāyikaṃ, karaṇīyaṃ yattad anāntarāyikaṃ, tayoḥ abhijña-tvaṃ vinaye sthitārthatvasya etad-dvayaṃ udbhāvakam / ākhyāpitā punaḥ vaktuṃ bodhayituṃ vā asyaitad-dvayasya kauśalabhūtaṃ sāmarthyaṃ anālasyaṃ vā / anuśāsakatvaṃ vyātikrame saṃsthāpanānurūpaṃ vaktṛtvaṃ, ālasye ca avartanānurūpaṃ ācakṣako bhavati, anuśāsaka ityasyai[va] pāṭhasyārtha uktaḥ // kecidanayoḥ sthāne 'avavadati' 'anuśāsti' iti paṭhanti / tatra anuśāsti iti tulyaṃ anuśāsako bhavatīti - anena / avavadatīti manasikārārthaṃ ya upadeśaḥ tasyānena abhidhānam // etadarthaṃ pravrajyā / tasmādeṣo 'tra viśeṣato arhati, parṣatsaṃgrahaṃ iti vā asyopasaṃgrahaḥ // (97) saha grahaṇapratibalatvena niśrayasyopaniśrayasya vā // grāhaṇe pratibalatvaṃ grāhaṇa atibalatvaṃ, saha anena grāhaṇapratibalatvenaita dāntarāyikā 'bhijñatvādipañcakam / dvāvetau samāyogau, eko niśrayagataṃ atra catuṣke prakṣipya, aparaḥ upaniśrayagataṃ iti pratipādanārthaṃ vā śabdaḥ / upādhyāye anyatra prakrāmati, niśrayagrāhaṇe pratibalatvamupayujyate / upādhyāye anyatra vā niśraye tāvatkālikābhiprāyeṇa prakrāmati tiṣṭhati ca kasyaci jjanasya vaśāt upaniśrayagrāhaṇe (pratibalatvaṃ) upayujyate // (98) āpatti-anāpatti-gurulaghutābhijñatva-pravṛttaprātimokṣavistaratvam // tatra āpatyanāpatti-abhijñatvasya karaṇīya(-akaraṇīya-)viniyoge niśrita-pratyupayogaḥ, gurulaghutābhijñatvasya sthūlātyayadeśanāyām / pravṛttaprātimokṣavistaratvena vinaye adhiṣṭhitārthatvaṃ darśitam / [ta]ccānena vistaraśabdena vinayasya gṛhītatvam / na ca mantavyaḥ prātimokṣavistaraśabdo na vibhaṅgāt-śiṣṭasya vastukṣudrakādeḥ pratipādakaḥ iti / sarvasyāsya prātimokṣavistarabhūtatvāt / sarvasya ādyādapi prātimokṣādutthānam / 'yaḥ punaḥ bhikṣu-bhikśuṇībhiḥ sārdhaṃ' ityataḥ pravrajyāvastunaḥ (utthānam) / 'poṣadhaṃ āyuṣmanta' iti [poṣadhava]stunaḥ, 'poṣadhaviśeṣaḥ pravāraṇā ūnavarṣakāḥ" iti vārṣikavastunaḥ / ata eva pravāraṇāvastuno varṣāvāsābhisaṃbaṃdhena vyavasthāpanāt / 'uddhṛte kaṭhina" iti kaṭhinavastunaḥ, "niṣṭhitacīvareṇa bhikṣuṇā" iti cīvaravastunaḥ / 'cīvarapakṣaṃ carma-bhaiṣajyapakṣaṃ ceti' tadutthānakāraṇādeva carmavastunaḥ, 'yāni tāni bhagavatā glānā[nāṃ bhikṣūṇāṃ bhaiṣajyāni amyanujñātāni' iti bhaiṣajyavastunaḥ / 'anāgatānāṃ āyuṣmatāṃ ca chandaṃ ca pariśuddhiṃ ca ārocayata, mā samagrasya saṃghasya bhedaya parākramata' ityādeḥ kauśāmbikavastunaḥ saṃghabhedavastunaśca / ataśca pravrajyādikarma-saṃsūcakāt alābhaśca, ihāpi tenetyādeśca karmavastunaḥ / saṃkrāmaṃ tena bhikṣuṇā saṃghe parivastavyam iti [ādinā pāṇḍulohitavastunaḥ / akāmatvena karmādinā parivāsavastunaḥ / ( VinSū 18 ) yad āpattivyavasthānasya paścāt karaṇadeśanā saṃghāvaśeṣapratideśanā ca, tasmāt poṣadhasthāpanavastunaḥ / 'bhikṣūṇāṃ mahāvihāra' ityanena śayanāsanavastunaḥ / adhikaraṇasāmarthyapradarśanārtha api āpattipoṣadhavyavasthāpanāt adhikaraṇavastunaḥ / vacanāṅgabhūtaṃ tajjātīya-anyacchīlā (cāro iti) dvividhatvena prātimokṣaḥ vastūnāṃ śeṣaśca / kṣudrakāṇāṃ mātṛkāgatavastūnāṃ ca uktiḥ ityādīnāṃ nirdeśaḥ pṛcchā / caryānirdeśastu pṛcchā-vinītakaraṇāni / carmavastvādayaḥ dārakeṣu / tathāhi etadanavaśiṣṭaṃ prātimokṣavistaratvaṃ na bhavati / vibhaṅgamātreṇa pravṛtte pravrajyādikaraṇaṃ na bhavati, evaṃ karaṇīyatveṣvapi etanmātrapradarśanatvāt // (99) vṛddhābhāve navakaṃ niśrayet // yadi vṛddhaḥ yena kenā 'pi pratirūpakena pañcakena samanvāgataḥ na syāt, tadā 'yaṃ vidhiḥ - bhadantaḥ bhikṣuḥ upasaṃpadaḥ ūnaṣaṣtivarṣaḥ, anena prātimokṣasūtraṃ vistareṇa udgṛhya paṭhitvā (dhāritaṃ) na bhavati tena, anyatra prakramitaṃ vā tena, upāli, anyaniśrayeṇa bhavitavyam iti uktam / atra ṣaṣṭivarṣaḥ asvataṃtraḥ (=niśritaḥ) api bāhuśrutyasya viśeṣābhāvāt 'vṛdhābhāve' ityādi uktam / (100) sāmīciṃ kevalaṃ sthāpayitvā / ityasmin vandanā na śīlavrate paryāṃpannā, anyatra vṛddhasya niśritena navakena (saha) anusaṃvāsayitavyaḥ ityabhiprāyaḥ // (101) caret aniśritaḥ pañcavarṣaḥ paścimasamāyogena samanvitaḥ janapadacārikām // āpatti-anāpatti-ityādiḥ paścimasamāyogaḥ, tena ca samanvitaḥ pañcavarṣaḥ aniśritaḥ janapadacārikāṃ caret // (102) nānyathā traividyo 'pi // pañcadharmaiḥ samanvāgataḥ, ūnapañcavarṣo 'pi, yato mārgāt vinayabhraṣṭo 'pi tato pañcavarṣaśīlabhāva-samāyogāt duḥkhavipariṇato bhavati / aparipūrṇavarṣo na bhavati ityatra abhisaṃdhiḥ dṛṣṭaḥ / 'traividyau 'pi' iti / niśraye niśritārthaṃ karaṇīyākaraṇīyaparijñānaṃ dvividhaṃ ca parivinītam / tatra yadyapi asya dharmatā abhijñānatvāt, pūrvanivāsajñānatvena pravṛtti-darśanatvāt, duṣkara-alpasaṃvitpratisevanayā āgatasaṃpadā ca karaṇīyākaraṇīyesu parijñānaṃ siddhaṃ bhavati / evaṃ parivineyārthaṃ niśrayaṃ niśrayet / yadartheṃna duḥkhavyavahāravinayatve pūrvātma-sahitabhāvasya svabhāvaparihārāt / arhatāṃ pūrvasvabhāvaparihāraḥ śrūyate / kaścidarhan pūjākṣetraḥ, pūjākṣetrebhyaḥ saṃtīrṇaḥ, āyuṣmān ( VinSū 19 ) pilindavatsaḥ ca gaṅgādevyai 'vṛṣalī'rti coditavān ityādi / anyacca, vinayaparijñānaṃ kathamapi na kṛtaṃ bhavati, duṣkaratvāt / sthūlakumāryoḥ sārdhaṃ ekabhūmau anavasthānavat udyameṣu ca antarāyabāhulyāt / yataḥ prakaraṇamidaṃ vividhaṃ bhavati //] (yaduta) cet bhadanta traividyaḥ trivarṣa-trimalaprahīṇaḥ, sa ca pañcabhirdharmaiḥ samanvāgataḥ [na] syāt, tenā 'pi aniśritena janapadacārikā caritavyā? nopālin ityuktam // rakṣyaṃ cānena vinayagataṃ, dūreṇa dūraṃ apasārayatu enaṃ parihṛtatāsaṃpattyartham / yadadhyācārāt pareṣāṃ aprasādaḥ syāt tatparihārārtham / śikṣasu kṛtārtho 'pi atrādaravān, gauravotpādanārtham / [śāsa]nasthityarthaṃ ca prasiddhatādyatikramo gacchati / kenacidatikrame sati iti dhvaṃso 'nyathā śāsanasya saṃpadyate / tasmāt, yathaiva anyasya atra ananujñānaṃ tathaiva trividyasya // niśrayagatam // (iv) saṃgrāhyagatam (103) mā 'si tīrthyaḥ iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca // pṛcchet ityupādhyāyaḥ / pṛccheyuḥ iti pariṇātasya upasaṃ[pādakā i]tyanena saṃbaṃdhaḥ / upasaṃpādakaireva sa praśnaḥ yo rahonuśāsakena, tanniyuktatvāttasya // (104) na-anārādhitacittaṃ, utsṛjya śākyaṃ āgneyaṃ ca jaṭilaṃ, tīrthyaṃ pravrājayeyuḥ upasaṃpādayeyurvā // śākyāgneyajātyoḥ nūnaṃ kiñcidāśayasabhāgyaṃ lakṣitam - 'niyataṃ anayoḥ pratipattau satyāṃ bhā[vataḥ prati-]pattiḥ na kṛtakena' iti // yataḥ etadanujñātamiti pratipattavyam - yacca uktaṃ - 'dadāmyahaṃ jñātīnāṃ jñātiparihāram'iti, tatra jñātitvaṃ ananupaśyatāṃ eṣāṃ bhavataḥ pratipattiḥ bhaviṣyatīti bhagavatā 'vabuddham, tato jñātinimittaṃ-parihāro datta iti uktamiti / āgneyo 'tra pravṛttaḥ agniparicaraṇakarmaṇi bhāvataḥ, tadāśaya[-pariśuddhau varta-]māno gṛhīta iti veditavyam, tadbhūtasya āśayavipatteḥ asaṃbhāvyatvāt // kṛt etad tīrthya-anārādhitādi-tīrthyānta-varjaṃ[na]m iti śabdāt pūrvatīrthyaśabdaṃ varjayitvā, 'anārādhitacittaṃ' utsṛjya 'śākyaṃ āgneyaṃ ca jaṭilaṃ tīrthyaṃ' ityetacca anārādhitaśabdādi-tīrthyaśabdāntaṃ varjayitvā yadetad 'mā 'si' ityādyu[ktaṃ ta]tkṛt-saṃjñaṃ veditavyam / yatra 'kṛt' ityucyate tatra 'mā 'si' iti pravrajyārthamupasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca na pravrājayeyuḥ upasaṃpādayeyurvā' iti uccāritaṃ pratipattavyam // kṛt-pradeśā iti ūrdhvaṃ atraiva pravrajyāvastuni kṣudrakeṣu ca etadgatesu / kiyatā tīrthyaḥ ārādhitacitto vaktavyaḥ iti nirjñānārthaṃ āha - (105) ratnānāṃ varṇasya tīrthyānāmavarṇasya bhūtasya uktau akupyatvaṃ ārādhitacittatā // na kupyatīti akupyam, akupyadbhāvo 'kupyatvam // ( VinSū 20 ) (106) tadartha atadvantamenaṃ kṛtopāsakatāntaṃ caturo māsān parivāsayet saṃgho datvā [parivāsaṃ karmaṇā // 'tadarthamiti' ārādhitacittatārthaṃ, tacca atadvantaṃ iti an(?) ārādhitacittavantam / 'tad' iti tīrthyam / kṛtopāsakatāntaṃ iti upāsakatāntavidhiṃ kṛtvā upāsakatāntaḥ / evaṃ tatra jñapticaturthena karmaṇā saṃghaḥ caturo māsān parivāsaṃ dattvā parivāsayet // parivāsadāne (107) saṃghāt tasya bhaktam // (108) upādhyāyāt cīvaram // (109) kartṛtvaṃ karmādānasya (110) paripūrṇa]pañcadaśavarṣo 'si iti pravrajyārtha upasaṃkrāntaṃ pṛcchet // upādhyāyaḥ // (111) nonaṃ asamarthaṃ kākoḍḍāyane, samartha vā saptavarṣaṃ pravrājayeyuḥ // dvāvetau na pravrājyau - asamarthaśca pañcadaśavarṣatvādūnaḥ samarthaśca saptavarṣatvāt / na pravrājayeyuḥ iti bahuvacanaṃ kimartham / ārocakena ayaṃ aśuddha iti jñātvā na ārocayitavyam, saṃghe[na] na anujñātavyam, śrāmaṇeratvopanāyinā śrāmaṇeratvaṃ nopanetavyam iti upasaṃgrahārtham // (112) na ekata ūrdhvai śramaṇoddeśamupasthāpayet // dvitīyaśramaṇoddeśānupasthāpane dvitīyasyāpravrājanamapi āpannaṃ tadapavādārtham āha - (113) aruciścet anakadhyaṃ pravrajyāyāṃ, pravrajyātiriktaṃ upasaṃpādayet // dvayoḥ pravrajyārthaṃ ekatra āvābhyāṃ pravrajitavyam - ityevaṃ niścitya āgatayoḥ yadi anaikadhyaṃ pṛthakpravrajyāyāṃ aruciḥ, tataḥ ubhau pravrājya ekasmādatiricyamānaḥ upasaṃpādyaḥ // (114) ūnaścet anyasma upaniśrityarthaṃ arpayet // viṃśativarṣatvādyadi ūnaḥ tato anyasmai bhikṣave upaniśrayārthaṃ arpayitavyaḥ // yasya upaniśrayārthaṃ arpitaḥ - (115) nāsau tamācchindyāt // yena arpitaḥ sa enaṃ (116) upasaṃpādayet / aprayacchato balāt* anādāya // yataḥ kalpārthaṃ parasya upaniśrayeṇa dānaṃ, na samarpitakatayā, tasmāt* a[nā]cchedaḥ // (117) kṛt* dāsaḥ // kṛdityanayā saṃjñayā 'mā 'si' ityādeḥ saṃjñino dāse saṃbandhinaḥ pratyupasthānam / ato 'smin saṃjñānidaśe yo 'tirikto 'ṅgīkriyate, sa yathārthaṃ pariṇato 'pi yathāsthānaṃ saṃniviśate / vākyaṃ cedamatra jñāyate / 'mā 'si dāsa' iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca na dāsaṃ pravrājayeyu[rupasaṃpā]dayeyuḥ vā iti // (118) vyasiste kasyacitkiṃviddeyaṃ alpaṃ vā prabhūtaṃ vā // vigatāsirvyasiḥ / asiśabdavarjitaḥ kṛt* vācyaḥ ityarthaḥ / 'asi' ityasya ca sthāne 'te' iti vaktavyam, tataśca idaṃ vākyam - "mā te kasyacitkiṃciddeyaṃ alpaṃ vā prabhūtaṃ vā" iti pravrajyārthamupasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca, na ṛṇavantaṃ pravrājaye[yurupa]saṃpādayeyuśca iti mantrāt / atra śakṣyāmi pravrajyopasaṃpadaṃ vā ādātuṃ iti pratijānānaṃ muktvā, ( VinSū 21 ) na ṛṇavantaṃ iti viśeṣaḥ pratipattavyaḥ // (119) jīvatpitṛkaṃ ananujñātaṃ tābhyāṃ adūradeśaṃ pravrajyāpekṣaṃ saptāhaṃ dhārayet / jīvataḥ pitarau yasyāsau jivatpitṛkaḥ, tābhyāmiti mātāpitṛbhyām / tābhyāṃ śabdācca mātāpitroratra pitṛ-śabdaḥ iti // (120) nānārocitaṃ dūradeśamapi enaṃ saṃghe pravrājayet // enamiti jīvatpitṛkaṃ anujñātam / tābhyāṃ ājīvatpitṛkasya tu anujñātasya vā mātāpitṛbhyāṃ anārocanamapi nirdoṣamiti pratipattavyam / tathā vā 'jīvātpitṛke pṛcchāpāṭhaḥ - yasya tāvat bhadanta mātāpitarau kālagatau bhavataḥ tiryagyonigatau vā ta[sya keśāvaro-]paṇāya sarvasaṃgho 'valokayitavyaḥ, 'no hīdaṃ upālin' iti / dūradeśagrahaṇaṃ kimarthaṃ kṛtam / yato anyatamayā gṛhapatipatnyā putraḥ pravrajitaḥ āgatyoktaḥ - 'tvaṃ eṣāṃ śākyaputrīyāṇāṃ caurāṇāṃ madhye kasmāt pravrajitaḥ, ehi gaccāvaḥ', tayā'saugṛhītvā gṛhaṃ nītaḥ / tadevaṃ cauryeṇa samudācāro 'tra ādīnavaḥ, na ca dūradeśake asyā-bhāvaḥ, svasthānasthābhyāmapi śrutvā kṛtasya ādīnavabhūtatvāt, āgatyāpi ca ādīnavakaraṇasya saṃbhavatvāt, tasmāt* dūradeśamapi iti sūtritam // (121) yuktaṃ pravrajyāpekṣasya saṃghena bhaktadānam // yuktamiti naiṣa niyamaḥ, avadhyāne tesāṃ bhikṣūṇāṃ pravṛtteḥ iti khyāpayati // (122) kṛt* anujñāto 'si mātāpitṛbhyāṃ ante muktvā dūradeśakam // anujñato 'si ti mā 'sītyasya sthāne etad / kṛditi anena uktasyānte muktvā dūradeśakamityayaṃ śabdo 'dhikaḥ pratipattavyaḥ / tataśca idaṃ vākyaṃ - anujñato 'si mātāpitṛbhyāmiti / pravrajyārthamityādi yāvat nānanujñātaṃ mātāpitṛbhyāṃ pravrājayeyurupasaṃpādayeyurvā muktvā dūradeśakam iti // (123) mā 'si glāna ityupasaṃpasaṃkrāntaṃ pṛcchet // pravrajyārthamiti prakaraṇāt gantavyam // (124) mā te glānyaṃ kiñcidastīti vā // pāthavikalpasya eṣa upanibandhaḥ / dvayoḥ anyataraḥ vaktavya iti darśayati // (125) viśeṣata upasaṃpādakāḥ // pṛcchedityasya pariṇatasya pṛcche[yu]rityanuṣaṅgaḥ bhavanti khalu puruāāṇāmete evaṃ-rūpāḥ kāye kāyikābādhāḥ, tadyathā - kuṣṭhaṃ gaṇḍaṃ [ca] ityādi-viśeṣayuktam / na etāvanmātrakaṃ 'mā 'si glāna' iti // (126) na glānaṃ pravrājayeyurupasaṃpādayeyurvā // ārocaka-pravrājaka-śrāmaṇeratvopanāyisaṃghānāṃ bahūnāṃ vyāpāra iti bahuvacanam // (127) kṛt prākpraṇihitāt // "na abhyupagato nimittaviparyayaṃ praṇihitaṃ" ityataḥ prāk yāvannirdeśaḥ sarvatra kṛditi adhikṛtaṃ veditavyam / sarve te kṛtsaṃbaṃdhinaḥ // (128) nāsti asya prarohaṇadharmatā iti ca // yo 'tra pratiṣidhyate nirmitādiḥ tasya 'ca'-śabdaḥ prākpraṇihitāditi saṃbaṃdhārthaḥ // (129) nāśanaṃ evaṃvidhasya liṅginaḥ // evaṃvidhasyeti aprarohaṇadharminaḥ / liṅgi [na] iti pravrajitasya upasaṃpannasya vā // gṛhasthabhūtasya tu bhikṣumadhye ( VinSū 22 ) vasato yātrika-prayojanavaśāt nāśanaṃ na vā // idānīṃ kṛdādisaṃbandhino nirdiśyante (130) nirmitaḥ // 'mā 'si nirmita' iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca, na nirmitaṃ pravrājayeyuḥ upasaṃpādayeyurvā // 'nāstyasya prarohaṇadharmatā, nāśanaṃ evaṃ-vidhasya liṅginaḥ' ityevaṃ anyatrāpi paṇḍakādau yojyam // (131) paṇḍakaḥ // pāñcavidhyamasyeti // asyeti paḍākasya // [pañcavidhaṃ katamam /] // (132) jātyā-, pakṣa-, āsaktaprādurbhāva-, īrṣyā[prādurbhāva]-āpatkṛt* iti // jātyā jāti paṇḍako, yo janmanā eva nastrī na puruṣaḥ // pakṣa iti yaḥ pakṣe strī pakṣe puruṣaḥ sa pakṣapaṇḍakaḥ / pakṣo 'rdhamāsaḥ // āsaktaprādurbhāva iti yasya pareṇa upakrāntasya prādurbhāvo bhavati [sa] āsaktapaṇḍakaḥ // īrṣyayā yasya pareṇa upakrāntaṃ striyaṃ dṛṣṭvā prādurbhāvo bhavati sa īrṣyāpaṇḍakaḥ // ā[pa]tkṛt iti āpatpaṇḍako, yasya chedādinā puruṣendriyaṃ vinaṣṭaṃ bhavati // (133) antyasyātra doṣabhaktau nāśanam // antyasyeti āpatpaṇḍakasya // sapadi paṇḍakadoṣaṃ bhajate, tato nāśayitavyo, nānyathā ityarthaḥ // (134) steya-saṃvāsika // ityasya lakṣaṇamāha-jānato akṛtatāṃ vidheḥ upasaṃpado aprarūḍhatāṃ vā dvitīyāyāṃ saṃghena sārdhaṃ karmaṇaḥ pratyanubhūtatāyāṃ tattvam / upasaṃpadgato yo vidhiḥ jñaptyādikaḥ tasya akṛtatvaṃ jānataḥ, kṛtatve 'pi arūḍhatāṃ, yadyapi vidhikṛto na tūpasaṃpadrūḍhaḥ, ūnaviṃśati-varṣatā[di]nā doṣeṇeti / saṃghena sārdhaṃ dvitīyasya karmaṇaḥ pratyanubhave tattvaṃ iti steyasaṃvāsikatvam // nanūktam - 'yataścopālin, prakṛtisthaiḥ bhikṣubhiḥ sārdhaṃ dve trīṇi vā poṣadhakarmāṇi pratyanubhūtāni bhavanti iyatā steya-saṃvāsika' iti / atha kasmāt 'trīṇi vā' ityetanna sūtritam? - yato naitanniyamakāri vacanam, api tu prabandhasyaitad pradarśanam / prabandhamārabhamāṇo dhvasyata iti / itarathā dve iti asya vyavasthānasya 'trīṇi vā' ityetad ucchvāsa iti vijñāyate // tataśca kṛtrimametad prajñaptikaṃ, na dharmatayā vyavasthāyītyāpadyate ca // atra ca grantho 'pi / kathāvastuni syāt, yena vastunā steyasaṃvāsiko na pravrājayitavyo nopasaṃpādayitavyaḥ, tenaiva vastunā pravrājayitavyaḥ upasaṃpādayitavya syāt [iti cet] āha - yena dvau trayo vā poṣadhāḥ pratyanubhūtā bhavanti, ayaṃ na pravrājayitavyo nopasaṃpādayitavyaḥ / yena tu sakṛtpoṣadhaḥ anubhūto bhavati ayaṃ pravrājayitavya upasaṃpādayitavyaśceti, na hi anyathā ekaṃśena, dvayapratyanubhavena arhatvam // yuktiḥ punaḥ yasmādatra prathamaṃ pravartamānaḥ sāśaṃko bhavati, nāsya tasmin mithyātvaṃ prakṛtitāṃ gataṃ bhavati, prabadhnaṃstu tanmayatāṃ āpadyata iti // nanu atra poṣadhagrahaṇaṃ kṛtam, tadeha kasmāt aviśeṣeṇa sarvakarmapratyanubhāvaḥ, ucyate - saṃghasaṃniśraye etad-karaṇīye antarbhavanam, yat poṣadhe tulyaṃ vā anyeṣāmapi karmaṇāṃ saṃghābhiniśrayatvam // tasmāt nidarśanatvena ( VinSū 23 ) poṣadhagrahaṇaṃ vyavasthitam // aparipūrṇa-upasaṃpad-āpattipṛcchākarmaṇi atra āgamo 'pi bhavati / jñapticaturthena karmaṇā anupasaṃpanne saṃghakarmaṇi poṣadhe vā pravāraṇāyāṃ vā dvādaśapudgalo ddīṣṭānubhūtiḥ, etāvatā steyasaṃvāsako bhavati ityuktam / yāvat anupasaṃpannena akaraṇīyānulakṣitaṃ saṃghasya pravrajyā 'rocanādi tad sarvasaṃghāghīnatvāt [saṃgha?] karmapakṣatvam / tataḥ karmagrahaṇamapi atra pratipattavyam, yadi tasya pravrajyā 'rocana-śrāmaṇeratvopapatti-rahonuśāsana pāriśuddhi saṃgraha-parivāsādyārocanānāṃ anuprāptīnāṃ api pratyanubhūtasya steyasaṃvāsikatvaṃ vyavasthitam // (135) tīrthikaprakrāntaka iti // tatsvarūpaparijñāpanārtham - (136) samāttedaṃ-pravrajyasya taddṛṣṭeḥ nikṣipyedaṃ cīvaraṃ tena dhvajena tatrāruṇodgamane tattvam // ityuktam / samāttedaṃ pravrajyasya iti samādānena pravrajyā asya, taddṛṣṭeriti tīrthikānāṃ dṛṣṭau, asyāṃ sthitaḥ taddṛṣṭikaḥ / cīvaramidaṃ nikṣipya iti sugatabhikṣuveṣaṃ utsṛjya / tena dhvajena iti tīrthikasya dhvajena / tatra iti tīrthikasya avasthitau / aruṇodgamane tattvam tīrthikāvakrāntakatvam // (137) tadakṛtamapi steyavat // tathāgataveṣamutkṣipya abhikāṃkṣitasya tīrthikasya abhikāṃkṣitaliṅgena ācchādya uṣite aruṇodgamanaṃ iti / idaṃ tathāgataliṅgasamādānam, na tīrthikadṛṣṭiḥ / idaṃ tadakṛtam // paścāt imasminnakṛte anyathāpi tīrthikagatatvaṃ bhavati cet, tadyathā steyavat // steyasyā 'pi antarbhūtam(?) tato anubhūtidvayamityarthaḥ / (iti) steyasaṃvāsikatvaṃ uktam // (138-145) mātṛghātakaḥ // pitṛghātakaḥ // arhadghātakaḥ // saṃghabhedakaḥ // tathāgatasyāntike duṣṭacittena rudhirotpādakaḥ // bhikṣuṇīdūṣakaḥ // caturṇāṃ pārājikānāṃ anyatamāmāpattiṃ āpannaḥ [na veti] // na abhyupagato nimittaviparyayaṃ praṇihitaṃ pravrajyopasaṃpadoḥ akaraṇam // iti nimittaviparyayaḥ iti yena nimittena kalahavivādādinā tarjanīyādi iṣṭakarmakaraṇaṃ bhavati tasya viparyayaḥ kalahavivādādyabhāvaḥ // praṇihitānabhyupagamo hi sādhanatvābhāvaḥ // (146) upasaṃpadaḥ kṣānti-jñaptiriti // akṣāntā anupasaṃpannāḥ, upasaṃpannatvakṣamatvāt punaḥ anyakṣāntikāryaṃ na kṣāntiriti kṣāntikāryam / 'bhadantāḥ bhikṣavaḥ, tarjanīyakarmaṇaḥ tāvat upasaṃpatkaraṇe upasaṃpaditikaraṇaṃ anupasaṃpaditi vā karaṇaṃ (iti) ( VinSū 24 ) upamaṇḍalopasaṃpad uktā / upasaṃpatkaraṇe sātisāre sati, kṣāntirhi jñaptiḥ iti nidāne uktam // (147) upasaṃpadaṃ anupapannaścet, sāmagrī punaḥ praṇidhānam // iti upasaṃpadaḥ kalahākaraṇatvādi nimittaviparyaye anupapannaḥ cet sāmagryāṃ punaḥ karma kartavyamityarthaḥ // (148) adarśanoktau mṛṣā cet, prāyaścittikam // iti āpattiḥ mayā na dṛṣṭā iti mṛṣoktau āpattikaraṇe asya prāyaścittikam // etādṛśanyāyavataḥ mṛṣāvādeṣu prāyaścittikābhāvaḥ na prajñaptavyaḥ // hastacchinnāḥ pādacchinnā aṅgulīphaṇahastakāḥ / anoṣṭhakāśca citrāṅgāḥ ativṛddhā atibālakāḥ // khañjaḥ kāṇḍarikaḥ kāṇaḥ kuṇiḥ kubjo 'tha vāmanaḥ / galagaṇḍamūkabadhirāḥ pīṭhasarpī (ca) ślīpadaḥ // strīcchinnā bhāracchinnā mārgacchinnāśca ye narāḥ / tālamuktāḥ kandalīcchinnā evaṃ-rūpā hi puruṣāḥ // -pratikṣiptā maharṣiṇā // prāsādikasya pravrajyā pariśuddhasyopasaṃpadā / ākhyātā satyanāmnā vai saṃbuddhena prajānatā // iti // hastacchinā iti maṇibandhamudgṛhya yeṣāṃ hastāḥ chinnāḥ // pādacchinnā iti yeṣāṃ āgulphaṃ chedaḥ te pādacchinnāḥ // yesāṃ hastāṅgulayo nāgaphaṇasaḍṛśāḥ aṅgulīphaṇahastakāḥ / yeṣāṃ oṣṭhakadvayābhāvaḥ te anoṣṭhakāḥ // yesāṃ kāye citracihnāni te citrāṅgāḥ / hastādiṣu citritaḥ citrāṅgāḥ / avirataṃ sravanta iva ityādayaḥ // ativṛddhā iti śatavārṣikādayaḥ / atibālakā iti kākoḍḍāpane 'samarthaḥ asaptavarṣakaḥ // khañjā iti pādena khañjagamanāḥ // kāṇḍarika iti sakthipakṣa-gṛdhrasīvātena saṃdhvastagamanaḥ // kāṇaḥ ekākṣaḥ // kuṇiḥ yasya maṇibandhapakṣe cihnamātrahaste sati kiñcidapi karaṇe asamarthaḥ // galagaḍaḥ grīvā-gaṇḍikā yasya sa galagaṇḍaḥ // mūkaḥ vāgasamarthaḥ // pīṭhasarpi iti ādhārārthaṃ hastadvayaṃ pratiṣṭhāpya caturūpeṇa sarpati / dvitīyaḥ paryāyaḥ phakkaḥ ityapi / strīcchinnaḥ // strīṇāṃ utkaṭasevanayā kṣatavīryaḥ, yasya kāyaḥ asukhaḥ strīcchinnaḥ // tathaiva akṣamabhāradhāraṇāt ( VinSū 25 ) mārgagamanātiśayatvāt ca yathānukrameṇa bhāracchinnā mārgacchinnāśca // tālamuktāḥ, ye samyagbhojane asamarthatvāt udgiranti // kecidevaṃ vadanti - ye niruddhakramaṇena hatagranthitvāt gamanāvarodhena iva parikramākāriṇaḥ, ye ca yuvānaḥ karṣāntarvyāṃdhyādibhiḥ tathaiva asamarthitāḥ aparyantāḥ, prabalajīrṇatayā ca upakliṣṭa -?-sadṛśāḥ sarvakāryeṣu asamarthāḥ te kandalīcchinnā iva, taiḥ na yauvanahāniḥ ityarthaḥ // iti saṃgrāhyagatam // samāptaṃ ca pravrajyāvastu // (v) kṣudrakādigatam (149) kṛt* rājabhaṭaḥ / ananujñātaṃ rājñā adūradeśikam // ityasmin 'na rājabhaṭo 'si' iti pravrajyātvamupasaṃkrāntaṃ praṣṭavyam / upasaṃpādakairapi rājabhaṭaḥ rājñā 'nanujñātaḥ adūradeśikaḥ na pravrājayitavyaḥ upasaṃpādayitavyaśca iti // yaḥ pravrajyāvastumārgaṃ gṛhṇāti tasmai etena upadeṣṭavyam / yo rājā vā tadvijitaḥ prabhurvā, tena yena kenacit mārṣeṃṇa vā tatpadasaṃbaddhaḥ sa atra adūradeśikaḥ // (150) kṛt* cauro prajñātaḥ // iti rājñā nā 'nanujñātaḥ adūradeśikaḥ ityetannirākaraṇārtha punaḥ kṛcchabdaḥ / cauro] nāsi dhvajabaddhakaḥ iti pravrajyārthaṃ upasaṃkrāntaḥ pṛcchet upasaṃpādakāśca, na cauraṃ dhvajabaddhakaṃ pravrājayeyuḥ upasaṃpādayeyurvā / ityetāvatā evamapi atra vidhānasya bhāvaḥ // prajñātacauro dhvajabaddhakaḥ / yatra yasya na prajñāyamānatvaṃ na tatra tasya dhvajabaddhakatvam // (151) na rathakāra-[carmakāra]-caṇḍāla-pukkala-tadvidhān pravrājayet // rathakāraḥ carmakāraḥ, tadvidhān iti abhokṣya-[anu]śrāmaṇeratvaśikṣamāṇatva-upasaṃpādanā 'narhatvaṃ rathakārādīnāṃ apravrājane nimittam / tasmāt āsāṃ api etadakaraṇīyatvasya pratipādanam // (152) nidarśanaṃ hastacchinnādayaḥ // yadetad pravrajyāvastuni hastacchinna-pādacchinnetyādi uktaṃ nidarśanaṃ tadveditavyam, na parisaṃkhyānam / yeṣāmetad nidarśanaṃ tānīdānīṃ upanyasyati- haridrakeśā harikeśā haritakeśāstathaiva ca / avadātakeśāśca ye narā nāgakeṣā akeśakāḥ / ghātīśirā bahuśirā atisthūlā vipāṭakāḥ / kharasūkaraśīrsāśca dviśīrṣā alpaśīrṣikāḥ / VinSū 26 hastikarṇā aśvakarṇā goṇamarkaṭakarṇakāḥ / kharasūkarakarṇāśca ekakarṇā akarṇakāḥ / lohitākṣā atīvākṣā cullākṣā atipiṅgalāḥ / kācākṣā budbudākṣāśca ekākṣāścāpyanakṣakāḥ / [hasti]nāsā aśvanāsā goṇamarkaṭanāsakāḥ / kharasūkaranāsāśca ekanāsā anāsakāḥ / hastijoḍā aśvajoḍā goṇamarkaṭajoḍakāḥ / kharasūkarajoḍāśca ekajoḍā ajoḍakāḥ / hastidanta aśvadantā goṇamarkaṭadantakāḥ / kharasūkaradantāśca ekadantā adantakāḥ / atigrīvā agrīvāśca skandhākśā atikubjakāḥ / lāṅgūlacchinnā vātāṇḍā ekāṇḍā apyanaṇḍakāḥ / atidīrghā 'tihrasvāśca kṛśāścā 'tikilāsinaḥ / caturbhiśca chavivarṇaiḥ khelāvikaṭakāstathā / evaṃ-vidhānāmapi taṃ pratikṣepaṃ adhārayet // tamiti hastacchinnāḥ pādachinnāḥ ityevamādikaṃ pratikṣepaṃ evaṃ vidhānāmapi pradhārayet ityarthaḥ // haridrā iva raktā keśā yeṣāṃ te haridrakeśāḥ / siṃhakeśā harikeśā // nīlyā iva raktā keśā yeṣāṃ haritakeśāḥ // janmanā eva śuklā keṣā yesāṃ te avadātakeśā, na tu palitinaḥ // hastina iva yeṣāṃ keśā te nāgakeśā // tāmrabhājanamiva ślakṣṇaṃ vigatakeśaśiro yeṣāṃ te akeśakāḥ // yasya śirasi tasraḥ catasro vā sthūlavalayaḥ, yābhiḥ nimnonnataṃ lakṣyate, sa ghāṭośiraḥ // yeṣāṃ piśvitamiva śarīraṃ vaipulavataḥ // [pṛthagvat] saṃkṣiptakaṃ te vipātakāḥ // yasya atisaṃkṣipte vartulākṣiṇī te saṃcūrṇākṣāḥ [=cullākṣāḥ?] // śiraso 'ntaḥ praviṣṭatvāt skandhasthāne akṣiṇī yasya asau skandhākṣaḥ // lāṅgūlaṃ yasya prasravakaraṇaṃ ta[d yasya chinnaṃ] sa lāṅgūlachinnaḥ // yesāṃ svalpenā 'pi vyāpāreṇa viśiṣṭaśramotpattiḥ te 'tikilāsinaḥ, klamasyaitadabhidhānam // caturbhiśca chavivarṇaiḥ iti nīlapatīlohitāvadātaiḥ (ninditarūpāḥ) / ye evaṃvidhā varṇaviśeṣāḥ teṣāṃ eva pratikṣepaḥ na tu ye devānāmiva praśasyarūpāḥ // evaṃ tāvat evaṃvidhānāṃ pravrājanādikaṃ pratikṣiptam / pravrajitopasaṃpannānāmeṣāṃ api saṃgraho na ityu padarśanāya āha // (153) na jātikāyaduṣṭaṃ pravrajitaṃ upasthāpayet // rathakārādikaṃ abhokṣyaṃ jātiduṣṭam / hastacchinnādikaṃ varṇataḥ saṃsthānato vā kāyena ( VinSū 27 ) duṣṭaṃ / nopasthāpayet, vāsasthāne 'pi antardāne, na anuparivāritvena ca, na kevalaṃ niśrayadāne / tathā ca bhikṣuṇā parṣad dūṣakaparṣad, na upasthāpayitavyā, upasthāpayati sātisāro bhavati / ityuktvā kiyatā parṣad dū[ṣakā] parṣad iti vaktavyā? / jātito varṇasaṃsthānena ca // kathaṃ jātitaḥ? / rathakāracaṇḍālapukkasakulāt // kathaṃ varṇasaṃsthānataḥ? haridrakeśā ityādyatroktam // (154) yujyate naikasyopādhyāyasya ekena vacasā upasaṃpādanaṃ ātrayāt / anekasyeti dviprabhṛteḥ / eka upādhyāyaḥ asyeti ekopādhyāyaḥ, tasya / ekena vacasā iti ekaprajñaptyā / ki yato 'nekasya ityāha / ātrayāt* tribhyo yāvat yujyate, na pareṇa ityarthaḥ // 'na gaṇo gaṇasya karmāṇi karoti' ityāgamāt // kecit - aṃgīkṛtopādhyāyabhedaṃ atra granthaṃ kurvate - 'labhyaṃ bhadanta ekakāle ekakṣaṇe ekena karmakārakeṇa ekayā jñaptyā dvābhyāṃ karmāṇi kartum? kṛtāni ca vaktavyāni? na ca saṃghaḥ tena sā tisāro bhavati'? - 'labhyaṃ upālin sa cet karmakārako bhikṣuḥ pratibalo bhavati / upādhyāyānāṃ nāmaparikīrtanaṃ kartuṃ upasaṃpatprekṣāṇāṃ ca jñaptiṃ ca na hāpayati karma ca karoti' ityādi // ārya-upālino dāsakaḥ pālakaśca śrāmaṇerakau sapremakau gatau, anyonyānurakṣayā 'yugapat nopasaṃpādyau, [tasmāt pṛthak] dvau nopasaṃpadyate // etannidānaṃ ekopādhyāyasya anekasya upasaṃpādanānujñāne, asmānnidānāt ekopādhyāyasya anekasyāṅgīkaraṇaṃ atra nidānāt dṛśyate / ityevaṃ aṅgīkṛtaṃ na caitaṃ prayujyate // (155) ābhāvaḥ tulyasamayānāṃ parasparaṃ sāmocīkaraṇasya // ekakāle ekakarmavācanopasaṃpāditānāṃ, pṛthagvā upasaṃpannānāṃ, yeṣāṃ tulyasamayaḥ tesāṃ sāmīcīkaraṇasya parasparaṃ abhāvaḥ / sāmīcī vandanā // (156) saṃprāpte prāthamyam // tulyasamayānāṃ lābhakarmādānoddeśādi sthānaṃ, yaḥ prathamaṃ saṃprāptaḥ 'yathāgatikayā lābho grahītavyaḥ' iti vacanāt tasya lābhagrahaṇe prāthamyam // karmādāne yaḥ paścādāgataḥ tena pūrvakarma kartavyam paścādāgataḥ karmādāne prathamaṃ iti vacanāt / prathamaṃ kāryatādi ayamarthaḥ / lābhagrahaṇe prathamaṃ sthānaṃ saṃprāpte prāthamyam, karmādānakaraṇe pañcātsthānaṃ saṃprāpte prāthamyamiti // (157) na dvyaṅgulādūrdhvaṃ āraṇyakaḥ keśān dhārayet // (158) naitad arvāktvāt grāmāntikaḥ // arvāgbhāvaḥ arvāktvam / etasya dvyaṅgulasya arvāgbhāvāt ūrdhvaṃ dvyarghāṅgula pramāṇatā saṃprāptā / yāvanna dhārayitavyā ityatra jñānaṃ bhava[tīti veditavyam / grantho ']tra - āraṇyakena bhikṣuṇā dvyaṅgulā bālā dhārayitavyā, arvāk grāmāntikena iti // kecit - 'dvyaṅgulāvartā' iti dvyaṅgulasthāne adhīyate / yadyasya pāṭhasya dvyaṅgulapramāṇa āvarto yeṣāṃ ityarthaḥ, anarthāntaratvaṃ pūrvakātpāṭhāt // atha dvyaṅgulasya āvarta ityayuktatā / liṅgāntardhānabhūtatvāt iyato ( VinSū 28 ) dīrghatvam, asya yena ca nidānadoṣe śikṣā padaṃ prajñaptaṃ taddoṣāpātasya ca tadavasthatvāt / yasmāt atiriktapañcāṅgulamettpramāṇaṃ, pravrajyākālikamuṇḍanādividhānāt parato 'pi muṇḍanādiḥ karaṇīyatvaṃ nyāyyam / ityatra asya sthāne viniveśanam // (159-162) na golomakān keśān chedet // muktvā vraṇasāmantakam // na cūḍāṃ kārayet // na saṃbādhi-[pradeśe]romakarma kārayet // iti // na kārayediti anuṣaṅgaḥ / saṃbādha-pradeśo guhyasthānam // (163) kārayet* vraṇanimittaṃ arūḍhau anyathā vijñān sthavirasthavirān avalokyeti // arūḍhau anyatheti - bhagavānāha - 'kaṣāyaiḥ (pañcabhiḥ tataḥ) śodhayitavyam / paścāt yadi svāsthyaṃ na bhavati, sūtradhara-vinayadhara-mātṛkāḍharān bhikśūn āpṛṣṭvā saṃbādhaśmaśru kārayitavyam' ityatra granthaḥ // tatra nidarśanametad, śocanavidhānaṃ yujyate iti prakārāntarāṇyapi cikitsitasya avaruddhāni, sthavirasthavirān bhikṣūnavalokya vraṇanimittaṃ prāṇakanimittaṃ vā saṃbādhe pradeśe romakarma kārayitavyamiti / apareṣāṃ atra granthaḥ, tatra pramukhaviditaṃ kṛtamiti etadavalokanam / dvābhyāṃ ca vṛddhābhyāṃ pramukhatvaṃ śīlato dharmavinayābhijñatayā ca, ityubhayamapi etad avalokyagataṃ saṃgṛhītam vijñātaṃ tatra / piṭakadharatvavacanaṃ vijñānam / prāṇakanimittaṃ atra vraṇagataprāṇakābhiprāyaṃ yujyate, na yūkādyabhiprāyam / asya ca vraṇanimittatvenaiva antaḥkṛtatvamiti na gṛhītam // (164) na aṅganāḍīmapi [tannimittaṃ] kārayet // atannimittaṃ iti avraṇanimittaṃ / jaṅdhāmuṇḍanaṃ aṅganāḍī // (165) na anyatra kāye // iti // saṃbādha-aṅganāḍībhyāṃ anyatra kāye grīvātaḥ prabhṛti yaḥ kāyānuvyavahāraḥ tatra eṣa romakarma-pratiṣedhaḥ / tasmānnānena keśaśmaśruṇo 'pi kartavyatāpratiṣedhaḥ / nāsāromṇaḥ śātanasya abhūdvacanaṃ iti prasiddhe pratyayaḥ // mātṛkāyāmatra granthaḥ - keśaśmaśrū sthāpayitvā tadanyeṣu aṃgapratyaṃgeṣu roma na śātayitavyam / yaḥ śātayet* duṣkṛtaḥ syāt āpattiḥ iti // (166-168) kṣuradhārakaṃ vā nakhacchedaṃ bhajeta vāsīmukhaṃ vā / naiṣāṃ mṛṣṭiṃ bhajet // bhajeta lekhaṃ malāvakṛṣṭyai / na cīvareṇa keśaśmaśrū avatārayeteti // upariprāvaraṇasya atra grahaṇaṃ yujyate, na antarvāsasaḥ / sarvasya ca na saṃghāṭi-uttarāsaṃgayoḥ eva / atra paribhuktasya anyadupariprāvaraṇaṃ yujyate / ityatra pratikṣepanimittasya vyavasthāpanāt // (169) dhārayet keśapratigrahaṇam // iti cīvaraṃ keśapratigrahaṇam, tadarthameva yasya upayogaḥ / pratigṛhyante anena keśāḥ iti tu niruktiḥ / cīvaramiti kuta etad, 'cīvaraṃ keśapratigrahanaṃ adhiṣṭhānaṃ' iti adhiṣṭhānamantre vacanāt / kathaṃ puna etad vijñāyate prāvaraṇārthamiti? na punaḥ tatraiva keśānāmavatāraṇārthamiti / abhāve saṃkakṣikābhidhānāt / apratikṣepaṃ hi saṃkakṣikāyāṃ keśāvatāraṇam // (170) abhāve ( VinSū 29 ) saṃkakṣikayā // keśapratigrahaṇasya cīvarasyābhāve saṃkakṣikayā āvṛtayā keśaśmaśrū avatārayet // (171) na saṃstare / iti na keśaśmaśrū avatārayet / nidāneṣvapi ādāveva nakhacchedanam iti etadante granthaḥ // (172) na yatra sāṃdhika-saṃmārjanīnipātaḥ // iti vihārādhikārikametad // (173-174) avatārayeta prāsādādau jīrṇo glāno vā vātātapavarṣeṣu ca // taṃ pradeśaṃ parikarmayet // niṣkeśatvaṃ nirudakatvaṃ ca parikarmaṇaḥ / tadyathā saṃpadyate tathā karaṇīyam // (175) saṃkirṇe bālocchāraṇam // sasaṃkāre pradeśe ityarthaḥ // (176) evaṃ nakhacchedanam // na saṃstare ityādeḥ eṣo 'tideśaḥ / keśapratigrahe nipuṇagrāhiṇī kriyamāṇā bhūmau kṛtā bhavati / tasmāt nātracchedanena yatra sāṃdhika-saṃmārjanī nipātaḥ / ityasya atikrāntatvaṃ, parikarmabhavyatā vā bhūmeḥ / keśaśmaśru-avatāraṇe asya parihārasya asaṃbhavo veditavyaḥ // (177) na anadhiṣṭhitā bhikṣuṇī eṣā purūṣeṇāvītarāgā keśāṃśchedayet // eṣā iti bhikṣuṇī avītarāgā iti 'anāpattiryadi vītarāgā syāt' ityatra granthaḥ / chedayeta iti muṇḍanasya caitadatriavaṃ vacanam / atha mahāprajāpatī gautamī pañcabhiḥ śākyāyanikāśataiḥ sārdhaṃ svayameva keśāṃśchedayitvā kāṣāyāṇi vastrāṇī ācchādya iti keśacchedanasya uktasya '[evameva tvaṃ gautamī muṇḍā śobhanā]' iti muṇḍātvena abhidhānāt; dīrghatvāt keśānāṃ anya-muṇḍane sanimittametadabhidhānam / anyatra anuvyavahāraḥ - avītarāgā bhikṣuṇī bhikṣuṇyā anadhiṣṭhitā na [puruṣeṇa] keśāṃśchedayet ityarthaḥ // (178) saṃrajyamānāṃ adhiṣṭhātrī samanuśiṣyāt - 'smṛtimupasthāpaya kimasmin kalevare sāramasti' iti / saṃrajyamānāṃ iti kalpake tāṃ bhikṣuṇīm // (179) mātṛsaṃjñā bhaginyā duhituśceti kalpake [upasthāpaya] iti / saṃrajyamānāṃ adhiṣṭhātrī samanuśiṣyāt - mātrādisaṃjñāmupasthāpaya iti // (180) snānaṃ kṛte 'tra kurvīta iti // atra iti keśaśmaśru-avatāraṇe // (181) pañcāṅgikaṃ vā śaucamiti // kalpāntara-upādānārthaṃ vā śabdaḥ // satyapi pānīyasya saṃbhave, kalpata evaitad - 'bhikṣuṇā keśapratigrahaṇaṃ dhārayitavyam, snātavyaṃ vā, antato hastapādā prakṣālayativyāḥ' ityatra granthaḥ // (182) na nagnaṃ snāyāt iti / trimaṇḍalācchāditatve paripūrṇaṃ anagnatvam / yāvat trimaṇḍalācchādite romāṅgajātayoḥ chāditvam, tāvat chāditatvena sarvasya (aparasya) aparihartavyatā iti etad atra sāmarthyāt gantavyam // (183) na bhikṣuṇī puruṣatīrthe snāyāt, na strītīrthe cūrṇena iti // puruṣatīrthe bhikṣaṇyāḥ snānasya eva pratiṣedhaḥ / strītīrthe tu mudgacūrṇādinā, kevalasya (prādeśika snānasya) aprativedhaḥ / 'dvādaśavargiṇyaḥ strītīrthe snānti, gṛhapati-patnīnāṃ snāntīnāṃ auddhatyaṃ kurvanti, māṣacūrṇādi kṣipanti / bhagavānāha - na bhikṣuṇyā strītīrthe cūrṇena snātavyam' ityatra granthaḥ // (184) kalpyate ( VinSū 30 ) mudgādeḥ gandhaparibhāvitam cūrṇamiti // sarvādhikāritā 'tra // (185-186) pratigrahaṇamasya // bhaiṣajyaparibhāvitasya ca glānena // iti, 'kalpayate' ityanuṣaṅgaḥ // (187) na bhikṣuṇī yoṣiti cūrṇaṃ kṣipet // snānakāle api anyadā 'pīti-viśeṣāparigrahāt pratipattiḥ nagna (tva)-parihāraprasaṃgena ucyate // (188) no 'grathitādhastyapūrvapaścimanivasitānto niśrayaṇīmadhirohet // nivasitasya vāsasaḥ pūrvapaścimādhastyaḥ adhastādbhavāntaḥ agrathito yena ityarthaḥ / kaupīnaduṣṭi-parihāram etad / vṛkṣādyadhirohe 'pi ca kaupīnadarśanasya saṃvittiḥ / tasmāt nidarśanamatra niśrayanī-grahaṇaṃ pratipattavyam / āpadi adhirohe yatpratīkārārthaṃ yo 'dhirohaḥ tasya cet nivasanasyaiva grathanenoparodhaḥ anurakṣyatvamasya / na cenneti, vṛkṣādhirohānujñānāt gantavyam // (189) na anyadā evaṃ syāt // niśrayaṇyadhirohaṇād anyasminkāle na grathitādhastyapūrvapaścima nivasitāntena [sāmīcīsthitena] bhavitavyamityarthaḥ / antarmukhasya kaupīnapakṣatvaṃ iti tannāgnyasya atra pradeśe pariharaṇamucyate / (190) na apraticchanna-vaktrāya avṛtiṃ bhajeta // apraticchannasya vastrādinā yā avṛtiḥ apraticchannavaktrāya avṛtistāṃ na bhajet / 'vijṛṃbhamāṇena bhikṣuṇā hastena mukhaṃ pratichādayitavyam' ityatra granthaḥ / nidarśanamatra hasto vyavatiṣṭhate // vijṛṃbhaṇaṃ ca kāmakāro yadvidhāraṇaṃ pratītamadhikṛtya etadevamuktam / asati āśaktau yadapāvaraṇaṃ na tadbhajane doṣaḥ // (191-192) dhārayet snātraśāṭākam // āsaktiḥ dvipuṭe prāṇakānām / saktiriti vaktavyaṃ granthacchāyāyāṃ saṃpattyarthaṃ ā-iti upādānam / kāraṇādeśametad / yasmāt saktiḥ dvipuṭe vāsasi prāṇakānāṃ, tasmānna saprāṇake 'mbhasi tadvidhena vāsasā snātavyamityarthaḥ // (193) traicīvariko 'pi iti // dhārayet snātraśāṭakamityunubandhaḥ / grantho 'tra - "bhagavānāha - traicīvarikeṇa bhikṣuṇā snātraśātako dhārayitavyaḥ" iti // kecit 'anadhiṣṭhāya dhārayitavyaḥ' ityadhī yate, tadyuktam / snātraśāṭakaṃ sametya anutpādite saṃkalpe naiḥsargikasya utthānāt niyataṃ eṣa saṃkalpo 'tra utpādayitavyaḥ / asya cotpādane jātaṃ bhavati atra mānasasya adhiṣṭhānasya kartavyattvam / tataśca anyasyādhiṣṭhānasya karanaṃ yuktam, sukaratvāt vācikasya asmādeva anujñānāt na anenāsya samādānamraṃśo bhavatīti veditavyam // (194) patrāṇi abhave dattvā purataḥ pṛṣṭhataśca pratigupte pradeśe snānamiti // sarve na traicīvarikā eva / [atra granthaḥ] - apareṣāṃ snātraśāṭakasya prāptirnāsti, bhagavānāha - taiḥ patrāṇi purataḥ pṛṣṭhataśca datvā pratigupte pradeśe snātavyamiti aviśeṣeṇa etadabhihitam // (195) mocanena saktasya prāṇinaḥ apagatiḥ // ekapuṭāt atyāsaktiḥ dvipuṭe prāṇakānāmiti ataḥ pratipattiḥ / nāsya śāṭake dvipuṭatvasya abhāvaḥ / tasmāt nānena saprāṇake 'mbhasi snātavyamityatra sthitaṃ veditavyam // (196) udakabhrame ( VinSū 31 ) vihāre etaditi // vihāre cediti etad snānaṃ kriyate udakabhrama eva kartavyaṃ nānyatra // (197) cchoraṇaṃ ca dravasya // iti pādaprakṣālanādikasya dravasya udakabhrama eva cchoraṇaṃ nānyatra // (198-199) karaṇaṃ snātraśālikāyāḥ // [asyāṃ] iṣṭakāstārasya ādānam // [asyāṃ] snātraśālikāyāḥ // (200) udakabhramasya mokṣaḥ / syandanikāyāḥ śocanam // bhagavānāha - udakabhramo proktavyaḥ // syandanikā bhavati, bhagavānāha, kālānukālaṃ śocayitavyā / api tu udakabhrame eva snātavyamiti, tatsaṃgrahārthamāha // (201) bhrame snātau anutthānam // syandanikāyā ityanubandhaḥ / snātiḥ snānam / syaṃdanikā iti pratividheḥ ākhyānametad / bhrame snāne sati anutthānaṃ syandanikāyāḥ / na tu bhrame eva snātavyamiti niyamabhūtaṃ, snānārthatvāt śālikāyāḥ // (202) neṭṭanodgharṣeṇa kāyaṃ śodhayet pādābhyāmanyam // na iṭṭanena bhikṣuṇā kāyo gharṣitavyaḥ iti granthaḥ / anyamiti pādavyatiriktam / tayoḥ tu apratiṣedhaḥ // (203) nidarśanametad tīkṣṇaśauṭīrayoḥ / īṭṭanam kīdṛśasya dravyasyetyāha - tīkṣṇaśastrakādi, śautīraṃ ṣaunakādi cittavikārasaṃpādanāt / ājñaptaṃ bhagavatā - na iṭṭanena kāyo ghṛṣitavya iti / bhikṣavaḥ śuktyā ghṛṣanti, bhagavānāha - muṇḍaśuktiḥ karanīyā ityatra granthaḥ / atra hi tīkṣṇatvāt śukteḥ pratiṣedhaḥ / tasmāt nidarśanaṃ iṭṭanam / anyasyāpi tīkṣṇasya śauṭīrasya ca dravyasya tenā pi kāyo no ghṛṣitavyaḥ // (204) agninā śukteḥ śodhanam // pratāpanamātrakaṃ ca agninā asyāḥ śodhanam / anyathā śukternāśāt // (205) na kiñcitkenacit āmuṣṭicailavartte(ḥ) bhikṣuṇī uddhṛṣet // na kiṃciditi kāyam, mṛduṣtrīśarīram, mṛduślakṣṇādapi tasmin vikārasya saṃpattiḥ / sunikṛṣṭenāpi etatkaraṇe striyaḥ sauṭīrapitatvamiti bhikṣuṇīṣu sarvapratiṣedhaḥ bhavati / kiñcinmuṣṭi[taḥ] sukumārāntaraṃ vastramiti, muṣṭimātratvena uktvā cailavartteḥ vacanam // (206) na anapagatasaṃbhāvakodakaḥ cīvarāṇi prāvṛṇvīta // prāvriyamāṇacīvaravināśaparihārārthametad / tasmādeṣāṃ udakaṃ anapagataṃ yasya iti gatiḥ / yaḥ ādhānaṃ na icchetpratīkṣituṃ, taṃ prati uttarau vidhī // (207-208) dhārayetkāyaproñchanam // abhāve muhūrttaṃ utkuṭukena sthitvā snātraśāṭakena proñchanamiti // yāvatā vā anena saṃpannena snātraśāṭakaproñchanārthasaṃpattiḥ tāvatā 'sya yāvatyā kālamātrayā saṃpattiḥ tadupalakṣaṇamatra muhūrtaḥ / stokasya vā yasya tasya muhūrtamiti abhidhānametad / utkuṭukena sthitvā iti evaṃ āśu-apagamasya ambhasaḥ kāyāt saṃpattiḥ guptarūpaṃ caitadavasthānam / ato 'sya [nāgnyasya] na yuktaṃ bhajanamityatra saṃśrayaṇam // (209-210) pratiṣeveta jentākam // karaṇḍasya karaṇaṃ uccharkare sādhu // jentākārthaṃ āvāsaḥ karaṇḍakaḥ / udgataśarkaram, uccharkare pradeśe karaṇḍaḥ ( VinSū 32 ) kartavyaḥ // ityatra granthaḥ - 'saṃpadyate anyapradeśe gatādapi ato aparipūrṇārthaḥ / uccharkare tu paripūrṇārthasaṃpādakatvāt sādhutvaṃ' ityarthaḥ / e [vama]trāpi 'sādhu' śabdaprayoge veditavyam / tatra karaṇḍe yatkartavyaṃ taddarśanārthamāha - (211) vahiḥ saṃvṛttasya antarviśālasya samudrākṛteḥ vātāyanasya mokṣo madhye // karaṇḍagatabhittimadhye nā 'dho nā 'pyūrdhvamityarthaḥ // (212) jālavātāyanaka-vāṭikā-cakrikā-ghaṭikā-sūcīnāṃ atra viniveśanam // atra iti vātāyane // (213) aja[padakada]ṇḍopasthāpanaṃ ca // atra ityasya saṃbaṃdhopanayanārthaḥ 'ca'-śabdaḥ // tena ajapadakena daṇḍena vātāyane sūcī praveśyate niṣkāsyate // (214) dvāre kavāṭa-arguḍa-kaṭakāyāṃ ghaṭṭasamāyojanam // dvāra iti karaṇḍadvāre // (215) taptajalasthāpanārthaṃ abhyantarapārśvakapotamālākaraṇam // piṇḍikā 'tra kapoṭamālā yasyāṃ [jalaghaṭā]ḥ sthāpyante // (216-217) agnikaraṇasthāne bhūmau iṣṭakā-stāra-dānam // agneḥ anirvāṇāya saṃvarttanam // (iti) vartulīkaraṇam // (218) tadartha āyasasphijadharaṇam // tadarthamiti agnisaṃvarttanārtham // (219) jvalatyagnau aklamāya praveśapariharaṇam // jentākaśālāyām // (220) tamikānutpattaye saktūnāṃ kaṭutailamrakṣitānāṃ aganau prakṣepaḥ // agnimadaḥ tamikā // (221) daurga-ndhyavinivṛttaye dhūpadānam // yad tatsaktubhirdaurgandhyaṃ kṛtam // (222-223) cikkasapiṇḍikayā kṣipratailadharaṇe pratividhānam // āmalakapiṇḍikayā ca / kakṣapiṇḍiko 'tra āsanam // atra jentāke kakṣapiṇḍakāsanam / nāsya snehena āsanārtham, ityasya anujñānam // (224) tṛṇairbhūmerāstaranaṃ ādraiḥ, autpattikena ārdreṇa temanena vā // tatra autpattikaṃ utpattyā eva yadārdratvam, [tadabhāve]temanena yadārdratvaṃ tatsaṃśrayaṇīyam, adāho 'tra arthaḥ // (225-226-227-228) kaṇḍūyanārthaṃ āyasadarvikākaraṇam // cidreṇa upanibadhya sūtrakeṇa asyāḥ sthāpanaṃ upadhivārikeṇa gupte pradeśe // nirmāditatāsaṃpatyarthaṃ asyāṃ agnikalpakaraṇam // asnānaṃ tatra // tatra iti jantāke // (229) śālāyāḥ tadartha karaṇam // tadarthamiti snānārtham // (230) anāśāya snapayanacīvarāṇāṃ iṣṭakābaddhagarta karaṇam // [snapayanacī]varāṇāṃ anāśārthaṃ garte avatīrṇena snānaṃ uttamasthena udakadānam / ityataḥ āpannaṃ veditavyam // (231) udakabhramasya asya mokṣaḥ // asya iti gartasya // (232) śiṣṭānāṃ atyuṣṇatāyāṃ jalasya ārocanamiti / uṣṇaṃ udakaṃ ityavetya pariśiṣṭānāṃ pravrajitānāṃ ārocayet ityarthaḥ // (233) śītenāsya bhedaḥ iti // uṣṇasya ambhasaḥ // (234) sekādau api // sekādyartha mapi śītena asya bhedaḥ // (235-236-237-238-239) pāṣī-gomaya-dantakāṣṭhaparipurṇakarparopasthāpanam // kṣāmatā cet purobhaktikā(ka?)-karaṇam / madhyapātena pratyupatiṣthamānaṃ ( VinSū 33 ) ajñātaṃ atraitadgato nirjñānārthaṃ pṛccheta // [dvārapālasya etadarthaṃ sthāpanaṃ // apraveśārthaṃ ca bhikṣoḥ] iti // madhyapātena iti yuṣmadanyatamo 'haṃ etyantarbhāvena / etadgata iti jentākagataḥ / kimayaṃ bhikṣuḥ uta ājīvikādiḥ iti [nirjñānārthaṃ] pṛcchet // dvārapālasya etadarthaṃ sthāpanam iti ajñātasya madhyapātena pratyupatiṣṭhamānasya nirjñānāya praśnārthaṃ apraveśārthaṃ ca iti / nāyamasmadanyatama iti praśnena asya jñātasya / kīdṛśasya dvārapālasya ityāha bhikṣoḥ / nidarśanametad anupasaṃpannasyāpi pravrajitasyaḥ; bhikṣunīṣu vā tatpakṣasyeva pudgalasya // (240) nāśraddhasya atra praveśaṃ dadyāt // atra iti jentāke / pratyupatiṣthamānasyāpi madhyapātena, eṣo 'tra aparo dvārapālasyārthaḥ // (241) sārdhavihārī-antevāsikaiḥ atra parikarmakaraṇam // atra iti jentāke // (242) navakeriti aparamiti // matāntarasyaitatpradarśanam / keṣāṃcit pāthāntaram / navakaiḥ parikarma jantāke kartavyamiti / rūpadarśanārthaṃ parikarmaṇaḥ āha - // (243-244) dīpanakaṭāhaka-taila-dantakāṣṭha-gomaya-mṛccūrṇa-pāṇīyādyupasthāpana-kāṣṭhapratyavekṣaṇa-udvarttana-snehena snapana-saṃmārjana-saṃkārocchoraṇādau // parikarmaṇaḥ karaṇaṃ tesāṃ paraspareṇa / iti sārdhaṃ-vihāryantevāsināṃ udvarttanādeḥ parikarmaṇaḥ parasparaṃ karaṇam // (245) pīṭhaśuktikayoḥ caukṣitāṃ kṛtvā nikṣepo yathāsthāne // ityādi śabdaira (pekṣitasya? ) parikarmaṇaḥ saṃgrahamātṛkāyāṃ "etadādinā agrataḥ sthitvā "vitapet" ityantam // (246) sarvatra eṣa bhāṇḍe vidhiḥ // caukṣatāṃ kṛtvā yathāsthāṇe nikṣepa iti 'eṣaḥ' // (247) sarvamupakaraṇaṃ suguptake lāyitaṃ kuryāt // na bhāṇḍagrahaṇena kasyacidupakaraṇasya agrahaṇam, anyatra tu jentakāntān / vidhānārthametatsūtram - / (248) alpaśabdo 'tra praviśet // jentāke // (249-250) prāsādikaḥ / susaṃvṛtteyaḥ [īryāpatha-prāsādika-]saṃprajānan / susaṃvṛtaḥ svīryaśca kāyavācoḥ avikṣepaṃ susaṃvṛtteyatvena darśayati / saṃprajānannityanena cetasaḥ / [īryāpatha]-prāsādikatvasya etatprakāradvayena darśanam // (251) nāgrataḥ sthitvā vitapet // na paraṃ vitapaṃtaṃ vyavadhāya ātmanā vitapedityarthaḥ // (252) saṃgaṇikāvarjanamiti // atreti vartate, kāmānuguṇaṃ pratipadya jentāke vṛttaṃ, 'saṃdīpikā ca kāmānāṃ saṃgaṇikā' iti ato 'syā varjanaṃ atra viśeṣataḥ // (253) āryatūṣṇībhāvāvalaṃbanamiti // atretyeva [saṃbadhyate] / asad-vikalpa-tadanuguṇacittavinivartanārthaṃ etatsūtram / yoniso-manasikāra-saṃmukhīkaraṇaṃ ārya-tūṣṇībhavo veditavyaḥ // (254) tridaṇḍakādānaṃ gantavye // gamanakāle // (255) naikarcāvaraḥ parika[rma kuryāta] // jentākagrahaṇamatra kaiścitkriyate kāyagatakhyāpitaṃ paraspara-grahaṇam / na bhikṣubhiḥ jentāke ekacīvaraiḥ parasparaṃ parikarma kartavyamiti / sarvatra parikarmaṇi na kāyagata eva sarvatra ca sthāne, ( VinSū 34 ) na jentāke eva asya vidheḥ vyavatiṣṭhamānatā, iti tannāśritam // (256) naitad kāyasya aśraddhena kārayet // 'etad' iti parikarma, yad [bāhyaṃ] bhārodvahanādikaṃ karma na pratiṣidhyate // (257) anitvarā atra pūrvatra ca śraddhā abhisaṃhitā // 'anitvarā' iti cirakālotpattyā yā aniṣkampā sā anitvarā / 'atra' iti anantaroke parikarmavidhau / 'pūrvatra ca' iti 'nāśraddhasya atra praveśaṃ dadyāt' ityatra / 'abhisaṃhitā' iti abhipretā // (258) na siṃhasamaḥ śṛgālasamamu(pa)tiṣṭheta // śīlavatā duḥśīlasya upasthāpanaṃ na kāryamityarthaḥ / apavādo 'sya kriyate // (259-260) paramaduḥśīlau ācāryopādhyāyau upastiṣṭheta // mātāpitṛglānāṃśca agārikānapi // paramopakāritvādeṣāṃ ityetad abhyanujñānam // (261) snānaṃ saṃbhārakasnātreṇa // [glānaḥ] / atra nidānaṃ paṭhyate / glāna-grahaṇaṃ prajñaptau na kṛtam, [na cānyasya] anyatra apratirūpatvam / viśeṣāparigrahāt sarvādhikarikaṃ upanibaddham / ta tsvarūpopapradarśanārthaṃ āha - // (262) vātaharamūla-gaṇḍa-patrapuṣpa-phalakvāthasnānaṃ tadākhyam // saṃbhārakasnātrākhyaṃ ityarthaḥ // vṛṃhaṇaṃ snāne 'rthaḥ / ityeṣāṃ atra aṅgatvam / kathaṃ snānamityāha - // (263-264) abhyakṣā 'rūkṣatārtham / upasnānakena apagatyai tasya // tasya arūkṣatārthasya [tailādi-]abhyaṃgasya apagatyarthaṃ upasnānakena, abhyakṣā ityarthaḥ // (265) [pūrvārthaṃ] udakumbhe paścime dvitrasnehabindu-dānam // pūrvārthamiti arūkṣatārtham / dvau trayo vā snehabindavaḥ paścime udakumbhe deyāḥ ityarthaḥ // (266) snāyāt ayodroṇikāyām / dhārayedenāṃ glānaḥ iti // enāmiti ayodroṇikām / dharaṇaṃ aglānena asyāḥ na yujyate, na upayojanaṃ ayaspiṇḍavat, ityasya pratipattavyam / [au]ddhatyaṃ evaṃ-jātīyakasya vinārthena karaṇam, tacca sarvaṃ duṣkṛtamiti gamyamānatvāt na sūtritam // (267) dadyāt upari asyāḥ pidhānakam // uṣṇa syodakasya śītabhāvaparihārārtham // (268) grīvāyāṃ cātra gaṇḍopadhānikām // dadyāt iti vartate / avilaṃbitamatra snānam, aduḥkhanārtham / ato asyāḥ dānam // (269) na yatra kva cana pādau prakṣālayet // vihārādhikṛtametad // (270) sthānamasya pranāḍimukham // 'asya' iti pādaprakṣālanasya / bhagavānāha 'pranāḍīmukhe prakṣālayitavyam' ityatra granthaḥ // (271) kārayeran pādadhāvanikām / anayā vinā pranāḍīmukhādau arthasiddhervidhātaḥ / iti kāmakāro 'tra, na niyamaḥ iti saṃdarśanārtham ādau kriyāpadasya prayogaḥ / sāṃghikaṃ vastu asyāḥ sthānam / na ca sāṃghike vastuni ekasya prasaṃgaḥ iti bahuvacanam / kasminpradeśe ityāha - // (272) uparivihārasya pūrvadakṣiṇakoṇe // kimākāramiti - (273) karmākṛtiṃ kharām / malāpaharaṇamatra arthaḥ // (274) upasthāpayet kaṭhillam // pratigrahasyaitannām / kimmayaṃ ( VinSū 35 ) ityāha - mṛṇmayam, na suvarṇa-rūpya-vaīḍūrya-sphaṭikamayāni kaṭhillāni upasthāpayitavyāni, api tu mṛṇmaya[mi]tyatra granthaḥ / kiṃ-saṃsthānam - // (275) hastipadabudhnaṃ karṇikāvantam iti / aluṭhanamatra arthaḥ / karṇikāvanta miti dhāvyamānapādāvasthānārthaṃ etatkaraṇam / kva saṃniviṣṭayā karṇikayā tadvantamityāha - // (276) madhye saṃniviṣṭayā / kimākārayā ityāha - // (277) kadambapuṣpākārayā kharayā ca // pādā 'picchalanārthaṃ kharatvam // (278) prakṣālya sthāpanaṃ avāṅmukhasya // prāsādikatārtha etatprakṣālanam / nairmalyaṃ prāsādikatvam / na cāsya yad tatra śaucodakaṃ avatiṣṭhate / tataḥ na saṃpattiḥ, tasmāt anyenāmbhasā iti mantavyam / 'pādau prakṣālya bahirvihārasya pranāḍīmukhe vā pādodakaṃ chorayitvā punaḥ prakṣālya' ityatra granthaḥ / kva sthāpanamityāha - // (279-282) talakopari sāṃdhikasya / paudgalikasya layane kapāṭasaṃghau // pātranirmādanādi yatrapradeśe vihāre kuryāt, tasyā mārjanaṃ udakena pralepanaṃ vā // kuntaphalākāreṇa mṛdaṅgasya vā / ākāreṇeti vartate / kena pralepanamityāha - // (283) gomayena mṛdā vā // [ityucyate] // (284) na vidyate ratnārthatāyāṃ pralipteḥ ākārasya [niyamaḥ] // (285-287) na apātrakaṃ pravrājayeyuḥ upasaṃpādayeyurvāṃ // nonena adhikena pāṇḍunā vā / trīṇi pātrāṇi, jyeṣṭhaṃ madhyaṃ kanīya iti // tatpramāṇanirjñānārtha ucyate - // (288) śeṣeṇa ūrdhvabhāgānta-anantarāt aṃguṣṭhodarāt pakvataṇḍulaprasthasya ūrdhvaṃ vā, taddvayānmāgadhakasya udvāhi sasūpasavyaṃjanasya etanmadhyaṃ [tajñāyyam] // ūrdhvabhāgasya nādhobhāgasya / antato nānyasmāt pradeśādanantaraṃ, yad aṃguṣṭhodaraṃ, parvapradeśe yā aṃguṣṭhasya pṛthutā, tanmātram / tataḥ śeṣeṇādhareṇa [aṃśena] prasthaṃ vā pakkānāṃ taṇḍulānāṃ māgadhakaṃ, tata ūrdhvaṃ vā dviguṇaṃ prasthaṃ, yāvat svānurūpavyaṃjanasahitaṃ yāvadudvahati, tadetad anapetaṃ āpyaṃ ityarthaḥ / taila-ghṛta-madhu-udakādīnāṃ dvātrīṃśatpalāni māgadhakaḥ prasthaḥ / anyeṣāṃ adravāṇāṃ ṣoḍaśeti dravyamātravyaṃjakānām // tataḥ, ṣoḍaśānāṃ atra palānāṃ māgadhakena prasthena abhidhānaṃ iti pratipattavyam // "yatra dvau māgadhakau pakkataṇḍulaprasthau sasūpavyaṃjanau prakṣiptau aṅguṣṭhodareṇa tittikaṃ na spṛśataḥ tad jyeṣṭham / yatraikaḥ tatkanīyo, atrāntarāt madhyam / " ityatra granthaḥ / vyaṃjanīyārthatvena atra sūpavyaṃjanayoḥ grahaṇāt bhāgaśaḥ sūpavyaṃjanayoḥ atra temanatvaṃ iti śritam, tasmāt anekatve vyaṃjana-prabhedānāṃ bhāgaśo 'tra abhiniśreyatvam / yāvatā vyaṃjanena bhojanīyaṃ vyaṃjitaṃ bhavati, tavato vyaṃjanasya pātrapramāṇe saṃśreyatā, na pareṇa ityarthaḥ / palasya deśabhedena hīna-madhya-utkṛṣṭa-sāṃkaryadoṣavyudāsārtha āmnāyāgataṃ pramāṇamucyate / - "māṣo 'ṣṭaraktiko jñeyaḥ / tolo [māṣāṣṭa]kaḥ smṛtaḥ // tolaṃ ( VinSū 36 ) suvarṇamityāhuḥ / palaṃ tvaṣṭasuvarṇakam" // (289) na bhikṣuṇī ūrdhvaṃ bhikṣukanīyasaḥ / dhārayet // yad bhikṣūṇāṃ kanīyaḥ tadasyāḥ jeṣṭham / kanīyo 'syāḥ yāvatpātra mātrakapiṇḍapātasaṃpādanaṃ ityarthāt pratipattiḥ // (290) trapumaṇḍalakasya anayā 'tra niṣāde dānam / anayā iti bhikṣuṇyā / atra iti pātre / yena pradeśena asya niṣādo bhūmau tiṣṭhāpanaṃ sastu niṣādaḥ, tatra ityarthaḥ / kimākārasya ityāha - // (291) bodhivaṭapatrakasya pāṇitalakasya vā (292) parimāṇaśca // na kevalaṃ ākārataḥ parimāṇato 'pi etāvadeva etaddeyam / na adhikam atikramādarthasya / monasaṃpatteḥ ityarthaḥ / bhūsparśe koṭaka-alaganaṃ atra etad dāne 'rthaḥ // (293) bhavati satattvaṃ yācitena // sa-tattvaṃ yācitasapātratvam / na yācitenānena nāpātrakaṃ pravrājayeyuḥ upasaṃpādayeyurvā // "na varṣāsu apātrākaḥ syāt" - ityevamādikaṃ atikrāntaṃ bhavati ityasyaitatkaraṇam // (294) tadvatpañcakam // tricīvaraṃ, niṣadanaṃ, pariśrāvaṇaṃ ca yathāpātreṇa bhavati sa-tattvaṃ evamanenāpi ityarthaḥ // "tasmāt anujānāmi yācitakairapi ṣaḍbhiḥ pariṣkāraiḥ pravrājayitavyam" ityatra granthaḥ / parisrāvaṇa-niṣadanābhyāṃ api vinā na pravrajayitavyaṃ iti [tritayam] / ataḥ āpannaṃ veditavyam // (295-296-297) na varṣāsu apātrakaḥ syāt // na janapadacārikaṃ caret // caret sabhayatāyāṃ kupātrakeṇa / "upanandena apātrakaḥ pravrājitaḥ, sa bhikṣubhiḥ sārdhaṃ janapadacārikaṃ caran karvaṭakaṃ anuprāptaḥ / tatra gṛhapatinā bhikṣavo bhaktena upanimantritāḥ / yāvat tasya navapravrājyasya pātraṃ nāṣti, sa gṛhapatiḥ avadhyāyati bhagavānāha - 'na bhikṣuṇā pātreṇa vinā janapadacārikā caritavyā / adatta-ādāyikaiḥ musyante, bhagavānāha - 'kupātraṃ netavyaṃ, pātraṃ sthāpayitavyam, varṣāsu pātraṃ upasthāpayitavyam' ityatra granthaḥ // (298-299-300) na pravrājayet abhāve // na utthitaḥ pātraṃ karṣayet, prakṣipet, śoṣayedvā // mātrayā paribhuṃjīta / tad-bhogapradarśanārthamāha - // (301) na anyenātra niḥsargaṃ akṣipet / anyena iti bhājanāntareṇa / niḥsargamiti choraṇadharmakam // (302) na anena saṃkāraṃ chorayet // nāvacaṃ chorayet iti vartate // (303-308) na hastamukhodakaṃ dadyāt // na pramadanadharmaṇā śrāmaṇereṇa nirmādayeta // na savālukena go-śakṛtā // na atyārdraṃ pratiśāmayeta / nātiśuṣkaṃ adhyupekṣeta / na śilāyāṃ sthāpayet // tāvatkālikametad sthāpanam // (309) na aśucau pradeśe // (310) na yatra kva cana // pradeśa iti vartate sthāpanaṃ ca // (311) nāsmin nikṣipet // yatra kva cana atināmanārthaṃ eṣa niṣedhaḥ, na tatkālārtham // (312) mālakasya etadarthaṃ karaṇam // pātrasthāpanārtham // mālakamiti gavākṣakasya nāma / kathaṃ karaṇamityāha - // (313) uttiṣṭhatorvihāraparigaṇayoḥ na khananena bhitteḥ // (314) cakorakasya āraṇyakaiḥ // pātrasthāpanārthakaraṇam / ( VinSū 37 ) ākāśa-mālakamityasya pāṭhāntareṇa vyavahāraḥ kimmayasya ityāha - // (315) latāmayasya rajjvā vā / vikārasya rajjumayasyetyarthaḥ // (316) liptasya gomayamṛdā // (317) sa-tadvidhapidhānasya // pidhānakamapi asya latāmayaṃ rajjumayaṃ ca āliptaṃ gomayamṛdā kartavyamityarthaḥ // (318-319-320) lambanamasya kāntārikayā vṛkṣe sādhu // na bhūmau sthāpanam // na enaṃ anyatra nayet // (iti) cakorakam // (321) prakṣiptaṃ sthavikāyāṃ nayet // pātram // (322) na hastena iti nayet // (323) kakṣayā asya // iti pātrasya (324) nayanaṃ ālayanakaṃ dattvā // (325) pṛthaksthavi[kā]su pātrabhaiṣajyakolāhalāni sthāpayet // anyasyāṃ pātraṃ, anyasyāṃ bhaiṣajyaṃ, anyasyāṃ lolāhalamityarthaḥ // kolāhalaṃ punaḥ ārā-vadhrikādidravyam // (326) dhārayedenaḥ // iti pātrādisthavikāḥ // (327) na tulyāvalambanānāṃ āsu ālayanakānāṃ niveśaṃ upayuñjīta // āsu iti pātrādisthavikāsu na-tulyabalambanānāṃ ālayanakā dātavyā ityarthaḥ / tathā ca "ārya, kimayaṃ mṛdaṅgaḥ" iti nidānam / ataḥ tulyaniveśopayogapratiṣedhaparaṃ etad // (328) avistīrṇānāṃ ca duḥkhā 'nicchuḥ] // na ālayanakānāṃ niveśaṃ upayuñjīta / kiṃkāra[ṇa]mityāha - duḥkhā 'nicchuḥ / - (329) saṃkocāsaṃpattaye na matadānam // kasminpradeśe na matadānamityāha - // (330) madhye // ālayana kamiti prakaraṇāt gantavyam / pṛthaktvasya asya madhye, na dīrghasya iti arthāt gantavyam // (331) sthānāya asyeti antarāntare kākapadakadānam // (332-335) cakṣuriva pātraṃ pālayet // tvacamivasaṃghāṭim // śiṣṭaṃ ca cīvaraṃ ca // na pratisaṃskaraṇamupekṣeta // bandhana-pacana-dhāvana-secana-raṃjanāni - / ubhayaṃ hi pātraṃ cīvaraṃ ca apekṣya etadvacanam // (336) anutiṣṭhet pātra bandhanaṃ pratigupte pradeśe // nāpratigupta etad kriyamāṇaṃ aprasādavastu iti khyāpanārthaṃ etatsūtram // (337-338) upasthāpayet saṃghaḥ karmārabhāṇḍikām // chidrasyataditi // bandhanam // (339) na tu sādhu guḍa-jatu-siktha-trapu-sīsaiḥ // kena tarhi sādhu ityāha - // (340) sādhu paṭṭikā-kīlikā-thiggalikā-makaradantikā[bhiḥ] // (341) cūrṇikayā ca / lohasya pāṣāṇasya vā // bandhanaṃ sādhu iti anubandhaḥ // (342) tailena dhṛṣṭiriti // cūrṇikayā / kuto yāvaditi āha - (343) āsiktha-sādṛśyāt // kena dhṛṣṭiḥ ityāha - // (344) lohena kuruvindena vā // anena [cūrṇikāyāḥ tailena ārdrīkṛtvā yāvat sikthasadṛśībhāvaḥ tā-[va]tdhṛṣṭirityarthaḥ // (345) uṣṇe dānamiti // pātre iti prakaraṇāt pratipattiḥ / tāṃ ca pātre dattāṃ cūrṇikām // (346) avaguṇṭhya ūrjena (?) mṛdā 'nulipya, pākasya dānam // ityanuṣaṅgaḥ / kīdṛśasya pākasya dānamityāha - / madhyasya // ( VinSū 38 ) (347) dhṛṣṭistailena / tasya bandhasya tailatemanena dhṛṣtiḥ // (348) guḍa-mṛdā mṛṇmayasya iti // mṛṇmayasya pātrasya guḍa-mṛdā bandhaḥ // paṭṭikā ityādeḥ pañcakasya sthāne-guḍa-mṛd-grahaṇam / tasmāt śeṣasya ato 'tra sādhutvaṃ na ityāeḥ pūrvasyānuṣaṅgaḥ yathāsaṃbhavaṃ veditavyaḥ // bhujyamānatve saṃskārasya pratyupayogaṃ upāyaḥ / tatra kiyatā kālena pātrasya ta[dasaṃskṛ]tatvaṃ, yena tapanārhatā, ityatra ucyate - // (349) bhujyamānatve pākyatvaṃ māsaṣaṭkānte // tadetad viśeṣoktaṃ - mārte yotyate - // (350) mārta cet pakṣasya // - ante pākyatvaṃ ityanuṣaṅgaḥ / abhujyamānatve 'pi yathāyogaṃ pātrasya pratisaṃskaranaṃ anuṣṭheyam // (351) varṣāścet, virukṣaṇa-mrakṣitatvena kāryāṃntarāle saṃyojyatvam // prāṇyupaghānamantareṇa [aśakyatāyāṃ] adeyatve varṣāsu pākasya adeyatve avasthite, yāpanasya etadākhyānam / dvayoḥ upayogakālayoḥ madhyaṃ kāryāntarālam / tatra asya pātrasya virūkṣaṇena mrakṣitattvena ca saṃyojyatvam / kāryaṃ kṛtvā mrakṣayitvā sthāpayitavyam // aparatra kāryakāle virūkṣayitavyaṃ ityevametatsaṃyojanaṃ ityarthatvāt gantavyām // (352) pacanamasyā // pātrasya // (353) naitadātmanā kartu ayuktam // pravrajitasya [ātmanā kartuṃ ayuktam] ityarthaḥ // (354) kaṭāhakasya tadarthaṃ upasthāpanam // tadarthamiti pākārtham / kīdṛśasyetyāha - // tattvotpatteḥ / tadbhāvatattve kaṭāhakatvena eva yasyotpattiḥ, tadbhūtatayā eva yasya karaṇaṃ, na ghaṭādyavayavadvayena ityarthaḥ / kimasyaiva ekasya, na ityāha - // (355) tattvotpatteḥ karparakasya vā // upasthāpanamityanubandhaḥ / yathāsya karparakāmena kaṭāhakasya saṃpādanārthaṃ sādhu ghaṭādeḥ bhedanakena [deśitatvāt] - // (356) bhasmanā pūrayitvā sādhu bhedanaṃ ghaṭabhedanakena // [kathamiti cet ghaṭabhedakena ityuktam] / lohamayasya etad kīlakasya nāma - // (357) dhāraṇamasyeti // ghaṭabhedanakasya // (358) tena avacchādanaṃ apalāyidhūmam // tena kaṭāhakena pātrasyā 'vacchādanaṃ kīdṛśamityāha - apalāyīdhūmam / tadvidhaṃ etatkartavyaṃ yadvidheḥ dhūmo na palāyate ityarthaḥ / kiṃ aliptenaiva bahiḥ kaṭāhakena ityāha - // (359) dattatuṣamṛttikābahila pena // dattaḥ tuṣamṛttikayā bahirlepo yasmin tenetyarthaḥ / abhyantare kimadattena asya kasyacita dravyasya lepena ityāha - // (360) piṇyākena gomayena vā liptābhyantareṇa // kiṃ aśuṣkena dattālepena ityāha - // (361) upagataśoṣeṇa / kīdṛśyāṃ kimastarāyāṃ vā bhūmau nihitasya pātrasya anena avacchādanaṃ ityāha - // (362) kṛtaparikarmāyāṃ bhūmau vā stṛtatuṣāyāṃ avakīrṇaṃ rūciradhūmakarakapiṇyākādidravyāyāṃ nihitasya adhobilam // tuṣāṇāmupari rocanaśīla-dhūmakarakānāṃ piṇyākādīnāṃ dravyāṇāṃ avakīrṇamityarthaḥ / kathaṃ nihitasya ityāha - adho bilam / kimataḥ paraṃ kartavyamityāha - // (363) gomayai / palālena vā avaguṇṭhya ādīpanam // (364) ( VinSū 39 ) suśītalasya apanayanamiti / pātrasya // (365) āniṣpanna-raṃga saṃpatteḥ āvṛttiḥ // tāvatpāko deyo yāvat raṃgasaṃpannam // (336) nirmādya nirmādya āropaṇam // pratipākaṃ nirmādayitavyamityarthaḥ // (337) sāmantakasya prāṇakānāṃ anukampayā saṃmārjanaṃ sekaśca // ambhasā sāmantakasyaiva / uktaṃ - 'na apātrakaṃ pravrājayeyuḥ' ityetatprasaṃgāgataṃ saparikaraṃ pātravidhānam // aparaṃ pravrajyāvastusaṃbaṃdhāducyate - // (368) prarohasya parivyaṃjanaṃ ajñātau varṣāgrasya upasaṃpādyāṃgīkaraṇam / prarohasyeti bālaprarohasya / kasminpradeśe ityāha - / parivyaṃjanaṃ, vyaṃjanātsamantataḥ / ajñātau varṣāgrasya upāsaṃpādyasya aṃgīkaraṇam / aprajñāyamāne viṃśativarṣatve upasaṃpannibhittaṃ vyaṃjanasāmantakena romajanmano aṃgīkaraṇamityarthaḥ / vyajyate anena puruṣabhāvaḥ iti vyaṃjanam / puruṣendiryam // (369) vyājena asya pratyvekṣaṇam // asyeti parivyaṃjanaṃ romaprarohasya / kīdṛśena vyājenetyāha - // (370) ūrdhvanāgadantaka-cīvaravaṃśastha bhāvāvatāraṇādinā / ucce nāgadantake cīvaravaṃśe 'vatiṣṭhato vastrādeḥ bhāvasya avatāraṇa-āropaṇādinā // (371) na upasaṃpatprekṣaṃ vṛkṣamadhirohayet / (372) na bahiḥ sīmāṃ preṣayet // upasaṃpatprekṣamiti / avadarśana-upavicārāntaḥ atra sīmā vyatiṣṭhate / kuto darśanopavicārāntaḥ upasaṃpādanasthānaṃ tatsthānāt / uccalitāyāṃ upasaṃpādanasthānam / tadarthaṃ vyāpṛtāt śāsanādhimuktāt śīlavataḥ ca bhikṣoḥ sopadhivāra-vihārasthānato gamane tanmārgapratipannāt / anyadā vihāra-taditikaraṇīya-caṃkramaṇa-atināmanasthānagatāt - (373) darśanopavicāra enaṃ apakāsane sthāpayeyuḥ ganābhimukhaṃ pragṛhītāṃjalim // enamiti upasaṃpatprekṣam / apakāsana iti rahonuśāsakagatasya karmaṇo aśravathaṃ saṃghamadhyāt asya pṛthakjñāpanaṃ yattadatra apakāsanagrahaṇena gṛhītam / apakāsane gaṇābhimukhaṃ pragṛhītāñjalīḥ saṃghamadhyāt anapakāsito na kartavyaḥ ityarthaḥ // (347) na gṛhiṇo niśrayānārocayet // (375) na upasaṃpannamātrāya na ārocayet // niśrayāniti vartate / 'gṛhaniśritāya niśrayaṃ na ārocayet' - yāvat 'apravrajitāya' iti / asya paścāt ayaṃ granthaḥ - anyatamaḥ brāhmaṇadārakaḥ pravrajyopasaṃpadārthaṃ upādhyāyena yāvatpiṇḍapātaṃ gaccha iti ājñaptaḥ, tena ājñapte sati svabhikṣā(yācana) hetunā udvignaḥ, kiṃ pravrajitenā 'pi piṇḍapātaḥ kartavyaḥ iti śikṣāṃ pratiṣedhate, bhagavatā garhitvā uktam - "upasaṃpannamātrāya catvāraḥ niśrayā ārocayitavyāḥ" ityatra saṃgraho 'yam // (376)yatra niśrayā 'bhāvaḥ tatra poṣadhopāsanā-niśrayapratijñā-grahaṇaṃ ca na kartavyam // (377) niḥśrayapratijñāgrahaṇaṃ pūrvaṃ nānurakṣitavyam // niśrayābhāve "pratijñāyāḥ pāścāt arthasiddhiḥ dṛśyate' (iti) etadvacanaṃ dṛṣṭam, tatra purvakasmin sati paścāt pratijñā kartavyā iti jñāyate, iti veditavyam // (378) ( VinSū 40 ) paścādapi dvimāsatodhikam // paścāditi grahaṇam / dvimāsato 'dhikaṃ niśrayā 'bhāve na rakṣitavyam ityasya anupratiṣedhārthaṃ 'api'-śabdaḥ / dvimāsaṃ nāśrityāpi niśritaṃ kartavyaṃ ityatra jñātavyam // (379) vastu-karma-upasthāpakaparihāreṇa enaṃ parīccheyuḥ // evaṃ iti vastu, vastvādiparihāraiḥ enaṃ vastu parīccheyuḥ / vastu-parihāraḥ iti niśraya-gṛhe parihāraḥ / niśrayārhasaṃghe pudgalabahulatvāt parīccheyuḥ, ityalam vistareṇa // (380) daharamadhyeṣu abhāve vṛddhataramāpṛcchet // abhāve iti niśrayasya / 'varṣāvāse aniśritaḥ' ityukte vacane niśritānāṃ madhye ekavarṣīyaṃ ācāryakālamatītya varṣā-vicchedāt vihāre aniśritya gatānāṃ vihāre anāśrayaḥ api na kartavyaḥ, kṛtvā tu sātisāro bhavati / atha ca yasteṣu ativṛddhaḥ sa praṣṭavyaḥ / tadanantaraṃ pravāritena ācāryaparihāraḥ kartavyaḥ / uktagranthe etad saṃgṛhītaṃ bhavati / arthataḥ(?) tesāṃ vṛddhataro daharaḥ sa niśritaḥ / vṛddhatarastatra dahareṇa prārthito bhavati, 'niścaye aniśrita' iti veditavyam // (381) bhāve 'pi upaniśrayatvena // iti niśraye / bhāve 'pi āśraya sya āśraye / dahareṣu vṛddhataraḥ praṣṭavyaḥ / atrāyaṃ granthaḥ - "upaniśrayatvena ayameva upādhyāyasamaḥ bhavati / ayameva tena praṣṭavyaḥ / ayameva tasya śikṣito bhavati, paṭhito 'pi pāthito bhavati" iti pravrajyāvastuni nirmāṇe (?) uktam // (382) na anavalokya tajjātīyaṃ parikarmayet tena vā ātmānam // atra tajjātīyaṃ nikāyāntara-pravrajitaṃ jñātaṃ āśaṃkitaṃ vā // (383) nirdoṣaṃ abhāve [niśrayārhasya] pravṛttaparyeṣaṇasya aniśritasya vā 'pi // nirdoṣamiti nirapavādam / abhāve iti āśrayasya / nirapavādaḥ kasminniti cet - tadarthaṃ pravṛttapareṣaṇa ityādyuktam // kiyatkālamiti cet - // (384) āpañcarātraniṣṭhānāta // ityuktam / yāvatpañcarātraparyantamityrathaḥ / yāvatpañcarātratvaṃ hi 'lābhe arhatvam' / atra granthaḥ nidānāt - 'aniśritaṃ deśaṃ, upāli', yāvat gatvā parīkṣya pañcarātramupādāya' // (385) arhatvaṃ ca lābhe // ityuktaṃ bhavati // tadapi apratihatasaṃbaṃdhe niśrayaparyeṣaṇe ceti // (386-387) viśramya āgantuko dvitīye tṛtīye vā anhi niśrayaṃ gṛhṇīta // na ekāhasya arthe // iti niśrayaṃ gṛhṇīta ityetena anubandhaḥ // (388) anyaṃ asāṃnidhye niśritasya āpṛcchet // niśrayakṛtena 'niśritaḥ' / eṣa karmaṇi ka-(=ktaḥ) (pratyayaḥ) niśrayatvena grahaṇe ityarthaḥ // (389) nirdoṃṣama-nāpṛṣṭau gatasya karmādāne apara-tad-āgatau // karmādānanimittaṃ gatasya aparasya karmādānasya āgamane doṣābhāvo 'nāpṛṣṭau ityarthaḥ / vibhaṅgādetad śayanāsana-śikṣāpadāt / 'niśrayaṃ gṛhṇītaṃ' iti vartate // [(390) na yasya tasyāntikāt //] (391) nirjñāya vṛtta-jñāna-parivārānugrāhakatvaṃ praśnādinā asya grahaṇam // vṛttaṃ ca jñānaṃ ca parivāraśca grāhakatvaṃ ca anuvādanādau pravartamāna tāṃ asya pudgalasya praśnena anyena vā samācāreṇa ( VinSū 41 ) jñātvā niśrayasya grahaṇamityarthaḥ / [katamena vidhinā iti cet] // (392) saṃvaravat // iti upāsaka-saṃvarādivat mantrādinā vidhinā ityarthaḥ // pragṛhītāñjalinā saṃvarasya grahaṇam / asya tu - // (393)-(394) prapīḍya ubhābhyāṃ pāṇibhyāṃ ubhau pādatalau / parīkṣya dānamiti // niśrayasya kimasya saṃvaro rūḍhaḥ śaikṣaśca / śāsane sthāpayituṃ ityeṣā parīkṣā // (395) putra-pitṛ-saṃjñayoḥ niveśanam // yathāsaṃkhyaṃ niśrayaniśritābhyāṃ parasparam // (396) tattve eva upādhyāye niśritatvam // tadbhāvaḥ tattā, tacchabdena upādhyāyasya parāmarśaḥ / upādhyāye sthite upādhyayatā eva niśritvam - [atrāpi] karmaṇi ktaḥ / niśrīyata iti niśritaḥ, niśraya ityarthaḥ / tadbhāve niśritattvam // (397) tasmāt agrahaṇamasya tatra // asyeti niśrayasya / tatreti upādhyāye / etaduktaṃ bhavati - yasmādupādhyāyatve eva niśrayatvaṃ, tasmāt 'na yasya tasyāntikāt' niśrayo grāhyaḥ iti // (398) nirapekṣatāsaṃpattiḥ ubhayoḥ āttaniśrayadhvaṃse kāraṇam // ubhayoriti niśritaniśritavatoḥ sākṣeṇa krameṇa vā nirapekṣatāyāḥ saṃpattiḥ saṃpannatā / āttasya gṛhītasya niśrayasya dhvaṃse kāraṇam / ekatra nirapekṣa[tā-bhūte] tāvat niśrayasyānuvṛttiḥ yāvat aparo nirapekṣābhūtaḥ iti / parṣatsaṃbaṃdha eṣa yā [niśrita-]niśritatva-upagatiḥ, na caikasya sāpekṣatāyāṃ parṣatsaṃbaṃdhasya apetatvam, ityeṣā atra vyavasthā // [sahadarśaṃnāt upādhyāyasya udghāto niśrayo vaktavyaḥ] - (399) sannipattau anaupādhyāyena abhimatena pravṛttiḥ // yadukte upādhyāye saṃnihite nānyaḥ āprāptavyaḥ ityasya tatpratipādanam / [sāpe]kṣatve parṣatsaṃbaṃdhāpagamasya / upādhyāyagatāt niśrayādanyo niśrayaḥ anaupādhyāyaḥ / sannipatanaṃ sannipattiḥ, tena sannipattau satyāṃ abhimatena niśrayeṇa niśritasya pravṛttiḥ / yo 'sya rocate tasya niśrayeṇa vastavyam ityarthaḥ // (400)tenaiva tena // tena upādhyāyagatena niśrayena sannipāte, tenaiva upādhyāyena pravṛttiḥ / [nāstyatra kādācitkaṃ akādācitkaṃ ca] // (401) nirantaraṃ duṣṭavā upādhyāyaṃ āsanaṃ muñceta // nidarśanaṃ upādhyāyaḥ, anyatrā 'pi niśraye vidheḥ vyavasthānāt // (402-403) trirdivasena niśrita upasaṃkrāmet tadvihārasthaḥ // araṇyavāsī krośe cet pratyaham // yadi krośe tadaraṇyaṃ bhavati, yatra niśrayo bhavati pratyahamāgatya upasaṃkrāmet ityarthaḥ // (404-405) pañcaṣaiḥ ahobhiḥ krośapañcake // poṣadhe ca ardha-tṛtīyeṣu yojanesu // ataḥ paraṃ eka [sīmātva]-syābhāvāt niśrayatvasyābhāvo veditavyaḥ // (406-409) na niśritaṃ avasādanārthaṃ nāvasādayet // pañcāvasādanā - // anāsāyo, anavavādaḥ, upasthānadharmābhiṣaiḥ ( VinSū 42 ) asaṃbhogaḥ, prārabdhakuśalapakṣasamucchedo niśrayapratipraśraṃbhaṇaṃ ca // aśraddhasya etadarhatvaṃ kusīdasya durvacaso, nāhatasya, pāpamitrasya ca // avasādanārhatvameva // (410) avasāditasaṃgrahe anyasya sthūlātyayaḥ // evamapi kriyamāṇe yadi asau kṣamāṇe ādaraṃ na kurute, tatra kiṃ kartavyam - / (411) anādṛtau bhikṣoḥ praguṇīkaraṇāya prayogaḥ abhijñasya // kīdṛśasyetyāha - abhijñasya, yastatpraguṇīkaraṇāya abhijñaḥ tasya // (412) tyaktaḥ nimittasya kṣamaṇaṃ kṣamayataḥ // yena nimittena avasāditaḥ, tasya parityāge kṣamaṇam / na ca evameva, kiṃ tarhi, kṣamayataḥ - // (413-415) na anarhamavasādayet // na arhasya na kṣameta // na anarhasya kṣameta // sarvathā // (416-418) niṣkāsanaṃ aka[ra]ṇīyatāyaṃ layanāt // parisrāvaṇa-kuṇḍike datvā sāntarottaraṃ ca śrāmaṇerasya // upasaṃpatprekṣaścet pañca pariṣkārān // datvā niṣkāsanamiti anubandhaḥ / parisrāvaṇasya prāgeva uktatvāt, yaditinoktaṃ (tri)-cīvaraṃ niṣadanaṃ pātraṃ ceti pañca // (419) upasaṃpannasya ca // pañcapariṣkārānityabandhaḥ // (420-421) na siṃhaniṣṭhuro bhavet // na vighātasaṃ vartanaṃ kriyākāraṃ kurvīran // saṃghabhūtā bhikṣavaḥ // (422) paliguddhatā parthuṣitatvaṃ āsyasya // (nāśo rādhate(?), rātrivāsādutthitena dantakāṣthena anyena vā mukhe, niśrayasya anyasya vā vandanaṃ abhyavaharaṇaṃ vā akāryam iti asyaitatpratipādanam / "na bhikṣuṇā dantakāṣṭhaṃ avisarjyaṃ piṇḍapātaḥ paribhoktavyaḥ / bhukte sātisāro bhavati" iti / vastumanāntarīyake nidāne yaduktaṃ - 'apratigrāhita-saṃnihitābhyavahāraḥ pratikṣepagataḥ eṣaḥ / anavetya mukhamalaṃ āhārapakṣatāṃ bhavadbhiḥ atikramaḥ kriyate ityasya, tadevaṃ pratipādanam // niśrayavṛttau ihoktikaṃ - "sārdhaṃvihārī antevāsī vā kalyameva utthāya parimāṇḍalaṃ nivasya āvṛtya ca, dantakāṣṭhaṃ visarjya antaḥ sīmni caityavaṃdanaṃ kṛtvā ityādi yatpariśodhatvaṃ mukhamālasya tadetaddantakāṣthaṃ visṛjya" ityatra vacanam / ataḥ etatsūtram - // (423) visarjayeddantakāṣṭham / ṃaitad pratirūpam, tasmāt mukhamālaśodhanārthaṃ avalaṃbanīyatvamasya / kathaṃ visarjayedityāha // (424) praticchannameva // (425) uccāraprasrāvikriyā ca // praticchannameva // (426) nopabhogyasya ante vṛkṣasya kuḍyasya vā // ante iti samīpe, yatra mahājanaḥ sadā āste tadatra upabhogyaḥ, na tatra dantakāṣṭhavisarjanādi kartavyamityarthaḥ // (427) pramāṇamasya dvādaśakāṅgulīnāṃ prabhṛtyā 'ṣṭakāt // asyeti dantakāṣṭhasya / ā-aṣaṭakādipāṭhe 'tra saṃdhiḥ dvādaśāṅgulamārabhya yāvat aṣṭāṃgulatvaṃ pramāṇamasya ityarthaḥ // (428) ācatuṣkottarāt abhāve bahuśleṣmaṇaḥ // aṃgulicatuṣkasya yaduttaraṃ anantaraṃ pramāṇaṃ tad yāvadbhāve ( VinSū 43 ) pūrvapramāṇasya, bahuśleṣmaṇe dantakāṣṭha sya pramāṇam / grantho 'smin - "atrāntarānmadhyam, api tu ye bahuśleṣmāṇaḥ taiḥ caturaṃgulavinirmuktaṃ dantakāṣṭhaṃ visarjayitavyam" iti // (429) na ayuktatvaṃ visarjanasya layane kaṭhillakasyopari // visarjanasya iti prakṛtatvāṭ dantakāṣṭhavisarjanasya // (430) nā 'saṃpattiḥ atra gupteḥ pranāḍīmukhe // atra dantakāṣṭhavisarjane pranāḍīmukhe guptiḥ praticchannatā saṃpadyata eva ityarthaḥ // (431) hastasāmaṃ takasya atra evaṃ-jātīyake saṃbhāvyatvam // atreti praṇāḍīmukhe / evaṃ-jātīyake iti dantakāṣṭhavisarjanajātīyake, pādadhāvanādau karaṇīye / hastasāmantakasya saṃbhāvyatvaṃ na hastasāmantakāt pareṇa dantakāṣṭhavisarjanādi kartavyamityarthaḥ // (432) jihvāmasya anunirlikhet / asyeti dantakāṣthavisarjanasya // (433) upasthāpayet jihvānirlekhanikām // (434) sūcīdravyam // sūcīpuṭā kriyate raiti-tāmra-ayaḥ-kāṃsaiḥ tadrūpaiḥ ityarthaḥ // (435) kalpate atrārthe dantakāṣthavidalaḥ // atrārthe iti jihvānirlepanārthe // (436) parasparaṃ asyā 'tīkṣṇatāyai dhṛṣṭiḥ // parasparamiti anyonyam, asyeti dantakāṣṭhavidalasya // (437-438) na tīkṣṇena dantaṃ jihvāṃ karṇaṃ coddhṛṣet // na aśanaiḥ / śanaiḥ uddhṛṣedityarthaḥ // (439) abādhayantaṃ māṃsam // iti dantamāṃ sādi // (440) - na aprākṣālya digdhaṃ mukhamalena pradeśaṃ [anavaguṇṭhya vā pāṃśunā dantajihvayoḥ pavanaṃ chorayet] // dantakāṣṭhasya pavanaṃ chorayet ityanena saṃbaṃdhaḥ / asaṃbhave ambhasaḥ anavaguṇṭhya vā pāṃśunā dantajihvayoḥ pavanaṃ chorayet / pavanaṃ punaḥ anayoḥ yathākramaṃ dantakāṣthaṃ vidalaṃ ca // (441) na viśabdyeti // yathoktaṃ dvayaṃ chorayet // (442) nidarśanametad // viśabdanasya dantajihvayoḥ pavanaṃ, anyadapi anena ākṣiptamityarthaḥ / nidarśanena yadākṣiptaṃ taddarśayati - // (443) uccāra-prasrāva-kheṭa-siṃghāṇaka-vānta-viriktamapyanyacca // bhavati akheṭabhūtaṃ vāntaṃ, viriktaṃ vānuccārabhūtam, - tadyathā nāsāvireke atisāriṇaśca, yathā pītanirgame / tasmāt uccāra - kheṭābhidhāne satyapi vānta-virikta-grahaṇam / uccāridiṣu atirikta [sya sa]rvasya upasaṃgrahārthaṃ anyacca-itivacanam // (444) nirmādanasya ato 'pi saṃpattiḥ // uṣāṭuka-gomayādapi // iti dantakāṣthavisarjanāt / uṣāṭuka-gomayādapi saṃpattiḥ - / "dantakāsthasya alābhe gomayena uṣāṭukena ca mukhaṃ śodhayitavyam" ityatra granthaḥ // (445) caityaṃ anantaraṃ kāyakaraṇīyānuṣṭhānāt vandeta // dantakāṣṭhavisarjanāntaraṃ yatkaraniyānuṣṭhānaṃ, tasmāt - // (a) niśritapratipad (446) atha niśrita-pratipat // atha-śabdo 'dhikarārthaṃ nānantaryārthaḥ / ita ( VinSū 44 ) ūrdhvaṃ niśrita-pratipat adhikṛtā veditavyā // (447) ato 'nantaraṃ kālyaṃ upasaṃkramya vandanam // ataḥ iti kāyakaraṇīyānuṣṭhānāntarāt caityavandanāṭ niyatam / niśritasya svāsthyakalye kāyakaraṇīyānusthānaṃ, ityataḥ kālyataraṃ niśrayasya iti pratipattavyam / pariśuddha-āsyena vandanasya agratve iṣṭavyatvāt / anyathā niśritasya vighātajāteḥ / na ca mantavyaṃ - uṣāṭuka dantakāṣṭhopanāmanaṃ ityanenāsya virodhaḥ iti, glānādau avakāśasadbhāvāt // (448) vārtā-pṛcchanam // (449) uṣāṭukadantakāṣṭhopanāmanam // (450)mahānasaṃ avalokya ārocanam // iti yattatra upakalpitamanupānaṃ tasya ārocanasya - // (451) priyasya upanāmyatvena manasikaraṇam // iti ārocite yatrāsau prītiṃ saṃdarśayati tasya priyasya upanāmayiṣyāmi asyedaṃ ityevaṃ manasikaraṇam // (452) pātranirmādanam // (453) piṇḍapātikaścet niścayo bhavati rāvakasya ca // ravakṣaraka-dvitīya-nāmnaḥ nirmādanam, raiti śabdaṃ karotīti rāvakaḥ // (454) saprayojanaṃ cet parisrāvaṇasyā 'pi // nirmādanamiti saṃbaṃdhaḥ / prayojanaṃ punaḥ kadācit bahireva bhoktavyaṃ bhavati / [tadapi bhavati cet praṣṭavyam] // (455) so 'pi cet praśnaḥ // piṇḍapatiko bhavati, tataḥ piṇḍapāta-praveśārthaṃ sāhya-asāhya-praveśābhyāṃ kimasya abhirucitamiti jñānārthaṃ praśnaḥ // (456) sāhyaṃ cet - // niśrayasya niśritena saha praveśe // - abhirucitaṃ tenaiva niśrayena saha praveśaḥ // (457) viṣamādau purato gatiḥ // (458) praṇītasya tasmai ca pariṇāmanam // yadi praṇītaḥ piṇḍapāto labhyate, tasmai pariṇāmayitavyo asme dehīti // (459) asahaḥ cet - // iti praveśaḥ // - āgatya upadarśanam // [iti] piṇḍa kasya / [kīdṛśaṃ pariṇāmayitavyaṃ iti cet - // (460) varatarasya upanāmanam yattatra prapītakhādyabhojanaṃ bhavati, tanniśrayāya upanāmayitavyaṃ gṛhāṇa iti // (461) mātrajña 'sau sarvatra syāt // (iti) niśrayaḥ // (462-463) udakasthālakapūrṇam // kālārocanam // iti bhojana-kalasya // (464) bhukte pātrādinirmādanam // (465) sthāpanamasya // nirmāditasya pātrādeḥ // (466-471) caityābhivandanāyāṃ uṣāṭukodakādyupanayaḥ // pādaprakṣālanagatānuṣṭhānam // śayanāsanaprajñapanam // pratinivāsanārpaṇam // nivāsanagrahaṇam // pādodakādhiṣṭhānakaṭhilla-upanāmanam // pādaśabdasya udakādhiṣṭhānābhyāṃ pratyekaṃ abhisaṃbaṃdhaḥ / pādodakapādādhiṣṭhānāṃ kaṭhillānāṃ upanāmanam // (472-274) upānat-proñchanam // asammataṃ utthānakārakatvena gṛhitasaṃmārjanīkaṃ dṛṣṭvā alpotsu kaṃ kuryāt // gṛhīta-sūcīkaṃ ca asammataṃ cīvara sevakatvena // dṛṣṭvā alpotsukaṃ kuryāt iti vartate / sammataṃ tu utthānakārakattvena ( VinSū 45 ) [cīvarasevakatvena vā] alpotsukaṃ akurvato nasti doṣaḥ // (475) kalpikīkaraṇa-alpaharitāpādāna-puṣpaphalloccaya-daṃtakāṣṭhopasaṃhārādyapi śramaṇoddeśe // niśrayaṃ prati karaṇīyamiti arthāt gatiḥ / pūrvoktaṃ ca sarvaṃ iti 'api'-śabdāt / saṃghe 'pi vyāparanīyatāyāṃ asyaitatkaraṇīyamiti anusārād gantavyam // (476) argaḍaka-ākoṭanena abhyatarasthaṃ bodhayet // niśrayaṃ anyaṃ ca bhikṣum / sarvādhikarikaḥ eṣa vidhiḥ // (477)śanaiḥ etad // argaḍakākoṭanam // (478) nāti velam // iti na muhurmuhuḥ argaḍakaṃ ākoṭayedityarthaḥ / na tvenaṃ vidhyet // (479) ena nātivegena prapīḍayet // enaṃ argaḍakaṃ kavāṭadvitīyasaṃjñaṃ nātivegena kṣipedityarthaḥ // (480)śanaḥ saprajānan āpraviśet niskrāmecca asaṃgharṣaṇena dvāraśākhe // yathā anyoḥ dhṛṣṭiḥ na bhavati tathā ityarthaḥ // (481) satkuryādenam // [enamiti] niśrayam / antarāle niśraya-niśritādhikārasya aviccinnatvāt enaṃ-śabdo niśrayaparāmarśārthaḥ // (482) ālīyeta // enamityanuṣaṅgaḥ, saṃśliṣṭena niśrayasya vihartavyam, na dūrībhavitavyamityarthaḥ // (483) na tadviruddhamiti // ālīyeta ityanubandhaḥ / niśrayaviruddhasya na upaśliṣyāt ityathaḥ // (484) apatrapeta ataḥ // ataḥ iti niśrayāt / yāvaduktaṃ bhavati - salajjenāsya bhavitavyamiti // (485) dakṣo 'sya kṛtye syāt // dakṣo 'nalasaḥ, asya niśrayasya // (486) satkṛtyakārī // yadasya karaṇīyaṃ tatsakṛtya katavyamityarthaḥ // (487) prāsādikaprasthānaḥ // prāsādikena abhikramādinā yuktaḥ // (488) hrīmān sagauravaḥ / yadyapi hrīviśeṣo gauravaṃ, tathāpi netacchabdādasya gatiḥ ityasya grahaṇam / prasara-saṃ koco hrīḥ // (489) sapratīśa iti // parāyattatāsaṃvedanarūpo apatrāpyaviśeṣaḥ sapratīśatā // (490) nīcacittaḥ // nihatamānaḥ // (491) saṃprajānan ahāpayan svakāryam // dhyānādhyayanādikam // [(492) kiṃ-kuśalagaveṣī kṛtye vā // etadgata-niśrayagrahaṇā 'pṛcchatā parivāradānādau ca anyatra vā niśritena kiṃkuśalagaveṣiṇā bhavitavyaṃ, na lokayātrāpareṇa etatkartavyaṃ ityarthaḥ // (493) vikriyāṃ] āpadyamānaṃ nivārayet // yadyasau niśrayaḥ kāṃcidvikriyāmāpadyeta, sa niśritena vārayitavyaḥ // (494) avṛddhau kuśale anyatra tatkare samarpaṇāṃ yāceta // yadi asya niśritasya tasminniśraye kuśaleṃ na vṛddharbhavati, tato 'sau enaṃ anyasmin kuśalavṛddhikare niśraye samarpaṇāṃ yāceta // so 'pi enaṃ praśnādinā - (495) nirjñāya niśrayārhe arpayet // [tato 'pi?] paraṃ niśrayeṇa niśritasya karaṇīyam - // (496-497-498) pāpamitrāt vāraṇam // kuśale niyogaḥ // tadupasaṃhāraḥ // kuśalopasaṃhāraḥ ityarthaḥ // (499) [vyutthā]panāyāṃ āpatteḥ ānulomike jīvitapariṣkārasaṃpattau ( VinSū 46 ) ca udyogaḥ // yathā niśritasya etad-dvayaṃ saṃpādyate tathā niśrayeṇa udyogaḥ karanīyaḥ / so 'pyetad asmai kuryāt iti [catuḥ]-atikrāntātsūtrāt niśritenāpi ni [śrayasya] etad-dvayasaṃpattau udyogaḥ kartavyaḥ iti pratipattavyam // (500) sārdhavihārī antevāsika-upādhyāya-ācārya-samānopādhyāya samānācārya-ālaptaka-saṃlaptakasaṃstutaka-sapremakaṃ glānamupatiṣṭheta // ālaptako hi nāma priyatāṃ ālapanādi-priyācaraṇena upanītaḥ / saṃlaptako yena sārdhaṃ asya viśvastakasya kālena kālaṃ saṃlāpo vartate // saṃstutako yena sārdhaṃ asya ekatra [sthāna-]gamanādinā saṃstavopagamanāt aṅgāṅgībhāvo jātaḥ / sapremako yad dṛṣṭvā śrutvā vā vinā 'ṅgāṅgībhāvena prītimātrakamutpannam // (501) pūrvakriyā 'bhāve uttara iti // sārdhavihārī-antevāsyādiṇāṃ pūrveṇa upasthānakaraṇasyābhāve uttara-uttaraḥ upatiṣṭhet / sārdhavihāriṇā upasthānakaraṇasyā 'bhāve antevāsikaḥ upatiṣṭhet, tena upādhyāyaḥ, tena ācārya ityādi / gurutvāt upādhyāyasya tataḥ pūrvayoḥ prathamaṃ arhatvaṃ, ācāryacca antevāsikasya, sārdhāṃvihāriṇo antevāsikāt / ataśca pratyasannataratvāt kṣiptasya pūrvasya prathamaṃ arhatvam // (502) pāthācāryasyāpi atra gṛhītatā // ityācāryagrahaṇena ca // (503) sāhye aśaktau niśritaṃ yena pravṛttiḥ // sāhya iti glānyasya anekatra upastheye // aśaktau iti yadyekataḥ api upasthātumaśaktiḥ, tato niśritamupa[tiṣṭhe] dityarthaḥ / katamaṃ niśritamityāha - yena pravṛtti, yamāpṛṣṭvā karaṇīyaṃ karoti / antarā, yadā yasya yena atipattiḥ, tadā tasmin pravrartitavyam / atyayakāriṇāṃ atipattau, sarvamutsṛjya ityarthāt gantavyam // (504) pravrajitavat atra prārabdha-talliṅgaḥ // atreti glānopasthānaviṣayatve, yaḥ pravrajyārthaṃ muṇḍanādinā veṣamātreṇa yojitaḥ nādyāpi pravrājitaḥ sa pravrajitavat draṣṭavyaḥ / yathā pravrajitasyopasthānaṃ tathā tasya glānasya kartavyamityartha // (505) na glānaṃ sabrahmacāriṇaṃ abhyupekṣeran // (506) upāsthāyakaṃ asya abhāve dadīran ā 'ntāt / abhāva iti sārdhaṃ vihāryādeḥ / kuto yāvaddeyam ityāha - ā 'ntāt iti / yadi dattenā 'pi ekena abhavo bhavati upasthāyakasya, tne aśaktyā saṃbhāvanakārya-asadbhāvāt aparaṃ dadīran / evaṃ yāvatparyantabhūtaḥ saṃghasya ityarthaḥ / "sarvasyābhāve saṃghena upasthāyako deyo glānāvasthāṃ paricchidya, eko vā dvau vā saṃbahulā vā, antataḥ sarvasaṃghena upasthāpanaṃ karaṇīyam" - ityatra granthaḥ // [bhaiṣajyapratiśaraṇatvāt -] (507) kalpate bhaiṣajyaṃ saṃghataḥ kevalasya glānasya paribhoga iti // muṇḍagṛhapatidravye bhaiṣajyaṃ [yad] tatsāṃghikāyāṃ glānakoṣṭhikāyāṃ sthāpayitavyam, glānaiḥ bhikṣubiḥ paribhoktavyaṃ iti ( VinSū 47 ) yattasyaitena saṃgrahaḥ // (508) asatve etad upasthāpakaḥ samādāpayet iti // abhāve sati etad upasthāpakena samādāpayitavyam // (509) asaṃpattau sāṃdhikaṃ dadīran // yadi samādāpyamānamapi na saṃpadyate, tataḥ sāṃdhikaṃ deyamityarthaḥ // (510) abhāve (sāṃdhikasya) bauddhikaṃ āśarīragatāditi // āmuktakamapi yatpratimāyāṃ caitye vā ābharaṇādibhirapi yāvaddeyaṃ anyābhāve kaḥ [puna]rvādo 'nyasyetyarthaḥ // (511) pānaka-chatrāropaṇādikārān enamuddiśya [sāṃdhikāt] kuryuḥ // asaṃpattāviti vartate, svasyābhāve, sāṃdhikat / asyeti sāṃghikasya (512) abhāve asya bauddhikāt / (513) deyatvaṃ ābhyāṃ ārtasya tenāmṛtyau sati vibhave // ābhyāmiti sāṃghikabauddhikābhyām, asati tu dāne doṣābhāvaḥ // (514) nopasthāyakaḥ enaṃ nopatiṣṭhet // enamiti glānam // (515) na arthyāṃ asya dharmyā ca ājñāṃ vilomayet // arthyāmiti jīvitapātra-pratisaṃyuktām / asyeti glānasya / dharmyāmiti puṇyopasthāna pratisaṃyuktām // (516) nādhyavasāna-vastūpayācito vidhārayet // adhyavasānavastu yatra pātrādau glānasya tṛṣṇā / upayācita iti glānena, upasthāyakaḥ // (517) na nāvavadet iti // glānamupasthāyakaḥ // (519) nainaṃ glāno atilaṃghayet upasthāyakena kṛtaṃ avavādaṃ na glāno atikramedityarthaḥ // (519) sāṃghikādenaṃ asau upasthāyakaḥ - maraṇaśaṃkāyāṃ śayanāsanādutthāpya paudagalike niveśayeta // (520) abhyaṃjana-snapanapūrvakatāvyājena iti // abhyaṃjana-snapanapūrvakatayā vyājabhūtayā niveśayet ityarthaṃḥ / vyājasya atra pradhānatvāt, nidarśanametad-dvayaṃ veditavyam // (521) yatnavān tadavasthāparicchede syāt // iti maraṇāvasthāparicchede yasyāṃ śarīrāvasthāyāṃ maraṇāśaṃkā bhavati tasyāmityarthaḥ / yatnaśca atra muhurmuhuḥ pratyavekṣaṇam // (522) tatkāryatvaṃ tatkṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ dhāvanasya // tena glānena kṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ iti yasyāsau glānasya upasthāyakaḥ tasya eva mṛtasya yadi tāni cīvarāṇi bhavanti, na anyasya, tesāṃ dhāvanam / tasya upasthāyakasya karaṇīyamityarthaḥ // (523) saṃghasya tatsthaviraḥ saṃnipāte pūrvagamaḥ syāt // niśraya-niśritaprakāra eṣāḥ ityetasminnavadhau saṃghasthavirādhikārasya upanyāsaḥ / saṃghasya saṃnipāte saṃghasthaviraḥ pūrvaṃgamo bhavedityarthaḥ // (524) gamane vilaṃbitaṃ udīkṣeta // tatsthaviraḥ // (525) te 'pi enamiti / yeṣāṃ asau sthaviraḥ, te 'pi enaṃ gamanavilaṃbitaṃ udīkṣeran // (526) anirgataṃ ca dūraṃ gatvā // (527) grāmānte ca / samīpavācī atra antaśabdaḥ // (528) praveśaścet atra anuyāntam // praveśaścedabhipreto anvāgacchantaṃ enaṃ grāmānte udīkṣeran / udīkṣamāṇānāṃ - (529) dūtaścet syāt "āgamaya yāvatsthavira ( VinSū 48 ) āgacchati" iti brūyuḥ // enamiti dūtam // (530) pāṇyudakadāne ca gatatve abhyavahārāya asti cetkālaḥ iti // gatatve bhojanāya pānakāya vā pāṇyudakadānavelāyāṃ yadi bilambamānānāṃ kālo 'sti, tato dūtamenaṃ brayuḥ - "āgamaya yāvat saṃghasthavira āgacchati" iti // (531) asati atra upadeśe asyāsanaṃ muñceran // asati udīkṣaṇakāle bhojanādi-upaveśe saṃghasthavirasya āsanaṃ moktavyam // (532) saṃniṣaṇṇatāyāṃ [bahiśca pra]tyavekṣeta // saṃniṣaṇṇaḥ antargṛhe, bahiḥ iti āśramapadāt // anayoḥ avasthayoḥ pratyavekṣaṇāṃ saṃghasthavireṇa kartavyam // mā 'tra kaścit dusprāvṛto anivasto vā ityedarthaṃ - // (533) dusprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthaṃ anayoḥ nimittaṃ asmai kurvīta // anayoḥ iti duṣprāvṛtatā-durnivastatayoḥ / nimittamasmai iti yo 'sau duṣprāvṛto durnivasto vā // (534) aprativedhe anantareṇa kārayet // yadi asau durnivastaḥ saṃghasthavireṇa kriyamāṇaṃ nimittaṃ na pratividhyati, tato yastasyā 'nantaraḥ tena kārayet // (535) asaṃpattau svayam // evamapi sauṣṭhavakāraṇasya asaṃpattau svayameva kārayet / nimittasya aprativedhe vacanena kārayet // (536) na enāna saṃ[lā]payet navakān / yeṣāṃ sa tatra saṃghasthaviraḥ - // (537) yatraiṣāṃ vihārāraṇyayoḥ vṛttiḥ tadvṛttaṃ grāhayet [niyuñjīta ca] // yeṣāmiti navakānām / tadvṛttamiti vihāravṛttaṃ araṇyavṛttaṃ ca / niyuñjīta ceti, na kevalaṃ tadvṛttaṃ grāhayet, api tu tasya vṛttasyānuṣṭhāne niyogo 'pi eṣāṃ kāryaḥ // (b) paścāt-śramaṇaḥ (538) āgantukaḥ pratyavekṣya ā[vā]sikānāṃ ārocayet śayanāsanārtham // śayanāsanārthaṃ āgantukasaṃghasthaviraḥ pratyavekṣeta, yeṣāṃ asau saṃghasthaviraḥ āvāsikānāṃ, ārocayet śayanāsanārtham // (539) gamiko dik-sārtha-āvāsa-śayanāsana sahāyakāṃścaglānye na-sahāyitvena tolayitvā prakramet // gamikaḥ saṃghasthaviraḥ / gamikānāmiti arthātpratipattiḥ - yasyāṃ diśi gantavyāṃ yena sārthena mārgeṇa ca ya āvāsaḥ tatra ca gatasya śayanāsanaṃ tad sarvaṃ buddhyā yuktāyuktatayā saṃtolya, sahāyakāṃśca glānye sati na kenacit kaścitparityaktavyaḥ, ityevaṃ tolayitvā tato yathābhimatasthānasaṃpādanārthaṃ prakramedityarthaḥ // (540) sarvaṃ paścāt mā kasyacit kiṃcit pramuṣitamiti apetya ādūraṃ utsmārayet // saṃghasthavira eva // (541) anuddhatān anunnaḍḍatve na[va]kān pratiṣṭhāpayet // anupaśamaḥ auddhatyam, stabdhatvaṃ [unnaḍatvaṃ] tadviparyaye pratiṣṭhāpayedityarthaḥ // (542) kuśalaṃ ca upagatān sarvaḥ sarvān iti // anuddhatānanunnaḍḍatve pratiṣṭhāpayet ityanuṣaṅgaḥ / na gamikaḥ sthavira eva, api tu anye 'pi / na ca navakāneva api ( VinSū 49 ) tu anyānapītyarthaḥ // (543) saṃjānīta / gamikaḥ saṃghasthaviraḥ // saṃghacaryā-īryā-upadeśa-uddeśādiṃ-bhaktalābha-glānasaṃvidhānādi-karanīya-saṃpādanena anu[gṛ]hṇīta // caryā-gocaraḥ / īryāpatha-īryā / tayorupadeśaḥ, ayaṃ gocaraḥ ayamagocaraḥ evaṃ gantavyamityādi / uddeśādi ityatra svādhyāyanikādīnāṃ ādiśabdena grahaṇam // (544) varṣopagato anusaṃjñāya vihāraṃ apratisaṃskurvataḥ saṃskārayet, saṃskurvato abhyutsāhayet // (545) parṣadgatān sarvaḥ kathaiṣitāyāṃ anulomikadharmopasaṃhāreṇānugṛhṇīta // sa cet parṣadgatāḥ kathāṃ eṣante tato yo yasyānukūlo dharmopasaṃhāraḥ tena anugṛhṇīta / sarvaḥ iti saṃghasthaviraḥ, na ca varṣopagatasaṃghasthavira eva // (546) tūṣṇītve ra[tā]n upekṣeta // tūṣṇībhāvaḥ tūṣṇītvam / āryaḥ atra tūṣṇīṃbhāvo 'bhipretaḥ, na maunamātram // (547) gṛhiṇaḥ upagatān bhaktān saṃvibhājayet // yuktameṣāṃ bhaktaṃ dātumiti / bhikṣūn bodhayitvā yadi te bhikṣavaḥ saṃghasthavireṇa uktāḥ saṃvibhāgaṃ na kurvanti, te vā gṛhiṇo bhoktuṃ necchanti tataḥ - // (548) akaraṇe aniṣṭau vā dharmyāmetāṃ kathāṃ kṛtvā idamasmākaṃ saṃvidyate iti brūyāt // (549) parṣadaṃ tadvān sarvaḥ pratyavekṣeta // sarvaḥ parṣadvān, na saṃghasthaviraḥ eva ityarthaḥ // (550) mudhācāriṇaṃ nigṛhṇīyāt // sarvaḥ parṣadvān ityanuṣaṅgaḥ / yathā na vṛthā kālamatināmayati, na nirarthikāṃ pravrajyāṃ karoti tathā kartavyamityarthaḥ // (551) gamanādi atra yathā etatkuryāt // evaṃ gantavyaṃ, evaṃ sthātavyaṃ ityādi saṃniveśāpekṣaḥ 'ādi'-śabdaḥ // 'atra' iti parṣadi / 'yathā etad' iti yathā parṣad, parṣadanurūpaṃ ityarthaḥ // (552) a-nānātiryak-kathaḥ syāt // atra iti vartate / dharmavinayādapakrāntā 'pārśvena asya vartinī, tiryak kathā, nānākathāviprakīrṇāḥ // (553-554) na puraḥ paścācchamaṇo gacchet // na tiṣṭhediti // purataḥ paścāt (vā) śramaṇe na tiṣṭhedityartha // (555) ukto brūyāditi // nānuktena kiṃcidvaktavyam // (556) saṃpādayedveti // yadasya ucyate puraḥśramaṇena tatsaṃpādayet ityarthaḥ // (557) na antarākathāṃ avapātayet iti // puraḥśramaṇe kathāṃ kurvāṇe, na antarā-kathāṃ kuryādityarthaḥ // (558) adharmaṃ bhāṣamāṇaṃ / (iti) puraḥśramaṇaṃ / prativadet // (559-560) dharmaṃ anumodeta // saṃpannadhārmikaṃ lābhaṃ pratigṛhṇīta // iti paścācchramaṇaḥ // etatpaścāt-śramaṇavṛttam // (c) kulopasaṃkrāmī-bhikṣugatam / kulopasaṃkramiṇo vṛttamucyate // (561) anunnaḍaḥ / iti sarvaḥ / kule syāt anunnaḍaḥ anavasthitaḥ // gṛhādapakramitukāmatā, anavasthitatvam // (562) avakṣiptacakṣuriti // viṣayebhyaḥ pratisaṃvṛtacakṣurityarthaḥ // (563) dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt // ( VinSū 50 ) (564) dāna-dama-saṃyama-brahmacaryavāsopoṣadha-śaraṇa-gamana-śikṣāpadagrahaṇeṣu enānniyuñjīta // enāniti gṛhiṇaḥ / damo vaśīkaraṇam, vaśīkṛtatvaṃ cendriyāṇāṃ kāyavācośca saṃyamo 'visaraṇaṃ eṣām, vinayanaṃ viniyatāvasthānam / brahmacaryavāsaśca iti pravrajitavṛttam, gṛhitve ca yāvajjīvikā grāmyadharmāt prativiratiḥ // (565) sarvatra-āpattimukhabhūte prasthāne smṛtaḥ pratipadyeta // smṛta iti āpattiṣu ityarthāt gatiḥ / kula[prave]śādau yadgamanādiprasthānaṃ āpatti-utthānadvārabhūtaṃ, tatra tathā smṛtrupasthāpyā yathā na kiṃcidāpadyate // (566) na na-śiṣṭaḥ anugama iti // pratipadyeta ityanuṣaṅga / nānuśiṣṭo 'yaṃ anubaddhaḥ, tena na pratipadyeta / na vilaṅghayeta asyānuśāsanīmityarthaḥ // (567) ehi iti svāgatapūrva-priyālāpyabhigate syāditi // ehi iti svāgatālāpī pūrvaṃ ca āgatālapanāt priyālāpī syādityarthaḥ / [abhi]gate iti gṛhiṇi pravrajite vā // (568) uttānamukhavarṇaḥ / iti agahanāyamānaḥ // (569) smitapūrvaṃgama iti // smitena prathamaṃ gantā, sāṃmukhyasya dātā ityarthaḥ // bhavati sāntare 'pi prasthāne sasmitatvamiti, āha - // (570) vigatabhrukuṭiḥḥ // (571) gṛhī cedabhyāgataḥ, dharmyāṃ asmai kathāṃ kuryāt // (572) [anāgacchati atra grāmāntikaḥ saṃraṃjanīyaṃ yathā śākti pravartayet] // [anāgacchati iti gṛhini / grāmāntiko bhikṣuḥ / saṃraṃjanīyaṃ bhojanādinā] yathāśakti pravartayet // (573) pānīyā 'sanamupasthāpayet // āraṇyake 'pi, pānīyaṃ āsanaṃ ceti vigrahaḥ // (574) saṃmārga-śayanāsanaprajñapanapānīyasthāpana-cāraṇa-bhaktaniḥsargān navakaḥ kuryāt // yatra tatra samāgame samāgame sarvametattena navakena kartavyam // (575) upagacchet vilomāṃ parijanakriyāṃ, na cet sva-paropaghātāya // upagacchediti adhyupekṣeta / na cet abhyupagamyamānā ātmanaḥ paresāṃ vā upadhātāya bhavati // (576) asmai cet - // parijanasya sā kriyā upaghātāya cet // śaktau satyāṃ samucchidya enāṃ-vilomāṃ kriyāṃ anyām // dharmyāṃ - // kriyām // utpādya tathā - // parijanaṃ // saṃjñāpayet // (577) bhaṅge 'praroge vā tannidānaṃ parijanasya pratisaṃskaraṇam // iti tasyāṃ dharmyāyāṃ kriyāyāṃ utpādyamānāyāṃ tasya parijanasya yadi cittabhaṅgo bhavati durmanaskatā 'praroge vā anyena prakramaṇaṃ tasya pratisaṃskaraṇam / tathā dānādinā pratisaṃskartavyam / parijane yathā 'sya etad dvayaṃ na bhavatīti // (578) aśaktatve anyena prakramaṇam // iti samucchettumaśaktatve anyena prakramitavyam // (579) na tu tatpratyayaṃ vigṛhya - // parijanasya // brūyāt // (580) saṃghārāme 'parādhyanstathā kuryādyathā svayaṃ grāhikayā grahaṇaṃ gacchet // (581) agacchantamanārocya sahasā kasyacit kumāra-mitra-amātya-bhaṭṭa-rājaputrebhyaḥ ( VinSū 51 ) pādamūlikān grāhayitvā śuddhikāyāṃ parṣadi nihanyāt // grāhayitvā iti bodhayitvā / śuddhikāparṣad yatra na daṇḍyate tatra nihanyāt parājayedityarthaḥ / kumārādināṃ tu yatprāgbodhanaṃ tadetadartham āparājitaḥ tadāśrayeṇa nāpakuryāt ityarthaḥ // uktaṃ pravrajyāvastusambaddhaṃ bhikṣugatam // (d) bhikṣuṇīgatam / bhikṣuṇīgatamidānīmucyate // tatra yat pravrajyopasaṃpadoḥ 'puruṣaḥ' uktaṃ, tadeva striyāmiti aṅgokṛtya viśeṣaḥ ākhyāyate // (582) bhikṣuṇī bhikṣusthāne // saṃghaikadeśabhūtaḥ [ekabhū]to vā upādhyāyarocakādi yatra bhikṣurukto bhikṣunī tatra draṣṭavyā ityarthaḥ // kiṃ sarvasya bhikṣoḥ sthāne 'tha kasyacidityāha - // (583) sarvasya pravrajyāyām // pravrajyāviṣaye sarvasya upādhyāyādeḥ bhikṣoḥ sthāne bhikṣuṇī pratipattavyā / upādhyāyikārtha ārocanaṃ, śrāmaṇerīsaṃvaradānaṃ ityetatsarvaṃ bhikṣuṇībhireva anuṣṭhātavyam / nāstyatra bhikṣoradhikāra [ityasya] tat-pratipādanam // (584) upasaṃpadi anyasya tadyācanādau karmakatuḥ // upasaṃpadi na sarvasya bhikṣoḥ sthāne bhikṣuṇī draṣṭavyā / api tu upasaṃpadyācanādau, yaḥ karmakartā tato 'nyasya bhikṣoḥ sthāne bhikṣuṇī upasaṃpadyācanātprabhṛti karmakārako 'tra bhikṣureva na bhikṣuṇī iti uktaṃ bhavati / prāk tu upasaṃpadyācanā[yāḥ] bhikṣuṇī karmakārikā, yā 'sau kevalabhikṣuṇīsaṃghamadhye brahmacaryopasthāne saṃvṛtiṃ dadāti iti // (585) atrāca[ya]ssaṃghaḥ // atra upasaṃpadi yācanādau bhikṣusaṃghaḥ // ācayabhūtaḥ pratipattavyaḥ / ubhayasaṃghe sannipatite yācanātprabhṛti karma kartavyamityarthaḥ // (586) kathanaṃ bhikṣuṇyāntaritaṃ āntarāyiko syāt vā // ityāntarāyikakathane saṃghamadhye kriyete - ekaṃ kevalabhikṣuṇīsaṃghamadhye, brahmacaryopasthāna-saṃvṛtidānanimittadvayamubhayasaṃghamadhye // dvayasyā 'pi eṣa vidhiḥ pratipattavyaḥ / lajjānimittametaduktam - tasmāt kāmacāravijñānārthaṃ ādau kriyāpada prayogaḥ // (587) śikṣamāṇātvaṃ nāma striyāmaparaṃ parva // śrāmaṇerikātvaṃ bhikṣuṇītvaṃ ityetatparvadvayaṃ puruṣasādhāraṇam / idaṃ tu tṛtīyaṃ asyāḥ parva / tacca - // (588) niśritāyāmeva // śrāmaṇerikātva-bhikṣunītvābhyāṃ aviśeṣatāsaṃdarśanārthaḥ 'eva'-śabdaḥ, yathā ime parvaṇī / niśritāyāmevaṃ etadapīti / ataśca upādhyāyikātvena bhikṣuṇīṃ kāñcicca, na tāmeva yāṃ śrāmaṇerikārthaṃ iti pratipattiḥ / tadevaṃ striyāṃ tritvamupādhyāyasya, puruṣe tu dvitvaṃ iti jātaṃ bhavati / kasyāmavasthāyāṃ śikṣamāṇātvaṃ nāma striyāṃ aparaṃ parva, kiyantaṃ vā kālaṃ asya caraṇaṃ ityāha - // (589) śrāmaṇerikātva-bhikṣuṇītvayoḥ antarāle varṣadvayacaraṇasya kālaḥ // tāvantaṃ kālaṃ ācaritvena upasaṃpādanaṃ ityevaṃ kālaparigraho, ( VinSū 52 ) na atrordhva caritavyametad vratamiti / tasmāt na pūrṇatve 'sya kālasya prāgupasaṃpatteḥ aśikṣitavyaṃ asyāṃ śikṣāyām, dhvaṃso vā asya saṃvarasya iti pratipattavyam / ko 'sya śikṣamāṇātva-prarohasya kāla ityāha - // (590) tadūnopasaṃpatkālādyādikaḥ prarohasyeti // upasaṃpatkālasyādiḥ / sa dvi[vi]dho 'syāḥ / kumārikāyāḥ viṃśativarṣatvaṃ, gṛhoṣitāyāḥ dvādaśavarṣatvam / tena caraṇakālena varṣadvayena ūna-upasaṃpatkālādinā ādiḥ, [tadūnopasaṃ patkālādiḥ] asya kālasya so 'yaṃ kālaḥ tadūnopasaṃpatkālādyādikaḥ / eṣo 'sya śikṣamāṇātvaprarohasya kālaḥ / kumārikāyāḥ aṣṭādaśatvaṃ varṣāṇāṃ, gṛhīṣitāyāḥ daśavarṣatvamityarthaḥ // grantho 'tra bhikṣunīvibhaṅge - "yā gṛhoṣitā daśa varṣā, kumārikābhūtā vā aṣṭādaśavarṣā / tasyāḥ dve varṣe śikṣā saṃvṛtirdeyā" iti // upasaṃpatkālasya atra vighau aṃgīkṛtasya viśeṣaḥ ākhyāyate - // (591) dvādaśatvaṃ varṣāṇāṃ upasaṃpadi-ūḍhatāyāṃ ādiḥ // ūḍhatāyāṃ kṛtāvāhanatayā kṛtavivāhatāyāṃ, dvādaśatvaṃ varṣāṇāṃ upasaṃpadi kālasya ādiḥ // (592) dānādutthānam / śikṣamāṇātvasya ityanuṣāṅgaḥ / kena [dā]nādityāha - // (593) bhikṣuṇīsaṃghena // kathamityāha - // (594) śikṣāsaṃvṛtiriti dānam // "iyaṃ evaṃnāmā śikṣāsaṃvṛtiṃ yācate, yāvattatsaṃghaḥ śikṣāsaṃvṛtiṃ dadāti" ityevamādeḥ mantrasya etadulliṃganam // (595) anantaramasya śikṣotkīrtanam asya śikṣāsaṃvṛtidānasya anantaraṃ śikṣāyāḥ utkīrtanam - ṣaṇṇāṃ dharmāṇāṃ, ṣaṇṇāṃ anudharmāṇām // tatra ṣaṭ dharmāḥ katame - nai kākinī pravrajet mārgam / nadīpāraṃ na saṃtaret // na spṛśet puruṣaṃ, tena / naukāgāre saha svapet // sāṃcaritraṃ tu no kuryāt / avadyaṃ chādayenna ca // ityete śikṣamāṇāyāḥ / ṣaṭ-dharmāḥ parikīrtitāḥ // ṣaṭ anudharmāḥ katame / - jātarūpaṃ na gṛhṇīyāt / na guhye roma śātayet // na khanet pṛthivīṃ cā 'pi / na chindyāt haritaṃ tṛṇam // nā 'pratigrāhitaṃ svādet / svādetsaṃnihitaṃ na ca // uktā ime 'nudharmāḥ ṣaṭ / śikṣamāṇeṣu śikṣaṇāt // (596) na alabdhabrahmacaryopasthāna-saṃvṛteḥ upasaṃpad // upasaṃpad atra brahmacaryam, tasyopasthānaṃ upajananaṃ, brahmacaryopasthānāya saṃvṛtiḥ brahmcaryopasthānasaṃvṛtiḥ, sā na labdhā yayā sā iyaṃ alabdhabrahmacaryopasthānasaṃvṛtiḥ, tasyāḥ / upasaṃpad na bhavati, [yasmāt] upasaṃpadārthā saiṣāṃ saṃvṛtiḥ / kṣetratāyāṃ niyamanaṃ ityato asyāṃ alabdhārthā ( VinSū 53 ) nopasaṃpad / kadā asyāḥ dānam - (597) rahonuśāsanādūrdhvaṃ taddānam // tasya brahmacaryopasthānasaṃvṛteḥ dānam // kenetyāha - // (598) saṃghena // prakṛtatvāt bhikṣuṇīsaṃghena pratipattiḥ // kiṃ evameva asyā dānamityāha - // (599) pṛṣṭvā āntarāyikam // tadevaṃ asyāḥ trayaḥ āntarāyikapraśnāḥ bhavanti / eko-rahonuśāsikayā bhikṣuṇyā, dvitīyaḥ-kevalabhikṣuṇī saṃghamadhye brahmacaryopasthāna-saṃvṛtyaṃgabhūtaḥ, tṛtīyaḥ ubhayasaṃghe yācitāyāmupasaṃpadi upasaṃpadaṅgabhūtaḥ / yacanamatra yācite / karmādānaṃ ityataḥ prāptam, tato 'syāmapi yācitāyāmeva dānaṃ yuktarūpaṃ, ityāha - // (600) yācitāyāmiti // yācitāyāṃ brahmacaryopasthānasaṃvṛtau asyāḥ brahmacaryopasthānasaṃvṛterdānaṃ, na ayācitāyāmityarthaḥ // (601) paṃcatvaṃ cīvareṣu // bhikṣuṇyāḥ tricīvaraṃ, kusūlakaṃ saṃkakṣikā ca adhike // (602) niśrayeṣu vivṛkṣamūlatvam // vivarjitavṛkṣamūlatvaṃ, vṛkṣamūlaṃ varjayitvā anye trayo 'syāḥ niśrayāḥ // (603) aṣṭatvaṃ patanīyeṣu // 'sparśaḥ paṃjaranikṣepaḥ praticchādo nivāraṇaṃ' ityadhikāścatvāraḥ // (604) gurudharmārocanam // aṣṭau gurudharmā ārocayitavyāḥ / te punaḥ - "upasaṃpad bhikṣubhyaḥ / pratipakṣaṃ cāvavādaparyeṣṭiḥ // nā 'bhikṣuka āvāse / kutraci varṣopagamanaṃ ca // bhikṣorāpa tsucodanam / aroṣaṇaṃ vandanā ca navakasya // ubhayagaṇāt mānāpyam / pravāraṇā ceti gurudharmāḥ // " kasmin kāle tadārocanamityāha - // (605) patanīyaśramaṇakarakāntarāle // (606) kṛt-ṣaṭke // 'pūrvapravrajite' ti - ato yāvatkṛt iti asya yaḥ saṃjñāvān 'mā 'si' iti pravrajyārthamupasaṃkrāntāṃ pṛcchet upasaṃpādakāśca na pravrājayeyurupasaṃpāda[ye]yurvā iti sa pratipattavyaḥ ityarthaḥ // (607) nāsti asyāḥ prarohaṇadharmatā iti ca // etacca atra vidhiṣaṭkaṃ pratipattavyam / nāśanaṃ evaṃvidhasya liṅginaḥ ityetatsarvādhikārikatvāt vaktavyam / punariheti veditavyam / katamatṣaṭkamityāha - // (608)-(613) ubhayavyaṃjanā // saṃbhinnavyaṃjanā // sadāprasravaṇī // alohinī // naimittikī // keyaṃ naimittikī nāma ityāha - // nimittamātrabhūtavyaṃjanā tadākhyā // nimittamātrabhūtaṃ vyaṃjanaṃ yasyāḥ tasyāḥ naimittikīti ākhyā, saṃjñā // (614) pūrvapravrajitā / 'mā 'si ubhayavyaṃjanā' yāvat 'mā 'si pūrvaṃ pravrajitā' iti pravrajyārthamupasaṃkrāntāṃ pṛcchet // yāvat 'nāsti asyāḥ prarohaṇadharmatā' ityeṣa atra nayaḥ pratipattavyaḥ // kṣudrakādipravrajyāvastugatam // (vi) pṛcchāgatam / (a) saṃvara-asaṃvarau (615) na amanuṣyagatikauttarakauravakayoḥ savarasya kṣetratvam // manuṣyagateḥ anyasyāṃ gatau upapannaḥ, manuṣyagatikatve 'pi auttara-kauravakaḥ [ca]; naiṣāṃ saṃvaraḥ ( VinSū 54 ) ārohati ityarthaḥ // (616) na tṛtīyasyāṃ parivṛttau vyaṃjanasya // saṃvarasya na kṣetratvamityanubandhaḥ // yasya trir-vyaṃjanaṃ parivartate, na tasya saṃvaro rohatītyarthaḥ // (617) na prathamadvayoḥ dhvastiriti // na prathamadvitīyayoḥ vyaṃjanaparivṛtyoḥ dhvaṃsaḥ saṃvarasyetyarthaḥ / kṣudrakebhyaḥ etadvidhidvayaṃ sādṛśyād hṛṣṭam // (618) utthānaṃ gṛhyamāṇatve // samādīyamānatve vyaṃjanaparivṛttau satyāṃ utthānaṃ saṃvarasya // "upasaṃpadāpekṣiṇo vyaṃjanaṃ parivartate - upasaṃpanno vaktavyo 'nupasaṃpanno vaktavyaḥ // āha - anupasaṃpanno vaktavyaḥ // bhikṣubhyo hi bhikṣuṇyā upasaṃpadā bhikṣuṇībhāvaḥ paryeṣitavyaḥ" iti atra granthaḥ // nidarśanamatra puruṣasyavyañjanaparivṛttiḥ / nirāśaṅka-taratvāt anyatvamatra vidheḥ / upasaṃpadyamānāvastho 'tra upasaṃpatprekṣī gṛhītaḥ, prākparivṛtto bhikṣumātrasaṃnipātasya ayogāt // (619) anupādhyāyakatāyāṃ tadvataḥ // tadvataḥ iti upādhyāyavataḥ / saṃvarasya vinā 'pi upādhyāyena bhavati utthānam // (620) anupasaṃpannatve 'sya // upādhyāyasyopa saṃpannatve 'pi upādhyāyavataḥ saṃvarasya bhavatyutthānam? - // (621) na, jānāne 'sya abhikṣutvam // na utthānaṃ upādhyāyavataḥ saṃvarasya jānāne samādātari asyopādhyāyasya abhikṣutvaṃ anupasaṃpannatvaṃ dhvastatāṃ vā / grantho 'tra - 'upasaṃpadāpekṣī stainyasaṃvāsikena upādhyāyena upasaṃpādyate, upasaṃpanno vaktavyaḥ, anupasaṃpanno vaktavyaḥ? - / āha - yadi jānīte stainyasaṃvāsiko me upādhyāyaḥ ityanupasaṃpanno vaktavyaḥ / yadi na jānāti, upasaṃpanno vaktavyaḥ // evaṃ pūrvāpannakena upādhyāyena"........ityādi // ādivyagrakeṇāgārikeṇa upādhyāyeneti / nanu ca anupādhyāyatve 'pi saṃvarasyotthānam, tatkathaṃ jānāne asyā 'bhikṣutvaṃ na bhavati, yasmāt vipanno jānā[tī]tyāśayo bhavati, śīle 'nāhato bhavati, anartho vā śīlena ityataḥ etadutthānam [iti cet, tanna] / nājānāti anupādhyāyatāṃ yāvat, tasmāt avirodho 'tra anutthānasya // yattu upādhyāyasya anupasaṃpannatve saṃvarasya utthānamuktaṃ saṃghamadhikṛtya etad, saṃghasyānupasaṃpannatāṃ jānānena bhavati utthānaṃ, na upasaṃpatprekṣī [iti] // (622) nainaṃ pratyācakṣaṇe // saṃvaramukhatvāt upādhyāyasya tad-pratyācakṣaṇe nāsti saṃvarasya utthānam // grantho 'tra - upasaṃpadyamānaḥ upādyāyaṃ pratyākhyātaṃ upasaṃpanno vaktavyo 'nupasaṃpanno vaktavyaḥ? - āha - anupasaṃpanno vakta[vya] iti // (623) na anayoḥ nāma-anudbhāvane // anayoḥ kṣetropādhyāyoḥ samādātrā [karma]kārakeṇa vā nāmānutkīrtane na bhavati saṃvarasya utthānam // (624) na saṃghasya tadyoneḥ // samādātṛ-karmakārakābhyāṃ anyatareṇā 'pi saṃghasya nāmno 'nudbhāvane, tadyoneḥ, saṃghayoneḥ, tadvaṃśasya, saṃvarasya na bhavatyutthānam // grantho 'tra - "samādātāraṃ ( VinSū 55 ) prati trayaḥ pudgalāḥ anupasaṃpannāḥ, ātmano nāma na ācaṣṭe, upādhyāyasya nāma nācaṣṭe, upasaṃpadaṃ ca na jānāti" iti / karmakārakaṃ prati ayaṃ granthaḥ - "trayāṇāṃ nāma na parikīrtayati - upādhyāyasya, upasaṃpadāprekṣiṇaḥ, saṃghasya ca / upasaṃpanno vaktavyaḥ, anupasaṃpanno vaktavyaḥ iti / [āha - anupasaṃpanno vaktavya iti] / apratyupasthāpanametad, gṛhītatvena yadatra samādātuḥ ātmano nāmā 'nukīrtanam / saṃghasyaitad pratyupasthāpanam / anugṛhītatvena yat saṃghasyā nena nāmānudbhāvanam / yad karmakārakeṇa samādātuḥ tadviṣayatvasya upanīteḥ tadakaraṇam / yatsaṃghasya saṃghakartṛkatvasya upanīteḥ tadkaraṇam / yadupādhyāyasya karmakārakeṇa nāmā 'nudbhāvanaṃ, tadapi saṃghakartṛkatvasyaiva upanīteḥ akaraṇam / yasmāt yatra karmaṇi tatra saṃghasya kartṛtvapratipattiḥ, tato 'nyasya tatkarmaṇaḥ karaṇam / yadupādhyāyasya samādātrā nāmānudbhāvanaṃ, tad yasya karmaṇaḥ karaṇaṃ sopādhyāyakasya, na tatra tasya viṣayatvena pratyupasthānam / tadanutthānaṃ eṣāṃ nāmānudbhāvane saṃvarasya // (625) nā 'gārika-tīrthikadhvaje // pratyekaṃ dhvajaśabdasya parisamāptiḥ / āgārikadhvaje tīrthikadhvaje iti bahuvrīhiścātra samāsaḥ / āgārikadhvajo dhvajo yasya, tīrthikadhvajo dhvajo yasya / ābhyāṃ dhvajābhyāṃ gṛhītābhyāṃ na bhavati saṃvarasyotthānam / veṣaścātra dhvajaḥ // (626) na nagnakupita puṃphālinīṣu // saṃvarasyotthānaṃ ityanuṣaṅgaḥ / samādānato nagnībhūtasya tīrthikadhvajaḥ iti anenaiva saṃgrahāt / anyārthaṃ nagnagrahaṇam, pramuktapragrahatvaṃ asyāmavasthāyāṃ cittasya iti saṃvarasyānutthānam / kupitatve sthairyabhaṅgaḥ / puṃphāliṇīṃ tāvatā bhadantā upasaṃpādayanti, upasaṃpannā vaktavyā atha anupasaṃpannā? [āha] - anupasaṃpannā vaktavyā / upasaṃpādakāśca sātisārā iti / puṃphālinī puraḥ yatsaṃyogāt puruṣo mriyate // (627) na nimittaviparyayā 'nabhyupetau utkṣiptakasya // sa-dṛṣṭeḥ virati āśayasya saṃvarasaṃpattiḥ, tasmāt yena nimittena āpattyadarśanādinā - utkṣepaṇīyaṃ karmakṛtaṃ bhavati, tadviparyaya-anabhyupagame nāṣti saṃvarasya utthānam / nidarśanamatra utkṣiptakaḥ / sarvapraṇihiteṣu eṣa vidhiḥ / kalahakaraṇādi-āśayasyāpi avirati-āśayatvāt // (628) duṣkṛtamātrakaṃ apūrva-parvatāyām / vinā upāsakatvena śrāmaṇeratvopagatau, vinā śrāmaṇeratvena bhikṣutvopagatau duṣkṛtamātrakaṃ bhavati, na anutthānaṃ saṃvarasya // grantho 'tra - "āgārika-apravrajitakaṃ upasaṃpādayanti, upasaṃpanno vaktavyo 'nupasaṃpanno vaktavya ityāha - 'upasaṃpannaḥ, upālin, upasaṃpādakāśca āpadyante duṣkṛtā [patti]miti" // (629-630) ayāñcāyāmupādhyāyasya antarāyikayā 'praśne // ubhayatra atra duskṛtamātrakam, na anutthānaṃ ( VinSū 56 ) saṃvarasyetyanuṣaraṅgaḥ // (631) pratijñāne 'sya asato dāne // asato iti asaṃvidyamānasya, samādātra antarāyikasya 'asti me 'ntarāyikam' iti pratijñāne saṃvarasya dāne duṣkṛtamāṭrakaṃ, na anutthānam // nidāneṣvatra granthaḥ - "antarāyikaiḥ tāvat bhadanta dharmaiḥ samanvāgatam, 'samanvāgato 'sti' iti vadantaṃ upasaṃpādayanti / upasaṃpanno vaktavyo 'nupasaṃpanno vaktavyaḥ, āha - 'upasampannaḥ' upasaṃpādakāstu sātisārāḥ" iti / tad atra antarāyikaṃ abhipretaṃ vyavatiṣṭhate, yadvidhe tu ahamupasaṃpannaḥ // (632) na puruṣānukṛtitvaṃ striyā, stryanukṛtitvaṃ ca puruṣasya vyaṃjanāntaraprakāraḥ // nātra anutthānaṃ saṃvarasya, etatpradarśanaṃ - vyañjanāntarasya prakāratvāt atrotthānaṃ na syāt / na caitadeṣa bhavati - // (b) ākṣiptatvam // (633) ākṣiptatvamasya hastacchinnādinā / asya puruṣasya anukṛtitvasya hastacchinnāḥ pādacchinnā ityādinā ākṣiptatvam, ākṣiptatvācca duṣkṛtāmā[trami]tyuktaṃ bhavati // (634) pāpalakṣaṇa-bhinnakalpadvīpāntarajayoḥ // anayorapi hastacchinnādinā ākṣiptatvamityarthaḥ // "pāpalakṣaṇaṃ upasaṃpādayanti" [iti] yāvadupasaṃpanno vaktavyaḥ / bhikṣavastu upasaṃpādakāḥ āpadyante duṣkṛtāmiti" pāpalakṣaṇe granthaḥ // [nidāna]-dvīpāntarajo 'pi granthaḥ - jambudvīpakā bhikṣavaḥ pūrvavidehakamupasaṃpādayanti, upasapanno vaktavyaḥ '.......... yāvad - 'upasaṃpannaḥ, upālin' / 'upasaṃpadakāstu sātisārāḥ' / [iti] vistareṇa cakrapeyālaṃ karvatyam // saṃsthāna-pramāṇa-daśābhedo manuṣyāṇāṃ yatra dvīpe tanmātravyudāśasavaraṃ atra dvīpagrahaṇaṃ vyavatiṣṭhate / etadatra bhinnakalpagrahaṇena viśeṣitamukhādibhedo 'pi atra kalpabhedo 'bhipretaḥ / evaṃ ca ekadvīpakānāmapi eṣa mukha-karṇaprāvaraṇādīnāṃ pratikṣiptatvaṃ veditavyam // (635) ekanakha-samudralekha-pakṣahata-liṅgaśiro-gulmakeśa-antarbahirdvi-kubja-ṣaṭsahitā 'naṅguli-pakṣma-nakula-kiṃpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-akṣiśāla-śantra-dardru-vicarcika-pīta-avadāta-rakta-nāḍīkarṇa-kaṇḍu-piṇḍa-sthūlakacchu-aṇḍalāṅgūlapraticchanna-mūḍha-ajihva-ekahastapāda-[ahastapāda]-nīlakeśa-hastyaśvaśvagomeṣamṛgamatsyāhi-dīrghabahuśīrṣa-tālakaṅṭhaśūleryāpathacchinnebhyaśca anābādhikānāṃ, glānena ca itareṣām // ekanakhādīnāṃ ca adhuktānāṃ [hasta]chinnādinā ākṣiptatvaṃ, itaresāṃ tu ābādhikānāṃ, glānena 'mā 'si glānaḥ' ityanena ākṣiptatvaṃ ityarthaḥ // ekanakho, yasya ekameva nakham / samudralekho, yasya mudrāyuktamiva lekhaṃ śarīrāvayavaḥ / pakṣaheto, yasya ekaṃ pārśvaṃ śuṣkam / liṅgaśirā, yasya liṅgākāraṃ śiraḥ / gulmakeśo ( VinSū 57 ) yasya vidūṣakasya ivā 'ntarāgulmena avasthitāḥ keśāḥ / antarbahidvikubja iti pratyekaṃ kubjaśabdasya parisamāptiḥ, antaḥ kubjo bahīḥ kubjaḥ antarbahiḥ kubja iti, uktametad anyatra- 'kāṇaḥ, kuṇiḥ, kubjo 'tha, vāma' iti, prabhedasaṃdarśanārthaṃ tvetad / ṣaṭ-sahitā 'naṅguli[riti] aṅguliśabdasya pratyekaṃ parisamāptiḥ / ṣaḍṅguliḥ sahitāṅguliḥ anaṅguliśceti / ṣḍaṅgulitvaṃ, sahitāṅgulitvaṃ, (anaṅgu)litvamātrakam / aṅguliphaṇāhastakatvenā 'tra saktāṅgulitvasya antarbhāvaḥ / pakṣma-nakula-kiṃpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-iti akṣaśabdasya pratyeka samāptiḥ - pakṣamākṣaḥ, nakulākṣaḥ, kiṃpilākṣaḥ, viparītākṣaḥ, militākṣaḥ, śikyākṣaḥ, kaśmīlitākṣaḥ, akṣākṣaḥ / pakṣmākṣo, yasya akṣṇo 'ntaḥ carmapuṭe pakṣmasaṃbhavaḥ / [nakulākṣaḥ yasya akṣaḥ nakulākṣavat /] ulūkākṣaḥ kiṃpilākṣo [kapilākṣākṣatvāt] rakṣākṣaḥ sadṛśākṣo vā / apāṅgasamīpavarti yo akṣyavayavaḥ sa yasya nāsāsamīpe, tatsamīpavarti ca apāṅgaṃ sametya, asau viparītākṣaḥ / yasya vigatanāsāvaṃśe parasparaṃ akṣiṇī-saṃśleṣṭe, asau militākṣaḥ / śikyākṣo, yasya śikyavat atilaṃbite akṣiṇī / galitapakṣmaromatvāt vigaladraktamāsavat akṣṇaḥ paryanto yasya asau kaśmīlitākṣaḥ / akṣākṣaḥ iti akṣayoḥ akṣiṇī yasya asau akṣākṣaḥ / akṣiśāla-śantra dardru-vicarcikā iti akṣiśabdasya pratyekaṃ nipātaḥ / akṣiśālaḥ, akṣiśantraḥ, akṣidardruḥ akṣivicarcikā / ativiśāle yasya akṣiṇī asau viśālākṣaḥ // pītāvadātaraktanāḍīkarṇa iti karṇaśabdasya pratyekaṃ nipātaḥ-pītakarṇaḥ, avadānakarṇa, raktakarṇaḥ, nāḍīkarṇa iti // kaṇḍu-piṇḍa-sthūlakacchuriti kacchuśabdasya pratyekaṃ saṃbandhaḥ-kaṇḍukacchuḥ, piṇḍakacchuḥ, sthūlakacchuriti // aṇḍalāṅgulapraticchanna iti aṇḍābhyāṃ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanna iti aṇḍābhyāṃ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanaḥ // mūḍha-ajihva-ekahastapāda iti, mūḍha ityanena upasaṃpadaṃ na jānātītyasya saṃgṛhītatvam // ajihva iti [jihvāhī]nasya / mūkavadhira iti mūkagraḥaṇena satyāṃ jihvāyāṃ vaktumasamarthaḥ jihvāhīnaḥ, anyasya ajihva iti uktatvāt // [ekahastapādaḥ iti ekaśabdasya] hastapādaśabdayoḥ pratyekaṃ saṃbandhaḥ - ekahastaḥ, ekapādaḥ, ahastapāda iti // nīlakeśa iti aharitabhūtaṃ nīlaṃ, tasmāt haritagrahaṇena nīlasyoktatvam // hasti-aśva-śva-go-meṣa-mṛga-matsya-ahi-dīrgha-bahuśīrṣa iti śīrṣaśabdasya pratyekaṃ abhisaṃbaṃdhaḥ - hastiśīrṣaḥ aśvaśīrṣaḥ, śvaśīrṣo, gośīrṣaḥ, meṣaśīrṣaḥ, mṛgaśīrṣaḥ, matsyaśīrṣaṃḥ, ahiśīrṣaḥ, dīrghaśīrṣa, bahuśīrṣaḥ iti / 'sarvanīlaḥ sarvapītaḥ sarvalohitaḥ sarvāvadāta' iti etadapi yatpaṭhyate, eṣāmapi caturbhiḥ bhūtaṃ chavi-varṇaiḥ ityuktatvam // tālakaṇṭha[vat-śūla-]śūlacchinna-īryāpathacchinna iti // (636) caureṇa dasyoḥ // ākṣiptatvamiti anuṣaṅgaḥ / pāpavṛttirūpatā sāmānyena / nanu naiva asya ataḥ pṛthaktvam? - bhavani hi adasyubhūto 'pi cauraḥ ( VinSū 58 ) saghṛṇaḥ paraharaṇaḥ, sarveṇa sarvaṃ yadbhūyasā yasya vā abhiprāṇātipātapravarttā / dasyuśca acaurabhūtaḥ nirghṛṇo vadhyaghātakādiḥ / tasmāt pṛthaktvamevāsya bhavati // (c) anujñā (637) pitṛ-vat pitrāśayatve anujñāyāṃ rājā // pitrāśayatvena rājñā 'nujñātaḥ pitṛbhyāmevānujñāto draṣṭavyaḥ / rājānujñayā pravrājite [adoṣo] draṣṭavyaḥ iti bhāvaḥ // (638) parigṛhītroḥ anujñāna-dhāraṇā-ārocaneṣu pitṛtvam // asatyapi janakatve mātāpitṛparigraheṇa avasthitayoḥ anujñāne saptāhadhāraṇe saṃghe ca ārocane [mātā-]pitṛtvaṃ, na janakayoreva parigṛhītṛtvena avasthitayoḥ ityarthaḥ / "putrakṛtakaṃ tāvat, bhadanta, upasaṃpādayanti, kasya sakāśā[dava]sāritavyaḥ? - yasya putratvamupagataḥ, evaṃ dhītikṛtikā yasya dhītitvaṃ upagatikā" - ityatra granthaḥ // (639) na amanuṣyagatikayoḥ // anujñānadhāraṇā 'rocaneṣu pitṛtvaṃ ityanuṣaṅgaḥ // "yasya tāvat, bhadanta, mātāpitarau kālagatu bhavataḥ, tiryagyonigatau vā, tasya keśāvaropaṇāya sarvasaṃgho 'valokayitavyaḥ? - no hīdaṃ, upālin" ityatra granthaḥ // (640) na ataḥ ānantaryotthāṇam // amanuṣyagatikābhyāṃ pitṛbhyām ānantaryotthānam // (641) janakābhyāmetad, parivṛttavyaṃjanābhyāmapi // apuṃstvamapi mātṛgatātve 'pi tuṣka strītvaṃ utthānamānantaryasya // (642) etad-kṛtvaṃ mātṛghātakādau tattvam // etatkṛtvaṃ ānantaryakṛtvaṃ, yad māṭṛghātakādeḥ pravrājanaṃ pratiṣiddhaṃ tatra ānantaryakṛtvaṃ tattu pratipattavyam / ānantaryakārī na pravrājyaḥ ityevaṃ puna stad / na sarvamātṛghāṭako na pravrājya ityevaṃ ca / tiryagyonigatamātṛghātakasya apratiṣiddhaṃ bhavati pravrājanam // (d) saṃkīrṇam kasmin bhikṣuṇyāṃ kṛte bhikṣuṇīdūṣakatvaṃ jātaṃ bhavati, bhikṣuṇyā 'pi bhikṣudūṣakatvaṃ bhavati, kenārthena etadubhayamityāha - // (643) dūṣakatvaṃ abrahmacaryeṇa svādayatoḥ, aparājitatve // "kiyatā, bhadanta, bhikṣuṇīdūṣako vaktavyaḥ? - yena abrahmacaryeṇa, [upālin], bhikṣuṇī dūṣitā bhavati" iti granthaḥ / kiṃ yattaccetasoḥ asyotthānamityāha? - svadayatoḥ / gamya 'pi dūṣakatvasyosthānaṃ, gantaryapi ityasya saṃdarśanārthaṃ atra dvivacanam / no tu sahite pratiyogisvādanena dūṣakatvasya utthānam, ityasya na hi anya-pradoṣeṇa anyasya saṃbaṃdhaḥ, iti anaṅgatvaṃ atra pratiyogisvādasya / vītarāgadūṣaṇe ca dūṣakatvānutthānaprasaṃgāt / 'chandaśaḥ' iti yadvacanaṃ, eṣo 'tra āgamaḥ / svecchayā ityasya arthaḥ / pārājitatve 'pi bhikṣu-bhikṣuṇītvaṃ vidyate kim, tadavasthayoḥ nā 'pyanayoḥ dūṣaṇe dūṣakatvamityatra ( VinSū 59 ) āha - aparājitatve / grantho 'tra - "aṣṭau tāvat, bhadanta, pudgalā pratyekavastubhīḥ bhikṣuṇīṃ dūṣayanti / duṣṭā sā bhikṣuṇī vaktavyā? duṣṭā, upālin, vaktavyā / katarāḥ tatra pudgalā bhikṣuṇī-dūṣakā vaktavyāḥ? - āha, na kaściditi / nipātane vā āmarṣaṇe vā aparājitatvaṃ bhikṣuṇyā iti hi etad adūṣakatva-vijñānam / kathaṃ tarhi? - anyenārthena nipatitāyāṃ, nikubjayāṃ vā, asvīkurvatyāṃ, āmarṣaṇa-parāmarṣana-saṃpraveśane, nipātyāpi asvīkāre tayā nipātanasya / svayaṃ vā saṃspṛśantyā puruṣagātraṃ, puruṣasyopakrāntiḥ // (644) arhatvaṃ pravrajyopasaṃpadoḥ upagatau puṃstvasya hīnāyāṃ yoṣiti // śikṣāṃ pratyākhyāya hīnāyāṃ vṛttāyāṃ striyāṃ vyaṃjanaparivṛttyā puṃstvogatau arhatvaṃ pravrajyopasaṃpadoḥ / na-strītvāvasthāyāṃ iva anarhatvaṃ ityarthaḥ // (645) asādhāraṇaṃ ca pārājayikaṃ adhyācaritavatyām // 'arhatvaṃ pravrajyopasaṃpadoḥ upagatau puṃstvasya hīnāyāṃ yoṣiti' - ityanubandhaḥ // (646) āvāsikānāṃ strīupasaṃpādane aṅgatvaṃ // poṣadhavastu atra granthaḥ - "yaduktaṃ bhagavatā bhikṣuṇī bhiḥ bhikṣūṇāmantike bhikṣuṇībhāvaḥ paryeṣitavyaḥ iti katamesāṃ bhikṣūṇāṃ āvāsika-naivāsikānāṃ, upālin", iti / tatsthānagatā vāsasthaṃ bhikṣusaṃghaṃ upaniśritya bhikṣuṇīnāṃ vāsaḥ / tataḥ kālena kālaṃ avavāda-anuśāsanīmārgaṇāt, na ca niśrayātikramo yuktaḥ ityetad vijñānam / āvāsikatvamevātra viropitataratvena viśiṣyamāṇaṃ naivāsikatvaṃ vyavatiṣṭhate // (647) dhvaṃso bhavatvasya [utsṛ]ṣṭau // bhavadbhāvye bhavatvaṃ jāyamānatvamityarthaḥ / gṛhyamāṇe saṃvare tasya saṃvarasya yadbhavatvaṃ tasya tadavasthasya utsṛṣṭau pratyākhyānādinā utsarge dhvaṃso bhavati / āvedha eṣa saṃvarasya yajjāyamānatvam / na ca āneghasya pratyudāvṛttiḥ laṅghanādau dṛśyate / tasmāt, na bhavatyasyā 'jāyamānatve saṃvarasya pratyudāvṛttiḥ iti yo manyeta tannābhinivṛttyartha etatsūtram / muktakeṣu atra granthaḥ - "upasaṃpannastābat, upālin, gṛhitvaṃ pratijānāno anupasaṃpanno vaktavyaḥ / prāgeva upasaṃpadya māna iti // pṛcchā prāyaṃ pravrajyāvastugatam // vinayavṛttau [svavyākhyānataḥ] pravrajyāvastu samāptam //