Gurupañcāśikā om namo buddhāya / śrīvajrasattvapadavīpratilambhahetornatvā yathāvidhi guroścaraṇāravindam / tatparyupāstiramalā bahutantragītā saṃkṣipya kathyata iyaṃ śṛṇutādareṇa // 1 // abhiṣekāgralabdho hi vajrācāryastathāgataiḥ / daśadiglokadhātusthaistrikālametya vandyate // 2 // trikālaṃ parayā bhaktyā sapuṣpāñjalimaṇḍalaiḥ / paryupāsyo guruḥ śāstā śirasā pādavandanāt // 3 // saddharmādīn puraskṛtya gṛhī vā navako 'pi vā / vandyo vratadharairbuddhyā lokāvadyāvahānaye // 4 // sukhāsanaṃ samutthānamarthakriyādigauravam / sarvameva vratī kuryāt tyaktvā cārcanavandanam // 5 // prāk śiṣyācāryasaṃbandhaḥ kāryaḥ parīkṣya sūribhiḥ / samānasamayabhraṃśo doṣo hi guruśiṣyayoḥ // 6 // niṣkṛpaṃ krodhanaṃ krūraṃ stabdhaṃ laghumasaṃyatam / svotkarṣakaṃ ca no kuryād guruṃ śiṣyaṃ ca buddhimān // 7 // dhīro vinīto matimān kṣamāvānārjavo 'śaṭhaḥ / mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ // 8 // daśatattvaparijñātā maṇḍalālekhyakarmavit / mantravyākhyākṛdācāryaḥ prasannaḥ syājjitendriyaḥ // 9 // taṃ nāthaṃ yo 'vamanyeta śiṣyo bhūtvā sacetanaḥ / sarvabuddhāpamānena sa nityaṃ duḥkhamāpnuyāt // 10 // ītyupadravacauraiśca grahajvaraviṣādibhiḥ / mriyate 'sau mahāmūḍho gurupādābhinindakaḥ // 11 // rājavātānalavyālairḍākinījalataskaraiḥ / vighnairvināyakaiścāpi mārito narakaṃ vrajet // 12 // na kuryāccittasaṃkṣobhamācāryasya kadācana / yadā karoti duṣprajño narake pacyate dhruvam // 13 // narakā ye samākhyātā avīcyādyā bhayānakāḥ / tatra vāsaḥ samākhyāta ācāryasya hi nindanāt // 14 // tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum / pracchannavarakalyāṇaṃ nāvamanyet kadācana // 15 // yatheṣṭadakṣiṇādānād gurubhaktaṃ sagauravam / uktā jvarādayastāpā na bhūyaḥ prabhavanti hi // 16 // adeyaiḥ putradārādyairasubhirvā nijairapi / sevyaḥ svasaṃvarācārya kiṃ punarvibhavaiścalaiḥ // 17 // yataḥ sudurlabhaṃ vastu kalpāsaṃkhyeyakoṭibhiḥ / buddhatvamudyogavate dadātīhaiva janmani // 18 // nityaṃ svasamayaḥ sādhyo nityaṃ pūjyāstathāgatāḥ / nityaṃ ca gurave deyaṃ sarvabuddhasamo hyasau // 19 // yadyadiṣṭataraṃ loke viśiṣṭarameva vā / tattaddhi gurave deyaṃ sadaivākṣayamicchatā // 20 // datte 'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam / tasmācca puṇyasaṃbhāraḥ saṃbhārād bodhiruttamā // 21 // te śiṣyāḥ karuṇotsargaśīlakṣāntiguṇānvitāḥ / ye nānyatvaṃ kalpayanti gurorvajradharasya ca // 22 // caityabhaṅgādibhītyāpi gurośchāyāṃ na laṅghayet / pādukāsanayānāderlaṅghanasya tu kā kathā // 23 // śrūyād yatnād gurorājñāṃ hṛṣṭacitto mahāmatiḥ / aśaktaḥ śrāvayet tasmā upapattyā tvaśaktitām // 24 // guroḥ siddhiṃ samāpnoti guroḥ svargaṃ guroḥ sukham / tasmāt sarvaprayatnena gurorājñāṃ na laṅghayet // 25 // svātmavacca gurordravyaṃ guruvacca tadaṅganām / svajanāniva tallokān paśyennityaṃ samāhitaḥ // 26 // śayyārohamagrayānamuṣṇīṣādyupabandhanam / na kuryādāsane pādaṃ kaṭihastaṃ ca sannidhau // 27 // suptena vā niṣaṇṇena na stheyamutthite gurau / dakṣaścotsāhasampannastatkāryeṣu sadā bhavet // 28 // śleṣmādīnāṃ parityāgaḥ pādaprasāraṇaṃ tathā / caṅkramaṇaṃ vivādaṃ ca na kuryāt purato guroḥ // 29 // saṃvāhanaṃ nartanaṃ ca na gānaṃ na ca bādanam / bahu saṃlapanaṃ cāpi na kuryāt purato guroḥ // 30 // natvāsanāt samuttheyaṃ niṣattavyaṃ ca bhaktitaḥ / niśyapsu sabhaye mārge prārthyāgre gamanaṃ caret // 31 // nāṅgāni cālayed dhīmān na jṛmbhādi samāśrayet / nāṅgulisphoṭanaṃ kuryāt puraḥ paśyati śāstari // 32 // pādayoḥ kṣālanaṃ cāṅgaproñchābhyañjanamardanam / pūrvaṃ praṇamya kartavyaṃ tataḥ kuryād yadādiśet // 33 // [āvhānādau gurornāmni pūjyapādādi yojayet / anyadā śraddhayā brūyāt sādaraistu viśeṣaṇaiḥ // 34 // ādiśyatām, kariṣyāmi, pravadet sāñjalirgurum / śrutvādeśaṃ cāvicālya yathādiṣṭaṃ tathā caret // 35 // hāse kāse samutpanne kareṇācchādayenmukham / tadante mṛdubhirvarṇaiḥ svābhiprāyaṃ nivedayet // 36 // vinītaḥ purato bhūyāt sajjo vastrādibandhanaiḥ / bhūjānuḥ sāñjaliḥ śrotuṃ yācayet tu trivārakam // 37 // satkāryaṃ sarvadā kuryānnirahaṅkāracetasā / trapayā pāpabhītyā saṃvṛto navavadhūriva // 38 // na vilāsamayīṃ ceṣṭāṃ kuryāt śāstari saṃmukhe / anyaccaivaṃvidhaṃ karma suparīkṣya tyajed bhṛśam // 39 // pratiṣṭhāyāṃ maṇḍale ca home vā śiṣyasaṃgrahe / ākhyānādau gurorvāse nityaṃ kuryācca sannidhim // 40 // pratiṣṭhādau labhyate yat tatsarvaṃ gurave 'rpayet / tena dattaṃ ca gṛṇhīyāt svayaṃ cānyāṃśca toṣayet // 41 // guruśiṣye svaśiṣyatvaṃ na vidadhyāt kadācan / svaśiṣyaṃ vyāvṛtaṃ kuryāt satkārāderguroḥ puraḥ // 42 // ācāryo yatsvayaṃ dadyād gururvā yat pradāpayet / praṇamya dhīmatā grāhyaṃ baddhāñjalipuṭena tat // 43 // avismṛtaḥ sarvacaryāṃ yatnāt kurvan svabāndhavān / avismṛternirākuryāt premṇā hṛṣṭena cetasā // 44 // anujñāto guroḥ kāryaṃ śraddhālurnācared yadi / rugṇastu kuśale citte naivaṃ bhavati pāpabhāk // 45 // kimanyad, gurutoṣāya yacchakyaṃ tatsamācaret / caryā kāryā prayatnena na kadāpyavahelayet // 46 // sarvathā sarvadā siddhirācārya yānugāminī / gururvajradharasyokterārādhyaḥ sarvavastubhiḥ // 47 // śiṣyaḥ śuddhāśayo bhūtvā triratnaṃ śaraṇaṃ vrajet / guroradhītyānupaṭhet kuryādutsargameva ca // 48 // tato mantrādidānena kṛtvā saddharmapātrakam / paṭhecca dhārayeccāpi mūlāpattīścaturdaśa // 49 // gurumanugataśiṣyasyānavadyasya kṛtvā sakalasuhitavṛddhiṃ saṃcitaṃ yanmayedam / kuśalapadamanantaṃ tena vai sarvasatvāḥ vijitasugatabhāvā drāk susiddhiṃ labheyuḥ // 50 // // iti gurupañcāśikā samāptā // // kṛtiriyaṃ mahācāryāśvaghoṣasya //