kūrmapurāṇam-1 atha śrīkūrmapurāṇam pūrvavibhāgaḥ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ caiva tato jayamudīrayet // KūrmP_1,Mang.1 // namaskṛtvāprameyāya viṣṇave kūrmarūpiṇe / purāṇaṃ saṃpravakṣyāmi yaduktaṃ viśvayoninā // KūrmP_1,1.1 // satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ / purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam // KūrmP_1,1.2 // tvayā sūta mahābuddhe bhagavān brahmavittamaḥ / itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ // KūrmP_1,1.3 // tasya te sarvaromāṇi vacasā hṛṣitāni yat / dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ // KūrmP_1,1.4 // bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ / munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā // KūrmP_1,1.5 // tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ / saṃbhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ // KūrmP_1,1.6 // tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam / vaktumarhasi cāsmākaṃ purāṇārthaviśārada // KūrmP_1,1.7 // munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ / praṇamya manasā prāha guruṃ satyavatīsutam // KūrmP_1,1.8 // romaharṣaṇa uvāca namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim / vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm // KūrmP_1,1.9 // yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim / na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana // KūrmP_1,1.10 // śraddadhānāya śāntāya dhārmikāya dvijātaye / imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām // KūrmP_1,1.11 // sargaśca pratisargaśca vaṃśo manvantarāṇi ca / vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // KūrmP_1,1.12 // brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca / śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam // KūrmP_1,1.13 // mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca / laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca // KūrmP_1,1.14 // kaurmaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram / aṣṭādaśaṃ samuddiṣṭaṃ brahmaṇḍamiti saṃjñitam // KūrmP_1,1.15 // anyānyuparāṇāni munibhiḥ kathitāni tu / aṣṭādaśapurāṇāni śrutvā saṃkṣepato dvijāḥ // KūrmP_1,1.16 // ādyaṃ sanatkumāroktaṃ nārasihamataḥ param / tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam // KūrmP_1,1.17 // caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam / durvāsasoktamāścaryaṃ nāradoktamataḥ param // KūrmP_1,1.18 // kāpilaṃ mānavaṃ caiva tathaivośanaseritam / brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca // KūrmP_1,1.19 // māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam / parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam // KūrmP_1,1.20 // idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam / caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ // KūrmP_1,1.21 // brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ / catastraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ // KūrmP_1,1.22 // iyaṃ tu saṃhitā brāhmī caturvedaistu sammitā / bhavanti ṣaṭsahastrāṇi ślokānāmatra saṃkhyayā // KūrmP_1,1.23 // yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ / māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ // KūrmP_1,1.24 // sargaśca pratisargaśca vaṃśo manvantarāṇi ca / vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ // KūrmP_1,1.25 // brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ / tāmahaṃ vartayiṣyāmi vyāsena kathitāṃ purā // KūrmP_1,1.26 // purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ / manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram // KūrmP_1,1.27 // mathyamāne tadā tasmin kūrmarūpī janārdanaḥ / babhāra mandaraṃ devo devānāṃ hitakāmyayā // KūrmP_1,1.28 // devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ / kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam // KūrmP_1,1.29 // tadantare 'bhavad devī śrīrnārāyaṇavallabhā / jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ // KūrmP_1,1.30 // tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ / mohitāḥ saha śakreṇa śriyo vacanamabruvan // KūrmP_1,1.31 // bhagavan devadeveśa nārāyaṇa jaganmaya / kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām // KūrmP_1,1.32 // śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ / provāca devīṃ saṃprekṣya nāradādīnakalmaṣān // KūrmP_1,1.33 // iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī / māyā mama priyānantā yayedaṃ mohitaṃ jagat // KūrmP_1,1.34 // anayaiva jagatsarvaṃ sadevāsuramānuṣam / mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca // KūrmP_1,1.35 // utpattiṃ pralayaṃ caiva bhūtanāmāgatiṃ gatim / vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām // KūrmP_1,1.36 // asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ / brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama // KūrmP_1,1.37 // saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā / prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī // KūrmP_1,1.38 // caturbhujā śaṅkhacakrapadmahastā śubhānvitā / koṭisūryapratīkāśā mohinī sarvadehinām // KūrmP_1,1.39 // nālaṃ devā na pitaro mānavā vasavo 'pi ca / māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ // KūrmP_1,1.40 // ityukto vāsudevena munayo viṣṇumabruvan / brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca / ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām // KūrmP_1,1.41 // athovāca hṛṣīkeśo munīn munigaṇārcitaḥ / asti dvijātipravara indradyumna iti śrutaḥ // KūrmP_1,1.42 // pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ / dṛṣṭvā māṃ kūrmasaṃsthānaṃ śrutvā paurāṇikīṃ svayam / saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān // KūrmP_1,1.43 // brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ / macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ // KūrmP_1,1.44 // saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi / indradyumna iti khyāto jātiṃ smarasi paurvikīm // KūrmP_1,1.45 // sarveṣāmeva bhūtānāṃ devānāmapyagocaram / vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha / labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi // KūrmP_1,1.46 // aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirdṛtaḥ / vaivasvate 'ntare 'tite kāryārthaṃ māṃ pravekṣyasi // KūrmP_1,1.47 // māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm / kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha // KūrmP_1,1.48 // bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān / madājñayā muniśreṣṭhā jajñe viprakule punaḥ // KūrmP_1,1.49 // jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare / vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ // KūrmP_1,1.50 // sor'cayāmāsa bhūtānāmāśrayaṃ parameśvaram / vratopavāsaniyamairhemairbrāhmaṇatarpaṇaiḥ // KūrmP_1,1.51 // tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ / ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam // KūrmP_1,1.52 // tasyaivaṃ vartamānasya kadācit paramā kalā / svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam // KūrmP_1,1.53 // dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām / saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata // KūrmP_1,1.54 // irnddayumna uvāca kā tvaṃ deviviśālākṣi viṣṇucihnaṅkite śubhe / yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me // KūrmP_1,1.55 // tasya tad vākyamākarṇya suprasannā sumaṅgalā / hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt // KūrmP_1,1.56 // na māṃ paśyanti munayo devāḥ śakrapurogamāḥ / nārāyaṇātmikā caikā māyāhaṃ tanmayā parā // KūrmP_1,1.57 // na me nārāyaṇād bhedo vidyate hi vicārataḥ / tanmayāhaṃ paraṃ brahma sa viṣṇuḥ parameśvaraḥ // KūrmP_1,1.58 // yer'cayantīha bhūtānāmāśrayaṃ parameśvaram / jñānena karmayogena na teṣāṃ prabhavāmyaham // KūrmP_1,1.59 // tasmādanādinidhanaṃ karmayogaparāyaṇaḥ / jñānenārādhayānantaṃ tato mokṣamavāpsyasi // KūrmP_1,1.60 // ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ / praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // KūrmP_1,1.61 // kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ / jñātuṃ hi śakyate devi brūhi me parameśvari // KūrmP_1,1.62 // ekamuktātha vipreṇa devī kamalavāsinī / sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim // KūrmP_1,1.63 // ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim / smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata // KūrmP_1,1.64 // so 'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā / ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam // KūrmP_1,1.65 // tato bahutithe kāle gate nārāyaṇaḥ svayam / prādurāsīnmahāyogī pītavāsā jaganmayaḥ // KūrmP_1,1.66 // dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam / jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam // KūrmP_1,1.67 // indradyumna uvāca yajñeśācyuta govinda mādhavānanta keśava / kuṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ // KūrmP_1,1.68 // namo 'stu te purāṇāya haraye viśvamūrtaye / sargasthitivināśānāṃ hetave 'nantaśakye // KūrmP_1,1.69 // nirguṇāya namastubhyaṃ niṣkalāyāmalātmane / puruṣāya namastubhyaṃ viśvarūpāya te namaḥ // KūrmP_1,1.70 // namaste vāsudevāya viṣṇave viśvayonaye / ādimadhyāntahīnāya jñānagamyāya te namaḥ // KūrmP_1,1.71 // namaste nirvikārāya niṣprapañcāya te namaḥ / bhedābhedavihīnāya namo 'stvānandarūpiṇe // KūrmP_1,1.72 // namastārāya śāntāya namo 'pratihatātmane / anantamūrtaye tubhyamamūrtāya namo namaḥ // KūrmP_1,1.73 // namaste paramārthāya māyātītāya te namaḥ / namaste parameśāya brahmaṇe paramātmane // KūrmP_1,1.74 // namo 'stu te susūkṣmāya mahādevāya te namaḥ / namaḥ śivāya śuddhāya namaste parameṣṭhine // KūrmP_1,1.75 // tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ / tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama // KūrmP_1,1.76 // tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam / sarvasyādhāramavyaktamanantaṃ tamasaḥ param // KūrmP_1,1.77 // prapaśyanti parātmānaṃ jñānadīpena kevalam / prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam // KūrmP_1,1.78 // evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ / ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva // KūrmP_1,1.79 // spṛṣṭamātro bhagavatā viṣṇunā munipuṅgavaḥ / yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ // KūrmP_1,1.80 // tataḥ prahṛṣṭamanasā praṇipatya janārdanam / provāconnidrapadmākṣaṃ pītavāsasamacyutam // KūrmP_1,1.81 // tvatprasādādasaṃdigdhamutpannaṃ puruṣottama / jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam // KūrmP_1,1.82 // namo bhagavate tubhyaṃ vāsudevāya vedhase / kiṃ kariṣyāmi yogeśa tanme vada jaganmaya // KūrmP_1,1.83 // śrutvā nārāyaṇo vākyamindradyumnasya mādhavaḥ / uvāca sasmitaṃ vākyamaśeṣajagato hitam // KūrmP_1,1.84 // śrībhagavānuvāca varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ / jñānena bhaktiyogena pūjanīyo na cānyathā // KūrmP_1,1.85 // vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam / pravṛtiṃ cāpi me jñātvā mokṣārthośvaramarcayet // KūrmP_1,1.86 // sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat / advaitaṃ bhāvayātmānaṃ drakṣyase parameśvaram // KūrmP_1,1.87 // trividhā bhāvanā brahman procyamānā nibodha me / ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā / anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā // KūrmP_1,1.88 // āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ / aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ // KūrmP_1,1.89 // tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ / samārādhaya viśveśaṃ tato mokṣamavāpsyasi // KūrmP_1,1.90 // indradyumna uvāca kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana / kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava // KūrmP_1,1.91 // parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam / nityānandaṃ svayañjyotirakṣaraṃ tamasaḥ param // KūrmP_1,1.92 // aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate / kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram // KūrmP_1,1.93 // ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ / sargasthityantakartṛtvaṃ pravṛttirmama gīyate // KūrmP_1,1.94 // etad vijñāya bhāvena yathāvadakhilaṃ dvija / tatastvaṃ karmayogena śāśvataṃ samyagarcaya // KūrmP_1,1.95 // indradyumna uvāca ke te varṇāśramācārā yaiḥ samārādhyate paraḥ / jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam // KūrmP_1,1.96 // kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ / kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca / kāni teṣāṃ pramāṇāni pāvanāni vratāni ca // KūrmP_1,1.97 // tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare / kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ / brūhi me puṇḍarīkākṣa yathāvadadhunākhilam // KūrmP_1,1.98 // śrīkūrma uvāca evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā / yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ // KūrmP_1,1.99 // vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu / anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam // KūrmP_1,1.100 // so 'pi tena vidhānena maduktena dvijottamaḥ / ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ // KūrmP_1,1.101 // tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ / saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ // KūrmP_1,1.102 // ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat / saṃprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām // KūrmP_1,1.103 // avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati / yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ // KūrmP_1,1.104 // tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam / jagāmādityanirdeśānmānasottaraparvatam / ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ // KūrmP_1,1.105 // vimānaṃ sūryasaṃkāśaṃ prādhurbhūtamanuttamam / anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ / dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ // KūrmP_1,1.106 // tataḥ sa gatvā tu giriṃ viveśa suravanditam / sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān // KūrmP_1,1.107 // saṃprāpya paramaṃ sthānaṃ sūryāyutasamaprabham / viveśa cāntarbhavanaṃ devānāṃ ca durāsadam // KūrmP_1,1.108 // vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām / anādinidhanaṃ devaṃ devadevaṃ pitāmaham // KūrmP_1,1.109 // tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ / tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam // KūrmP_1,1.110 // mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām / caturmukhamudārāṅgamarcibhirupaśobhitam // KūrmP_1,1.111 // so 'pi yoginamanvīkṣya praṇamantamupasthitam / pratyudgamya svayaṃ devo viśvātmā pariṣasvaje // KūrmP_1,1.112 // pariṣvaktasya devena dvijendrasyātha dehataḥ / nirgatya mahatī jyotsnā viveśādityamaṇḍalam / ṛgyajuḥ sāmasaṃjñaṃ tat pavitramamalaṃ padam // KūrmP_1,1.113 // hiraṇyagarbho bhagavān yatrāste havyakavyabhuk / dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam / brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām // KūrmP_1,1.114 // dṛṣṭamātro bhagavatāta brahmaṇārcirmayo muniḥ / apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam // KūrmP_1,1.115 // svātmānamakṣaraṃ vyomatad viṣṇoḥ paramaṃ padam / ānandamacalaṃ brahma sthānaṃ tatpārameśvaram // KūrmP_1,1.116 // sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ / prāptavānātmano dhāma yattanmokṣākhyamavyayam // KūrmP_1,1.117 // tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ / samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ // KūrmP_1,1.118 // sūta uvāca vyāhṛtā hariṇā tvevaṃ nārādādyā maharṣayaḥ / śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam // KūrmP_1,1.119 // ṛṣaya ūcuḥ devadeva hṛṣīkeśa nātha nārāyaṇāmala / tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā // KūrmP_1,1.120 // indradyumnāya viprayā jñānaṃ dharmādigocaram / śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya // KūrmP_1,1.121 // tataḥ sa bhagavān viṣṇuḥ kūrmarūpī janārdanaḥ / rasātalagato devo nāradādyairmaharṣibhiḥ // KūrmP_1,1.122 // pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam / sannidhau devarājasya tad vakṣye bhavatāmaham // KūrmP_1,1.123 // dhanyaṃ yaśasyāmāyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām / purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ // KūrmP_1,1.124 // śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate / upākhyānamathaikaṃ vā brahmaloke mahīyate // KūrmP_1,1.125 // idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā / uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ // KūrmP_1,1.126 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ śrīkūrma uvāca śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam / vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam // KūrmP_1,2.1 // bhūtairbhavyairbhaviṣyadbhiścaritairupabṛṃhitam / purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam // KūrmP_1,2.2 // ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param / upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ // KūrmP_1,2.3 // cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu / tato me sahasotpannaḥ prasādo munipuṅgavā // KūrmP_1,2.4 // caturmukhastato jāto brahmā lokapitāmahaḥ / tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā // KūrmP_1,2.5 // ātmano muniśārdūlāstatra devo maheśvaraḥ / rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ / tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva // KūrmP_1,2.6 // tataḥ śrīrabhavad devi kamalāyatalocanā / surūpā saumyavadanā mohinī sarvadehinām // KūrmP_1,2.7 // śucismitā suprasannā maṅgalā mahimāspadā / divyakāntisamāyuktā divyamālyopaśobhitā // KūrmP_1,2.8 // nārāyaṇī mahāmāyā mūlaprakṛtiravyayā / svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat // KūrmP_1,2.9 // tāṃ dṛṣṭavā bhagavān brahmā māmuvāca jagatpatiḥ / mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm / yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava // KūrmP_1,2.10 // tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva / devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam / mohayitvā mamādeśāt saṃsāre vinipātaya // KūrmP_1,2.11 // jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ / akrodhanān satyaparān dūrataḥ parivarjaya // KūrmP_1,2.12 // dhyāyino nirmamān śāntān dhārmikān vedapāragān / jāpinastāpasān viprān dūrataḥ parivarjaya // KūrmP_1,2.13 // vedavedāntavijñānasaṃchinnāśeṣasaṃśayān / mahāyajñaparān viprān dūrataḥ parivarjaya // KūrmP_1,2.14 // ye yajanti japairhemairdevadevaṃ maheśvaram / svādhyāyenejyayā dūrāt tān prayatnena varjaya // KūrmP_1,2.15 // bhaktiyogasamāyuktānīśvarārpitamānasān / prāṇāyāmādiṣu ratān dūrāt pariharāmalān // KūrmP_1,2.16 // praṇavāsaktamanaso rudrajapyaparāyaṇān / atharvaśiraso 'dhyetṛn dharmajñān parivarjaya // KūrmP_1,2.17 // bahunātra kimuktena svadharmaparipālakān / īśvarārādhanaratān manniyogānna mohaya // KūrmP_1,2.18 // evaṃ mayā mahāmāyā preritā harivallabhā / yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet // KūrmP_1,2.19 // śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam / arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet // KūrmP_1,2.20 // tato 'sṛjat sa bhagavān brahmā lokapitāmahaḥ / carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā // KūrmP_1,2.21 // parīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum / dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // KūrmP_1,2.22 // navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ / brahmavādina evaite marīcyādyāstu sādhakāḥ // KūrmP_1,2.23 // sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ / vaiśyānūrudvayād devaḥ pādārchūdrān pitāmahaḥ // KūrmP_1,2.24 // yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha / guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau // KūrmP_1,2.25 // ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca / brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā // KūrmP_1,2.26 // anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā / ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ // KūrmP_1,2.27 // ato 'nyānitu śāstrāṇipṛthivyāṃyānikānicit / na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate // KūrmP_1,2.28 // vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā / sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ // KūrmP_1,2.29 // yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ / sarvāstā niṣphalāḥ pretyatamoniṣṭhāhitāḥ smṛtāḥ // KūrmP_1,2.30 // pūrvakalpe prajā jātāḥ sarvabādāvivarjitāḥ / śuddhāntaḥ karaṇāḥ sarvāḥ svadharmaniratāḥ sadā // KūrmP_1,2.31 // tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat / adharmo muniśārdūlāḥ svadharmapratibandhakaḥ // KūrmP_1,2.32 // tataḥ sā sahajā siddhistāsāṃ nātīva jāyate / rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan // KūrmP_1,2.33 // tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ / vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām / tatastāsāṃ vibhurbrahmā karmājīvamakalpayat // KūrmP_1,2.34 // svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk / sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ / bhṛgvādayastadvadanācchrutvā dharmānathocire // KūrmP_1,2.35 // yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham / adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottamāḥ // KūrmP_1,2.36 // dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ / daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate // KūrmP_1,2.37 // śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam / kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ // KūrmP_1,2.38 // tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān / gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam // KūrmP_1,2.39 // agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam / gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ // KūrmP_1,2.40 // homo mūlaphalāśitvaṃ svādhyāyastapa eva ca / saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām // KūrmP_1,2.41 // bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ / samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ // KūrmP_1,2.42 // bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca / sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām // KūrmP_1,2.43 // brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ / sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ // KūrmP_1,2.44 // ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ / parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam // KūrmP_1,2.45 // āgarbhasaṃbhavādādyāt kāryaṃ tenāpramādataḥ / akurvāṇastu viprendrā bhrūṇahā tu prajāyate // KūrmP_1,2.46 // vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam / gṛhasthasya paro dharmo devatābhyarcanaṃ tathā // KūrmP_1,2.47 // vaivāhmamagnimindhīta sāyaṃ prātaryathāvidhi / deśāntaragato vātha mṛtapatnīka eva vā // KūrmP_1,2.48 // trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate / anye tamupajīvanti tasmācchreyān gṛhāśramī // KūrmP_1,2.49 // aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt / tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam // KūrmP_1,2.50 // parityajedarthakāmau yau syātāṃ dharmavarjitau / sarvalokaviruddhaṃ ca dharmamapyācarenna tu // KūrmP_1,2.51 // dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate / dharma evāpavargāya tasmād dharmaṃ samāśrayet // KūrmP_1,2.52 // dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ / sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet // KūrmP_1,2.53 // ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ // KūrmP_1,2.54 // yasmin dharmasamāyuktāvarthakāmau vyavasthitau / iha loke sukhī bhūtvā pretyānantyāya kalpate // KūrmP_1,2.55 // dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate / evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam // KūrmP_1,2.56 // ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ / māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate // KūrmP_1,2.57 // tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet / dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ // KūrmP_1,2.58 // dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam / anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ // KūrmP_1,2.59 // karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ / tasmājjñānena sahitaṃ karmayogaṃ samācaret // KūrmP_1,2.60 // pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam / jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā // KūrmP_1,2.61 // nivṛttaṃ sevamānastu yāti tat paramaṃ padam / tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ // KūrmP_1,2.62 // kṣamā damo dayā dānamalobhastyāga eva ca / ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā // KūrmP_1,2.63 // satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ / devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ // KūrmP_1,2.64 // āhiṃsā priyavāditvamapaiśunyamakalkatā / sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ // KūrmP_1,2.65 // prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām / sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām // KūrmP_1,2.66 // vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām / gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām // KūrmP_1,2.67 // aṣṭāśītisahastrāṇāmṛṣīṇāmūrdhvaretasām / smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām // KūrmP_1,2.68 // saptarṣoṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām / prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā // KūrmP_1,2.69 // yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām / hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ // KūrmP_1,2.70 // yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram / ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parāgatiḥ // KūrmP_1,2.71 // ṛṣaca ūcuḥ bhagavan devatārighna hiraṇyākṣaniṣūdana / catvāro hyāśramāḥ proktā yogināmeka ucyate // KūrmP_1,2.72 // śrīkūrma ūvāca sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ / ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ // KūrmP_1,2.73 // sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutadarśitam / brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ // KūrmP_1,2.74 // yo 'dhītyavidhivadvedān gṛhasthāśramamāvrajet / upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ // KūrmP_1,2.75 // udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet / kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet // KūrmP_1,2.76 // ṛṇānitrīṇyapākṛtyatyaktvā bhāryādhanādikam / ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ // KūrmP_1,2.77 // tapastapyati yo 'raṇye yajed devān juhoti ca / svādhyāye caiva nirato vanasthastāpaso mataḥ // KūrmP_1,2.78 // tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet / sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ // KūrmP_1,2.79 // yogābhyāsarato nityamārurukṣurjitendriyaḥ / jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ // KūrmP_1,2.80 // yastvātmaratireva syānnityatṛpto mahāmuniḥ / samyag darśanasaṃpannaḥ sa yogī bhikṣurucyate // KūrmP_1,2.81 // jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare / karmasanyāsinaḥ kecit trividhāḥ parāmeṣṭhikāḥ // KūrmP_1,2.82 // yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca / tṛtīyotyāśramī proktī yogamuttamamāsthitaḥ // KūrmP_1,2.83 // prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā / tṛtīye cāntimā proktā bhāvanā pārameśvarī // KūrmP_1,2.84 // tasmādetad vijānīdhvamāśramāṇāṃ catuṣṭayam / sarveṣu vedaśāstreṣu pañcamo nopapadyate // KūrmP_1,2.85 // evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ / dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ // KūrmP_1,2.86 // brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ / asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ // KūrmP_1,2.87 // ityeṣa bhagavān brahmā straṣṭvatve sa vyavasthitaḥ / ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt // KūrmP_1,2.88 // tistrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ / rajaḥ sattvatamoyogāt parasya paramātmanaḥ // KūrmP_1,2.89 // anoyanyamanuraktāste hyanyonyamupajīvinaḥ / anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ // KūrmP_1,2.90 // brāhmī māheśvarī caiva tathaivākṣarabhāvanā / tistrastu bhāvanā rudre vartante satataṃ dvijāḥ // KūrmP_1,2.91 // pravartate mayyajastramādyā cākṣarabhāvanā / dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā // KūrmP_1,2.92 // ahaṃ caiva mahādevo na bhinnau paramārthataḥ / vibhajyasvecchayātmānaṃ so 'nyaryāmīśvaraḥ sthitaḥ // KūrmP_1,2.93 // trailokyamakhilaṃ straṣṭuṃ sadevāsuramānuṣam / puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat // KūrmP_1,2.94 // tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ / ekasyaiva smṛtāstistrastanūḥ kāryavaśāt prabhoḥ // KūrmP_1,2.95 // tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ / yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam // KūrmP_1,2.96 // varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ / pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā // KūrmP_1,2.97 // caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ / āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ // KūrmP_1,2.98 // talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ / dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ // KūrmP_1,2.99 // sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam / sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam // KūrmP_1,2.100 // yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam / dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ // KūrmP_1,2.101 // prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam / teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā // KūrmP_1,2.102 // yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet / uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt // KūrmP_1,2.103 // yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam / dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ // KūrmP_1,2.104 // brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ / bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte // KūrmP_1,2.105 // tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham / triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam // KūrmP_1,2.106 // yajeta juhuyādagnau japed dadyājjitendriyaḥ / śānto dānto jitakrodho varṇāśramavidhānavit // KūrmP_1,2.107 // evaṃ paricared devān yāvajjīvaṃ samāhitaḥ / teṣāṃ saṃsthānamacalaṃ so 'cirādadhigacchati // KūrmP_1,2.108 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ ṛṣaya ūcuḥ varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā / idānīṃ kramamasmākamāśramāṇāṃ vada prabho // KūrmP_1,3.1 // śrīkūrma uvāca brahmacārī gṛhasthaśca vānaprastho yatistathā / krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet // KūrmP_1,3.2 // utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ / pravrajed brahmacaryāt tu yadicchet paramāṃ gatim // KūrmP_1,3.3 // dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ / yajedutpādayet putrān virakto yadi saṃnyaset // KūrmP_1,3.4 // aniṣṭvā vidhivad yajñairanutpādya tathātmajam / nagārhasthyaṃ gṛhītyaktvā saṃnyased buddhimān dvijaḥ // KūrmP_1,3.5 // atha vairāgyavegena sthātuṃ notsahate gṛhe / tatraiva saṃnyased vidvānaniṣṭvāpi dvijottamaḥ // KūrmP_1,3.6 // anyathā vividhairyajñairiṣṭvā vanamathākṣayet / tapastaptvā tapoyogād viraktaḥ saṃnyased yadi // KūrmP_1,3.7 // vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ / na saṃnyāsī vanaṃ cātha brahmācaryaṃ na sādhakaḥ // KūrmP_1,3.8 // prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ / pravrajeta gṛhī vidvān vanād vā śruticodanāt // KūrmP_1,3.9 // prakartumasamartho 'pi juhotiyajatikriyāḥ / andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ // KūrmP_1,3.10 // sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate / patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati // KūrmP_1,3.11 // ekasminnathavā samyag vartetāmaraṇaṃ dvijaḥ / śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate // KūrmP_1,3.12 // nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ / svadharmapālako nityaṃ so 'mṛtatvāya kalpate // KūrmP_1,3.13 // brahmaṇyādhāya kramāṇi niḥsaṅgaḥ kāmavarjitaḥ / prasannenaiva manasā kurvāṇo yāti tatpadam // KūrmP_1,3.14 // brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate / brahmaiva dīyate ceti brahmārpaṇamidaṃ param // KūrmP_1,3.15 // nāhaṃ kartā sarvametad brahmaiva kurute tathā / etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ // KūrmP_1,3.16 // prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ / karoti satataṃ buddhyā brahmārpaṇamidaṃ param // KūrmP_1,3.17 // yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare / karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam // KūrmP_1,3.18 // kāryamityeva yatkarma niyataṃ saṅgavarjitam / kriyate viduṣā karma tadbhavedapi mokṣadam // KūrmP_1,3.19 // anyathā yadi karmāṇi kuryānnityamapi dvijaḥ / akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu // KūrmP_1,3.20 // tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam / avidvānapi kurvota karmāpnotyacirāt padam // KūrmP_1,3.21 // karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā / manaḥ prasādamanveti brahma vijñāyate tataḥ // KūrmP_1,3.22 // karmaṇā sahitājjñānāt samyag yogo 'bijāyate / jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam // KūrmP_1,3.23 // tasmāt sarvaprayatnena tatra tatrāśrame rataḥ / karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt // KūrmP_1,3.24 // saṃprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ / ekākī nirmamaḥ śānto jīvanneva vimucyate // KūrmP_1,3.25 // vīkṣate paramātmānaṃ paraṃ brahma maheśvaram / nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet // KūrmP_1,3.26 // tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ / tṛptaye parameśasya tat padaṃ yāti śāśvatam // KūrmP_1,3.27 // etad vaḥ sathitaṃ sarvaṃ cāturāśramyamuttamam / na hyetat samatikramya siddhiṃ vindati mānavaḥ // KūrmP_1,3.28 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ sūta uvāca śrutvā'śramavidhiṃ kṛtsanamṛṣayo hṛṣṭamānasāḥ / namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan // KūrmP_1,4.1 // munaya ūcuḥ bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam / idānīṃ śrotumicchāmo yathā saṃbhavate jagat // KūrmP_1,4.2 // kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati / niyantā kaśca sarveṣāṃ vadasva puruṣottama // KūrmP_1,4.3 // śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk / prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau // KūrmP_1,4.4 // śrīkūrma uvāca maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ / anantaścāprameyaśca niyantā viśvatomukhaḥ // KūrmP_1,4.5 // avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam / pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ // KūrmP_1,4.6 // gandhavarṇarasairhenaṃ śabdasparśavivarjitam / ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam // KūrmP_1,4.7 // jagadyonirmahābhūtaṃ paraṃ brahma sanātanam / vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat // KūrmP_1,4.8 // anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam / asāṃpratamavijñeyaṃ brahmāgre samavartata // KūrmP_1,4.9 // guṇasāmye tadā tasmin puruṣe cātmani sthite / prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ // KūrmP_1,4.10 // brāhmī rātririyaṃ proktā ahaḥ sṛṣṭirudāhṛtā / aharna vidyate tasya na rātrirhyupacārataḥ // KūrmP_1,4.11 // niśānte pratibuddho 'sau jagadādiranādimān / sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ // KūrmP_1,4.12 // prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ / kṣobhayāmāsa yogena pareṇa parameśvaraḥ // KūrmP_1,4.13 // yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ / anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān // KūrmP_1,4.14 // sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ / sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // KūrmP_1,4.15 // pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt / prādurāsīnmahad bījaṃ pradhānapuruṣātmakam // KūrmP_1,4.16 // mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ / prajñādhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam // KūrmP_1,4.17 // vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ / trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha // KūrmP_1,4.18 // ahaṅkāro 'bimānaśca kartā mantā ca sa smṛtaḥ / ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ // KūrmP_1,4.19 // pañcabhūtānyahaṅkārāt tanmātrāṇi ca jajñire / indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat // KūrmP_1,4.20 // manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ / yenāsau jāyate kartā bhūtādīṃścānupaśyati // KūrmP_1,4.21 // vaikārikādahaṅkārāt sargo vaikāriko 'bhavat / taijasānīndriyāṇi syurdevā vaikārikā daśa // KūrmP_1,4.22 // ekādaśaṃ manastatra svaguṇenobhayātmakam / bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ // KūrmP_1,4.23 // bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha / ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam // KūrmP_1,4.24 // ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha / vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ // KūrmP_1,4.25 // vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha / jyotirutpadyate vāyostadrūpaguṇamucyate // KūrmP_1,4.26 // jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha / saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // KūrmP_1,4.27 // āpaścāpi vikurvantyo gandhamātraṃ sasarjire / saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // KūrmP_1,4.28 // ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot / dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat // KūrmP_1,4.29 // rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau / triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān // KūrmP_1,4.30 // śabda sparśaśca rūpaṃ ca rasamātraṃ samāviśan / tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ // KūrmP_1,4.31 // śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan / tasamāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate // KūrmP_1,4.32 // śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ / parasparānupraveśād dhārayanti parasparam // KūrmP_1,4.33 // ete sapta mahātmāno hyanyonyasya samāśrayāt / nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ // KūrmP_1,4.34 // puruṣādhiṣṭhitātvācca avyaktānugraheṇa ca / mahādādayo viśeṣāntā hmaṇḍamutpādayanti te // KūrmP_1,4.35 // ekakālasamutpannaṃ jalabudbudavacca tat / viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam // KūrmP_1,4.36 // tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ / prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ // KūrmP_1,4.37 // sa vai śarīrī prathamaḥ sa vai puruṣa ucyate / ādikartā sa bhūtānāṃ brahmāgre samavartata // KūrmP_1,4.38 // yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam / hiraṇyagarbhaṃ kapilaṃ chandomūrti sanātanam // KūrmP_1,4.39 // merurulbamabhūt tasya jarāyuścāpi parvatāḥ / garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ // KūrmP_1,4.40 // tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam / candrādityau sanakṣatrau sagrahau saha vāyunā // KūrmP_1,4.41 // adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam / āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ // KūrmP_1,4.42 // tejo daśaguṇenaiva bāhyato vāyunāvṛtam / ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam // KūrmP_1,4.43 // bhūtādirmahatā tadvadavyaktenāvṛto mahān / ete lokā mahātmanaḥ sarvatattvābhimāninaḥ // KūrmP_1,4.44 // vasanti tatra puruṣāstadātmāno vyavasthitāḥ / īśvarā yogadharmāṇo ye cānye tattvacintakāḥ // KūrmP_1,4.45 // sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ / etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam // KūrmP_1,4.46 // etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ / etat prādhānikaṃ kāryaṃ yanmayā bījamīritam / prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ // KūrmP_1,4.47 // brahmāṇḍametat sakalaṃ saptalokatalānvitam / dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ // KūrmP_1,4.48 // hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ / tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ // KūrmP_1,4.49 // rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ / caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate // KūrmP_1,4.50 // sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ / sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam // KūrmP_1,4.51 // antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ / tamoguṇaṃ samāśritya rudraḥ saṃharate jagat // KūrmP_1,4.52 // eko 'pi sanmahādevastridhāsau samavasthitaḥ / sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ / ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ // KūrmP_1,4.53 // yogeśvaraḥ śarīrāṇi karoti vikaroti ca / nānākṛtikriyārūpanāmavanti svalīlayā // KūrmP_1,4.54 // hitāya caiva bhaktānāṃ sa eva grasate punaḥ / tridhā vibhajya cātmānaṃ traikālye saṃpravartate / sṛjate grasate caiva vīkṣate ca viśeṣataḥ // KūrmP_1,4.55 // yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ / guṇātmakatvāt traikālye tasmādekaḥ sa ucyate // KūrmP_1,4.56 // agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ / āditvādādidevo 'sau ajātatvādajaḥ smṛtaḥ // KūrmP_1,4.57 // pātiyasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ / deveṣu ca mahādevo māhadeva iti smṛtaḥ // KūrmP_1,4.58 // bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ / vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ // KūrmP_1,4.59 // ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ / anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ // KūrmP_1,4.60 // narāṇāmayano yasmāt tena nārāyaṇaḥ smṛtaḥ / haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate // KūrmP_1,4.61 // bhagavān sarvavijñānādavanādomiti smṛtaḥ / sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ // KūrmP_1,4.62 // śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ / tāraṇāt sarvaduḥ khānāṃ tārakaḥ parigīyate // KūrmP_1,4.63 // bahunātra kimuktena sarvaṃ brahmamayaṃ jagat / anekabhedabhinnastu krīḍate parameśvaraḥ // KūrmP_1,4.64 // ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā / abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata // KūrmP_1,4.65 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge caturtho 'dhyāyaḥ śrīkūrma uvāca svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ / na śakyate samākhyātuṃ bahuvarṣairapi svayam // KūrmP_1,5.1 // kālasaṃkhyā samāsena parārdhadvayakalpitā / sa eva syāt paraḥ kālaḥ tadante pratisṛjyate // KūrmP_1,5.2 // nijena tasya mānena āyurvarṣaśataṃ smṛtam / tat parākhyaṃ tadardhaṃ ca parārdhamabhidīyate // KūrmP_1,5.3 // kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ / kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ // KūrmP_1,5.4 // tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam / ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // KūrmP_1,5.5 // taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare / ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam // KūrmP_1,5.6 // divyairvarṣasahastraistu kṛtatretādisaṃjñitam / caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata // KūrmP_1,5.7 // catvāryāhuḥ sahastrāṇi varṣāṇāṃ tatkṛtaṃ yugam / tasya tāvacchatī sandhyā sandhyāṃśaśca kṛtasya tu // KūrmP_1,5.8 // triśatī dviśatī sandhyā tathā caikaśatī kramāt / aṃśakaṃ ṣaṭśataṃ tasmāt kṛsandhyāṃśakaṃ vinā // KūrmP_1,5.9 // tridvyekasāhastramato vinā sandhyāṃśakena tu / tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam // KūrmP_1,5.10 // etad dvādaśasāhastraṃ sādhikaṃ parikalpitam / tadekasaptatiguṇaṃ manorantaramucyate // KūrmP_1,5.11 // brahmaṇo divase viprā manavaḥ syuścaturdaśa / svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ // KūrmP_1,5.12 // tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā / pūrṇaṃ yugasahastraṃ vai paripālyā nareśvaraiḥ // KūrmP_1,5.13 // manvantareṇa caikena sarvāṇyevāntarāṇi vai / vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi // KūrmP_1,5.14 // brāhmamekamahaḥ kalpastāvatī rātririṣyate / caturyugasahastraṃ tu kalpamāhurmanīṣiṇaḥ // KūrmP_1,5.15 // trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ / brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ // KūrmP_1,5.16 // tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ / tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ // KūrmP_1,5.17 // brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ / procyate kālayogena punareva ca saṃbhavaḥ // KūrmP_1,5.18 // evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ / kālenaiva tu sṛjyante sa eva grasate punaḥ // KūrmP_1,5.19 // anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ / sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ // KūrmP_1,5.20 // brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ / eko hi bhagavānīśaḥ kālaḥ kaviriti śruti // KūrmP_1,5.21 // ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ / sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ // KūrmP_1,5.22 // yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ / vārāho vartate kalpaḥ tasya vakṣyāmi vistaram // KūrmP_1,5.23 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ śrīkūrma uvāca āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam / śāntavātādikaṃ sarvaṃ na prajñāyata kiñcana // KūrmP_1,6.1 // ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame / tadā samabhavad brahmā sahastrākṣaḥ sahastrapāt // KūrmP_1,6.2 // sahastraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ / brahmā nārāyaṇākhyastu suṣvāpa salile tadā // KūrmP_1,6.3 // imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati / brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // KūrmP_1,6.4 // āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ / ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ // KūrmP_1,6.5 // tulyaṃ yugasahastrasya naiśaṃ kālamupāsya saḥ / śarvaryante prakurute brahmatvaṃ sargakāraṇāt // KūrmP_1,6.6 // tatastu salile tasmin vijñāyāntargatāṃ mahīm / anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // KūrmP_1,6.7 // jalakrīḍāsu ruciraṃ vārāhaṃ rupamāsthitaḥ / adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam // KūrmP_1,6.8 // pṛthivyuddharaṇārthāya praviśya ca rasātalam / daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ // KūrmP_1,6.9 // dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam / astuvañjanalokasthāḥ siddhā brahmarṣayo harim // KūrmP_1,6.10 // ṛṣaya ūcuḥ namaste devadevāya brahmaṇe parameṣṭhine / puruṣāya purāṇāya śāśvatāya jayāya ca // KūrmP_1,6.11 // namaḥ svayaṃbhuve tubhyaṃ straṣṭre sarvārthavedine / namo hiraṇyagarbhāya vedhase paramātmane // KūrmP_1,6.12 // namaste vāsudevāya viṣṇave viśvayonaye / nārāyaṇāya devāya devānāṃ hitakāriṇe // KūrmP_1,6.13 // namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe / sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ // KūrmP_1,6.14 // namo vedarahasyāya namaste vedayonaye / namo buddhāya śuddhāya namaste jñānarūpiṇe // KūrmP_1,6.15 // namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ / anantāyāprameyāya kāryāya karaṇāya ca // KūrmP_1,6.16 // namaste pañcabūtāya pañcabhūtātmane namaḥ / namo mūlaprakṛtaye māyārūpāya te namaḥ // KūrmP_1,6.17 // namo 'stu te varāhāya namaste matsyarūpiṇe / namo yogādhigamyāya namaḥ sakarṣaṇāya te // KūrmP_1,6.18 // namastrimūrtaye tubhyaṃ tridhāmne divyatejase / namaḥ siddhāya pūjyāya guṇatrayavibhāvine // KūrmP_1,6.19 // tamo 'stvādityavarṇāya namaste padmayonaye / namo 'mūrtāya mūrtāya mādhavāya namo namaḥ // KūrmP_1,6.20 // tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati / pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gati // KūrmP_1,6.21 // itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ / prasādamakarot teṣāṃ varāhavapurīśvaraḥ // KūrmP_1,6.22 // tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ / mumoca rūpaṃ manasā dhārayitvā prijāpatiḥ // KūrmP_1,6.23 // tasyopari jalaughasya mahatī nauriva sthitā / vitatatvācca dehasya na mahī yāti saṃplavam // KūrmP_1,6.24 // pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn / prāksargadagdhānakhilāṃstataḥ sarge 'dadhanmanaḥ // KūrmP_1,6.25 // iti śrīkūrmapurāṇe ṣaṭasāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ śrīkūrma uvāca sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā / abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ // KūrmP_1,7.1 // tamo moho mahāmohastāmistraścāndhasaṃjñitaḥ / avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // KūrmP_1,7.2 // pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ / saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ // KūrmP_1,7.3 // varhirantaścāprakāśaḥ stabdho niḥ saṃjña eva ca / mukyā nagā iti proktā mukhyasargastu sa smṛtaḥ // KūrmP_1,7.4 // taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ prabhuḥ / tasyābhidhyāyataḥ sargastiryakstroto 'bhyavartata // KūrmP_1,7.5 // yasmāt tiryak pravṛttaḥ sa tiryakstrotastataḥ smṛtaḥ / paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ // KūrmP_1,7.6 // tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha / ūrdhvastrota iti prokto devasargastu sāttvikaḥ // KūrmP_1,7.7 // te sukhapratibahulā bahirantaśca nāvṛtāḥ / prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ // KūrmP_1,7.8 // tato 'bidhāyāyatastasya satyābhidhyāyinastadā / prādurāsīt tadāvyaktādarvākstrotastu sādhakaḥ // KūrmP_1,7.9 // te ca prakāśabahulāstamodriktā rajodhikāḥ / duḥ khotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitā // KūrmP_1,7.10 // taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ / tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat // KūrmP_1,7.11 // te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ / khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ / ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ // KūrmP_1,7.12 // prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ / tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // KūrmP_1,7.13 // vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ / ityeṣa prākṛtaḥ sargaḥ saṃbhūto 'buddhipūrvakaḥ // KūrmP_1,7.14 // mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ / tiryakstrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // KūrmP_1,7.15 // tathordhvastrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / tator'vākstrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // KūrmP_1,7.16 // aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ / navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // KūrmP_1,7.17 // prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ / buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ // KūrmP_1,7.18 // agre sasarja vai brahmā mānasānātmanaḥ samān / sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam / ṛbhuṃ sanātkumāraṃ ca pūrvameva prajāpatiḥ // KūrmP_1,7.19 // pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ / īśvarāsaktamanaso na sṛṣṭau dadhire matim // KūrmP_1,7.20 // teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ / mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ // KūrmP_1,7.21 // taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ / nārāyaṇo mahāyogī yogicittānurañjanaḥ // KūrmP_1,7.22 // bodhitastena viśvātmā tatāpa paramaṃ tapaḥ / sa tapyamāno bhagavān na kiñcit pratipadyata // KūrmP_1,7.23 // tato dīrgheṇa kālena dukhāt krodho vyajāyata / krodhāviṣṭasya netrābhyāṃ prāpatannaśru bindavaḥ // KūrmP_1,7.24 // bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ / samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ // KūrmP_1,7.25 // sa eva bhagavānīśastejorāśiḥ sanātanaḥ / yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram // KūrmP_1,7.26 // oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ / tāma bhagavān brahmā sṛjemā vividhāḥ prajāḥ // KūrmP_1,7.27 // niśamya bhagavān vākyaṃ śaṅkaro dharmavāhanaḥ / svātmanā sadśān rudrān sasarja manasā śivaḥ / kapardino nirātaṅkāṃstrinetrān nīlalohitān // KūrmP_1,7.28 // taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ / sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ / prajāḥ strakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ // KūrmP_1,7.29 // nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ / sthānābhimāninaḥ sarvān gadatastān nibodhata // KūrmP_1,7.30 // apo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā / nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca // KūrmP_1,7.31 // lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ / ardhamāsāśca māsāśca ayanābdayugādayaḥ // KūrmP_1,7.32 // sthānābimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ / marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum / dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca // KūrmP_1,7.33 // prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam / śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca // KūrmP_1,7.34 // śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ / saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ // KūrmP_1,7.35 // pulastyaṃ ca tathodānād vyanācca pulahaṃ munim / apānāt kratumavyagraṃ samānācca vasiṣṭhakam // KūrmP_1,7.36 // ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ / āsthāya mānavaṃ rūpaṃ dharmastaiḥ saṃpravartitaḥ // KūrmP_1,7.37 // tato devāsurapitṛn manuṣyāṃśca catuṣṭayam / sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // KūrmP_1,7.38 // yuktātmanastamomātrā udriktābhūt prajāpateḥ / tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ // KūrmP_1,7.39 // utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ / sā cotsṛṣṭā tanustena sadyo rātrirajāyata / sā tamobahulā yasmāt prajāstasyāṃsvapantyataḥ // KūrmP_1,7.40 // sattvamātratmikāṃ devastanumanyāmagṛhṇata / tato 'sya mukhato devā dīvyataḥ saṃprajajñire // KūrmP_1,7.41 // tyaktā sāpi tanustena sattvaprāyamabhūd dinam / tasmādaho dharmayuktā devatāḥ samupāsate // KūrmP_1,7.42 // sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum / pitṛvanmanyamānasya pitaraḥ saṃprajajñire // KūrmP_1,7.43 // utsasarja pitṛn sṛṣṭvā tatastāmapi viśvasṛk / sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata // KūrmP_1,7.44 // tasmādahardevatānāṃ rātriḥ syād devavidviṣām / tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī // KūrmP_1,7.45 // tasmād devāsurāḥ sarve manavo mānavāstathā / upāsate tadā yuktā rātryahnormadhyamāṃ tanum // KūrmP_1,7.46 // rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata / tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ // KūrmP_1,7.47 // tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ / jyotstrā sā cābhavadviprāḥ prāksandhyā yābidhīyate // KūrmP_1,7.48 // tataḥ sa bhagavān brahmā saṃprāpya dvijapuṅgavāḥ / mūrti tamorajaḥ prāyāṃ punarevābhyayūyujat // KūrmP_1,7.49 // andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire / putrāstamorajaḥ prāyā balinaste niśācarāḥ // KūrmP_1,7.50 // sarpā yakṣāstathā būtā gandharvāḥ saṃprajajñire / rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ // KūrmP_1,7.51 // vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat / mukhato 'jān sasarjānyān udarādgāścanirmame // KūrmP_1,7.52 // padbhyāñcāśvān samātaṅgān rāsabhān gavayān mṛgān / uṣṭrānaśvatarāṃścaiva nyaṅkūnanyāṃśva jātayaḥ / aupadhyaḥ phalamūlinyo romabhyastasya jajñire // KūrmP_1,7.53 // gāyatraṃ ca ṛcaṃ caiva trivṛtsāma rathantaram / agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // KūrmP_1,7.54 // yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā / bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt // KūrmP_1,7.55 // sāmāni jāgataṃ chandastomaṃ saptadaśaṃ tathā / vairūpamatirātraṃ ca paścimādasṛjanmukhāt // KūrmP_1,7.56 // ekaviśamatharvāṇamāptoryāmāṇameva ca / anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // KūrmP_1,7.57 // uccāvacāni bhūtāni gātrebhyastasya jajñire / brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ // KūrmP_1,7.58 // sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam / tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca // KūrmP_1,7.59 // yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ / narakinnararakṣāṃsi vayaḥ puśumṛgoragān / avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // KūrmP_1,7.60 // teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire / tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ // KūrmP_1,7.61 // hiṃstrāhiṃstre mṛdukrūre dharmādharmāvṛtānṛte / tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // KūrmP_1,7.62 // mahābhūteṣu nānātvamindriyārtheṣu mūrtiṣu / viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam // KūrmP_1,7.63 // nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam / vedaśabdebhya evādau nirmame sa maheśvaraḥ // KūrmP_1,7.64 // ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ / śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ // KūrmP_1,7.65 // yathartāvṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // KūrmP_1,7.66 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ śrīkūrma uvāca evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca / yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ // KūrmP_1,8.1 // tamomātrāvṛto brahmā tadāśocata duḥ khitaḥ / tataḥ sa vidadhe buddhimarthaniścayagāminīm // KūrmP_1,8.2 // athātmani samadrākṣīt tamomātrāṃ niyāmikām / rajaḥ sattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ // KūrmP_1,8.3 // tamastad vyanudat paścāt rajaḥ sattvena saṃyutaḥ / tat tamaḥ pratinunnaṃ vai mithunaṃ samajāyata // KūrmP_1,8.4 // adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā / svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām // KūrmP_1,8.5 // dvidhākarot punardehamardhena puruṣo 'bhavat / ardhena nārī puruṣo virājamasṛjat prabhuḥ // KūrmP_1,8.6 // nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām / sā divaṃ pṛthivīṃ caiva mahamnā vyāpya saṃsthitā // KūrmP_1,8.7 // yogaiśvaryabalopetā jñānavijñānasaṃyutā / yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ // KūrmP_1,8.8 // svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ / sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram // KūrmP_1,8.9 // bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata / tasmācca śatarūpā sā putradvayamasūyata // KūrmP_1,8.10 // priyavratottānapādau kanyādvayamanuttamam / tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ // KūrmP_1,8.11 // prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ / ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham / yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat // KūrmP_1,8.12 // yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire / yāmā iti samākyatā devāḥ svāyaṃbhuve 'ntare // KūrmP_1,8.13 // prasūtyāṃ ca tathā dakṣaścatastro viṃśatiṃ tathā / sasarja kanyā nāmāni tāsāṃ samyam nibodhata // KūrmP_1,8.14 // śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā / buddhirlajjāvapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī // KūrmP_1,8.15 // patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ / tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // KūrmP_1,8.16 // khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā / saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā // KūrmP_1,8.17 // bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ / pulastyaḥ pulahaścaiva kratuḥ paramadharmavit // KūrmP_1,8.18 // atrirvasiṣṭho vahniśca pitaraśca yathākramam / khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ // KūrmP_1,8.19 // śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ / dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate // KūrmP_1,8.20 // puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā / kriyāyāścābhavat putro daṇḍaḥ samaya eva ca // KūrmP_1,8.21 // buddhyā bodhaḥ sutastadvadapramādo vyajāyata / lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ // KūrmP_1,8.22 // kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata / yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ // KūrmP_1,8.23 // kāmasya harṣaḥ putro 'bhūd devānando vyajāyata / ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ // KūrmP_1,8.24 // jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam / nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca // KūrmP_1,8.25 // māyā ca vedanā caiva mithunaṃ tvidametayoḥ / bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // KūrmP_1,8.26 // vedanā ca sutaṃ cāpi duḥ khaṃ jajñe 'tha rauravāt / mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire // KūrmP_1,8.27 // duḥ khottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ / naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ // KūrmP_1,8.28 // ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ / saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṅgavā // KūrmP_1,8.29 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ sūta uvāca etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ / praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitā // KūrmP_1,9.1 // ṛṣaya ūcuḥ kathito bhavatā sargo mukhyādīnāṃ janārdana / idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi // KūrmP_1,9.2 // kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk / putratvamagacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ // KūrmP_1,9.3 // kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ / aṇḍajo jagatāmīśastanno vaktumihārhasi // KūrmP_1,9.4 // śrīkūrma uvāca śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ / putratvaṃ brahmaṇastasya padmayonitvameva ca // KūrmP_1,9.5 // atītakalpāvasāne tamobhūtaṃ jagat trayam / āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ // KūrmP_1,9.6 // tatra nārāyaṇo devo nirjane nirupaplave / āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ // KūrmP_1,9.7 // sahastraśīrṣā bhūtvā sa sahastrākṣaḥ sahastrapāt / sahastrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ // KūrmP_1,9.8 // pītavāsā viśālākṣo nīlajimūtasannibhaḥ / mahāvibhūtiryogātmā yogināṃ hṛdayālayaḥ // KūrmP_1,9.9 // kadācit tasya suptasya līlārthaṃ divyamadbhutam / trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajamudvabhau // KūrmP_1,9.10 // śatayojanavistīrṇaṃ taruṇādityasannibham / divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam // KūrmP_1,9.11 // tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ / hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame // KūrmP_1,9.12 // sa taṃ kareṇa viśvātmā samutthāpya sanātanam / provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ // KūrmP_1,9.13 // asminnekārṇave ghore nirjane tamasāvṛte / ekākī ko bhavāñchete brūhi me puruṣarṣabha // KūrmP_1,9.14 // tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ / uvāca devaṃ brahmāṇaṃ meghagambhīraniḥ svanaḥ // KūrmP_1,9.15 // bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam / mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam // KūrmP_1,9.16 // mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham / saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam // KūrmP_1,9.17 // evamābhāṣya viścātmā provāca puruṣaṃ hariḥ / jānannapi mahāyogī ko bhavāniti vedhasam // KūrmP_1,9.18 // tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ / pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā // KūrmP_1,9.19 // ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ / mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ // KūrmP_1,9.20 // śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ / anujñāpyātha yogena praviṣṭo brahmaṇastanum // KūrmP_1,9.21 // tralokyametat sakalaṃ sadevāsuramānuṣam / udare tasya devasya dṛṣṭvā vismayamāgataḥ // KūrmP_1,9.22 // tadāsya vaktrānniṣkramya pannagendraniketanaḥ / ajātaśatrurbhagavān pitāmahamathābravīt // KūrmP_1,9.23 // bhavānapyevamevādya śāśvataṃ hi mamoharam / praviśya lokān paśyaitān vicitrān puruṣarṣabha // KūrmP_1,9.24 // tataḥ prahlādanīṃ vāṇī śrutvā tasyābhinandya ca / śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ // KūrmP_1,9.25 // tāneva lokān garbhasthānapaśyat satyavikramaḥ / paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ // KūrmP_1,9.26 // tato dvārāṇi sarvāṇi pihitāni mahātmanā / janārdanena brahmāsau nābhyāṃ dvāramavindata // KūrmP_1,9.27 // tatra yogabalenāsau praviśya kanakāṇḍajaḥ / ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // KūrmP_1,9.28 // virarājāravindasthaḥ padmagarbhasamadyutiḥ / brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ // KūrmP_1,9.29 // samanyamāno viśveśamātmānaṃ paramaṃ padam / provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā // KūrmP_1,9.30 // kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā / eko 'haṃ prabalo nānyo māṃ vai ko 'bibhaviṣyati // KūrmP_1,9.31 // śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ / sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ // KūrmP_1,9.32 // bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ / na mātsaryābhiyogena dvārāṇi pihitāni me // KūrmP_1,9.33 // kintu līlārthamevaitanna tvāṃ bādhitumicchayā / ko hi bādhitumanvicched devadevaṃ pitāmaham // KūrmP_1,9.34 // na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān / sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava // KūrmP_1,9.35 // asmācca kāraṇād brahman putro bhavatu me bhavān / padmayoniriti khyāto matpriyārthaṃ jaganmaya // KūrmP_1,9.36 // tataḥ sa bhagavān devo varaṃ dattvā kirīṭine / praharṣamatulaṃ gatvā punarviṣṇumabhāṣata // KūrmP_1,9.37 // bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ / sarvabhūtāntarātmā vai paraṃ bahma sanātanam // KūrmP_1,9.38 // ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ / manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ // KūrmP_1,9.39 // nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ / ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau // KūrmP_1,9.40 // tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam / iyaṃ pratijñā bhavato vināśāya bhaviṣyati // KūrmP_1,9.41 // kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam / pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram // KūrmP_1,9.42 // yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram / anādinidhanaṃ brahma tameva śaraṇaṃ vraja // KūrmP_1,9.43 // tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam / bhavān na nūnamātmānaṃ vetti tat paramakṣaram // KūrmP_1,9.44 // brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam / nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ // KūrmP_1,9.45 // saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya / tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata // KūrmP_1,9.46 // mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ / na me 'styaviditaṃ brahman nānyathāhaṃ vadāmite // KūrmP_1,9.47 // kintu mohayati brahman bhavantaṃ pārameśvarī / māyāśeṣaviśeṣāṇāṃ heturātmasamudbhāvā // KūrmP_1,9.48 // etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha / jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram // KūrmP_1,9.49 // kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ / prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ // KūrmP_1,9.50 // lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ / triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ // KūrmP_1,9.51 // divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ / mālāmatyadbhutākārāṃ dhārayan pādalambinīm // KūrmP_1,9.52 // taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ / mohito māyayātyarthaṃ pītavāsasamabvīt // KūrmP_1,9.53 // ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ / tejorāśirameyātmā samāyāti janārdana // KūrmP_1,9.54 // tasya tad vacanaṃ śrutvā viṣṇurdānavamardanaḥ / apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi // KūrmP_1,9.55 // jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam / provācotthāya bhagavān devadevaṃ pitāmaham // KūrmP_1,9.56 // ayaṃ devo mahādevaḥ svayañjyotiḥ sanātanaḥ / anādinidhano 'cintyo lokānāmīśvaro mahān // KūrmP_1,9.57 // śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ / bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ // KūrmP_1,9.58 // eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ / yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ // KūrmP_1,9.59 // sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā / kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ // KūrmP_1,9.60 // brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ / vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ // KūrmP_1,9.61 // asyaiva cāparāṃ mūrti viśvayoniṃ sanātanīm / vāsudevābhidhānāṃ māmavehi prapitāmaha // KūrmP_1,9.62 // kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam / divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam // KūrmP_1,9.63 // labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ / bubudhe parameśānaṃ purataḥ samavasthitam // KūrmP_1,9.64 // sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ / prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam // KūrmP_1,9.65 // oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā / atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ // KūrmP_1,9.66 // saṃstutastena bhagavān brahmaṇā parameśvaraḥ / avāpa paramāṃ prītiṃ vyājahāra smayanniva // KūrmP_1,9.67 // matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān / mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam // KūrmP_1,9.68 // tvamātmā hyādipuruṣo mama dehasamudbhavaḥ / varaṃ varaya viśvātman varado 'haṃ tavānagha // KūrmP_1,9.69 // sa devadevavacanaṃ niśamya kamalodbhavaḥ / nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam // KūrmP_1,9.70 // bhagavan bhūtabhavyeśa mahādevāmbikāpate / tvāmeva putramicchāmi tvayā vā sadṛśaṃ satam // KūrmP_1,9.71 // mohito 'smi mahādeva māyayā sūkṣmayā tvayā / na jāne paramaṃ bhāvaṃ yāthātathyena te śiva // KūrmP_1,9.72 // tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt / prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ // KūrmP_1,9.73 // sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ / vyājahāra tadā putraṃ samālokya janārdanam // KūrmP_1,9.74 // yadarthitaṃ bhagavatā tat kariṣyāmi putraka / vijñānamaiśvaraṃ divyamutpatsyati tavānagha // KūrmP_1,9.75 // tvameva sarvabhūtānāmādikartā niyojitaḥ / tathā kuruṣva deveśa mayā lokapitāmaha // KūrmP_1,9.76 // eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ / bhaviṣyati taveśāno yogakṣemavaho hariḥ // KūrmP_1,9.77 // evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ / saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt // KūrmP_1,9.78 // tṛṣṭo 'smi sarvathāhante bhaktyā tava jaganmaya / varaṃ vṛṇīṣvaṃ nahyāvāṃ vibhinnau paramārthataḥ // KūrmP_1,9.79 // śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ / prāha prasannayā vācā samālokya caturmukham // KūrmP_1,9.80 // eṣa eva varaḥ śloghyo yadahaṃ parameśvaram / paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi // KūrmP_1,9.81 // tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata / bhavān sarvasya kāryasya kartāha'madhidaivatam // KūrmP_1,9.82 // manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ / bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam // KūrmP_1,9.83 // bhavān prakṛtiravyaktamahaṃ puruṣa eva ca / bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ // KūrmP_1,9.84 // bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ / yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ // KūrmP_1,9.85 // ekībhāvena paśyanti yogino brahmavādinaḥ / tvāmanāśritya viśvātman na yogī māmupaiṣyati / pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam // KūrmP_1,9.86 // itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ / jagāma janmardhivināśahīnaṃ dhāmaikamavyaktamanantaśaktiḥ // KūrmP_1,9.87 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ śrīkūrma uvāca gate maheśvare deve svādhivāsaṃ pitāmahaḥ / tadeva sumahat padmaṃ bheje nābhisamutthitam // KūrmP_1,10.1 // atha dīrgheṇa kālena tatrāpratimapauruṣau / mahāsurau samāyātau bhrātarau madhukaiṭabhau // KūrmP_1,10.2 // krodhena mahatāviṣṭau mahāparvatavigrahau / karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ // KūrmP_1,10.3 // tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ / trailokyakaṇṭakāvetāvasurau hantumarhasi // KūrmP_1,10.4 // tasya tad vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ / ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau // KūrmP_1,10.5 // tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ / vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum // KūrmP_1,10.6 // tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham / babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ // KūrmP_1,10.7 // asmānmayocyamānastvaṃ padmādavatara prabho / nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejāmayaṃ gurum // KūrmP_1,10.8 // tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ / avāca vaiṣṇavīṃ nidrāmekībhūyātha viṣṇunā // KūrmP_1,10.9 // sahastraśīrṣanayanaḥ śaṅkhacakragadādharaḥ / brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā // KūrmP_1,10.10 // so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ / anādyanantamadvaitaṃ svātmānaṃ brahmasaṃjñitam // KūrmP_1,10.11 // tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ / sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ // KūrmP_1,10.12 // purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā / ṛbhuṃ sanatkumāraṃ ca purvajaṃ taṃ sanātanam // KūrmP_1,10.13 // te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ / viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim // KūrmP_1,10.14 // teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ / babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ // KūrmP_1,10.15 // tataḥ purāṇapuruṣo jaganmūrtirjanārdanaḥ / vyājahārātmanaḥ putraṃ mohanāśāya padmajam // KūrmP_1,10.16 // viṣṇuruvāca kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ / yaduktavānātmano 'sau putratve tava śaṅkaraḥ // KūrmP_1,10.17 // avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ / prajāḥ straṣṭumanāstepe tapaḥ paramaduścaram // KūrmP_1,10.18 // tasyaivaṃ tapyamānasya na kiñcit samavartata / tato dīrgheṇa kālena duḥ khāt krodho 'bhyajāyata // KūrmP_1,10.19 // krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ / tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan // KūrmP_1,10.20 // sarvāṃstānaśrujān dṛṣṭvā brahmātmānamanindana / jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ // KūrmP_1,10.21 // tadā prāṇamayo rudraḥ prādurasīt prabhīrmukhāt / sahastrādityasaṃkāśo yugāntadahanopamaḥ // KūrmP_1,10.22 // ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ / rodamānaṃ tato brahmā mā rodīrityabhāṣata / rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi // KūrmP_1,10.23 // anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān / sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ // KūrmP_1,10.24 // bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca / bhīmaścogro mahādevastāni nāmāni sapta vai // KūrmP_1,10.25 // sūryo jalaṃ mahī vahnirvāyurākāśameva ca / dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ // KūrmP_1,10.26 // sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca / teṣāmaṣṭatanurdevo dadāti paramaṃ padam // KūrmP_1,10.27 // suvarcalā tathaivomā vikeśī ca tathā śivā / svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ // KūrmP_1,10.28 // śanaiścarastathā śukro lohitāṅgo manojavaḥ / skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ // KūrmP_1,10.29 // evaṃprakāro bhagavān devadevo maheśvaraḥ / prajādharmaṃ ca kāma ca tyaktvā vairāgyamāśritaḥ // KūrmP_1,10.30 // ātmanyādhya cātmānamaiśvaraṃ bhāvamāsthitaḥ / pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam // KūrmP_1,10.31 // prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ / svātmanā sadṛśān rudrān sasarja manasā śivaḥ // KūrmP_1,10.32 // kapardino nirātaṅkān nīlakaṇṭhān pinākinaḥ / triśūlahastānṛṣṭighnān mahānandāṃstrilocanān // KūrmP_1,10.33 // jarāmaraṇanirmuktān mahāvṛṣabhavāhanān / vītarāgāṃśca sarvajñān koṭikoṭiśatān prabhuḥ // KūrmP_1,10.34 // tān dṛṣṭvā vividhān rudrāna nirmalān nīlalohitān / jarāmaraṇanirmuktān vyājaharā haraṃ guruḥ // KūrmP_1,10.35 // mā strākṣīrīdṛśīrdeva prajā mṛtyuvivarjitāḥ / anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ // KūrmP_1,10.36 // tatastamāha bhagavān kaparde kāmaśāsanaḥ / nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ // KūrmP_1,10.37 // tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ / svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata / sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ // KūrmP_1,10.38 // jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ / straṣṭṛtvamātmasaṃbodho hyadhiṣṭhātṛtvameva ca // KūrmP_1,10.39 // avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare / sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ // KūrmP_1,10.40 // tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam / sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ // KūrmP_1,10.41 // jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā / tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim // KūrmP_1,10.42 // brahmovāca namaste 'stu mahādeva namaste parameśvara / namaḥ śivāya devāya namaste brahmarūpiṇe // KūrmP_1,10.43 // namo 'stu te maheśāya namaḥ śāntāya hetave / pradhānapuruṣeśāya yogādhipataye namaḥ // KūrmP_1,10.44 // namaḥ kālāya rudrāya mahāgrāsāya śūline / namaḥ pinākahastāya trinetrāya namo namaḥ // KūrmP_1,10.45 // namastrimūrtaye tubhyaṃ brahmaṇo janakāya te / brahmavidyādhipataye brahmavidyāpradāyine // KūrmP_1,10.46 // namo vedarahasyāya kālakālāya te namaḥ / vedāntasārasārāya namo vedātmamūrtaye // KūrmP_1,10.47 // namo buddhāya śuddhāya yogināṃ gurave namaḥ / prahīṇaśokairvividhairbhūtaiḥ varivṛtāya te // KūrmP_1,10.48 // namo brahmaṇyadevāya brahmādhipataye namaḥ / triyambakāya devāya namaste parameṣṭhine // KūrmP_1,10.49 // namo digvāsase tubhyaṃ namo muṇḍāyā daṇḍine / anādimalahīnāya jñānagamyāya te namaḥ // KūrmP_1,10.50 // namastārāya tīrthāya namo yogardhihetave / namo dharmādhigamyāya yogagamyāya te namaḥ // KūrmP_1,10.51 // namaste niṣprapañcāya nirābhāsāya te namaḥ / brahmaṇe viśvarūpāya namaste paramātmane // KūrmP_1,10.52 // tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam / tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya // KūrmP_1,10.53 // tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ / parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ // KūrmP_1,10.54 // tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ / tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā // KūrmP_1,10.55 // bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca / yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam // KūrmP_1,10.56 // yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ / ākāśamudaraṃ tasmai virāje praṇamāmyaham // KūrmP_1,10.57 // saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ / brahmatejomayaṃ nityaṃ tasmai sūryātmane namaḥ // KūrmP_1,10.58 // havyaṃ vahati yo nityaṃ raudrī tejomayo tanuḥ / kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ // KūrmP_1,10.59 // āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat / pīyate devatāsaṅghaistasmai somātmane namaḥ // KūrmP_1,10.60 // vibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā / śaktirmāheścarī tubhyaṃ tasmai vāyvātmane namaḥ // KūrmP_1,10.61 // sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ / svātmanyavasthitastasmai caturvaktrātmane namaḥ // KūrmP_1,10.62 // yaḥ śeṣaśayane śete viśvamāvṛtya māyayā / svātmānubhūtiyogena tasmai viśvātmane namaḥ // KūrmP_1,10.63 // vibharti śirasā nityaṃ dvisaptabhuvanātmakam / brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ // KūrmP_1,10.64 // yaḥ parānte parānandaṃ pītvā divyaikasākṣikam / nṛtyatyanantamahimā tasmai rudrātmane namaḥ // KūrmP_1,10.65 // yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ / taṃ sarvasākṣiṇaṃ devaṃ namasye bhavatastanum // KūrmP_1,10.66 // yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ / jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ // KūrmP_1,10.67 // yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ / apārataraparyantāṃ tasmai vidyātmane namaḥ // KūrmP_1,10.68 // yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param / prapadye tat paraṃ tattvaṃ tadrūpaṃ parameśvaram // KūrmP_1,10.69 // nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam / prapadye paramātmānaṃ bhavantaṃ parameśvaram // KūrmP_1,10.70 // evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ / prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam // KūrmP_1,10.71 // tatastasmai mahādevo divyaṃ yogamanuttamam / aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ // KūrmP_1,10.72 // karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā / vyājaharā svayaṃ devaḥ so 'nugṛhya pitāmaham // KūrmP_1,10.73 // yattvayābhyarthitaṃ brahman putratve bhavato mama / kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat // KūrmP_1,10.74 // tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā / sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ // KūrmP_1,10.75 // sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ / mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ // KūrmP_1,10.76 // tasya devādidevasya śaṃbhorhṛdayadeśataḥ / saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ // KūrmP_1,10.77 // brahmaviṣṇuśivā brahman sargasthityantahetavaḥ / vibhajyātmānameko 'pi svecchayā śaṅkaraḥ sthitaḥ // KūrmP_1,10.78 // tathānyāni ca rūpāṇi mama māyākṛtāni tu / nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ // KūrmP_1,10.79 // ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ / māheśvarī trinayanā yogināṃ śāntidā sadā // KūrmP_1,10.80 // tasyā eva parāṃ mūrti māmavehi pitāmaha / śāśvataiśvaryavijñānatejoyogasamanvitām // KūrmP_1,10.81 // so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam / kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati // KūrmP_1,10.82 // yadā yadā hi māṃ nityaṃ vicintayasi padmaja / tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha // KūrmP_1,10.83 // etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ / sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata // KūrmP_1,10.84 // so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat / nārāyaṇākhyo bhagavān yathāpūrvaṃ prijāpatiḥ // KūrmP_1,10.85 // marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum / dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // KūrmP_1,10.86 // nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ / sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ // KūrmP_1,10.87 // saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān / sthānābhimāninaḥ sarvān yathā te kathitaṃ purā // KūrmP_1,10.88 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge deśamo 'dhyāyaḥ śrīkūrma uvāca evaṃ sṛṣṭvā parīcyādīn devadevaḥ pitāmahaḥ / sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ // KūrmP_1,11.1 // tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ / triśūlapāṇirīśānaḥ pradurāsīt trilocanaḥ // KūrmP_1,11.2 // ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ / vibhajātmānamityuktvā brahmā cāntardadhe bhayāt // KūrmP_1,11.3 // tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot / bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ // KūrmP_1,11.4 // ekādaśaite kathitā rudrāstribhuvaneśvarāḥ / kapālośādayo viprā devakārye niyojitāḥ // KūrmP_1,11.5 // saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ / bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ // KūrmP_1,11.6 // tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi / lakṣmyādayo yābhirīśā viśvaṃvyāpnoti śāṅkarī // KūrmP_1,11.7 // vibhajya purarīśānī svātmānaṃ śaṅkarād vibhoḥ / mahādevaniyogena pitāmahamupasthitā // KūrmP_1,11.8 // tāmāha bhagavān brahmā dakṣasya duhitā bhava / sāpi tasya niyogena prādurāsīt prajāpateḥ // KūrmP_1,11.9 // niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm / dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt // KūrmP_1,11.10 // prajāpatiṃ vinindyaiṣā kālena parameśvarī / menāyāmabhavat putrī tadā himavataḥ satī // KūrmP_1,11.11 // sa cāpi parvatavaro dadau rudrāya pārvatīm / hitāya sarvadevānāṃ trilokasyātmano 'pi ca // KūrmP_1,11.12 // saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī / śivā satī haimavatī surāsuranamaskṛtā // KūrmP_1,11.13 // tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ / vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ // KūrmP_1,11.14 // etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ / brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ // KūrmP_1,11.15 // sūta uvāca ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam / viṣṇunā punarevainaṃ praṇatā harim // KūrmP_1,11.16 // ṛṣaya ūcuḥ kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī / śivā satī haimavatī yathāvad brūhi pṛcchatām // KūrmP_1,11.17 // teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ / pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam // KūrmP_1,11.18 // śrīkūrma uvāca purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam / rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ // KūrmP_1,11.19 // sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam / saṃsārārṇavamagnānāṃ jantūnāmekamocanam // KūrmP_1,11.20 // yā sā māheśvarī śaktirjñānarūpātilālasā / vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā // KūrmP_1,11.21 // śivā sarvagatānāntā guṇātītā suniṣkalā / ekānekavibhāgasthā jñānarūpātilālasā // KūrmP_1,11.22 // ananyā niṣkale tattve saṃsthitā tasya tejasā / svābhāvikī ca tanmūlā prabhā bhānorivāmalā // KūrmP_1,11.23 // ekā māheśvarī śaktiranekopādhiyogataḥ / parāvareṇa rūpeṇa krīḍate tasya sannidhau // KūrmP_1,11.24 // seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat / na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ // KūrmP_1,11.25 // catastraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ / adhiṣṭhānavaśāt tasyāḥ śṛṇudhvaṃ munipuṅgavāḥ // KūrmP_1,11.26 // śāntirvidyā pratiṣṭhā ca nivṛttiścetitāḥ smṛtaḥ / caturvyūhastato devaḥ procyate parameśvaraḥ // KūrmP_1,11.27 // anayā parayā devaḥ svātmānandaṃ samaśnute / caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ // KūrmP_1,11.28 // asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat / tatsambandhādanantāyā rudreṇa paramātmanā // KūrmP_1,11.29 // saiṣā sarveśvarī devī sarvabhūtapravartikā / procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ // KūrmP_1,11.30 // tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat / sa kālo 'gnirharo rudro gīyate vedavādibhiḥ // KūrmP_1,11.31 // kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ / sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_1,11.32 // pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṅkṛtiḥ / kālenānyāni tattvāni samāviṣṭāni yoginā // KūrmP_1,11.33 // tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā / tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ // KūrmP_1,11.34 // saiṣā māyātmikā śaktiḥ sarvākārā sanātanī / vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet // KūrmP_1,11.35 // anyāśca śaktayo mukhyāstasya devasya nirmitāḥ / jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam // KūrmP_1,11.36 // sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ / māyayaivātha viprendrāḥ sā cānādiranantayā // KūrmP_1,11.37 // sarvaśaktyātmikā māyā durnivārā duratyayā / māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ // KūrmP_1,11.38 // karoti kālaḥ sakalaṃ saṃharet kāla eva hi / kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat // KūrmP_1,11.39 // labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ / anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ // KūrmP_1,11.40 // pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate / ekā sarvagatānantā kevalā niṣkalā śivā // KūrmP_1,11.41 // ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ / śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ // KūrmP_1,11.42 // śaktiśaktimatorbhedaṃ vadanti paramārthataḥ / abhedaṃ cānupaśyanti yoginastattvacintakāḥ // KūrmP_1,11.43 // śaktayo girajā devī śaktimanto 'tha śaṅkaraḥ / viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ // KūrmP_1,11.44 // bhogyā viśveśvarī devī maheśvarapativratā / procyate bhagavān bhoktā kaparde nīlalohitaḥ // KūrmP_1,11.45 // mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ / procyate matirīśānī mantavyā ca vicārataḥ // KūrmP_1,11.46 // ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam / procyate sarvavedeṣu munibhistattvadarśibhiḥ // KūrmP_1,11.47 // etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam / sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ // KūrmP_1,11.48 // ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam / yoginastat prapaśyanti mahādevyāḥ paraṃ padam // KūrmP_1,11.49 // ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param / yoginastat prapaśyanti mahādevyāḥ paraṃ padam // KūrmP_1,11.50 // parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam / anantaprakṛtau līnaṃ devyāstat paramaṃ padam // KūrmP_1,11.51 // śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam / ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam // KūrmP_1,11.52 // saiṣā dhātrī vidhātrī ca paramānandamicchatām / saṃsāratāpānakhilān nihantīśvarasaṃśrayā // KūrmP_1,11.53 // tasmād vimuktimanvicchan pārvatīṃ parameśvarīm / āśrayet sarvabhāvānāmātmabhūtāṃ śivātmikām // KūrmP_1,11.54 // labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram / sabhāryaḥ śaraṃ yātaḥ pārvatīṃ parameśvarīm // KūrmP_1,11.55 // tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām / menā himavataḥ patnī prāhedaṃ parvateśvaram // KūrmP_1,11.56 // menovāca paśya bālāmimāṃ rājan rājīvasadṛśānanām / hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ // KūrmP_1,11.57 // so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām / kapardinīṃ caturvaktrāṃ trinetrāmatilālasām // KūrmP_1,11.58 // aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām / nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām // KūrmP_1,11.59 // praṇamya śirasā bhūmau tejasā cātivihvalaḥ / bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm // KūrmP_1,11.60 // hīmavānuvāca kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite / na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate // KūrmP_1,11.61 // girīndravacanaṃ śrutvā tataḥ sā parameśvarī / vyājahāra mahāśailaṃ yogināmabhayapradā // KūrmP_1,11.62 // devyuvāca māṃ viddha paramāṃ śaktiṃ parameśvarasamāśrayām / ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ // KūrmP_1,11.63 // ahaṃ vai sarvabhāvānātmā sarvāntarā śivā / śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā // KūrmP_1,11.64 // anantānantamahimā saṃsārārṇavatāriṇī / divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram // KūrmP_1,11.65 // etāvaduktvā vijñānaṃ dattvā himavate svayam / svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram // KūrmP_1,11.66 // koṭisūryapritīkāśaṃ tejobimbaṃ nirākulam / jvālāmālāsahastrāḍhyaṃ kālānalaśatopamam // KūrmP_1,11.67 // daṃṣṭrākarālaṃ durdharṣa jaṭāmaṇḍalamaṇḍitam / triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam // KūrmP_1,11.68 // praśāntaṃ saumyavadanamanantāścaryasaṃyutam / candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham // KūrmP_1,11.69 // kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam / divyamālyāmbaradharaṃ divyagandhānulepanam // KūrmP_1,11.70 // śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam / aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param // KūrmP_1,11.71 // sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam / brahmondropendrayogīndrairvandyamānapadāmbujam // KūrmP_1,11.72 // sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham / sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram // KūrmP_1,11.73 // dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param / bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ // KūrmP_1,11.74 // ātmanyādhāya cātmānamoṅkāraṃ samanusmaran / nāmnāmaṣṭasahastreṇa tuṣṭāva parameśvarīm // KūrmP_1,11.75 // hīmavānuvāca śivomā paramā śaktiranantā niṣkalāmalā / śāntā māheśvarī nityā śāśvatī paramākṣarā // KūrmP_1,11.76 // acintyā kevalānantyā śivātmā paramātmikā / anādiravyayā śuddhā devātmā sarvagācalā // KūrmP_1,11.77 // ekānekavibhāgasthā māyātītā sunirmalā / mahāmāheśvarī satyā mahādevī nirañjanā // KūrmP_1,11.78 // kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā / nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā // KūrmP_1,11.79 // śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā / vyomamūrtirvyomalayā vyomādhārācyutāmarā // KūrmP_1,11.80 // anādinidhanāmoghā kāraṇātmā kalākalā / kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā // KūrmP_1,11.81 // prāṇeśvarapriyā mātā mahāmahiṣaghātinī / prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī // KūrmP_1,11.82 // sarvaśaktikalākārā jyotsnā dyormahimāspadā / sarvakāryaniyantrī ca sarvabhūteśvareśvarī // KūrmP_1,11.83 // anādiravyaktaguhā mahānandā sanātanī / ākāśayoniryogasthā mahāyogeśvareśvarī // KūrmP_1,11.84 // mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī / saṃsārayoniḥ sakalā sarvaśaktisamudbhavā // KūrmP_1,11.85 // saṃsārapārā durvārā durnirokṣyā durāsadā / prāṇaśaktiḥ praṇavidyā yoginī paramā kalā // KūrmP_1,11.86 // mahāvibhūtirdurdharṣā mūlaprakṛtisaṃbhavā / anādyanantavibhavā parārthā puruṣāraṇiḥ // KūrmP_1,11.87 // sargasthityantakaraṇī sudurvācyā duratyayā / śabdayoniḥ śabdamayī nādākhyā nādavigrahā // KūrmP_1,11.88 // pradhānapuruṣātītā pradhānapuruṣātmikā / purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī // KūrmP_1,11.89 // bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā / janmamṛtyujarātītā sarvaśaktisamanvitā // KūrmP_1,11.90 // vyāpinī cānavacchinnā pradhānānupraveśinī / kṣetrajñaśaktiravyaktalakṣaṇā malavarjitā // KūrmP_1,11.91 // anādimāyasaṃbhinnā tritattvā prakṛtirguhā / mahāmāyāsamutpannā tāmasī pauruṣī dhruvā // KūrmP_1,11.92 // vyaktāvyaktātmikākṛṣṇā raktāśuklā prasūtikā / akāryā kāryajananī nityaṃ prasavadharmiṇī // KūrmP_1,11.93 // sargapralayanirmuktā sṛṣṭisthityantadharmiṇī / brahmagarbhā caturviśā padmanābhācyutātmikā // KūrmP_1,11.94 // vaidyutī śāśvatī yonirjaganmāteśvarapriyā / sarvādhārā mahārūpā sarvaiśvaryasamanvitā // KūrmP_1,11.95 // viśvarūpā mahāgarbhā viśveśecchānuvartinī / mahīyasī brahmayonirmahālakṣmīsamudbhāvā // KūrmP_1,11.96 // mahāvimānamadhyasthā mahānidrātmahetukā / sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā // KūrmP_1,11.97 // anantarūpānantasthā devī puruṣamohinī / anekākārasaṃsthānā kālatrayavivarjitā // KūrmP_1,11.98 // brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā / brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā // KūrmP_1,11.99 // vyaktā prathamajā brāhmī mahatī jñānarūpiṇī / vairāgyaiśvaryadharmātmā brahmamūrtirhṛdisthitā / apāṃyoniḥ svayaṃbhūtirmānasī tattvasaṃbhavā // KūrmP_1,11.100 // īśvarāṇī ca śarvāṇī śaṅkarārdhaśarīriṇī / bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā // KūrmP_1,11.101 // maheśvarasamutpannā bhuktimuktiphalapradā / sarveśvarī sarvavandyā nityaṃ muditamānasā // KūrmP_1,11.102 // brahmendropendranamitā śaṅkarecchānuvartinī / īśvarārdhāsanagatā maheśvarapativratā // KūrmP_1,11.103 // sakṛdvibhāvitā sarvā samudrapariśoṣiṇī / pārvatī himavatputrī paramānandadāyinī // KūrmP_1,11.104 // guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī / sāvitrīkamalā lakṣmīḥ śrīranantorasi sthitā // KūrmP_1,11.105 // sarojanilayā mudrā yoganidrā surārdinā / sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā // KūrmP_1,11.106 // vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā / yogīśvarī brahmavidyā mahāvidyā suśobhanā // KūrmP_1,11.107 // guhyavidyātmavidyā ca dharmavidyātmabhāvitā / svāhā viśvaṃbharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ // KūrmP_1,11.108 // nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī / ajā vibhāvarī saumyā bhoginī bhogadāyinī // KūrmP_1,11.109 // śobhā vaṃśakarī lolā mālinī parameṣṭhinī / trailokyasundarī ramyā sundarī kāmacāriṇī // KūrmP_1,11.110 // mahānubhāvā sattvasthā mahāmahiṣamardanī / padmamālā pāpaharā vicitrā mukuṭānanā // KūrmP_1,11.111 // niryantrā yantravāhasthā nandinī bhadrakālikā / ādityavarṇā kaumārī mayūravaravāhinī // KūrmP_1,11.112 // niryantrā yantravāhasthā nandinī bhadrakālikā / ādityavarṇā kaumārī mayūravaravāhinī // KūrmP_1,11.113 // vṛṣāsanagatā gauro mahākālī surārcitā / aditirniyatā raudrī padmagarbhā vivāhanā // KūrmP_1,11.114 // virūpākṣī lelihānā mahāpuranivāsinī / mahāphalānavadyāṅgī kāmapūrā vibhāvarī // KūrmP_1,11.115 // vicitraratnamukuṭā praṇatārtiprabhañjanī / kauśikī karṣaṇī rātristridaśārtivināśinī // KūrmP_1,11.116 // bahurūpā surūpā ca virūpā rūpavarjitā / bhaktārtiśamanī bhavyā bhavabhāvavināśanī // KūrmP_1,11.117 // nirguṇā nityavibhavā niḥ sārā nirapatrapā / yaśasvinī sāmagītirbhavāṅganilayālayā // KūrmP_1,11.118 // dīkṣā vidyādharī dīptā mahendravinipātinī / sarvātiśāyinī vidyā sarvasiddhipradāyinī // KūrmP_1,11.119 // sarveśvarapriyā tārkṣyā samudrāntaravāsinī / akalaṅkā nirādhārā nityasiddhā nirāmayā // KūrmP_1,11.120 // kāmadhenurbṛhadgarbhā dhīmatī mohanāśinī / niḥ saṅkalpā nirātaṅkā vinayā vinayapradā // KūrmP_1,11.121 // jvālāmālāsahastrāḍhyā devadevī manonmanī / mahābhagavatī durgā vāsudevasamudbhavā // KūrmP_1,11.122 // mahendropendrabhaginī bhaktigamyā parāvarā / jñānajñeyā jarātītā vedāntaviṣayā gatiḥ // KūrmP_1,11.123 // dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā / yogamāyā vibhāvajñā mahāmāyā mahīyasī // KūrmP_1,11.124 // saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ / bījāṅkurasamudbhūtirmahāśaktirmahāmatiḥ // KūrmP_1,11.125 // khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī / vikṛtiḥ śāṃsarī śāstrī gaṇagandharvasevitā // KūrmP_1,11.126 // vaiśvānarī mahāśālā devasenā guhapriyā / mahārātriḥ śivānandā śacī duḥ svapnanāśinī // KūrmP_1,11.127 // ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī / guhāmbikā guṇotpattirmahāpīṭhā marutsutā // KūrmP_1,11.128 // havyavāhāntarāgādiḥ havyavāhasamudbhavā / jagadyonirjaganmātā janmamṛtyujarātigā // KūrmP_1,11.129 // buddhimātā buddhimatī puruṣāntaravāsinī / tarasvinī samādhisthā trinetrā divisaṃsthitā // KūrmP_1,11.130 // sarvendriyamanomātā sarvabhūtahṛdi sthitā / saṃsāratāriṇī vidyā brahmavādimanolayā // KūrmP_1,11.131 // brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ / hiraṇmayī mahārātriḥ saṃsāraparivartikā // KūrmP_1,11.132 // sumālinī surūpā ca bhāvinī tāriṇī prabhā / unmīlanī sarvasahā sarvapratyayasākṣiṇī // KūrmP_1,11.133 // susaumyā candravadanā tāṇḍavāsaktamānasā / sattvaśuddhikarī śuddhirmalatrayavināśinī // KūrmP_1,11.134 // jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā / nirāśrayā nirāhārā niraṅkuravanodbhavā // KūrmP_1,11.135 // candrahastā vicitrāṅgī stragviṇī padmadhāriṇī / parāvaravidhānajñā mahāpuruṣapūrvajā // KūrmP_1,11.136 // vidyeśvarapriyā vidyā vidyujjihvā jitaśramā / vidyāmayī sahastrākṣī sahastravadanātmajā // KūrmP_1,11.137 // sahastraraśmiḥ sattvasthā maheśvarapadāśrayā / kṣālinī sanmayī vyāptā taijasī padmabodhikā // KūrmP_1,11.138 // mahāmāyāśrayā mānyā mahādevamanoramā / vyomalakṣmīḥ siharathā cekitānāmitaprabhā // KūrmP_1,11.139 // vīreśvarī vimānasthā viśokāśokanāśinī / anāhatā kuṇḍalinā nalinī padmavāsinī // KūrmP_1,11.140 // sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā / vāgdevatā brahmakalā kalātītā kalāraṇiḥ // KūrmP_1,11.141 // brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā / vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ // KūrmP_1,11.142 // kṣobhikā bandhikā bhedyā bhedābhedavivarjitā / abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī // KūrmP_1,11.143 // guhyaśaktirguṇātītā sarvadā sarvatomukhī / bhaginī bhagavatpatnī sakalā kālakāriṇī // KūrmP_1,11.144 // sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ / prakriyā yogamātā ca gaṅgā viśveśvareśvarī // KūrmP_1,11.145 // kapilā kāpilā kāntākanakābhākalāntarā / puṇyā puṣkariṇī bhoktrī purandarapurassarā // KūrmP_1,11.146 // poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā / pañcabrahmasamutpattiḥ paramārthārthavigrahā // KūrmP_1,11.147 // dharmodayā bhānumatī yogijñeya manojavā / manoharā manorakṣā tāpasī vedarūpiṇī // KūrmP_1,11.148 // vedaśaktirvedamātā vedavidyāprakāśinī / yogeśvareśvarī mātā mahāśaktirmanomayī // KūrmP_1,11.149 // viśvāvasthā viyanmūrtirvidyunmālā vihāyasī / kiṃnarī surabhī vandyā nandinī nandivallabhā // KūrmP_1,11.150 // bhāratī paramānandā parāparavibhedikā / sarvapraharaṇopetā kāmyā kāmeśvareśvarī // KūrmP_1,11.151 // acintyācintyavibhavā hṛllekhā kanakaprabhā / kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhāyinī // KūrmP_1,11.152 // trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā / sudurlabhā dhanādyakṣā dhanyā piṅgalalocanā // KūrmP_1,11.153 // śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā / ādyā hṛtkamalodbhūtā gavāṃ matā raṇapriyā // KūrmP_1,11.154 // satkriyā girijā śuddhā nityapuṣṭā nirantarā / durgākātyāyanīcaṇḍī carcikā śāntavigrahā // KūrmP_1,11.155 // hiraṇyavarṇā rajanī jagadyantrapravartikā / mandarādrinivāsā ca śāradā svarṇamālinī // KūrmP_1,11.156 // ratnamālā ratnagarbhā pṛthvī viśvapramāthinī / padmānanā padmanibhā nityatuṣṭāmṛtodbhavā // KūrmP_1,11.157 // dhunvatī duḥ prakampyā ca sūryamātā dṛṣadvatī / mahendrabhaginī mānyā vareṇyā varadarpitā // KūrmP_1,11.158 // kalyāṇī kamalā rāmā pañcabhūtā varapradā / vācyā vareśvarī vandyā durjayā duratikramā // KūrmP_1,11.159 // kālarātrirmahāvegā vīrabhadrapriyā hitā / bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī // KūrmP_1,11.160 // karālā piṅgalākārā nāmabhedāmahāmadā / yaśasvinī yaśodā ca ṣaḍadhvaparivartikā // KūrmP_1,11.161 // śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā / caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīndrajā // KūrmP_1,11.162 // śumbhāriḥ khecarīsvasthā kambugrīvā kalipriyā / khagadhvajī khagārūḍhā parārghyā paramālinī // KūrmP_1,11.163 // aiśvaryavartmanilayā viraktā garuḍāsanā / jayantī hṛdguhā ramyā gahvireṣṭhā gaṇāgraṇīḥ // KūrmP_1,11.164 // saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī / kalikalpaṣahantrī ca guhyopaniṣaduttamā // KūrmP_1,11.165 // niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī / viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā // KūrmP_1,11.166 // lohitā sarpamālā ca bhīṣaṇī vanamālinī / anantaśayanānanyā naranārāyaṇodbhavā // KūrmP_1,11.167 // nṛsiṃhī daityamathanī śaṅkhacakragadādharā / saṃkarṣaṇasamutpattirambikāpādasaṃśrayā // KūrmP_1,11.168 // mahājvālā mahāmūrtiḥ sumūrtiḥ sarvakāmadhuk / suprabhā sustanā gaurī dharmakāmārthamokṣadā // KūrmP_1,11.169 // bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ / mahāvibhūtidā madhyā sarojanayanā samā // KūrmP_1,11.170 // aṣṭādaśabhujānādyā nīlotpaladalaprabhā / sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā // KūrmP_1,11.171 // vairāgyajñānaniratā nirālokā nirindriyā / vicitragahanādhārā śāśvatasthānavāsinī // KūrmP_1,11.172 // sthāneśvarī nirānandā triśūlavaradhāriṇī / aśeṣadevatāmūrtirdevatā varadevatā / gaṇāmbikā gireḥ putrī niśumbhavinipātinī // KūrmP_1,11.173 // avarṇa varṇarahitā nivarṇā bījasaṃbhavā / anantavarṇānanyasthā śaṅkarī śāntamānasā // KūrmP_1,11.174 // agotrā gomatī goptrī guhyarūpā guṇottarā / gaurgorgavyapriyā gauṇī gaṇeśvaranamaskṛtā // KūrmP_1,11.175 // satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā / sarvavādāśrayā saṃkhyā saṃkhyayogasamudbhavā // KūrmP_1,11.176 // asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā / bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā // KūrmP_1,11.177 // visaṅgā bhedarahitā manojñā madhusūdanī / mahāśrīḥ śrīsamutpattistamaḥ pāre pratiṣṭhitā // KūrmP_1,11.178 // tritattvamātā trividhā susūkṣmapadasaṃśrayā / śāntyatītā malātītā nirvikārā nirāśrayā // KūrmP_1,11.179 // śivākhyā cittanilayā śivajñānasvarūpiṇī / daityadānavanirmātrī kāśyapī kālakalpikā // KūrmP_1,11.180 // śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā / nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī // KūrmP_1,11.181 // kāmukī lalitā bhāvā parāparavibhūtidā / parāntajātamahimā baḍavā vāmalocanā // KūrmP_1,11.182 // subhadrā devakī sītā vedavedāṅgapāragā / manasvinī manyumātā mahāmanyusamudbhavā // KūrmP_1,11.183 // amṛtyuramṛtā svāhā puruhūtā puruṣṭutā / aśocyā bhinnaviṣayā hiraṇyarajatapriyā // KūrmP_1,11.184 // hiraṇyā rājatī haimī hemābharaṇabhūṣitā / vibhrājamānā durjñeyā jyotiṣṭomaphalapradā // KūrmP_1,11.185 // mahānidrāsamudbhūtiranidrā satyadevatā / dīrghākakudminī hṛdyā śāntidā śāntivardhinī // KūrmP_1,11.186 // lakṣmyādiśaktijananī śakticakrapravartikā / triśaktijananī janyā ṣaḍūrmiparirjitā // KūrmP_1,11.187 // sudhāmā karmakaraṇī yugāntadahanātmikā / saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī // KūrmP_1,11.188 // aindrī trailokyanamitā vaiṣṇavī parameśvarī / pradyumnadayitā dāntā yugmadṛṣṭistrilocanā // KūrmP_1,11.189 // madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā / vṛṣāveśā viyanmātā vindhyaparvatavāsinī // KūrmP_1,11.190 // himavanmerunilayā kailāsagirivāsinī / cāṇūrahantṛtanayā nītijñā kāmarūpiṇī // KūrmP_1,11.191 // vedavidyāvratasnātā dharmaśīlānilāśanā / vīrabhadrapriyā vīrā mahākālasamudbhavā // KūrmP_1,11.192 // vidyādharapriyā siddhā vidyādharanirākṛtiḥ / āpyāyanī harantī ca pāvanī poṣaṇī khilā // KūrmP_1,11.193 // mātṛkā manmathodbhūtā vārijā vāhanapriyā / karīṣiṇī sudhāvāṇī vīṇāvādanatatparā // KūrmP_1,11.194 // sevitā sevikā sevyā sinīvālī garutmatī / arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī // KūrmP_1,11.195 // vasupradā vasumatī vasordhārā vasuṃdharā / dhārādharā varārohā varāvarasahastradā // KūrmP_1,11.196 // śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā / śrīdharā śrīkarī kalyā śrīdharārdhaśarīriṇī // KūrmP_1,11.197 // anantadṛṣṭirakṣudrā dhātrīśā dhanadapriyā / nihantrī daityasaṅghānāṃ sihikā sihavāhanā // KūrmP_1,11.198 // suṣeṇā candranilayā sukīrtiśchinnasaṃśayā / rasajñā rasadā rāmā lelihānāmṛtastravā // KūrmP_1,11.199 // nityoditā svayañjyotirutsukā mṛtajīvanī / vajradaṇḍā vajrajihvā vaidevī vajravigrahā // KūrmP_1,11.200 // maṅgalyā maṅgalā mālā malinā malahāriṇī / gāndharvo gāruḍī cāndrī kambalāśvatarapriyā // KūrmP_1,11.201 // saudāminī janānandā bhrukuṭīkuṭilānanā / karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī // KūrmP_1,11.202 // yugandharā yugāvartā trisaṃdhyā harṣavardhanī / pratyakṣadevatā divyā divyagandhā divāparā // KūrmP_1,11.203 // śakrāsanagatā śākrī sādhvī nārī śavāsanā / iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā // KūrmP_1,11.204 // śatarūpā śatāvartā vinatā surabhiḥ surā / surendramātā sudyumnā suṣumnā sūryasaṃsthitā // KūrmP_1,11.205 // samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā / dharmaśāstrārthakuśalā dharmajñā dharmavāhanā // KūrmP_1,11.206 // dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā / dharmaśaktirdharmamayī vidharmā viśvadharmiṇī // KūrmP_1,11.207 // dharmāntarā dharmameghā dharmapūrvā dhanāvahā / dharmopadeṣṭrī dharmatmā dharmagamyā dharādharā // KūrmP_1,11.208 // kāpālī śākalā mūrtiḥ kalā kalitavigrahā / sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā // KūrmP_1,11.209 // sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī / pradhānapuruṣeśeśā mahādevaikasākṣiṇī / sadāśivā viyanmūrtirviśvamūrtiramūrtikā // KūrmP_1,11.210 // evaṃ nāmnāṃ sahastreṇa stutvāsau himavān giriḥ / bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ // KūrmP_1,11.211 // yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari / bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya // KūrmP_1,11.212 // evamuktātha sā devī tena śailena pārvatī / saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ // KūrmP_1,11.213 // nīlotpaladalaprakhyaṃ nīlotpalasugandhikam / dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam // KūrmP_1,11.214 // raktapādāmbujatalaṃ suraktakarapallavam / śrīmad viśālasaṃvṛttalalāṭatilakojjvalam // KūrmP_1,11.215 // bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇairatikomalam / dadhānamurasā mālāṃ viśālāṃ hemanirmitām // KūrmP_1,11.216 // īṣatsmitaṃ suvimboṣṭhaṃ nūpurārāvasaṃyutam / prasannavadanaṃ divyamanantamahimāspadam // KūrmP_1,11.217 // tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ / bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm // KūrmP_1,11.218 // himavānuvāca adya me saphalaṃ janma adya me saphalaṃ tapaḥ / yanme sākṣāt tvamavyaktāprasannā dṛṣṭigocarā // KūrmP_1,11.219 // tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyantvayi sthitam / tvayyeva līyate devi tvameva ca parā gatiḥ // KūrmP_1,11.220 // vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām / apare paramārthajñāḥ śiveti śivasaṃśraye // KūrmP_1,11.221 // tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ / avidyā niyatirmāyā kalādyāḥ śataśo 'bhavan // KūrmP_1,11.222 // tvaṃ hi sā paramā śaktiranantā parameṣṭhinī / sarvabhedavinirmuktā sarvebhedāśrayā nijā // KūrmP_1,11.223 // tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ / pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca // KūrmP_1,11.224 // tvayaiva saṃgato devaḥ svamānandaṃ samaśnute / tvameva paramānandastvamevānandadāyinī // KūrmP_1,11.225 // tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam / śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahmā sanātanam // KūrmP_1,11.226 // tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi / vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ // KūrmP_1,11.227 // ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi / sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ // KūrmP_1,11.228 // ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ / vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi // KūrmP_1,11.229 // adhyātmavidyā vidyānāṃ gatīnāṃ param gatiḥ / māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi // KūrmP_1,11.230 // oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijāttamaḥ / āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ // KūrmP_1,11.231 // puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ / sarvopaniṣadāṃ devi guhyopaniṣaducyate // KūrmP_1,11.232 // īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca / ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī // KūrmP_1,11.233 // tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi / arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi // KūrmP_1,11.234 // sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu / sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam // KūrmP_1,11.235 // parvatānāṃ mahāmerurananto bhogināmasi / sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi // KūrmP_1,11.236 // rūpaṃ tavośeṣakalāvihīna- magocaraṃ nirmalamekarūpam / anādimadhyāntamanantāmādyaṃ namāmi satyaṃ tamasaḥ parastāt // KūrmP_1,11.237 // yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ / ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye // KūrmP_1,11.238 // aśeṣabhūtāntarasanniviṣṭaṃ pradhānapuṃyogaviyogahetum / tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam // KūrmP_1,11.239 // ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt / kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam // KūrmP_1,11.240 // sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam / sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam // KūrmP_1,11.241 // ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam / aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam // KūrmP_1,11.242 // dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham / anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam // KūrmP_1,11.243 // aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam / trikālahetuṃ rapameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham // KūrmP_1,11.244 // sahastramūrdhānamanantaśaktiṃ sahastrabāhuṃ puruṣaṃ purāṇam / śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam // KūrmP_1,11.245 // daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam / aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam // KūrmP_1,11.246 // phaṇāsahastreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam / janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam // KūrmP_1,11.247 // avyāhataiśvaryamayugmanetraṃ brahmāmṛtānandarasajñamekam / yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam // KūrmP_1,11.248 // prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurairarcitāpādapadmam / sukomalaṃ devi viśālaśumraṃ namāmi te rūpamidaṃ namāsi // KūrmP_1,11.249 // oṃ namaste mahādevi namaste parameśvari / namo bhagavatīśāni śivāyai te namo namaḥ // KūrmP_1,11.250 // tvanmayo 'haṃ tvadādhārastvameva ca gatirmama / tvāmeva śaraṇaṃ yāsye prasīda parameśvari // KūrmP_1,11.251 // mayā nāsti samo loke devo vādānavo 'pi vā / jaganmātaiva matputrī saṃbhūtā tapasā yataḥ // KūrmP_1,11.252 // eṣā tavāmbikā devi kilābhūta pitṛkanyakā / menāśeṣajaganmāturaho vuṇyasya gauravam // KūrmP_1,11.253 // pāhi māmamareśāni menayā saha sarvadā / namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām // KūrmP_1,11.254 // aho me sumahad bhāgyaṃ mahādevīsamāgamāt / ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari // KūrmP_1,11.255 // etāvaduktvā vacanaṃ tadā himagirīśvaraḥ / saṃprekṣaṇamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat // KūrmP_1,11.256 // atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ / sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim // KūrmP_1,11.257 // devyuvāca śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram / upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ // KūrmP_1,11.258 // yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam / sarvaśaktisamāyuktamanantaṃ prerakaṃ param // KūrmP_1,11.259 // śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ / tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja // KūrmP_1,11.260 // bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ / sarvayajñatapodānaistadevārcaya sarvadā // KūrmP_1,11.261 // tadeva manasā paśya tad dhyāyasva japasva ca / mamopadeśāt saṃsāraṃ nāśayāmi tavānagha // KūrmP_1,11.262 // ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān / saṃsārasāgarādasmāduddharāmyacireṇa tu // KūrmP_1,11.263 // dhyānena karmayogena bhaktyā jñānena caiva hi / prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ // KūrmP_1,11.264 // śrutismṛtyuditaṃ samyak karma varṇāśramātmakam / adhyātmajñānasahitaṃ muktaye satataṃ kuru // KūrmP_1,11.265 // dharmāt saṃjāyate bhaktirbhaktyā saṃprāpyate param / śrutismṛtibhyāmudito dharmo yajñādiko mataḥ // KūrmP_1,11.266 // nānyato jāyate dharmo vedād dharmo hi nirbabhau / tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet // KūrmP_1,11.267 // mamaivaiṣā parā śaktirvedasaṃjñā purātanī / ṛgyajuḥ sāmarūpeṇa sargādau saṃpravartate // KūrmP_1,11.268 // teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ / brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat // KūrmP_1,11.269 // ye na kurvanti tad dharmaṃ tadarthaṃ brahmanirmitam / teṣāmadhastād narakāṃstāmistrādīnakalpayat // KūrmP_1,11.270 // na ca vedād ṛte kiñcicchāstradharmābhidhāyakam / yo 'nyatraramateso 'saunasaṃbhāṣyo dvijātibhiḥ // KūrmP_1,11.271 // yāni śāstrāṇi dṛśyante loke 'smin vividhānitu / śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī // KūrmP_1,11.272 // kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam / evaṃvidhāni cānyāni mohanārthāni tāni tu // KūrmP_1,11.273 // ye kuśāstrābhiyogena mohayantīha mānavān / mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare // KūrmP_1,11.274 // vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam / tat prayatnena kurvanti matpriyāste hi ye narāḥ // KūrmP_1,11.275 // varṇānāmanukampārthaṃ manniyogād virāṭ svayam / svāyaṃbhuvo manurdhārmān munīnāṃ pūrvamuktavānā // KūrmP_1,11.276 // śrutvā cānye 'pi munayastanmukhād dharmamuttamam / cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi // KūrmP_1,11.277 // teṣu cāntarhiteṣvevaṃ yugānteṣu maharṣayaḥ / brahmaṇo vacanāt tāni kariṣyanti yuge yuge // KūrmP_1,11.278 // aṣṭādaśa purāṇāni vyāsena kathitāni tu / niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ // KūrmP_1,11.279 // anyānyupapurāṇāni tacchiṣyaiḥ kathitāni tu / yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit // KūrmP_1,11.280 // śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca / jyotiḥ śāstraṃ nyāyavidyā mīmāṃsā copabṛṃhaṇam // KūrmP_1,11.281 // evaṃ caturdaśaitāni vidyāsthānāni sattama / caturvedaiḥ sahoktāni dharmo nānyatra vidyate // KūrmP_1,11.282 // evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param / sthāpayanti mamādeśād yāvadābhūtasaṃplavam // KūrmP_1,11.283 // brahmaṇā saha te sarve saṃprāpte pratisaṃcare / parasyānte kṛtātmānaḥ praviśanti paraṃ padam // KūrmP_1,11.284 // tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet / dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet // KūrmP_1,11.285 // ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ / upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ // KūrmP_1,11.286 // sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ / amānino buddhimantastāpasāḥ śaṃsitavratāḥ // KūrmP_1,11.287 // maccittā madgataprāṇā majjñānakathane ratāḥ / saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ // KūrmP_1,11.288 // teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam / nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mā cirāt // KūrmP_1,11.289 // te sunirdhūtatamaso jñānenaikena manmayāḥ / sadānandāstu saṃsāre na jāyante punaḥ punaḥ // KūrmP_1,11.290 // tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ / māmevārcaya sarvatra menayā saha saṃgataḥ // KūrmP_1,11.291 // aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam / tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja // KūrmP_1,11.292 // yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet / tanniṣṭhastatparo bhūtvā tadarcanaparo bhava // KūrmP_1,11.293 // yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam / sarvopādhivinirmuktamanantamamṛtaṃ param // KūrmP_1,11.294 // jñānenaikena tallabhyaṃ kleśena paramaṃ padam / jñānameva prapaśyanto māmeva praviśanti te // KūrmP_1,11.295 // tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ / gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // KūrmP_1,11.296 // māmanāśritya paramaṃ nirvāṇamamalaṃ padam / prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja // KūrmP_1,11.297 // ekatvena pṛthaktvena tathā cobhayato 'pi vā / māmupāsya mahārāja tato yāsyāsi tatpadam // KūrmP_1,11.298 // māmanāśritya tat tattvaṃ svabhāvavimalaṃ śivam / jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja // KūrmP_1,11.299 // tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram / ārādhaya prayatnena tato bandhaṃ prahāsyasi // KūrmP_1,11.300 // karmaṇā manasā vācā śivaṃ sarvatra sarvadā / samārādhaya bhāvena tato yāsyasi tatpadam // KūrmP_1,11.301 // na vai paśyanti tat tattvaṃ mohitā mama māyayā / anādyanantaṃ paramaṃ maheśvaramajaṃ śivam // KūrmP_1,11.302 // sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam / nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param // KūrmP_1,11.303 // advaitamacalaṃ brahma niṣkalaṃ niṣprapañcakam / svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam // KūrmP_1,11.304 // sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā / saṃsārasāgare ghore jāyante ca punaḥ punaḥ // KūrmP_1,11.305 // bhaktyā tvananyayā rājan samyag jñānena caiva hi / anveṣṭavyaṃ hi tad brahma janmabandhanivṛttaye // KūrmP_1,11.306 // ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham / adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ // KūrmP_1,11.307 // sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / anvīkṣya cātmanātmānaṃ brahmabhūyāya kalpate // KūrmP_1,11.308 // brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ / aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm // KūrmP_1,11.309 // vīkṣate tat paraṃ tattvamaiśvaraṃ brahmaniṣkalam / sarvasaṃsāranirmukto brahmaṇeyavāvatiṣṭhate // KūrmP_1,11.310 // brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ / anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ // KūrmP_1,11.311 // jñānena karmayogena bhaktiyogena vā nṛpa / sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya // KūrmP_1,11.312 // eṣa guhyopadeśaste mayā datto girīśvara / anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi // KūrmP_1,11.313 // ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt / vinindya dakṣaṃ pitaraṃ maheśvaravinindakam // KūrmP_1,11.314 // dharmasaṃsthāpanārthāya tavārādhanakāraṇāt / menādehasamutpannā tvāmeva pitaraṃ śritā // KūrmP_1,11.315 // sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ / pridāsyase māṃ rudrāya svayaṃvarasamāgame // KūrmP_1,11.316 // tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ / tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ // KūrmP_1,11.317 // tasmāt sarvaprayatnena māṃ viddhīśvaragocarām / saṃpūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja // KūrmP_1,11.318 // sa evamukto bhagavān devadevyā girīśvaraḥ / praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // KūrmP_1,11.319 // vistareṇa maheśāni yogaṃ māheśvaraṃ param / jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me // KūrmP_1,11.320 // tasyaitat paramaṃ jñānamātmayogamanuttamam / yathāvad vyājahāreśāsādhanānica vistarāt // KūrmP_1,11.321 // niśamya vadanāmbhojād girīndro lokapūjitaḥ / lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ // KūrmP_1,11.322 // pradadau ca maheśāya pārvatīṃ bhāgyagauravāt / niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau // KūrmP_1,11.323 // ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam / śivasya saṃnidhau bhaktyā sucistadbhāvabhāvitaḥ // KūrmP_1,11.324 // sarvapāpavinirmukto divyayogasamanvitaḥ / ullaṅghya brahmaṇo lokandevyāḥ sthānamavāpnuyāt // KūrmP_1,11.325 // yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ / devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate // KūrmP_1,11.326 // nāmnāmaṣṭasahastraṃ tu devyā yat samudīritam / jñātvār'kamaṇḍalagatāṃ saṃbhāvya parameśvarīm // KūrmP_1,11.327 // abhyarcya gandhapuṣpādyairbhaktiyogasamanvitaḥ / saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param // KūrmP_1,11.328 // ananyamānaso nityaṃ japedāmaraṇād dvijaḥ / so 'ntakāle smṛtiṃ labdhvāparaṃ brahmādhigacchati // KūrmP_1,11.329 // athavā jāyate vipro brāhmaṇānāṃ kule śucau / pūrvasaṃskāramāhātmyād brahmavidyāmavāpya saḥ // KūrmP_1,11.330 // saṃprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram / śāntaḥ sarvagāto bhūtvā śivasāyujyamānapnuyāt // KūrmP_1,11.331 // pratyekaṃ cātha nāmāni juhuyāt savanatrayam / pūtanādikṛtairdeṣairgrahadoṣaiśca mucyate // KūrmP_1,11.332 // japed vāharaharnityaṃ saṃvatsaramatandritaḥ / śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ // KūrmP_1,11.333 // saṃpūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ / labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ // KūrmP_1,11.334 // tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ / sarvapāpānodārthaṃ devyā nāma sahastrakam // KūrmP_1,11.335 // prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam / ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata // KūrmP_1,11.336 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ sūta uvāca bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā / devau dhātāvidhātārau merorjāmātarau tathā // KūrmP_1,12.1 // āyatirniyatirmeroḥ kanye caiva mahātmanaḥ / dhātāvidhātroste bhārye tayorjātau sutāvubhau // KūrmP_1,12.2 // prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ / tathā vedaśirā nāma prāṇasya dyutimān sutaḥ // KūrmP_1,12.3 // marīcerapi saṃbhūtiḥ paurṇamāsamasūyata / kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam // KūrmP_1,12.4 // tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā / virajāḥ parvaścaiva paurṇamāsasya tau sutau // KūrmP_1,12.5 // kṣamā tu suṣuve putrān pulahasya prajāpateḥ / kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam // KūrmP_1,12.6 // tathaiva ca kanīyāsaṃ taponirdhūtakalpaṣam / anasūyā tathaivātrerjajñe putrānakalpaṣān // KūrmP_1,12.7 // somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam / smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ // KūrmP_1,12.8 // sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā / prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ // KūrmP_1,12.9 // pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare / vedabāhuṃ tathā kanyāṃ sannatiṃ nāma nāmataḥ // KūrmP_1,12.10 // putrāṇāṃ ṣaṣṭisāhastraṃ saṃtatiḥ suṣuve kratoḥ / te cordhvaretasaḥ sarve bālakhilyā iti smṛtāḥ // KūrmP_1,12.11 // vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat / kanyāṃ ca puṇḍarīkākṣāṃ sarveśobhāsamanvitām // KūrmP_1,12.12 // rajohaścordhvabāhuśca savanaścānaghastathā / sutapāḥ śukra ityete sapta putrā mahaujasaḥ // KūrmP_1,12.13 // yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ / svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ // KūrmP_1,12.14 // pāvakaḥ pavamānaśca śuciragniśca te trayaḥ / nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ // KūrmP_1,12.15 // yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ / teṣāṃ tu saṃtatāvanye catvāriṃśca pañca ca // KūrmP_1,12.16 // pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ / ete caikonapañcāśad vahnayaḥ parikīrtitaḥ // KūrmP_1,12.17 // sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ / rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ // KūrmP_1,12.18 // ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ / agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ // KūrmP_1,12.19 // tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā / te ubhe brahmavādinyau yoginyau munisattamāḥ // KūrmP_1,12.20 // asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā / gaṅgā himavato jajñe sarvalokaikapāvanī // KūrmP_1,12.21 // svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ / yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam // KūrmP_1,12.22 // eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ / vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata // KūrmP_1,12.23 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ sūta uvāca priyavratottānapādau manoḥ svāyaṃbhuvasya tu / dharmajñau sumahāvīryau śatarūpā vyajījanat // KūrmP_1,13.1 // tatastūttānapādasya dhruvo nāma suto 'bhavat / bhakto nārāyaṇe deve prāptavān sthānamuttamam // KūrmP_1,13.2 // dhruvāt śliṣṭiñca bhavyaṃ ca bhāryā śambhurvyajāyata / śliṣṭerādhatta succhāyā pañca putrānakalpaṣān // KūrmP_1,13.3 // vasiṣṭhavacanād devī tapastaptvā suduścaram / ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam // KūrmP_1,13.4 // ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam / nārāyaṇaparān śuddhān svadharmaparipālakān // KūrmP_1,13.5 // riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam / so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum / prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ // KūrmP_1,13.6 // manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ / kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ // KūrmP_1,13.7 // ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ / agniṣṭudatirātraśca sudyumnaścābhimanyukaḥ // KūrmP_1,13.8 // ūrorajanayat putrān ṣaḍāgneyī mahābalān / aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam // KūrmP_1,13.9 // aṅgād veno 'bhavat paścād bainyo venādajāyata / yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ // KūrmP_1,13.10 // yena dugdhā mahī pūrvaṃ prājānāṃ hitakāraṇāt / niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā // KūrmP_1,13.11 // venaputrasya vitate purā paitāmahe makhe / sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ // KūrmP_1,13.12 // pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ / taṃ māṃ nitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam // KūrmP_1,13.13 // asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam / śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ // KūrmP_1,13.14 // madanvaye tu ye sūtāḥ saṃbhūtā vedavarjitāḥ / teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā // KūrmP_1,13.15 // sa tu vainyaḥ pṛthurdhomān satyasaṃdho jitendriyaḥ / sārvabhaumo mahātejāḥ svadharmaparipālakaḥ // KūrmP_1,13.16 // tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat / govardhanagiriṃ prāpya tapastepe jitendriyaḥ // KūrmP_1,13.17 // tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ / āgatya devo rājānaṃ prāha dāmodaraḥ svayam // KūrmP_1,13.18 // dhramikau rūpasaṃpannau sarvaśastrabhṛtāṃ varau / matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ / ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ // KūrmP_1,13.19 // vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan / apālayat svakaṃ rājyaṃ nyāyena madhusūdane // KūrmP_1,13.20 // acirādeva tanvaṅgo bhāryā tasya sucismitā / khikhaṇḍanaṃ havirdhānamantardhānā vyajāyata // KūrmP_1,13.21 // śikhaṇḍano 'bhavat putraḥ suśīla iti viśrutaḥ / dhārmiko rūpasaṃpanno vedavedāṅgapāragaḥ // KūrmP_1,13.22 // so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ / matiṃ cakre bhāgyayogāt saṃnyāṃ prati dharmavit // KūrmP_1,13.23 // sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ / jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam // KūrmP_1,13.24 // tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam / apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām // KūrmP_1,13.25 // tatra mandākinī nāma supuṇyā vimalā nadī / padmotpalavanopetā siddhāśramavibhūṣitā // KūrmP_1,13.26 // sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam / supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ // KūrmP_1,13.27 // mandākinījale strātvā saṃtarpya pitṛdevatāḥ / arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ // KūrmP_1,13.28 // dhyātvārkaṃsaṃsthamīśānaṃ śirasyādhāya cāñjalim / saṃprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram // KūrmP_1,13.29 // rudrādhyāyena giriśaṃ rudrasya caritena ca / anyaiśca vividhaiḥ stotraiḥ śāṃbhavairvedasaṃbhavaiḥ // KūrmP_1,13.30 // athāsminnantare 'paśyat tamāyāntaṃ mahāmunim / śvetāśvataranāmānaṃ mahāpāśupatottamam // KūrmP_1,13.31 // bhasmasaṃdigdhasavāṅgaṃ kaupīnācchādanānvitam / tapasā karṣitātmānaṃ śuklayajñopavītinam // KūrmP_1,13.32 // samāpya saṃstavaṃ śaṃbhorānandāstrāvilekṣaṇaḥ / vavande śirasā pādau prāñjalirvākyamabravīt // KūrmP_1,13.33 // dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ / yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ // KūrmP_1,13.34 // aho me sumahadbhāgyaṃ tapāṃsi saphalāni me / kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha // KūrmP_1,13.35 // so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam / śiṣyatve parijagrāha tapasā kṣīṇakalpaṣam // KūrmP_1,13.36 // sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ / dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam // KūrmP_1,13.37 // aśeṣavedasāraṃ tat paśupāśavimocanam / antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam // KūrmP_1,13.38 // uvāca śiṣyān saṃprekṣya ye tadāśramavāsinaḥ / brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān // KūrmP_1,13.39 // mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ / samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam // KūrmP_1,13.40 // iha devo mahādevo ramamāṇaḥ sahomayā / adhyāste bhagavānīśo bhaktānāmanukampayā // KūrmP_1,13.41 // ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam / ārādhayanmahādevaṃ lokānāṃ hitakāmyayā // KūrmP_1,13.42 // ihaiva devamīśānaṃ devānāmapi daivatam / ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ // KūrmP_1,13.43 // ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram / dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam // KūrmP_1,13.44 // tasmāt tvamapi rājendra tapoyogasamanvitaḥ / tiṣṭha nityaṃ mayā sārdhaṃ tataḥ siddhimavāpsyasi // KūrmP_1,13.45 // evamābhāṣya viprendro devaṃ dhyātvā pinākinam / ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye // KūrmP_1,13.46 // sarvapāpopaśamanaṃ vedasāraṃ vimuktidam / agnirityādikaṃ puṇyamṛṣibhiḥ saṃpravartitam // KūrmP_1,13.47 // so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ / sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat // KūrmP_1,13.48 // bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ / śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ // KūrmP_1,13.49 // havirdhānastathāgneyyāṃ janayāmāsa satsutam / prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam // KūrmP_1,13.50 // prācīnabarhirbhāgavān sarvaśastrabhṛtāṃ varaḥ / samudratanayāyāṃ vai daśa putrānajījanat // KūrmP_1,13.51 // pracetasaste vikhyātā rājānaḥ prathitaijasaḥ / adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ // KūrmP_1,13.52 // daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ / dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ // KūrmP_1,13.53 // sa tu dakṣo maheśena rudreṇa saha dhīmatā / kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat // KūrmP_1,13.54 // samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ / dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam // KūrmP_1,13.55 // tadā vai tamasāviṣṭaḥ so 'dikāṃ brahmaṇaḥ sutaḥ / pūjāmanarhāmanvicchan jagāma kupito gṛham // KūrmP_1,13.56 // kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ / bhartrā saha vinindyaināṃ bhartsayāmasā vai ruṣā // KūrmP_1,13.57 // anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ / tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam // KūrmP_1,13.58 // tasya tadvākyamākarṇya sā devī śaṅkarapriyā / vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā // KūrmP_1,13.59 // praṇamya paśubhartāraṃ bhartāraṃ kṛttivāsasam / himavadduhitā sābhūt tapasā tasya toṣitā // KūrmP_1,13.60 // jñātvā tadbhāgavān rudraḥ prapannārtiharo haraḥ / śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham // KūrmP_1,13.61 // tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ / svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // KūrmP_1,13.62 // evamuktvā mahādevo yayau kālāsaparvatam / svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat // KūrmP_1,13.63 // etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu / visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam // KūrmP_1,13.64 // iti śrīkūrmapurāṇe ṣaṭmāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ naimiṣīyā ūcuḥ devānāṃ dānavānāṃ ca gandharvoragarakṣasām / utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare // KūrmP_1,14.1 // sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ / kimakārṣonmahābuddhe śrotumicchāma sāṃpratam // KūrmP_1,14.2 // sūta uvāca vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam / trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram // KūrmP_1,14.3 // sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ / vinindya pūrvavaireṇa gaṅgādvare 'yajad bhavam // KūrmP_1,14.4 // devāśca sarve bhāgārthamāhūtā viṣṇunā saha / sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ // KūrmP_1,14.5 // dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam / dadhīco nāma viprarṣiḥ prācetasamathābravīt // KūrmP_1,14.6 // dadhīca uvāca brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ / sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate // KūrmP_1,14.7 // dakṣa uvāca sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ / na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate // KūrmP_1,14.8 // vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ / śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam // KūrmP_1,14.9 // dadhīca uvāca yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ / saṃpūjyate sarvayajñairviditvā kila śaṅkaraḥ // KūrmP_1,14.10 // na hyaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ / nagnaḥ kapālī vikṛto viśvātmā nopapadyate // KūrmP_1,14.11 // īśvaro hi jagatstraṣṭā prabhurnārāyaṇaḥ svarāṭ / sattvātmako 'sau bhagavānijyate sarvakarmasu // KūrmP_1,14.12 // dadhīca uvāca kiṃ tvayā bhagavāneṣa sahastrāṃśurna dṛśyate / sarvalokaikasaṃhartā kālātmā parameśvaraḥ // KūrmP_1,14.13 // yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ / so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarītanuḥ // KūrmP_1,14.14 // eṣa rudro mahādevaḥ kaparde ca ghṛṇī haraḥ / ādityo bhagavān sūryo nīlagrīvo vilohitaḥ // KūrmP_1,14.15 // saṃstūyate sahastrāṃśuḥ sāmagādhvaryuhotṛbhiḥ / paśyainaṃ viśvakarmāṇaṃ rudramūrti trayīmayam // KūrmP_1,14.16 // dakṣa uvāca ya ete dvādaśādityā āgatā yajñabhāginaḥ / sarve sūryā iti jñeyā na hyānyo vidyate raviḥ // KūrmP_1,14.17 // evamukte tu munayaḥ samāyātā didṛkṣavaḥ / bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ // KūrmP_1,14.18 // tamasāviṣṭamanaso na paśyanti vṛṣadhvajam / sahastraśo 'tha śataśo bhūya eva vinindyate // KūrmP_1,14.19 // nindanto vaidikān mantrān sarvabhūtapatiṃ haram / apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā // KūrmP_1,14.20 // devāśca sarve bhāgārthamāgatā vāsavādayaḥ / nāpaśyan devamīśānamṛte nārāyaṇaṃ harim // KūrmP_1,14.21 // hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ / paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata // KūrmP_1,14.22 // antarhite bhagavati dakṣo nārāyaṇaṃ harim / rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam // KūrmP_1,14.23 // pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ / rakṣate bhagavān viṣṇuḥ śaraṇāgatarakṣakaḥ // KūrmP_1,14.24 // punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ / saṃprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ // KūrmP_1,14.25 // apūjyapūjane caiva pūjyānāṃ cāpyapūjane / naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ // KūrmP_1,14.26 // asatāṃ pragraho yatra satāṃ caiva vimānanā / daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ // KūrmP_1,14.27 // evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ / samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ // KūrmP_1,14.28 // yasmād bahiṣkṛtā vedā bhavadbhiḥ parameśvaraḥ / vinindito mahādevaḥ śaṅkaro lokavanditaḥ // KūrmP_1,14.29 // bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ / nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ // KūrmP_1,14.30 // mithyādhītasamācārā mithyājñānapralāpinaḥ / prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ // KūrmP_1,14.31 // tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ / bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ // KūrmP_1,14.32 // evamuktvā tu viprarṣirvirarāma taponidhiḥ / jagāma manasā rudramaśeṣāghavināśanam // KūrmP_1,14.33 // etasminnantare devī mahādevaṃ maheśvaram / patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk // KūrmP_1,14.34 // devyuvāca dakṣo yajñena yajate pitā me pūrvajanmani / vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara // KūrmP_1,14.35 // devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ / vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham // KūrmP_1,14.36 // evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ / sasarja sahasā rudraṃ dakṣayajñajighāṃsayā // KūrmP_1,14.37 // sahastraśīrṣapādaṃ ca sahastrākṣaṃ mahābhujam / sahastrapāṇiṃ durdharṣaṃ yugāntānalasannibham // KūrmP_1,14.38 // daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam / daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam // KūrmP_1,14.39 // vīrabhadra iti khyātaṃ devadevasamanvitam / sa jātamātro deveśamupatasthe kṛtāñjaliḥ // KūrmP_1,14.40 // tamāha dakṣasya makhaṃ vināśaya śivostviti / vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara // KūrmP_1,14.41 // tato bandhuprayuktena siṃhenaikena līlayā / vīrabhadreṇa dakṣasya vināśamagamat kratuḥ // KūrmP_1,14.42 // manyunā comayā sṛṣṭā bhadrakālī maheśvarī / tayā ca sārdhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ // KūrmP_1,14.43 // anye sahastraśo rudrā nisṛṣṭāstena dhīmatā / romajā iti vikhyātāstasya sāhāyyakāriṇaḥ // KūrmP_1,14.44 // śūlaśaktigadāhastāṣṭaṅkopalakarāstathā / kālāgnirudrasaṃkāśā nādayanto diśo daśa // KūrmP_1,14.45 // sarve vṛṣāsanārūḍhāḥ sabhāryāścātibhīṣaṇāḥ / samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati // KūrmP_1,14.46 // sarve śaṃprāpya taṃ deśaṃ gaṅgādvāramiti śrutam / dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ // KūrmP_1,14.47 // devāṅganāsahastrāḍhyamapsarogītanāditam / vīṇāveṇuninādāḍhyaṃ vedavādābhināditam // KūrmP_1,14.48 // dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim / uvāca bhadrayā rudrairvorabhadraḥ smayanniva // KūrmP_1,14.49 // vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ / bhāgābhilapsayā prāptā bhāgān yacchadhvamīpsitān // KūrmP_1,14.50 // atha cet kasyacidiyamājñā munisurottamāḥ / bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām / taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ // KūrmP_1,14.51 // evamuktā gaṇeśena prajāpatipuraḥ sarāḥ / devā ūcuryajñabhāge na ca mantrā iti prabhum // KūrmP_1,14.52 // mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ / ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram // KūrmP_1,14.53 // īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ / pūjyate sarvayajñeṣu sarvābhyudasiddhidaḥ // KūrmP_1,14.54 // evamuktā apīśānaṃ māyayā naṣṭacetasaḥ / na menire yayurmantrā devān muktvā svamālayam // KūrmP_1,14.55 // tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ / spṛśan karābhyāṃ brahmarṣi dadhīcaṃ prāha devatāḥ // KūrmP_1,14.56 // mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ / yasmāt prasahya tasmād vo nāśayāmyadya garvitam // KūrmP_1,14.57 // ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ / gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ // KūrmP_1,14.58 // prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ / gṛhītvā bhīṣaṇāḥ sarve gaṅgāstrotasi cikṣipuḥ // KūrmP_1,14.59 // vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam / vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām // KūrmP_1,14.60 // bhagasya netre cotpāṭya karajāgreṇa līlayā / nihatya muṣṭinā dantān pūṣṇaścaivamapātayat // KūrmP_1,14.61 // tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā / dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ // KūrmP_1,14.62 // vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā / jaghāna mūrdhni pādena munīnapi munīśvarāḥ // KūrmP_1,14.63 // tathā viṣṇuṃ saharuḍaṃ samāyāntaṃ mahābalaḥ / vivyādha niśetairbāṇaiḥ stambhayitvā sudarśanam // KūrmP_1,14.64 // samālokya mahābāhurāgatya garuḍo gaṇam / jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā // KūrmP_1,14.65 // tataḥ sahastraśo bhadraḥ sasarja garuḍān svayam / vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ // KūrmP_1,14.66 // tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ / visṛjya mādhavaṃ vegāt tadadbhutamivābhavat // KūrmP_1,14.67 // antarhite vainateye bhagavān padmasaṃbhavaḥ / āgatya vārayāmāsa vīrabhadraṃ ca keśavam // KūrmP_1,14.68 // prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ / saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam // KūrmP_1,14.69 // vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam / tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ // KūrmP_1,14.70 // viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm / stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ // KūrmP_1,14.71 // tato bhagavatī devī prahasantī maheśvaram / prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ // KūrmP_1,14.72 // tvameva jagataḥ straṣṭā śāsitā caiva rakṣakaḥ / anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ // KūrmP_1,14.73 // tataḥ prahasya bhagavān kaparde nīlalohitaḥ / uvāca praṇatān devān prācetasamatho haraḥ // KūrmP_1,14.74 // gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham / saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ // KūrmP_1,14.75 // tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam / tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ // KūrmP_1,14.76 // bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama / tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ // KūrmP_1,14.77 // evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ / adarśanamanuprāpto dakṣasyāmitatejasaḥ // KūrmP_1,14.78 // antarhite mahādeve śaṅkare padmasaṃbhavaḥ / vyājahāra svayaṃ dakṣamaśeṣajagato hitam // KūrmP_1,14.79 // brahmovāca kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje / yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ // KūrmP_1,14.80 // sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ / paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ // KūrmP_1,14.81 // sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ / stūyate vaidikairmantrairdevadevo maheśvaraḥ // KūrmP_1,14.82 // tamarcayati yo rudraṃ svātmanyekaṃ sanātanam / cetasā bhāvayuktena sa yāti paramaṃ padam // KūrmP_1,14.83 // tasmādanādimadhyāntaṃ vijñāya parameśvaram / karmaṇā manasā vācā samārādhaya yatnataḥ // KūrmP_1,14.84 // yatnāt parihareśasya nindāmātmavināśanīm / bhavanti sarvadoṣāya nindakasya kriyā yataḥ // KūrmP_1,14.85 // yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ / sa devadevo bhagavān mahādevo na saṃśayaḥ // KūrmP_1,14.86 // manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt / mohādavedaniṣṭhatvāt te yānti narakaṃ narāḥ // KūrmP_1,14.87 // vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā / ekībhāvena paśyanti muktibhājo bhavanti te // KūrmP_1,14.88 // yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ / iti matvā yajed devaṃ sa yāti paramāṃ gatim // KūrmP_1,14.89 // sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ / itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam // KūrmP_1,14.90 // tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ / samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām // KūrmP_1,14.91 // upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ / jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam // KūrmP_1,14.92 // ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ / dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha // KūrmP_1,14.93 // tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ / pūrvasaṃskāramahātmyād brahmaṇo vacanādiha // KūrmP_1,14.94 // muktaśāpāstataḥ sarve kalpānte rauravādiṣu / nipātyamānāḥ kālena saṃprāpyādityavarcasam / brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā // KūrmP_1,14.95 // samārādhya tapoyogādīśānaṃ tridaśādhipam / bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ // KūrmP_1,14.96 // etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam / śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim // KūrmP_1,14.97 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ sūta uvāca prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / sasarja devān gandharvān ṛṣīṃścaivāsuroragān // KūrmP_1,15.1 // yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ / tadā sasarja bhūtāni maithunenaiva dharmataḥ // KūrmP_1,15.2 // asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ / sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahastrakam // KūrmP_1,15.3 // teṣu putreṣu naṣṭeṣu māyayā nāradasya saḥ / ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ // KūrmP_1,15.4 // dadau sa daśa dharmāya kaśyapāya trayodaśa / viṃśat sapta ca somāya catastro 'riṣṭanemine // KūrmP_1,15.5 // dve caiva bahuputrāya dve kṛśāśvāya dhīmate / dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha nistaram // KūrmP_1,15.6 // arundhatī vasurjāmī lambā bhānurmarutvatī / saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī // KūrmP_1,15.7 // dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata / viśvāyā viśvadevāstu sādhyā sādhyānajījanat // KūrmP_1,15.8 // marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ / bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ // KūrmP_1,15.9 // lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā / pṛthivīviṣayaṃ sarvamarundatyāmajāyata / saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ // KūrmP_1,15.10 // āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ / pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // KūrmP_1,15.11 // āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā / dhruvasya putro bhagavān kālo lokaprakālanaḥ // KūrmP_1,15.12 // somasya bhagavān varcā dharasya draviṇaḥ sutaḥ / purojavo 'nilasya syādavijñātagatistathā // KūrmP_1,15.13 // kumāro hyanalasyāsīt senāpatiriti smṛtaḥ / devalo bhagavān yogī pratyūṣasyābhavat sutaḥ / viśvakarmā prabhāsasya śilpakartā prajāpatiḥ // KūrmP_1,15.14 // aditirditirdanustadvadariṣṭā surasā tathā / surabhirvinatā caiva tāmra krodhavaśā irā / kadrurmuniśca dharmajñā tatputrān vai nibodhata // KūrmP_1,15.15 // aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇor'yamā / vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca // KūrmP_1,15.16 // tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ / vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ // KūrmP_1,15.17 // ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam / hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam // KūrmP_1,15.18 // hiraṇyakaśipurdaityo mahābalaparākramaḥ / ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam / dṛṣṭvālebhevarān divyān stutvāsau vividhaiḥ stavai // KūrmP_1,15.19 // atha tasya balād devāḥ sarva eva surarṣayaḥ / bādhitāstāḍitā jagmurdevadevaṃ pitāmaham // KūrmP_1,15.20 // śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam / brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param / kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam // KūrmP_1,15.21 // sa yācito devavarairmunibhiśca munīśvarāḥ / sarvadevahitārthāya jagāma kamalāsanaḥ // KūrmP_1,15.22 // saṃstūyamānaḥ praṇatairmunīndrairamarairapi / kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ // KūrmP_1,15.23 // dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam / vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata // KūrmP_1,15.24 // brahmovāca tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ / vyāpī sarvāmaravapurmahāyogī sanātanaḥ // KūrmP_1,15.25 // tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā / vairāgyaiśvaryanirato rāgātīto nirañjanaḥ // KūrmP_1,15.26 // tvaṃ kartā caiva bhartā ca nihantā suravidviṣām / trātumarhasyananteśa trātā hi parameśvaraḥ // KūrmP_1,15.27 // itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ / provāconnidrapadmākṣaḥ pītavāsāsuradviṣaḥ // KūrmP_1,15.28 // kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ / imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ // KūrmP_1,15.29 // devā ūcuḥ hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ / bādhate bhagavan daityo devān sarvān saharṣibhiḥ // KūrmP_1,15.30 // avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama / hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya // KūrmP_1,15.31 // śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ / vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam // KūrmP_1,15.32 // meruparvatavarṣmāṇaṃ ghorarūpaṃ bhayānakam / śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ // KūrmP_1,15.33 // hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ / imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt // KūrmP_1,15.34 // niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam / mahāpuruṣamavyaktaṃ yayau daityamahāpuram // KūrmP_1,15.35 // vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ / āruhya garuḍaṃ devo mahāmerurivāparaḥ // KūrmP_1,15.36 // ākarṇya daityapravarā mahāmegharavopamam / samācacakṣire nādaṃ tadā daityapaterbhayāt // KūrmP_1,15.37 // asurā ūcuḥ kaścidāgacchati mahān puruṣo devacoditaḥ / vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana // KūrmP_1,15.38 // tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam / saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau // KūrmP_1,15.39 // dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham / puruṣaṃ parvatākāraṃ nārāyaṇamivāparam // KūrmP_1,15.40 // dudruvuḥ kecidanyonmamūcuḥ saṃbhrāntalocanāḥ / ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ // KūrmP_1,15.41 // asmākamavyayo nūnaṃ tatsuto vā samāgataḥ / ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te / tāni cāśeṣato devo nāśayāmāsa līlayā // KūrmP_1,15.42 // tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ / putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥ svanāḥ / prahrādaścāpyanuhrādaḥ saṃhrādo hrāda eva ca // KūrmP_1,15.43 // prahrādaḥ prāhiṇod brāhmamanuhrādo 'tha vaiṣṇavam / saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca // KūrmP_1,15.44 // tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam / na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā // KūrmP_1,15.45 // athāsau caturaḥ putrān mahābāhurmahābalaḥ / pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca // KūrmP_1,15.46 // vimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam / pādena tāḍayāmāsa vegenorasi taṃ balī // KūrmP_1,15.47 // sa tena pīḍito 'tyarthaṃ garuḍena tathā'śugaḥ / adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ / gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā // KūrmP_1,15.48 // saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ / narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā // KūrmP_1,15.49 // nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure / āvirbabhūva sahasā mohayan daityapuṅgavān // KūrmP_1,15.50 // daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ / samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām / bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ // KūrmP_1,15.51 // dṛṣṭvā nṛsiṃhavapuṣaṃ prahrādaṃ jyeṣṭhaputrakam / vadhāya prerayāmāsa narasihasya so 'suraḥ // KūrmP_1,15.52 // imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam / sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ // KūrmP_1,15.53 // tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam / yuyudhe sarvayatnena narasiṃhena nirjitaḥ // KūrmP_1,15.54 // tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ / dhyātvā paśupaterastraṃ sasarja ca nanāda ca // KūrmP_1,15.55 // tasya devādidevasya viṣṇoramitatejasaḥ / na hānimakarodastraṃ yathā devasya śūlinaḥ // KūrmP_1,15.56 // dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt / mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_1,15.57 // saṃtyajya sarvaśastrāṇi sattvayuktena cetasā / nanāma śirasā devaṃ yogināṃ hṛdayeśayam // KūrmP_1,15.58 // stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥ sāmasaṃbhavaiḥ / nivārya pitaraṃ bhrātṛn hiraṇyākṣaṃ tadābravīt // KūrmP_1,15.59 // ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ / purāṇapuruṣo devo mahāyogī jaganmayaḥ // KūrmP_1,15.60 // ayaṃ dhātā vidhātā ca svayañjyotirnirañjanaḥ / pradhānapuruṣastattvaṃ mūlaprakṛtiravyayaḥ // KūrmP_1,15.61 // īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ / gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam // KūrmP_1,15.62 // evamukte sudurbuddhirhiraṇyakaśipuḥ svayam / provāca putramatyarthaṃ mohito viṣṇumāyayā // KūrmP_1,15.63 // ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ / samāgato 'smadbhavanamidānīṃ kālacoditaḥ // KūrmP_1,15.64 // vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ / mā nindasvainamīśānaṃ bhūtānāmekamavyayam // KūrmP_1,15.65 // kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ / kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk // KūrmP_1,15.66 // tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ / nivārito 'pi putreṇa yuyodha harimavyayam // KūrmP_1,15.67 // saṃraktanayano 'nto hiraṇyanayanāgrajam / nakhairvidārayāmāsa prahrādasyaiva paśyataḥ // KūrmP_1,15.68 // hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ / visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ // KūrmP_1,15.69 // anuhrādādayaḥ putrā anye ca śataśo 'surāḥ / nṛsiṃhadehasaṃbhūtaiḥ siṃhairnotā yamālayam // KūrmP_1,15.70 // tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ / svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam // KūrmP_1,15.71 // gate nārāyaṇe daityaḥ prahrādo 'surasattamaḥ / abhiṣekeṇa yuktena hiraṇyākṣamayojayat // KūrmP_1,15.72 // sa bādhayāmāsa surān raṇe jitvā munīnapi / labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram // KūrmP_1,15.73 // devāñjitvā sadevendrān badhvāca dharaṇīmimām / nītvā rasātalaṃ cakre vandīmindīvaraprabhām // KūrmP_1,15.74 // tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ / gatvā vijñāpayāmāsurviṣṇave harimandiram // KūrmP_1,15.75 // sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ / sarvedevamayaṃ śubhraṃ vārāhaṃ vapurādadhe // KūrmP_1,15.76 // gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ / daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām // KūrmP_1,15.77 // tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam // KūrmP_1,15.78 // tasmin hate 'mararipau prahrādau viṣṇutatparaḥ / apālayat svakaṃrājyaṃ bhāvaṃ tyaktvā tadā'suram // KūrmP_1,15.79 // iyāja vidhivad devān viṣṇorārādhane rataḥ / niḥ sapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt // KūrmP_1,15.80 // tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam / tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā // KūrmP_1,15.81 // sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ / śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ // KūrmP_1,15.82 // yattadvalaṃ samāśritya brāhmaṇānavamanyase / sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati // KūrmP_1,15.83 // ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ / mumoha rājyasaṃsaktaḥ so 'pi śāpabalāt tataḥ // KūrmP_1,15.84 // bādhayāmāsa viprendrān na viveda janārdanam / piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati // KūrmP_1,15.85 // tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam / nārāyaṇasya devasya prahrādasyāmaradviṣaḥ // KūrmP_1,15.86 // kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ / purvasaṃskāramāhātmyāt parasmin puruṣe harau / saṃjātaṃ tasya vijñānaṃ śaraṇyaṃ śaraṇaṃ yayau // KūrmP_1,15.87 // tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan / nārāyaṇe mahāyogamavāpa puruṣottame // KūrmP_1,15.88 // hiraṇyakaśipoḥ putre yogasaṃsaktacetasi / avāpa tanmahad rājyamandhako 'surapuṅgavaḥ // KūrmP_1,15.89 // hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ / mandarasthāmumāṃ devīṃ cakame parvatātmajām // KūrmP_1,15.90 // purā dāruvane puṇye munayo gṛhamedhinaḥ / īśvarārādhanārthāya tapaśceruḥ sahastraśaḥ // KūrmP_1,15.91 // tataḥ kadācinmahati kālayogena dustarā / anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī // KūrmP_1,15.92 // sametya sarve munayo gautamaṃ tapasāṃ nidhim / ayācanta kṣudhāviṣṭā āhāraṃ prāṇadhāraṇam // KūrmP_1,15.93 // sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ / sarve bubujire viprā nirviśaṅkena cetasā // KūrmP_1,15.94 // gate tu dvādaśe varṣe kalpānta iva śaṅkarī / babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat // KūrmP_1,15.95 // tataḥ sarve munivarāḥ samāmantrya parasparam / maharṣi gautamaṃ procurgacchāma iti vegataḥ // KūrmP_1,15.96 // nivārayāmāsa ca tān kañcit kālaṃ yathāsukham / uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ // KūrmP_1,15.97 // tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te / samīpaṃ prāpayāmāsugautamasya mahātmanaḥ // KūrmP_1,15.98 // so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ / goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā // KūrmP_1,15.99 // sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ / na paśyati sma sahasā tādṛśaṃ munayo 'bruvan // KūrmP_1,15.100 // govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā / tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi // KūrmP_1,15.101 // tena te muditāḥ santo devadāruvanaṃ śubham / jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā // KūrmP_1,15.102 // sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ / kenāpi hetunā jñātvā śaśāpātīvakopanaḥ // KūrmP_1,15.103 // bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ / babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ // KūrmP_1,15.104 // sarve saṃprāpya deveśaṃ śaṅkaraṃ viṣṇumavyayam / astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau // KūrmP_1,15.105 // devadevau mahādevau bhaktānāmārtināśanau / kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ // KūrmP_1,15.106 // tadā pārśvasthitaṃ viṣṇuṃ saṃprekṣya vṛṣabhadhvajaḥ / kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti // KūrmP_1,15.107 // tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ / gopatiṃ prāha viprendrānālokya praṇatān hariḥ // KūrmP_1,15.108 // na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara / saṃgacchate mahādeva dharmo vedād vinirbabhau // KūrmP_1,15.109 // tathāpi bhaktavātsalyād rakṣitavyā maheśvara / asmābhiḥ sarva eveme gantāro narakānapi // KūrmP_1,15.110 // tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām / vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja // KūrmP_1,15.111 // evaṃ saṃbodhito rudro mādhavena murāriṇā / cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ // KūrmP_1,15.112 // kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrvapaścimam / pañcarātraṃ pāśupataṃ tathānyāni sahastraśaḥ // KūrmP_1,15.113 // sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam / patanto niraye ghore bahūn kalpān punaḥ punaḥ // KūrmP_1,15.114 // jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ / īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim / vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ // KūrmP_1,15.115 // evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ / ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ // KūrmP_1,15.116 // cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ / śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu // KūrmP_1,15.117 // mohayanta imaṃ lokamavatīrya mahītale / cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha // KūrmP_1,15.118 // kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ / vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ // KūrmP_1,15.119 // nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi / niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe // KūrmP_1,15.120 // dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam / saṃsthāpya tatra gaṇapān devānindrapurogamān // KūrmP_1,15.121 // prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam / strīrūpadhārī niyataṃ sevate sma maheśvarīm // KūrmP_1,15.122 // brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ / siṣevire mahādevīṃ strīveśaṃ śobhanaṃ gatāḥ // KūrmP_1,15.123 // nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ / dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata // KūrmP_1,15.124 // etasminnantare daityo hyandhako nāma durmatiḥ / āhartukāmo girijāmājagāmātha mandaram // KūrmP_1,15.125 // saṃprāptamandhakaṃ dṛṣṭvā śaṅkaraḥ kālabhairavaḥ / nyaṣedhayadameyātmā kālarūpadharo haraḥ // KūrmP_1,15.126 // tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam / śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ // KūrmP_1,15.127 // tataḥ sahastraśo daityaḥ sasarjāndhakasaṃjñitān / nandiṣeṇādayo daityairandhakairabhinirjitāḥ // KūrmP_1,15.128 // ghaṇṭākarṇo meghanādaścaṇḍeśaścaṇḍatāpanaḥ / vināyako meghavāhaḥ somanandī ca vaidyutaḥ // KūrmP_1,15.129 // sarve 'ndhakaṃ daityavaraṃ saṃprāpyātibalānvitāḥ / yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ // KūrmP_1,15.130 // bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ / daityendreṇātibalinā kṣiptāste śatayojanam // KūrmP_1,15.131 // tato 'ndhakanisṛṣṭāste śataśo 'tha sahastraśaḥ / kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ // KūrmP_1,15.132 // hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ / yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam // KūrmP_1,15.133 // dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ / jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum // KūrmP_1,15.134 // so 'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam / devīpārśvasthito devo vināśāyāmaradviṣām // KūrmP_1,15.135 // tathāndhakasahastraṃ tu devībhiryamasādanam / nītaṃ keśavamāhātmyāllīlayaiva raṇājire // KūrmP_1,15.136 // dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ / parāṅmukhoraṇāt tasmāt palāyata mahājavaḥ // KūrmP_1,15.137 // tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm / hitāya loke bhaktānāmājagāmātha mandaram // KūrmP_1,15.138 // saṃprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ / samāgamyopatasthustaṃ bhānumantamiva dvijāḥ // KūrmP_1,15.139 // praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam / dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ // KūrmP_1,15.140 // praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam / āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje // KūrmP_1,15.141 // dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā / nanāma śirasā tasya pādayorīśvarasya sā // KūrmP_1,15.142 // nivedya vijayaṃ tasmai śaṅkarāyātha śaṅkarī / bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat // KūrmP_1,15.143 // śrutvā tadvijayaṃ śaṃbhurvikramaṃ keśavasya ca / samāste bhagavānīśo devyā saha varāsane // KūrmP_1,15.144 // tato devagaṇāḥ sarve marīcipramukhā dvijāḥ / ājagmurmandaraṃ druṣṭaṃ devadevaṃ trilocanam // KūrmP_1,15.145 // yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam / samāgataṃ daityasainyamīśdarśanavāñchayā // KūrmP_1,15.146 // dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam / praṇemurādarād devyo gāyanti smātilālasāḥ // KūrmP_1,15.147 // praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ / devāsanagataṃ devaṃ nārāyaṇamanāmayam // KūrmP_1,15.148 // dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca / praṇamya devamīśānaṃ pṛṣṭavatyo varāṅganāḥ // KūrmP_1,15.149 // kanyā ūcuḥ kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā / ko 'nvayaṃ bhti vapuṣā paṅkajāyatalocanaḥ // KūrmP_1,15.150 // niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ / vyājahāra mahāyogī bhūtādhipatiravyayaḥ // KūrmP_1,15.151 // ahaṃ nārāyaṇo gaurī jaganmātā sanātanī / vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ // KūrmP_1,15.152 // na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ / eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca // KūrmP_1,15.153 // ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ / māmeva keśavaṃ devamāhurdevīmathāmbikām // KūrmP_1,15.154 // eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca / kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ // KūrmP_1,15.155 // bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk / straṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ // KūrmP_1,15.156 // kṛṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam / tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam // KūrmP_1,15.157 // saiṣā māheśvarī gaurī mama śaktirnirañjanā / sāntā satyā sadānandā paraṃ padamiti śrutiḥ // KūrmP_1,15.158 // asyāḥ sarvamidaṃ jātamatraiva layameṣyati / eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ // KūrmP_1,15.159 // tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ / paśyāmyaśeṣamevedaṃ yastad veda sa mucyate // KūrmP_1,15.160 // tasmādanādimadvaitaṃ viṣṇumātmānamīśvaram / ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim // KūrmP_1,15.161 // manyante viṣṇumavyaktamātmānaṃ śraddhayānvitāḥ / ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ // KūrmP_1,15.162 // dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu / pacyamānā na mucyante kalpakoṭiśatairapi // KūrmP_1,15.163 // tasamādaśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ / yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ // KūrmP_1,15.164 // śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ / nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām // KūrmP_1,15.165 // prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye / bhavānīpādayugale nārāyaṇapadāmbuje // KūrmP_1,15.166 // tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca / na paśyanti jagatsūtiṃ tadbhutamivābhavat // KūrmP_1,15.167 // tadantare mahādaityo hyandhako manmathārditaḥ / mohito girijāṃ devīmāhartuṃ girimāyayau // KūrmP_1,15.168 // athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ / tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ // KūrmP_1,15.169 // kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ / śilādaputreṇa ca mātṛkābhiḥ sa kālarudro 'bhijagāma devaḥ // KūrmP_1,15.170 // triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt / tamanvayuste gaṇarājavaryā jagāma devo 'pi sahastrabāhuḥ // KūrmP_1,15.171 // rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ / tadā sumeroḥ śikharādhirūḍha- strilokadṛṣṭirbhagavānivārkaḥ // KūrmP_1,15.172 // jagatyanādirbhagavānameyo haraḥ sahastrākṛtirāvirāsīt / triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ // KūrmP_1,15.173 // samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ / yuyodha śakreṇa samātṛkābhi- r gaṇairaśeṣairamapapradhānaiḥ // KūrmP_1,15.174 // vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma / samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ // KūrmP_1,15.175 // dṛṣṭvāndhakaṃ samayāntaṃ bhagavān garuḍadhvajaḥ / vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam // KūrmP_1,15.176 // hantumarhasi daityeśamandhakaṃ lokakaṇṭakam / tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate // KūrmP_1,15.177 // tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ / stūyate vividhairmantrarvedavidbhirvicakṣaṇaiḥ // KūrmP_1,15.178 // sa vāsudevasya vaco niśamya bhagavān haraḥ / nirīkṣya viṣṇuṃ hanane daityandrasya matiṃ dadhau // KūrmP_1,15.179 // jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam / stuvanti bhairavaṃ devamantarikṣacarā janāḥ // KūrmP_1,15.180 // jayānanta mahādeva kālamūrte sanātana / tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ // KūrmP_1,15.181 // tvaṃ yatrajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ / tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam // KūrmP_1,15.182 // oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ / mahāvibhūtirdeveśo jayāśeṣajagatpate // KūrmP_1,15.183 // tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ / triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ // KūrmP_1,15.184 // dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ / praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam // KūrmP_1,15.185 // astuvan munayaḥ siddhā jagurgandharvikiṃnarāḥ / antarikṣe 'psaraḥ saṅghā nṛtyantisma manoramāḥ // KūrmP_1,15.186 // saṃsthāpito 'thaśūlāgre so 'ndhako dagdhakilbiṣaḥ / utpannākhilavijñānastuṣṭāva parameśvaram // KūrmP_1,15.187 // andhaka uvāca namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam / purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum // KūrmP_1,15.188 // daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam / sahastrapādākṣiśirobhiyuktaṃ bhavantamekaṃ praṇamāmi rudram // KūrmP_1,15.189 // jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa / tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa // KūrmP_1,15.190 // tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt / tvaṃ paśyasīdaṃ paripāsyajastraṃ tvamantako yogigaṇābhijuṣṭaḥ // KūrmP_1,15.191 // eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ / tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit // KūrmP_1,15.192 // tvamakṣaraṃ brahma paraṃ pavitra- mānandarūpaṃ praṇavābhidhānam / tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ // KūrmP_1,15.193 // tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ / prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ // KūrmP_1,15.194 // nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca / vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro 'si // KūrmP_1,15.195 // namaḥ parastāt tamasaḥ parasmai parātmane pañcapadāntarāya / triśaktyatītāya nirañjanāya sahastraśaktyāsanasaṃsthitāya // KūrmP_1,15.196 // trimūrtaye 'nandapadātmamūrte jagannivāsāya jaganmayāya / namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya // KūrmP_1,15.197 // phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma / aiśvaryadharmāsanasaṃsthitāya namaḥ parāntāya bhavodbhavāya // KūrmP_1,15.198 // sahastracandrārkavilocanāya namo 'stu te soma sumadhyamāya / namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya // KūrmP_1,15.199 // namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya / trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya // KūrmP_1,15.200 // evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam / tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ // KūrmP_1,15.201 // prīto 'haṃ sarvathā daitya stavenānena sāṃpratam / saṃprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ // KūrmP_1,15.202 // arogaśchinnasaṃdeho devairapi supūjitaḥ / nandīśvarasyānucaraḥ sarvaduḥ khavivarjitaḥ // KūrmP_1,15.203 // evaṃ vyāhṛtamātre tu devadevena devatāḥ / gaṇeśvarā mahādevamandhakaṃ devasannidhau // KūrmP_1,15.204 // sahastrasūryasaṃkāśaṃ trinetraṃ candracihnitam / nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram // KūrmP_1,15.205 // dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ / uvāca bhagavān viṣṇurdevadevaṃ smayanniva // KūrmP_1,15.206 // sthāne tava mahādeva prabhāvaḥ puruṣo mahān / nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi // KūrmP_1,15.207 // itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ / sakeśavaḥ sahāndhako jagāma śaṅkarāntikam // KūrmP_1,15.208 // nirīkṣya devamāgataṃ saśaṅkaraḥ sahāndhakam / samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ // KūrmP_1,15.209 // pragṛhya pāṇineśvaro hiraṇyalocanātmajam / jagāma yatra śailajā vimānamīśavallabhā // KūrmP_1,15.210 // vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam / avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati // KūrmP_1,15.211 // athāndhako maheśvarīṃ dadarśa devapārśvagām / papāta daṇḍavatkṣitau nanāma pādapadmayoḥ // KūrmP_1,15.212 // namāmi devavallabhāmanādimadrijāmimām / yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat // KūrmP_1,15.213 // vibhāti yā śivāsane śivena sākamavyayā / hiraṇmaye 'tinirmale namāmi tāmimāmajām // KūrmP_1,15.214 // yadantarākhilaṃ jagajjaganti yānti saṃkṣayam / namāmi yatra tāmumāmaśeṣabedavarjitām // KūrmP_1,15.215 // na jāyate nahīyate na vardhate ca tāmumām / namāmi yā guṇātigā girīśaputrikāmimām // KūrmP_1,15.216 // kṣamasva devi śailaje kṛtaṃ mayā vimāhataḥ / surāsurairyadarcitaṃ namāmi te padāmbujam // KūrmP_1,15.217 // itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī / saṃstutā daityapatinā putratve jagṛhe 'ndhakam // KūrmP_1,15.218 // tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ / jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ // KūrmP_1,15.219 // yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā / samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ // KūrmP_1,15.220 // tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ / kālāgnirudro bhagavān yuyojātmānamātmani // KūrmP_1,15.221 // yuñjatastasya devasya sarvā evātha mātaraḥ / bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam // KūrmP_1,15.222 // mātara ūcuḥ bubhukṣitā mahādeva anujñā dīyatāṃ tvayā / trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirastinaḥ // KūrmP_1,15.223 // etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ / bhakṣayāñcakrire sarvaṃ trailokyaṃ sacarācaram // KūrmP_1,15.224 // tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim / dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ // KūrmP_1,15.225 // vijñāpayāmāsa ca taṃ bhakṣayantīha mātaraḥ / nivārayāśu trailokyaṃ tvadīyā bhagavanniti // KūrmP_1,15.226 // saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ / upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam // KūrmP_1,15.227 // saṃprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ / pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase // KūrmP_1,15.228 // apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam / kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ // KūrmP_1,15.229 // vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ / ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ // KūrmP_1,15.230 // mamaiva mūrtiratulā sarvasaṃhārakārikā / maheśvarāṃśasaṃbhūtā bhuktimuktipradā tviyam // KūrmP_1,15.231 // ananto bhagavān kālo dvidhāvasthā mamaiva tu / tāmasī rājasī mūrtirdevadevaścaturmukhaḥ // KūrmP_1,15.232 // so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ / bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat // KūrmP_1,15.233 // yā sā vimohikā mūrtirmama nārāyaṇāhvayā / sattvodriktājagat kṛtsnaṃ saṃsthāpayati nityadā // KūrmP_1,15.234 // sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ / mūlaprakṛtiravyaktā sadānandeti kathyate // KūrmP_1,15.235 // ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ / prapedire mahādevaṃ tameva śaraṇaṃ harim // KūrmP_1,15.236 // etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam / māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ // KūrmP_1,15.237 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ śrīkūrma uvāca andake nigṛhīte vai prahlādasya mahātmanaḥ / virocano nāma suto babhūva nṛpatiḥ purā // KūrmP_1,16.1 // devāñjitvā sadevendrāna bahūn varṣān mahāsuraḥ / pālayāmāsa dharmeṇa trailokyaṃ sacarācaram // KūrmP_1,16.2 // tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ / sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ // KūrmP_1,16.3 // dṛṣṭvā sihāsanagato brahmaputraṃ mahāsuraḥ / nanāmotthāya śirasā prāñjalirvākyamabravīt // KūrmP_1,16.4 // dhanyo 'smyanugṛhīto 'smi saṃprāpto me purātanaḥ / yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam // KūrmP_1,16.5 // kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ / brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham // KūrmP_1,16.6 // so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram / draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi // KūrmP_1,16.7 // sudurlabhā nītireṣā daityānāṃ daityasattama / triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate // KūrmP_1,16.8 // ityukto 'surarājastaṃ punaḥ prāha mahāmunim / dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama // KūrmP_1,16.9 // so 'bravīd bhagavān yogī daityendrāya mahātmane / sarvaguhyatamaṃ dharmamātmajñānamanuttamam // KūrmP_1,16.10 // sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām / nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat // KūrmP_1,16.11 // sa tasya putro matimān balirnāma mahāsuraḥ / brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram // KūrmP_1,16.12 // kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ / jagāma nirjito viṣṇuṃ devaṃ śaraṇamacyutam // KūrmP_1,16.13 // tadantare 'ditirdevī devamātā suduḥ khitā / daityendrāṇāṃ vadhārthāya putro me syāditi svayam // KūrmP_1,16.14 // tatāpa sumahad ghoraṃ taporāśistapaḥ param / prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim // KūrmP_1,16.15 // kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam / vāsudevamanādyantamānandaṃ vyoma kevalam // KūrmP_1,16.16 // prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ / āvirbabhūva yogātmā devamātuḥ puro hariḥ // KūrmP_1,16.17 // dṛṣṭvā samāgataṃ viṣṇumaditirbhaktisaṃyutā / mene kṛtārthamātmānaṃ toṣayāmāsa keśavam // KūrmP_1,16.18 // aditiruvāca jayāśeṣaduḥ khaughanāśaikaheto jayānantamāhātmyayogābhiyukta / jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa // KūrmP_1,16.19 // namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam / namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste // KūrmP_1,16.20 // namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam / namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste // KūrmP_1,16.21 // namaste sahastrārkacandrābhamūrte namo vedavijñānadharmābhigamya / namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste // KūrmP_1,16.22 // namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam / namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste // KūrmP_1,16.23 // evaṃ sa bhagavān kṛṣṇo devamātrā jaganmayaḥ / toṣitaśchandayāmāsa vareṇa prahasanniva // KūrmP_1,16.24 // praṇamya śirasā bhūmau sā vabre varamuttamam / tvāmeva putraṃ devānāṃ hitāya varaye varam // KūrmP_1,16.25 // tathāstvityāha bhagavān prapannajanavatsalaḥ / dattvā varānaprameyastatraivāntaradhīyata // KūrmP_1,16.26 // tato bahutithe kāle bhagavantaṃ janārdanam / dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam // KūrmP_1,16.27 // samāviṣṭe hṛṣīkeśe devamāturathodaram / utpātā jajñire ghorā balervairocaneḥ pure // KūrmP_1,16.28 // nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ / prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham // KūrmP_1,16.29 // baliruvāca pitāmaha mahāprājña jāyante 'smatpure 'dhunā / kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ // KūrmP_1,16.30 // niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ / namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt // KūrmP_1,16.31 // prahlāda uvāca yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat / dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām // KūrmP_1,16.32 // yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi / sa vāsudevo devānāṃ māturdehaṃ samāviśat // KūrmP_1,16.33 // na yasya devā jānanti svarūpaṃ paramārthataḥ / sa viṣṇuraditerdehaṃ svecchayādya samāviśat // KūrmP_1,16.34 // yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam / so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ // KūrmP_1,16.35 // na yatra vidyate nāmajātyādiparikalpanā / sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate // KūrmP_1,16.36 // yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī / māyā bhagavatī lakṣmīḥ so 'vatīrṇo janārdanaḥ // KūrmP_1,16.37 // yasya sā tāmasī mūrtiḥ śaṅkaro rājasī tanuḥ / brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt // KūrmP_1,16.38 // itthaṃ vicintya govindaṃ bhaktinamreṇa cetasā / tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim // KūrmP_1,16.39 // tataḥ prahlādavacanād balirvairocanirharim / jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ // KūrmP_1,16.40 // kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam / asūta kaśyapāccainaṃ devamātāditiḥ svayam // KūrmP_1,16.41 // caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam / nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // KūrmP_1,16.42 // upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ / upendramindrapramukhā brahmā carṣigamairvṛtaḥ // KūrmP_1,16.43 // kṛtopanayano vedānadhyaiṣṭa bhagavān hariḥ / samācāraṃ bharadvājāt trilokāya pradarśayan // KūrmP_1,16.44 // evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ / sa yat pramāṇaṃ kurute lokastadanuvartate // KūrmP_1,16.45 // tataḥ kālena matimān balirvairocaniḥ svayam / yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam // KūrmP_1,16.46 // brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam / brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ // KūrmP_1,16.47 // vijñāya viṣṇurbhagavān bharadvājapracoditaḥ / āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat // KūrmP_1,16.48 // kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ / brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ // KūrmP_1,16.49 // saṃprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ / svapādairvimitaṃ deśamayācata baliṃ tribhiḥ // KūrmP_1,16.50 // prakṣālya caraṇau viṣṇorbalirbhāsamanvitaḥ / ācāmayitvā bhṛṅgāramādāya svarṇanirmitam // KūrmP_1,16.51 // dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ / vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam // KūrmP_1,16.52 // vicakrame pṛthivīmeṣa etā- mathāntarikṣaṃ divamādidevaḥ / vyapetarāgaṃ ditijeśvaraṃ taṃ prakartukāmaḥ śaraṇaṃ prapannam // KūrmP_1,16.53 // ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma / praṇemurādityasahastrakalpaṃ ye tatra loke nivasanti siddhāḥ // KūrmP_1,16.54 // athopatasthe bhagavānanādiḥ pitāmahāstoṣayāmāsa viṣṇum / bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ // KūrmP_1,16.55 // athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiścajuṣṭam / pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā // KūrmP_1,16.56 // gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam / atiṣṭhadīśasya padaṃ tadavyayaṃ dṛṣṭvā devāstatra tatra stuvanti // KūrmP_1,16.57 // ālokya taṃ puruṣaṃ viśvakāyaṃ mahān balirbhaktiyogena viṣṇum / nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ // KūrmP_1,16.58 // tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ / mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam // KūrmP_1,16.59 // praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre / dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya // KūrmP_1,16.60 // pragṛhya sūnorapi saṃpradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ / jagāda daityaṃ jagadantarātmā pātālamūlaṃ praviśeti bhūyaḥ // KūrmP_1,16.61 // samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān / dhyāyasva māṃ satataṃ bhaktiyogāt pravekṣyase kalpadāhe punarmām // KūrmP_1,16.62 // uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ / purandarāya trailokyaṃ dadau viṣṇururukramaḥ // KūrmP_1,16.63 // saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ / brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ // KūrmP_1,16.64 // kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk / paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // KūrmP_1,16.65 // so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ / prahlādenāsuravarairviṣṇunā viṣṇutatparaḥ // KūrmP_1,16.66 // apṛcchad viṣṇumāhātmayaṃ bhaktiyogamanuttamam / pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ // KūrmP_1,16.67 // atha rathacaraṇāsiśaṅkhapāṇiṃ sarasijolacanamīśamaprameyam / śaraṇamupapayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam // KūrmP_1,16.68 // eṣa vaḥ kathito viprā vāmanasya parākramaḥ / sa devakāryāṇi sadā karoti puruṣottamaḥ // KūrmP_1,16.69 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāya baleḥ putraśataṃ tvāsīnmahābalaparākramam / teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ // KūrmP_1,17.1 // so 'tīva śaṅkare bhakto rājā rājyamapālayat / trailokyaṃ vaśamānīya bādhayāmāsa vāsavam // KūrmP_1,17.2 // tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam / tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ // KūrmP_1,17.3 // vyāhṛto daivadaiḥ sarvairdevadevo maheśvaraḥ / dadāha bāṇasya puraṃ śareṇaikena līlayā // KūrmP_1,17.4 // dahyamāne pure tasmin bāṇo rudraṃ triśūlinam / yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam // KūrmP_1,17.5 // mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ / nirgatya tu purāt tasmāt tuṣṭāva parameśvaram // KūrmP_1,17.6 // saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ / gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ // KūrmP_1,17.7 // athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ / tārastathā śambaraśca kapilaḥ śaṅkarastathā / svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ // KūrmP_1,17.8 // surasāyāḥ sahastraṃ tu sarpāṇāmabhavad dvijāḥ / anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām // KūrmP_1,17.9 // ariṣṭā janayāmāsa gandharvāṇāṃ sahastrakam / anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ // KūrmP_1,17.10 // tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ / śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvāṅgṛdhrikāṃ śucim // KūrmP_1,17.11 // gāstathā janayāmāsa surabhirmahiṣīstathā / irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ // KūrmP_1,17.12 // khasā vai yakṣarakṣāṃsi munirapsarasastathā / rakṣogaṇaṃ krodhavaśā janayāmāsa sattamāḥ // KūrmP_1,17.13 // vinatāyāśca putrau dvau prakhyātau garuḍāruṇau / tayośca garuḍo dhīmān tapastaptvā suduścaram / prasādācchūnilaḥ prāpto vāhanatvaṃ hareḥ svayam // KūrmP_1,17.14 // ārādhya tapasā rudraṃ mahdevaṃ tathāruṇaḥ / sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā // KūrmP_1,17.15 // ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ / vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ // KūrmP_1,17.16 // saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ / ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa // KūrmP_1,17.17 // bahuputrasya viduṣaścatastro vidyutaḥ smṛtāḥ / tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ // KūrmP_1,17.18 // kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ / ete yugasahastrānte jāyante punareva hi / manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ // KūrmP_1,17.19 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ sūta uvāca etānutpādya putrāṃstu prajāsaṃtānakāraṇāt / kaśyapo gotrakāmastu cacāra sumahat tapaḥ // KūrmP_1,18.1 // tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau / vatsaraścāsitaścaiva tāvubhau brahmavādinau // KūrmP_1,18.2 // vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ / raibhyasya jajñire raibhyāḥ putrā dyutimatāṃ varāḥ // KūrmP_1,18.3 // cyavanasya sutā patnī naidhruvasya mahātmanaḥ / sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ // KūrmP_1,18.4 // asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata / nāmnā vai devalaḥ putro yogācāryo mahātapāḥ // KūrmP_1,18.5 // śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ / prasādāt pārvatīśasya yogamuttamamāptavān // KūrmP_1,18.6 // śāṇḍilyā naidhru vāraibhyāstrayaḥ pakṣāstu kāśyapāḥ / naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ // KūrmP_1,18.7 // tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā / pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat // KūrmP_1,18.8 // ṛṣistvailavilistasyāṃ viśravāḥ samapadyata / tasya patnyaścatastrastu paulastyakulavardhikāḥ // KūrmP_1,18.9 // puṣpotkaṭā ca rākā ca kaikasī devavarṇinī / rūpalāvaṇyasaṃpannāstāsāṃ vai śṛṇuta prajāḥ // KūrmP_1,18.10 // jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī / kaikasī janayat putraṃ rāvaṇaṃ rākṣasādhipam // KūrmP_1,18.11 // kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam / puṣpotkaṭā vyajanayat putrān viśravasaḥ śubhān // KūrmP_1,18.12 // mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā / kumbhīnasīṃ tathā kanyāṃ rākāyāṃ śṛṇuta prajāḥ // KūrmP_1,18.13 // triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ / ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa / sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ // KūrmP_1,18.14 // pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ / bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā // KūrmP_1,18.15 // anapatyaḥ kratustasmin smṛto vaivasvate 'ntare / marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ // KūrmP_1,18.16 // bhṛgorapyabhavacchukro daityācāryo mahātapāḥ / svādhyāyayoganirato harabhakto mahādyutiḥ // KūrmP_1,18.17 // atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ / kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam // KūrmP_1,18.18 // sa tāsu janayāmāsa svastyātreyān mahaujasaḥ / vedavedāṅganiratāṃstapasā hatakilbiṣān // KūrmP_1,18.19 // nāradastu vasiṣṭhāya dadau devīmarundhatīm / ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ // KūrmP_1,18.20 // haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu / śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ // KūrmP_1,18.21 // yasmānmama sutāḥ sarve bhavato māyayā dvija / kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati // KūrmP_1,18.22 // arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam / śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ // KūrmP_1,18.23 // ārādhya devadeveśamīśānaṃ tripurāntakam / lebhe tvapratimaṃ putraṃ kṛṣṇādvaipāyanaṃ prabhum // KūrmP_1,18.24 // dvaipāyanācchrako jajñe bhagavāneva śaṅkaraḥ / aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam // KūrmP_1,18.25 // śukasyāpyabhavan putrāḥ pañcātyantatapasvinaḥ / bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ / kanyā kīrtimatī caiva yogamātā dhṛtavratā // KūrmP_1,18.26 // ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām / ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim // KūrmP_1,18.27 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ sūta uvāca aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum / tasyādityasya caivasīd bhāryāṇāṃ tu catuṣṭayam / saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata // KūrmP_1,19.1 // saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam / yamaṃ ca yamunāṃ caiva rājñī raivatameva ca // KūrmP_1,19.2 // prabhā prabhātamādityācchāyā sāvarṇamātmajam / śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam // KūrmP_1,19.3 // manostu prathamasyāsan nava putrāstu saṃyamāḥ / ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca // KūrmP_1,19.4 // nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā / pṛṣadhraśca mahātejā navaite śakrasannibhāḥ // KūrmP_1,19.5 // ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye / budhasya gatvā bhavanaṃ somaputreṇa saṃgatā // KūrmP_1,19.6 // asūta saumyajaṃ devī purūravasamuttamam / pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam // KūrmP_1,19.7 // saṃprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ / ilā putratrayaṃ lebhe punaḥ strītvamavindata // KūrmP_1,19.8 // utkalaśca gayaścaiva vinatāśvastathaiva ca / sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam // KūrmP_1,19.9 // ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ / jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ // KūrmP_1,19.10 // teṣāñjyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ / suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ // KūrmP_1,19.11 // viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ / sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān // KūrmP_1,19.12 // dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham / praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ / apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam // KūrmP_1,19.13 // gautama uvāca ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam / anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam // KūrmP_1,19.14 // yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ / tamādikṛṣṇamīśānamārādhyāpnoti satsutam // KūrmP_1,19.15 // na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ / tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam // KūrmP_1,19.16 // sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ / ārādhayanmahāyogaṃ vāsudevaṃ sanātanam // KūrmP_1,19.17 // tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ / nirmitā yena śrāvastirgauḍadeśe mahāpurī // KūrmP_1,19.18 // tasmācca bṛhadaśvo 'bhūt tasmāt kuvalayāśvakaḥ / dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram // KūrmP_1,19.19 // dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ / dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca // KūrmP_1,19.20 // dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ / haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ // KūrmP_1,19.21 // kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau / yuvanāśvo raṇāśvasya śakratulyabalo yudhi // KūrmP_1,19.22 // kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ / lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam / māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam // KūrmP_1,19.23 // māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān / mucukundaśca puṇyātmā sarve śakrasamā yudhi // KūrmP_1,19.24 // ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ / harito yuvanāśvasya hāritastatsuto 'bhavat // KūrmP_1,19.25 // purukutsasya dāyādastrasadasyurmahāyaśāḥ / narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat // KūrmP_1,19.26 // viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ / bṛhadaśavo 'naraṇyasya haryaśvastatsuto 'bhavat // KūrmP_1,19.27 // so 'tīva dhārmiko rājā kardamasya prajāpateḥ / prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam // KūrmP_1,19.28 // sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham / lebhe tvapratimaṃ putraṃ tridhanvānamarindamam // KūrmP_1,19.29 // ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ / svādhyāyavān dānaśīlastitikṣurdharmatatparaḥ // KūrmP_1,19.30 // ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ / vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ // KūrmP_1,19.31 // tān praṇamya mahārājaḥ papraccha vinayānvitaḥ / samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān // KūrmP_1,19.32 // vasumanā uvāca kiṃsviccheyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ / yajñastapo vā saṃnyāso brūta me sarvavedinaḥ // KūrmP_1,19.33 // vasiṣṭha uvāca adhītya vedān vidhivat putrānutpādya dharmataḥ / iṣṭvā yajñeśvaraṃ yajñair gaccheda vanamathātmavān // KūrmP_1,19.34 // pulastya uvāca ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam / pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān // KūrmP_1,19.35 // pulaha uvāca yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram / tamārādhya sahastrāṃśuṃ tapasā mokṣamāpnuyāt // KūrmP_1,19.36 // jamadagniruvāca ajasya nābhāvadhyekamīśvareṇa samarpitam / bījaṃ bhagavatā yena sa devastapasejyate // KūrmP_1,19.37 // viśvāmitra uvāca yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ / sa rudrastapasogreṇa pūjyate netarairmakhaiḥ // KūrmP_1,19.38 // bharadvāja uvāca yo yajñairijyate devo jātavedāḥ sanātanaḥ / sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ // KūrmP_1,19.39 // atriruvāca yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ / tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ // KūrmP_1,19.40 // gautama uvāca yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat / sa devadevastapasā pūjanīyaḥ sanātanaḥ // KūrmP_1,19.41 // kaśyapa uvāca sahastranayano devaḥ sākṣī sa tu prajāpatiḥ / prasīdati mahāyogī pūjitastapasā paraḥ // KūrmP_1,19.42 // kraturuvāca prāptādhyayanayajñas labdhaputrasya caiva hi / nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate // KūrmP_1,19.43 // ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ / visarjayitvā saṃpūjya tridhanvānamathābravīt // KūrmP_1,19.44 // ārādhayiṣye tapasā devamekākṣarāhvayam / prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam // KūrmP_1,19.45 // tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ / cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam // KūrmP_1,19.46 // evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ / jagāmāraṇyamanaghastapaścartumanuttamam // KūrmP_1,19.47 // himavacchikhare ramye devadāruvane śubhe / kandamūlaphalāhāro munyannairayajat surān // KūrmP_1,19.48 // saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ / jajāpa manasā devīṃ sāvitrariṃ vedamātaram // KūrmP_1,19.49 // tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ / hiraṇyagarbho viśvātmā taṃ deśamagamat svayam // KūrmP_1,19.50 // dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham / nanāma śirasā tasya pādayornāma kīrtayan // KūrmP_1,19.51 // namo devādhidevāya brahmaṇe paramātmane / hirṇyamūrtaye tubhyaṃ sahastrākṣāya vedhase // KūrmP_1,19.52 // namo dhātre vidhātre ca namo vedātmamūrtaye / sāṃkhyayogādhigamyāya namaste jñānamūrtaye // KūrmP_1,19.53 // namastrimūrtaye tubhyaṃ straṣṭre sarvārthavedine / puruṣāya purāṇāya yogināṃ gurave namaḥ // KūrmP_1,19.54 // tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ / varaṃ varaya bhadraṃ te varado 'smītyabhāṣata // KūrmP_1,19.55 // rājovāca japeyaṃ devadeveśa gāyatrīṃ vedamātaram / bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama // KūrmP_1,19.56 // bāḍhamityāha viśvātmā samālokya narādhipam / spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata // KūrmP_1,19.57 // so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ / śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ // KūrmP_1,19.58 // tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ / prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ // KūrmP_1,19.59 // taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam / svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ // KūrmP_1,19.60 // tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ / kṣaṇādapaśyat puruṣaṃ tameva parameśvaram // KūrmP_1,19.61 // caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam / candrāvayavalakṣamāṇaṃ naranārītanuṃ haram // KūrmP_1,19.62 // bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ / raktāmbaradharaṃ raktaṃ raktamālyānulepanam // KūrmP_1,19.63 // tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi / nanāma śirasā rudraṃ sāvitryānena caiva hi // KūrmP_1,19.64 // namaste nīlakaṇṭhāya bhāsvate parameṣṭhine / trayīmayāya rudrāya kālarūpāya hetave // KūrmP_1,19.65 // tadā prāha mahādevo rājānaṃ prītamānasaḥ / imāni me rahasyāni nāmāni śṛṇu cānagha // KūrmP_1,19.66 // sarvavedeṣu gītāni saṃsāraśamanāni tu / namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ // KūrmP_1,19.67 // adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam / japasvānanyacetasko mayyāsaktamanā nṛpa // KūrmP_1,19.68 // brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ / japedāmaraṇād rudraṃ sa yāti paramaṃ padam // KūrmP_1,19.69 // ityuktvā bhagavān rudro bhaktānugrahakāmyayā / punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat // KūrmP_1,19.70 // dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ / kṣaṇādantardadhe rudrastadadbhutamivābhavat // KūrmP_1,19.71 // rājāpi tapasā rudraṃ jajāpānanyamānasaḥ / bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ // KūrmP_1,19.72 // japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ / yogapravṛttirabhavat kālāt kālātmakaṃ param // KūrmP_1,19.73 // viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ / bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram // KūrmP_1,19.74 // yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam / sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_1,19.75 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviśo 'dhyāyaḥ sūta uvāca tridhanvā rājaputrastu dharmeṇāpālayanmahīm / tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ // KūrmP_1,20.1 // tasya satyavrato nāma kumāro 'bhūnmahābalaḥ / bhāryā satyadhanā nāma hariścandramajījanat // KūrmP_1,20.2 // hariścandrasya putro 'bhūd rohito nāma vīryavān / harito rohitasyātha dhundhustasya suto 'bhavat // KūrmP_1,20.3 // vijayaśca sudevaśca dhundhuputrau babhūvatuḥ / vijayasyābhavat putraḥ kāruko nāma vīryavān // KūrmP_1,20.4 // kārukasya vṛkaḥ putrastasmād bāhurajāyata / sagarastasya putrau'bhūd rājā paramadhārmikaḥ // KūrmP_1,20.5 // dve bhārye sagarasyāpi prabhā bhānumatī tathā / tābhyāmārādhitaḥ prādādaurvāgnirvaramuttamam // KūrmP_1,20.6 // ekaṃ bhānumatī putramagṛhṇādasamañjasam / prabhā ṣaṣṭisahastraṃ tu putrāṇāṃ jagṛhe śubhā // KūrmP_1,20.7 // asamañsasya tanayo hyaṃśumān nāma pārthivaḥ / tasya putro dilīpastu dilīpāt tu bhagīrathaḥ // KūrmP_1,20.8 // yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā / prasādād devadevasya mahādevasya dhīmataḥ // KūrmP_1,20.9 // bhagīrathasya tapasā devaḥ prītamanā haraḥ / babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ // KūrmP_1,20.10 // bhagīrathasutaścāpi śruto nāma babhūva ha / nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat // KūrmP_1,20.11 // ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ / ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ / saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ // KūrmP_1,20.12 // vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake / aśmakaṃ janayāmasā tamikṣvākukuladhvajam // KūrmP_1,20.13 // aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ / sa hi rāmabhayād rājā vanaṃ prāpa suduḥ khitaḥ // KūrmP_1,20.14 // vibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat / tasmād bilibiliḥ śrīmānvṛddhaśarmācatatsutaḥ // KūrmP_1,20.15 // tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ / dīrghabāhuḥ sutastasya raghustasmādajāyata // KūrmP_1,20.16 // raghorajaḥ samutpanno rājā daśarathastataḥ / rāmo dāśarathirvoro dharmajño lokaviśrutaḥ // KūrmP_1,20.17 // bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ / sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ / jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt // KūrmP_1,20.18 // rāmasya subhagā bhāryā janakasyātmajā śubhā / sītā trilokavikhyātā śīlaudāryaguṇānvitā // KūrmP_1,20.19 // tapasā toṣitā devī janakena girīndrajā / prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim // KūrmP_1,20.20 // prītaśca bhagavānīśastriśūlī nīlalohitaḥ / pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ // KūrmP_1,20.21 // sa rājā janako vidvān dātukāmaḥ sutāmimām / aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ // KūrmP_1,20.22 // idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye / devo vā dānavo vāpi sa sītāṃ labdhumarhati // KūrmP_1,20.23 // vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ / bhañjayāmāsa cādāya gatvāsau līlayaiva hi // KūrmP_1,20.24 // udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ / rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ // KūrmP_1,20.25 // tato bahutithe kāle rājā daśarathaḥ svayam / rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat // KūrmP_1,20.26 // tasyātha patnī subhagā kaikeyī cārubhāṣiṇī / nivārayāmāsa patiṃ prāha saṃbhrāntamānasā // KūrmP_1,20.27 // matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi / pūrvameva varo yasmād datto me bhavatā yataḥ // KūrmP_1,20.28 // sa tasyā vacanaṃ śrutvā rājā duḥ khitamānasaḥ / bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit // KūrmP_1,20.29 // praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ / yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān // KūrmP_1,20.30 // saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ / uvāsa tatra matimān lakṣmaṇena saha prabhuḥ // KūrmP_1,20.31 // kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ / parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm // KūrmP_1,20.32 // adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau / duḥ khaśokābhisaṃtaptau babhūvaturarindamau // KūrmP_1,20.33 // tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ / vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ // KūrmP_1,20.34 // sugrīvasyānugo vīro hanumān nma vānaraḥ / vāyuputrau mahātejā rāmasyāsīt priyaḥ sadā // KūrmP_1,20.35 // sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ / ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha // KūrmP_1,20.36 // mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ / jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām // KūrmP_1,20.37 // tatrātha nirjane deśe vṛkṣmūle śucismitām / apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām // KūrmP_1,20.38 // aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām / rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam // KūrmP_1,20.39 // nivedayitvā cātmānaṃ sītāyai rahasi svayam / asaṃśayāya pradadāvasyai rāmāṅgulīyakam // KūrmP_1,20.40 // dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam / mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā // KūrmP_1,20.41 // samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam / nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ // KūrmP_1,20.42 // nivedayitvā rāmāya sītādarśanamātmavān / tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ // KūrmP_1,20.43 // tataḥ sa rāmo balavān sārdhaṃ hanumatā svayam / lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām // KūrmP_1,20.44 // kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ / setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ // KūrmP_1,20.45 // sapatnīkaṃ ca sasutaṃ sabhrātṛkamaridamaḥ / ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān // KūrmP_1,20.46 // setumadhye mahādevamīśānaṃ kṛttivāsasam / sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ // KūrmP_1,20.47 // tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ / pratyakṣameva bhagavān dattavān varamuttamam // KūrmP_1,20.48 // yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ / mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu // KūrmP_1,20.49 // anyāni caiva pāpāni snātasyātra mahodadhau / darśanādeva liṅgasalya nāśaṃ yānti na saṃśayaḥ // KūrmP_1,20.50 // yāvat sthāsyanti girayo yāvadeṣā ca medinī / yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ // KūrmP_1,20.51 // snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣyaṃ kṛtam / smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati // KūrmP_1,20.52 // ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam / sanandī sagaṇo rudrastatraivāntaradhīyata // KūrmP_1,20.53 // rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ / abhiṣikto mahātejā bharatena mahābalaḥ // KūrmP_1,20.54 // viśeṣāḍh brāhmaṇān sarvān pūjayāmasaceśvaram / yajñena yajñahantāramaśvamedhena śaṅkaram // KūrmP_1,20.55 // rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ / lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ // KūrmP_1,20.56 // atithistu kuśājjajñe niṣadhastatsuto 'bhavat / nalastu niṣadhasyābhūnnabhastamādajāyata // KūrmP_1,20.57 // nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā ca tatsutaḥ / tasya putro 'bhavad vīro devānīkaḥ pratāpavān // KūrmP_1,20.58 // ahīnagustasya suto sahasvāṃstatsuto 'bhavat / tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ // KūrmP_1,20.59 // tārāpīḍāccandragirirbhānuvittastato 'bhavat / śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ / sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ // KūrmP_1,20.60 // ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam / sarvapāpavinirmukto svargaloke mahīyate // KūrmP_1,20.61 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge viśo 'dhyāyaḥ romaharṣaṇa uvāca ailaḥ purūravāścātha rājā rājyamapālayat / tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ // KūrmP_1,21.1 // āyurmāyuramāvāyurviśvāyuścaiva vīryavān / śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ // KūrmP_1,21.2 // āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ / svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam // KūrmP_1,21.3 // nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ / nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // KūrmP_1,21.4 // utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ / yatiryayātiḥ saṃyātirāyātiḥ pañcako 'śvakaḥ // KūrmP_1,21.5 // teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ / devayānīmukhanasaḥ sutāṃ bhāryāmavāpa saḥ / śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // KūrmP_1,21.6 // yaduṃ ca turvasuṃ caiva devayānī vyajāyata / druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat // KūrmP_1,21.7 // so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam / purumeva kanīyāsaṃ piturvacanapālakam // KūrmP_1,21.8 // diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat / dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat / pratīcyāmuttārāyāṃ ca druhyuṃ cānumakalpayat // KūrmP_1,21.9 // tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā / rājāpi dārasahito navaṃ prāpa mahāyaśāḥ // KūrmP_1,21.10 // yadorapyabhavan putrāḥ pañca devasutopamāḥ / sahastrajit tathājyeṣṭhaḥ kroṣaṭurnālo 'jitoraghuḥ // KūrmP_1,21.11 // sahastrajitsutastadvacchatajinnāma pārthivaḥ / sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ // KūrmP_1,21.12 // haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ / haihayasyābhavat putro dharma ityabhiviśrutaḥ // KūrmP_1,21.13 // tasya putro 'bhavad viprā dharmanetraḥ pratāpavān / dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat // KūrmP_1,21.14 // mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ / bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ // KūrmP_1,21.15 // durdamasya suto dhīmān dhanako nāma vīryavān / dhanakasya tu dāyādāścatvāro lokasammatāḥ // KūrmP_1,21.16 // kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca / kṛtaujāśca caturtho 'bhūt kārtavīryor'juno 'bhavat // KūrmP_1,21.17 // sahastrabāhurdyutimān dhanurvedavidāṃ varaḥ / tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ // KūrmP_1,21.18 // tasya putraśatānyāsan pañca tatra mahārathāḥ / kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ // KūrmP_1,21.19 // śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca / jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ // KūrmP_1,21.20 // śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ / rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram // KūrmP_1,21.21 // jayadhvajastu matimān devaṃ nārāyaṇaṃ harim / jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ // KūrmP_1,21.22 // tamūcuritare putrā nāyaṃ dharmastavānagha / īśvarārādhanarataḥ pitāsmākamabhūditi // KūrmP_1,21.23 // tānabravīnmahātejā eṣa dharmaḥ paro mama / viṣṇoraṃśena saṃbhūtā rājāno yanmahītale // KūrmP_1,21.24 // rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ / pūjanīyo yato viṣṇuḥ pālako jagato hariḥ // KūrmP_1,21.25 // sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ / tistrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ // KūrmP_1,21.26 // sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā / sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ // KūrmP_1,21.27 // tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam / ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ // KūrmP_1,21.28 // niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ / procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ // KūrmP_1,21.29 // ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ / tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ // KūrmP_1,21.30 // yā sā ghoratarā mūrtirasya tejāmayī parā / saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā // KūrmP_1,21.31 // tatastānabravīd rājā vicintyāsau jayadhvajaḥ / sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ // KūrmP_1,21.32 // tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ / mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram // KūrmP_1,21.33 // athābravīd rājaputraḥ prahasan vai jayadhvajaḥ / svadharmo muktaye panthā nānyo munibhiraṣyate // KūrmP_1,21.34 // tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā / ārādhanaṃ paro dharmo purāreramitaujasaḥ // KūrmP_1,21.35 // tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ / yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti // KūrmP_1,21.36 // evaṃ vivāde vitate śūraseno 'bravīd vacaḥ / pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat // KūrmP_1,21.37 // tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ / gatvā sarve susaṃrabdhāḥ saptarṣoṇāṃ tadāśramam // KūrmP_1,21.38 // tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ / yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā // KūrmP_1,21.39 // kintu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām / viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ // KūrmP_1,21.40 // nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ / viprāṇāmagnirādityo brahmā caiva pinākadhṛk // KūrmP_1,21.41 // devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt / gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate // KūrmP_1,21.42 // vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ / rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī // KūrmP_1,21.43 // ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt / manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ // KūrmP_1,21.44 // gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām / vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ // KūrmP_1,21.45 // bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ / sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ // KūrmP_1,21.46 // ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata / tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati // KūrmP_1,21.47 // tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām / pālayāñcakrire pṛthvīṃ jitvā sarvaripūn raṇe // KūrmP_1,21.48 // tataḥ kadācid viprendrā videho nāma dānavaḥ / bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau // KūrmP_1,21.49 // daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ / śūlamādāya sūryābhaṃ nādayan vai diśo daśa // KūrmP_1,21.50 // tannādaśravaṇānmartyāstatra ye nivasanti te / tatyajurjovitaṃ tvanye dudruvurbhayavihvalāḥ // KūrmP_1,21.51 // tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā / yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ // KūrmP_1,21.52 // tān sarvān dānavo viprāḥ śūlena prahasanniva / vārayāmāsa ghorātmā kalpānte bhairavo yathā // KūrmP_1,21.53 // śūrasenādayaḥ pañca rājānastu mahābalāḥ / yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ // KūrmP_1,21.54 // śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam / prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca // KūrmP_1,21.55 // jayadhvajaśca kauberamaindramāgneyameva ca / bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ // KūrmP_1,21.56 // tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām / spṛṣṭvā mantreṇa tarasā cikṣepa na nanāda ca // KūrmP_1,21.57 // saṃprāpya sā gādāsyoro videhasya śilopamam / na dānavaṃ cālayituṃ śaśākāntakasaṃnibham // KūrmP_1,21.58 // dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam / jayadhvajastu matimān sasmāra jagataḥ patim // KūrmP_1,21.59 // viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam / trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam // KūrmP_1,21.60 // tataḥ prādurabhūccakraṃ sūryāyutasamaprabham / ādeśād vāsudevasya bhaktānugrahakāraṇāt // KūrmP_1,21.61 // jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ / prāhiṇod vai videhāya dānavebhyo yathā hariḥ // KūrmP_1,21.62 // saṃprāpya tasya ghorasya skandhadeśaṃ sudarśanam / pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti // KūrmP_1,21.63 // tasmin hate devaripau śīrādyā bhrātaro nṛpāḥ / samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan // KūrmP_1,21.64 // śrutvājagāma bhagavān jayadhvajaparākramam / kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ // KūrmP_1,21.65 // tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ / samāveśyāsane ramye pūjayāmāsa bhāvataḥ // KūrmP_1,21.66 // uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ / nipātito mayā saṃkhye videho dānaveśvaraḥ // KūrmP_1,21.67 // tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam / prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ // KūrmP_1,21.68 // yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam / kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ // KūrmP_1,21.69 // ko 'yaṃ nārāyaṇo devaḥ kiṃprabhāvaśca suvrata / sarvametanmamācakṣva paraṃ kautūhalaṃ hi me // KūrmP_1,21.70 // viśvāmitra uvāca yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat / sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate // KūrmP_1,21.71 // svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ / akāmahatabhāvena samārādhyo na cānyathā // KūrmP_1,21.72 // etāvaduktvā bhagavāna viśvāmitro mahāmuniḥ / śūrādyaiḥ pūjito viprā jagāmātha svamālayam // KūrmP_1,21.73 // atha śūrādayo devamayajanta maheśvaram / yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam // KūrmP_1,21.74 // tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit / gautamo 'triragastyaśca sarve rudraparāyaṇāḥ // KūrmP_1,21.75 // viśvāmitrastu bhagavān jayadhvajamarindamam / yājayāmāsa bhūtādimādidevaṃ janārdanam // KūrmP_1,21.76 // tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ / āvirāsīt sa bhagavān tadadbhutamivābhavat // KūrmP_1,21.77 // ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam / sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati // KūrmP_1,21.78 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekaviśo 'dhyāyaḥ sūta uvāca jayadhvajasya putro 'bhūt tālājaṅgha iti smṛtaḥ / śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ // KūrmP_1,22.1 // teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ / vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ // KūrmP_1,22.2 // vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ / madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk // KūrmP_1,22.3 // vītihotrasutaścāpi viśruto 'nanta ityuta / durjayastasya putro 'būt sarvaśāstraviśāradaḥ // KūrmP_1,22.4 // tasya bhāryā rūpavatī guṇaiḥ sarvairalaṅkṛtā / pativratāsīt patinā svadharmaparipālikā // KūrmP_1,22.5 // sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām / apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām // KūrmP_1,22.6 // tataḥ kāmāhatamanāstatsamīpamupetya vai / provāca suciraṃ kālaṃ devi rantuṃ mayār'hasi // KūrmP_1,22.7 // sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam / reme tena ciraṃ kālaṃ kāmadevamivāparam // KūrmP_1,22.8 // kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām / gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ // KūrmP_1,22.9 // na hyanenopabhogena bhavatā rājasundara / prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ // KūrmP_1,22.10 // tāmabravīt sa matimān gatvā śīghrataraṃ purīm / āgamiṣyāmi bhūyo 'tra tanme 'nujñātumarhasi // KūrmP_1,22.11 // tamabravīt sā subhagā tathā kuru viśāṃpate / nānyayāpsarasā tāvad rantavyaṃ bhavat punaḥ // KūrmP_1,22.12 // omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām / gatvā pativratāṃ patnīṃ dṛṣṭvā bīto 'bhavannṛpaḥ // KūrmP_1,22.13 // saṃprekṣya sā guṇavatī bhāryā tasya pativratā / bhītaṃ prasannayā prāha vācā pīnapayodharā // KūrmP_1,22.14 // svāmin kimatra bhavato bhītiradya pravartate / tad brūhi me yathā tattvaṃ na rājñāṃ kīrtaye tvidam // KūrmP_1,22.15 // sa tasyā vākyamākarṇya lajjāvanatacetanaḥ / novāca kiñcinnṛpatirjñānadṛṣṭyā viveda sā // KūrmP_1,22.16 // na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam / bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati // KūrmP_1,22.17 // tadā sa rājā dyutimān nirgatya tu purāt tataḥ / gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim // KūrmP_1,22.18 // niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham / jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ // KūrmP_1,22.19 // so 'paśyat pathi rājendro gandharvavaramuttamam / bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā // KūrmP_1,22.20 // vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām / urvaśīṃ tāṃ manaścakre tasyā eveyamarhati // KūrmP_1,22.21 // so 'tīva kāmuko rājā gandharveṇātha tena hi / cakāra sumahad yuddhaṃ mālāmādātumudyataḥ // KūrmP_1,22.22 // vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ / jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt // KūrmP_1,22.23 // adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ / babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām // KūrmP_1,22.24 // ākramya himavatpārśvamurvaśīdarśanotsukaḥ / jagāma śailapravaraṃ hemakūṭamiti śrutam // KūrmP_1,22.25 // tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam / kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā // KūrmP_1,22.26 // saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ / na paśyati smatāḥ sarvāgiriśṛṅgāṇijagmivān // KūrmP_1,22.27 // tatrāpyapsarasaṃ divyāmadṛṣṭvā kāmapīḍitaḥ / devalokaṃ mahāmeruṃ yayau devaparākramaḥ // KūrmP_1,22.28 // sa tatra mānasaṃ nāma sarastrailokyaviśrutam / bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ // KūrmP_1,22.29 // sa tasya tīre subhagāṃ carantīmatilālasām / dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ // KūrmP_1,22.30 // sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ / reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā // KūrmP_1,22.31 // athorvaśī rājavaryaṃ ratānte vākyamabravīt / kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa // KūrmP_1,22.32 // sa tasyai sarvamācaṣṭa patnyā yat samudīritam / kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā // KūrmP_1,22.33 // śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī / śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā // KūrmP_1,22.34 // tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ / na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ // KūrmP_1,22.35 // tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam / suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā // KūrmP_1,22.36 // tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam / dhiṅmāmiti viniścityatapaḥ kartuṃ samārabhat // KūrmP_1,22.37 // saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ / bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ // KūrmP_1,22.38 // gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat / vāsamapsarasā bhūyastapoyogamanuttamam // KūrmP_1,22.39 // vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ / kartukāmo hi nirbojaṃ tasyāghamidamabravīt // KūrmP_1,22.40 // gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm / āste mocayituṃ lokaṃ tatra devo maheśvaraḥ // KūrmP_1,22.41 // snātvā saṃtarpya vidhivad gaṅgāyāndevatāḥ pitṝn / dṛṣṭvā viśveśvaraṃ liṅgaṅkilbiṣānmokṣyase 'khilāt // KūrmP_1,22.42 // praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ / vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ // KūrmP_1,22.43 // jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm / yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ // KūrmP_1,22.44 // tasya putro 'tha matimān supratīka iti śrutaḥ / babhūva jātamātraṃ taṃ rājānamupatasthire // KūrmP_1,22.45 // urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ / kanyā jagṛhire sarvā jandharvadayitā dvijāḥ // KūrmP_1,22.46 // eṣa va kathitaḥ samyak sahastrajita uttamaḥ / vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata // KūrmP_1,22.47 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvāviśo 'dhyāyaḥ sūta uvāca kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ / tasya putro mahān svātiruśadgustatsuto 'bhavat // KūrmP_1,23.1 // uśadgorabhavat putro nāmnā citraratho balī / atha caitrarathirloke śaśabinduriti smṛtaḥ // KūrmP_1,23.2 // tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ / pṛthukarmā ca tatputrastasmāt pṛthujayo 'bhavat // KūrmP_1,23.3 // pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat / pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ // KūrmP_1,23.4 // uśanā tasya putro 'būt siteṣustatsuto 'bhavat / tasyābhūd rukmakavacaḥ parāvṛt tasya sattamāḥ // KūrmP_1,23.5 // parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ / tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau // KūrmP_1,23.6 // romapādastṛtīyastu babhrustasyātmajo nṛpaḥ / dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ // KūrmP_1,23.7 // saṃstasya putro balavān nāmnā viśvasahastu saḥ / tasya putro mahāvīryaḥ prajāvān kauśikastataḥ / abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ // KūrmP_1,23.8 // kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ / teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat // KūrmP_1,23.9 // vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat / tasya vītaratho viprā rudrabhakto mahābalaḥ // KūrmP_1,23.10 // krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ / vṛṣṇernivṛttirutpanno daśārhastasya tu dvijāḥ // KūrmP_1,23.11 // daśārhaputropyāroho jīmūtastatsuto 'bhavat / jaimūtirabhavad vīro vikṛtiḥ paravīrahā // KūrmP_1,23.12 // tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat / dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ // KūrmP_1,23.13 // kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam / dudrāva mahātaviṣṭo bhayena munipuṅgavāḥ // KūrmP_1,23.14 // anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ / duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ // KūrmP_1,23.15 // rājā navaratho bhītyā nātidūrādanuttamam / apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam // KūrmP_1,23.16 // sa tadvegena mahatā saṃprāpya matimān nṛpaḥ / vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm // KūrmP_1,23.17 // tuṣṭāva vāgbhiriṣṭābhirbaddhāñjaliramitrajit / papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_1,23.18 // namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm / vāgdevatāmanādyantāmīśvarīṃ brahmacāriṇīm // KūrmP_1,23.19 // namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām / hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām // KūrmP_1,23.20 // namasye paramānandāṃ citkalāṃ brahmarūpiṇīm / pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam // KūrmP_1,23.21 // etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ / hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī // KūrmP_1,23.22 // samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ / trilokamātustatsthānaṃ śaśāṅkādityasaṃnnibham // KūrmP_1,23.23 // tadantare mahad bhūtaṃ yugāntādityasannibham / śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_1,23.24 // gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ / idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ // KūrmP_1,23.25 // tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām / purīṃ jagāma viprendrāḥ purandarapuropamām // KūrmP_1,23.26 // sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ / īje ca vividhairyajñairhemairdevīṃ sarasvatīm // KūrmP_1,23.27 // tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ / devyā bhakto mahātejāḥ śakunistasya cātmajaḥ // KūrmP_1,23.28 // tasmāt karambhaḥ saṃbhūto devarāto 'bhavat tataḥ / īje sa cāśvamedhena devakṣatraśca tatsutaḥ // KūrmP_1,23.29 // madhustasya tu dāyādastasmāt kuruvaśo 'bhavat / putradvayamabhūt tasya sutrāmā cānureva ca // KūrmP_1,23.30 // anostu purukutso 'bhūdaṃśustasya ca rikthabhāk / athāṃśoḥ sattvato nāma viṣṇubhaktaḥ pratāpavān / mahātmā dānanirato dhanurvedavidāṃ varaḥ // KūrmP_1,23.31 // sa nāradasya vacanād vāsudevārcanānvitam / śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam // KūrmP_1,23.32 // tasya nāmnā tu vikhyātaṃ sāttvataṃ nāma śobhanam / pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham // KūrmP_1,23.33 // sāttvatastasya putro 'bhūt sarvaśāstraviśāradaḥ / puṇyaśloko mahārājastena vai tatpravartitam // KūrmP_1,23.34 // sāttvataḥ sattvasaṃpannaḥ kauśalyāṃ suṣuve sutān / andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam / jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam // KūrmP_1,23.35 // teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ / putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ // KūrmP_1,23.36 // tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ / dhārmiko rūpasaṃpannastattvajñānarataḥ sadā // KūrmP_1,23.37 // bhajamānasya sṛñjayyāṃ bhajamānā vijajñire / teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca // KūrmP_1,23.38 // mahābhojakule jātā bhojā vaimārtikāstathā / vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā // KūrmP_1,23.39 // anamitrādabhūnnighno nighnasya dvau babhūvatuḥ / prasenastu mahābhāgaḥ satrājinnāma cottamaḥ // KūrmP_1,23.40 // anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt / satyavān satyasaṃpannaḥ satyakastatsuto 'bhavat // KūrmP_1,23.41 // sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ / kuṇistasya suto dhīmāṃstasya putro yugandharaḥ // KūrmP_1,23.42 // mādrayā vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ / jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca ha // KūrmP_1,23.43 // śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata / tasyāmajanayat putramakrūraṃ nāma dhārmikam / upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ // KūrmP_1,23.44 // akrūrasya smṛtaḥ putro devavāniti viśrutaḥ / upadevaśca puṇyātmā tayorviśvapramāthinau // KūrmP_1,23.45 // citrakasyābhavat putraḥ pṛthurvipṛthureva ca / aśvagrīvaḥ subāhuśca supārśvakagaveṣaṇau // KūrmP_1,23.46 // andhakāt kāśyaduhitā lebhe ca caturaḥ sutān / kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // KūrmP_1,23.47 // kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat / kapotaromā vipulastasya putro vilomakaḥ // KūrmP_1,23.48 // tasyāsīt tumburusakhā vidvān putro nalaḥ kila / khyāyate tasya nāmānuranorānakadundubhiḥ // KūrmP_1,23.49 // sa govardhanamāsādya tatāpa vipulaṃ tapaḥ / varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ // KūrmP_1,23.50 // vaṃśasya cākṣayāṃ kīrti gānayogamanuttamam / gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca // KūrmP_1,23.51 // sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam / pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam // KūrmP_1,23.52 // tasya gānaratasyātha bhagavānambikāpatiḥ / kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi // KūrmP_1,23.53 // tayā sa saṅgato rājā gānayogamanuttamam / aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām // KūrmP_1,23.54 // tasyāmutpādayāmāsa subhujaṃ nāma śobhanam / rūpalāvaṇyasaṃpannāṃ hrīmatīmapi kanyakām // KūrmP_1,23.55 // tatastaṃ jananī putraṃ bālye vayasi śobhanam / śikṣayāmāsa vidhivad gānavidyāṃ ca kanyakām // KūrmP_1,23.56 // kṛtopanayano vedānadhītya vidhivad guroḥ / udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm // KūrmP_1,23.57 // tasyāmutpādayāmāsa pañca putrānanuttamān / vīṇāvādanatattvajñān gānaśāstraviśāradān // KūrmP_1,23.58 // putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ / pūjayāmāsa gānena devaṃ tripuranāśanam // KūrmP_1,23.59 // hrīmatī cāpi yā kanyā śrīrivāyatalocanā / subāhurnāma gandharvastāmādāya yayau purīm // KūrmP_1,23.60 // tasyāmapyabhavan putrā gandharvasya sutejasaḥ / suṣeṇavīrasugrīvasubhojanaravāhanāḥ // KūrmP_1,23.61 // athāsīdabhijit putro vīrastvānakadundubheḥ / punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ // KūrmP_1,23.62 // āhukasyograsenaśca devakaśca dvijottamāḥ / devakasya sutā vīrā jajñire tridaśopamāḥ // KūrmP_1,23.63 // devavānupadevaśca sudevo devarakṣitaḥ / teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // KūrmP_1,23.64 // vṛkadevopadevā ca tathānyā devarakṣitā / śrīdevā śāntidevā ca sahadevā sahadevā ca suvratā / devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā // KūrmP_1,23.65 // agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca / subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca // KūrmP_1,23.66 // bhajamānādabūt putraḥ prakhyāto 'sau vidūrathaḥ / tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat // KūrmP_1,23.67 // svayaṃbhojastatastasmād hṛdikaḥ śatrutāpanaḥ / kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ / sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ // KūrmP_1,23.68 // vasudevāvanmahābāhurvāsudevo jagadguruḥ / babhūva devakīputro devairabhyarthito hariḥ // KūrmP_1,23.69 // rohiṇī ca mahābhāgā vasudevasya śobhanā / asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham // KūrmP_1,23.70 // sa eva paramātmāsau vāsudevo jaganmayaḥ / halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ // KūrmP_1,23.71 // bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum / babhūta tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ // KūrmP_1,23.72 // umādehasamudbhūtā yoganidrā ca kauśīkī / niyogād vāsudevasya yaśodātanayā hyabhūt // KūrmP_1,23.73 // ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ / prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ // KūrmP_1,23.74 // suṣeṇaśca tathodāyī bhadraseno mahābalaḥ / ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ // KūrmP_1,23.75 // hateṣveteṣu sarveṣu rohiṇī vasudevataḥ / asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham // KūrmP_1,23.76 // jāte 'tha rāme devānāmādimātmānamacyutam / asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam // KūrmP_1,23.77 // revatī nāma rāmasya bhāryāsīt suguṇānvitā / tasyāmutpādayāmāsa putrau dvau niśaṭholmukau // KūrmP_1,23.78 // ṣoḍaśastrīsahastrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ / babhūvurātmajāstāsu śataśo 'tha sahastraśaḥ // KūrmP_1,23.79 // cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ / cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca // KūrmP_1,23.80 // rukmiṇya vāsudevasyāṃ mahābalaparākramāḥ / viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurim sutāḥ // KūrmP_1,23.81 // tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanam / jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā // KūrmP_1,23.82 // mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam / sureśasadṛśaṃ putraṃ dehi dānavasūdana // KūrmP_1,23.83 // jātbavatyā vacaḥ śrutvā jagannāthaḥ svayaṃ hariḥ / samārebhe tapaḥ kartuṃ taponidhirarindamaḥ // KūrmP_1,23.84 // tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ / dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ // KūrmP_1,23.85 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ sūta uvāca atha devo hṛṣīkeśo bhagavān puruṣottamaḥ / tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ // KūrmP_1,24.1 // svecchayāpyavatīrṇo 'sau kṛtakṛtyo 'pi viśvadhṛk / cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram // KūrmP_1,24.2 // jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam / āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ // KūrmP_1,24.3 // tapattrirājamārūḍhaḥ suparṇamatitejasam / śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ // KūrmP_1,24.4 // nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam / ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam // KūrmP_1,24.5 // siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam / vimalasvādupānīyaiḥ sarobhirupaśobhitam // KūrmP_1,24.6 // ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ / ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā // KūrmP_1,24.7 // vedādhyayanasaṃpannaiḥ sevitaṃ cāgnihotribhiḥ / yogibhirdhyānaniratairnāsāgragatalocanaiḥ // KūrmP_1,24.8 // upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ / nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ // KūrmP_1,24.9 // sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ / praśāntaiḥ satyasaṃkalpairniḥ śokairnirupadravaiḥ // KūrmP_1,24.10 // bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ / muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ / sevitaṃ tāpasairnitya jñānibhirbrahmacāribhiḥ // KūrmP_1,24.11 // tatrāśramavare ramye siddhāśramavibhūṣite / gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī // KūrmP_1,24.12 // sa tānanviṣya viśvātmā tāpasān vītakalmaṣān / praṇāmenātha vacasā pūjayāmāsa mādhavaḥ // KūrmP_1,24.13 // te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam / praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum // KūrmP_1,24.14 // stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam / procuranyonyamavyaktamādidevaṃ mahāmunim // KūrmP_1,24.15 // ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ / agacchatyadhunā devaḥ purāṇapuruṣaḥ svayam // KūrmP_1,24.16 // ayamevāvyayaḥ straṣṭā saṃhartā caiva rakṣakaḥ / amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ // KūrmP_1,24.17 // eṣa dhātā vidhātā ca samāgacchati sarvagaḥ / anādirakṣayo 'nanto mahābhūto maheśvaraḥ // KūrmP_1,24.18 // śrutvā śrutvā haristeṣāṃ vacāṃsi vacanātigaḥ / yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ // KūrmP_1,24.19 // upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ / cakāra devakīsūnurdevarṣipitṛtarpaṇam // KūrmP_1,24.20 // nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ / liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ // KūrmP_1,24.21 // dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam / pūjayāñcakrire puṣpairakṣataistatra vāsinaḥ // KūrmP_1,24.22 // samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam / tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ // KūrmP_1,24.23 // yāni tatrārurukṣūṇāṃ mānasāni janārdanam / dṛṣṭvā samīhitānyāsan niṣkrāmanti purāhiram // KūrmP_1,24.24 // athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam / ādāya puṣpavaryāṇi munīndrasyāviśad gṛham // KūrmP_1,24.25 // dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham / jaṭācīradharaṃ śāntaṃ nanāma śirasā munim // KūrmP_1,24.26 // ālokya kṛṣṇamāyāntaṃ pūjayāmāsa tattvavit / āsane cāsayāmāsa yogināṃ prathamātithim // KūrmP_1,24.27 // uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam / viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam // KūrmP_1,24.28 // svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ / yad sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ // KūrmP_1,24.29 // tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ / tādṛśasyātha bhavataḥ kimāgamanakāraṇam // KūrmP_1,24.30 // śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ / vyājahāra mahāyogī vacanaṃ praṇipatya tam // KūrmP_1,24.31 // śrīkṛṣṇa uvāca bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam / saṃprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ // KūrmP_1,24.32 // kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ / mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim // KūrmP_1,24.33 // ityāha bhagavānukto dṛśyate parameśvaraḥ / bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ // KūrmP_1,24.34 // iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ / dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye // KūrmP_1,24.35 // iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ / krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ // KūrmP_1,24.36 // ihāśrame purā rudrāt tapastaptvā sudāruṇam / lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ // KūrmP_1,24.37 // ihaiva bhagavān vyasaḥ kṛṣṇadvaipāyanaḥ prabhuḥ / dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram // KūrmP_1,24.38 // ihāśramavare ramye tapastaptvā kapardinaḥ / avindat putrakān rudrāt surabhirbhaktisaṃyutā // KūrmP_1,24.39 // ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram / dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ // KūrmP_1,24.40 // ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ / labdhavān paramaṃ yogaṃ granthakāratvamuttamam // KūrmP_1,24.41 // pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ / paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu // KūrmP_1,24.42 // ihaiva saṃhitāṃ dṛṣṭvā kāpeyaḥ śāṃśapāyanaḥ / mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ / dvādaśaiva sahastrāṇi ślokānāṃ puruṣottama // KūrmP_1,24.43 // iha pravartitā puṇyā dvyaṣṭasāhastrikottarā / vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam / ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam // KūrmP_1,24.44 // yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram / cakāra tanniyogena yogaśāstramanuttamam // KūrmP_1,24.45 // ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ / śukro maheśvarāt putro labdho yogavidāṃ varaḥ // KūrmP_1,24.46 // tasmādihaiva deveśaṃ tapastaptvā maheśvaram / draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam // KūrmP_1,24.47 // evamuktvā dadau jñānamupamanyurmahāmuniḥ / vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe // KūrmP_1,24.48 // sa tena munivaryeṇa vyāhṛto madhusūdanaḥ / tatraiva tapasā devaṃ rudramārādhayat prabhuḥ // KūrmP_1,24.49 // bhasmauddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ / jajāpa rudramaniśaṃ śivaikāhitamānasaḥ // KūrmP_1,24.50 // tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ / adṛśyata mahādevo vyomni devyā maheśvaraḥ // KūrmP_1,24.51 // kirīṭinaṃ gadinaṃ citramālaṃ pinākinaṃ śūlinaṃ devadevam / śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa // KūrmP_1,24.52 // paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram / samudgirantaṃ praṇavaṃ bṛhantaṃ sahastrasūryapratimaṃ dadarśa // KūrmP_1,24.53 // prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram / aṇoraṇīyāṃsamanantaśaktiṃ prāṇeśvaraṃ śaṃbhumasau dadarśa // KūrmP_1,24.54 // na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ / prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa // KūrmP_1,24.55 // tadānvapaśyad giriśasya vāme svātmānamavyaktamanantarūpam / stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam // KūrmP_1,24.56 // kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ haṃsādhirūḍhaṃ puruṣaṃ dadarśa / stuvānamīśasya paraṃ prabhāvaṃ pitāmahaṃ lokaguruṃ divastham // KūrmP_1,24.57 // gaṇeśvarānarkasahastrakalpān nandīśvarādīnamitaprabhāvān / trilokabhartuḥ purato 'nvapaśyat kumāramagnipatimaṃ saśākham // KūrmP_1,24.58 // marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam / parāśaraṃ tatparato vasiṣṭhaṃ svāyaṃbhuvaṃ cāpi manuṃ dadarśa // KūrmP_1,24.59 // tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ / praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya // KūrmP_1,24.60 // śrīkṛṣṇa uvāca namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti / tapaśca sattvaṃ ca rajastamaśca tvāmeva sarva pravadanti santaḥ // KūrmP_1,24.61 // tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ / prāṇastvaṃ hutavahavāsavādibheda- satvāmekaṃ śaraṇamupaimi devamīśam // KūrmP_1,24.62 // sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham / vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam // KūrmP_1,24.63 // tvātpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ / sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt // KūrmP_1,24.64 // yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam / sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃviśveśvarantaṃśivam // KūrmP_1,24.65 // oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase / mahādevāya te nityamīśānāya namo namaḥ // KūrmP_1,24.66 // namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine / namaste vajrahastāya digvastrāya kapardine // KūrmP_1,24.67 // namo bhairavanādāya kālarūpāya daṃṣṭriṇe / nāgayajñopavītāya namaste vahniretase // KūrmP_1,24.68 // namo 'stu te girīśāya svāhākārāya te namaḥ / namo muktāṭṭahāsāya bhīmāya ca namo namaḥ // KūrmP_1,24.69 // namaste kāmanāśāya namaḥ kālapramāthine / namo bhairavaveṣāya harāya ca niṣaṅgiṇe // KūrmP_1,24.70 // namo 'stu te tryambakāya namaste kṛttivāsase / namo 'mbikādhipataye paśūnāṃ pataye namaḥ // KūrmP_1,24.71 // namaste vyomarūpāya vyomādhipataye namaḥ / naranārīśarīrāya sāṃkhyayogapravartine // KūrmP_1,24.72 // namo daivatanāthāya devānugataliṅgine / kumāragurave tubhyaṃ devadevāya te namaḥ // KūrmP_1,24.73 // tamo yajñādhipataye namaste brahmacāriṇe / mṛgavyādhāya mahate brahmādhipataye namaḥ // KūrmP_1,24.74 // namo haṃsāya viśvāya mohanāya namo namaḥ / yogine yogagamyāya yogamāyāya te namaḥ // KūrmP_1,24.75 // namaste prāṇapālāya ghaṇṭānādapriyāya ca / kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ // KūrmP_1,24.76 // namo namo namastubhyaṃ bhūya eva namo namaḥ / mahyaṃ sarvātmanā kāmān prayaccha parameśvara // KūrmP_1,24.77 // evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ / papāta pādayorviprā devadevyoḥ sa daṇḍavat // KūrmP_1,24.78 // utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam / babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥ svanaḥ // KūrmP_1,24.79 // kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya / tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha // KūrmP_1,24.80 // tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā / nānavāptaṃ tvayā tāta vidyate puruṣottama // KūrmP_1,24.81 // vettha nārāyaṇānantamātmānaṃ parameśvaram / mahādevaṃ mahāyogaṃ svena yogena keśava // KūrmP_1,24.82 // śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam / uvāca vīkṣya viśveśaṃ devīṃ ca himaśailajām // KūrmP_1,24.83 // jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara / icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara // KūrmP_1,24.84 // tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ / devīmālokya girijāṃ keśavaṃ pariṣasvaje // KūrmP_1,24.85 // tataḥ sā jagatāṃ mātā śaṅkarārdhaśarīriṇī / vyājahāra hṛṣīkeśaṃ devī himagirīndrajā // KūrmP_1,24.86 // vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta / ananyāmīśvare bhaktimātmanyapi ca keśava // KūrmP_1,24.87 // tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ / prārthito daivataiḥ pūrvaṃ saṃjāto daivakīsutaḥ // KūrmP_1,24.88 // paśya tvamātmanātmānamātmīyamamalaṃ padam / nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ // KūrmP_1,24.89 // imānimān varāniṣṭān matto gṛhṇīṣva keśava / sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram / īśvare niścalāṃ bhaktimātmanyapi paraṃ balam // KūrmP_1,24.90 // evamuktastayā kṛṣṇo mahādevyā janārdanaḥ / āśiṣaṃ śirasāhṛṅṇād devo 'pyāha maheśvaraḥ // KūrmP_1,24.91 // pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ / saṃpūjyamāno munibhiḥ sureśai- r jagāma kailāsagiriṃ girīśaḥ // KūrmP_1,24.92 // iti śrīkūrmapūrāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturviśo 'dhyāyaḥ sūta uvāca praviśya meruśikharaṃ kailāsaṃ kanakaprabham / rarāma bhagavān somaḥ keśavena maheśvaraḥ // KūrmP_1,25.1 // apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ / pūjayāñcakrire kṛṣṇaṃ devadevamathācyutam // KūrmP_1,25.2 // caturbāhumudārāṅgaṃ kālameghasamaprabham / kirīṭinaṃ śārṅgapāṇi śrīvatsāṅkitavakṣasam // KūrmP_1,25.3 // dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam / dadhānamurasā mālāṃ vaijayantīmanuttamām // KūrmP_1,25.4 // bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam / padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam // KūrmP_1,25.5 // kadācit tatra līlārthaṃ devakīnandavardhanaḥ / bhrājamānaḥ śrīyā kṛṣṇaścacāra girikandare // KūrmP_1,25.6 // gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ / siddhā yakṣāśca gandharvāstatra tatra jaganmayam // KūrmP_1,25.7 // dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullocanāḥ / mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ // KūrmP_1,25.8 // gandharvakanyakā divyāstadvadapsarasāṃ varāḥ / dṛṣṭvā cakamire kṛṣṇaṃ strastavastravibhūṣaṇāḥ // KūrmP_1,25.9 // kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ / saṃprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ // KūrmP_1,25.10 // kāścidvilāsabahulā nṛtyanti sma tadagrataḥ / saṃprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam // KūrmP_1,25.11 // kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram / bhūṣayāñcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam // KūrmP_1,25.12 // kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ / svātmānaṃ būṣayāmāsuḥ svātmagairapi mādhavam // KūrmP_1,25.13 // kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ / cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ // KūrmP_1,25.14 // pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam / prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ // KūrmP_1,25.15 // tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ / bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā // KūrmP_1,25.16 // evaṃ vai suciraṃ kālaṃ devadevapure hariḥ / reme nārāyaṇaḥ śrīmān māyayā mohayañjagat // KūrmP_1,25.17 // gate bahutithe kāle dvāravatyāṃ nivāsinaḥ / babhūvurvihvalā bhītā govindavirahe janāḥ // KūrmP_1,25.18 // tataḥ suparṇo balavān pūrvameva visajitaḥ / kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim // KūrmP_1,25.19 // adṛṣṭvā tatra govindaṃ praṇamya śirasā munim / ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ // KūrmP_1,25.20 // tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ / ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahastraśaḥ // KūrmP_1,25.21 // sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ / hatvā yuddhena mahatā rakṣati sma purīṃ śubhām // KūrmP_1,25.22 // etasminneva kāle tu nārado bhagavānṛṣiḥ / dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ // KūrmP_1,25.23 // taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ / procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ // KūrmP_1,25.24 // sa tānuvāca bhagavān kailasaśikhare hariḥ / ramate 'dya mahāyogīṃ taṃ dṛṣṭvāhamihāgataḥ // KūrmP_1,25.25 // tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ / jagāmākāśago viprāḥ kailāsaṃ girimuttamam // KūrmP_1,25.26 // dadarśa devakīsūnuṃ bhavane ratnamaṇḍite / varāsanasthaṃ govindaṃ devadevāntike harim // KūrmP_1,25.27 // upāsyamānamamarairdivyastrībhiḥ samantataḥ / mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam // KūrmP_1,25.28 // praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam / nivedayāmāsa hareḥ pravṛttiṃ dvārake pure // KūrmP_1,25.29 // tataḥ praṇamya śirasā śaṅkaraṃ nīlalohitam / ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu // KūrmP_1,25.30 // āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ / vacobhiramṛtāsvādairmānito madhusūdanaḥ // KūrmP_1,25.31 // vīkṣya yāntamamitraghnaṃ gandharvāpsarasāṃ varāḥ / anvagacchan mahoyogaṃ śaṅkhacakragadādharam // KūrmP_1,25.32 // visarjayitvā viśvātmā sarvā evāṅganā hariḥ / yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm // KūrmP_1,25.33 // gate muraripau naiva kāminyo munipuṅgavāḥ / niśeva candrarahitā vinā tena cakāśire // KūrmP_1,25.34 // śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam / maṇḍayāñcakrire divyāṃ purīṃ dvāravatīṃ śubhām // KūrmP_1,25.35 // patākābhirviśālābhirdhvajai ratnapariṣkṛtaiḥ / lājādibhiḥ purīṃ ramyāṃ bhūṣayāñcakrire tadā // KūrmP_1,25.36 // avādayanta vividhān vāditrān madhurasvanān / śaṅkhān sahastraśo dadhmurvoṇāvādān vitenire // KūrmP_1,25.37 // praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām / agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ // KūrmP_1,25.38 // dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu / mumucuḥ puṣpavarṣāṇi vasudevasutopari // KūrmP_1,25.39 // praviśya bhavanaṃ kṛṣṇa āśīrvādābhivardhitaḥ / varāsane mahāyogī bhāti devībhiranvitaḥ // KūrmP_1,25.40 // suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ / ātmajairabhito mukhyaiḥ strīsahastraiśca saṃvṛtaḥ // KūrmP_1,25.41 // tatrāsanavare ramye jāmbavatyā sahācyutaḥ / bhrājate mālayā devo yathā devyā samanvitaḥ // KūrmP_1,25.42 // ājagmurdevagandharvā draṣṭuṃ lokādimavyayam / maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ // KūrmP_1,25.43 // tataḥ sa bhagavān kṛṣṇo mārkaṇḍeyaṃ samāgatam / nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ // KūrmP_1,25.44 // saṃpūjya tānṛṣigaṇān praṇāmena mahābhujaḥ / visarjayāmāsa harirdattvā tadabhivāñchitān // KūrmP_1,25.45 // tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ / snātvā śuklāmbaro bhānumupatiṣṭhat kṛtāñjaliḥ // KūrmP_1,25.46 // jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram / tarpayāmāsa deveśo deveśo devān munigaṇān pitṝn // KūrmP_1,25.47 // praviśya devabhavanaṃ mārkaṇḍeyena caiva hi / pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam // KūrmP_1,25.48 // samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam / bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca // KūrmP_1,25.49 // kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ / kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ // KūrmP_1,25.50 // athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ / mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ // KūrmP_1,25.51 // mārkaṇḍeya uvāca kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ / brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca // KūrmP_1,25.52 // tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam / bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ // KūrmP_1,25.53 // tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ / śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva // KūrmP_1,25.54 // śrībhagavānuvāca bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ / tathāpi devamīśānaṃ pūjayāmi sanātanam // KūrmP_1,25.55 // na me viprāsti kartavyaṃ nānavāptaṃ kathañcana / pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam // KūrmP_1,25.56 // na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ / tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam // KūrmP_1,25.57 // na ca liṅgārcanāt puṇyaṃ lokesmin bhītināśanam / tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam // KūrmP_1,25.58 // yo 'haṃ talliṅgamityāhurvedavādavido janāḥ / tato 'hamātmamīśānaṃ pūjayāmyātmanaiva tu // KūrmP_1,25.59 // tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ / nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ // KūrmP_1,25.60 // eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ / dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ // KūrmP_1,25.61 // mārkaṇḍeya uvāca kiṃ talliṅgaṃ suraśreṣṭha liṅge saṃpūjyate ca kaḥ / brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam // KūrmP_1,25.62 // avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram / vedā mahesvaraṃ devamāhurliṅginamavyayam // KūrmP_1,25.63 // purā caikārṇave ghore naṣṭe sthāvarajaṅgame / prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ // KūrmP_1,25.64 // tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi / pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā // KūrmP_1,25.65 // mārkaṇḍeya uvāca kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam / prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam // KūrmP_1,25.66 // śrībhagavānuvāca āsodekārṇavaṃ ghoramavibhāgaṃ tamomayam / madhye caikārṇave tasmin śaṅkhacakragadādharaḥ // KūrmP_1,25.67 // sahastraśīrṣā bhūtvāhaṃ sahastrākṣaḥ sahastrapāt sahastrabāhuryuktātmā śayito 'haṃ sanātanaḥ // KūrmP_1,25.68 // etasminnantare dūratā paśyami hyamitaprabham / koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // KūrmP_1,25.69 // caturvaraktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham / kṛṣṇājiradharaṃ devamṛgyajuḥ sāmabhiḥ stutam // KūrmP_1,25.70 // nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ / vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ // KūrmP_1,25.71 // kastvaṃ kuto vā kiṃ ceha tiṣṭhase vaha me prabho / ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ // KūrmP_1,25.72 // evamuktastadā tena brahmaṇāhamuvāca ha / ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ // KūrmP_1,25.73 // evaṃ vivāde vitate māyayā parameṣṭhinaḥ / prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam // KūrmP_1,25.74 // kālānalasamaprakhyaṃ jvālāmālāsamākulam / kṣayavṛddhivinirmuktamādimadhyāntavarjitam // KūrmP_1,25.75 // tato māmāha bhagavānadho gaccha tvamāśu vai / antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ // KūrmP_1,25.76 // tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau / pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam // KūrmP_1,25.77 // tato vismayamāpannau bhītau devasya śūlinaḥ / māyayā mohitau tasya dhyāyantau viśvamīśvaram // KūrmP_1,25.78 // proccārantau mahānādamoṅkāraṃ paramaṃ padam / prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param // KūrmP_1,25.79 // brahmaviṣṇū ūcatuḥ / anādimalasaṃsārarogavaidyāya śaṃbhave / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.80 // pralayārṇavasaṃsthāya pralayodbhūtihetave / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.81 // jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.82 // ādimadhyāntahīnāya svabāvāmaladīptaye / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.83 // mahādevāya mahate jyotiṣe 'nantatejase / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.84 // pradhānapuruṣeśāya vyomarūpāya vedhase / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.85 // nirvikārāya satyāya nityāyāmalatejase / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.86 // vedāntasārarūpāya kālarūpāya dhīmate / namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // KūrmP_1,25.87 // evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ / bhāti devo mahāyogī sūryakoṭisamaprabhaḥ // KūrmP_1,25.88 // vaktrakoṭisahastreṇa grasamāna ivāmbaram / sahastrahastacaraṇaḥ sūryasomāgnilocanaḥ // KūrmP_1,25.89 // pinākapāṇirbhagavān kṛttivāsāstriśūlabhṛt / vyālayajñopavītaśca meghadundubhiniḥ svanaḥ // KūrmP_1,25.90 // athovāca mahādevaḥ prīto 'haṃ surasattamau / paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām // KūrmP_1,25.91 // yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau / ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ / vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ // KūrmP_1,25.92 // prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam / evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ / āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat // KūrmP_1,25.93 // tataḥ prahṛṣṭamanasau praṇipatya maheśvaram / ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau // KūrmP_1,25.94 // yadi prītiḥ samutpannā yadi deyo varaśca nau / bhaktirbhavatu nau nityaṃ tvayi deva maheśvare // KūrmP_1,25.95 // tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ / uvāca māṃ mahādevaḥ prītaḥ prītena cetasā // KūrmP_1,25.96 // deva uvāca pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate / vatsa vatsa hare viśvaṃ pālayaitaccarācaram // KūrmP_1,25.97 // tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā / sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ // KūrmP_1,25.98 // saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham / bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ // KūrmP_1,25.99 // ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk / śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ // KūrmP_1,25.100 // evamuktvā mahādevo brahmāṇaṃ munisattama / anugṛhya ca māṃ devastatraivāntaradhīyata // KūrmP_1,25.101 // tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā / liṅga tallayanād brahman brahmaṇaḥ paramaṃ vapuḥ // KūrmP_1,25.102 // etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha / etad budhyanti yogajñā na devā na ca dānavāḥ // KūrmP_1,25.103 // etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam / yena sūkṣmamacintyaṃ tat paśyanti jñāna vakṣuṣaḥ // KūrmP_1,25.104 // tasmai bhagavate nityaṃ namaskāraṃ prakurmahe / mahādevāya rudrāya devadevāya liṅgine // KūrmP_1,25.105 // namo vedarahasyāya nīlakaṇṭhāya vai namaḥ / vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ // KūrmP_1,25.106 // brahmaṇe vāmadevāya trinetrāya mahīyase / śaṅkarāya maheśāya girīśāya śivāya ca // KūrmP_1,25.107 // namaḥ kuruṣva satataṃ dhyāyasva manasā haram / saṃsārasāgarādasmādacirāduttariṣyasi // KūrmP_1,25.108 // evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ / jagāma manasā devamīśānaṃ viśvatomukham // KūrmP_1,25.109 // praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ / jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ // KūrmP_1,25.110 // ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam / śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate // KūrmP_1,25.111 // śrutvā sakṛdapi hyetat tapaścaraṇamuttamam / vāsudevasya viprendrāḥ pāpaṃ muñciti mānavaḥ // KūrmP_1,25.112 // japed vāharaharnityaṃ brahmaloke mahīyate / evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ // KūrmP_1,25.113 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ sūta uvāca tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt / ajījananmahātmānaṃ sāmbamātmajamuttamam // KūrmP_1,26.1 // pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ / tāvubhau guṇasaṃpannau kṛṣṇasyaivāpare tanū // KūrmP_1,26.2 // hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān / vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram // KūrmP_1,26.3 // sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān / cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām // KūrmP_1,26.4 // etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram / ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam // KūrmP_1,26.5 // sa tānuvāca viśvātmā praṇipatyābhipūjya ca / āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā // KūrmP_1,26.6 // gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam / kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ // KūrmP_1,26.7 // idaṃ kaliyugaṃ ghoraṃ saṃprāptamadhunāśubham / bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ // KūrmP_1,26.8 // pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham / yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ // KūrmP_1,26.9 // ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum / teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame // KūrmP_1,26.10 // yer'cayiṣyantimāṃ bhaktyā nityaṃ kaliyuge dvijāḥ / vidhānā vedadṛṣṭena te gamiṣyanti tat padam // KūrmP_1,26.11 // ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahastraśaḥ / teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge // KūrmP_1,26.12 // parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ / na te tatra gamiṣyanti ye dviṣanti maheśvaram // KūrmP_1,26.13 // dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ / teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam // KūrmP_1,26.14 // yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ / vinindya devamīśānaṃ sa yāti narakāyutam // KūrmP_1,26.15 // tasmāt sā parihartavyā nindā paśupatau dvijāḥ / karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ // KūrmP_1,26.16 // ye tu dakṣādhvare śaptā dadhīyena dvijottamāḥ / bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ // KūrmP_1,26.17 // dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ / śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ // KūrmP_1,26.18 // ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ / omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ // KūrmP_1,26.19 // tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ / saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam // KūrmP_1,26.20 // ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ / na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha // KūrmP_1,26.21 // yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham / sarvapāpavinirmuktaḥ svargaloke mahīyate // KūrmP_1,26.22 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ ṛṣaya ūcuḥ kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam / eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ // KūrmP_1,27.1 // sūta uvāca gate nārāyaṇe kṛṣṇe svameva paramaṃ padam / pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ // KūrmP_1,27.2 // kṛtvā cevottaravidhiṃ śokena mahatāvṛtaḥ / apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim // KūrmP_1,27.3 // śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam / papāta daṇḍavad bhūmau tyaktvā śokaṃ tadār'junaḥ // KūrmP_1,27.4 // uvāca paramaprītaḥ kasmād deśānmahāmune / idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho // KūrmP_1,27.5 // saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ / idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa // KūrmP_1,27.6 // tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam / upaviśya nadītire śiṣyaiḥ parivṛto muniḥ // KūrmP_1,27.7 // idaṃ kaliyugaṃ ghoraṃ saṃprāptaṃ pāṇḍunandana / tato gacchāmi devasya vārāṇasīṃ mahāpurīm // KūrmP_1,27.8 // asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ / bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ // KūrmP_1,27.9 // nānyat paśyāmi jantūnāṃmuktvā vārāṇasīṃ purīm / sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge // KūrmP_1,27.10 // kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ / bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ // KūrmP_1,27.11 // tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ / pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt // KūrmP_1,27.12 // evamukto bhagavatā pārthaḥ parapurañjayaḥ / pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ // KūrmP_1,27.13 // tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ / praṇamya devamīśānaṃ yugadharmān sanātanān // KūrmP_1,27.14 // vakṣyāmi te samāsena yugadharmān nareśvara / na śakyate mayā pārtha vistareṇābhibhāṣitum // KūrmP_1,27.15 // ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ / tṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate // KūrmP_1,27.16 // dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate / dvāpare yajñamevāhurdānameva kalau yuge // KūrmP_1,27.17 // brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ / dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ // KūrmP_1,27.18 // brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi / pūjyate bhagavān rudraścaturṣvapi pinākadhṛk // KūrmP_1,27.19 // ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ / tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ / tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati // KūrmP_1,27.20 // kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā / prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ // KūrmP_1,27.21 // adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ purañjaya / tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge // KūrmP_1,27.22 // viśokāḥ sattvabahulā ekāntabahulāstathā / dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ // KūrmP_1,27.23 // tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ / parvatodadhivāsinyo hyaniketaḥ parantapa // KūrmP_1,27.24 // rasollāsā kālayogāt tretākhye naśyate tataḥ / tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravartata // KūrmP_1,27.25 // apāṃ saukṣmye pratihate tadā meghātmanā tu vai / meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam // KūrmP_1,27.26 // sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale / prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ // KūrmP_1,27.27 // sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate / vartayanti sma tebhyastāstretāyugamukhe prajāḥ // KūrmP_1,27.28 // tataḥ kālena mahatā tāsāmeva viparyatāt / rāgalobhātmako bhāvastadā hyākasmiko 'bhavat // KūrmP_1,27.29 // viparyayeṇa tāsāṃ tu tena tatkālabhāvinā / praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ // KūrmP_1,27.30 // tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ / abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā // KūrmP_1,27.31 // prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ / vastrāṇi te prasūyante phalānyābharaṇāni ca // KūrmP_1,27.32 // teṣveva jāyate tāsāṃ gandhavarṇarasānvitam / amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu // KūrmP_1,27.33 // tena tā vartayanti sma tretāyugamukhe prijāḥ / hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ // KūrmP_1,27.34 // tataḥ kālāntareṇaiva punarlobhāvṛtāstadā / vṛkṣāṃstān paryagṛhṇanta madhu cāmākṣikaṃ balāt // KūrmP_1,27.35 // tāsāṃ tenāpacāreṇa punarlobhakṛtena vai / praṇaṣṭāmadhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit // KūrmP_1,27.36 // śītavarṣātapaistīvrai statastā duḥ khitā bhṛśam / dvandvaiḥ saṃpīḍyamānāstu cakrurāvaraṇāni ca // KūrmP_1,27.37 // kṛtvā dvandvapratīghātān vārtopāyamacintayan / naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā // KūrmP_1,27.38 // tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ / vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ // KūrmP_1,27.39 // tāsāṃ vṛṣṭyūdakānīha yāni nimnairgatāni tu / avahan vṛṣṭisaṃtatyā strotaḥ sthānāni nimnagāḥ // KūrmP_1,27.40 // ye punastadapāṃ stokā āpannāḥ pṛthivītale / apāṃ bhūṇeśca saṃyogādoṣadhyastāstadābhavan // KūrmP_1,27.41 // aphālakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa / ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire // KūrmP_1,27.42 // tataḥ prādurabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ / avaśyaṃ bhāvinār'the na tretāyugavaśena vai // KūrmP_1,27.43 // tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān / vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // KūrmP_1,27.44 // viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm / pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ // KūrmP_1,27.45 // tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ / vasudāradhanādyāṃstu balāt kālabalena tu // KūrmP_1,27.46 // maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ / sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca // KūrmP_1,27.47 // varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ / yajñapravartanaṃ caiva paśuhiṃsāvivarjitam // KūrmP_1,27.48 // dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām / rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ // KūrmP_1,27.49 // eko vedaścatuṣpādastretāsviha vidhīyate / vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu // KūrmP_1,27.50 // ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ / mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // KūrmP_1,27.51 // saṃhitā ṛgyajuḥ sāmnāṃ saṃhanyante śrutarṣibhiḥ / sāmānyād vaikṛtāccaivadṛṣṭibhedaiḥ kvacit kvacit // KūrmP_1,27.52 // brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca / itihāsapurāṇāni dharmaśāstrāṇi suvrata // KūrmP_1,27.53 // avṛṣṭirmaraṇaṃ caiva tathaiva vāyādhyupadravāḥ / vāṅmanaḥ kāyajairduḥ sairnirvedo jāyate nṛṇām // KūrmP_1,27.54 // nirvedājjāyate teṣāṃ duḥ khamokṣavicāraṇā / vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam // KūrmP_1,27.55 // doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ / eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā // KūrmP_1,27.56 // ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate / dvāpare vyākulībhūtvā praṇaśyati kalau yuge // KūrmP_1,27.57 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ vyāsa uvāca tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām / sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ // KūrmP_1,28.1 // kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā / anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // KūrmP_1,28.2 // adhārmikā anācārā mahākopālpacetasaḥ / anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥ prajāḥ // KūrmP_1,28.3 // duriṣṭairduradhītaiśca durācārairdurāgamaiḥ / viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam // KūrmP_1,28.4 // nādhīyate kalau vedān na yajanti dvijātayaḥ / yajantyanyāyato vedān paṭhante cālpabuddhayaḥ // KūrmP_1,28.5 // śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha / bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ // KūrmP_1,28.6 // rājānaḥ sūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca / bhrūṇahatyā vīrahatyā prajāyete nareśvara // KūrmP_1,28.7 // snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathār'canam / anyāni caiva karmāṇi na kurvanti dvijātayaḥ // KūrmP_1,28.8 // vinindanti mahādevaṃ brāhmaṇān puruṣottamam / āmnāyadharmaśāstrāṇi purāṇāni kalau yuge // KūrmP_1,28.9 // kurvantyavedadṛṣṭāni karmāṇi vividhāni tu / svadharme 'bhirucirnaiva brāhmaṇānāṃ prijāyate // KūrmP_1,28.10 // kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ / bahuyācanako loko bhaviṣyati parasparam // KūrmP_1,28.11 // aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ / pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge // KūrmP_1,28.12 // śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ / śūdrā dharmaṃ cariṣyanti yugānte samupasthite // KūrmP_1,28.13 // śasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ / caurāścaurasya hartāro harturhartā tathāparaḥ // KūrmP_1,28.14 // duḥ khapracuratālpāyurdehotsādaḥ sarogatā / adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam // KūrmP_1,28.15 // kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye / vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare // KūrmP_1,28.16 // āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ / tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ // KūrmP_1,28.17 // uccāsanasthāḥ śūdrāstu dvijamadhye parantapa / jñātvā na hiṃsate rājā kalau kālabalena tu // KūrmP_1,28.18 // puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ / śūdrānabhyarcayantyalpaśrutabhagyabalānvitāḥ // KūrmP_1,28.19 // na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa / sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ // KūrmP_1,28.20 // vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ / sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau // KūrmP_1,28.21 // adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ / paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ // KūrmP_1,28.22 // tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ / yatayaśca bhaviṣyanti śataśo 'tha sahastraśaḥ // KūrmP_1,28.23 // nāśayanti hyadhītāni nādhigacchanti cānagha / gāyanti laukikairgānairdaivatāni narādhipa // KūrmP_1,28.24 // vāmapāśupatācārāstathā vai pāñcarātrikāḥ / bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā // KūrmP_1,28.25 // jñānakarmaṇyuparate loke niṣkriyatāṃ gate / kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān // KūrmP_1,28.26 // kurvānti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai / dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ // KūrmP_1,28.27 // nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ / vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike // KūrmP_1,28.28 // ye cānye śāpanirdagdhā gautamasya mahātmanaḥ / sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu // KūrmP_1,28.29 // vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ / vedabāhyavratācārā durācārā vṛthāśramāḥ // KūrmP_1,28.30 // mohayanti janān sarvān darśayitvā phalāni ca / tamasāviṣṭamanaso vaiḍālavṛttikādhamāḥ // KūrmP_1,28.31 // kalau rudro mahādevo lokānāmīśvaraḥ paraḥ / na devatā bhavennṛṇāṃ devatānāṃ ca daivatam // KūrmP_1,28.32 // kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ / śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā // KūrmP_1,28.33 // upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam / sarvavedāntasāraṃ hi dharmān vedanidarśitān // KūrmP_1,28.34 // ye taṃ viprā niṣevante yena kenopacārataḥ / vijityakalijān doṣān yānti te paramaṃ padam // KūrmP_1,28.35 // anāyāsena sumahat puṇyamāpnoti mānavaḥ / anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ // KūrmP_1,28.36 // tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam / viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet // KūrmP_1,28.37 // ye namanti virūpākṣamīśānaṃ kṛttivāsasam / prasannacetaso rudraṃ te yānti paramaṃ padam // KūrmP_1,28.38 // yathā rudranamaskāraḥ sarvakarmaphalo dhruvam / anyadevanamaskārānna tatphalamavāpnuyāt // KūrmP_1,28.39 // evaṃvidhe kaliyuge doṣāṇāmekaśodhanam / mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ // KūrmP_1,28.40 // tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram / samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam // KūrmP_1,28.41 // nārcayantīha ye rudraṃ śivaṃ tridaśavanditam / teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca // KūrmP_1,28.42 // namo rudrāya mahate devadevāya śūline / tryambakāya trinetrāya yogināṃ gurave namaḥ // KūrmP_1,28.43 // namo 'stu vāmadevāya mahādevāya vedhase / śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine / namaḥ śomāya rudrāya mahāgrāsāya hetave // KūrmP_1,28.44 // prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam / mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim // KūrmP_1,28.45 // yogināṃ yogadātāraṃ yogamāyāsamāvṛtam / yogināṃ kurumācāryaṃ yogigamyaṃ pinākinam // KūrmP_1,28.46 // saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam / śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam // KūrmP_1,28.47 // kapardinaṃ kālamūrtimamūrti parameśvaram / ekamūrti mahāmūrti vedavedyaṃ divaspatim // KūrmP_1,28.48 // nīlakaṇṭhaṃ viśvamūrti vyāpinaṃ viśvaretasam / kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam // KūrmP_1,28.49 // namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam / vilohitaṃ lelihānamāhityaṃ parameṣṭhinam / ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param // KūrmP_1,28.50 // ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ / atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ // KūrmP_1,28.51 // manvantareṇa caikena sarvāṇyevāntarāṇi vai / vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // KūrmP_1,28.52 // manvantareṣu sarveṣu atītānāgateṣu vai / tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // KūrmP_1,28.53 // evamukto bhagavatā kirīṭī śvetavāhanaḥ / babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm // KūrmP_1,28.54 // namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum / sarvajñaṃ sarvakartāraṃ skṣād viṣṇuṃ vyavasthitam // KūrmP_1,28.55 // tamuvāca punarvyāsaḥ pāthaṃ parapurañjayam / karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ // KūrmP_1,28.56 // dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate / trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya // KūrmP_1,28.57 // dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham / pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum // KūrmP_1,28.58 // jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā / svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ // KūrmP_1,28.59 // gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi / vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam // KūrmP_1,28.60 // evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ / jagāma śaṅkarapurīṃ samārādhayituṃ bhavam // KūrmP_1,28.61 // pāṇḍaveyo 'pi tad vākyāt saṃprāpya śaraṇaṃ śivam / saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat // KūrmP_1,28.62 // nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati / muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam // KūrmP_1,28.63 // tasmai bhagavate nityaṃ namaḥ satyāya dhīmate / pārāśaryāya munaye vyāsāyāmitatejase // KūrmP_1,28.64 // kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ / ko hyanyastattvato rudraṃ vetti taṃ parameśvaram // KūrmP_1,28.65 // namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam / pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam // KūrmP_1,28.66 // evamuktāstu munayaḥ sarva eva samīhitāḥ / preṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam // KūrmP_1,28.67 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ ṛṣaya ūcuḥ prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ / kimakārṣonmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ // KūrmP_1,29.1 // sūta uvāca prāpya vārāṇasī divyāmupaspṛśya mahāmuniḥ / pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam // KūrmP_1,29.2 // tamāgataṃ puniṃ dṛṣṭvā tatra ye nivasanti vai / pūjayāñcakrire vyāsaṃ munayo munipuṅgavam // KūrmP_1,29.3 // papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ / mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān // KūrmP_1,29.4 // sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ / māhātmyaṃ devadevasya dharmān vedanidarśitān // KūrmP_1,29.5 // teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ / pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam // KūrmP_1,29.6 // jaiminiruvāca bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ / na vidyate hyaviditaṃ bhavatā paramarṣiṇā // KūrmP_1,29.7 // kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ / anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ // KūrmP_1,29.8 // brahmacaryamatho maunamanye prāharmaharṣayaḥ / ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ // KūrmP_1,29.9 // kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā / tīrthayātrāṃ tathā kecidanye cendriyanigraham // KūrmP_1,29.10 // kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava / yadi vā vidyate 'pyanyad guhyaṃ tadvaktumarhasi // KūrmP_1,29.11 // śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ / prāha gambhīrayā vācā praṇamya vṛṣaketanam // KūrmP_1,29.12 // sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune / vakṣye guhyatamād guhyaṃ śruṇvantvanye maharṣayaḥ // KūrmP_1,29.13 // īśvareṇa purā proktaṃ jñānametat sanātanam / gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ // KūrmP_1,29.14 // nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ / na vedavidviṣu śubhaṃ jñānanānāṃ jñānamuttamam // KūrmP_1,29.15 // meruśṛṅge purā devamīśānaṃ tripuradviṣam / devāsanagatā devī mahādevamapṛcchata // KūrmP_1,29.16 // devyuvāca devadeva mahādeva bhaktānāmārtināśana / kathaṃ tvāṃ puruṣo devamacirādeva paśyati // KūrmP_1,29.17 // sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ / āyāsabahulā loke yāni cānyāni śaṅkara // KūrmP_1,29.18 // yena vibrāntacittānāṃ yogināṃ karmiṇāmapi / dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām // KūrmP_1,29.19 // etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitama / hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana // KūrmP_1,29.20 // īśvara uvāca avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam / vakṣye tava yathā tattvaṃ yaduktaṃ paramarṣibhiḥ // KūrmP_1,29.21 // paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī / sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī // KūrmP_1,29.22 // tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ / nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ // KūrmP_1,29.23 // uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat / jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama // KūrmP_1,29.24 // sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca / śmaśānasaṃsthitānyeva divyabhūmigatāni ca // KūrmP_1,29.25 // bhūrloke naiva saṃlagnamantarikṣe mamālayam / ayuktāstanna paśyanti yuktāḥ paśyanti cetasā // KūrmP_1,29.26 // śmasānametad vikhyātamavimuktamiti śrutam / kālo bhūtvā jagadidaṃ saṃharāmyatra sundari // KūrmP_1,29.27 // devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama / madbhaktāstatra gacchanti māmeva praviśanti te // KūrmP_1,29.28 // dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat / dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet // KūrmP_1,29.29 // janmāntarasahastreṣu yatpāpaṃ pūrvasaṃcitam / avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam // KūrmP_1,29.30 // brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ / striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ // KūrmP_1,29.31 // koṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ / kālena nidhanaṃ prāptā avimukte varānane // KūrmP_1,29.32 // candrārdhamaulayastryakṣā mahāvṛṣabhavāhanāḥ / śive mama pure devi jāyante tatra mānavāḥ // KūrmP_1,29.33 // nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī / īśvarānugṛhītā hi sarve yānti parāṃ gatim // KūrmP_1,29.34 // mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam / aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ // KūrmP_1,29.35 // durlabhā tapasā cāpi pūtasya parameśvari / yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī // KūrmP_1,29.36 // prasādājjāyate hyetanmama śailendranandini / aprabuddhā na paśyanti mama māyāvimohitāḥ // KūrmP_1,29.37 // avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ / viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ // KūrmP_1,29.38 // hanyamāno 'pi yo vidvān vased vighnaśatairapi / sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_1,29.39 // janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam / apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām / yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍatāḥ // KūrmP_1,29.40 // na dānairna tapobhiśca na yajñairnāpi vidyayā / prāpyate gatirutkṛṣṭā yāvimukte tu labhyate // KūrmP_1,29.41 // nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ / kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā / bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ // KūrmP_1,29.42 // avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam / avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam // KūrmP_1,29.43 // kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye / teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam // KūrmP_1,29.44 // prāyāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ / kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca // KūrmP_1,29.45 // kurukṣetraṃ rudrakoṭirnarmadāmrātakeśvaram / śāligrāmaṃ ca kubjāmraṃ kokāmukhamanuttamam / prabhāsaṃ vijayeśānaṃ gokarṇaṃ bhadrakarṇakam // KūrmP_1,29.46 // etāni puṇyasthānāni trailokye viśrutāni ha / na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ // KūrmP_1,29.47 // vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī / praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_1,29.48 // anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ / vratāni sarvamevaitad vārāṇasyāṃ sudurlabham // KūrmP_1,29.49 // yajeta juhuyānnityaṃ dadātyarcayate 'marān / vāyubhakṣaśca satataṃ vārāṇasyāṃ stito naraḥ // KūrmP_1,29.50 // yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ / vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ // KūrmP_1,29.51 // vārāṇasyāṃ mahādevaṃ yer'cayanti stuvanti vai / sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ // KūrmP_1,29.52 // anyatra yogajñānābhyāṃ saṃnyāsādathavānyataḥ / prāpyate tat paraṃ sthānaṃ sahastreṇaiva janmanā // KūrmP_1,29.53 // ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai / te vindanti paraṃ mokṣamekenaiva tu janmanā // KūrmP_1,29.54 // yatra yogastathā jñānaṃ muktirekena janmanā / avimuktaṃ samāsādya nānyad gacchet tapovanam // KūrmP_1,29.55 // yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam / tadeva guhyaṃ guhyānāmetad vijñāya mucyate // KūrmP_1,29.56 // jñānājñānābhiniṣṭhānāṃ paramānandamicchatām / yā gatirvihitā subhru sāvimukte mṛtasya tu // KūrmP_1,29.57 // yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ / purī vārāṇasī tebhyaḥ sthānebhyo hyadhikāśubhā // KūrmP_1,29.58 // yatra sākṣānmahādevo dehānte svayamīśvaraḥ / vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam // KūrmP_1,29.59 // yat tat parataraṃ tattvamavimuktamiti śrutam / ekena janmanā devi vārāṇasyāṃ tadāpnuyāt // KūrmP_1,29.60 // bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani / yathāvimuktāditye vārāṇasyāṃ vyavasthitam // KūrmP_1,29.61 // varaṇāyāstathā cāsyā madhye vārāṇasī purī / tatraiva saṃsthitaṃ tattvaṃ nityamevāvimuktakam // KūrmP_1,29.62 // vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati / yatra nārāyaṇo devo mahādevo diveśvaraḥ // KūrmP_1,29.63 // tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ / upāsate māṃ satataṃ devadevaṃ pitāmaham // KūrmP_1,29.64 // mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ / vārāṇasīṃ samāsādya te yānti paramāṃ gatim // KūrmP_1,29.65 // tasmānmumukṣurniyato vased vai maraṇāntikam / vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate // KūrmP_1,29.66 // kintu vighnā bhaviṣyanti pāpopahatacetasaḥ / tato naiva caret pāpaṃ kāyena manasā girā // KūrmP_1,29.67 // etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ / avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ // KūrmP_1,29.68 // devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām / devyai devena kathitaṃ sarvapāpavināśanam // KūrmP_1,29.69 // yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ / yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam // KūrmP_1,29.70 // yaiḥ samārādhito rudraḥ pūrvasminneva janmani / te vindanti paraṃ kṣetramavimuktaṃ śivālayam // KūrmP_1,29.71 // kalikalmaṣasaṃbhūtā yeṣāmupahatā matiḥ / na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ // KūrmP_1,29.72 // ye smaranti sadā kālaṃ vindanti ca purīmimām / teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_1,29.73 // yāni ceha prakurvanti pātakāni kṛtālayāḥ / nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ // KūrmP_1,29.74 // āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām / mṛtānāṃ ca punarjanam na bhūyo bhavasāgare // KūrmP_1,29.75 // tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ / yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ // KūrmP_1,29.76 // na vedavacanāt pitrorna caiva guruvādataḥ / matirutkramaṇīyā syādavimuktagatiṃ prati // KūrmP_1,29.77 // sūta uvāca ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ / sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha // KūrmP_1,29.78 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge ekonatriśo 'dhyāyaḥ sūta uvāca sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ / jagāma vipulaṃ liṅgamoṅkāraṃ muktidāyakam // KūrmP_1,30.1 // tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ / provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām // KūrmP_1,30.2 // idaṃ tad vimalaṃ liṅgamoṅkāraṃ nāma śobhanam / asya smaraṇamātreṇa mucyate sarvapātakaiḥ // KūrmP_1,30.3 // etat parataraṃ jñānaṃ pañcayatanamuttamam / sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam // KūrmP_1,30.4 // atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ / ramate bhagavān rudro jantūnāmapavargadaḥ // KūrmP_1,30.5 // yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate / tadetad vimalaṃ liṅgamoṅkāre samavasthitam // KūrmP_1,30.6 // śāntyatītā tathā śāntirvidyā caiva parā kalā / pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram // KūrmP_1,30.7 // pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam / oṅkārabodhakaṃ liṅgaṃ pañcāyatanamucyate // KūrmP_1,30.8 // saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam / dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ // KūrmP_1,30.9 // atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā / upāsya devamīśānaṃ prāptavantaḥ paraṃ padam // KūrmP_1,30.10 // matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham / gocarmamātraṃ viprendrā oṅkāreśvaramuttamam // KūrmP_1,30.11 // kṛttivāseśvaraṃ liṅgaḥ madhyameśvaramuttamam / viśveśvaraṃ tathoṅkāraṃ kapardeśvarameva ca // KūrmP_1,30.12 // etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ / na kaścidiha jānāti vinā śaṃbhoranugrahāt // KūrmP_1,30.13 // evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ / kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ // KūrmP_1,30.14 // samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ / kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ // KūrmP_1,30.15 // asmin sthāne purā daityo hastī bhūtvā bhavāntikam / brāhmaṇān hantumāyāto ye 'tra nityamupāsate // KūrmP_1,30.16 // teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ / rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ // KūrmP_1,30.17 // hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ / vasastasyākarot kṛttiṃ kṛttivāseśvarastataḥ // KūrmP_1,30.18 // atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ / tenaiva ca śarīreṇa prāptāstat paramaṃ padam // KūrmP_1,30.19 // vidyā vidyeśvarā rudrāḥ śivāye ca prakīrtitāḥ / kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ // KūrmP_1,30.20 // jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ / kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ // KūrmP_1,30.21 // janmāntarasahastreṇa mokṣo 'nyatrāpyate na vā / ekena janmanā mokṣaḥ kṛttivāse tu labhyate // KūrmP_1,30.22 // ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi / gopitaṃ devadevena mahādevena śaṃbhunā // KūrmP_1,30.23 // yuge yuge hyatra dāntā brāhmaṇā vedapārāgāḥ / upāsate mahādevaṃ japanti śatarudriyam // KūrmP_1,30.24 // stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam / dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam // KūrmP_1,30.25 // gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ / teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ // KūrmP_1,30.26 // saṃprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma / dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam // KūrmP_1,30.27 // ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munindrāḥ / yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum // KūrmP_1,30.28 // namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam / smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam // KūrmP_1,30.29 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāgetriṃśo 'dhyāyaḥ sūta uvāca samābhāṣya munīn dhīmān devadevasya śūlinaḥ / jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam // KūrmP_1,31.1 // snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ / piśācamocane tīrthe pūjayāmāsa śūlinam // KūrmP_1,31.2 // tatrāścaryamapaśyaṃste munayo guruṇā saha / menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram // KūrmP_1,31.3 // kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk / mṛgīmekāṃ bhakṣayituṃ kapardeśvaramuttamam // KūrmP_1,31.4 // tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam / dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā // KūrmP_1,31.5 // tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ / jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān // KūrmP_1,31.6 // mṛtamātrā ca sā bālā kapardeśāgrato mṛgī / adṛśyata mahājvālā vyomni sūryasamaprabhā // KūrmP_1,31.7 // trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā / vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā // KūrmP_1,31.8 // puṣpavṛṣṭiṃ vimuñcinti khecarāstasya mūrdhani / gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ // KūrmP_1,31.9 // dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ / kapardeśvaramāhātmyaṃ papracchurgurumacyutam // KūrmP_1,31.10 // teṣāṃ provāca bhagavān devāgre copaviśya saḥ / kapardeśasya māhātmyaṃ praṇamya vṛṣabhadhvajam // KūrmP_1,31.11 // idaṃ devasya talliṅgaṃ kapardośvaramuttamam / smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati // KūrmP_1,31.12 // kāmakrodhādayo doṣā vārāṇasīnivāsinām / vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt // KūrmP_1,31.13 // tasmāt sadaiva draṣṭavyaṃ kapardeśvaramuttamam / pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ // KūrmP_1,31.14 // dhyāyatāmatra niyataṃ yogināṃ śāntacetasām / jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ // KūrmP_1,31.15 // brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt / piśācamocane kuṇḍe snātasyātra samīpataḥ // KūrmP_1,31.16 // asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ / śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram / jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam // KūrmP_1,31.17 // puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ / uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīma // KūrmP_1,31.18 // kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam / asthicarmapinaddhāṅgaṃ niḥ śvasantaṃ muhurmuhuḥ // KūrmP_1,31.19 // taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ / provāca ko bhavān kasmād deśād deśamimaṃśritaḥ // KūrmP_1,31.20 // tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ / pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ / putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ // KūrmP_1,31.21 // na pūjitā mayā devā gāvo 'pyatithayastathā / na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā // KūrmP_1,31.22 // ekadā bhagavān devo govṛṣeśvaravāhanaḥ / viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭe namaskṛtaḥ // KūrmP_1,31.23 // tadācireṇa kālena pañcatvamahamāgataḥ / na dṛṣṭaṃ nanmayā ghoraṃ yamasya vadanaṃ mune // KūrmP_1,31.24 // īdṛśīṃ yonimāpannaḥ paiśācīṃ kṣudhayānvitaḥ / pipāsayādhunākrānto na jānāmi hitāhitam // KūrmP_1,31.25 // yadi kañcit samuddhartumupāyaṃ paśyasi prabho / kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_1,31.26 // ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt / tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ // KūrmP_1,31.27 // yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ / saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi // KūrmP_1,31.28 // tena karmavipākena deśametaṃ samāgataḥ / snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ / yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi // KūrmP_1,31.29 // sa evamukto muninā piśāco dayālunā devavaraṃ trinetram / smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham // KūrmP_1,31.30 // tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ / adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ // KūrmP_1,31.31 // vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhairaprameyaiḥ / sabālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ // KūrmP_1,31.32 // stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ / muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ // KūrmP_1,31.33 // saṃstūyamāno 'tha munīndrasaṅghai- ravāpya bodhaṃ bhagavātprasādāt / samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ // KūrmP_1,31.34 // dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam / vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam // KūrmP_1,31.35 // śaṅkukarṇa uvāca kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam / vrajāmi yogeśvaramīśitāra- mādityamagniṃ kapilādhirūḍham // KūrmP_1,31.36 // tvāṃ brahmapāraṃ hṛdi sanniviṣṭaṃ hiraṇmayaṃ yoginamādimantam / vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram // KūrmP_1,31.37 // sahastrapādākṣiśiro 'bhiyuktaṃ sahastrabāhuṃ namasaḥ parastāt / tvāṃ brahāmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram // KūrmP_1,31.38 // yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena / taṃ brahmapāraṃ bhagavantamīśaṃ praṇamya nityaṃ śaraṇaṃ prapadye // KūrmP_1,31.39 // aliṅgamālokavihīnarūpaṃ svayaṃprabhaṃ citpatimekarudram / taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti // KūrmP_1,31.40 // yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ / paśyanti devaṃ praṇato 'smi nityaṃ taṃ brahmapāraṃ bhavataḥ svarūpam // KūrmP_1,31.41 // na yatra nāmādiviśeṣakḷpti- r na saṃdṛśe tiṣṭhati yatsvarūpam / taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye // KūrmP_1,31.42 // yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam / paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam // KūrmP_1,31.43 // yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ / namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam // KūrmP_1,31.44 // vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purārim / śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi // KūrmP_1,31.45 // stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam / papāta daṇḍavad bhūmau proccaran praṇavaṃ param // KūrmP_1,31.46 // tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam / jñānamānandamadvaitaṃ koṭikālāgnisannibham // KūrmP_1,31.47 // śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ / nililye vimale liṅge tadbhutamivābhavat // KūrmP_1,31.48 // etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ / na kaścid vetti tamasā vidvānapyatra muhyati // KūrmP_1,31.49 // ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm / bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt // KūrmP_1,31.50 // paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam / prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param // KūrmP_1,31.51 // ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam / drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam // KūrmP_1,31.52 // ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ / uvāsa tatra yuktātmā pūjayan vai kapardinam // KūrmP_1,31.53 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekatriśodhyāyaḥ sūta uvāca uṣitvā tatra bhagavān kapardeśāntike punaḥ / draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ // KūrmP_1,32.1 // tatra mandākinīṃ puṇyāmṛṣisaṅganiṣevitām / nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ // KūrmP_1,32.2 // sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ / cakāra bhāvapūtātmā snānaṃ snānavidhānavit // KūrmP_1,32.3 // saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā / pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam // KūrmP_1,32.4 // praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ / madhyameśvaramīśānamarcayāmāsa śūlinam // KūrmP_1,32.5 // tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ / draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram // KūrmP_1,32.6 // oṅkārāsaktamanaso vedādhyayanatatparāḥ / jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ // KūrmP_1,32.7 // kaupīnavasanāḥ kecidapare cāpyavāsasaḥ / brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ // KūrmP_1,32.8 // dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim / pūjayitvā yathānyāyamidaṃ vacanamabruvan // KūrmP_1,32.9 // ko bhavān kuta āyātaḥ saha śiṣyairmahāmune / procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān // KūrmP_1,32.10 // ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ / vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ // KūrmP_1,32.11 // yasya devo mahādevaḥ sākṣādeva pinākadhṛk / aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ // KūrmP_1,32.12 // yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram / prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram // KūrmP_1,32.13 // tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ / nemuravyagramanasaḥ procuḥ satyavatīsutam // KūrmP_1,32.14 // bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ / prisādād devadevasya yat tanmāheśvaraṃ param // KūrmP_1,32.15 // tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam / kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt // KūrmP_1,32.16 // visarjayitvā tāñchiṣyān sumantupramukhāṃstataḥ / provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ // KūrmP_1,32.17 // tatkṣaṇādeva vimalaṃ saṃbhūtaṃ jyotiruttamam / līnāstatraiva te viprāḥ kṣaṇādantaradhīyata // KūrmP_1,32.18 // tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ / provāca madhyameśasya māhātmyaṃ pailapūrvakān // KūrmP_1,32.19 // asmin sthāne svayaṃ devo devyā saha maheśvaraḥ / ramate bhagavān nityaṃ rudraiśca parivāritaḥ // KūrmP_1,32.20 // atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ / uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ // KūrmP_1,32.21 // bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ / ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam // KūrmP_1,32.22 // tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ / labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram // KūrmP_1,32.23 // tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ / dadau kṛṣṇāsya bhagavāna varado varamuttamam // KūrmP_1,32.24 // yer'cayiṣyanti govindaṃ madbhaktā vidhipūrvakam / teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya // KūrmP_1,32.25 // namasyor'cayitavyaśca dhyātavyo matparairjanaiḥ / bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ // KūrmP_1,32.26 // ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam / brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati // KūrmP_1,32.27 // prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api / te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā // KūrmP_1,32.28 // dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ / arcayanti mahādevaṃ madhyameśvaramīśvaram // KūrmP_1,32.29 // snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha / ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam // KūrmP_1,32.30 // saṃnihatyāmupaspṛśya rāhugraste divākare / yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha // KūrmP_1,32.31 // evamuktvā mahāyogī madhyameśānti ke prabhuḥ / uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram // KūrmP_1,32.32 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ sūta uvāca tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca / jagāma bhagavān vyāso jaiminipramukhairvṛtaḥ // KūrmP_1,33.1 // prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham / viśvarūpaṃ tathā tīrthaṃ tālatīrthamanuttamam // KūrmP_1,33.2 // ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param / svarnolaṃ ca mahātīrthaṃ gaurītīrthamanuttamam // KūrmP_1,33.3 // prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca / jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam // KūrmP_1,33.4 // gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī / nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam // KūrmP_1,33.5 // jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam / yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham // KūrmP_1,33.6 // agnitīrthaṃ dvijaśreṣṭhāḥ kalaśeśvaramuttamam / nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca // KūrmP_1,33.7 // parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam / ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham // KūrmP_1,33.8 // gaṅgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam / kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam // KūrmP_1,33.9 // atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ / tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram // KūrmP_1,33.10 // tataḥ snātvā samāgatya brahmā provāca taṃ harim / mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi // KūrmP_1,33.11 // tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama / tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati // KūrmP_1,33.12 // bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam / gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam // KūrmP_1,33.13 // daurvāsikaṃ vyomatīrthaṃ candratīrthaṃ dvijottamāḥ / citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram // KūrmP_1,33.14 // kedāratīrthamugrākhyaṃ kālañjaramanuttamam / sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham // KūrmP_1,33.15 // laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam / hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam // KūrmP_1,33.16 // upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam / trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam // KūrmP_1,33.17 // kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam / śukreśvaraṃ mahāpuṇyamānandapuramuttamam // KūrmP_1,33.18 // evamādīni tīrthāni prādhānyāt kathitāni tu / na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijāttamāḥ // KūrmP_1,33.19 // teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam / upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ // KūrmP_1,33.20 // tarpayitvā pitṝn devān kṛtvā piṇḍapridānakam / jagāma punarevāpi yatra viśveśvaraḥ śivaḥ // KūrmP_1,33.21 // snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ / uvāca śiṣyān dharmātmā svān deśān gantumarhathā // KūrmP_1,33.22 // te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ / vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ // KūrmP_1,33.23 // śānto dāntastriṣavaṇaṃsnātvābhyarcya pinākinam / bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ // KūrmP_1,33.24 // kadācid vasatā tatra vyāsenāmitatejasā / bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ // KūrmP_1,33.25 // tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām / vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate // KūrmP_1,33.26 // tatkṣaṇe sā mahādevī śaṅkarārdhaśarīriṇī / prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam // KūrmP_1,33.27 // bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi / gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā // KūrmP_1,33.28 // uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ / iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā // KūrmP_1,33.29 // evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām / uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ // KūrmP_1,33.30 // caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari / evamastvityanujñāya devī cāntaradhīyata // KūrmP_1,33.31 // evaṃ sa bhagavān vyāso mahāyogī purātanaḥ / jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ // KūrmP_1,33.32 // evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ / tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ // KūrmP_1,33.33 // sūta uvāca yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi / śrāvayed vā dvijān śāntān so 'piyātiparāṅgatim // KūrmP_1,33.34 // śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ / nadīnāṃ caiva tīreṣu devatāyataneṣu ca // KūrmP_1,33.35 // snātvā samāhitamanā dambhamātsaryavarjitaḥ / japedīśaṃ namaskṛtya sa yāti paramāṃ gatim // KūrmP_1,33.36 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayastriśo 'dhyāyaḥ ṛṣaya ūcuḥ māhātmyamavimuktasya yathāvat tadudīritam / idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata // KūrmP_1,34.1 // yāni tīrthāni tatraiva viśrutāni mahānti vai / idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān // KūrmP_1,34.2 // sūta uvāca śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ / prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ // KūrmP_1,34.3 // mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane / yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham // KūrmP_1,34.4 // nihatya kauravāna sarvān bhrātṛbhiḥ saha pārthivaḥ / śokena mahātāviṣṭā mumoha sa yudhiṣṭhiraḥ // KūrmP_1,34.5 // acireṇātha kālena mārkaṇḍeyo mahātapāḥ / saṃprāpto hāstinapuraṃ rājadvāre sa tiṣṭhati // KūrmP_1,34.6 // dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam / mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ // KūrmP_1,34.7 // tvarito dharmaputrastu dvārametyāha tatparam / svāgataṃ te mahāprājña svāgataṃ te mahāmune // KūrmP_1,34.8 // adya me saphalaṃ janma adya me tāritaṃ kulam / adya me pitarastuṣṭāstvayi tuṣṭe mahāmune // KūrmP_1,34.9 // siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ / yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim // KūrmP_1,34.10 // mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram / kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ // KūrmP_1,34.11 // tato yudhiṣṭhiro rājā praṇamyāha mahāmunim / kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ // KūrmP_1,34.12 // nihatā vahavo yuddhe puṃso niraparādhinaḥ / asmābhiḥ kauravaiḥ sārdhaṃ prasaṅgānmunipuṅgava // KūrmP_1,34.13 // yena hiṃsāsamudbhūtājjanmāntarakṛtādapi / mucyate pātakādasmāt tad bhavān vaktumarhati // KūrmP_1,34.14 // mārkaṇḍeya uvāca śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārat / prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam // KūrmP_1,34.15 // tatra devo mahādevo rudro viśvāmareśvaraḥ / samāste bhagavān brahmā svayaṃbhūrapi daivadaiḥ // KūrmP_1,34.16 // yudhiṣṭhira uvāca bhagavañcchrotumicchāmi prayāgagamane phalam / mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam // KūrmP_1,34.17 // ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam / bhavatā viditaṃ hyetat tanme brūhi namo 'stu te // KūrmP_1,34.18 // mārkaṇḍeya uvāca kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam / purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam // KūrmP_1,34.19 // etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam / atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // KūrmP_1,34.20 // tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ / bahūnyanyāni tīrthāni sarvapāpāpahāni tu // KūrmP_1,34.21 // kathituṃ neha śaknomi bahuvarṣaśatairapi / saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam // KūrmP_1,34.22 // ṣaṣṭirdhanuḥ sahastrāṇi yāni rakṣanti jāhnavīm / yamunāṃ rakṣati sadā savitā saptavāhanaḥ // KūrmP_1,34.23 // prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ / maṇḍalaṃ rakṣati hariḥ sarvadevaiśca sammitam // KūrmP_1,34.24 // nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ / sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // KūrmP_1,34.25 // svakarmaṇāvṛto loko naiva gacchati tatpadam / svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa / prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // KūrmP_1,34.26 // darśanāt tasya tīrthasya nāma saṃkīrtanādapi / muttikālambhanād vāpi naraḥ pāpāt pramucyate // KūrmP_1,34.27 // pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī / prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt // KūrmP_1,34.28 // yojanānāṃ sahastreṣu gaṅgāṃ yaḥ smarate naraḥ / api duṣkṛtakarmāsau labhate paramāṃ gatim // KūrmP_1,34.29 // kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati / tathopaspṛśya rājendra svargaloke mahīyate // KūrmP_1,34.30 // vyādhito yadi vā dīnaḥ krūddho vāpi bhavennaraḥ / gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ // KūrmP_1,34.31 // dīptakāñcanavarṇābhairvimānairbhānuvarṇibhiḥ / īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ // KūrmP_1,34.32 // sarvaratnamayairdivyairnānādhvajasamākulaiḥ / varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ // KūrmP_1,34.33 // gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate / yāvanna smarate janma tāpat svarge mahīyate // KūrmP_1,34.34 // tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama / hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule // KūrmP_1,34.35 // tadeva smarate tīrthaṃ smaraṇāt tatra gacchati / deśastho yadi vāraṇye videśe yadi vā gṛhe // KūrmP_1,34.36 // prayāgaṃ smaramāṇastu yastu prāṇān parityajet / brahmalokamavāpnoti vadanti munipuṅgavāḥ // KūrmP_1,34.37 // sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī / ṛṣayo munayaḥ siddhāstatra loke sa gacchati // KūrmP_1,34.38 // strīsahastrākule ramye mandākinyāstaṭe śubhe / modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā // KūrmP_1,34.39 // siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ / tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet // KūrmP_1,34.40 // tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ / guṇavān vittasaṃpanno bhavatīha na saṃśayaḥ / karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ // KūrmP_1,34.41 // gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati / suvarṇamatha muktāṃ vā tathaivānyān pratigrahān // KūrmP_1,34.42 // svakārye pitṛkārye vā devatābhyarcane 'pi vā / niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute // KūrmP_1,34.43 // atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca / nimitteṣu ca sarveṣu apramatto dvijo bhavet // KūrmP_1,34.44 // kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati / svarṇaśṛṅgīṃ raupyakhurāṃ cailakaṇṭhāṃ payasvinīm // KūrmP_1,34.45 // yāvad romāṇi tasyā vai santi gātreṣu sattama / tāvad varṣasahastrāṇi rudraloke mahīyate // KūrmP_1,34.46 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catustriśo 'dhyāyaḥ mārkaṇḍeya uvāca kathayiṣyāmi te vatsa tīrthayātrāvidhikramam / ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam // KūrmP_1,35.1 // prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit / balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam // KūrmP_1,35.2 // narake vasate ghore samāḥ kalpaśatāyutam / tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ / salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ // KūrmP_1,35.3 // yastu putrāṃstathā bālān snāpayet pāyayet tathā / yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet // KūrmP_1,35.4 // aiśvaryāllobhamohād vā gacched yānena yo naraḥ / niṣphalaṃ tasya tat tīrthaṃ tasamādyānaṃ vivarjayet // KūrmP_1,35.5 // gaṅgāyamunayormadhye yastu kanyāṃ prayacchati / ārṣeṇa tu vivāhena yathā vibhavavistaram // KūrmP_1,35.6 // na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā / uttarān sa kurūn gatvā modate kālamakṣayam // KūrmP_1,35.7 // vaṭamūlaṃ samāśritya yastu prāṇān parityajet / sarvalokānatikramya rudralokaṃ sa gacchati // KūrmP_1,35.8 // tatra brahmādayo devā diśaśca sadigīśvarāḥ / lokapālāśca siddhāśca pitaro lokasaṃmatāḥ // KūrmP_1,35.9 // sanatkumārapramukhāstathā brahmarṣayo 'pare / nāgāḥ supārṇāḥ siddhāśca tathā nityaṃ samāsate / hariśca bhagavānāste prajāpatipuraskṛtaḥ // KūrmP_1,35.10 // gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam / prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam // KūrmP_1,35.11 // tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ / tulyaṃ phalavāpnoti rājasūyāśvamedhayoḥ // KūrmP_1,35.12 // na mātṛvacanāt tāta na lokavacanādapi / matirutkramaṇīyā te prayāgagāmanaṃ prati // KūrmP_1,35.13 // daśa tīrtha sahastrāṇi ṣaṣṭikoṭyastathāpare / teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana // KūrmP_1,35.14 // yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ / sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // KūrmP_1,35.15 // na te jīvanti loke 'smin yatra tatra yudhiṣṭhira / ye prayāgaṃ na saṃprāptāstriṣu lokeṣu viśrutam // KūrmP_1,35.16 // evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam / mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // KūrmP_1,35.17 // kambalāśvatarau nāgau yamunādakṣiṇe taṭe / tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ // KūrmP_1,35.18 // tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ / ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān // KūrmP_1,35.19 // kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet / svargalokamavāpnoti yāvadāhūtasaṃplavam // KūrmP_1,35.20 // pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa / avacaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam // KūrmP_1,35.21 // brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati / sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // KūrmP_1,35.22 // uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ / haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // KūrmP_1,35.23 // aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate / yāvaccandraśca sūryaśca tāvat svarge mahīyate // KūrmP_1,35.24 // urvaśīpuline ramye vipule haṃsapāṇḍure / parityajatiyaḥ prāṇān śṛṇu tasyāpi yat phalam // KūrmP_1,35.25 // ṣaṣṭivarṣasahastrāṇi ṣaṣṭivarṣaśatāni ca / āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa // KūrmP_1,35.26 // athaṃ saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ / naraḥ śucirupāsīta brahmalokamavāpnuyāt // KūrmP_1,35.27 // koṭitīrthaṃ samāśritya yastu prāṇān parityajet / koṭivarṣasahastrāṇi svargaloke mahīyate // KūrmP_1,35.28 // yatra gaṅgā mahābhāgā bahutīrthatapovanā / siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // KūrmP_1,35.29 // kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ / divi tārayate devāṃstena tripathagā smṛtā // KūrmP_1,35.30 // yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu / tāvad varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,35.31 // tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī / mokṣadā sarvabhūtānāṃ mahāpātakināmapi // KūrmP_1,35.32 // sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā / gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame // KūrmP_1,35.33 // sarveṣāme bhūtānāṃ pāpopahatacetasām / gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ // KūrmP_1,35.34 // pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam / māheśvarāt paribhraṣṭā sarvapāpaharā śubhā // KūrmP_1,35.35 // kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param / dvāpare tu kurukṣetraṃ kalau gaṅgāṃ viśiṣyate // KūrmP_1,35.36 // gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ / nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam // KūrmP_1,35.37 // akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate / sa mṛto jāyate svarge narakaṃ ca na paśyati // KūrmP_1,35.38 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ mārkaṇḍeya uvāca ṣaṣṭistīrthasahastrāṇi ṣaṣṭistīrthaśatāni ca / māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // KūrmP_1,36.1 // gavāṃ śatasahastrasya samyag dattasya yat phalam / prayāge māghamāse tu tryahaṃ snātasya tat phalam // KūrmP_1,36.2 // gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet / ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ // KūrmP_1,36.3 // yāvanti romakūpāṇi tasya gātreṣu mānada / tāvad varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,36.4 // tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet / sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // KūrmP_1,36.5 // jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute / rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ // KūrmP_1,36.4 // somalokamavāpnoti somena saha modate / ṣaṣṭiṃ varṣasahastrāṇi ṣaṣṭiṃ varṣaśatāni ca // KūrmP_1,36.7 // svargataḥ śakraloke 'sau munigandharvasevitaḥ / tato bhraṣṭastu rājendra samṛddhe jāyate kule // KūrmP_1,36.8 // adhaḥ śirāstvayodhārāmurdhvapādaḥ pibennaraḥ / śataṃ varṣasahastrāṇi svargaloke mahīyate // KūrmP_1,36.9 // tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ / bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // KūrmP_1,36.10 // yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati / vihagairupabhuktasya śṛṇu tasyāpi yatphalam // KūrmP_1,36.11 // śataṃ varṣasahastrāṇi somaloke mahīyate / tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ // KūrmP_1,36.12 // guṇavān rūpasaṃpanno vidvān supriyavākyavān / bhuktvā tu vipulān bhogāṃstatatīrthaṃ bhajate punaḥ // KūrmP_1,36.13 // uttare yamunātīre prayāgasya tu dakṣiṇe / ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam // KūrmP_1,36.14 // ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate / sūryalokamavāpnoti anṛṇaśca sadā bhavet // KūrmP_1,36.15 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ mārkaṇḍaya uvāca tapanasya sutā devī triṣu lokeṣu viśrutā / samāgatā mahābhāgā yamunā yatra nimnagā // KūrmP_1,37.1 // yenaiva niḥ sṛtā gaṅgā tenaiva yamunā gatā / yojanānāṃ sahastreṣu kīrtanāt pāpanāśanī // KūrmP_1,37.2 // tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira / sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam / prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // KūrmP_1,37.3 // agnitīrthamiti khyātaṃ yamunādakṣiṇa taṭe / paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam / tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // KūrmP_1,37.4 // kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ / dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ // KūrmP_1,37.5 // daśa tīrthasahastrāṇi triṃśatkoṭyastathāparāḥ / prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ // KūrmP_1,37.6 // tistraḥ koṭyor'dhakoṭī ca tīrthānāṃ vāyurabravīt / divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // KūrmP_1,37.7 // yatra gaṅgā mahābhāgā sa deśastat tapovanam / siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam // KūrmP_1,37.8 // yatra devo mahādevo devyā saha maheśvaraḥ / āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam // KūrmP_1,37.9 // idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca / suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu // KūrmP_1,37.10 // idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham / idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam // KūrmP_1,37.11 // maharṣoṇāmidaṃ guhyaṃ sarvapāpapramocanam / atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt // KūrmP_1,37.12 // yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ / jātismaritvaṃ labhate nākapṛṣṭhe ca modate // KūrmP_1,37.13 // prāpyante tānitīrthāni sadbhiḥ śiṣṭānudarśibhiḥ / snāhi tīrtheṣu kauravya na ca vakramatirbhava // KūrmP_1,37.14 // evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ / tīrtāni kathayāmāsa pṛthivyāṃ yāni kānicit // KūrmP_1,37.15 // bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam / pṛṣṭaḥ provāca sakalamuktvātha prayayo muniḥ // KūrmP_1,37.16 // ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā / mucyate sarvapāpebhyo rudralokaṃ sa gacchati // KūrmP_1,37.17 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ purvavibhāge saptatriṃśo 'dhyāyaḥ śrīkūrma uvāca evamuktāstu munayo naimiṣīyā mahāmatim / papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam // KūrmP_1,38.1 // ṛṣaya ūcuḥ kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ / idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam // KūrmP_1,38.2 // yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ / vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca // KūrmP_1,38.3 // yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam / nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi // KūrmP_1,38.4 // sūta uvāca vakṣye devādidevāya viṣṇave prabhaviṣṇave / namaskṛtvāprameyāya yaduktaṃ tena dhīmatā // KūrmP_1,38.5 // svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ / putrastasyābhavan putrāḥ prajāpatisamā daśa // KūrmP_1,38.6 // agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā / medhā medhātithirhavyaḥ savanaḥ putra eva ca // KūrmP_1,38.7 // jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ / dhārmiko dānanirataḥ sarvabhūtānukampakaḥ // KūrmP_1,38.8 // medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ / jātismarā mahābhāgā na rājye dadhire matim // KūrmP_1,38.9 // priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān / jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ // KūrmP_1,38.10 // plakṣdvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ / śālmaleśaṃ vapuṣmantaṃ narendramabhiṣiktavān // KūrmP_1,38.11 // jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ / dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat // KūrmP_1,38.12 // śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ / puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ // KūrmP_1,38.13 // puṣkare savanasyāpi mahāvītaḥ suto 'bhavat / dhātikiścaiva dvāvetau putrau putravatāṃ varau // KūrmP_1,38.14 // mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ / nāmnā tu dhātakeścāpi dhātakīkhaṇḍamucyate // KūrmP_1,38.15 // śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ / jaladaśca kumāraśca sukumāro maṇīcakaḥ / kusumottaro 'tha modākiḥ saptamaḥ syānmahādrumaḥ // KūrmP_1,38.16 // jaladaṃ jaladasyātha varṣaṃ prathamamucyate / kumārasya tu kaumāraṃ tṛtīyaṃ sukumārakam // KūrmP_1,38.17 // maṇīcakaṃ caturthaṃ tu pañcamaṃ kusumottaram / modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam // KūrmP_1,38.18 // krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan / kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ // KūrmP_1,38.19 // uṣṇastṛtīyaḥ saṃproktaścaturthaḥ pravaraḥ smṛtaḥ / andhakāro muniścaiva dundubhiścaiva saptamaḥ / teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ // KūrmP_1,38.20 // jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ / udbhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ / ṣaṣṭhaḥ prabhākāraścāpi saptamaḥ kapilaḥ smṛtaḥ // KūrmP_1,38.21 // svanāmacihnitān yatra tathā varṣāṇi suvratāḥ / jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ // KūrmP_1,38.22 // śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ / śvetaśca haritaścaiva jīmūto rohitastathā / vaidyutau mānasaścaiva saptamaḥ suprabho mataḥ // KūrmP_1,38.23 // plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ / jyeṣṭhaḥ śāntabhayasteṣāṃ śiśiraśca sukhodayaḥ / ānandaśca śivaścaiva kṣemakaśca dhruvastathā // KūrmP_1,38.24 // plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai / varṇāśramavibhāgena svadharmo muktaye dvijāḥ // KūrmP_1,38.25 // jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ / agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata // KūrmP_1,38.26 // nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ / ramyo hiraṇvāṃśca kururbhadrāśvaḥ ketumāhalakaḥ // KūrmP_1,38.27 // jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ / vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ // KūrmP_1,38.28 // nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ / hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu // KūrmP_1,38.29 // tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā / ilāvṛtāya pradadau merumadhyamilāvṛtam // KūrmP_1,38.30 // nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā / śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate // KūrmP_1,38.31 // yaduttaraṃ śṛṅgavato varṣaṃ tat kuruve dadau / meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat / gandhamādanavarṣaṃ tu ketumālāya dattavān // KūrmP_1,38.32 // varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ / saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ // KūrmP_1,38.33 // himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ / tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ // KūrmP_1,38.34 // ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ / so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ / vānaprasthāśramaṃ gatvā tapastepe yathāvidhi // KūrmP_1,38.35 // tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ / jñānayogarato bhūtvā mahāpāśupato 'bhavat // KūrmP_1,38.36 // sumatirbharatasyābhūt putraḥ paramadhārmikaḥ / sumatestaijasastasmādindridyumno vyajāyata // KūrmP_1,38.37 // parameṣṭhī sutastasmāt pratīhārastadanvayaḥ / pratiharteti vikhyāta utpannastasya cātmajaḥ // KūrmP_1,38.38 // bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat / pṛthustatastato rakto raktasyāpi gayaḥ sutaḥ // KūrmP_1,38.39 // naro gayasya tanayastasya putro virāḍabhūt / tasya putro mahāvīryo dhīmāṃstasmādajāyata // KūrmP_1,38.40 // mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat / tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūt sutaḥ // KūrmP_1,38.41 // śatajid rajasastasya jajñe putraśataṃ dvijāḥ / teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ // KūrmP_1,38.42 // ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam / asūta putraṃ dharmajñaṃ mahābāhumarindamam // KūrmP_1,38.43 // ete purastād rājāno mahāsattvā mahaujasaḥ / eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā // KūrmP_1,38.44 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ sūta uvāca ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ / trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu // KūrmP_1,39.1 // bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ / janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ // KūrmP_1,39.2 // sūryācandramasoryāvat kiraṇairavabhāsate / tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ // KūrmP_1,39.3 // yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt / bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu // KūrmP_1,39.4 // ūrdhvaṃyanmaṇḍalād vyomadhruvoyāvadvyavasthitaḥ / svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ // KūrmP_1,39.5 // āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ / saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ // KūrmP_1,39.6 // tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ / bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam // KūrmP_1,39.7 // lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam / nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate // KūrmP_1,39.8 // dvelakṣe hyuttare viprā budho nakṣatramaṇḍalāt / tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ // KūrmP_1,39.9 // aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ / lakṣadvayena bhaumasya sthito devapurohitaḥ // KūrmP_1,39.10 // saurirdvilakṣeṇa guror grahāṇāmatha maṇḍalam / saptarṣimaṇḍalaṃ tasmāllakṣamātre prikāśate // KūrmP_1,39.11 // ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ / meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ / tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ // KūrmP_1,39.12 // navayojanasāhastro viṣkambhaḥ savituḥ smṛtaḥ / triguṇastasya vistāro maṇḍalasya pramāṇataḥ // KūrmP_1,39.13 // dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ / tulyastayostu svarbhānurbhūtvādhastāt prasarpati // KūrmP_1,39.14 // addhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ / svarbhānostu vṛhat sthānaṃ tṛtīyaṃ yat tamomayam // KūrmP_1,39.15 // candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate / bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ // KūrmP_1,39.16 // bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau / vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // KūrmP_1,39.17 // tārānakṣatrarūpāṇi vapuṣmantīha yāni vai / budhena tāni tulyāni vistārānmaṇḍalāt tathā // KūrmP_1,39.18 // tārānakṣatrarūpāṇi hīnāni tu parasparāt / śatāni pañca catvāri trīṇi dve caiva yojane // KūrmP_1,39.19 // sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu / yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate // KūrmP_1,39.20 // upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ / sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // KūrmP_1,39.21 // tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ / sūryaḥ saumo budhaścaiva bhārgavaścaiva śīghragāḥ // KūrmP_1,39.22 // dakṣiṇāyanamārgastho yadā carati raśmimān / tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati // KūrmP_1,39.23 // vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī / nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // KūrmP_1,39.24 // nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ / vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ // KūrmP_1,39.25 // tasmācchanaiścaro 'puyūrdhvaṃ tasmāt saptarṣimaṇḍalam / ṛṣīṇāṃ caiva saptānāndhru vaścordhvaṃ vyavasthitaḥ // KūrmP_1,39.26 // yojanānāṃ sahastrāṇi bhāskarasya ratho nava / īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ // KūrmP_1,39.27 // sārdhakoṭistathā sapta niyutānyadhikāni tu / yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // KūrmP_1,39.28 // trinābhimati pañcāre ṣaṣṇeminyakṣayātmake / saṃvatsarameya kṛtsnaṃ kālacakraṃ pratiṣṭhitam // KūrmP_1,39.29 // catkāriṃśat sahastrāṇi dvitīyo 'kṣo vivasvataḥ / pañcānyāni tu sārdhāni syandanasya dvijottamāḥ // KūrmP_1,39.30 // akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ / hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu // KūrmP_1,39.31 // dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale / hayāśca sapta chandāṃsi tannāmāni nibodhata // KūrmP_1,39.32 // gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca / anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ // KūrmP_1,39.33 // mānasopari māhendrī prācyāṃ diśi mahāpurī / dakṣiṇe na yamasyātha varuṇasya tu paścime // KūrmP_1,39.34 // uttareṇa tu somasya tannāmāni nibodhata / amarāvatī saṃyamanī sukhā caiva vibhā kramāt // KūrmP_1,39.35 // kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati / jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ // KūrmP_1,39.36 // divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ / saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham // KūrmP_1,39.37 // udayāstamane caiva sarvakālaṃ tu saṃmukhe / aśeṣāsu diśāsveva tathaiva vidiśāsu ca // KūrmP_1,39.38 // kulālacakraparyanto bhramanneṣa yatheśvaraḥ / karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ // KūrmP_1,39.39 // divākarakarairetat pūritaṃ bhuvanatrayam / trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ // KūrmP_1,39.40 // ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ / bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam // KūrmP_1,39.41 // rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām / dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam // KūrmP_1,39.42 // sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ / sūrya eva trilokasya mūlaṃ paramadaivatam // KūrmP_1,39.43 // dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ / nirvahanti padaṃ tasya tadaṃśā viṣṇumūrtayaḥ // KūrmP_1,39.44 // sarve namasyanti sahastrabhānuṃ gandharvadevoragakinvannarādyāḥ / yajanti yajñairvividhairdvijendrā- śchandomayaṃ brahmamayaṃ purāṇam // KūrmP_1,39.45 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāryā pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ sūta uvāca sa ratho 'dhiṣṭhito devairādityairvasubhistathā / gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // KūrmP_1,40.1 // dhātār'yamātha mitraśca varuṇaḥ śakra eva ca / vivasvānatha pūṣā ca parjanyaścāṃśureva ca // KūrmP_1,40.2 // bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ / āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt // KūrmP_1,40.3 // pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ / bharadvājo gautamaśca kaśyapaḥ kratureva ca // KūrmP_1,40.4 // jamadagniḥ kauśikaśca munayo brahmavādinaḥ / stuvanti devaṃ vividhaiśchandobhiste yathākramam // KūrmP_1,40.5 // rathakṛcca rathaujśca rathacitraḥ subāhukaḥ / rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā // KūrmP_1,40.6 // tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā / grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham // KūrmP_1,40.7 // atha hetiḥ prahetiśca pauruṣeyo vadhastathā / sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ // KūrmP_1,40.8 // brahmopetaśca viprendrā yajñopetastathaiva ca / rākṣasapravarā hyete prayānti purataḥ kramāt // KūrmP_1,40.9 // vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ / elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ // KūrmP_1,40.10 // dhanañjayo mahāpadmastathā karkoṭako dvijāḥ / kambalāśvataraścaiva vahantyenaṃ yathākramam // KūrmP_1,40.11 // tumbururnārado hāhā hūhūrviśvāvasustathā / ugraseno vasurucirarvāvasurathāparaḥ // KūrmP_1,40.12 // citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ / sūryavarcā dvādaśaite gandharvā gāyatāṃ varāḥ / gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt // KūrmP_1,40.13 // kratusthalāpsarovaryā tathānyā puñjikasthalā / menakā sahajanyā ca pramlocā ca dvijottamāḥ // KūrmP_1,40.14 // anumlocā ghṛtīcī ca viśvācī corvaśī tathā / anyā ca pūrvacittiḥ syādanyā caiva tilottamā // KūrmP_1,40.15 // tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt / toṣayanti mahādevaṃ bhānumātmānamavyayam // KūrmP_1,40.16 // evaṃ devā vasantyarke dvau dvau māsau krameṇa tu / sūryamāpyāyayantyete tejasā tejasāṃ nidhim // KūrmP_1,40.17 // grathitaiḥ svairvacobhistu stuvanti munayo ravim / gandharvāpsarasaścainaṃ nṛtyageyairupāsate // KūrmP_1,40.18 // grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham / sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca // KūrmP_1,40.19 // bālakhilyā nayantyastaṃ parivāryodayād ravim / ete tapanti varṣanti bhānti vānti sṛjanti ca / bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ // KūrmP_1,40.20 // ete sahaiva sūryeṇa bhramanti divi sānugāḥ / vimāne ca sthito nityaṃ kāmage vātaraṃhasi // KūrmP_1,40.21 // varṣantaśca tapantaśca hlādayantaśca vai prajāḥ / gopayantīha bhūtāni sarvāṇīhāyugakṣayāt // KūrmP_1,40.22 // eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ / yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ // KūrmP_1,40.23 // ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ / pitṛdevamanuṣyādīn sa sadāpyāyed raviḥ // KūrmP_1,40.24 // tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ / bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ // KūrmP_1,40.25 // sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ / sthānaṃ tad vidurādityaṃ vedajñā vedavigraham // KūrmP_1,40.26 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catvāriśo 'dhyāyaḥ sūta uvāca evameṣa mahādevo devadevaḥ pitāmahaḥ / karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ // KūrmP_1,41.1 // tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ / teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ // KūrmP_1,41.2 // suṣumno harikeśaśca viśvakarmā tathaiva ca / viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ // KūrmP_1,41.3 // arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ / supumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim // KūrmP_1,41.4 // tiryagūrdhvapracāro 'sau suṣumnaḥ paripaṭhyate / harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ // KūrmP_1,41.5 // viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā / viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā // KūrmP_1,41.6 // saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam / vṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ / śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā // KūrmP_1,41.7 // evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ / vardhante vardhitā nityaṃ nityamāpyāyayanti ca // KūrmP_1,41.8 // divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ / ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ // KūrmP_1,41.9 // ādatte sa tu nāḍīnāṃ sahastreṇa samantataḥ / nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahastradṛk / sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ // KūrmP_1,41.10 // tasya raśmisahastraṃ tacchītavarṣoṣṇanistravam / tāsāṃ catuḥ śataṃ nāḍyo varṣante citramūrtayaḥ // KūrmP_1,41.11 // vandanāścaiva yājyāśca ketanā bhūtanāstathā / amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ // KūrmP_1,41.12 // himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ / raśmyo meṣyaśca pauṣyaśca hlādinyo himasarjanāḥ / candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ // KūrmP_1,41.13 // śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā / śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ // KūrmP_1,41.14 // samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ / manuṣyānauṣadheneha svadhayā ca pitṝnapi / amṛtena surān sarvāṃstribhistrariṃstarpayatyasau // KūrmP_1,41.15 // vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ / śaradyapi ca varṣāsu caturbhaiḥ saṃpravarṣati / hemante śiśire caiva himamutsṛjati tribhiḥ // KūrmP_1,41.16 // varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune / caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ // KūrmP_1,41.17 // jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ / vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ // KūrmP_1,41.18 // parjanyo 'śvayuji tvaṣṭākārtike māsi bhāskaraḥ / mārgaśīrṣa bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ // KūrmP_1,41.19 // pañcaraśmisahastrāṇi varuṇasyārkakarmaṇi / ṣaḍbhiḥ sahastraiḥ pūṣā tu devoṃśaḥ saptabhistathā // KūrmP_1,41.20 // dhātāṣṭabhiḥ sahastraistu navabhistu śatakratuḥ / vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ // KūrmP_1,41.21 // saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet / aryamā daśabhaiḥ pāti parjanyo navabhistapet / ṣaḍbhī raśmisahastraistu viṣṇustapati viśvasṛk // KūrmP_1,41.22 // vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ / śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ / hemante tāmravarṇaḥ syācchiśire lohito raviḥ // KūrmP_1,41.23 // oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha / sūryo 'maratvamamṛte trayaṃ triṣu niyacchati // KūrmP_1,41.24 // anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ / candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ / bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ // KūrmP_1,41.25 // sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ / bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram // KūrmP_1,41.26 // alātacakravad yānti vātacakreritā dvijāḥ / yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ // KūrmP_1,41.27 // rathastricakraḥ somasya kundābhāstasya vājinaḥ / vāmadakṣiṇato yuktā daśa tena niśākaraḥ // KūrmP_1,41.28 // vīthyāśrayāṇi carati nakṣatrāṇi raviryathā / hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā // KūrmP_1,41.29 // sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite / āpūryate parasyāntaḥ satataṃ divasakramāt // KūrmP_1,41.30 // kṣīṇāyitaṃ suraiḥ somamāpyāyati nityadā / ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ // KūrmP_1,41.31 // eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ / paurṇamāsyāṃ sa dṛśyeta saṃpūrṇe divasakramāt // KūrmP_1,41.32 // saṃpūrṇamardhamāsena taṃ somamamṛtātmakam / pibanti devatā viprā yataste 'mṛtabhojanāḥ // KūrmP_1,41.33 // tataḥ pañcadaśe bhāge kiñcicchiṣṭe kalātmake / aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // KūrmP_1,41.34 // pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tuyā / sudhāmṛtamayīṃ puṇyāṃ tāmandoramṛtātmikām // KūrmP_1,41.35 // niḥ sṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam / māsatṛptimapāpyagryāṃ pitaraḥ santi nirvṛtāḥ // KūrmP_1,41.36 // na somasya vināśaḥ syāt sudhā devaistu pīyate / evaṃ sūryanimittasya kṣayo vṛddhiśca sattamāḥ // KūrmP_1,41.37 // somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ / vārijaiḥ syandano yuktastenāsau yāti sarvataḥ // KūrmP_1,41.38 // śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ / aṣṭabiścātha bhaumasya ratho haimaḥ suśobhanaḥ // KūrmP_1,41.39 // bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ / rathastamomayo 'ṣṭāśvo mandasyāyasanirmitaḥ / svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ // KūrmP_1,41.40 // ete mahāgrahāṇāṃ vai samākhyātā rathā nava / sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ // KūrmP_1,41.41 // graharkṣatārādhiṣṇyāni dhruve baddhānyeśeṣataḥ / bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ // KūrmP_1,41.42 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ sūta uvāca dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ / kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ // KūrmP_1,42.1 // janaloko maharlokāt tathā koṭidvayātamakaḥ / sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ // KūrmP_1,42.2 // jalokāt tapolokaḥ koṭitrayasamanvitaḥ / vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ // KūrmP_1,42.3 // prājāpatyāt satyalokaḥ koṭiṣaṭkena saṃyutaḥ / apunarmārakāstatra brahmalokastu sa smṛtaḥ // KūrmP_1,42.4 // atra lokagururbrahmā viśvātmā viśvatomukhaḥ / āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param // KūrmP_1,42.5 // viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ / yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam // KūrmP_1,42.6 // dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam / tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ // KūrmP_1,42.7 // sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam / na me varṇayituṃ śakyaṃ jvālāmālāsamākulam // KūrmP_1,42.8 // tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure / śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ // KūrmP_1,42.9 // sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ / yānti tatra mahātmāno ye prapannā janārdanam // KūrmP_1,42.10 // ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham / vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ // KūrmP_1,42.11 // devyā saha mahādevaścintyamāno manīṣibhiḥ / yogibhiḥ śatasāhastrairbhūtai rudraiśca saṃvṛtaḥ // KūrmP_1,42.12 // tatra te yānti niyatā dvijā vai brahmacāriṇaḥ / madādevaparāḥ śāntāstāpasā brahmavādinaḥ // KūrmP_1,42.13 // nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ / drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ // KūrmP_1,42.14 // ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ / mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ // KūrmP_1,42.15 // mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam / prāsādairvividhaiḥ śubhrairdevatāyatanairyutam // KūrmP_1,42.16 // anantena ca saṃyuktaṃ mucukundena dhīmatā / nṛpeṇa balinā caiva pātālasvargavāsinā // KūrmP_1,42.17 // śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam / pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham / sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram // KūrmP_1,42.18 // suparṇena muniśreṣṭhāstathā vāsukinā śubham / rasātalamiti khyātaṃ tathānyaiśca niṣevitam // KūrmP_1,42.19 // virocanahiraṇyākṣatakṣakādyaiśca sevitam / talātalamiti khyātaṃ sarvaśobhāsamanvitam // KūrmP_1,42.20 // vainateyādibhiścaiva kālanemipurogamaiḥ / pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // KūrmP_1,42.21 // nitalaṃ yavanādyaiśca tārakāgnimukhaistathā / mahāntakādyairnāgaiśca prahmādenāsureṇa ca // KūrmP_1,42.22 // vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam / mahājambhena vīreṇa hayagrīveṇa vai tathā // KūrmP_1,42.23 // śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ / tathānyairvivadhairnāgaistalaṃ caiva suśobhanam // KūrmP_1,42.24 // teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ / pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ // KūrmP_1,42.25 // pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ / kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ // KūrmP_1,42.26 // yo 'nantaḥ paṭhyete devo nāgarūpī janārdanaḥ / tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ // KūrmP_1,42.27 // tamāviśya mahāyogī kālastadvadanotthitaḥ / viṣajvālāmayo 'nte 'sau jagat saṃharati svayam // KūrmP_1,42.28 // sahastramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ / tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ // KūrmP_1,42.29 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ sūta uvāca etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat / ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam // KūrmP_1,43.1 // jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca / kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ // KūrmP_1,43.2 // ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ / dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ // KūrmP_1,43.3 // kṣārodekṣurasodaśca surodaśca ghṛtodakaḥ / dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ // KūrmP_1,43.4 // pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā / dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ // KūrmP_1,43.5 // jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ / tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ // KūrmP_1,43.6 // caturaśītisāhastro yojanaistasya cocchrayaḥ / praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ // KūrmP_1,43.7 // mūle ṣoḍaśasāhastro vistārastasya sarvataḥ / bhūpadmāsyāsya śailo 'sau karṇikātvena saṃsthitaḥ // KūrmP_1,43.8 // himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe / nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ // KūrmP_1,43.9 // lakṣapramāṇau dvau madhye daśahīnāstathā pare / sahastradvitayocchrāyāstāvadvistāriṇaśca te // KūrmP_1,43.10 // bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam / harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ // KūrmP_1,43.11 // ramyakaṃ cottaraṃ varṣaṃ tasyaivānuhiraṇmayam / uttarāḥ kuravaścaiva yathaite bharatāstathā // KūrmP_1,43.12 // navasāhastramekaikameteṣāṃ dvijasattamāḥ / ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ // KūrmP_1,43.13 // meroścaturdiśaṃ tatra navasāhastravistṛtam / ilāvṛtaṃ mahābhāgāścātvārastatra parvatāḥ / viṣkambhā racitā meroryojanāyutamucchritāḥ // KūrmP_1,43.14 // pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ / vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ // KūrmP_1,43.15 // kadambasteṣu jambuśca pippalo vaṭa eva ca / jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ // KūrmP_1,43.16 // mahāgajapramāṇāni jambvāstasyāḥ phalāni ca / patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // KūrmP_1,43.17 // rasena tasyāḥ prakhyātā tatra jambūnadīti vai / sarit pravartate cāpi pīyate tatra vāsibhiḥ // KūrmP_1,43.18 // na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ / tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate // KūrmP_1,43.19 // tīramṛttatra saṃprāpya vāyunā suviśoṣitā / jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // KūrmP_1,43.20 // bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime / varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam // KūrmP_1,43.21 // vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam / vaibhrājaṃ paścime vidyāduttare saviturvanam // KūrmP_1,43.22 // aruṇodaṃ mahābhadramasitodaṃ ca mānasam / sarāṃsyetāni catvāri devayogyāni sarvadā // KūrmP_1,43.23 // sitāntaśca kumudvāṃśca kururī mālyavāṃstathā / vaikaṅko maṇiśailaśca ṛkṣavāṃścācalottamāḥ // KūrmP_1,43.24 // mahānīlo 'tha rucakaḥ sabindurmandarastathā / veṇumāṃścaiva meghaśca niṣadho devaparvataḥ / ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ // KūrmP_1,43.25 // aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ / trikūṭaśikharaścaiva pataṅgo rucakastathā // KūrmP_1,43.26 // niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ / samūlo vasudhāraśca kuravaścaiva sānumān // KūrmP_1,43.27 // tāmrātaśca viśālaśca kumudo veṇurvataḥ / ekaśṛṅgo mahāśailo gajaśailaḥ piśācakaḥ // KūrmP_1,43.28 // pañcaśailo 'tha kailāso himavāṃśacācalottamaḥ / ityete devacaritā utkaṭāḥ parvatottamāḥ // KūrmP_1,43.29 // mahābhadrasya saraso dakṣiṇe kesarācalaḥ / śikhivāsaśca vaidūryaḥ kapilo gandhamādanaḥ // KūrmP_1,43.30 // jārudhiśca sugandhiśca śrīśṛṅgaścācalottamaḥ / supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca // KūrmP_1,43.31 // piñjaro bhadraśailaśca surasaśca mahābalaḥ / añjano madhumāṃstadvat kumudo mukuṭastathā // KūrmP_1,43.32 // sahastraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca / pārijāto mahāśailastathaiva kapilodakaḥ // KūrmP_1,43.33 // suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca / ete parvatarājānaḥ siddhagandharvasevitāḥ // KūrmP_1,43.34 // asitodasya sarasaḥ paścime kesarācalaḥ / śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ // KūrmP_1,43.35 // kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca / puṣpakaśca sumeghaśca vārāho virajāstathā / mayūraḥ kapilaścaiva mahākapila eva ca // KūrmP_1,43.36 // ityete devagandharvasiddhasaṅghaniṣevitāḥ / saraso mānasasyeha uttare kesarācalāḥ // KūrmP_1,43.37 // eteṣāṃ śailamukhyānāmantareṣu yathākramam / santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca // KūrmP_1,43.38 // vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ / prasannāḥ śāntarajasaḥ sarvaduḥ khavivarjitāḥ // KūrmP_1,43.39 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ sahitāyāṃ pūrvavibhāge tricatvāriśo 'dhyāyaḥ sūta uvāca caturdaśasahastraṇi yojanānāṃ mahāpurī / merorupari vikhyātā devadevasya vedhasaḥ // KūrmP_1,44.1 // tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ / upāsyamāno yogīndrairmunīndropendraśaṅkaraiḥ // KūrmP_1,44.2 // tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim / sanatkumāro bhagavānupāste nityameva hi // KūrmP_1,44.3 // sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi / samāste yogayuktatmā pītvā tatparamāmṛtam // KūrmP_1,44.4 // tatra devādidevasya śaṃbhoramitatejasaḥ / dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam // KūrmP_1,44.5 // divyakāntisamāyuktaṃ caturdhāraṃ suśobhanam / maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam // KūrmP_1,44.6 // devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ / ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ // KūrmP_1,44.7 // tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ / pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ // KūrmP_1,44.8 // teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām / gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ // KūrmP_1,44.9 // tatraiva parvatavare śakrasya paramā purī / nāmnāmarāvatī pūrve sarvaśobhāsamanvitā // KūrmP_1,44.10 // tamindramapsaraḥ saṅghā gandharvā gītatatparāḥ / upāsate sahastrākṣaṃ devāstatra sahastraśaḥ // KūrmP_1,44.11 // ye dhārmikā vedavido yāgahomaparāyaṇāḥ / teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham // KūrmP_1,44.12 // tasya dakṣiṇadigbhāge vahneramitatejasaḥ / tejovatī nāma purī divyāścaryasamanvitā // KūrmP_1,44.13 // tatrāste bhagavān vahnirbhrājamānaḥ svatejasā / japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam // KūrmP_1,44.14 // dakṣiṇe parvatavare yamasyāpi mahāpurī / nāmnā saṃyamanī divyā siddhagandharvasevitā // KūrmP_1,44.15 // tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate / sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām // KūrmP_1,44.16 // tasyāstu paścime bhāge nirṛtestu mahātmanaḥ / rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā // KūrmP_1,44.17 // tatra taṃ nirṛtiṃ devaṃ rākṣasāḥ paryupāsate / gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ // KūrmP_1,44.18 // paścime parvatavare varuṇasya mahāpurī / nāmnā suddhavatī puṇyā sarvakāmardhisaṃyutā // KūrmP_1,44.19 // tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ / āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ / tīrthayātrāparī nityaṃ ye ca loke 'dhamarṣiṇaḥ // KūrmP_1,44.20 // tasyā uttaradigbhāge vāyorapi mahāpurī / nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ // KūrmP_1,44.21 // apsarogaṇagandharvaiḥ sevyamāno 'maraprabhuḥ / prāṇāyāmaparāmartyāsthānantadyānti śāśvatam // KūrmP_1,44.22 // tasyāḥ pūrveṇa digbhāge somasya paramā purī / nāmnā kāntimatī śubhrā tatra somo virājate // KūrmP_1,44.23 // tatra ye bhoganiratā svadharmaṃ puryapāsate / teṣāṃ tad racitaṃ sthānaṃ nānābhogasamanvitam // KūrmP_1,44.24 // tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī / nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā // KūrmP_1,44.25 // tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham / ghameśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ // KūrmP_1,44.26 // tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ / nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā // KūrmP_1,44.27 // viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam / samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // KūrmP_1,44.28 // sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ / sītā cālakanandā ca sucakṣurbhadranāmikā // KūrmP_1,44.29 // pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ / tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam // KūrmP_1,44.30 // tathaivālakanandā ca dakṣiṇādetya bhāratam / prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ // KūrmP_1,44.31 // sucakṣuḥ paścimagirīnatītya sakalāṃstathā / paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam // KūrmP_1,44.32 // bhadrā tathottaragirīnuttarāṃśca tathā kurūn / atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ // KūrmP_1,44.33 // ānīlaniṣadhāyāmau mālyavān gandhamādanaḥ / tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ // KūrmP_1,44.34 // bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā / patrāṇi lokapadmasya maryādāśailabāhyataḥ // KūrmP_1,44.35 // jaṭharo devakūṭaśca maryādāparvatāvubhau / dakṣiṇottaramāyāmāvānīlaniṣadhāyatau // KūrmP_1,44.36 // gandhamādanakailāsau pūrvapaścāyatāvubhau / aśītiyojanāyāmāvarṇavāntarvyavasthitau // KūrmP_1,44.37 // niṣadhaḥ pāriyātraśca maryādāparvatāvimau / meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // KūrmP_1,44.38 // triśṛṅgo jārudhaistadvaduttare varṣaparvatau / pūrvapaścāyatāvetau arṇavāntarvyavasthitau // KūrmP_1,44.39 // maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ / jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ // KūrmP_1,44.40 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ sūta uvāca ketumāle narāḥ kālāḥ sarve panasabhojanāḥ / striyaścotpalapatrābhā jīvanti ca varṣāyutam // KūrmP_1,45.1 // bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ / daśa varṣasahastrāṇi jīvante āmrabhojanāḥ // KūrmP_1,45.2 // ramyake puruṣā nāryo ramante rajataprabhāḥ / daśavarṣasahastrāṇi śatāni daśa pañca ca / jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ // KūrmP_1,45.3 // hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ / ekādaśasahastrāṇi śatāni daśa pañca ca / jīvanti puruṣā nāryo devalokasthitā iva // KūrmP_1,45.4 // trayodaśasahastrāṇi śatāni daśa pañca ca / jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ // KūrmP_1,45.5 // sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ / candradvīpe mahādevaṃ yajanti satataṃ śivam // KūrmP_1,45.6 // tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ / daśavarṣahastrāṇi jīvanti plakṣabhojanāḥ // KūrmP_1,45.7 // yajanti satataṃ devaṃ caturmūrti caturmukham / dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ // KūrmP_1,45.8 // tathā ca harivarṣe tu mahārajatasannibhāḥ / daśavarṣasahastrāṇi jīvantīkṣurasāśinaḥ // KūrmP_1,45.9 // tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam / upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ // KūrmP_1,45.10 // tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam / vimānaṃ vāsudevasya pārijātavanāśritam // KūrmP_1,45.11 // caturdhāramanopamyaṃ catustoraṇasaṃyutam / prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam // KūrmP_1,45.12 // sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam / svarṇastambhasahastraiśca sarvataḥ samalaṅkṛtam // KūrmP_1,45.13 // hemasopānasaṃyuktaṃ nānāratnopaśobhitam / divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam // KūrmP_1,45.14 // sarobhiḥ svādupānīyairnadībhiścopaśobhitam / nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ // KūrmP_1,45.15 // yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim / stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam // KūrmP_1,45.16 // tatra devādidevasya viṣṇoramitatejasaḥ / rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate // KūrmP_1,45.17 // gāyanti caiva nṛtyanti vilāsinyo manoramāḥ / striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ // KūrmP_1,45.18 // ilāvṛte padmavarṇā jambūphalarasāśinaḥ / trayodaśa sahastrāṇi varṣāṇāṃ vai sthirāyuṣaḥ // KūrmP_1,45.19 // bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ / nānādevārcane yuktā nānākarmāṇi kurvate / paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ // KūrmP_1,45.20 // nānāhārāśca jīvanti puṇyapāpanimittataḥ / navayojanasāhastraṃ varṣametat prakīrtitam / karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām // KūrmP_1,45.21 // mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ / vindhyaśca pāriyātraśca saptātra kulaparvatāḥ // KūrmP_1,45.22 // indradyumnaḥ kaśerumāṃstāmravarṇo gabhastimān / nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // KūrmP_1,45.23 // ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ / yojanānāṃ sahastraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // KūrmP_1,45.24 // pūrve kirātāstasyānte paśicame yavanāstathā / brāhmaṇāḥ kṣatriyā vaiśya madhye śūdrāstathaiva ca // KūrmP_1,45.25 // ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ / stravante pāvanā nadyaḥ parvatebhyo viniḥ sṛtāḥ // KūrmP_1,45.26 // śatadruścandrabhāgā ca sarayūryamunā tathā / irāvatī vitastā ca vipāśā devikā kuhūḥ // KūrmP_1,45.27 // gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī / kauśikī lohitā caiva himavatpādaniḥ sṛtāḥ // KūrmP_1,45.28 // vedasmṛtirvedavatī vrataghnī tridivā tathā / parṇāśā vandanā caiva sadānīrā manoramā // KūrmP_1,45.29 // carmaṇvatī tathā dūryā vidiśā vetravatyapi / śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ // KūrmP_1,45.30 // narmadā surasā śoṇa daśārṇā ca mahānadī / mandākinī citrakūṭā tāmasī ca piśācikā // KūrmP_1,45.31 // citrotpalā vipāśā ca mañjulā vāluvāhinī / ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām // KūrmP_1,45.32 // tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī / veṇyā vaitaraṇī caiva balākā ca kumudvatī // KūrmP_1,45.33 // toyā caiva mahāgairī durgā cāntaḥ śilā tathā / vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ // KūrmP_1,45.34 // sodāvarī bhīmarathī kṛṣṇā varṇā ca matsarī / tuṅgabhdrā suprayogā kāverī ca dvijottamāḥ / dakṣiṇāpathagā nadyaḥ sahyapādaviniḥ sṛtāḥ // KūrmP_1,45.35 // ṛtumālā tāmraparṇo puṣpavatyutpalāvatī / malayānniḥ sṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ // KūrmP_1,45.36 // ṛṣikulyā trisāmā ca mandagā mandagāminī / rūpā pālāsinī caiva ṛṣikā vaṃśakāriṇī / śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām // KūrmP_1,45.37 // āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ / sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu // KūrmP_1,45.38 // tāsvime kurupāñcālā madhyadeśādayo janāḥ / pūrvadeśādikāścaiva kāmarūpanivāsinaḥ // KūrmP_1,45.39 // puṇḍrāḥ kaliṅgāmagadhā dākṣiṇātyāścakṛtsnaśaḥ / tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathār'budāḥ // KūrmP_1,45.40 // mālakā mālavāścaiva pāriyātranivāsinaḥ / sauvīrāḥ saindhavā hūṇā śālvāḥ kalpanivāsinaḥ // KūrmP_1,45.41 // madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca / āsāṃ pibanti salilaṃ vasanti saritāṃ sadā // KūrmP_1,45.42 // catvāri bhārate varṣe yugāni kavayo 'bruvan / kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit // KūrmP_1,45.43 // yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ / na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca // KūrmP_1,45.44 // svasthāḥ prajā nirātaṅkāḥ sarvaduḥ khavivarjitāḥ / ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ // KūrmP_1,45.45 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ sūta uvāca hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam / sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ // KūrmP_1,46.1 // atha devādidevasya bhūteśasya triśūlinaḥ / devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate // KūrmP_1,46.2 // sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ / bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk // KūrmP_1,46.3 // vibhaktacāruśikharaḥ kailāso yatra parvataḥ / nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ / tatrāpi devadevasya bhavasyāyatanaṃ mahat // KūrmP_1,46.4 // mandākinī tatra divyā ramyā suvimalodakā / nadī nānāvidhaiḥ padmairanekaiḥ samalaṅkṛtā // KūrmP_1,46.5 // devadānavagandharvayakṣarākṣasakiṃnaraiḥ / upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā // KūrmP_1,46.6 // anyāśca nadyaḥ śataśaḥ svarṇapadmairalaṅkṛtāḥ / tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ / devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca // KūrmP_1,46.7 // sitāntaśikhare cāpi pārijātavanaṃ śubham / tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam / sphāṭikastambhasaṃyuktaṃ hemagopurasaṃyutam // KūrmP_1,46.8 // tatrātha devadevasya viṣṇorviśvāmareśituḥ / supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam // KūrmP_1,46.9 // tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ / āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ // KūrmP_1,46.10 // tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam / sthānānāmaṣṭakaṃ puṇyaṃ durādharṣaṃ suradviṣām // KūrmP_1,46.11 // ratnadhāre girivare saptarṣoṇāṃ mahātmanām / saptāśramāṇi puṇyāni siddhāvāsayutāni tu // KūrmP_1,46.12 // tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam / supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ // KūrmP_1,46.13 // tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare / upāsate sadā devaṃ pitāmahamajaṃ param // KūrmP_1,46.14 // sa taiḥ saṃpūjito nityaṃ devyā saha caturmukhaḥ / āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ // KūrmP_1,46.15 // athaikaśṛṅgaśikhare mahāpadmairalaṅkṛtam / svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ // KūrmP_1,46.16 // jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam / tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ / praśāntadoṣairakṣudrairbrahmavidbhirmahātmabhiḥ // KūrmP_1,46.17 // śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca / sumanā vedanādaśca śiṣyāstasya pradhānataḥ // KūrmP_1,46.18 // sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ / upāsate mahāvīryā brahmavidyāparāyaṇāḥ // KūrmP_1,46.19 // teṣāmanugrihārthāya yatīnāṃ śāntacetasām / sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ // KūrmP_1,46.20 // anyānicāśramāṇi syustasmin girivarottame / munīnāṃ yuktamanasāṃ sarāṃsi saritastathā // KūrmP_1,46.21 // teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ / brahmaṇyāsaktamanaso ramante jñānatatparāḥ // KūrmP_1,46.22 // ātmanyātmānamādhāya śikhāntāntaramāsthitam / dhāyāyanti devamīśānaṃ yena sarvamidaṃ tatam // KūrmP_1,46.23 // sumeghe vāsavasthānaṃ sahastrādityasaṃnibham / tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ // KūrmP_1,46.24 // gajaśaile tu durgāyā bhavanaṃ maṇitāraṇam / āste bhagavatī durgā tatra sākṣānmaheśvarī // KūrmP_1,46.25 // upāsyamānā vividhaiḥ śaktibhedairitastataḥ / pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram // KūrmP_1,46.26 // sunīlasya gireḥ śṛṅge nānādhātusamujjvale / rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ // KūrmP_1,46.27 // tathā puraśataṃ viprāḥ śataśṛṅge mahācale / sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām // KūrmP_1,46.28 // śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ / prākāragopuropetaṃ maṇitoraṇamaṇḍitam // KūrmP_1,46.29 // sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ / dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam // KūrmP_1,46.30 // anyacca bhavanaṃ puṇyaṃ śrīśṛṅge munipuṅgavāḥ / śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam // KūrmP_1,46.31 // tatra sā paramā śaktirviṣṇoratimanoramā / anantavibhavā lakṣmīrjagatsaṃmohanotsukā // KūrmP_1,46.32 // adhyāste devagandharvasiddhacāraṇavanditā / vicintya jagatoyoniṃ svaśaktikiraṇojjvalā // KūrmP_1,46.33 // tatraiva devadevasya viṣṇorāyatanaṃ mahat / sarāṃsi tatra catvāri vicitrakamalāśrayā // KūrmP_1,46.34 // tathā sahastraśikhare vidyādharapurāṣṭakam / ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam // KūrmP_1,46.35 // nadyo vimalapānīyāścitranīlotpalākarāḥ / karṇikāravanaṃ dvivyaṃ tatrāste śaṅkaromayā // KūrmP_1,46.36 // pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham / ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // KūrmP_1,46.37 // nṛtyadbhirapsaraḥ saṅghairitaścetaśca śobhitam / mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam // KūrmP_1,46.38 // gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ / bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam // KūrmP_1,46.39 // gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam / tatra sā vasate devī nityaṃ yogaparāyaṇā // KūrmP_1,46.40 // mahālakṣmīrmahādevī triśūlavaradhāriṇī / trinetrā sarvaśasaktībhiḥ saṃvṛtā sadasanmayā / paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ // KūrmP_1,46.41 // supārśvasyottare bhāge sarasvatyāḥ purottamam / sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ // KūrmP_1,46.42 // pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule / sandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam // KūrmP_1,46.43 // teṣu nityaṃ madotsiktā varanāryastathaiva ca / krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ // KūrmP_1,46.44 // añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam / vasanti tatrāpsaraso rambhādyā ratilālasāḥ // KūrmP_1,46.45 // citrasenādayo yatra samāyāntyarthinaḥ sadā / sā purī sarvaratnāḍhyā naikaprastravaṇairyutā // KūrmP_1,46.46 // anekāni purāṇi syuḥ kaumude cāpi suvratāḥ / rudrāṇāṃ śāntarajasāmīśvarārpitacetasām // KūrmP_1,46.47 // teṣu rudrā mahāyogā maheśāntaracāriṇaḥ / samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam // KūrmP_1,46.48 // piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam / nandīśvarasya kapile tatrāste suyaśā yatiḥ // KūrmP_1,46.49 // tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ / dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ // KūrmP_1,46.50 // tasyaivottaradigbhāge candrasthānamanuttamam / ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ // KūrmP_1,46.51 // anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ / sahastrayojanāyāmaṃ suvarṇamaṇitoraṇam // KūrmP_1,46.52 // tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ / sāvitryā saha viśvātmā vāsudevādibhiryutaḥ // KūrmP_1,46.53 // tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam / sanandanādayo yatra vasanti munipuṅgavāḥ // KūrmP_1,46.54 // pañcaśailasya śikhare dānavānāṃ puratrayam / nātidūreṇa tasyātha daityacāryasya dhīmataḥ // KūrmP_1,46.55 // sugandhaśailaśikhare saridbhirupaśobhitam / kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ // KūrmP_1,46.56 // tasyaiva pūrvadigbhāge kiñcid vai dakṣiṇāśrite / sanatkumāro bhagavāṃstatrāste brahmavittamaḥ // KūrmP_1,46.57 // sarveṣveteṣu śaileṣu tatānyeṣu munīśvarāḥ / sarāṃsi vimalā nadyo devānāmālayāni ca // KūrmP_1,46.58 // siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu / vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām // KūrmP_1,46.59 // eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ / na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi // KūrmP_1,46.60 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriśo 'dhyāyaḥ sūta uvāca jambūdvīpasya vistārād dviguṇena samantataḥ / saṃveṣṭayitvā kṣārodaṃ plakṣadvīpo vyavasthitaḥ // KūrmP_1,47.1 // plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ / ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ // KūrmP_1,47.2 // gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate / nārādo dundubhiścaiva somaśca ṛṣabhastathā / vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ // KūrmP_1,47.3 // tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ / upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk // KūrmP_1,47.4 // teṣu puṇyā janapadā nādhayo vyādhayo na ca / na tatra pāpakartāraḥ puruṣā vā kathañcana // KūrmP_1,47.5 // teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ / tāsu brahmarṣayo nityaṃ pitāmahapupāsate // KūrmP_1,47.6 // anutaptā śikhī caiva vipāpā tridivā kṛtā / amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ // KūrmP_1,47.7 // kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi / na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ // KūrmP_1,47.8 // āryakāḥ kuravāścaiva vidaśā bhāvinastathā / brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ // KūrmP_1,47.9 // ijyate bhagavān somo varṇaistatra nivāsibhiḥ / teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ // KūrmP_1,47.10 // sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ / pañcavarṣasahastrāṇi jīvanti ca nirāmayāḥ // KūrmP_1,47.11 // plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ / saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ // KūrmP_1,47.12 // sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ / ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ // KūrmP_1,47.13 // kumudaśconnataścaiva tṛtīyaśca balāhakaḥ / droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ // KūrmP_1,47.14 // yonī toyā vitṛṣṇā ca candrā śuklā vimocanī / nivṛttiścaiti tā nadyaḥ smṛtā pāpaharā nṛṇām // KūrmP_1,47.15 // na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ / na caivāsti yugāvasthā janā jīvantyanāmayāḥ // KūrmP_1,47.16 // yajanti satataṃ tatra varṇā vāyuṃ sanātanam / teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā // KūrmP_1,47.17 // kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā / pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ // KūrmP_1,47.18 // śālmalasya tu vistārād dviguṇena samantataḥ / saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ // KūrmP_1,47.19 // vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā / kuśeśayo hariścātha mandaraḥ sapta parvatāḥ // KūrmP_1,47.20 // dhutapāpā śivā caiva pavitrā saṃmatā tathā / vidyudambhā mahī ceti nadyastatra jalāvahāḥ // KūrmP_1,47.21 // anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ / tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate // KūrmP_1,47.22 // brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā / vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ // KūrmP_1,47.23 // sarve vijñānasaṃpannā maitrādiguṇasaṃyutāḥ / yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ // KūrmP_1,47.24 // yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam / teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā // KūrmP_1,47.25 // kuśadvīpasya vistārād dviguṇena samantataḥ / krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim // KūrmP_1,47.26 // krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ / devāvṛcca vivindaśca puṇḍarīkastathaiva ca / nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ // KūrmP_1,47.27 // gaurī kumudvitī caiva saṃdhyā rātrirmanojavā / khyātiśca puṇḍarīkāca nadyaḥ prādhānyataḥ smṛtāḥ // KūrmP_1,47.28 // puṣkarāḥ puṣkalā dhanyāstiṣyāstasya krameṇa vai / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ // KūrmP_1,47.29 // arcayanti mahādevaṃ yajñadānasamādhibhiḥ / vratopavāsairvividhairhemaiḥ svādhyāyatarpaṇaiḥ // KūrmP_1,47.30 // teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham / salokatā ca sāmīpyaṃ jāyate tatprasādataḥ // KūrmP_1,47.31 // krauñcadvīpasya vistārād dviguṇena samantataḥ / śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram // KūrmP_1,47.32 // udayo raivataścaiva śyāmāko 'stagiristathā / āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ // KūrmP_1,47.33 // sukumārī kumārī ca nalinī reṇukā tathā / ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ // KūrmP_1,47.34 // āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ / anāmayā hyaśokāśca rāgadveṣavivarjitāḥ // KūrmP_1,47.35 // magāśca magadhāścaiva mānavā mandagāstathā / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu // KūrmP_1,47.36 // yajanti satataṃ devaṃ sarvalokaikasākṣiṇam / vratopavāsairvividhairdevadevaṃ divākaram // KūrmP_1,47.37 // teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā / salokatā ca viprendrā jāyate tatprasādataḥ // KūrmP_1,47.38 // śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ / śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ // KūrmP_1,47.39 // tatra puṇyā janapadā nānāścaryasamanvitāḥ / śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ // KūrmP_1,47.40 // nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca / krodhalobhavinirmuktā māyāmātsaryavarjitāḥ // KūrmP_1,47.41 // nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ / nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ // KūrmP_1,47.42 // kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ / kecijjapanti tapyanti kecid vijñānino 'pare // KūrmP_1,47.43 // anye nirbojayogena brahmabhāvena bhāvitāḥ / dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam // KūrmP_1,47.44 // ekāntino nirālambā mahābhāgavatāḥ pare / paśyanti paramaṃ brahma viṣṇavākhyaṃ tamasaḥ paraṃ // KūrmP_1,47.45 // sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ / supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ // KūrmP_1,47.46 // anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ / svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ // KūrmP_1,47.47 // sarvaśaktisamāyuktā nityānandāśca nirmalāḥ / vasanti tatra puruṣā viṣṇorantaracāriṇaḥ // KūrmP_1,47.48 // tatra nārāyaṇasyānyad durgamaṃ duratikramam / nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam // KūrmP_1,47.49 // hemaprākārasaṃsuktaṃ sphāṭikairmaṇḍapairyutam / prabhāsahastrakalilaṃ durādharṣaṃ suśobhanam / harmyaprākārasaṃyuktamaṭṭālakasamākulam // KūrmP_1,47.50 // hemagopurasāhastrairnānāratnopaśobhitaiḥ / śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṅkṛtam // KūrmP_1,47.51 // nandanairvividhākāraiḥ stravantībhīśca śobhitam / sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam // KūrmP_1,47.52 // patākābhirvicitrābhiranekābhiśca śobhitam / vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ // KūrmP_1,47.53 // nārīśatasahastrāḍhyaṃ divyagoyasamanvitam / haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam / caturdvāramanaupamyamagamyaṃ devavidviṣām // KūrmP_1,47.54 // tatra tatrāpsaraḥ saṅdhairnṛtyadbhirupaśobhitam / nānāgītavidhānajñairdevānāmapi durlabhaiḥ // KūrmP_1,47.55 // nānāvilāsasaṃpannaiḥ kāmukairatikomalaiḥ / prabhūtacandravadanairnūpurārāvasaṃyutaiḥ // KūrmP_1,47.56 // īṣatsmitaiḥ subimboṣṭhairbālamugdhamṛgekṣaṇaiḥ / aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ // KūrmP_1,47.57 // surājahaṃsacalanaiḥ suveṣairmadhurasvanaiḥ / saṃlāpālāpakuśalairdivyābharaṇabhūṣaitaiḥ // KūrmP_1,47.58 // stanabhāravinamraiśca madaghūrṇitalocanaiḥ / nānāvarṇavicitrāṅgairnānābhogaratipriyaiḥ // KūrmP_1,47.59 // praphullakusumodyānairitaścetaśca śobhitam / asaṃkhyeyaguṇaṃ śuddhamāgamyaṃ tridaśairapi // KūrmP_1,47.60 // śrīmatpavitraṃ devasya śrīpateramitaujasaḥ / tasya madhye 'titejaskamuccaprākāratoraṇam // KūrmP_1,47.61 // sthānaṃ pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham / tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ / śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ // KūrmP_1,47.62 // vicintyamāno yogīndraiḥ sanandanapurogamaiḥ / svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param // KūrmP_1,47.63 // supītavasano 'nanto mahāmāyo mahābhujaḥ / kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ // KūrmP_1,47.64 // sā ca devī jagadvandyā pādamūle haripriyā / samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam // KūrmP_1,47.65 // na tatrādhārmikā yānti na ca devāntarāśrayāḥ / vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam // KūrmP_1,47.66 // na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe / etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat // KūrmP_1,47.67 // sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ / śete nārāyaṇaḥ śrīmān māyayā mohayañjagat // KūrmP_1,47.68 // nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam / tamevābhyeti kalpānte sa eva paramā gatiḥ // KūrmP_1,47.69 // iti śrīkūrmapurāṇe ṣaṭsāhstryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśodhyāyaḥ sūta uvāca śākadvīpasya vistārād dviguṇena vyavasthitaḥ / kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ // KūrmP_1,48.1 // eka evātra viprendrāḥ parvato mānasottaraḥ / yojanānāṃ sahastrāṇi sārdhaṃ pañcāśaducchritaḥ / tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // KūrmP_1,48.2 // sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ / eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ // KūrmP_1,48.3 // tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau / aparau mānasasyātha parvatasyānumaṇḍalau / mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca // KūrmP_1,48.4 // svādūdakenodadhinā puṣkaraḥ parivāritaḥ / tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ // KūrmP_1,48.5 // tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ / tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ // KūrmP_1,48.6 // vasatyatra mahādevo haror'ddhahariravyayaḥ / saṃpūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ / gandharvaiḥ kinnarairyakṣairīśvaraḥ kṛṣṇapiṅgalaḥ // KūrmP_1,48.7 // svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ / nirāmayā viśokāśca rāgadveṣavivarjitāḥ // KūrmP_1,48.8 // satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ / na varṇāśramadharmāśca na nadyo na ca parvatāḥ // KūrmP_1,48.9 // pareṇa puṣkarasyātha sthito mahān / svādūdakasamudrastu samantād dvijasattamāḥ // KūrmP_1,48.10 // pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ / kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā // KūrmP_1,48.11 // tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ / prakāśaścāprakāśaśca lokālokaḥ sa ucyate // KūrmP_1,48.12 // yojanānāṃ sahastrāṇi daśa tasyocchrayaḥ smṛtaḥ / tāvāneva ca vistāro lokāloko mahāgiriḥ // KūrmP_1,48.13 // samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam / tamaścāṇḍakaṭāhena samantāt pariveṣṭitam // KūrmP_1,48.14 // etai sapta mahālokāḥ pātālāḥ saptakīrtitāḥ / brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ // KūrmP_1,48.15 // aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahastraśaḥ / sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ // KūrmP_1,48.16 // aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa / tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ // KūrmP_1,48.17 // daśottaramathaikaikamaṇḍāvaraṇasaptakam / samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ // KūrmP_1,48.18 // anantamekamavyaktanādinidhanaṃ mahat / atītya vartate sarvaṃ jagat prakṛtirakṣaram // KūrmP_1,48.19 // anantatvamanantasya yataḥ saṃkhyā na vidyate / tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam // KūrmP_1,48.20 // ananta eṣa sarvatra sarvasthāneṣu paṭhyate / tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam // KūrmP_1,48.21 // gataḥ sa eṣa sarvatra sarvasthāneṣu vartate / bhūmau rasātale caiva ākāśe pavane 'nale / arṇaveṣu ca sarveṣu divi caiva na saśayaḥ // KūrmP_1,48.22 // tathā tamasi sattve ca eṣa eva mahādyutiḥ / anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ // KūrmP_1,48.23 // maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam / aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat // KūrmP_1,48.24 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ ṛṣaya ūcuḥ atītānāgatānīha yāni manvantarāṇi tu / tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge // KūrmP_1,49.1 // vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ / tathāvatārān dharmārthamīśānasya kalau yuge // KūrmP_1,49.2 // kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai / etat sarvaṃ samāsena sūta vaktumihārhasi // KūrmP_1,49.3 // sūta uvāca manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ / uttamastāmasaścaiva raivataścākṣuṣastathā // KūrmP_1,49.4 // ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ / vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram // KūrmP_1,49.5 // svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā / ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu // KūrmP_1,49.6 // pārāvatāśca tuṣitā devāḥ svārociṣe 'ntare / vipaścinnāma devendro babhūvāsurasūdanaḥ // KūrmP_1,49.7 // ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā / timiraścārvarīvāṃśca sapta saptarṣayo 'bhavan // KūrmP_1,49.8 // caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu / dvitīyamatadākhyātamantaraṃ śṛṇu cottaram // KūrmP_1,49.9 // tṛtīye 'pyantare viprā uttamo nāma vai manuḥ / suśāntistatra devendro babhūvāmitrakarṣaṇaḥ // KūrmP_1,49.10 // sudhāmānastathā satyāḥ śivāścātha pratardanāḥ / vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // KūrmP_1,49.11 // rajordhvaścordhvabāhuśca sabalaścānayastathā / sutapāḥ śukra ityete sapta saptarṣayo 'bhavan // KūrmP_1,49.12 // tāmasasyāntare devāḥ surā vāharayastathā / satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ // KūrmP_1,49.13 // śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ / babhūva śaṅkare bhakto mahādevārcane rataḥ // KūrmP_1,49.14 // jyotirdharmā pṛthuḥ kāvyaścaitrognirvanakastathā / pīvarastvṛṣayo hyete sapta tatrāpi cāntare // KūrmP_1,49.15 // pañcame cāpi viprendrā raivato nāma nāmataḥ / manurvasuśca tatrendro babhūvāsuramardanaḥ // KūrmP_1,49.16 // amitābhā bhūtarayā vaikuṇṭhāḥ svacchamedhasaḥ / ete devagaṇāstatra caturdaśa caturdaśa // KūrmP_1,49.17 // hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca / vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ / ete saptarṣayo viprāstatrāsan raivate 'ntare // KūrmP_1,49.18 // svārociṣaścottamaśca tāmaso raivatastathā / priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // KūrmP_1,49.19 // ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ / manojavastathaivendro devānapi nibodhataḥ // KūrmP_1,49.20 // ādyāḥ prasūtā bhāvyāśca pṛthugāśca divaukasaḥ / mahānubhāvā lekhyāśca pañcaite hyaṣṭakā gaṇāḥ // KūrmP_1,49.21 // sumedhā virajāścaiva haviṣmānuttamo madhuḥ / atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ // KūrmP_1,49.22 // vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ / manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare // KūrmP_1,49.23 // ādityā vasavo rudrā devāstatra marudgaṇāḥ / purandarastathaivendro babhūva paravīrahā // KūrmP_1,49.24 // vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ / viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan // KūrmP_1,49.25 // viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ // KūrmP_1,49.26 // svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ / ruceḥ prajāpateryajñastadaṃśenābhavad dvijāḥ // KūrmP_1,49.27 // tataḥ punarasau devaḥ prāpte svārociṣe 'ntare / tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ // KūrmP_1,49.28 // auttame 'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ / satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ // KūrmP_1,49.29 // tāmasasyāntare caiva saṃprāpte punareva hi / haryāyāṃ haribhirdevairharirevābhavaddhariḥ // KūrmP_1,49.30 // raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat / saṃbhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ // KūrmP_1,49.31 // cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ / vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha // KūrmP_1,49.32 // manvantare 'tra saṃprāpte tathā vaivasvate 'ntare / vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha // KūrmP_1,49.33 // tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā / purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam // KūrmP_1,49.34 // ityetāstanavastasya sapta manvantareṣu vai / sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ // KūrmP_1,49.35 // yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā / tasmāt sa vai smṛto viṣṇurviśerdhātoḥ praveśanāt // KūrmP_1,49.36 // eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ / bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ // KūrmP_1,49.37 // ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ / caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca // KūrmP_1,49.38 // ekā bhagavato mūrtirjñānarūpā śivāmalā / vāsudevābhidhānā sā guṇātītā suniṣkalā // KūrmP_1,49.39 // dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā / nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ // KūrmP_1,49.40 // sattvodriktā tathaivānyā pradyumneti ca saṃjñitā / jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā // KūrmP_1,49.41 // caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā / rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā // KūrmP_1,49.42 // yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ / nārāyaṇākhyo brahmāsau prijāsargaṃ karoti saḥ // KūrmP_1,49.43 // yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ / tayā saṃmohayed viśvaṃ sadevāsuramānuṣam // KūrmP_1,49.44 // saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā / vāsudevo hyanantātmā kevalo nirguṇo hariḥ // KūrmP_1,49.45 // pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam / vāsudevātmakaṃ nityametad vijñāya mucyate // KūrmP_1,49.46 // ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ / bibheda vāsudevo 'sau pradyumno hariravyayaḥ // KūrmP_1,49.47 // kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam / apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ // KūrmP_1,49.48 // anādyantaṃ paraṃ brahma na devā narṣayo viduḥ / eko 'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ // KūrmP_1,49.49 // ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ / etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati // KūrmP_1,49.50 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ sūta uvāca asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ / dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ // KūrmP_1,50.1 // bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ / dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // KūrmP_1,50.2 // tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ / savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrtitaḥ // KūrmP_1,50.3 // saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ / sārasvataśca navame tridhāmā daśame smṛtaḥ // KūrmP_1,50.4 // ekādaśe tu trivṛṣaḥ śatatejāstataḥ paraḥ / trayodaśe tathā dharmastarakṣustu caturdaśe // KūrmP_1,50.5 // tryāruṇirvai pañcadaśe ṣoḍaśe tu dhanañjayaḥ / kṛtañjayaḥ saptadaśe hyaṣṭādaśe ṛtañjayaḥ // KūrmP_1,50.6 // tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ / rājaśravāścaikaviṃśastasmācchuṣmāyaṇaḥ paraḥ // KūrmP_1,50.7 // tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ / pañcaviśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ // KūrmP_1,50.8 // saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ / aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ / parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat // KūrmP_1,50.9 // sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ / pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ // KūrmP_1,50.10 // ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam / tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ // KūrmP_1,50.11 // atha śiṣyān prijagrāha caturo vedapāragān / jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca / pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ // KūrmP_1,50.12 // ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ / yajurvedapravaktāraṃ vaiśampāyanameva ca // KūrmP_1,50.13 // jaiminiṃ sāmavedasya śrāvakaṃ sonvapadyata / tathaivātharvavedasya sumantumṛṣisattamam / itihāsapurāṇāni pravaktuṃ māmayojayat // KūrmP_1,50.14 // eka āsīdyajurvedastaṃ caturdhā vyakalpayat / cāturhetramabhūd yasmiṃstena yajñamathākarot // KūrmP_1,50.15 // ādhvaryavaṃ yajurbhiḥ syādṛgbhirhetraṃ dvijottamāḥ / audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // KūrmP_1,50.16 // tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ / yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // KūrmP_1,50.17 // ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā / śākhānāṃ tu śatenaiva yajurvedamathākarot // KūrmP_1,50.18 // sāmavedaṃ sahastreṇa śākhānāṃ prabibheda saḥ / atharvāṇamatho vedaṃ bibheda navakena tu // KūrmP_1,50.19 // bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ / so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt // KūrmP_1,50.20 // oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ / vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ // KūrmP_1,50.21 // sa gīyate paro vede yo vedainaṃ sa vedavit / etat parataraṃ brahma jyotirānandamuttamam // KūrmP_1,50.22 // vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam / vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ // KūrmP_1,50.23 // avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ / sa vedavedyo bhagavān vedamūrtirmaheśvaraḥ / sa eva vedo vedyaśca tamevāśritya mucyate // KūrmP_1,50.24 // ityedakṣaraṃ vedyamoṅkāraṃ vedamavyayam / avedaṃ ca vijānāti pārāśaryo mahāmuniḥ // KūrmP_1,50.25 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ sūta uvāca vedavyāsāvatārāṇi dvāpare kathitāni tu / mahādevāvatārāṇi kalau śṛṇuta suvratāḥ // KūrmP_1,51.1 // ādye kaliyuge śveto devadevo mahādyutiḥ / nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare // KūrmP_1,51.2 // himavacchikhare ramye chagale parvatottame / tasya śiṣyāḥ śikhāyuktā vabhūvuramitaprabhāḥ // KūrmP_1,51.3 // śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ / catvāraste mahātmāno brāhmaṇā vedapāragāḥ // KūrmP_1,51.4 // subhāno damanaścātha suhotraḥ kaṅkaṇastathā / lokākṣiratha yogīndro jaigīṣavyastu saptame // KūrmP_1,51.5 // aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ / bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ // KūrmP_1,51.6 // dvādaśe 'triḥ samākhyāto balī cātha trayodaśe / caturdaśe gautamastu vedaśīrṣā tataḥ param // KūrmP_1,51.7 // gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha / jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt // KūrmP_1,51.8 // śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt / sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ // KūrmP_1,51.9 // vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ / aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ / tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ // KūrmP_1,51.10 // tatra devādidevasya catvāraḥ sutapodhanāḥ / śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ // KūrmP_1,51.11 // prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ / krameṇa tān pravakṣyāmi yogino yogavittamān // KūrmP_1,51.12 // śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ / dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā / vikeśaśca viśokaśca viśāpaśśāpanāśanaḥ // KūrmP_1,51.13 // sumukho durmukhaścaiva durdamo duratikramaḥ / sanaḥ sanātanaścaiva mukāraśca sanandanaḥ // KūrmP_1,51.14 // dālabhyaśca mahāyogī dharmātmano mahaujasaḥ / sudhāmā virajāścaiva śaṅkhapātraja eva ca // KūrmP_1,51.15 // sārasvatastathā megho ghanavāhaḥ suvāhanaḥ / kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ // KūrmP_1,51.16 // parāśaraśca gargaśca bhārgavaścāṅgirāstathā / balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ // KūrmP_1,51.17 // lambodaraśca lambaśca lāmbākṣo lambakeśakaḥ / sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca // KūrmP_1,51.18 // śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā / atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ // KūrmP_1,51.19 // kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ / kaśyapohyuśanā caiva cyavano 'tha bṛhaspatiḥ // KūrmP_1,51.20 // utathyo vāmadevaśca mahākāyo mahānilaḥ / vācaśravāḥ supīkaśca śyāvāśvaḥ sapathīśvaraḥ // KūrmP_1,51.21 // hariṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā / sumanturvarcarī vidvān kabandhaḥ kuśikandharaḥ // KūrmP_1,51.22 // plakṣo dārbhāyaṇiścaiva ketumān gautamastathā / bhallāpī madhupiṅgaśca śvetaketustaponidhiḥ // KūrmP_1,51.23 // uśijo bṛhadukthaśca devalaḥ kapireva ca / śālihotro 'gniveśyaśca yuvanāśvaḥ śaradvasuḥ // KūrmP_1,51.24 // chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ / ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ // KūrmP_1,51.25 // akṣapādaḥ kumāraśca ulūko vatsa eva ca / kuśikaścaiva gargaśca mitrako ṛṣya eva ca // KūrmP_1,51.26 // śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām / vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ // KūrmP_1,51.27 // kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi / yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai // KūrmP_1,51.28 // ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā / tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ // KūrmP_1,51.29 // idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu / bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca // KūrmP_1,51.30 // daśamo brahmasāvarṇo dharmasāvarṇa eva ca / dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ / bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt // KūrmP_1,51.31 // ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ / bhūtabhavyairvartamānairākhyānairupabṛṃhitaḥ // KūrmP_1,51.32 // yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān / sa sarvapāpanirmukto brahmaṇā saha modate // KūrmP_1,51.33 // paṭhed devālaye snātvā nadītīreṣu caiva hi / nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam // KūrmP_1,51.34 // namo devādidevāya devānāṃ paramātmane / puruṣāya purāṇāya viṣṇave kūrmarūpiṇe // KūrmP_1,51.35 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ uparivibhāgaḥ ṛṣaya ūcuḥ bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ / brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ // KūrmP_2,1.1 // tatreśvareśvaro devo varṇibhirdharmatatparaiḥ / jñānayogaratairnityamārādhyaḥ kathitastvayā // KūrmP_2,1.2 // tadvadāśeṣasaṃsāraduḥ khanāśamanuttamam / jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam // KūrmP_2,1.3 // tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho / avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ // KūrmP_2,1.4 // śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum / sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame // KūrmP_2,1.5 // athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam / ājagāma muniśreṣṭhā yatra satraṃ samāsate // KūrmP_2,1.6 // taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim / vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ // KūrmP_2,1.7 // papāta daṇḍavad bhūmau dṛṣṭvāsau romaharṣaṇaḥ / pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat // KūrmP_2,1.8 // pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim / samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan // KūrmP_2,1.9 // athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ / kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca // KūrmP_2,1.10 // tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim / jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi // KūrmP_2,1.11 // ime hi munayaḥ śāntāstāpasā dharmatatparāḥ / śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ // KūrmP_2,1.12 // jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam / munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā // KūrmP_2,1.13 // śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ / praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham // KūrmP_2,1.14 // vyāsa uvāca vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā / sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata // KūrmP_2,1.15 // sanatkumāraḥ sanakastathaiva ca sanandanaḥ / aṅgirā rudrasahito bhṛguḥ paramadharmavit // KūrmP_2,1.16 // kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ / śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ // KūrmP_2,1.17 // parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ / taptavantastapo ghoraṃ puṇye badarikāśrame // KūrmP_2,1.18 // apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim / nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā // KūrmP_2,1.19 // saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ / praṇemurbhaktisaṃyuktā yogino yogavittamam // KūrmP_2,1.20 // vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit / prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ // KūrmP_2,1.21 // abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam / sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam // KūrmP_2,1.22 // vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ / bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam // KūrmP_2,1.23 // tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ / nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ // KūrmP_2,1.24 // nahyanyo vidyate vettā tvāmṛte parameśvara / śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi // KūrmP_2,1.25 // kiṃ kāraṇamidaṃ kṛtsnaṃ ko 'nusaṃsarate sadā / kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ // KūrmP_2,1.26 // kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati / kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi // KūrmP_2,1.27 // evamukte tu munayaḥ prāpaśyan puruṣottamam / vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā // KūrmP_2,1.28 // vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam / śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham // KūrmP_2,1.29 // śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam / na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā // KūrmP_2,1.30 // tadantare mahādevaḥ śaśāṅkāṅkitaśekharaḥ / prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ // KūrmP_2,1.31 // nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam / tuṣṭuvurhṛṣṭamanaso bhaktyā taṃ parameśvaram // KūrmP_2,1.32 // jayeśvara mahādeva jaya bhūtapate śiva / jayāśeṣamunīśāna tapasābhiprapūjita // KūrmP_2,1.33 // sahasramūrte viśvātman jagadyantrapravartaka / jayānanta jagajjanmatrāṇasaṃhārakāraṇa // KūrmP_2,1.34 // sahasracaraṇeśāna śaṃbho yogīndravandita / jayāmbikāpate deva namaste parameśvara // KūrmP_2,1.35 // saṃstuto bhagavānīśastryambako bhaktavatsalaḥ / samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā // KūrmP_2,1.36 // kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ / imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta // KūrmP_2,1.37 // ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ / prāha devo mahādevaṃ prasādābhimukhaṃ sthitam // KūrmP_2,1.38 // ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ / abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ // KūrmP_2,1.39 // yadi prasanno bhagavān munīnāṃ bhāvitātmanām / sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi // KūrmP_2,1.40 // tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva / tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya // KūrmP_2,1.41 // evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān / pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam // KūrmP_2,1.42 // saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ / kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ // KūrmP_2,1.43 // praṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam / mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ // KūrmP_2,1.44 // niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam / sanatkumārapramukhāḥ pṛcchanti sma maheśvaram // KūrmP_2,1.45 // athāsminnantare divyamāsanaṃ vimalaṃ śivam / kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau // KūrmP_2,1.46 // tatrāsasāda yogātmā viṣṇunā saha viśvakṛt / tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ // KūrmP_2,1.47 // taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ / vibhrājamānaṃ vimale tasmin dadṛśurāsane // KūrmP_2,1.48 // yaṃ prapaśyantiyogasthāḥ svātmanyātmānamīśvaramā / ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila // KūrmP_2,1.49 // yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate / tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila // KūrmP_2,1.50 // yadantarā sarvametad yato 'bhinnamidaṃ jagat / sa vāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila // KūrmP_2,1.51 // provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ / nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam // KūrmP_2,1.52 // tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ / praśāntamānasāḥ sarve jñānamīśvarabhāṣitam // KūrmP_2,1.53 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) prathamo 'dhyāyaḥ īśvara uvāca avācyametad vijñānamātmaguhyaṃ sanātanam / yanna devā vijānanti yatanto 'pi dvijātayaḥ // KūrmP_2,2.1 // idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ / na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ // KūrmP_2,2.2 // guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ / vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām // KūrmP_2,2.3 // ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ / asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ // KūrmP_2,2.4 // so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ / sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ // KūrmP_2,2.5 // asmād vijāyate viśvamatraiva pravilīyate / sa māyī māyayā baddhaḥ karoti vividhāstanūḥ // KūrmP_2,2.6 // na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ / nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ // KūrmP_2,2.7 // na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca / na rūparasagandhāśca nāhaṃ kartā na vāgapi // KūrmP_2,2.8 // na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ / na kartā na ca bhoktā vā na ca prakṛtipūruṣau / na māyā naiva ca prāścaitanyaṃ paramārthataḥ // KūrmP_2,2.9 // yathā prakāśatamasoḥ sambandho nopapadyate / tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ // KūrmP_2,2.10 // chāyātapau yathā loke parasparavilakṣaṇau / tadvat prapañcapuruṣau vibhinnau paramārthataḥ // KūrmP_2,2.11 // yadyātmā malino 'svastho vikārī syāt svabhāvataḥ / nahi tasya bhavenmuktirjanmāntaraśatairapi // KūrmP_2,2.12 // paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ / vikārahīnaṃ nirduḥ khamānandātmānamavyayam // KūrmP_2,2.13 // ahaṃ kartā sukhī duḥ khī kṛśaḥ sthūleti yā matiḥ / sā cāhaṅkārakartṛtvādātmanyāropyate janaiḥ // KūrmP_2,2.14 // vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param / bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam // KūrmP_2,2.15 // tasmādajñānamūlo hi saṃsāraḥ sarvadehinām / ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam // KūrmP_2,2.16 // nityoditaḥ svayaṃ jyotiḥ sarvagaḥ puruṣaḥ paraḥ / ahaṅkārāvivekena kartāhamiti manyate // KūrmP_2,2.17 // paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam / pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ // KūrmP_2,2.18 // tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ / svātmānamakṣaraṃ brahma nāvabuddhyeta tattvataḥ // KūrmP_2,2.19 // anātmanyātmavijñānaṃ tasmād duḥ khaṃ tathetaram / ragadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ // KūrmP_2,2.20 // karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ / tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ // KūrmP_2,2.21 // nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ / ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ // KūrmP_2,2.22 // tasmādadvaitamevāhurmunayaḥ paramārthataḥ / bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā // KūrmP_2,2.23 // yathā hi dhūmasaṃparkānnākāśo malino bhavet / antaḥ karaṇajairbhāvairātmā tadvanna lipyate // KūrmP_2,2.24 // yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ / upādhihīno vimalastathaivātmā prakāśate // KūrmP_2,2.25 // jñānasvūpamevāhurjagadetad vicakṣaṇāḥ / arthasvarūpamevājñāḥ paśyantyanye kudṛṣṭayaḥ // KūrmP_2,2.26 // kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ / dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ // KūrmP_2,2.27 // yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ / raktikādyupadhānena tadvat paramapūruṣaḥ // KūrmP_2,2.28 // tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ / upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ // KūrmP_2,2.29 // yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā / yogino 'vyavadhānena tadā saṃpadyate svayam // KūrmP_2,2.30 // yadā sarvāṇi būtāni svātmanyevābhipaśyati / sarvabhūteṣu cātmānaṃ brahma saṃpadyate tadā // KūrmP_2,2.31 // yadā sarvāṇi bhūtāni samādhistho na paśyati / ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ // KūrmP_2,2.32 // yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ / tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ // KūrmP_2,2.33 // yadā bhūtapṛthagbhāvamekasthamanupaśyati / tata eva ca vistāraṃ brahma saṃpadyate tadā // KūrmP_2,2.34 // yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ / māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ // KūrmP_2,2.35 // yadā janmajarāduḥ khavyādhīnāmekabheṣajam / kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ // KūrmP_2,2.36 // yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ / tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet // KūrmP_2,2.37 // tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ / ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati // KūrmP_2,2.38 // tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam / ajñānamitarat sarvaṃ vijñānamiti me matam // KūrmP_2,2.39 // etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam / sarvavedāntasāraṃ hi yogastatraikacittatā // KūrmP_2,2.40 // yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravartate / yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit // KūrmP_2,2.41 // yadeva yogino yānti sāṃkhyaistadadhigamyate / ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // KūrmP_2,2.42 // anye ca yogino viprā aiśvaryāsaktacetasaḥ / majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ // KūrmP_2,2.43 // yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat / jñānayogābhiyuktastu dehānte tadavāpnuyāt // KūrmP_2,2.44 // eṣa ātmāhamavyakto māyāvī parameśvaraḥ / kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ // KūrmP_2,2.45 // sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ / sarvataḥ pāṇipādo 'hamantaryāmī sanātanaḥ // KūrmP_2,2.46 // apāṇipādo javano grahītā hṛdi saṃsthitaḥ / acakṣurapi paśyāmi tathākarṇaḥ śṛṇomyaham // KūrmP_2,2.47 // vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana / prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ // KūrmP_2,2.48 // paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ / nirguṇāmalarūpasya yattadaiśvaryamuttamam // KūrmP_2,2.49 // yanna devā vijānanti mohitā mama māyayā / vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ // KūrmP_2,2.50 // nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ / prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ // KūrmP_2,2.51 // yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ / praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam // KūrmP_2,2.52 // teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī / labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha // KūrmP_2,2.53 // na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi / prasādānmama yogīndrā etad vedānuśāsanam // KūrmP_2,2.54 // nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ / maduktametad vijñānaṃ sāṃkhyayogasamāśrayam // KūrmP_2,2.55 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) dvitīyo 'dhyāyaḥ īśvara uvāca avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ / tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat // KūrmP_2,3.1 // sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham / sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati // KūrmP_2,3.2 // sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam / sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam // KūrmP_2,3.3 // sarvopamānarahitaṃ pramāṇātītagocaram / nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam // KūrmP_2,3.4 // abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhru vamavyayam / nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ // KūrmP_2,3.5 // sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ / so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ // KūrmP_2,3.6 // mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā / matsthāni sarvabhūtāni yastaṃ veda sa vedavit // KūrmP_2,3.7 // pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam / tayoranādiruddiṣṭaḥ kālaḥ saṃyojakaḥ paraḥ // KūrmP_2,3.8 // trayametadanādyantamavyakte samavasthitam / tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ // KūrmP_2,3.9 // mahadādyaṃ viśeṣāntaṃ saṃprasūte 'khilaṃ jagat / yā sā prakṛtiruddiṣṭā mohinī sarvadehinām // KūrmP_2,3.10 // puruṣaḥ prakṛtistho hi bhuṅkteyaḥ prākṛtān guṇān / ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ // KūrmP_2,3.11 // ādyo vikāraḥ prakṛtermahānātmeti kathyate / vijñānaśaktirvijñātā hyahaṅkārastadutthitaḥ // KūrmP_2,3.12 // eka eva mahānātmā so 'haṅkāro 'bhidhīyate / sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ // KūrmP_2,3.13 // tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu / sa vijñānātmakastasya manaḥ syādupakārakam // KūrmP_2,3.14 // tenāvivekatastasmāt saṃsāraḥ puruṣasya tu / sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat // KūrmP_2,3.15 // kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ / sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_2,3.16 // so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ / procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ // KūrmP_2,3.17 // sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ / manasaścāpyahaṅkāramahaṅkārānmahān paraḥ // KūrmP_2,3.18 // mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ / puruṣād bhagavān prāṇastasya sarvamidaṃ jagat // KūrmP_2,3.19 // prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ / so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ / nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate // KūrmP_2,3.20 // nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam / ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram // KūrmP_2,3.21 // so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat / māyī māyāmayo devaḥ kālena saha saṅgataḥ // KūrmP_2,3.22 // matsannidhāveṣa kālaḥ karoti sakalaṃ jagat / niyojayatyanantātmā hyetad vedānuśāsanam // KūrmP_2,3.23 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) tṛtīyo 'dhyāyaḥ īśvara uvāca vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ / māhātmyaṃ devadevasya yenedaṃ saṃpravartate // KūrmP_2,4.1 // nāhaṃ tapobhirvividhairna dānena na cejyayā / śakyo hi puruṣairjñātumṛte bhaktimanuttamām // KūrmP_2,4.2 // ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ / māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ // KūrmP_2,4.3 // yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ / so 'handhātā vidhātā ca kālo 'gnirviśvatomukhaḥ // KūrmP_2,4.4 // na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ / brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ // KūrmP_2,4.5 // gṛṇanti satataṃ vedā māmekaṃ parameśvaram / yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ // KūrmP_2,4.6 // sarve lokā namasyanti brahmā lokapitāmahaḥ / dhyāyanti yogino devaṃ bhūtādhipatimīśvaram // KūrmP_2,4.7 // ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ / sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ // KūrmP_2,4.8 // māṃ paśyantīha vidvāṃśo dhārmikā vedavādinaḥ / teṣāṃ sannihito nityaṃ ye bhaktyā māmupāsate // KūrmP_2,4.9 // brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate / teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam // KūrmP_2,4.10 // anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ / bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ // KūrmP_2,4.11 // na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ / ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati // KūrmP_2,4.12 // yo vai nindati taṃ mūḍho devadevaṃ sa nindati / yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā // KūrmP_2,4.13 // patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt / yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ // KūrmP_2,4.14 // ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam / vidhāya dattavān vedānaśeṣānātmaniḥ sṛtān // KūrmP_2,4.15 // ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ / dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām // KūrmP_2,4.16 // ahaṃ vai sarvasaṃsārānmocako yogināmiha / saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ // KūrmP_2,4.17 // ahameva hi saṃhartā straṣṭāhaṃ paripālakaḥ / māyāvī māmīkā śaktirmāyā lokavimohinī // KūrmP_2,4.18 // mamaiva ca parā śaktiryā sā vidyeti gīyate / nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ // KūrmP_2,4.19 // ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ / ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca // KūrmP_2,4.20 // ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat / āsthāya brahmāṇo rūpaṃ manmayī madadhiṣṭhitā // KūrmP_2,4.21 // anyā ca śaktirvipulā saṃsthāpayati me jagat / bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ // KūrmP_2,4.22 // tṛtīyā mahatī śaktirnihanti sakalaṃ jagat / tāmasī me samākhyātā kālākhyā rudrarūpiṇī // KūrmP_2,4.23 // dhyānena māṃ prapaśyanti kecijjñānena cāpare / apare bhaktiyogena karmayogena cāpare // KūrmP_2,4.24 // sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama / yo hi jñānena māṃ nityamārādhayati nānyathā // KūrmP_2,4.25 // anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ / te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ // KūrmP_2,4.26 // mayā tatamidaṃ kṛtsanaṃ pradhānapuruṣātmakam / mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat // KūrmP_2,4.27 // nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ / prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ // KūrmP_2,4.28 // paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ / karoti kālo bhagavān mahāyogeśvaraḥ svayam // KūrmP_2,4.29 // yogaḥ saṃprocyate yogī māyā śāstreṣu sūribhiḥ / yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ // KūrmP_2,4.30 // mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ / procyate bhagavān brahmā mahān brahmamayo 'malaḥ // KūrmP_2,4.31 // yo māmevaṃ vijānāti mahāyogeśvareśvaram / so 'vikalpena yogena yujyate nātra saṃśayaḥ // KūrmP_2,4.32 // so 'haṃ prerayitā devaḥ paramānandamāśritaḥ / nṛtyāmi yogī satataṃ yastad veda sa vedavit // KūrmP_2,4.33 // iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam / prasannacetase deyaṃ dhārmikāyāhitāgnaye // KūrmP_2,4.34 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) caturtho 'dhyāyaḥ vyāsa uvāca etāvaduktvā bhagavān yogināṃ parameśvaraḥ / nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan // KūrmP_2,5.1 // taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim / nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male // KūrmP_2,5.2 // yaṃ viduryogatattvajñā yogino yatamānasāḥ / tamīśaṃ sarvabhūtānāmākaśe dadṛśuḥ kila // KūrmP_2,5.3 // yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat / nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate // KūrmP_2,5.4 // yat pādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam / jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila // KūrmP_2,5.5 // yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ / jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila // KūrmP_2,5.6 // yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ / tameva mocakaṃ rudramākāśe dadṛśuḥ param // KūrmP_2,5.7 // sahasraśirasaṃ devaṃ sahasracaraṇākṛtim / sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam // KūrmP_2,5.8 // vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram / daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam // KūrmP_2,5.9 // brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam / daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham // KūrmP_2,5.10 // aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param / sṛjantamanalajvālaṃ dahantamakhilaṃ jagat / nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram // KūrmP_2,5.11 // mahādevaṃ mahāyogaṃ devānāmapi daivatam / paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam // KūrmP_2,5.12 // pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām / kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram // KūrmP_2,5.13 // umāpatiṃ virūpākṣaṃ yogānandamayaṃ param / jñānavairāgyanilayaṃ jñānayogaṃ sanātanam // KūrmP_2,5.14 // śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam / mahendropendranamitaṃ maharṣigaṇavanditam // KūrmP_2,5.15 // ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram / yogināṃ paramaṃ brahma yogināṃ yogavanditam / yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam // KūrmP_2,5.16 // kṣaṇena jagato yoniṃ nārāyaṇamanāmayam / īśvareṇaikatāpannamapaśyan brahmavādinaḥ // KūrmP_2,5.17 // dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam / kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ // KūrmP_2,5.18 // sanatkumāraḥ sanako bhṛguśca sanātanaścaiva sanandanaśca / rudro 'ṅgirā vāmadevātha śukro maharṣiratriḥ kapilo marīciḥ // KūrmP_2,5.19 // dṛṣṭvātha rudraṃ jagadīśitāraṃ taṃ padmanābhāśritavāmabhāgam / dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ // KūrmP_2,5.20 // oṅkāramuccārya vilokya devam antaḥśarīre nihitaṃ guhāyām / samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasāste // KūrmP_2,5.21 // munaya ūcuḥ tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam / namāma sarve hṛdi sanniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram // KūrmP_2,5.22 // tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam / dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca // KūrmP_2,5.23 // tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ / aṇoraṇīyān mahato mahīyāṃ- stvāmeva sarvaṃ pravadanti santaḥ // KūrmP_2,5.24 // hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ / saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja // KūrmP_2,5.25 // tvatto vedāḥ sakalāḥ saṃprasūtā- stvayyevānte saṃsthitiṃ te labhante / paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye sanniviṣṭam // KūrmP_2,5.26 // tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ / namāmastvāṃ śaraṇaṃ saṃprapannā yogātmānaṃ citpatiṃ divyanṛtyam // KūrmP_2,5.27 // paśyāmastvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ / sarvātmānaṃ bahudhā sanniviṣṭaṃ brahmānandamanubhūyānubhūya // KūrmP_2,5.28 // oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam / tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam // KūrmP_2,5.29 // stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ / śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ // KūrmP_2,5.30 // eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam / vedyaṃ tvāṃ śaraṇaṃ ye prapannā- steṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,5.31 // bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ / svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ // KūrmP_2,5.32 // eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ / tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ saṃprapannāḥ // KūrmP_2,5.33 // tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam / indraṃ mṛtyumanilaṃ cekitānaṃ dhātāramādityamanekarūpam // KūrmP_2,5.34 // tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam / tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si // KūrmP_2,5.35 // tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ / tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si // KūrmP_2,5.36 // tvāmekamāhuḥ puruṣaṃ purāṇa- mādityavarṇaṃ tamasaḥ parastāt / cinmātramavyaktamacintyarūpaṃ khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca // KūrmP_2,5.37 // yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam / kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam // KūrmP_2,5.38 // yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram / namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa // KūrmP_2,5.39 // tvatpādapadmasmaraṇādaśeṣa- saṃsārabījaṃ vilayaṃ prayāti / mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam // KūrmP_2,5.40 // namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam / namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya // KūrmP_2,5.41 // tataḥ sa bhagavān devaḥ kapardī vṛṣavāhanaḥ / saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ // KūrmP_2,5.42 // te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam / dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan // KūrmP_2,5.43 // bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana / dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana // KūrmP_2,5.44 // bhavatprasādādamale parasmin parameśvare / asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī // KūrmP_2,5.45 // idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara / bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,5.46 // sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ / prāhaḥ gambhīrayā vācā samālokya ca mādhavam // KūrmP_2,5.47 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) pañcamo 'dhyāyaḥ īśvara uvāca śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ / vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ // KūrmP_2,6.1 // sarvalokaikanirmātā sarvalokaikarakṣitā / sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ // KūrmP_2,6.2 // sarveṣāmeva vastūnāmantaryāmī pitā hyaham / madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ // KūrmP_2,6.3 // bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam / mamaiṣā hyupamā viprā māyayā darśitā mayā // KūrmP_2,6.4 // sarveṣāmeva bhāvānāmantarā samavasthitaḥ / prerayāmi jagat kṛtsnaṃ kriyāśāktiriyaṃ mama // KūrmP_2,6.5 // yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca / so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam // KūrmP_2,6.6 // ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ / saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu // KūrmP_2,6.7 // ādimadhyāntanirmukto māyātattvapravartakaḥ / kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // KūrmP_2,6.8 // tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam / mahadādikrameṇaiva mama tejo vijṛmbhate // KūrmP_2,6.9 // yo hi sarvajagatsākṣī kālacakrapravartakaḥ / hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ // KūrmP_2,6.10 // tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam / dattavānātmajān vedān kalpādau caturo dvijāḥ // KūrmP_2,6.11 // sa manniyogato devo brahmā madbhāvabhāvitaḥ / divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam // KūrmP_2,6.12 // sa sarvalokanirmātā manniyogena sarvavit / bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ // KūrmP_2,6.13 // yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ / mamaiva paramā mūrtiḥ karoti paripālanam // KūrmP_2,6.14 // yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ / madājñayāsau satataṃ saṃhariṣyati me tanuḥ // KūrmP_2,6.15 // havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi / pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ // KūrmP_2,6.16 // bhuktamāhārajātaṃ ca pacate tadaharniśam / vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ // KūrmP_2,6.17 // yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ / so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ // KūrmP_2,6.18 // yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ / madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi // KūrmP_2,6.19 // yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ / somaḥ sa manniyogena coditaḥ kila vartate // KūrmP_2,6.20 // yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā / sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ // KūrmP_2,6.21 // yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ / yajvanāṃ phalado devo vartate 'sau madājñayā // KūrmP_2,6.22 // yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha / yamo vaivasvato devo devadevaniyogataḥ // KūrmP_2,6.23 // yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ / so 'pīśvaraniyogena kubero vartate sadā // KūrmP_2,6.24 // yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ / manniyogādasau devo vartate nirṛtiḥ sadā // KūrmP_2,6.25 // vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ / īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā // KūrmP_2,6.26 // yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ / rakṣako yogināṃ nityaṃ vartate 'sau madājñayā // KūrmP_2,6.27 // yaśca sarvajagatpūjyo vartate vighnakārakaḥ / vināyako dharmanetā so 'pi madvacanāt kila // KūrmP_2,6.28 // yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ / skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ // KūrmP_2,6.29 // ye ca prajānāṃ patayo marīcyādyā maharṣayaḥ / sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ // KūrmP_2,6.30 // yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam / patnī nārāyaṇasyāsau vartate madanugrahāt // KūrmP_2,6.31 // vācaṃ dadāti vipulāṃ yā ca devī sarasvatī / sāpīśvaraniyogena coditā saṃpravartate // KūrmP_2,6.32 // yāśeṣapuruṣān ghorānnarakāt tārayiṣyati / sāvitrī saṃsmṛtā devī devājñānuvidhāyinī // KūrmP_2,6.33 // pārvatī paramā devī brahmavidyāpradāyinī / yāpi dhyātā viśeṣeṇa sāpi madvacanānugā // KūrmP_2,6.34 // yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ / dadhāti śirasā lokaṃ so 'pi devaniyogataḥ // KūrmP_2,6.35 // yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ / pibatyakhilamambhodhimīśvarasya niyogataḥ // KūrmP_2,6.36 // ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ / pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ // KūrmP_2,6.37 // ādityā vasavo rudrā marutaśca tathāśvinau / anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ // KūrmP_2,6.38 // gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ / yakṣarakṣaḥ piśācāśca sthitāḥ śāstre svayaṃbhuvaḥ // KūrmP_2,6.39 // kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ / ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpateḥ // KūrmP_2,6.40 // yugamanvantarāṇyeva mama tiṣṭhanti śāsane / parāścaiva parārdhāśca kālabhedāstathā pare // KūrmP_2,6.41 // caturvidhāni bhūtāni sthāvarāṇi carāṇi ca / niyogādeva vartante devasya paramātmanaḥ // KūrmP_2,6.42 // pātālāni ca sarvāṇi bhuvanāni ca śāsanāt / brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ // KūrmP_2,6.43 // atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā / pravṛttāni padārthaughaiḥ sahitāni samantataḥ // KūrmP_2,6.44 // brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ / vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ // KūrmP_2,6.45 // bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca / bhūtādirādiprakṛtirniyoge mama vartate // KūrmP_2,6.46 // yāśeṣajagatāṃ yonirmohinī sarvadehinām / māyā vivartate nityaṃ sāpīśvaraniyogataḥ // KūrmP_2,6.47 // yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ / ātmāsau vartate nityamīśvarasya niyogataḥ // KūrmP_2,6.48 // vidhūya mohakalilaṃ yayā paśyati tat padam / sāpi vidyā maheśasya niyogavaśavartinī // KūrmP_2,6.49 // bahunātra kimuktena mama śaktyātmakaṃ jagat / mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet // KūrmP_2,6.50 // ahaṃ hi bhagavānīśaḥ svayaṃ jyotiḥ sanātanaḥ / paramātmā paraṃ brahma matto hyanyanna vidyate // KūrmP_2,6.51 // ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā / jñātvā vimucyate janturjanmasaṃsārabandhanāt // KūrmP_2,6.52 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ṣaṣṭho 'dhyāyaḥ īśvara uvāca śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ / yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ // KūrmP_2,7.1 // parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam / nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama // KūrmP_2,7.2 // ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ / māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ // KūrmP_2,7.3 // yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā / ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ // KūrmP_2,7.4 // rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham / airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham // KūrmP_2,7.5 // ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ / śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām // KūrmP_2,7.6 // munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ / vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ // KūrmP_2,7.7 // parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ / vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham // KūrmP_2,7.8 // ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ / āśramāṇāṃ ca gārhasthamīśvarāṇāṃ maheśvaraḥ // KūrmP_2,7.9 // mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham / kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ // KūrmP_2,7.10 // prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām / vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham // KūrmP_2,7.11 // mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca / vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam // KūrmP_2,7.12 // sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham / sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu // KūrmP_2,7.13 // sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham / brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam // KūrmP_2,7.14 // vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param / bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca // KūrmP_2,7.15 // pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham / gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ // KūrmP_2,7.16 // yaccānyadapi loke 'smin sattvaṃ tejobalādhikam / tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam // KūrmP_2,7.17 // ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ / teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ // KūrmP_2,7.18 // māyāpāśena badhnāmi paśūnetān svalīlayā / māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ // KūrmP_2,7.19 // māyāpāśena baddhānāṃ mocako 'nyo na vidyate / māmṛte paramātmānaṃ bhūtādhipatimavyayam // KūrmP_2,7.20 // caturviṃśatitattvāni māyā karma guṇā iti / ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ // KūrmP_2,7.21 // mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ / etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare // KūrmP_2,7.22 // śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam / pāyūpasthaṃ karau pādau vāk caiva daśamī matā // KūrmP_2,7.23 // śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca / trayoviṃśatiretāni tattvāni prākṛtāni tu // KūrmP_2,7.24 // caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam / anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param // KūrmP_2,7.25 // sattvaṃ rajastamaśceti guṇatrayamudāhṛtam / sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ // KūrmP_2,7.26 // sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam / guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ // KūrmP_2,7.27 // dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau / mayyarpitāni karmāṇi nibandhāya vimuktaye // KūrmP_2,7.28 // avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam / kleśākhyānacalān prāhuḥ pāśānātmanibandhanān // KūrmP_2,7.29 // eteṣāmeva pāśānāṃ māyā kāraṇamucyate / mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati // KūrmP_2,7.30 // sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca / vikārā mahadādīni devadevaḥ sanātanaḥ // KūrmP_2,7.31 // sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva / sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam // KūrmP_2,7.32 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) saptamo 'dhyāyaḥ īśvara uvāca anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ / yenāsau tarate janturghoraṃ saṃsārasāgaram // KūrmP_2,8.1 // ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ / ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ // KūrmP_2,8.2 // mama yonirmahad brahma tatra garbhaṃ dadhāmyaham / mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat // KūrmP_2,8.3 // pradhānaṃ puruṣo hyatmā mahān bhūtādireva ca / tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire // KūrmP_2,8.4 // tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham / tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ // KūrmP_2,8.5 // ye cānye bahavo jīvā manmayāḥ sarva eva te / na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ // KūrmP_2,8.6 // yāśca yoniṣu sarvāsu saṃbhavanti hi mūrtayaḥ / tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ // KūrmP_2,8.7 // yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum / sa dhīraḥ sarvalokeṣu na mohamadhigacchati // KūrmP_2,8.8 // īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ / oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ // KūrmP_2,8.9 // samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram / vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati // KūrmP_2,8.10 // samaṃ paśyan hi sarvatra samavasthitamīśvaram / na hinastyātmanātmānaṃ tato yāti parāṅgatim // KūrmP_2,8.11 // viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram / pradhānaviniyogajñaḥ paraṃ brahmādhigacchati // KūrmP_2,8.12 // sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ / anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya // KūrmP_2,8.13 // tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ sapta tattvātmakāni / yā sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena // KūrmP_2,8.14 // yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ / tasyā ekaḥ parameṣṭhī parastā- nmaheśvaraḥ puruṣaḥ satyarūpaḥ // KūrmP_2,8.15 // brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ / eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva // KūrmP_2,8.16 // tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ / aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ // KūrmP_2,8.17 // evaṃ hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam / hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhimatītya tiṣṭhati // KūrmP_2,8.18 // iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) aṣṭamo 'dhyāyaḥ ṛṣaya ūcuḥ niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ / tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān // KūrmP_2,9.1 // īśvara uvāca nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ / māyānimittamatrāsti sā cātmānamapāśritā // KūrmP_2,9.2 // anādinidhanā śaktirmāyāvyaktasamāśrayā / tannimittaḥ prapañco 'yamavyaktādabhavat khalu // KūrmP_2,9.3 // avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram / ahameva paraṃ brahma matto hyanyanna vidyate // KūrmP_2,9.4 // tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ / ekatve ca pṛthaktve ca proktametannidarśanam // KūrmP_2,9.5 // ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ / akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā // KūrmP_2,9.6 // anantā śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ / tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam // KūrmP_2,9.7 // yābhistallakṣyate bhinnamabhinnaṃ tu svabhāvataḥ / ekayā mama sāyujyamanādinidhanaṃ dhruvam // KūrmP_2,9.8 // puṃso 'bhūdanyayā bhūtiranyayā tattirohitam / anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila // KūrmP_2,9.9 // tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam / tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam // KūrmP_2,9.10 // tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat / tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate // KūrmP_2,9.11 // yato vāco nivartante aprāpya manasā saha / ānandaṃ brahmaṇo vidvān vibheti na kutaścana // KūrmP_2,9.12 // vedāhametaṃ puruṣaṃ mahānta- mādityavarṇaṃ tamasaḥ parastāt / tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ // KūrmP_2,9.13 // yasmāt paraṃ nāparamasti kiñcit yajjyotiṣāṃ jyotirekaṃ divistham / tadevātmānaṃ manyamāno 'tha vidvān ātmānandī bhavati brahmabhūtaḥ // KūrmP_2,9.14 // tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma / vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ // KūrmP_2,9.15 // hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ / tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma // KūrmP_2,9.16 // tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūyānubhūya / svayaṃprabhaḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ // KūrmP_2,9.17 // eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / tamevaikaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,9.18 // sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ / sarvavyāpī ca bhagavān na tasmādanyadiṣyate // KūrmP_2,9.19 // ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ / gopanīyaṃ viśeṣeṇa yogināmapi durlabham // KūrmP_2,9.20 // iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) navamo 'dhyāyaḥ īśvara uvāca aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam / svayañjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam // KūrmP_2,10.1 // avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam / nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ // KūrmP_2,10.2 // tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ / paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ // KūrmP_2,10.3 // anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ / nahi tad vidyate jñānaṃ yatastajjñāyate param // KūrmP_2,10.4 // etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ / ajñānamitarat sarvaṃ yasmānmāyāmayaṃ jagat // KūrmP_2,10.5 // yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam / mamātmāsau tadevemiti prāhurvipaścitaḥ // KūrmP_2,10.6 // ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam / āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam // KūrmP_2,10.7 // ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram / bhaktyā māṃ saṃprapaśyanti vijñeyāste tadātmakāḥ // KūrmP_2,10.8 // sākṣādeva prapaśyanti svātmānaṃ parameśvaram / nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ // KūrmP_2,10.9 // bhajante paramānandaṃ sarvagaṃ yattadātmakam / svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu // KūrmP_2,10.10 // eṣā vimuktiḥ paramā mama sāyujyamuttamam / nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ // KūrmP_2,10.11 // tasmādanādimadhyāntaṃ vastvekaṃ paramaṃ śivam / sa īśvaro mahādevastaṃ vijñāya vimucyate // KūrmP_2,10.12 // na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut / tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti // KūrmP_2,10.13 // nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti / atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ // KūrmP_2,10.14 // nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ / tadevedamiti praṇaveneśitāraṃ dhāyāyanti vedārthaviniścitārthāḥ // KūrmP_2,10.15 // na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ / na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ // KūrmP_2,10.16 // ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham / jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram // KūrmP_2,10.17 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) daśamo 'dhyāyaḥ īśvara uvāca ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham / yenātmānaṃ prapaśyanti bhānumantamiveśvaram // KūrmP_2,11.1 // yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram / prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam // KūrmP_2,11.2 // yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravartate / yogajñānābhiyuktasya prasīdati maheśvaraḥ // KūrmP_2,11.3 // ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā / ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ // KūrmP_2,11.4 // yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ / aparastu mahāyogaḥ sarvayogottamottamaḥ // KūrmP_2,11.5 // śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate / abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati // KūrmP_2,11.6 // yatra paśyati cātmānaṃ nityānandaṃ nirañjanam / mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ // KūrmP_2,11.7 // ye cānye yogināṃ yogāḥ śrūyante granthavistare / sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm // KūrmP_2,11.8 // yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram / sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ // KūrmP_2,11.9 // sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ / na te paśyanti māmekaṃ yogino yatamānasāḥ // KūrmP_2,11.10 // prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā / samādhiśca muniśreṣṭhā yamo niyama āsanam // KūrmP_2,11.11 // mayyekacittatāyogo vṛttyantaranirodhataḥ / tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu // KūrmP_2,11.12 // ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // KūrmP_2,11.13 // karmaṇā manasā vācā sarvabhūteṣu sarvadā / akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // KūrmP_2,11.14 // ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham / vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā // KūrmP_2,11.15 // satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam / yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ // KūrmP_2,11.16 // paradravyāpaharaṇaṃ cauryād vātha balena vā / steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam // KūrmP_2,11.17 // karmaṇā manasā vācā sarvāvasthāsu sarvadā / sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate // KūrmP_2,11.18 // dravyāṇāmapyanādānamāpadyapi yathecchayā / aparigraha ityāhustaṃ prayatnena pālayet // KūrmP_2,11.19 // tapaḥ svādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam / samāsānniyamāḥ proktā yogasiddhipradāyinaḥ // KūrmP_2,11.20 // upavāsaparākādikṛcchracāndrāyaṇādibhiḥ / śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // KūrmP_2,11.21 // vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ / sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate // KūrmP_2,11.22 // svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ / uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ // KūrmP_2,11.23 // yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam / svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam // KūrmP_2,11.24 // oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ / upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ // KūrmP_2,11.25 // yatpadākṣarasaṅgatyā parispandanavarjitam / cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ // KūrmP_2,11.26 // yadṛcchālābhato nityamalaṃ puṃso bhavediti / yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam // KūrmP_2,11.27 // bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ / mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhirathāntaram // KūrmP_2,11.28 // stutismaraṇapūjābhirvāṅmanaḥkāyakarmabhiḥ / suniścalā śive bhaktiretadīśvarapūjanam // KūrmP_2,11.29 // yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata / prāṇaḥ svadehajo vāyurāyāmastannirodhanam // KūrmP_2,11.30 // uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ / sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca // KūrmP_2,11.31 // mātrādvādaśako mandaścaturviṃśatimātrikaḥ / madhyamaḥ prāṇasaṃrodhaḥ ṣaṭtriṃśanmātrikottamaḥ // KūrmP_2,11.32 // prasvedakampanotthānajanakatvaṃ yathākramam / mandamadhyamamukhyānāmānandāduttamottamaḥ // KūrmP_2,11.33 // sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ / etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam // KūrmP_2,11.34 // savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha / trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate // KūrmP_2,11.35 // recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ / procyate sarvaśāstreṣu yogibhiryatamānasaiḥ // KūrmP_2,11.36 // recako 'jastraniśvāsāt pūrakastannirodhataḥ / sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate // KūrmP_2,11.37 // indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ / nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ // KūrmP_2,11.38 // hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake / evamādiṣu deśeṣu dhāraṇā cittabandhanam // KūrmP_2,11.39 // deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ / vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ // KūrmP_2,11.40 // ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ / pratyayo hyarthamātreṇa yogasādhanamuttamam // KūrmP_2,11.41 // dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ / dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate // KūrmP_2,11.42 // āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā / sādhanānāṃ ca sarveṣāmetatsādhanamuttamam // KūrmP_2,11.43 // ūrvorupari viprendrāḥ kṛtvā pādatale ubhe / samāsītātmanaḥ padmametadāsanamuttamam // KūrmP_2,11.44 // ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ / āsītārdhāsanamidaṃ yogasādhanamuttamam // KūrmP_2,11.45 // ubhe kṛtvā pādatale jānūrvorantareṇa hi / samāsītātmanaḥ proktamāsanaṃ svastikaṃ param // KūrmP_2,11.46 // adeśakāle yogasya darśanaṃ hi na vidyate / agnyabhyāse jale vāpi śuṣkaparṇacaye tathā // KūrmP_2,11.47 // jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe / saśabde sabhaye vāpi caityavalmīkasaṃcaye // KūrmP_2,11.48 // aśubhe durjanākrānte maśakādisamanvite / nācared dehabādhe vā daurmanasyādisaṃbhave // KūrmP_2,11.49 // sugupte suśubhe deśe guhāyāṃ parvatasya tu / nadyāstīre puṇyadeśe devatāyatane tathā // KūrmP_2,11.50 // gṛhe vā suśubhe ramye vijane jantuvarjite / yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ // KūrmP_2,11.51 // namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam / guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ // KūrmP_2,11.52 // āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā / nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ // KūrmP_2,11.53 // kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat / svātmanyavasthitaṃ devaṃ cintayet parameśvaram // KūrmP_2,11.54 // śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam / dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // KūrmP_2,11.55 // aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam / cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam // KūrmP_2,11.56 // sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam / oṅkāravācyamavyaktaṃ raśmijālasamākulam // KūrmP_2,11.57 // cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram / tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ // KūrmP_2,11.58 // dhyāyītākāśamadhyasthamīśaṃ paramakāraṇam / tadātmā sarvago bhūtvā na kiñcidapi cintayet // KūrmP_2,11.59 // etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate / cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam // KūrmP_2,11.60 // ātmānamatha kartāraṃ tatrānalasamatviṣam / madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,11.61 // cintayet paramātmānaṃ tanmadhye gaganaṃ param / oṅkarabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam // KūrmP_2,11.62 // avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam / tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam // KūrmP_2,11.63 // dhyāyīta tanmayo nityamekarūpaṃ maheśvaram / viśodhya sarvatattvāni praṇavenāthavā punaḥ // KūrmP_2,11.64 // saṃsthāpya mayi cātmānaṃ nirmale parame pade / plāvayitvātmano dehaṃ tenaiva jñānavāriṇā // KūrmP_2,11.65 // madātmā manmayo bhasma gṛhītvā hyagnihotrajam / tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ / cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam // KūrmP_2,11.66 // eṣa pāśupato yogaḥ paśupāśavimuktaye / sarvavedāntasāro 'yamatyāśramamiti śrutiḥ // KūrmP_2,11.67 // etat parataraṃ guhyaṃ matsāyujyopapādakam / dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām // KūrmP_2,11.68 // brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ / saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ // KūrmP_2,11.69 // ekenāpyatha hīnena vratamasya tu lupyate / tasmādātmaguṇopeto madvrataṃ voḍhumarhati // KūrmP_2,11.70 // vītarāgabhayakrodhā manmayā māmupāśritāḥ / bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,11.71 // ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham / jñānayogena māṃ tasmād yajeta parameśvaram // KūrmP_2,11.72 // athavā bhaktiyogena vairāgyeṇa pareṇa tu / cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ // KūrmP_2,11.73 // sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ / prāpnoti mama sāyujyaṃ guhyametanmayoditam // KūrmP_2,11.74 // adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca / nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.75 // saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ / mayyarpitamano buddhiryo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.76 // yasmānnodvijate loko lokānnodvijate ca yaḥ / harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ // KūrmP_2,11.77 // anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ / sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ // KūrmP_2,11.78 // tulyanindāstutirmaunī saṃtuṣṭo yena kenacit / aniketaḥ sthiramatirmadbhakto māmupaiṣyati // KūrmP_2,11.79 // sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ / matprasādādavāpnoti śāśvataṃ paramaṃ padam // KūrmP_2,11.80 // cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ / nirāśīrnirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet // KūrmP_2,11.81 // tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ / karmaṇyabhipravṛtto 'pi naiva tena nibadhyate // KūrmP_2,11.82 // nirāśīryatacittātmā tyaktasarvaparigrahaḥ / śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam // KūrmP_2,11.83 // yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi / kurvato matprasādārthaṃ karma saṃsāranāśanam // KūrmP_2,11.84 // manmanā mannamaskāro madyājī matparāyaṇaḥ / māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram // KūrmP_2,11.85 // madbuddhayo māṃ satataṃ bodhayantaḥ parasparam / kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ // KūrmP_2,11.86 // evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam / nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā // KūrmP_2,11.87 // madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ / teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // KūrmP_2,11.88 // ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ / teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam // KūrmP_2,11.89 // ye cānyadevatābhaktāḥ pūjayantīha devatāḥ / madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ // KūrmP_2,11.90 // tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ / māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam // KūrmP_2,11.91 // tyaktvā putrādiṣu snehaṃ niḥ śoko niṣparigrahaḥ / yajeccāmaraṇālliṅge viraktaḥ parameśvaram // KūrmP_2,11.92 // ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ / ekena janmanā teṣāṃ dadāmi paramaiśvaram // KūrmP_2,11.93 // parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam / jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam // KūrmP_2,11.94 // ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ / yatra kvacana talliṅgamarcayanti maheśvaram // KūrmP_2,11.95 // jale vā vahnimadhye vāvyomni sūrye 'thavānyataḥ / ratnādau bhāvayitveśamarcayelliṅgamaiśvaram // KūrmP_2,11.96 // sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam / tasmālliṅge 'rcayedīśaṃ yatra kvacana śāśvatam // KūrmP_2,11.97 // agnau kriyāvatāmapsu vyomni sūrye manīṣiṇām / kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgantuyoginām // KūrmP_2,11.98 // yadyanutpannavijñāno viraktaḥ prītisaṃyutaḥ / yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ // KūrmP_2,11.99 // athavā śatarudrīyaṃ japedāmaraṇād dvijaḥ / ekākī yatacittātmā sa yāti paramaṃ padam // KūrmP_2,11.100 // vased vāmaraṇād vipro vārāṇasyāṃ samāhitaḥ / so 'pīśvaraprasādena yāti tat paramaṃ padam // KūrmP_2,11.101 // tatrotkramaṇakāle hi sarveṣāmeva dehinām / dadāti tat paraṃ jñānaṃ yena mucyeta bandhanāt // KūrmP_2,11.102 // varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ / tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam // KūrmP_2,11.103 // ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ / sarve taranti saṃsāramīśvarānugrahād dvijāḥ // KūrmP_2,11.104 // kintu vighnā bhaviṣyanti pāpopahatacetasām / dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ // KūrmP_2,11.105 // etad rahasyaṃ vedānāṃ na deyaṃ yasya kasya cit / dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe // KūrmP_2,11.106 // vyāsa uvāca ityetaduktvā bhagavānātmayogamanuttamam / vyājahāra samāsīnaṃ nārāyaṇamanāmayam // KūrmP_2,11.107 // mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām / dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam // KūrmP_2,11.108 // uktvaivamatha yogīndrānabravīd bhagavānajaḥ / hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ // KūrmP_2,11.109 // bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam / upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama // KūrmP_2,11.110 // ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ / nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param // KūrmP_2,11.111 // mamaiṣā paramā mūrtirnārāyaṇasamāhvayā / sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā // KūrmP_2,11.112 // ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ / na te māṃ saṃprapaśyanti jāyante ca punaḥ punaḥ // KūrmP_2,11.113 // ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram / ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ // KūrmP_2,11.114 // tasmādanādinidhanaṃ viṣṇumātmānamavyayam / māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi // KūrmP_2,11.115 // ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram / te yānti narakān ghorān nāhaṃ teṣuvyavasthitaḥ // KūrmP_2,11.116 // mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam / mocayāmi śvapākaṃ vā na nārāyaṇanindakam // KūrmP_2,11.117 // tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ / arcanīyo namaskāryo matprītijananāya hi // KūrmP_2,11.118 // evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk / antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām // KūrmP_2,11.119 // nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam / jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ // KūrmP_2,11.120 // jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ / sākṣādeva maheśasya jñānaṃ saṃsāranāśanam // KūrmP_2,11.121 // gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ / pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ // KūrmP_2,11.122 // idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye / vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ // KūrmP_2,11.123 // evamuktvā sa viśvātmā yogināṃ yogavittamaḥ / nārāyaṇo mahāyogī jagāmādarśanaṃ svayam // KūrmP_2,11.124 // te 'pi devādideveśaṃ namaskṛtya maheśvaram / nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire // KūrmP_2,11.125 // sanatkumāro bhagavān saṃvartāya mahāmuniḥ / dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu // KūrmP_2,11.126 // sanandano 'pi yogīndraḥ pulahāya maharṣaye / pradadau gautamāyātha pulaho 'pi prajāpatiḥ // KūrmP_2,11.127 // aṅgirā vedaviduṣe bharadvājāya dattavān / jaigīṣavyāya kapilastathā pañcaśikhāya ca // KūrmP_2,11.128 // parāśaro 'pi sanakāt pitā me sarvatattvadṛk / lebhetatparamaṃ jñānaṃ tasmād vālmīkirāptavān // KūrmP_2,11.129 // mamovāca purā devaḥ satīdehabhavāṅgajaḥ / vāmadevo mahāyogī rudraḥ kila pinākadhṛk // KūrmP_2,11.130 // nārāyaṇo 'pi bhagavān devakītanayo hariḥ / arjunāya svayaṃ sākṣāt dattavānidamuttamam // KūrmP_2,11.131 // yadahaṃ labdhavān rudrād vāmadevādanuttamam / viśeṣād giriśe bhaktistasmādārabhya me 'bhavat // KūrmP_2,11.132 // śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ / bhūteśaṃ giraśaṃ sthāṇuṃ devadevaṃ triśūlinam // KūrmP_2,11.133 // bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam / prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam // KūrmP_2,11.134 // vartadhvaṃ tatprasādena karmayogena śaṅkaram / pūjayadhvaṃ mahādevaṃ gopatiṃ bhūtibhūṣaṇam // KūrmP_2,11.135 // evamukte 'tha munayaḥ śaunakādyā maheśvaram / praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam // KūrmP_2,11.136 // abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum / sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram // KūrmP_2,11.137 // bhavatprasādādacalā śaraṇye govṛṣadhvaje / idānīṃ jāyate bhaktiryā devairapi durlabhā // KūrmP_2,11.138 // kathayasva muniśreṣṭha karmayogamanuttamam / yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ // KūrmP_2,11.139 // tvatsaṃnidhāveṣa sūtaḥ śṛṇotu bhagavadvacaḥ / tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham // KūrmP_2,11.140 // yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā / pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane // KūrmP_2,11.141 // śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam / munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ // KūrmP_2,11.142 // ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ / sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate // KūrmP_2,11.143 // śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān / yo vā vicārayedarthaṃ sa yāti paramāṃ gatim // KūrmP_2,11.144 // yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ / sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,11.145 // tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ / śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā // KūrmP_2,11.146 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ekādaśo 'dhyāyaḥ vyāsa uvāca śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam / karmayogaṃ brāhmaṇānāmātyantikaphalapradam // KūrmP_2,12.1 // āmnāyasiddhamakhilaṃ brihmaṇānupradarśitam / ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ // KūrmP_2,12.2 // sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam / samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama // KūrmP_2,12.3 // kṛtopanayano vedānadhīyīta dvijottamāḥ / garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ // KūrmP_2,12.4 // daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ / bhikṣāhāro guruhito vīkṣamāṇo gururmukham // KūrmP_2,12.5 // kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā / brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā // KūrmP_2,12.6 // sadopavītī caiva syāt sadā baddhaśikho dvijaḥ / anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam // KūrmP_2,12.7 // vasedavikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam / tadeva paridhānīyaṃ śuklamacchidramuttamam // KūrmP_2,12.8 // uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham / abhāve gavyamajinaṃ rauravaṃ vā vidhīyate // KūrmP_2,12.9 // uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam / upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane // KūrmP_2,12.10 // savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ / prācīnāvītamityuktaṃ pitrye karmaṇi yojayet // KūrmP_2,12.11 // agnyagāre gavāṃ goṣṭhe home japye tathaiva ca / svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau // KūrmP_2,12.12 // upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame / upavītī bhavennityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.13 // mauñjī trivṛt samā ślakṣaṇā kāryā viprasya mekhalā / muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ // KūrmP_2,12.14 // dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ / yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca // KūrmP_2,12.15 // sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ / kāmāllobhād bhayānmohāt tyaktena patito bhavet // KūrmP_2,12.16 // agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ / snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā // KūrmP_2,12.17 // devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ / abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ // KūrmP_2,12.18 // asāvahaṃ bho nāmeti samyak praṇatipūrvakam / āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ // KūrmP_2,12.19 // āyuṣṇān bhava saumyeti vācyo vipro 'bhivādane / akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // KūrmP_2,12.20 // na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam / nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ // KūrmP_2,12.21 // vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ / savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // KūrmP_2,12.22 // laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā / ādadīta yato jñānaṃ taṃ pūrvamabhivādayet // KūrmP_2,12.23 // nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā / evaṃvidhāni cānyāni na daivādyeṣu karmasu // KūrmP_2,12.24 // brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam / vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu // KūrmP_2,12.25 // upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ / mātulaḥ śvaśurastrātā mātāmahapitāmahau / varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ // KūrmP_2,12.26 // mātā mātāmahī gurvo piturmātuśca sodarāḥ / śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ // KūrmP_2,12.27 // ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ / anuvartanameteṣāṃ manovākkāyakarmabhiḥ // KūrmP_2,12.28 // guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ / naitairupaviśet sārdhaṃ vivadennātmakāraṇāt // KūrmP_2,12.29 // jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam / udito 'pi guṇairanyairgurudveṣī patatyadhaḥ // KūrmP_2,12.30 // gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ / teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā // KūrmP_2,12.31 // yo bhāvayati yā sūte yena vidyopadiśyate / jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ // KūrmP_2,12.32 // ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ / pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā // KūrmP_2,12.33 // yāvat pitā ca mātā ca dvāvetau nirvikāriṇau / tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ // KūrmP_2,12.34 // pitā mātā ca suprītau syātāṃ putraguṇairyadi / sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā // KūrmP_2,12.35 // nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ / tayoḥ pratyupakāro 'pi na kathañcana vidyate // KūrmP_2,12.36 // tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā / na tābhyāmananujñāto dharmamanyaṃ samācaret // KūrmP_2,12.37 // varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā / dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ // KūrmP_2,12.38 // samyagārādhya vaktāraṃ visṛṣṭastadanujñayā / śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi // KūrmP_2,12.39 // yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate / tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati // KūrmP_2,12.40 // puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā / yāti dātari loke 'smin upakārāddhi gauravam // KūrmP_2,12.41 // yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi / teṣāmathākṣayāṃllokān provāca bhagavān manuḥ // KūrmP_2,12.42 // mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn / asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ // KūrmP_2,12.43 // avācyo dīkṣito nāmnā yavīyānapi yo bhavet / bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit // KūrmP_2,12.44 // abhivādyāśca pūjyaśca śirasā vandya eva ca / brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā // KūrmP_2,12.45 // nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana / jñānakarmaguṇopetā yadyapyete bahuśrutāḥ // KūrmP_2,12.46 // brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ / savarṇeṣu savarṇānāṃ kāryamevābhivādanam // KūrmP_2,12.47 // gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ / patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // KūrmP_2,12.48 // vidyā karma vayo bandhurvittaṃ bhavati pañcamam / mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt // KūrmP_2,12.49 // pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca / yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // KūrmP_2,12.50 // panthā deyo brāhmaṇāya striyai rājñe hyacakṣuṣe / vṛddhāya bhārabugnāya rogiṇe durbalāya ca // KūrmP_2,12.51 // bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham / nivedya gurave 'śnīyād vāgyatastadanujñayā // KūrmP_2,12.52 // bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ / bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // KūrmP_2,12.53 // mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām / bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // KūrmP_2,12.54 // sajātīyagṛheṣveva sārvavarṇikameva vā / bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam // KūrmP_2,12.55 // vedayajñairahīnānāṃ praśastānāṃ svakarmasu / brahmacaryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // KūrmP_2,12.56 // guroḥ kule na bhikṣeta na jñātikulabandhuṣu / alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // KūrmP_2,12.57 // sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave / niyamya prayato vācaṃ diśastvanavalokayan // KūrmP_2,12.58 // samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā / bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ // KūrmP_2,12.59 // bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī / bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // KūrmP_2,12.60 // pūjayedaśanaṃ nityamadyāccaitadakutsayan / dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ // KūrmP_2,12.61 // anārogyamanāyuṣyamasvargyaṃ cātibhojanam / apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet // KūrmP_2,12.62 // prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā / nādyādudaṅmukho nityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.63 // prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet / śucau deśe samāsīno bhuktvā ca dvirupaspṛśet // KūrmP_2,12.64 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ vyāsa uvāca bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe / oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca // KūrmP_2,13.1 // retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe / ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā // KūrmP_2,13.2 // catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ / saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ // KūrmP_2,13.3 // caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe / ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham / ācāmedaśrupāte vā lohitasya tathaiva ca // KūrmP_2,13.4 // bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ / ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ // KūrmP_2,13.5 // agnergavāmathālambhe spṛṣṭvā prayatameva vā / strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca // KūrmP_2,13.6 // upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā / keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca // KūrmP_2,13.7 // anuṣṇābhiraphenābiraduṣṭābhiśca dharmataḥ / śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ // KūrmP_2,13.8 // śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā / akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet // KūrmP_2,13.9 // sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ / na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ // KūrmP_2,13.10 // naikahastārpitajalairvinā sūtreṇa vā punaḥ / na pādukāsanastho vā bahirjānurathāpi vā // KūrmP_2,13.11 // na jalpan na hasan prekṣan śayānaḥ prahva eva ca / nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā // KūrmP_2,13.12 // śūdrāśucikaronmuktairna kṣārābhistathaiva ca / na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ // KūrmP_2,13.13 // na varṇarasaduṣṭābhirna caiva pradarodakaiḥ / na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā // KūrmP_2,13.14 // hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ / prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ // KūrmP_2,13.15 // aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate / antarāṅguṣṭhadeśinyo pitṝṇāṃ tīrthamuttamam // KūrmP_2,13.16 // kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate / aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam // KūrmP_2,13.17 // mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ / tadeva saumikaṃ tīrthametajjñātvā na muhyati // KūrmP_2,13.18 // brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet / kāyena vātha daivena tu pitryeṇa vai dvijāḥ // KūrmP_2,13.19 // triḥ prāśnīyādapaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ / saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet // KūrmP_2,13.20 // aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ / tarjanyaṅguṣṭhayogena spṛśennāsāpṛṭadvayam // KūrmP_2,13.21 // kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet / sarvāsāmatha yogena hṛdayaṃ tu talena vā / saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam // KūrmP_2,13.22 // triḥ prāśnīyād yadambhastu suprītāstena devatāḥ / brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ // KūrmP_2,13.23 // gaṅgā ca yamunā caiva prīyete parimārjanāt / saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau // KūrmP_2,13.24 // nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye / karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau // KūrmP_2,13.25 // saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ / mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet // KūrmP_2,13.26 // nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ / dantavad dantalagneṣu jihvāsparśe 'śucirbhavet // KūrmP_2,13.27 // spṛśānti bindavaḥ pādau ya ācāmayataḥ parān / bhūmigaiste samā jñeyā na tairaprayato bhavet // KūrmP_2,13.28 // maduparke ca some ca tāmbūlasya ca bhakṣaṇe / phalamūle cekṣudaṇḍe na doṣaṃ prāha ve manuḥ // KūrmP_2,13.29 // pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ / bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.30 // taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ / bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.31 // yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ / anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt / vastrādiṣu vikalpaḥ syāt tatsaṃspṛṣṭvācamediha // KūrmP_2,13.32 // araṇye 'nudake rātrau cauravyāghrākule pathi / kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati // KūrmP_2,13.33 // nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ / ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ // KūrmP_2,13.34 // antardhāya mahīṃ kāṣṭhaiḥ patrairloṣṭhatṛṇena vā / prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam // KūrmP_2,13.35 // chāyākūpanadīgoṣṭhacaityāmbhaḥ pathi bhasmasu / agnau caiva śmaśāne ca viṇmūtre na samācaret // KūrmP_2,13.36 // na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale / na tiṣṭhan vā na nirvāsā na ca parvatamastake // KūrmP_2,13.37 // na jīrṇadevāyatane na valmīke kadācana / na sasattveṣu garteṣu na gacchan vā samācaret // KūrmP_2,13.38 // tuṣāṅgārakapāleṣu rājamārge tathaiva ca / na kṣetre na vile vāpi na tīrthe na catuṣpathe // KūrmP_2,13.39 // nodyānodasamīpe vā noṣare na parāśucau / na sopānatpāduko vā chatrī vā nāntarikṣake // KūrmP_2,13.40 // na caivābhimukhe strīṇāṃ gurubrāhmaṇayorgavām / na devadevālayayorapāmapi kadācana // KūrmP_2,13.41 // na jyotīṃṣi nirīkṣanvānasaṃdhyābhimukho 'pivā / pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // KūrmP_2,13.42 // āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam / kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ // KūrmP_2,13.43 // nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt / na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca // KūrmP_2,13.44 // na devāyatanāt kūpād grāmānna ca jalāt tathā / upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ // KūrmP_2,13.45 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ vyāsa uvāca evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ / āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham // KūrmP_2,14.1 // nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ / āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // KūrmP_2,14.2 // pratiśravaṇasaṃbhāṣe śayāno na samācaret / nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ // KūrmP_2,14.3 // nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau / gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // KūrmP_2,14.4 // nodāharedasya nāma parokṣamapi kevalam / na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 // guroryatra parīvādo nindā cāpi pravartate / karṇaiṃ tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // KūrmP_2,14.6 // dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ / na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau // KūrmP_2,14.7 // udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā / mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret // KūrmP_2,14.8 // nāsya nirmālyaśayanaṃ pādukopānahāvapi / ākramedāsanaṃ cāsya chāyādīn vā kadācana // KūrmP_2,14.9 // sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet / anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ // KūrmP_2,14.10 // na pādau sārayedasya saṃnidhāne kadācana / jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā / varjayet sannidhau nityamavasphocanameva ca // KūrmP_2,14.11 // yathākālamadhīyīta yāvanna vimanā guruḥ / āsītādho guroḥ kūrce phalake vā samāhitaḥ // KūrmP_2,14.12 // āsane śayane yāne naiva tiṣṭhet kadācana / dhāvantamanudhāveta gacchantamanugacchati // KūrmP_2,14.13 // go 'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca / āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // KūrmP_2,14.14 // jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ / prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm // KūrmP_2,14.15 // gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam / abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca // KūrmP_2,14.16 // kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam / ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā / paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // KūrmP_2,14.17 // udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān / āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // KūrmP_2,14.18 // kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat / anṛtyadarśo satataṃ bhaved gītādiniḥ spṛhaḥ // KūrmP_2,14.19 // nādityaṃ vai samīkṣeta na cared dantadhāvanam / ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam // KūrmP_2,14.20 // gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ / kalāpakarṣaṇasnānaṃ nācareddhi kadācana // KūrmP_2,14.21 // na kuryānmānasaṃ vipro gurostyāge kadācana / mohādvā yadi vā lobhāt tyaktena patito bhavet // KūrmP_2,14.22 // laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca / ādadīta yato jñānaṃ na taṃ druhyet kadācana // KūrmP_2,14.23 // gurorapyavaliptasya kāryākāryamajānataḥ / utpathapratipannasya manustyāgaṃ samabravīt // KūrmP_2,14.24 // gurorgurau sannihite guruvad bhaktimācaret / na cātisṛṣṭo guruṇā svān gurūnabivādayet // KūrmP_2,14.25 // vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu / pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // KūrmP_2,14.26 // śreyaḥsu guruvad vṛttiṃ nityameva samācaret / guruputreṣu dāreṣu guroścaiva svabandhuṣu // KūrmP_2,14.27 // bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / adhyāpayan gurusuto guruvanmānamarhati // KūrmP_2,14.28 // utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane / na kuryād guruputrasya pādayoḥ śaucameva ca // KūrmP_2,14.29 // guruvat paripūjyāstu savarṇā guruyoṣitaḥ / asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // KūrmP_2,14.30 // abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca / gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // KūrmP_2,14.31 // gurupatnī tu yuvatī nābhivādyeha pādayoḥ / kurvota vandanaṃ bhūmyāmasāvahamiti bruvan // KūrmP_2,14.32 // viproṣya pādagrahaṇamanvahaṃ cābhivādanam / gurudāreṣu kurvota satāṃ dharmamanusmaran // KūrmP_2,14.33 // mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā / saṃpūjyā gurupatnīva samāstā gurubhāryayā // KūrmP_2,14.34 // bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi / viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // KūrmP_2,14.35 // piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi / mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī // KūrmP_2,14.36 // evamācārasaṃpannamātmavantamadāmbhikam / vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ // KūrmP_2,14.37 // saṃvatsaroṣite śiṣye gururjñānamanirdiśan / harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // KūrmP_2,14.38 // ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ / śakto 'nnador'tho svaḥsādhuradhyāpyā daśa dharmataḥ // KūrmP_2,14.39 // kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ / āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ / eteṣu brahmaṇo dānamanyatra tu yathoditān // KūrmP_2,14.40 // ācamya saṃyato nityamadhīyīta udaṅmukhaḥ / upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham / adhīṣva bho iti brūyād virāmo 'stviti cāramet // KūrmP_2,14.41 // prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ / prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // KūrmP_2,14.42 // brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ / kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ // KūrmP_2,14.43 // sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam / adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā // KūrmP_2,14.44 // yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ / prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi // KūrmP_2,14.45 // yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ / sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham // KūrmP_2,14.46 // atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ / dharmāṅgāni purāṇāni māṃsaistarpayate surān // KūrmP_2,14.47 // apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ / gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // KūrmP_2,14.48 // sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām / gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ // KūrmP_2,14.49 // gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ / ekataścaturo vedān gāyatrīṃ ca tathaikataḥ // KūrmP_2,14.50 // oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram / tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ // KūrmP_2,14.51 // purākalpe samutpannā bhūrbhuvaḥsvaḥ sanātanāḥ / mahāvyāhṛtayastistraḥ sarvāśubhanibarhaṇāḥ // KūrmP_2,14.52 // pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ / sattvaṃ rajastamastistraḥ kramād vyāhṛtayaḥ smṛtāḥ // KūrmP_2,14.53 // oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram / eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ // KūrmP_2,14.54 // yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram / vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim // KūrmP_2,14.55 // gāyatrī vedajananī gāyatrī lokapāvanī / na gāyatryāḥ paraṃ japyametad vijñāya mucyate // KūrmP_2,14.56 // śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ / āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam // KūrmP_2,14.57 // utsṛjya grāmanagaraṃ māsān vipror'ddhapañcamān / adhīyīta śucau deśe brahmacārī samāhitaḥ // KūrmP_2,14.58 // puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ / māghaśuklasya vā prāpte pūrvāhne prathame 'hani // KūrmP_2,14.59 // chandāṃsyūrdhvamathobhyasyecchuklapakṣeṣu vai dvijaḥ / vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam // KūrmP_2,14.60 // imān nityamanadhyāyānadīyāno vivarjayet / adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ // KūrmP_2,14.61 // karṇaśrave 'nile rātrau divā pāṃśusamūhane / vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave / ākālikamanadhyāyameteṣvāha prajāpatiḥ // KūrmP_2,14.62 // etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu / tadā vidyādanadhyāyamanṛtau cābhradarśane // KūrmP_2,14.63 // nirghāte bhūmicalane jyotiṣāṃ copasarjane / etānākālikān vidyādanadhyāyānṛtāvapi // KūrmP_2,14.64 // prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane / sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā // KūrmP_2,14.65 // nityānadhyāya eva syād grāmeṣu nagareṣu ca / dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ // KūrmP_2,14.66 // antaḥ śavagate grāme vṛṣalasya ca sannidhau / anadhyāyo rudyamāne samavāye janasya ca // KūrmP_2,14.67 // udake madhyarātre ca viṇmūtre ca visarjane / ucchiṣṭaḥ śrāddhabuk caiva manasāpi na cintayet // KūrmP_2,14.68 // pratigṛhya dvijo vidvānekodiṣṭasya ketanam / tryahaṃ na kīrtayed brahma rājño rāhośca sūtake // KūrmP_2,14.69 // yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati / viprasya viduṣo dehe tāvad brahma na kīrtayet // KūrmP_2,14.70 // śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām / nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca // KūrmP_2,14.71 // nīhāre bāṇaśabde ca saṃdhyayorubhayorapi / amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca // KūrmP_2,14.72 // upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam / aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu // KūrmP_2,14.73 // mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca / tistro 'ṣṭakāḥ samākhyātā kṛṣṇapakṣetu sūribhiḥ // KūrmP_2,14.74 // śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca / kadācidapi nādhyeyaṃ kovidārakapitthayoḥ // KūrmP_2,14.75 // samānavidye ca mṛte tathā sabrahmacāriṇi / ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam // KūrmP_2,14.76 // chidrāṇyetāni viprāṇāṃye 'nadhyāyaḥ prakīrtitāḥ / hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet // KūrmP_2,14.77 // naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca / upākarmaṇi karmānte homamantreṣu caiva hi // KūrmP_2,14.78 // ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ / aṣṭakādyāsvadhīyīta mārute cātivāyati // KūrmP_2,14.79 // anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ / na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet // KūrmP_2,14.80 // eṣa dharmaḥ samāsena kīrtito brahmacāriṇām / brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām // KūrmP_2,14.81 // yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ / sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ // KūrmP_2,14.82 // na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ / pāṭhamātrāvasannastu paṅke gauriva sīdati // KūrmP_2,14.83 // yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet / sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate // KūrmP_2,14.84 // yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau / yuktaḥ paricaredenamāśarīravimokṣaṇāt // KūrmP_2,14.85 // gatvā vanaṃ vā vidhivajjuhuyājjātavedasam / adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ // KūrmP_2,14.86 // sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ / abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ // KūrmP_2,14.87 // etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ / purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ // KūrmP_2,14.88 // evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit / mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam // KūrmP_2,14.89 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ vyāsa uvāca vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ / adhītya cādhigamyārthaṃ tataḥ snāyād dvijottamaḥ // KūrmP_2,15.1 // gurave tu varaṃ dattvā snāyīta tadanujñayā / cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati // KūrmP_2,15.2 // vaiṇavīṃ dhārayed yaṣṭimantarvāsastathottaram / yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum // KūrmP_2,15.3 // chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau / raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ // KūrmP_2,15.4 // svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet / anyatrakāñcanād vipronaraktāṃ bibhṛyāt strajam // KūrmP_2,15.5 // śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ / na jīrṇamalavadvāsā bhaved vai vibhave sati // KūrmP_2,15.6 // na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām / nopānahau strajaṃ cātha pāduke ca prayojayet // KūrmP_2,15.7 // upavītamalaṅkāraṃ darbhān kṛṣṇājināni ca / nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset // KūrmP_2,15.8 // āhared vidhivad dārān sadṛśānātmanaḥ śubhān / rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān // KūrmP_2,15.9 // amātṛgotraprabhavāmasamānarṣigotrajām / āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām // KūrmP_2,15.10 // ṛtukālābhigāmī syād yāvat putro 'bhijāyate / varjayet pratiṣiddhāni prayatnena dināni tu // KūrmP_2,15.11 // ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm / brahmacārī bhavennityaṃ tadvajjanmatrayāhani // KūrmP_2,15.12 // ādadhītāvasathyāgniṃ juhuyājjātavedasam / vratāni snātako nityaṃ pāvanāni ca pālayet // KūrmP_2,15.13 // vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ / akurvāṇaḥ patatyāśu narakānatibhīṣaṇān // KūrmP_2,15.14 // abyaset prayato vedaṃ mahāyajñān na hāpayet / kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca // KūrmP_2,15.15 // sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā / daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam // KūrmP_2,15.16 // na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi / kurvotātmahitaṃ nityaṃ sarvabhūtānikampakaḥ // KūrmP_2,15.17 // vayasaḥ karmaṇor'thasya śrutasyābhijanasya ca / veṣavāgbuddhisārūpyamācaran vicaret sadā // KūrmP_2,15.18 // śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ / tamācāraṃ niṣeveta nehetānyatra karhicit // KūrmP_2,15.19 // yenāsya pitaro yātā yena yātāḥ pitāmahāḥ / tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // KūrmP_2,15.20 // nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān / satyavādī jitakrodho brahmabhūyāya kalpate // KūrmP_2,15.21 // saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ / anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate // KūrmP_2,15.22 // vītarāgabhayakrodho lobhamohavivarjitaḥ / sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī // KūrmP_2,15.23 // mātāpitrorhite yukto gobrāhmaṇahite rataḥ / dānto yajvā devabhakto brahmaloke mahīyate // KūrmP_2,15.24 // trivargasevī satataṃ devatānāṃ ca pūjanam / kuryādaharaharnityaṃ namasyet prayataḥ surān // KūrmP_2,15.25 // vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ / gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet // KūrmP_2,15.26 // kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ / adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam // KūrmP_2,15.27 // etasmānna pramādyeta viśeṣeṇa dvijottamaḥ / yathāśaktiṃ caran karma ninditāni vivarjayet // KūrmP_2,15.28 // vidhūya mohakalilaṃ labdhvā yogamanuttamam / gṛhastho mucyate bandhāt nātra kāryā vicāraṇā // KūrmP_2,15.29 // vigarhātikramākṣepahiṃsābandhavadhātmanām / anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā // KūrmP_2,15.30 // svaduḥ kheṣviva kāruṇyaṃ paraduḥ kheṣu sauhṛdāt / dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam // KūrmP_2,15.31 // caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yatārthataḥ / vijñānamiti tad vidyād yena dharmo vivardhate // KūrmP_2,15.32 // adhītya vidhivad vidyāmarthaṃ caivopalabhya tu / dharmakāryānnivṛttaścenna tad vijñānamiṣyate // KūrmP_2,15.33 // satyena lokāñjayati satyaṃ tatparamaṃ padam / yathābhūtapravād tu satyamāhurmanīṣiṇaḥ // KūrmP_2,15.34 // damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ / adhyātmamakṣaraṃ vidyād yatra gatvā na śocati // KūrmP_2,15.35 // yayā sa devo bhagavān vidyayā vedyate paraḥ / sākṣād devo mahādevastajjñānamiti kīrtitam // KūrmP_2,15.36 // tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ / mahāyajñaparo vipro labhate tadanuttamam // KūrmP_2,15.37 // dharmasyāyatanaṃ yatnāccharīraṃ paripālayet / na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ // KūrmP_2,15.38 // nityadharmārthakāmeṣu yujyeta niyato dvijaḥ / na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret // KūrmP_2,15.39 // sīdannapi hi dharmeṇa na tvadharmaṃ samācaret / dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu // KūrmP_2,15.40 // bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ / na vedadevatānindāṃ kuryāt taiśca na saṃvaset // KūrmP_2,15.41 // yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ / adhyāpayet śrāvayed vā brahmaloke mahīyate // KūrmP_2,15.42 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ vyāsa uvāca na hiṃsyāt sarvabhūtāninānṛtaṃ vāvadet kvacit / nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syād kadācana // KūrmP_2,16.1 // tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā / parasyāpaharañjanturnarakaṃ pratipadyate // KūrmP_2,16.2 // na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi / na cānyasmādaśaktaśca ninditān varjayed budhaḥ // KūrmP_2,16.3 // nityaṃ yācanako na syāt punastaṃ naiva yācayet / prāṇānapaharatyevaṃ yācakastasya durmatiḥ // KūrmP_2,16.4 // na devadravyahārī syād viśeṣeṇa dvijottamaḥ / brahmasvaṃ vā nāpaharedāpadyapi kadācana // KūrmP_2,16.5 // na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate / devasvaṃ cāpi yatnena sadā pariharet tataḥ // KūrmP_2,16.6 // puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe / adattādānamasteyaṃ manuḥ prāha prajāpatiḥ // KūrmP_2,16.7 // grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ / naikasmādeva niyatamananujñāya kevalam // KūrmP_2,16.8 // tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ / dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet // KūrmP_2,16.9 // tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ / kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ // KūrmP_2,16.10 // na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret / vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // KūrmP_2,16.11 // pretyeha cedṛśo vipro garhyate brahmavādibhiḥ / chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati // KūrmP_2,16.12 // aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati / sa liṅgināṃ haredenastiryagyonau ca jāyate // KūrmP_2,16.13 // baiḍālavratinaḥ pāpā loke dharmavināśakāḥ / sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam // KūrmP_2,16.14 // pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca / pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet // KūrmP_2,16.15 // vedanindāratān martyān devanindāratāṃstathā / dvijanindāratāṃścaiva manasāpi na cintayet // KūrmP_2,16.16 // yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam / kurvāṇaḥ patate jantustasmād yatnena varjayet // KūrmP_2,16.17 // devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ / jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam // KūrmP_2,16.18 // gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā / kulānyakulatāṃ yānti yāni hīnāni dharmataḥ // KūrmP_2,16.19 // kuvivāhaiḥ kriyālopairvedānadhyayanena ca / kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // KūrmP_2,16.20 // anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt / aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam // KūrmP_2,16.21 // aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca / vihitācārahīneṣu kṣipraṃ naśyati vai kulam // KūrmP_2,16.22 // nādhārmikairvṛte grāme na vyādhibahule bhṛśam / na śūdrarājye nivasenna pāṣaṇḍajanairvṛte // KūrmP_2,16.23 // himavadvindhyayormadhye pūrvapaścimayoḥ śubham / muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ // KūrmP_2,16.24 // kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ / puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ // KūrmP_2,16.25 // ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ / nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau // KūrmP_2,16.26 // na saṃvasecca patitairna caṇḍālairna pukkasaiḥ / na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ // KūrmP_2,16.27 // ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam / yājanādhyāpane yonistathaiva sahabhojanam // KūrmP_2,16.28 // sahādhyāyastu daśamaḥ sahayājanameva ca / ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ // KūrmP_2,16.29 // samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām / tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet // KūrmP_2,16.30 // ekapaṅktyupaviṣṭā ye na spṛśanti parasparam / bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet // KūrmP_2,16.31 // agninā bhasmanā caiva salilenāvasekataḥ / dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate // KūrmP_2,16.32 // na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam / parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit / na saṃvadet sūtake ca na kañcinmarmaṇi spṛśet // KūrmP_2,16.33 // na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam / parasmai kathayed vidvān śaśinaṃ vā kadācana // KūrmP_2,16.34 // na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā / ātmanaḥ pratikūlāni pareṣāṃ na samācaret // KūrmP_2,16.35 // tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet / nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ // KūrmP_2,16.36 // na devaguruviprāṇāṃ dīyamānaṃ tu vārayet / na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet / vedanindāṃ devanindāṃ prayatnena vivarjayet // KūrmP_2,16.37 // yastu devānṛṣīn viprānvedān vā nindati dvijaḥ / na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ // KūrmP_2,16.38 // nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam / kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ // KūrmP_2,16.39 // tūṣṇīmāsīta nindāyāṃ na brūyāt kiñciduttaram / karṇau pidhāya gantavyaṃ na caitānavalokayet // KūrmP_2,16.40 // varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ / vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana // KūrmP_2,16.41 // na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijāttamāḥ / satenatulyadoṣaḥ syānmithyā dvirdeṣavān bhavet // KūrmP_2,16.42 // yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt / tāniputrān paśūnghninti teṣāṃ mithyābhiśaṃsinām // KūrmP_2,16.43 // brihmahatyāsurāpāne steyagurvaṅganāgame / dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane // KūrmP_2,16.44 // nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ / nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam / tirohitaṃ vāsasā vā nādarśāntaragāminam // KūrmP_2,16.45 // na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana / na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam / nāśuciḥ sūryasomādīn grahānālokayed budhaḥ // KūrmP_2,16.46 // patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet / nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ // KūrmP_2,16.47 // na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham / na tailodakayośchāyāṃ na patnīṃ bhojane sati / nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā // KūrmP_2,16.48 // nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm / kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham // KūrmP_2,16.49 // nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā / na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.50 // na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi / nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ // KūrmP_2,16.51 // na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ / na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet // KūrmP_2,16.52 // lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam / īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet // KūrmP_2,16.53 // na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet / na hīnānupaseveta na ca tīkṣṇamatīn kvacit // KūrmP_2,16.54 // nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet / na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ // KūrmP_2,16.55 // na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi / na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān // KūrmP_2,16.56 // āvāse bhojane vāpi na tyajet hasayāyinam / nāvagāhedapo nagno vahniṃ nātivrajet padā // KūrmP_2,16.57 // śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet / na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet / romāṇi ca rahasyāni nāśiṣṭena saha vrajet // KūrmP_2,16.58 // na pāṇipādavāṅnetracāpalyaṃ samupāśrayet / na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit // KūrmP_2,16.59 // na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet / nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana // KūrmP_2,16.60 // na śātayediṣṭakābhiḥ phalāni na phalena ca / na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam // KūrmP_2,16.61 // na bhedanamavasphoṭaṃ chedanaṃ vā vilekhanam / kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam // KūrmP_2,16.62 // notsaṅgebhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret / na nṛtyedathavā gāyenna vāditrāṇi vādayet // KūrmP_2,16.63 // na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ / na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi // KūrmP_2,16.64 // nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret / nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret // KūrmP_2,16.65 // na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet / na dantairnakharomāṇi chindyāt suptaṃ na bodhayet // KūrmP_2,16.66 // na bālātapamāsevet pretadhūmaṃ vivarjayet / naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret // KūrmP_2,16.67 // nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret / na pādakṣālanaṃ kuryāt pādenaiva kadācana // KūrmP_2,16.68 // nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ / nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā / vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati // KūrmP_2,16.69 // aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam / bahirniṣkramaṇaṃ caiva na kurvota kathañcana // KūrmP_2,16.70 // svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim / ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet // KūrmP_2,16.71 // na spṛśet pāṇinocchiṣṭo viprogobrāhmaṇānalān / na cāsanaṃ padā vāpi na devapratimāṃ spṛśet // KūrmP_2,16.72 // nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn / nāvagāhedagādhāmbu dhārayennānimittataḥ // KūrmP_2,16.73 // na vāmahastenoddhatya pibed vaktreṇa vā jalam / nottaredanupaspṛśya nāpsu retaḥ samutsṛjet // KūrmP_2,16.74 // amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā / vyatikramenna stravantīṃ nāpsu maithunamācaret / caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret // KūrmP_2,16.75 // nāsthibhasmakapālāni na keśānna ca kaṇṭakān / tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.76 // na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit / na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ // KūrmP_2,16.77 // na kūpamavaroheta nāvekṣetāśuciḥ kvacit / agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā // KūrmP_2,16.78 // suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān / apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet // KūrmP_2,16.79 // na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ / puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu // KūrmP_2,16.80 // na bhindyāt pūrvasamayamabhyupetaṃ kadācana / parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet // KūrmP_2,16.81 // parabādhaṃ na kurvota jalavātātapādibhiḥ / kārayitvā svakarmāṇi kārūn paścānna vañcayet / sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet // KūrmP_2,16.82 // bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam / vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet // KūrmP_2,16.83 // na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ / svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset // KūrmP_2,16.84 // na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā / mukhe naiva dhamedagniṃ mukhādagnirajāyata // KūrmP_2,16.85 // parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ / naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet // KūrmP_2,16.86 // na devāyatanaṃ gacchet kadācid vāpradakṣiṇam / na vījayed vā vastreṇa na devāyatane svapet // KūrmP_2,16.87 // naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha / na vyādhidūṣitairvāpi na śūdraiḥ patitena vā // KūrmP_2,16.88 // nopānadvarjito vātha jalādirahitastathā / na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum / nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit // KūrmP_2,16.89 // na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ / na ninded yoginaḥ siddhān vratino vāyatīṃstathā // KūrmP_2,16.90 // devatāyatanaṃ prājño devānāṃ caiva satriṇām / nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi // KūrmP_2,16.91 // svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ / nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana // KūrmP_2,16.92 // varjayenmārjanīreṇuṃ snānavastraghacodakam / na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ // KūrmP_2,16.93 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ vyāsa uvāca nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ / sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi // KūrmP_2,17.1 // ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // KūrmP_2,17.2 // brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ / yasyānnenodarasthena mṛtastadyonimāpnuyāt // KūrmP_2,17.3 // rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ / gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet // KūrmP_2,17.4 // cakropajīvirajakataskaradhvajināṃ tathā / gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet // KūrmP_2,17.5 // kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca / paunarbhavacchatrikayorabhiśastasya caiva hi // KūrmP_2,17.6 // suvarṇakāraśailūṣavyādhabaddhāturasya ca / cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca // KūrmP_2,17.7 // stenanāstikayorannaṃ devatānindakasya ca / somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ // KūrmP_2,17.8 // bhāryājitasya caivānnaṃ yasya copapatirgṛhe / utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ // KūrmP_2,17.9 // apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi / klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi / bhītasya ruditasyānnamavakruṣṭaṃ parikṣutam // KūrmP_2,17.10 // brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca / vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca // KūrmP_2,17.11 // aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca / kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā // KūrmP_2,17.12 // śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca / viddhaprajananasyānnaṃ parivittyannameva ca // KūrmP_2,17.13 // punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ / avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam / gurorapi na bhoktavyamannaṃ saṃskāravarjitam // KūrmP_2,17.14 // duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam / yo yasyānnaṃ samaśnāti sa tasyāśnāni kilbiṣam // KūrmP_2,17.15 // ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ / ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet // KūrmP_2,17.16 // kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca / ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ // KūrmP_2,17.17 // pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ / piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ // KūrmP_2,17.18 // vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā / palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet // KūrmP_2,17.19 // chatrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca / vilayaṃ sumukhaṃ caiva kavakāni ca varjayet // KūrmP_2,17.20 // gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca / udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ // KūrmP_2,17.21 // vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca / anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca // KūrmP_2,17.22 // yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān / nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet // KūrmP_2,17.23 // piṇyākaṃ coddhṛtasnehaṃ devadhānya tathaiva ca / rātrau ca tilasaṃbaddhaṃ prayatnena dadhi tyajet // KūrmP_2,17.24 // nāśnīyāt payasā takraṃ na bījānyupajīvayet / kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet // KūrmP_2,17.25 // keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ / śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā // KūrmP_2,17.26 // udakyayā ca patitairgavā cāghrātameva ca / anarcitaṃ puryuṃ ṣitaṃ paryāyānnaṃ ca nityaśaḥ // KūrmP_2,17.27 // kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam / manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca // KūrmP_2,17.28 // na rajasvalayā dattaṃ na puṃścālyā saroṣayā / malabadvāsasā vāpi paravāso 'tha varjayet // KūrmP_2,17.29 // vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā / āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt // KūrmP_2,17.30 // balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā / kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam // KūrmP_2,17.31 // vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca / ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi / kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca // KūrmP_2,17.32 // siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca / śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet // KūrmP_2,17.33 // na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān / jalecarān sthalacarān prāṇinaśceti dhāraṇā // KūrmP_2,17.34 // godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ / bhakṣyāḥ pañcanakhā nityaṃ manurāha prijāpatiḥ // KūrmP_2,17.35 // matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca / nivedya devatābhyastu brāhmaṇebhyastu nānyathā // KūrmP_2,17.36 // mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam / vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ // KūrmP_2,17.37 // śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau / matsyāścaite samuddiṣṭā bhakṣaṇāya dvijottamāḥ // KūrmP_2,17.38 // prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā / yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye // KūrmP_2,17.39 // bhakṣayennaiva māṃsāni śeṣabhojī na lipyate / auṣadhārthamaśaktau vā niyogād yajñakāraṇāt // KūrmP_2,17.40 // āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet / yāvanti paśuromāṇi tāvato narakān vrajet // KūrmP_2,17.41 // adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca / dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ // KūrmP_2,17.42 // tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet / pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ // KūrmP_2,17.43 // bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ / nādhikārī bhavet tāvad yāvad tanna jahātyadhaḥ // KūrmP_2,17.44 // tasmāt pariharennityamabhakṣyāṇi prayatnataḥ / apeyāni ca vipro vai tathā ced yāti rauravam // KūrmP_2,17.45 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ ṛṣaya ūcuḥ ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune / tadācakṣvākhilaṃ karma yena mucyeta bandhanāt // KūrmP_2,18.1 // vyāsa uvāca vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama / ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim // KūrmP_2,18.2 // brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet / kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram // KūrmP_2,18.3 // uṣaḥ kāle 'tha saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ / snāyānnadīṣu suddhāsu śaucaṃ kṛtvā yathāvidhi // KūrmP_2,18.4 // prātaḥ snānena pūyante ye 'pi pāpakṛto janāḥ / tasmāt sarvaprayatnena prātaḥ snānaṃ samācaret // KūrmP_2,18.5 // prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham / ṛṣīṇāmṛṣitā nityaṃ prātaḥ snānānna saṃśayaḥ // KūrmP_2,18.6 // mukhe suptasya satataṃ lālā yāḥ saṃstravanti hi / tato naivācaret karma akṛtvā snānamāditaḥ // KūrmP_2,18.7 // alakṣmīḥ kālakarṇo ca duḥ svapnaṃ durvicintitam / prātaḥ snānena pāpāni pūyante nātra saṃśayaḥ // KūrmP_2,18.8 // na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam / home japye viśeṣeṇa tasmāt snānaṃ samācaret // KūrmP_2,18.9 // aśaktāvaśiraskaṃ vā snānamasya vidhīyate / ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam // KūrmP_2,18.10 // asāmarthye samutpanne snānamevaṃ samācaret / brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ // KūrmP_2,18.11 // brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca / vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam // KūrmP_2,18.12 // brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ / āgneyaṃ bhasmanā pādamastakāddehadhūlanam // KūrmP_2,18.13 // gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam / yattu sātapavarṣeṇa snānaṃ tad divyamucyate // KūrmP_2,18.14 // vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam / yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam // KūrmP_2,18.15 // ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ / manaḥ śucikaraṃ puṃsāṃ nityaṃ tat snānamācaret // KūrmP_2,18.16 // śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca / prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ // KūrmP_2,18.17 // ācamya prayato nityaṃ snānaṃ prātaḥ samācaret / madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam // KūrmP_2,18.18 // satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet / kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham / apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ // KūrmP_2,18.19 // varjayitvā ninditāni gṛhītvaikaṃ yathoditam / parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // KūrmP_2,18.20 // notpāṭayeddantakāṣṭaṃnāṅgulyā dhāvayet kvacit / prakṣālya bhaṅktvā tajjahyācchucaudeśe samāhitaḥ // KūrmP_2,18.21 // snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā / ācamya mantravannityaṃ punarācamya vāgyataḥ // KūrmP_2,18.22 // saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ / āpo hiṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ // KūrmP_2,18.23 // oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram / japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ // KūrmP_2,18.24 // prākkūleṣu samāsīno darbheṣu susamāhitaḥ / prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ // KūrmP_2,18.25 // yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā / aiśvarī tu parāśaktistattvatrayasamudbhavā // KūrmP_2,18.26 // dhyātvār'kamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ / prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret // KūrmP_2,18.27 // saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu / yadanyat kurute kiñcinna tasya phalamāpnuyāt // KūrmP_2,18.28 // ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ / upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim // KūrmP_2,18.29 // yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ / vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam // KūrmP_2,18.30 // tasmāt sarvaprayatnena saṃdhyopāsanamācaret / upāsito bhavet tena devo yogatanuḥ paraḥ // KūrmP_2,18.31 // sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām / sāvitrariṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ // KūrmP_2,18.32 // athopatiṣṭhedādityamudayantaṃ samāhitaḥ / mantraistu vividhaiḥ saurerṛgyajuḥ sāmasaṃbhavaiḥ // KūrmP_2,18.33 // upasthāya mahāyogaṃ devadevaṃ divākaram / kurvota praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ // KūrmP_2,18.34 // oṃ khakholkāya śāntāya kāraṇatrayahetave / nivedayāmi cātmānaṃ namaste jñānarūpiṇe / namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe // KūrmP_2,18.35 // tvameva brahma paramamāpo jyotī raso 'mṛtam / bhūrbhuvaḥ svastvamoṅkāraḥ sarve rudrāḥ sanātanāḥ / puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam // KūrmP_2,18.36 // tvameva viśvaṃ bahudhā sadasat sūyate ca yat / namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.37 // pracetase namastubhyaṃ namo mīḍhuṣṭamāya te / namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.38 // hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ / ambikāpataye tubhyamumāyāḥ pataye namaḥ // KūrmP_2,18.39 // namo 'stu nīlagrīvāya namastubhyaṃ pinākine / vilohitāya bhargāya sahasrākṣāya te namaḥ // KūrmP_2,18.40 // namo haṃsāya te nityamādityāya namo 'stu te / namaste vajrahastāya tryambakāya namo 'stu te // KūrmP_2,18.41 // prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram / hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām // KūrmP_2,18.42 // namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim / viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam // KūrmP_2,18.43 // namaḥ sūryāya rudrāya bhāsvate parameṣṭhine / ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi // KūrmP_2,18.44 // etad vai sūryahṛdayaṃ japtvā stavamanuttamam / prātaḥ kāle 'tha madhyāhne namaskuryād divākaram // KūrmP_2,18.45 // idaṃ putrāya śiṣyāya dhārmikāya dvijātaye / pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam // KūrmP_2,18.46 // sarvapāpapraśamanaṃ vedasārasamudbhavam / brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam // KūrmP_2,18.47 // athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi / prajvālya vihniṃ vidhivajjuhuyājjātavedasam // KūrmP_2,18.48 // ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ / prāpyānujñāṃ viśeṣeṇa juhuyurvā yatāvidhi // KūrmP_2,18.49 // pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ / ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ // KūrmP_2,18.50 // vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ / rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam // KūrmP_2,18.51 // daivatāni namaskuryād deyasārānnivedayet / dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet // KūrmP_2,18.52 // guruṃ caivāpyupāsīta hitaṃ cāsya samācaret / vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ // KūrmP_2,18.53 // japedadhyāpayecchiṣyān dhārayecca vicārayet / avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ / vaidikāṃścaiva nigamān vedāṅgāni veśiṣataḥ // KūrmP_2,18.54 // upeyādīśvaraṃ cātha yogakṣemaprasiddhaye / sādhayed vividhānarthān kuṭumbārthe tato dvijaḥ // KūrmP_2,18.55 // tato madhyāhnasamaye snānārthaṃ mṛdamāharet / puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca // KūrmP_2,18.56 // nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca / snānaṃ samācarennityaṃ gartaprastravaṇeṣu ca // KūrmP_2,18.57 // parakīyanipāneṣu na snāyād vai kadācana / pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ // KūrmP_2,18.58 // mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari / adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca // KūrmP_2,18.59 // mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā / gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ // KūrmP_2,18.60 // lepayitvā tu tīrasthastalliṅgaireva mantrataḥ / prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ // KūrmP_2,18.61 // abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ / bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam // KūrmP_2,18.62 // āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ / tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ // KūrmP_2,18.63 // procya soṃkāramādityaṃ trirnimajjejjalāśaye / ācāntaḥ punarācāmenmantreṇānena mantravit // KūrmP_2,18.64 // antaścarasi bhūteṣu guhāyāṃ viśvato mukhaḥ / tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam // KūrmP_2,18.65 // drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām / sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam // KūrmP_2,18.66 // tataḥ saṃmārjanaṃ kuryādāpo hi ṣṭhā mayobhuvaḥ / idamāpaḥ pravahata vyāhṛtibhistathaiva ca // KūrmP_2,18.67 // tato 'bhimantrya tat tīrthamāpo hiṣṭhādimantrakaiḥ / antarjalagato magno japet triraghamarṣaṇam // KūrmP_2,18.68 // tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam / āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim // KūrmP_2,18.69 // drupadādiva yo mantro yajurvede pratiṣṭhitaḥ / antarjale trirāvartya sarvapāpaiḥ pramucyate // KūrmP_2,18.70 // apaḥ pāṇau samādāya japtvā vai mārjane kṛte / vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ // KūrmP_2,18.71 // yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ / tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // KūrmP_2,18.72 // athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim / prakṣipyālokayed devamudvayaṃ tamasaspari // KūrmP_2,18.73 // udutyaṃ citramityete taccakṣuriti mantrataḥ / haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // KūrmP_2,18.74 // anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ / sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.75 // vividhāni pavitrāṇi guhyavidyāstathaiva ca / śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ // KūrmP_2,18.76 // prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ / tiṣṭhaṃścedīkṣamāṇor'kaṃ japyaṃ kuryāt samāhitaḥ // KūrmP_2,18.77 // sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaḥ / kartavyā tvakṣamālā syāduttarāduttamā smṛtā // KūrmP_2,18.78 // japakāle na bhāṣeta nānyāni prekṣayed budhaḥ / na kampayecchirogrīvāṃ dantānnaiva prakāśayet // KūrmP_2,18.79 // guhyakā rākṣasā siddhā haranti prasabhaṃ yataḥ / ekānte suśubhe deśe tasmājjapyaṃ samācaret // KūrmP_2,18.80 // caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet / taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ // KūrmP_2,18.81 // ācamya prayato nityaṃ japedaśucidarśane / saurān mantrān śaktito vai pāvamānīstu kāmataḥ // KūrmP_2,18.82 // yadi syāt klinnavāsā vai vārimadhyagato japet / anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ // KūrmP_2,18.83 // pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau / ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret // KūrmP_2,18.84 // tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā / adāvoṅkāramuccārya namo 'nte tarpayāmi vaḥ // KūrmP_2,18.85 // devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ / tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ // KūrmP_2,18.86 // anvārabdhena savyena pāṇinā dakṣiṇena tu / devarṣostarpayed dhīmānudakāñjalibhiḥ pitan // KūrmP_2,18.87 // yajñopavītī devānāṃ nivītī ṛṣītarpaṇe / prācīnāvītī pitrye tu svena tīrthena bhāvataḥ // KūrmP_2,18.88 // niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ / svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ // KūrmP_2,18.89 // brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam / anyāṃścābhimatān devān bhaktyā cākrodhano 'tvaraḥ // KūrmP_2,18.90 // pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu / āpo vā devatāḥ sarvāstena samyak samarcitāḥ // KūrmP_2,18.91 // dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ / namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak // KūrmP_2,18.92 // na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam / tasmādanādimadhyāntaṃ nityamārādhayeddharim // KūrmP_2,18.93 // tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu / naitābhyāṃ sadṛśo mantro sūktena puruṣeṇa tu / naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi // KūrmP_2,18.94 // nivedayeta svātmānaṃ viṣṇāvamalatejasi / tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ // KūrmP_2,18.95 // athavā devamīśānaṃ bhagavantaṃ sanātanam / ārādhayenmahādevaṃ bhāvapūto maheśvaram // KūrmP_2,18.96 // mantreṇa rudrāgāyatryā praṇavenātha vā punaḥ / īśānenātha vā rudraistryambakena samāhitaḥ // KūrmP_2,18.97 // puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram / uktvā namaḥ śivāyeti mantreṇānena yojayet // KūrmP_2,18.98 // namaskuryānmahādevaṃ ṛtaṃ satyamitiśvaram / nivedayīta svātmānaṃ yo brahmāṇamitīśvaram // KūrmP_2,18.99 // pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan / dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam // KūrmP_2,18.100 // athāvalokayedarkaṃ haṃsaḥ suciṣadityṛcā / kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ // KūrmP_2,18.101 // devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca / mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate // KūrmP_2,18.102 // yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi / kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // KūrmP_2,18.103 // agneḥ paścimato deśe bhūtayajñānta eva vā / kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ // KūrmP_2,18.104 // śālāgnau laukike vāgnau jale bhūbhyāmathāpivā / vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.105 // yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate / śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ // KūrmP_2,18.106 // devebhyastu hutādannāccheṣād bhūtabaliṃ haret / bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām // KūrmP_2,18.107 // śvabhyaśca śvapacebhyaśca patitādibhya eva ca / dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ // KūrmP_2,18.108 // sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret / bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate // KūrmP_2,18.109 // ekaṃ tu bhojayed vipraṃ pitṝnuddiśya sattamam / nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ // KūrmP_2,18.110 // uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ / vedatattvārthaviduṣe dvijāyaivopapādayet // KūrmP_2,18.111 // pūjayedatithiṃ nityaṃ namasyedarcayed dvijam / manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ // KūrmP_2,18.112 // hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ / dadyādatithaye nityaṃ budhyeta parameśvaram // KūrmP_2,18.113 // bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam / puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // KūrmP_2,18.114 // godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam / abhyāgatān yathāśakti pūjayedatithiṃ yathā // KūrmP_2,18.115 // bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe / dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ // KūrmP_2,18.116 // sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet / bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan // KūrmP_2,18.117 // akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ / bhṛñjīta cet sa mūḍhātmā tiryagyoniṃ sagacchati // KūrmP_2,18.118 // vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā / nāśayatyāśu pāpāni devānāmarcanaṃ tathā // KūrmP_2,18.119 // yo mohādathavālasyādakṛtvā devatārcanam / bhuṅkte sa yāti narakān śūkareṣvabhijāyate // KūrmP_2,18.120 // tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ / bhuñjīta svajanaiḥ sārdhaṃ sayāti paramāṃ gatim // KūrmP_2,18.121 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭādaśo 'dhyāyaḥ vyāsa uvāca prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā / āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu // KūrmP_2,19.1 // āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ // KūrmP_2,19.2 // pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu / upavāsena tattulyaṃ manurāha prajāpatiḥ // KūrmP_2,19.3 // upalipte śucau deśe pādau prakṣālya vai karau / ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret // KūrmP_2,19.4 // mahāvyahṛtibhistvannaṃ paridhāyodakena tu / amṛtopastaraṇamasītyāpośānakriyāṃ caret // KūrmP_2,19.5 // svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ / apānāya tato hutvā vyānāya tadanantaram // KūrmP_2,19.6 // udānāya tataḥ kuryāt samānāyeti pañcamīm / vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ // KūrmP_2,19.7 // śeṣamannaṃ yathākāmaṃ bhuñjītavyaṃ janairyutam / dhyātvā tanmanasā devamātmānaṃ vai prajāpatim // KūrmP_2,19.8 // amṛtāpidhānamasītyupariṣṭādapaḥ pibet / ācāntaḥ punarācāmedāyaṃ gauriti mantrataḥ // KūrmP_2,19.9 // drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm / prāṇānāṃ granthirasītyālabhed hṛdayaṃ tataḥ // KūrmP_2,19.10 // ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe / niḥ stravayed hastajalamūrdhvahastaḥ samāhitaḥ // KūrmP_2,19.11 // hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ / athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi // KūrmP_2,19.12 // sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ / yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam // KūrmP_2,19.13 // yajñopavītī bhuñjīta straggandhālaṅkṛtaḥ śuciḥ / sāyaṃprāparnāntarā vai saṃdhyāyāṃ tu viśeṣataḥ // KūrmP_2,19.14 // nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt / grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ // KūrmP_2,19.15 // mukte śaśini bhuñjīta yadi na syānmahāniśā / amuktayorastaṅgatayoradyād dṛṣṭvā pare 'hani // KūrmP_2,19.16 // nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ / na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ // KūrmP_2,19.17 // ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam / vṛtyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam // KūrmP_2,19.18 // yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ / sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram // KūrmP_2,19.19 // nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk / na ca bhinnāsanagato na śayānaḥ sthito 'pi vā // KūrmP_2,19.20 // na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu / nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi // KūrmP_2,19.21 // na brahma kīrtayan vāpi na niḥ śeṣaṃ na bhāryayā / nāndhakāre na cākāśe na ca devālayādiṣu // KūrmP_2,19.22 // naikavastrastu bhuñjīta na yānaśayanasthitaḥ / na pādukānirgato 'tha na hasan vilapannapi // KūrmP_2,19.23 // bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet / itihāsapurāṇābhyāṃ vedārthānupabṛṃhayet // KūrmP_2,19.24 // tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ / āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati // KūrmP_2,19.25 // na tiṣṭhati tu yaḥ purvāṃ nāste saṃdhyāṃ tu paścimām / sa śūdreṇa samo loke sarvadharmavivarjitaḥ // KūrmP_2,19.26 // hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam / sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi // KūrmP_2,19.27 // nottarābhimukhaḥ svapyāt paścimābhimukho na ca / na cākāśe na nagno vā nāśucirnāsane kvacit // KūrmP_2,19.28 // na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi / nānuvaṃśaṃ na pālāśe śayane vā kadācana // KūrmP_2,19.29 // ityetadakhilenoktamahanyahani vai mayā / brāhmaṇānāṃ kṛtyajātamapavargaphalapradam // KūrmP_2,19.30 // nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ / sa yāti narakān ghorān kākayonau ca jāyate // KūrmP_2,19.31 // nānyo vimuktaye panthā muktvāśramavidhiṃ svakam / tasmāt karmāṇi kurvota tuṣṭaye parameṣṭhinaḥ // KūrmP_2,19.32 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonaviṃśo 'dhyāyaḥ vyāsa uvāca atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ / piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam // KūrmP_2,20.1 // piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate / aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca // KūrmP_2,20.2 // pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake / caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ // KūrmP_2,20.3 // amāvāsyāṣṭakāstistraḥ pauṣamāsādiṣu triṣu / tistraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā // KūrmP_2,20.4 // trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ / śasyāpākaśrāddhakālā nityāḥ proktā dine dine // KūrmP_2,20.5 // naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ / bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā // KūrmP_2,20.6 // kāmyāni caiva śrāddhāni śasyānte grahaṇādiṣu / ayane viṣuve caiva vyatīpāte 'pyanantakam // KūrmP_2,20.7 // saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi / nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ // KūrmP_2,20.8 // svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ / apatyamatha rohiṇyāṃ saumye tu brahmavarcasam // KūrmP_2,20.9 // raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca / punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca // KūrmP_2,20.10 // sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca / aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam // KūrmP_2,20.11 // jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān / vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam // KūrmP_2,20.12 // maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca / mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ // KūrmP_2,20.13 // sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ / śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam // KūrmP_2,20.14 // ajaikapāde kupyaṃ syādahirbudhne gṛhaṃ śubham / revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā / yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati // KūrmP_2,20.15 // ādityavāre tvārogyaṃ candre saubhāgyameva ca / kauje sarvatra vijayaṃ sarvān kāmān budhasya tu // KūrmP_2,20.16 // vidyāmabhīṣṭā jīve tu dhanaṃ vai bhārgave punaḥ / śamaiśvare labhedāyuḥ pratipatsu sutān śubhān // KūrmP_2,20.17 // kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ / paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān // KūrmP_2,20.18 // ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ / aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā // KūrmP_2,20.19 // syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu / ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān // KūrmP_2,20.20 // dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca / jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ / pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā // KūrmP_2,20.21 // tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ / śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet // KūrmP_2,20.22 // dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ / tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ // KūrmP_2,20.23 // karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ / putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam // KūrmP_2,20.24 // ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ / ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam // KūrmP_2,20.25 // etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam / yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet // KūrmP_2,20.26 // śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam / daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt // KūrmP_2,20.27 // saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt / deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam // KūrmP_2,20.28 // gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake / gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ // KūrmP_2,20.29 // eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ / teṣāṃ tu samavetānāṃ yadyeko 'pi gāyāṃ vrajet // KūrmP_2,20.30 // gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret / tāritāḥ pitarastena sa yāti paramāṃ gatim // KūrmP_2,20.31 // varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ / vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ // KūrmP_2,20.32 // gaṅgādvāre prabhāse ca bilvake nīlaparvate / kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye // KūrmP_2,20.33 // kedāre phalgutīrthe ca naimiṣāraṇya eva ca / sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ // KūrmP_2,20.34 // narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake / vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ // KūrmP_2,20.35 // evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca / nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā // KūrmP_2,20.36 // vrīhibhiśca yavairmāṣairadbhirmūlaphalena vā / śyāmākaiśca yavaiḥ śākairnovāraiśca priyaṅgubhiḥ / gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn // KūrmP_2,20.37 // āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān / vidāryāśca bharaṇḍāśca śrāddhakāle prādapayet // KūrmP_2,20.38 // lājān madhuyutān dadyāt saktūn śarkarayā saha / dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān // KūrmP_2,20.39 // dvau māsau matsyamāṃsena trīn māsān hāriṇenatu / aurabhreṇātha caturaḥ śākuneneha pañca tu // KūrmP_2,20.40 // ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai / aṣṭāveṇasya māṃsena rauraveṇa navaiva tu // KūrmP_2,20.41 // daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ / śaśakūrmaryormāṃsena māsānekādaśaiva tu // KūrmP_2,20.42 // saṃvatsaraṃ tu gavyena payasā pāyasena tu / vārdhroṇasasya māṃsena tṛptirdvādaśavārṣikī // KūrmP_2,20.43 // kālaśākaṃ mahāśalkaṃ khaṅgalohāmiṣaṃ madhu / ānantyāyaiva kalpante munyannāni ca sarvaśaḥ // KūrmP_2,20.44 // krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ / dadyācchrāddhe prayatnena tadasyākṣayamucyate // KūrmP_2,20.45 // pippalīṃ kramukaṃ caiva tathā caiva masūrakam / kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā // KūrmP_2,20.46 // kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca / rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet // KūrmP_2,20.47 // kodravān kovidārāṃścapālakyān maricāṃstathā / varjayet sarvayatnena śrāddhakāle dvijottamaḥ // KūrmP_2,20.48 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge viśo 'dhyāyaḥ vyāsa uvāca snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ / piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ // KūrmP_2,21.1 // pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam / tīrthaṃ tad havyakavyānāṃ pradāne cātithiḥ smṛtaḥ // KūrmP_2,21.2 // ye somapā virajaso dharmajñāḥ śāntacetasaḥ / vratino niyamasthāśca ṛtukālābhigāminaḥ // KūrmP_2,21.3 // pañcāgnirapyadhīyāno yajurvedavideva ca / bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet // KūrmP_2,21.4 // triṇāciketacchandogo jyeṣṭhasāmaga eva ca / atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ // KūrmP_2,21.5 // agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit / mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ // KūrmP_2,21.6 // ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ / brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ // KūrmP_2,21.7 // cāndrāyaṇavratacaraḥ satyavādī purāṇavit / gurudevāgnipūjāsu prasakto jñānatatparaḥ // KūrmP_2,21.8 // vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ / mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ // KūrmP_2,21.9 // ahiṃsānirato nityamapratigrahaṇastathā / satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.10 // yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ / sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ // KūrmP_2,21.11 // kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ / agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.12 // mātāpitrorhite yuktaḥ prātaḥ snāyī tathā dvijaḥ / adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ // KūrmP_2,21.13 // jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ / śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.14 // vedavidyārataḥ snāto brahmacaryaparaḥ sadā / atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.15 // asamānapravarako hyasagotrastathaiva ca / asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.16 // bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim / alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā // KūrmP_2,21.17 // tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam / sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet // KūrmP_2,21.18 // prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ / phalaṃ vedavidāṃ tasya sahasrādatiricyate // KūrmP_2,21.19 // tasmād yatnena yogīndramīśvarajñānatatparam / bhojayed havyakavyeṣu alābhāditarān dvijān // KūrmP_2,21.20 // eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ / anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ // KūrmP_2,21.21 // mātāmahaṃ mātulaṃ ca svastrīyaṃ śvaśuraṃ gurum / dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet // KūrmP_2,21.22 // na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ / paiśācī dakṣiṇā sā hi naivāmutra phalapradā // KūrmP_2,21.23 // kāma śrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim / dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam // KūrmP_2,21.24 // brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati / tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // KūrmP_2,21.25 // yatheriṇe bījamuptvā na vaptā labhate phalam / tathānṛce havirdattvā na dātā labhate phalam // KūrmP_2,21.26 // yāvato grasate piṇḍān havyakavyeṣvamantravit / tāvato grasate pretya dīptān sthūlāṃstvayoguḍān // KūrmP_2,21.27 // api vidyākulairyuktā hīnavṛttā narādhamāḥ / yatraite bhuñjate havyaṃ tad bhavedāsura dvijāḥ // KūrmP_2,21.28 // yasya vedaśca vedī ca vicchidyete tripūruṣam / sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana // KūrmP_2,21.29 // śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ / badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ // KūrmP_2,21.30 // dattānuyogān vṛtyarthaṃ patitān manurabravīt / vedavikrāyiṇo hyete śrāddhādiṣu vigarhitāḥ // KūrmP_2,21.31 // śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ / asamānān yājayanti patitāste prakīrtitāḥ // KūrmP_2,21.32 // asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye / adhīyate tathā vedān patitāste prakīrtitāḥ // KūrmP_2,21.33 // vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ / kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ // KūrmP_2,21.34 // yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ / na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam // KūrmP_2,21.35 // anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ / mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ // KūrmP_2,21.36 // duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ / viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ // KūrmP_2,21.37 // madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ / āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ // KūrmP_2,21.38 // parivettā tathā hiṃstraḥ parivittirnirākṛtiḥ / paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ // KūrmP_2,21.39 // gītavāditranirato vyādhitaḥ kāṇa eva ca / hīnāṅgaścātiriktāṅgo hyavakīrṇistathaiva ca // KūrmP_2,21.40 // kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ / mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ // KūrmP_2,21.41 // mātāpitrorgurostyāgī dāratyāgī tathaiva ca / gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca // KūrmP_2,21.42 // anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ / samudrayāyī kṛtahā tathā samayabhedakaḥ // KūrmP_2,21.43 // devanindāparaścaiva vedanindāratastathā / dvijanindārataścaite varjyāḥ śrāddhādikarmasu // KūrmP_2,21.44 // kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ / mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ // KūrmP_2,21.45 // sarve punarabhojyānnāstvadānārhāśca karmasu / brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ // KūrmP_2,21.46 // śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ / mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.47 // adhītanāśanaścaiva snānahomavivarjitaḥ / tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.48 // bahunātra kimuktena vihitān ye na kurvate / ninditānācarantyete varjanīyāḥ prayatnataḥ // KūrmP_2,21.49 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekaviśo 'dhyāya IN REE NICHT ZULÄSSIGE ZEICHEN: vyāsa uvāca gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ / saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet // KūrmP_2,22.1 // śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca / asaṃbhave paredyurvā yathoktairlakṣaṇairyutān // KūrmP_2,22.2 // tasya te pitaraḥ śrutvā śrāddhakālamupasthitam / anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ // KūrmP_2,22.3 // brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ / vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim // KūrmP_2,22.4 // āmantritāśca te viprāḥ śrāddhakāla upasthite / vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ // KūrmP_2,22.5 // akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ / bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam // KūrmP_2,22.6 // āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam / sa yāti narakaṃ ghoraṃ sūkaratvāṃ prāyāti ca // KūrmP_2,22.7 // āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam / sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate // KūrmP_2,22.8 // śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati / brahmahatyāmavāpnoti tiryagyonau ca jāyate // KūrmP_2,22.9 // nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ / bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ // KūrmP_2,22.10 // nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ / bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ // KūrmP_2,22.11 // tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ / akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ // KūrmP_2,22.12 // śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ / samūlānāhared vāri dakṣiṇāgrān sunirmalān // KūrmP_2,22.13 // dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam / śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet // KūrmP_2,22.14 // nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu / vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // KūrmP_2,22.15 // pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet / svāmibhistad vihanyeta mohād yat kriyate naraiḥ // KūrmP_2,22.16 // aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca / sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ // KūrmP_2,22.17 // tilān pravikiret tatra sarvato bandhayedajān / asuropahataṃ sarvaṃ tilaiḥ śuddhyatyajena vā // KūrmP_2,22.18 // tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam / coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet // KūrmP_2,22.19 // tato nivṛtte madhyāhne luptalomanakhān dvijān / abhigamya yathāmārgaṃ prayacched dantadhāvanam // KūrmP_2,22.20 // tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham / pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam // KūrmP_2,22.21 // tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ / pādyamācamanīyaṃ ca saṃprayacched yathākramam // KūrmP_2,22.22 // ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ / prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca // KūrmP_2,22.23 // dakṣiṇāmukhayuktāni pitṝṇāmāsanāni ca / dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ // KūrmP_2,22.24 // teṣūpaveśayedetānāsanaṃ spṛśya sa dvijam / āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak // KūrmP_2,22.25 // dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā / ekaikaṃ vā bhavet tatra devamātāmaheṣvapi // KūrmP_2,22.26 // satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam / pañcaitān vistaro hanti tasmānneheta vistaram // KūrmP_2,22.27 // api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam / śrutaśīlādisaṃpannamalakṣaṇavivarjitam // KūrmP_2,22.28 // uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ / devatāyatane cāsmai nivedyānyatpravartayet // KūrmP_2,22.29 // prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe / tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam // KūrmP_2,22.30 // bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ / upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet // KūrmP_2,22.31 // atithiryasya nāśnāti na tacchrāddhaṃ praśasyate / tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ // KūrmP_2,22.32 // ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ / kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ // KūrmP_2,22.33 // hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau / kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ // KūrmP_2,22.34 // bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām / nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet // KūrmP_2,22.35 // yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati / tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam // KūrmP_2,22.36 // yathopaviṣṭān sarvāṃstānalaṅkuryād vibhūṣaṇaḥ / stragdāmabhiḥ śiroveṣṭairdhūpavāso 'nulepanaiḥ // KūrmP_2,22.37 // tatastvāvāhayed devān brāhmaṇānāmanujñayā / udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā // KūrmP_2,22.38 // dve pavitre gṛhītvātha bhājane kṣālite punaḥ / śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā // KūrmP_2,22.39 // yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet / pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ // KūrmP_2,22.40 // apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ / āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ // KūrmP_2,22.41 // āvāhya tadanujñāto japedāyantu nastataḥ / śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā // KūrmP_2,22.42 // kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ / saṃstravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ / pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet // KūrmP_2,22.43 // agnau kariṣyetyādāya pṛcchatyannaṃ ghṛtaplutam / kuruṣvetyabhyanujñāto juhuyādupavītavān // KūrmP_2,22.44 // yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā / prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat // KūrmP_2,22.45 // dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān / pitṛṇāṃ paricaryāsu pātayeditaraṃ tathā // KūrmP_2,22.46 // somāya vai pitṛmate svadhā nama iti bruvan / agnaye kavyavāhanāya svadheti juhuyāt tataḥ // KūrmP_2,22.47 // agnyabhāve tu viprasya pāṇāvevopapādayet / mahādevāntike vātha goṣṭhe vā susamāhitaḥ // KūrmP_2,22.48 // tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam / gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam // KūrmP_2,22.49 // maṇḍalaṃ caturastraṃ vā dakṣiṇāvanataṃ śubham / trirullikhet tasya madhyaṃ darbheṇaikena caiva hi // KūrmP_2,22.50 // tataḥ saṃstīrya tatsthāne darbhān vaidakṣiṇāgrakān / trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ // KūrmP_2,22.51 // nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām / teṣu darbheṣvathācamya trirāyamya śanairasūn / tadannaṃ tu namaskuryāt pitṝneva ca mantravit // KūrmP_2,22.52 // udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ / avajighrecca tān piṇḍān yathānyuptān samāhitaḥ // KūrmP_2,22.53 // atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān / māṃsānyapūpān vividhān dadyāt kṛsarapāyasam // KūrmP_2,22.54 // sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu / annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam // KūrmP_2,22.55 // yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet / dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā // KūrmP_2,22.56 // uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā / anyatra phalamūlebhyaḥ pānakebhyastathaiva ca // KūrmP_2,22.57 // nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet / na pādena spṛśedannaṃ na caitadavadhūnayet // KūrmP_2,22.58 // krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ / yātudhānā vilumpanti jalpatā copapāditam // KūrmP_2,22.59 // svinnagātro na tiṣṭheta sannidhau tu dvijanmanām / na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet / tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ // KūrmP_2,22.60 // na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā / na cāyasena pātreṇa na caivāśraddhayā punaḥ // KūrmP_2,22.61 // kāñcanena tu pātreṇa rājataudumbareṇa vā / dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ // KūrmP_2,22.62 // pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitan / sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ // KūrmP_2,22.63 // na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet / yācitā dāpitā dātā narakān yānti dāruṇān // KūrmP_2,22.64 // bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān / tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ // KūrmP_2,22.65 // nāgrāsanopaviṣṭastu bhuñjota prathamaṃ dvijaḥ / bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam // KūrmP_2,22.66 // na kiñcid varjayecchrāddhe niyuktastu dvijottamaḥ / na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet // KūrmP_2,22.67 // yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi / sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim // KūrmP_2,22.68 // svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi / itihāsapurāṇāni śrāddhakalpāṃśca śobhanān // KūrmP_2,22.69 // tato 'nnamutsṛjed bhukte agrato vikiran bhuvi / pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ // KūrmP_2,22.70 // ācāntānanujānīyādabhito ramyatāmiti / svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram // KūrmP_2,22.71 // tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet / yathā brūyustathā kuryādanujñātastu vai dvijaiḥ // KūrmP_2,22.72 // pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam / saṃpannamityabhyudaye daive rocata ityapi // KūrmP_2,22.73 // visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ / dakṣiṇāṃ diśamākāṅ kṣanyācetemān varān pitṝn // KūrmP_2,22.74 // dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca / śraddhā ca no mā vyagamad bahudeyaṃ ca nosttviti // KūrmP_2,22.75 // piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā / madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī // KūrmP_2,22.76 // prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet / jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayot tataḥ / paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret // KūrmP_2,22.77 // nodvāsayet taducchiṣṭaṃ yāvannāstaṅgato raviḥ / brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām // KūrmP_2,22.78 // dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam / mahārauravamāsādya kīṭayoniṃ vrajet punaḥ // KūrmP_2,22.79 // śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ / svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet // KūrmP_2,22.80 // śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ / mahāpātikibhistulyā yānti te narakān bahūn // KūrmP_2,22.81 // eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ / āmena vartayennityamudāsīno 'tha tattvavit // KūrmP_2,22.82 // anagniradhvago vāpi tathaiva vyasanānvitaḥ / āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ / tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // KūrmP_2,22.83 // yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ / vyapetakalpaṣo nityaṃ yogināṃ vartate padam // KūrmP_2,22.84 // tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ / ārādhito bhavedīśastena samyak sanātanaḥ // KūrmP_2,22.85 // api mūlairphalairvāpi prakuryānnirdhano dvijaḥ / tilodakaistarpayed vā pitṝn snātvā samāhitaḥ // KūrmP_2,22.86 // na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate / yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate // KūrmP_2,22.87 // pitā pitāmahaścaiva tathaiva prapitāmahaḥ / yo yasya mriyate tasmai deyaṃ nānyasya tena tu // KūrmP_2,22.88 // bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ / na jīvantamatikramya dadāti śrūyate śrutiḥ // KūrmP_2,22.89 // dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam / ṛkyādardhaṃ samādadyānniyogotpādito yadi // KūrmP_2,22.90 // aniyuktaḥ suto yaśca śulkato jāyate tviha / pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā // KūrmP_2,22.91 // dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā / kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ // KūrmP_2,22.92 // mṛtāhani tu kartavyamekodiṣṭaṃ vidhānataḥ / aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ // KūrmP_2,22.93 // pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā / devavatsarvameva syād yavaiḥ kāryā tilakriyā // KūrmP_2,22.94 // darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān / nāndīmukhāstu pitaraḥ prīyantāmiti vācayet // KūrmP_2,22.95 // mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram / tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam // KūrmP_2,22.96 // davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam / prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ // KūrmP_2,22.97 // pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ / sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu // KūrmP_2,22.98 // puṣperdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi / pūjayitvā mātṛgaṇaṃ kūryācchrāddhatrayaṃ budhaḥ // KūrmP_2,22.99 // akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet / tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ // KūrmP_2,22.100 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvāviśo 'dhyāyaḥ IN REE NICHT ZULÄSSIGE ZEICHEN: vyāsa uvāca daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ / mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ // KūrmP_2,23.1 // nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ / nakuryād vihitaṃ kiñcit svādhyāyaṃ manasāpica // KūrmP_2,23.2 // śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān / śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā // KūrmP_2,23.3 // na spṛśeyurimānanye na ca tebhyaḥ samāharet / caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ // KūrmP_2,23.4 // sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati / sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ // KūrmP_2,23.5 // adhīyānastathā yajvā vedavicca pitā bhavet / saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ // KūrmP_2,23.6 // daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe / ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ // KūrmP_2,23.7 // daśāhāt tu paraṃ samyagadhīyīta juhoti ca / caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ // KūrmP_2,23.8 // kriyāhīnasya mūrkhasya mahārogiṇa eva ca / yatheṣṭācaraṇasyāhurmaraṇāntamaśauvakam // KūrmP_2,23.9 // trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam / prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam // KūrmP_2,23.10 // ūnadvivārṣike prete mātāpitrostadiṣyate / trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ // KūrmP_2,23.11 // adantajātamaraṇe pitrorekāhamiṣyate / jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau // KūrmP_2,23.12 // ādantajananāt sadya ācaulādekarātrakam / trirātramaupanayanāt sapiṇḍānāmudāhṛtam // KūrmP_2,23.13 // jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ / mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca // KūrmP_2,23.14 // sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca / ūrdhvaṃ daśāhādekāhaṃ sodaro yadi nirguṇaḥ // KūrmP_2,23.15 // athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam / ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam // KūrmP_2,23.16 // adantajātamaraṇaṃ saṃbhaved yadi sattamāḥ / ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ // KūrmP_2,23.17 // vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate / sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ // KūrmP_2,23.18 // arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃstravaḥ / tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam // KūrmP_2,23.19 // tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam / sadyaḥ śaucaṃ sapiṇḍānāṃ garbhastrāvācca vā tataḥ // KūrmP_2,23.20 // garbhacyutāvahorātraṃ sapiṇḍe 'tyantanirguṇe / yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ // KūrmP_2,23.21 // yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet / śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam // KūrmP_2,23.22 // maraṇotpattiyoge tu maraṇācchuddhiriṣyate / aghavṛddhimadāśaucamūrghvaṃ cet tena śudhyati // KūrmP_2,23.23 // atha cet pañcamīrātrimatītya parato bhavet / aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati // KūrmP_2,23.24 // deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu / tāvadaprayato martyo yāvaccheṣaḥ samāpyate // KūrmP_2,23.25 // atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam / tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi // KūrmP_2,23.26 // vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ / sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā // KūrmP_2,23.27 // strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā / sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi // KūrmP_2,23.28 // ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam / ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam // KūrmP_2,23.29 // ādantāt sodare sadya ācaulādekarātrakam / āpradānāt trirātraṃ syād daśarātramataḥ param // KūrmP_2,23.30 // mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam / ekodakānāṃ maraṇe sūtake caitadeva hi // KūrmP_2,23.31 // pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca / ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi // KūrmP_2,23.32 // prete rājani sajyotiryasya syād viṣaye sthitiḥ / gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ // KūrmP_2,23.33 // parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca / trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca // KūrmP_2,23.34 // ācāryaputre patnyāṃ ca ahorātramudāhṛtam / ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca // KūrmP_2,23.35 // trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca / ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate // KūrmP_2,23.36 // trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi / sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati // KūrmP_2,23.37 // śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ / vaiśyaḥ pañcadaśāhena śūdro māsena śudyati // KūrmP_2,23.38 // kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ / teṣāmaśauce viprasya daśāhācchuddhiriṣyate // KūrmP_2,23.39 // rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu / svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam // KūrmP_2,23.40 // sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ / tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu // KūrmP_2,23.41 // ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi / vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu // KūrmP_2,23.42 // ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ / śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate // KūrmP_2,23.43 // ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ / aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ // KūrmP_2,23.44 // śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati / daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ // KūrmP_2,23.45 // asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat / aśitvā ca sahoṣitvā daśarātreṇa śudhyati // KūrmP_2,23.46 // yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ / anadannannamahnaiva na ca tasmin gṛhe vaset // KūrmP_2,23.47 // sodakeṣvetadeva syānmāturāpteṣu bandhuṣu / daśāhena śavasparśe sapiṇḍaścaiva śudhyati // KūrmP_2,23.48 // yadi nirharati pretaṃ prolabhākrāntamānasaḥ / daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ // KūrmP_2,23.49 // ardhamāsena vaiśyastu śūdro māsena śudhyati / ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ // KūrmP_2,23.50 // anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam / snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ // KūrmP_2,23.51 // avaraśced varaṃ varṇamavaraṃ vā varo yadi / aśauce saṃspṛśet snehāt tadāśaucena śudhyati // KūrmP_2,23.52 // pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ / snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // KūrmP_2,23.53 // ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu / śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ // KūrmP_2,23.54 // anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ / trirātraṃ syāt tathāśaucamekāhaṃ tvanyathā smṛtam // KūrmP_2,23.55 // asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ / anyathā caiva sajyotirbrāhmaṇe snānameva tu // KūrmP_2,23.56 // anasthisaṃcit vipre brāhmaṇo rauti cet tadā / snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ // KūrmP_2,23.57 // yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi / bāndhavo vāparo vāpi sa daśāhena śudhyati // KūrmP_2,23.58 // yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ / tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati // KūrmP_2,23.59 // yāvattadannamaśnāti durbhikṣopahato naraḥ / tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret // KūrmP_2,23.60 // dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām / sapiṇḍānāṃ tu maraṇe maraṇāditareṣu ca // KūrmP_2,23.61 // sapiṇḍatā ca puruṣe saptame vinivartate / samānodakabhāvastu janmanāmnoravedane // KūrmP_2,23.62 // pitā pitāmahaścaiva tathaiva prapitāmahaḥ / lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣaṇ // KūrmP_2,23.63 // aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam / ūḍhānāṃ bhartusāpiṇḍyaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,23.64 // ye caikajātā bahavo bhinnayonaya eva ca / bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam // KūrmP_2,23.65 // kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca / dātāro niyamī caiva brahmavidbrahmacāriṇau // KūrmP_2,23.66 // satriṇo vratinastāvat sadyaḥ śaucā udāhṛtāḥ / rājā caivābhiṣiktaśca prāṇasatriṇa eva ca // KūrmP_2,23.67 // yajñe vivāhakāle ca devayāge tathaiva ca / sadyaḥ śaucaṃ samākhyātaṃ durbhikṣe cāpyupadrave // KūrmP_2,23.68 // ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ / sadyaḥ śaucaṃ samākhyātaṃ sarpādimaraṇe tathā // KūrmP_2,23.69 // agnau maruprapatane vīrādhvanyapyanāśake / brāhmaṇārthe ca saṃnyaste sadyaḥ śaucaṃ vidhīyate // KūrmP_2,23.70 // naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām / nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte // KūrmP_2,23.71 // patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ / na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit // KūrmP_2,23.72 // vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ / vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam // KūrmP_2,23.73 // atha kaścit pramādena mriyate 'gniviṣādibhiḥ / tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam // KūrmP_2,23.74 // jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham / hiraṇyadhānyagovāsastilānnaguḍasarpiṣām // KūrmP_2,23.75 // phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca / toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca / āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ // KūrmP_2,23.76 // āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ / anāhitāgnirgṛhyeṇa laukikenetaro janaḥ // KūrmP_2,23.77 // dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ / dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ // KūrmP_2,23.78 // sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ / daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ // KūrmP_2,23.79 // piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi / pretāya ca gṛhadvāri caturthe bhojayed dvijān // KūrmP_2,23.80 // dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ / caturthe bāndhavaiḥ sarvairasthanāṃ saṃcayanaṃ bhavet / pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn // KūrmP_2,23.81 // pañcame navame caiva tathaivaikādaśe 'hani / ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ // KūrmP_2,23.82 // ekādaśe 'hni kurvota pretamuddiśya bhāvataḥ / dvādaśe vātha kartavyamanindye tvathavāhani / ekaṃ pavitramekor'ghaḥ piṇḍapātraṃ tathaiva ca // KūrmP_2,23.83 // evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram / sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ // KūrmP_2,23.84 // kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ / pretārthaṃ pitṛpātreṣu pātramāsecayet tataḥ // KūrmP_2,23.85 // ye samānā iti dvābhyāṃ piṇḍānapyevameva hi / sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate // KūrmP_2,23.86 // pitṝnāvāhayet tatra punaḥ pretaṃ ca nirdiśet / ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ / yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate // KūrmP_2,23.87 // mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret / dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ // KūrmP_2,23.88 // pārvaṇena vidhānena saṃvatsarikamiṣyate / pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ // KūrmP_2,23.89 // mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat / patnī kuryāt sutābhāve patnya bhāve sahodahaḥ // KūrmP_2,23.90 // anenaiva vidhāne jīvan vā śrāddhamācaret / kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ // KūrmP_2,23.91 // eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ / strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate // KūrmP_2,23.92 // svadharmaparamo nityamīśvirārpitamānasaḥ / prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ // KūrmP_2,23.93 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ vyāsa uvāca agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā / darśena caiva pakṣānte paurṇamāsena caiva hi // KūrmP_2,24.1 // śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ / paśunā tvayanasyānte samānte saumikairmakhaiḥ // KūrmP_2,24.2 // nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ / navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ // KūrmP_2,24.3 // navenānnena cāniṣṭvā paśuhavyena cāganyaḥ / prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ // KūrmP_2,24.4 // sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ / pitṝṃścaivāṣṭakāsvarcan nityamanvaṣṭakāsu ca // KūrmP_2,24.5 // eṣa dharmaḥ paro nityamapadharmo 'nya ucyate / trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām // KūrmP_2,24.6 // nāstikyādathavālasyād yo 'gnīn nādhātumicchati / yajeta vā na yajñena sa yāti narakān bahūn // KūrmP_2,24.7 // tāmistramandhatāmistraṃ mahārauravarauravau / kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā // KūrmP_2,24.8 // anyāṃśca narakān ghorān saṃprāpyānte sudurmatiḥ / antyajānāṃ kule viprāḥ śūdrayonau ca jāyate // KūrmP_2,24.9 // tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ / ādhāyāgniṃ viśuddhātmā yajeta parameśvaram // KūrmP_2,24.10 // agnihotrāt paro dharmo dvijānāṃ neha vidyate / tasmādārādhayennityamagnihotreṇa śāśvatam // KūrmP_2,24.11 // yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati / so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ // KūrmP_2,24.12 // yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye / adhikaṃ cāpi vidyeta sa somaṃ pātumarhati // KūrmP_2,24.13 // eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate / somenārādhayed devaṃ somalokamaheśvaram // KūrmP_2,24.14 // na somayāgādadhiko maheśārādhane kratuḥ / samo vā vidyate tasmāt somenābhyarcayet param // KūrmP_2,24.15 // pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ / dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ // KūrmP_2,24.16 // śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ / śreyaskaratamaḥ śrautastasmācchrautaṃ samācaret // KūrmP_2,24.17 // ubhāvabhihitau dharmau vedādeva viniḥ sṛtau / śiṣṭācārastṛtīyaḥ syācchratismṛtyoralābhataḥ // KūrmP_2,24.18 // dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ / te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ // KūrmP_2,24.19 // teṣāmabhimato yaḥ syāccetasā nityameva hi / sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā // KūrmP_2,24.20 // purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam / ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ // KūrmP_2,24.21 // dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam / dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā // KūrmP_2,24.22 // nānyato jāyate dharmo brahmavidyā ca vaidikī / tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ // KūrmP_2,24.23 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturviśo 'dhyāyaḥ IN REE NICHT ZULÄSSIGE ZEICHEN: vyāsa uvāca eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ / dvijāteḥ paramo dharmo vartanāni nibodhata // KūrmP_2,25.1 // dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ / adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham / kusīdakṛṣivāṇijyaṃ prakurvotāsvayaṅkṛtam // KūrmP_2,25.2 // kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam / āpatkalpo hyaṃ jñeyaḥ pūrvokto mukhya iṣyate // KūrmP_2,25.3 // svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam / kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet // KūrmP_2,25.4 // kṣātravṛttiṃ parāṃ prahurna svayaṃ karṣaṇaṃ dvijaiḥ / tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ // KūrmP_2,25.5 // tena cāvāpyajīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet / na kathañcana kurvota brāhmaṇaḥ karma karṣaṇam // KūrmP_2,25.6 // labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet / te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ // KūrmP_2,25.7 // devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam / triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati // KūrmP_2,25.8 // vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ / kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ // KūrmP_2,25.9 // śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ / vidyāśilpādayastvanye bahavo vṛttihetavaḥ // KūrmP_2,25.10 // asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ / śiloñche tasya kathite dve vṛttī paramarṣibhiḥ // KūrmP_2,25.11 // amṛtenāthavā jīvenmṛtenāpyathavā yadi / ayācitaṃ syādamṛtaṃ mṛtaṃ bhekṣaṃ tu yācitam // KūrmP_2,25.12 // kuśūladhānyako vā syāt kumbhīdhānyaka eva vā / tryahaihiko vāpi bhavedaśvastanika eva ca // KūrmP_2,25.13 // caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām / śreyān paraḥ paro jñeyo dharmato lokajittamaḥ // KūrmP_2,25.14 // ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate / dvābhyāmekaścaturthastu brahmasatreṇa jīvati // KūrmP_2,25.15 // vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ / iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // KūrmP_2,25.16 // na lokavṛtiṃ varteta vṛttihetoḥ kathañcana / ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām // KūrmP_2,25.17 // yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet / yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ // KūrmP_2,25.18 // yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu / devān pitṛṃśca vidhinā śunāṃ yoniṃ vrajatyasau // KūrmP_2,25.19 // dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam / dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ // KūrmP_2,25.20 // yor'tho dharmāya nātmārthaḥ sor'tho 'narthastathetaraḥ / tasmādarthaṃ samāsādya dadyād vai juhuyād yajet // KūrmP_2,25.21 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ IN REE NICHT ZULÄSSIGE ZEICHEN: vyāsa uvāca athātaḥ saṃpravakṣyāmi dānadharmamanuttamam / brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām // KūrmP_2,26.1 // arthānāmudite pātre śraddhayā pratipādanam / dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam // KūrmP_2,26.2 // yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ / tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati // KūrmP_2,26.3 // nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate / caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam // KūrmP_2,26.4 // ahanyahani yat kiñcid dīyate 'nupakāriṇe / anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam // KūrmP_2,26.5 // yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare / naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam // KūrmP_2,26.6 // apatyavijayaiśvaryasvargārthaṃ yat pradīyate / dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ // KūrmP_2,26.7 // yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate / cetasā dharmayuktena dānaṃ tad vimalaṃ śivam // KūrmP_2,26.8 // dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ / utpatsyate hi tatpātraṃ yat tārayati sarvataḥ // KūrmP_2,26.9 // kuṭumbabhaktavasanād deyaṃ yadatiricyate / anyathā dīyate yaddhi na tad dānaṃ phalapradam // KūrmP_2,26.10 // śrotriyāya kulīnāya vinītāya tapasvine / vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam // KūrmP_2,26.11 // yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye / sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_2,26.12 // ikṣubhiḥ saṃtatāṃ bhumiṃ yavagodhūmaśalinīm / dadāti vedaviduṣe yaḥ sa bhūyo na jāyate // KūrmP_2,26.13 // gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati / brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate // KūrmP_2,26.14 // bhūmidānāt paraṃ dānaṃ vidyate neha kiñcana / annadānaṃ tena tulyaṃ vidyādānaṃ tato 'dhikam // KūrmP_2,26.15 // yo brāhmaṇāya śāntāya śucaye dharmaśāline / dadāti vidyāṃ vidhinā brahmaloke mahīyate // KūrmP_2,26.16 // dadyādaharahastvannaṃ śraddhayā brahmacāriṇe / sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt // KūrmP_2,26.17 // gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ / āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim // KūrmP_2,26.18 // vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā / upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ // KūrmP_2,26.19 // pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ / gandhādibhiḥ samabhyarcya vācayed vā svyaṃ vadet // KūrmP_2,26.20 // prīyatāṃ dharmarājeti yad vā manasi vartate / yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.21 // kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī / dadāti yastu viprāya sarvaṃ tarati duṣkṛtam // KūrmP_2,26.22 // kṛtānnamudakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ / nirdiśya dharmarājāya viprebhyo mucyate bhayāt // KūrmP_2,26.23 // suvarṇatilayuktaistu brāhmaṇān sapta pañca vā / tarpayedudapātraistu brahmahatyāṃ vyapohati // KūrmP_2,26.24 // māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ / śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam // KūrmP_2,26.25 // pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ / janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ // KūrmP_2,26.26 // amāvasyāmanuprāpya brāhmaṇāya tapasvine / yatkicid devadeveśaṃ dadyāccoddiśya śaṅkaram // KūrmP_2,26.27 // prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ / saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.28 // yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam / ārādhayed dvijamukhe na tasyāsti punarbhavaḥ // KūrmP_2,26.29 // kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye / snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ // KūrmP_2,26.30 // prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam / sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // KūrmP_2,26.31 // dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ / amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ // KūrmP_2,26.32 // ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam / arcayed bāhmaṇamukhe sa gacchet paramaṃ padam // KūrmP_2,26.33 // eṣā tithirvaiṣṇavīṃ syād dvādaśī śuklapakṣake / tasyāmārādhayed devaṃ prayatnena janārdanam // KūrmP_2,26.34 // yatkiñcid devamīśānamuddiśya brāhmaṇe śucau / dīyate viṣṇave vāpi tadanantaphalapradam // KūrmP_2,26.35 // yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ / brāhmaṇān pūjayed yatnāt satasyāṃ toṣayet tataḥ // KūrmP_2,26.36 // dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ / pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit // KūrmP_2,26.37 // tasmāt sarvaprayatnena tat tat phalamabhīpsatā / dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ // KūrmP_2,26.38 // vibhūtikāmaḥ satataṃ pūjayed vai purandaram / brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ // KūrmP_2,26.39 // ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam / karmaṇāṃ siddhikāmastu pūjayed vai vināyakam // KūrmP_2,26.40 // bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam / mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim // KūrmP_2,26.41 // yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram / sor'cayed vai virūpākṣaṃ prayatneneśvareśvaram // KūrmP_2,26.42 // ye vāñchanti mahāyogān jñānāni ca maheśvaram / te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ // KūrmP_2,26.43 // vāridastṛptimāpnoti sukhamakṣayyamannadaḥ / tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // KūrmP_2,26.44 // bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ / gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // KūrmP_2,26.45 // vāsodaścandrasālokyamaśvisālokyamaśvadaḥ / anaḍudaḥ śriyaṃ puṣṭāṃ godo vradhnasya viṣṭapam // KūrmP_2,26.46 // yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ / dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām // KūrmP_2,26.47 // dhānyānyapi yathāśakti vipreṣu pratipādayet / vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute // KūrmP_2,26.48 // gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate / indhanānāṃ pradānena dīptāgnirjāyate naraḥ // KūrmP_2,26.49 // phalamūlāni śākāni bhojyāni vividhāni ca / pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet // KūrmP_2,26.50 // auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye / dadāno rogarahitaḥ sukhī dīrghāyureva ca // KūrmP_2,26.51 // asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam / tīvritāpaṃ ca tarati chatropānatprado naraḥ // KūrmP_2,26.52 // yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe / tattad guṇavate deyaṃ tadevākṣyamicchatā // KūrmP_2,26.53 // apane viṣuve caiva grahaṇe candrasūryayoḥ / saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam // KūrmP_2,26.54 // prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca / dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca // KūrmP_2,26.55 // dānadharmāt paro dharmo bhūtānāṃ neha vidyate / tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ // KūrmP_2,26.56 // svagāyurbhūtikāmena tathā pāpopaśāntaye / mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham // KūrmP_2,26.57 // dīyamānaṃ tu yo mohād goviprāgnisureṣu ca / nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ // KūrmP_2,26.58 // yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān / sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet // KūrmP_2,26.59 // yastu durbhikṣavelāyāmannādyaṃ na prayacchati / mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ // KūrmP_2,26.60 // na tasmāt pratigṛhṇīyurna viśeyuśca tena hi / aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet // KūrmP_2,26.61 // yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam / sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ // KūrmP_2,26.62 // svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ / satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ // KūrmP_2,26.63 // subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam / na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam // KūrmP_2,26.64 // sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati / sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam // KūrmP_2,26.65 // yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam / tasmai yatnena dātavyaṃ atikramyāpi sannidhim // KūrmP_2,26.66 // yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca / tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // KūrmP_2,26.67 // na vāryapi prayaccheta nāstike haituke 'pi ca / pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit // KūrmP_2,26.68 // apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān / avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat // KūrmP_2,26.69 // dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ / api vā jātimātrebhyo na tu śūdrāt kathañcana // KūrmP_2,26.70 // vṛttisaṅkocamanvicchenneheta dhanavistaram / dhanalobhe prasaktastu brāhmaṇyādeva hīyate // KūrmP_2,26.71 // vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ / na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt // KūrmP_2,26.72 // pratigraharucirna syāt yātrārthaṃ tu samāharet / sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim // KūrmP_2,26.73 // yastu yācanako nityaṃ na sa svargasya bhājanam / udvejayati bhūtāni yathā caurastathaiva saḥ // KūrmP_2,26.74 // gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn / sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ // KūrmP_2,26.75 // evaṃ gṛhastho yuktātmā devatātithipūjakaḥ / vartamānaḥ saṃyātātmā yāti tat paramaṃ padam // KūrmP_2,26.76 // putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit / ekākī vicarennityamudāsīnaḥ samāhitaḥ // KūrmP_2,26.77 // eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ / jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān // KūrmP_2,26.78 // iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayedajastram / samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma // KūrmP_2,26.79 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ vyāsa uvāca evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ / vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca // KūrmP_2,27.2 // nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā / dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ // KūrmP_2,27.2 // śuklapakṣasya pūrvāhne praśaste cottarāyaṇe / gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ // KūrmP_2,27.3 // phalamūlāni pūtāni nityamāhāramāharet / yatāhāro bhavet tena pūjayet pitṛdevatāḥ // KūrmP_2,27.4 // pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān / gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ // KūrmP_2,27.5 // jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet / svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ // KūrmP_2,27.6 // agnihotraṃ ca juhuyāt pañcayajñān samācaret / munyannaiṃrvividhairmedhyaiḥ śākamūlaphalena vā // KūrmP_2,27.7 // cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ / sarvabhūtānukampī syāt pratigrahavivarjitaḥ // KūrmP_2,27.8 // darśena paurṇamāsena yajet niyataṃ dvijaḥ / ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet / uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca // KūrmP_2,27.9 // vāsantaiḥ śāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ / puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak // KūrmP_2,27.10 // devatābhyaśca tad hutvā vanyaṃ medhyataraṃ haviḥ / śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam // KūrmP_2,27.11 // varjayenmadhumāṃsāni bhaumāni kavakāni ca / bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca // KūrmP_2,27.12 // na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit / na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca // KūrmP_2,27.13 // śrāvaṇenaiva vidhinā vahniṃ paricaret sadā / na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet // KūrmP_2,27.14 // na naktaṃ kiñcidaśnīyād rātrau dhyānaparo bhavet / jitendriyo jitakrodhastattvajñānavicintakaḥ / brahmacārī bhavennityaṃ na patnīmapi saṃśrayet // KūrmP_2,27.15 // yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret / tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ // KūrmP_2,27.16 // tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ / na hi vede 'dhikāro 'sya tadvaṃśepyevameva hi // KūrmP_2,27.17 // adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ / śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā // KūrmP_2,27.18 // parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet / ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet // KūrmP_2,27.19 // mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset / śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ // KūrmP_2,27.20 // sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā / ṣaṇmāsanicayo vā syāt samānicaya eva vā // KūrmP_2,27.21 // tyajedāśvayuje māsi saṃpannaṃ pūrvasaṃcitam / jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // KūrmP_2,27.22 // dantolūkhaliko vāsyāt kāpotīṃ vṛttimāśrayet / aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā // KūrmP_2,27.23 // naktaṃ cānna samaśnīyād divā cāhṛtya śaktitaḥ / caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ // KūrmP_2,27.24 // cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet / pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt // KūrmP_2,27.25 // puṣpamūlaphalairvāpi kevalairvartayet sadā / svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ // KūrmP_2,27.26 // bhūmau vā parivarteta tiṣṭhed vā prapadairdinam / sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet // KūrmP_2,27.27 // grīṣme pañcatapāśca syād varṣāsvabhrāvakāśakaḥ / ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ // KūrmP_2,27.28 // upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet / ekapādena tiṣṭheta marīcīn vā pibet tadā // KūrmP_2,27.29 // pañcāgnirdhūmapo vā syāduṣmapaḥ somapo 'pi vā / payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam / śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā // KūrmP_2,27.30 // yogābhyāsarataśca syād rudrādhyāyī bhavet sadā / atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ // KūrmP_2,27.31 // yamān seveta satataṃ niyamāṃścāpyatandritaḥ / kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān // KūrmP_2,27.32 // atha cāgnīn samāropya svātmani dhyānatatparaḥ / anagniraniketaḥ syānmunirmokṣaparo bhavet // KūrmP_2,27.33 // tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet / gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // KūrmP_2,27.34 // grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan / pratigṛhya puṭenaiva pāṇinā śakalena vā // KūrmP_2,27.35 // vividhāścopaniṣada ātmasaṃsiddhaye japet / vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca // KūrmP_2,27.36 // mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā / agnipraveśamanyad vā brarhmārpaṇavidhau sthitaḥ // KūrmP_2,27.37 // yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam / tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ // KūrmP_2,27.38 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptaviśo 'dhyāya vyāsa uvāca evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ / caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt // KūrmP_2,28.1 // agnīnātmanī saṃsthāpya dvijaḥ pravrajito bhavet / yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ // KūrmP_2,28.2 // yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu / tadā saṃnyāsamicchecca patitaḥ syād viparyaye // KūrmP_2,28.3 // prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ / dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet // KūrmP_2,28.4 // jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare / karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ // KūrmP_2,28.5 // yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ / procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ // KūrmP_2,28.6 // vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ / procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ // KūrmP_2,28.7 // yastvagnīnātmasātkṛtvā brahmārpaṇaparo dvijaḥ / jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ // KūrmP_2,28.8 // trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ / na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ // KūrmP_2,28.9 // nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ / jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ // KūrmP_2,28.10 // brahmacārī mitāhāro grāmādannaṃ samāharet / adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ // KūrmP_2,28.11 // ātmanaiva sahāyena sukhārthaṃ vicarediha / nābhinandeta maraṇaṃ nābhinandeta jīvitam // KūrmP_2,28.12 // kālameva pratīkṣeta nideśaṃ bhṛtako yathā / nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana / evaṃ jñātvā paro yogī brahmabhūyāya kalpate // KūrmP_2,28.13 // ekavāsāthavā vidvān kaupīnācchādanastathā / muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ / kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ // KūrmP_2,28.14 // grāmānte vṛkṣamūle vā vased devālaye 'pi vā / samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ / bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit // KūrmP_2,28.15 // yastu mohena vālasyādekānnādī bhaved yatiḥ / na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate // KūrmP_2,28.16 // rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ / prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ // KūrmP_2,28.17 // dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet / satyapūtāṃ vaded vāṇīṃ manaḥ pūtaṃ samācaret // KūrmP_2,28.18 // naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ / snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ // KūrmP_2,28.19 // brahmacaryarato nityaṃ vanavāsarato bhavet / mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ // KūrmP_2,28.20 // dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ / ātmajñānaguṇopeto yatirmokṣamavāpnuyāt // KūrmP_2,28.21 // abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam / snātvācamya vidhānena śucirdevālayādiṣu // KūrmP_2,28.22 // yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ / dhautakāṣāyavasano bhasmacchannatanūrahaḥ // KūrmP_2,28.23 // adhiyajñaṃ brahma japedādhidaivikameva ca / ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // KūrmP_2,28.24 // putreṣu vātha nivasan brahmacārī yatirmuniḥ / vedamevābhyasennityaṃ sa yāti paramāṃ gatim // KūrmP_2,28.25 // ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param / kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ // KūrmP_2,28.26 // vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ / kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi // KūrmP_2,28.27 // homamantrāñjapennityaṃ kāle kāle samāhitaḥ / svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet // KūrmP_2,28.28 // dhyāyīta satataṃ devamekānte parameśvaram / ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham // KūrmP_2,28.29 // ekavāsā dvivāsā vā śikhī yajñopavītavān / kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam // KūrmP_2,28.30 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ vyāsa uvāca evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām / bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā // KūrmP_2,29.1 // ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare / bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati // KūrmP_2,29.2 // saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret / prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayet tu tat // KūrmP_2,29.3 // athavānyadupādāya pātre bhuñjīta nityaśaḥ / bhuktvā tat saṃtyajet pātraṃ yātrāmātramalolupaḥ // KūrmP_2,29.4 // vidhūme sannamusale vyaṅgāre bhuktavajjane / vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret // KūrmP_2,29.5 // godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ / bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ // KūrmP_2,29.6 // prakṣālya pāṇipādau ca samācamya yathāvidhi / āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ // KūrmP_2,29.7 // hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ / ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram // KūrmP_2,29.8 // alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ / catvāri yatipātrāṇi manurāha prajāpatiḥ // KūrmP_2,29.9 // prāgrātre pararātre ca madhyarātre tathaiva ca / saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram // KūrmP_2,29.10 // kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam / ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam // KūrmP_2,29.11 // sarvasyādhārabhūtānāmānandaṃ jyotiravyayam / pradhānapuruṣātītamākāśaṃ dahanaṃ śivam // KūrmP_2,29.12 // tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam / dhyāyedanādimadvaitamānandādiguṇālayam // KūrmP_2,29.13 // mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam / sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam // KūrmP_2,29.14 // oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani / ākāśe devamīśānaṃ dhyāyītākāśamadhyagam // KūrmP_2,29.15 // kāraṇaṃ sarvabhāvānāmānandaikasamāśrayam / purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt // KūrmP_2,29.16 // yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye / vicintya paramaṃ vyoma sarvabhūtaikakāraṇam // KūrmP_2,29.17 // jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate / ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ // KūrmP_2,29.18 // tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam / anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ // KūrmP_2,29.19 // guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam / yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram // KūrmP_2,29.20 // tasmād dhyānarato nityamātmavidyāparāyaṇaḥ / jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt // KūrmP_2,29.21 // matvā pṛthak svamātmānaṃ sarvasmādeva kevalam / ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param // KūrmP_2,29.22 // yasmāt bhavanti bhūtāni yad gatvā neha jāyate / sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati // KūrmP_2,29.23 // yadantare tad gaganaṃ śāśvataṃ śivamavyayam / yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ // KūrmP_2,29.24 // vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca / ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate // KūrmP_2,29.25 // upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ / prāṇāyāmasamāyuktaṃ kuryāt sāṃtapanaṃ śuciḥ // KūrmP_2,29.26 // tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ / punarāśramamāgamya cared bhiśruratandritaḥ // KūrmP_2,29.27 // na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ / tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ // KūrmP_2,29.28 // ekarātropavāsaśca prāṇāyāmaśataṃ tathā / uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā // KūrmP_2,29.29 // paramāpadgatenāpi na kāryaṃ steyamanyataḥ / steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ / hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā // KūrmP_2,29.30 // yadetad draviṇaṃ nāma prāṇa hyete bahiśvarāḥ / sa tasya harati prāṇān yo yasya harate dhanam // KūrmP_2,29.31 // evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ / bhūyo nirvedamāpannaścareccāndrāyaṇavratam // KūrmP_2,29.32 // vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ / bhūyo nirvedamāpannaścared bhikṣuratandritaḥ // KūrmP_2,29.33 // akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret / kuryātkṛchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā // KūrmP_2,29.34 // skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi / tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa / divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā // KūrmP_2,29.35 // ekānne madhumāṃse ca navaśrāddhe tathaiva ca / pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam // KūrmP_2,29.36 // dhyānaniṣṭhasya satataṃ naśyate sarvapātakam / tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet // KūrmP_2,29.37 // yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaramadvayam / yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ // KūrmP_2,29.38 // eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ / tadevākṣaramadvaitaṃ tadādityāntaraṃ param // KūrmP_2,29.39 // yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite / ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ // KūrmP_2,29.40 // nānyad devānmahādevād vyatiriktaṃ prapaśyati / tamevātmānamanveti yaḥ sa yāti paraṃ padam // KūrmP_2,29.41 // manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt / na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ // KūrmP_2,29.42 // ekameva paraṃ brahma vijñeyaṃ tattvamavyayam / sa devastu mahādevo naitad vijñāya badhyate // KūrmP_2,29.43 // tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ / jñānayogarataḥ śānto mahādevaparāyaṇaḥ // KūrmP_2,29.44 // eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ / pitāmahena vibhunā munīnāṃ pūrvamīritam // KūrmP_2,29.45 // nāputraśiṣyayogibhyo dadyādidamanuttamam / jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam // KūrmP_2,29.46 // iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ / na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti // KūrmP_2,29.47 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ vyāsa uvāca ataḥ paraṃ pravalakṣyāmi prāyaścittavidhiṃ śubham / hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye // KūrmP_2,30.1 // akṛtvā vihitaṃ karma kṛtvā ninditameva ca / doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam // KūrmP_2,30.2 // prāyaścittamakṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit / yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret // KūrmP_2,30.3 // vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ / sa eva syāt paro dharmo yameko 'pi vyavasyati // KūrmP_2,30.4 // anāhitāgnayo viprāstrayo vedārthapāragāḥ / yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam // KūrmP_2,30.5 // anekadharmaśāstrajñā ūhāpohaviśāradāḥ / vedādhyayanasaṃpannāḥ saptaite parikīrtitāḥ // KūrmP_2,30.6 // mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ / ekaviṃśatisaṃkhyātāḥ prayāścittaṃ vadanti vai // KūrmP_2,30.7 // brahmahā madyapaḥ steno gurutalpaga eva ca / mahāpātakinastvete yaścaitaiḥ saha saṃvaset // KūrmP_2,30.8 // saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ / yānaśayyāsanairnityaṃ jānan vai patito bhavet // KūrmP_2,30.9 // yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ / kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca // KūrmP_2,30.10 // avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ / saṃvatsareṇa patati sahādhyayanameva ca // KūrmP_2,30.11 // brahmāhā dvādaśābdāni kuṭiṃ kṛtvā vane vaset / bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam // KūrmP_2,30.12 // brāhmaṇāvasathān sarvān devāgārāṇi varjayet / vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran // KūrmP_2,30.13 // asaṃkalpitayogyāni saptāgārāṇi saṃviśet / vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane // KūrmP_2,30.14 // ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām / vanyamūlaphalairvāpi vartayed dhairyamākṣitaḥ // KūrmP_2,30.15 // kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ / pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati // KūrmP_2,30.16 // akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham / kāmato maraṇācchuddhirjñeyā nānyena kenacit // KūrmP_2,30.17 // kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā / jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam // KūrmP_2,30.18 // brāhmaṇārthe gavārthe vā samyak prāṇān parityajet / brahmahatyāpanodārthamantarā vā mṛtasya tu // KūrmP_2,30.19 // dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu / dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati // KūrmP_2,30.20 // aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ / sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu // KūrmP_2,30.21 // sarasvatyāstvaruṇayā saṃgame lokaviśrute / śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ // KūrmP_2,30.22 // gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau / brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate // KūrmP_2,30.23 // kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ / snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati // KūrmP_2,30.24 // yatra devādidevena bharaveṇāmitaujasā / kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,30.25 // samabhyarcya mahādevaṃ tatra bhairavarūpiṇam / tarpapitvā pitṝn snātvā mucyate brahmahatyayā // KūrmP_2,30.26 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge triśo 'dhyāyaḥ ṛṣaya ūcuḥ kathaṃ devena rudreṇa śaṅkareṇāmitaujasā / kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi // KūrmP_2,31.1 // sūta uvāca śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm / māhātmyaṃ devadevasya mahādevasya dhīmataḥ // KūrmP_2,31.2 // purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ / procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam // KūrmP_2,31.3 // sa māyayā maheśasya mohito lokasaṃbhavaḥ / avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam // KūrmP_2,31.4 // ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ / anādimatparaṃ brahma māmabhyarcya vimucyate // KūrmP_2,31.5 // ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ / na vidyate cābhyadhiko matto lokeṣu kaścana // KūrmP_2,31.6 // tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ / provāca prahasan vākyaṃ roṣatāmravilocanaḥ // KūrmP_2,31.7 // kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam / ajñānayogayuktasya na tvetaducitaṃ tava // KūrmP_2,31.8 // ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ / na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit // KūrmP_2,31.9 // ahameva paraṃ jyotirahameva parā gatiḥ / matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam // KūrmP_2,31.10 // evaṃ vivadatormohāt parasparajayaiṣiṇoḥ / ājagmuryatra tau devau vedāścatvāra eva hi // KūrmP_2,31.11 // anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam / procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,31.12 // ṛgveda uvāca yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate / yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ // KūrmP_2,31.13 // yajurveda uvāca yo yajñairakhilairīśo yogena ca samarcyate / yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk // KūrmP_2,31.14 // sāmaveda uvāca yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam / yogibhirvidyate tattvaṃ mahādevaḥ sa śaṅkaraḥ // KūrmP_2,31.15 // atharvaveda uvāca yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param / maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ // KūrmP_2,31.16 // evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham / śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ // KūrmP_2,31.17 // kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam / ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ // KūrmP_2,31.18 // itirite 'tha bhagavān praṇavātmā sanātanaḥ / amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham // KūrmP_2,31.19 // praṇava uvāca na hyeṣa bhagavān patnyā svātmano vyatiriktayā / kadācid ramate rudrastādṛśo hi maheśvaraḥ // KūrmP_2,31.20 // ayaṃ sa bhagavānīśaḥ svayañjyotiḥ sanātanaḥ / svānandabhūtā kathitā devī nāgantukā śivā // KūrmP_2,31.21 // ityevamukte 'pi tadā yajñamūrterajasya ca / nājñānamagamannāśamīśvarasyaiva māyayā // KūrmP_2,31.22 // tadantare mahājyotirviriñco viśvabhāvanaḥ / prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram // KūrmP_2,31.23 // tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam / vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ // KūrmP_2,31.24 // sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ / tena tanmaṇjalaṃ ghoramālokayadaninditam // KūrmP_2,31.25 // prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ / kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ // KūrmP_2,31.26 // triśūlapiṅgalo devo nāgayajñopavītavān / taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam // KūrmP_2,31.27 // jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara / prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja // KūrmP_2,31.28 // śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ / prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam // KūrmP_2,31.29 // sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ / cakarta tasya vadanaṃ viriñcasyātha pañcamam // KūrmP_2,31.30 // nikṛttavadano devo brahmā devena śaṃbhunā / mamāra ceśayogena jīvitaṃ prāpa viśvasṛk // KūrmP_2,31.31 // athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam / samāsīnaṃ mahādevyā mahādevaṃ sanātanam // KūrmP_2,31.32 // bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam / koṭisūryapratīkāśaṃ jaṭājūṭavirājitam // KūrmP_2,31.33 // śārdūlacarmavasanaṃ divyamālāsamanvitam / triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam // KūrmP_2,31.34 // yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram / tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha // KūrmP_2,31.35 // yasya sā paramā devī śaktirākāśasaṃsthitā / so 'nantaiśvaryayogātmā maheśo dṛśyate kila // KūrmP_2,31.36 // yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam / sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.37 // yo 'tha nācāraniratān svabhaktāneva kevalam / vimocayati lokānāṃ nāyako dṛśyate kila // KūrmP_2,31.38 // yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ / vidanti vimalaṃ rūpaṃ sa śaṃbhurdṛśyate kila // KūrmP_2,31.39 // yasya brahmādayo devā ṛṣayo brahmavādinaḥ / arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate // KūrmP_2,31.40 // yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam / sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.41 // vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram / hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila // KūrmP_2,31.42 // yasyāśeṣajagatsūtirvijñānatanurīśvarī / na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata // KūrmP_2,31.43 // puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam / dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila // KūrmP_2,31.44 // tatsannidhāne sakalaṃ niyacchati sanātanaḥ / kālaḥ kila sa yogātmā kālakālo hi dṛśyate // KūrmP_2,31.45 // jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam / somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam // KūrmP_2,31.46 // devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ / gīyate paramā muktiḥ sa yogī dṛśyate kila // KūrmP_2,31.47 // yogino yogatattvajñā viyogābhimukhāniśam / yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila // KūrmP_2,31.48 // so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam / varāsane samāsīnamavāpa paramāṃ smṛtim // KūrmP_2,31.49 // labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ / toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam // KūrmP_2,31.50 // brahmovāca namo devāya mahate mahādevyai namo namaḥ / namaḥ śivāya śāntāya śivāyai śāntaye namaḥ // KūrmP_2,31.51 // oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ / namo mūlaprakṛtaye maheśāya namo namaḥ // KūrmP_2,31.52 // namo vijñānadehāya cintāyai te namo namaḥ / namaste kālakālāya īśvarāyai namo namaḥ // KūrmP_2,31.53 // namo namo 'stu rudrāya rudrāṇyai te namo namaḥ / namo namaste kāmāya māyāyai ca namo namaḥ // KūrmP_2,31.54 // niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ / namo 'stu te prakṛtaye namo nārāyaṇāya ca // KūrmP_2,31.55 // yogādāyai namastubhyaṃ yogināṃ gurave namaḥ / namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ // KūrmP_2,31.56 // nityānandāya vibhave namo 'stvānandamūrtaye / namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ // KūrmP_2,31.57 // oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca / namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ // KūrmP_2,31.58 // iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ / papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam // KūrmP_2,31.59 // atha devo mahādevaḥ praṇatārtiharo haraḥ / provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam // KūrmP_2,31.60 // dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat / provācāgre sthitaṃ devaṃ nīlalohitamīśvaram // KūrmP_2,31.61 // eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ / ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava // KūrmP_2,31.62 // ayaṃ purāṇapuruṣo na hantavyastvayānagha / svayogaiśvaryamāhātmyānmāmeva śaraṇaṃ gataḥ // KūrmP_2,31.63 // ayaṃ ca yajño bhagavān sagarvo bhavatānagha / śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā // KūrmP_2,31.64 // brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan / carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān // KūrmP_2,31.65 // ityetaduktvā vacanaṃ bhagavān parameśvaraḥ / sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam // KūrmP_2,31.66 // tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ / grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam // KūrmP_2,31.67 // cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham / kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ // KūrmP_2,31.68 // uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām / daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām // KūrmP_2,31.69 // yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati / tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam // KūrmP_2,31.70 // evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ / aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ // KūrmP_2,31.71 // yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam / tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam // KūrmP_2,31.72 // sa devadevatāvākyamākarṇya bhagavān haraḥ / kapālapāṇirviśvātmā cacāra bhuvanatrayam // KūrmP_2,31.73 // āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā / śrīmat pavitramatulaṃ jaṭājūṭavirājitam // KūrmP_2,31.74 // koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ / bhāti kālāgninayano mahādevaḥ samāvṛtaḥ // KūrmP_2,31.75 // pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ / līlāvilāsūbahulo lokānāgacchatīśvaraḥ // KūrmP_2,31.76 // taṃ dṛṣṭvā kālavadanaṃ śaṅkaraṃ kālabhairavam / rūpalāvaṇyasaṃpannaṃ nārīkulamagādanu // KūrmP_2,31.77 // gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ / sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca // KūrmP_2,31.78 // sa devadānavādīnāṃ deśānabhyetya śūladhṛk / jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ // KūrmP_2,31.79 // nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ / sahaiva bhūtapravaraiḥ praveṣṭumupacakrame // KūrmP_2,31.80 // avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram / nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ // KūrmP_2,31.81 // śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ / viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ // KūrmP_2,31.82 // athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam / bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ // KūrmP_2,31.83 // vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ / rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam // KūrmP_2,31.84 // atha devo mahādevastripurāristriśūlabhṛt / tamāpatantaṃ sāvajñamālokayadamitrajit // KūrmP_2,31.85 // tadantare mahadbhūtaṃ yugāntadahanopamam / śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_2,31.86 // sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam / tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva // KūrmP_2,31.87 // nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ / viveśa cāntaragṛhaṃ samādāya kalevaram // KūrmP_2,31.88 // nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ / śiro lalāṭāt saṃbhidya raktadhārāmapātayat // KūrmP_2,31.89 // gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute / na vidyate 'nābhyuditā tava tripuramardana // KūrmP_2,31.90 // na saṃpūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ / divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā // KūrmP_2,31.91 // athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ / saṃstūya vaidikairmantrairbahumānapuraḥ saram // KūrmP_2,31.92 // kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam / provāca vṛttamakhilaṃ bhagavān parameśvaraḥ // KūrmP_2,31.93 // samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ / prārthayāmāsa deveśo vimuñceti triśūlinam // KūrmP_2,31.94 // na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā / ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit // KūrmP_2,31.95 // vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām / yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ // KūrmP_2,31.96 // tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca / jagāma līlayā devo lokānāṃ hitakāmyayā // KūrmP_2,31.97 // saṃstūyamānaḥ pramathairmahāyogairitastataḥ / nṛtyamāno mahāyogī hastanyastakalevaraḥ // KūrmP_2,31.98 // tamabhyadhāvad bhagavān harirnārāyaṇaḥ svayam / athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ // KūrmP_2,31.99 // nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ / sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ // KūrmP_2,31.100 // atha sānucaro rudraḥ saharirdharmavāhanaḥ / bheje mahādevapurīṃ vārāṇasīmiti śrutām // KūrmP_2,31.101 // praviṣṭamātre deveśe brahmahatyā kapardini / hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥ khitā // KūrmP_2,31.102 // praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ / gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ // KūrmP_2,31.103 // sthāpayitvā mahādevo dadau tacca kalevaram / uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ // KūrmP_2,31.104 // ye smaranti mamājastraṃ kāpālaṃ veṣamuttamam / teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_2,31.105 // āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ / tarpayitvā pitṝn devān mucyate brahmahatyayā // KūrmP_2,31.106 // aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai / dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam // KūrmP_2,31.107 // itīdamuktvā bhagavān samāliṅgya janārdanam / sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata // KūrmP_2,31.108 // sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ / svaṃ deśamagat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ // KūrmP_2,31.109 // etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam / kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham // KūrmP_2,31.110 // ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ / vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate // KūrmP_2,31.111 // iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekatriśo 'dhyāyaḥ vyāsa uvāca surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet / tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ // KūrmP_2,32.1 // gomūtramagnivarṇaṃ vā gośakṛdrasameva vā / payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ // KūrmP_2,32.2 // jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim / brahmahatyāvrataṃ cātha caret tatpāpaśāntaye // KūrmP_2,32.3 // suvarṇasteyakṛd vipro rājānamabhigamya tu / svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti // KūrmP_2,32.4 // gṛhītvā musalaṃ rājā sakṛd hanyāt tataḥ svayam / vadhe tu śuddhyate steno brāhmaṇastapasaiva vā // KūrmP_2,32.5 // skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram / śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā // KūrmP_2,32.6 // rājā tena ca gantavyo muktakeśena dhāvatā / ācakṣāṇena tatpāpamevaṅkarmāsmi śādhi mām // KūrmP_2,32.7 // śāsanād vā vimokṣād vā stenaḥ steyād vimucyate / aśāsitvā tu taṃ rājāstenasyāpnoti kilbiṣam // KūrmP_2,32.8 // tapasāpanunutsustu suvarṇasteyajaṃ malam / cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // KūrmP_2,32.9 // snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ / pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam // KūrmP_2,32.10 // cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ / brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye // KūrmP_2,32.11 // gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ / avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām // KūrmP_2,32.12 // svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau / ātiṣṭhed dakṣiṇāmāśāmānipātādajihmagaḥ // KūrmP_2,32.13 // gurvarthaṃ vā hataḥ śuddhyeccared vā brahmahā vratam / śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram / adhaḥ śayīta niyato mucyate gurutalpagaḥ // KūrmP_2,32.14 // kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ / aśvamedhāvabhṛthake snātvā vā śuddhyate naraḥ // KūrmP_2,32.15 // kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī / sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayannapaḥ // KūrmP_2,32.16 // adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam / cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ // KūrmP_2,32.17 // patitaiḥ saṃprayuktānāmatha vakṣyāmi niṣkṛtim / patitena tu saṃsargaṃ yo yena kurute dvijaḥ / sa tatpāpāpanodārthaṃ tasyaiva vratamācaret // KūrmP_2,32.18 // taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ / ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati // KūrmP_2,32.19 // ebhirvratairapohanti mahāpātakino malam / puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ // KūrmP_2,32.20 // brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ // KūrmP_2,32.21 // kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ / jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam // KūrmP_2,32.22 // na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ / tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam // KūrmP_2,32.23 // gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi / praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ // KūrmP_2,32.24 // mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām / bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau // KūrmP_2,32.25 // cāndrāyaṇaṃ ca kurvota tasya pāpasya śāntaye / dhyāyan devaṃ jagadyonimanādinidhanaṃ param // KūrmP_2,32.26 // bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye / cāndrāyaṇāni catvāri pañca vā susamāhitaḥ // KūrmP_2,32.27 // paitṛṣvastreyīṃ gatvā tu svastreyāṃ mātureva ca / mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret // KūrmP_2,32.28 // sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca / ahorātroṣito bhūtvā taptakṛcchraṃ samācaret // KūrmP_2,32.29 // udakyāgamane viprastrirātreṇa viśudhyati / cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ / saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā // KūrmP_2,32.30 // mātṛgotrāṃ samāsādya samānapravarāṃ tathā / cādrāyaṇena śudhyeta prayatātmā samāhitaḥ // KūrmP_2,32.31 // brāhmaṇo brāhmaṇīṃ gatvā gṛcchramekaṃ samācaret / kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam // KūrmP_2,32.32 // amānuṣīṣu puruṣa udakyāyāmayoniṣu / retaḥ siktvā jale caiva kṛcchraṃ sāntapanaṃ caret // KūrmP_2,32.33 // bandhakīgamane viprastrirātreṇa viśuddhyati / gavi bhathunamāsevya careccāndrāyaṇavratam // KūrmP_2,32.34 // ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ / patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrai rviśuddhyati // KūrmP_2,32.35 // pulkasīgamane caiva kracchraṃ cāndrāyaṇaṃ caret / naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm / gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // KūrmP_2,32.36 // brahāmacārī striyaṃ gacchet kathañcitkāmamohitaḥ / saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam // KūrmP_2,32.37 // upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrtayan / saṃvatsareṇa caikena tasmāt pāpāt pramucyate // KūrmP_2,32.38 // brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī / mucyate hyavakīrṇo tu brāhmaṇānumate sthitaḥ // KūrmP_2,32.39 // saptarātramakṛtvā tu bhaikṣacaryāgnipūjanam / retasaśca samutsarge prāyaścittaṃ samācaret // KūrmP_2,32.40 // oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā / saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ // KūrmP_2,32.41 // sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ / nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate // KūrmP_2,32.42 // hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam / akāmato vai ṣaṇmāsān dadyān pañcaśataṃ gavām // KūrmP_2,32.43 // abdaṃ careta niyato vanavāsī samāhitaḥ / prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam // KūrmP_2,32.44 // pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam / gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam / kṛcchrātikṛcchrau vā kuryāccāndrāyaṇamathāvi vā // KūrmP_2,32.45 // saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ / gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye // KūrmP_2,32.46 // aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam / hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam // KūrmP_2,32.47 // nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret / rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam / vatsareṇa viśuddhyeta śūdrāṃ hatvā dvijottamaḥ // KūrmP_2,32.48 // vaiśyāṃ hatvā pramādena kiñcid dadyād dvijātaye / antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam / parākeṇāthavā śuddhirityāha bhagavānajaḥ // KūrmP_2,32.49 // maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam / śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ // KūrmP_2,32.50 // payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ / mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet / kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ // KūrmP_2,32.51 // abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ / palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam // KūrmP_2,32.52 // dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim / śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // KūrmP_2,32.53 // hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca / vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // KūrmP_2,32.54 // kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm / akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam // KūrmP_2,32.55 // kiñcideva tu viprāya dadyādasthimatāṃ vadhe / anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // KūrmP_2,32.56 // phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam / gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām // KūrmP_2,32.57 // anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ / phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // KūrmP_2,32.58 // hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam / cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ / matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate // KūrmP_2,32.59 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvātriśo 'dhyāyaḥ vyāsa uvāca manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca / vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu // KūrmP_2,33.1 // dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ / caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye // KūrmP_2,33.2 // dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ / svajātīyagṛhādeva kṛcchrārdhena viśuddhyati // KūrmP_2,33.3 // bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca / puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // KūrmP_2,33.4 // tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca / cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam // KūrmP_2,33.5 // maṇimuktāpravālānāṃ tāmrasya rajatasya ca / ayaḥ kāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam // KūrmP_2,33.6 // kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca / pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ // KūrmP_2,33.7 // naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret / kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca / varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati // KūrmP_2,33.8 // kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca / gogomāyukapīnāṃ ca tadeva vratamācaret / upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam // KūrmP_2,33.9 // nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret / śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati / vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu // KūrmP_2,33.10 // bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā / cakravākaṃ plavaṃ jagghvā dvādaśāhamabhojanam // KūrmP_2,33.11 // kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca / ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret // KūrmP_2,33.12 // śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca / jagdhvā caiva kaṭāhārametadeva cared vratam // KūrmP_2,33.13 // kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā / gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.14 // jalecarāṃśca jalajān prattudānnakhaviṣkirān / raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret // KūrmP_2,33.15 // śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam / bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye // KūrmP_2,33.16 // vārtākaṃ bhustṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā / prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca // KūrmP_2,33.17 // palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret / nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati // KūrmP_2,33.18 // aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati / prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe // KūrmP_2,33.19 // alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret / udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati // KūrmP_2,33.20 // vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam / bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati // KūrmP_2,33.21 // pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ / gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.22 // anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca / saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret // KūrmP_2,33.23 // eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ / gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati // KūrmP_2,33.24 // bhuktvā caiva navaśrāddhe mṛtake sūtake tathā / cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ // KūrmP_2,33.25 // yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate / cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ // KūrmP_2,33.26 // abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam / antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati // KūrmP_2,33.27 // cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret / buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca // KūrmP_2,33.28 // asurāmadyapānena kuryāccāndrāyaṇavratam / abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati // KūrmP_2,33.29 // viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret / anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ // KūrmP_2,33.30 // viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ / prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret // KūrmP_2,33.31 // ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca / punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ // KūrmP_2,33.32 // kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam / mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ / bhāsamaṇḍūkakurare viṣkire kṛcchramācaret // KūrmP_2,33.33 // prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane / kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam / śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam // KūrmP_2,33.34 // surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret / śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati / gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān // KūrmP_2,33.35 // apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā / tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam // KūrmP_2,33.36 // cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam / caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam // KūrmP_2,33.37 // cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ / trirātreṇa viśuddhyeta pañcagavyena caiva hi // KūrmP_2,33.38 // mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi / buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret // KūrmP_2,33.39 // spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām / pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati // KūrmP_2,33.40 // snānārhe yadi bhuñjīta ahorātreṇa śuddhyati / buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ // KūrmP_2,33.41 // śuṣkaparyuṣitādīni gavādipratidūṣitam / bhuktvopavāsaṃ kurvota kṛcchrapādamathāpi vā // KūrmP_2,33.42 // saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ / ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ // KūrmP_2,33.43 // vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca / abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati // KūrmP_2,33.44 // brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ / gomūtrayāvakāhāraḥ prājāpatyena śuddhyati // KūrmP_2,33.45 // tailābhyakto 'thavā kuryād yadi mūtrapurīṣake / ahorātreṇa śuddhyeta śmaśrukarma ca maithunam // KūrmP_2,33.46 // ekāhena vivāhāgniṃ parihārya dvijottamaḥ / trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ // KūrmP_2,33.47 // daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ / kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye // KūrmP_2,33.48 // patitād dravyamādāya tadutsargeṇa śuddhyati / caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ // KūrmP_2,33.49 // anāśakanivṛttāstu pravrajyāvasitāstathā / careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca // KūrmP_2,33.50 // punaśca jātakarmādisaṃkāraiḥ saṃskṛtā dvijāḥ / śuddhyeyustad vrataṃ samyak careyurdharmavardhanāḥ // KūrmP_2,33.51 // anupāsitasaṃdhyastu tadaharyāpako vaset / anaśnan saṃyatamanā rātrau ced rātrimeva hi // KūrmP_2,33.52 // akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ / gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye // KūrmP_2,33.53 // upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ / snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt // KūrmP_2,33.54 // vedoditāni nityāni karmāṇi ca vilopya tu / snātakavratalopaṃ tu kṛtvā copavased dinam // KūrmP_2,33.55 // saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ / cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati // KūrmP_2,33.56 // nāstikyaṃ yadi kurvota prājāpatyaṃ cared dvijaḥ / devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati // KūrmP_2,33.57 // uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ / trirātreṇa viśuddhyet tu nagno vā praviśejjalam // KūrmP_2,33.58 // ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca / homāśca śākalā nityamapāṅktānāṃ viśodhanam // KūrmP_2,33.59 // nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi / ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati // KūrmP_2,33.60 // vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe / cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ // KūrmP_2,33.61 // udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit / cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ // KūrmP_2,33.62 // ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ / pramādād vai japet snātvā gāyatryaṣṭasahasrakam // KūrmP_2,33.63 // drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ / trirātropoṣitaḥ samyak pañcagavyena śuddhyati // KūrmP_2,33.64 // caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ / ucchiṣṭastatra kurvota prājāpatyaṃ viśuddhaye // KūrmP_2,33.65 // cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām / spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitiṃ tathā // KūrmP_2,33.66 // cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi / pramādāt tata ācamya japaṃ kuryāt samāhitaḥ // KūrmP_2,33.67 // tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ / ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,33.68 // bhuñjānasya tu viprasya kadācit saṃstraved gudam / kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam // KūrmP_2,33.69 // cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye / spṛṣṭvābhyaktastvasaṃspṛśyamahorātreṇa śuddhyati // KūrmP_2,33.70 // surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ / palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ // KūrmP_2,33.71 // brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet / nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet // KūrmP_2,33.72 // syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam / snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ // KūrmP_2,33.73 // anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ / anāturaḥ sati dhane kṛcchrārdhena sa śuddhyati // KūrmP_2,33.74 // āhitāgnirupasthānaṃ na kuryād yastu parvaṇi / ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret // KūrmP_2,33.75 // vinādbhirapsu nāpyārtaḥ śarīraṃ sanniveśya ca / sacailo jalamāplutya gāmālabhya viśuddhyati // KūrmP_2,33.76 // buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ / gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī // KūrmP_2,33.77 // anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ / gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca // KūrmP_2,33.78 // kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam / mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam // KūrmP_2,33.79 // paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati / chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam // KūrmP_2,33.80 // īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā / mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati // KūrmP_2,33.81 // kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram / kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī // KūrmP_2,33.82 // huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ / snātvānaśnannahaḥ śeṣaṃ praṇipatya prasādayet // KūrmP_2,33.83 // tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā / vivāde vāpi nirjitya praṇipatya prasādayet // KūrmP_2,33.84 // avagūrya caret kṛcchramatikṛcchraṃ nipātane / kṛcchrātikṛcchrau kurvota viprasyotpādya śoṇitam // KūrmP_2,33.85 // gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam / ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye // KūrmP_2,33.86 // devarṣoṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte / ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam // KūrmP_2,33.87 // devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ / chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā // KūrmP_2,33.88 // devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ / śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret // KūrmP_2,33.89 // devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam / kṛtvā samyak prakurvota prājāpatyaṃ dvijottamaḥ // KūrmP_2,33.90 // taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet / dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret // KūrmP_2,33.91 // yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati / na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi // KūrmP_2,33.92 // cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam / prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate // KūrmP_2,33.93 // sarvasvadānaṃ vidhivat sarvapāpaviśodhanam / cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam // KūrmP_2,33.94 // puṇyakṣetrābhigamanaṃ sarvapāpavināśanam / devatābhyarcanaṃ nṝṇāmaśeṣāghavināśanam // KūrmP_2,33.95 // amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam / brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate // KūrmP_2,33.96 // kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm / saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate // KūrmP_2,33.97 // trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam / dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ // KūrmP_2,33.98 // upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ / yamāca dharmarājāya mṛtyave cāntakāya ca // KūrmP_2,33.99 // vaivasvatāya kālāya sarvabhūtakṣayāya ca / pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn / snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // KūrmP_2,33.100 // brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam / vrateṣveteṣu kurvota śāntaḥ saṃyatamānasaḥ // KūrmP_2,33.101 // amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham / brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ // KūrmP_2,33.102 // ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ / saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ // KūrmP_2,33.103 // bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam / pūjayet saptajanmotthairmucyate pātakairnaraḥ // KūrmP_2,33.104 // ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam / dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // KūrmP_2,33.105 // tapo japastīrthasevā devabrāhmaṇapūjanam / grahaṇādiṣu kāleṣu mahāpātakaśodhanam // KūrmP_2,33.106 // yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ / niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ // KūrmP_2,33.107 // brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam / bhartāramuddharennārī praviṣṭā saha pāvakam // KūrmP_2,33.108 // etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ / sarvapāpasamudbhūtau nātra kāryā vicāraṇā // KūrmP_2,33.109 // pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā / na tasyā vidyate pāpamiha loke paratra ca // KūrmP_2,33.110 // pativratā dharmaratā rudrāṇyeva na saṃśayaḥ / nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit // KūrmP_2,33.111 // yathā rāmasya subhagā sītā trailokyaviśrutā / patnī dāśaratherdevī vijigye rākṣaseśvaram // KūrmP_2,33.112 // rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ / sītāṃ viśālanayanāṃ cakame kālacoditaḥ // KūrmP_2,33.113 // gṛhītvā māyayā veṣaṃ carantīṃ vijane vane / samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm // KūrmP_2,33.114 // vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim / jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā // KūrmP_2,33.115 // upatasthe mahāyogaṃ sarvadoṣavināśanam / kṛtāñjalī rāmapatnī śākṣāt patimivācyutam // KūrmP_2,33.116 // namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param / dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam // KūrmP_2,33.117 // namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham / ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam // KūrmP_2,33.118 // prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam / bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam // KūrmP_2,33.119 // oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām / mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam // KūrmP_2,33.120 // prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam / kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam // KūrmP_2,33.121 // prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam / hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam // KūrmP_2,33.122 // vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam / havyakavyavahaṃ devaṃ prapadye vahnimīśvaram // KūrmP_2,33.123 // prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam / bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana // KūrmP_2,33.124 // iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī / dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā // KūrmP_2,33.125 // athāvasathyād bhagavān havyavāho maheśvaraḥ / āvirāsīt sudīptātmā tejasā pradahanniva // KūrmP_2,33.126 // svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā / sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata // KūrmP_2,33.127 // tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ / samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām // KūrmP_2,33.128 // kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ / masādāyābhavat sītāṃ śaṅkākulitamānasaḥ // KūrmP_2,33.129 // sā pratyayāya bhūtānāṃ sītā māyāmīya punaḥ / viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām // KūrmP_2,33.130 // dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ / rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ // KūrmP_2,33.131 // pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā / cakāra praṇatiṃ bhūmau rāmāya janakātmajā // KūrmP_2,33.132 // dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ / nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ // KūrmP_2,33.133 // uvāca vahnerbhagavān kimeṣā varavarṇinī / dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā // KūrmP_2,33.134 // tamāha devo lokānāṃ dāhako havyavāhanaḥ / yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau // KūrmP_2,33.135 // iyaṃ sā mithileśena pārvatīṃ rudravallabhām / ārādhya labdhā tapasā devyāścātyantavallabhā // KūrmP_2,33.136 // bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā / bhavānīpārśvamānītā mayā rāvaṇakāmitā // KūrmP_2,33.137 // yā nītā rākṣaseśena sītā bhagavatāhṛtā / mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā // KūrmP_2,33.138 // tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ / mayopasaṃhṛtā caiva hato lokavināśanaḥ // KūrmP_2,33.139 // gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama / paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam // KūrmP_2,33.140 // ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ / mānito rāghaveṇāgnirbhūtaiścāntaradhīyata // KūrmP_2,33.141 // etate pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā / strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam // KūrmP_2,33.142 // aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ / svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt // KūrmP_2,33.143 // pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ / mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ // KūrmP_2,33.144 // vyāsa uvāca ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā / maheśārādhanārthāya jñānayogaṃ ca śāśvatam // KūrmP_2,33.145 // yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret / sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi // KūrmP_2,33.146 // sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram / na tasmādadhiko loke sa yogī paramo mataḥ // KūrmP_2,33.147 // ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ / sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ // KūrmP_2,33.148 // tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ / dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai // KūrmP_2,33.149 // yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi / sarvapāpavinirmukto gaccheta paramāṃ gatim // KūrmP_2,33.150 // śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau / paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ // KūrmP_2,33.151 // yor'thaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn / sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram // KūrmP_2,33.152 // etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ / samāśvāsya munīn sūtaṃ jagāma ca yathāgatam // KūrmP_2,33.153 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayastriśo 'dhyāyaḥ ṛṣaya ūcuḥ tīrthāni yāni loke 'smin viśrutāni māhanti ca / tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam // KūrmP_2,34.1 // romaharṣaṇa uvāca śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca / kathitāni purāṇeṣu munibhirbrahmavādibhiḥ // KūrmP_2,34.2 // yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam / ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam // KūrmP_2,34.3 // pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ / prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam // KūrmP_2,34.4 // anyacca tīrthapravaraṃ kurūṇāṃ devavanditam / ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam // KūrmP_2,34.5 // tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ / dadāti yatkiñcidapi punātyubhayataḥ kulam // KūrmP_2,34.6 // gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cāti vallabham / kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ // KūrmP_2,34.7 // sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ / tāritāḥ pitarastena yāsyanti paramāṃ gatim // KūrmP_2,34.8 // tatra lokahitārthāya rudreṇa paramātmanā / śilātale padaṃ nyastaṃ tatra pitṝn prasādayet // KūrmP_2,34.9 // gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati / śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ // KūrmP_2,34.10 // gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ / gayāṃyāsyatiyaḥ kaścit so 'smān saṃtārayiṣyati // KūrmP_2,34.11 // yadi syāt pātakopetaḥ svadharmarativarjitaḥ / gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati // KūrmP_2,34.12 // eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ / teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet // KūrmP_2,34.13 // tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ / pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ // KūrmP_2,34.14 // dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ / kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param // KūrmP_2,34.15 // anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam / prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ // KūrmP_2,34.16 // tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam / kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam // KūrmP_2,34.17 // tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam / pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet // KūrmP_2,34.18 // suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam / brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam // KūrmP_2,34.19 // someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ / sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam // KūrmP_2,34.20 // tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam / tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam // KūrmP_2,34.21 // ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ / uṣitvā tatra viprendrā yāsyanti paramaṃ padam // KūrmP_2,34.22 // anyacca tīrthapravaraṃ pūrvadeśe suśobhanam / ekāmraṃ devadevasya gāṇapatyaphalapradam // KūrmP_2,34.23 // dattvātra śivabhaktānāṃ kiñcicchaśvanmahīṃ śubhām / sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt // KūrmP_2,34.24 // mahānadījalaṃ puṇyaṃ sarvapāpavināśanam / grahaṇe samupaspṛśya mucyate sarvapātakaiḥ // KūrmP_2,34.25 // anyā ca virajā nāma nadī trailokyaviśrutā / tasyāṃ snātvā naro viprā brahmaloke mahīyate // KūrmP_2,34.26 // tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam / tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ // KūrmP_2,34.27 // pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ / brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt // KūrmP_2,34.28 // tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam / sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ // KūrmP_2,34.29 // dṛṣṭvā liṃṅgaṃ tu devasya gokarṇeśvaramuttamam / īpsitāṃllabhate kāmān rudrasya dayito bhavet // KūrmP_2,34.30 // uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ / mahādevasyārcayitvā śivasāyujyamāpnuyāt // KūrmP_2,34.31 // tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ / taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ // KūrmP_2,34.32 // anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ / saṃpūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate // KūrmP_2,34.33 // yatra nārāyaṇo devo rudreṇa tripurāriṇā / kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ // KūrmP_2,34.34 // samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam / puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ // KūrmP_2,34.35 // anyat kokāmukhaṃ viṣṇostīrthamadbhutakarmaṇaḥ / mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt // KūrmP_2,34.36 // śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam / prāṇāṃstatra narastyaktvā hṛṣīkeṣaṃ prapaśyati // KūrmP_2,34.37 // aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam / āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam // KūrmP_2,34.38 // tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ / puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam // KūrmP_2,34.39 // manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ / pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate // KūrmP_2,34.40 // tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ / upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam // KūrmP_2,34.41 // tatra strātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam / pūjayitvā dvijavarān brahmāṇaṃ saṃprapaṣyati // KūrmP_2,34.42 // tatrābhigamya deveśaṃ puruhūtamaninditam / surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt // KūrmP_2,34.43 // saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param / pūjayitvā tatra rudramaśvamedhaphalaṃ labhet // KūrmP_2,34.44 // yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram / ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ // KūrmP_2,34.45 // namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param / ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam // KūrmP_2,34.46 // prajajvālātha tapasā munirmaṅkaṇakastadā / nanarta harṣavegena jñātvā rudraṃ samāgatam // KūrmP_2,34.47 // taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā / dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ // KūrmP_2,34.48 // so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye / svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat // KūrmP_2,34.49 // paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama / māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate // KūrmP_2,34.50 // yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava / na yuktaṃ tāpasasyaitat tvattopyatrādhiko hyaham // KūrmP_2,34.51 // ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk / āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ // KūrmP_2,34.52 // sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt / daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ // KūrmP_2,34.53 // so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ / viśālalocanamekāṃ devīṃ cāruvilāsinīm / sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām // KūrmP_2,34.54 // sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim / dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ / nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī // KūrmP_2,34.55 // prasanno bhagavānīśastryambako bhaktavatsalaḥ / pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat // KūrmP_2,34.56 // āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ / na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham // KūrmP_2,34.57 // praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam / vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ // KūrmP_2,34.58 // namo 'stu te mahādeva maheśvara namo 'stu te / kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham // KūrmP_2,34.59 // kā ca sā bhagavatpārśve rājamānā vyavasthitā / antarhiteva sahasā sarvamicchāmi veditum // KūrmP_2,34.60 // ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ / maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ // KūrmP_2,34.61 // ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ / dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ // KūrmP_2,34.62 // mayaiva preryate kṛtsnaṃ cetanācetanātmakam / so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ // KūrmP_2,34.63 // tasya sā paramā māyā prakṛtistriguṇātmikā / procyate munirbhiśaktirjagadyoniḥ sanātanī // KūrmP_2,34.64 // sa eṣa māyayā viśvaṃ vyāmohayati viśvavit / nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ // KūrmP_2,34.65 // evametajjagat sarvaṃ sarvadā sthāpayāmyaham / yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,34.66 // tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ / sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ // KūrmP_2,34.67 // sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ / tavaitat kathitaṃ samyak straṣṭvatvaṃ paramātmanaḥ // KūrmP_2,34.68 // eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ / samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ // KūrmP_2,34.69 // mama vai sāparā śaktirdevī vidyeti viśrutā / dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ // KūrmP_2,34.70 // evametāni tattvāni pradhānapuruṣeśvarāḥ / viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ // KūrmP_2,34.71 // trayametadanādyantaṃ brahmaṇyeva vyavasthitam / tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ // KūrmP_2,34.72 // ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam / ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate // KūrmP_2,34.73 // evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu / saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam // KūrmP_2,34.74 // etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ / tatraiva bhaktiyogena rudrāmārādhayanmuniḥ // KūrmP_2,34.75 // etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam / saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ // KūrmP_2,34.76 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ sūta uvāca anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam / rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ // KūrmP_2,35.1 // purā puṇyatame kāle devadarśanatatparāḥ / koṭibrahmarṣayo dāntāstaṃ deśamagaman param // KūrmP_2,35.2 // ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam / anyo 'nyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila // KūrmP_2,35.3 // teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ / koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ // KūrmP_2,35.4 // te sma sarve mahādevaṃ haraṃ giriguhāśayam / paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan // KūrmP_2,35.5 // anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram / dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan // KūrmP_2,35.6 // athāntarikṣe vimalaṃ paśyanti sma mahattaram / jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam // KūrmP_2,35.7 // etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham / dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt // KūrmP_2,35.8 // anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam / tatra gatvā niyamavānindrasyārdhāsanaṃ labhet // KūrmP_2,35.9 // athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ / tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam // KūrmP_2,35.10 // kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ / kālaṃ jaritavān devo yatra bhaktipriyo haraḥ // KūrmP_2,35.11 // śveto nāma śive bhakto rājarṣipravaraḥ purā / tadāśīstannamaskāraḥ pūjayāmāsa śūlinam // KūrmP_2,35.12 // saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥ saraḥ / jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ // KūrmP_2,35.13 // sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam / netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati // KūrmP_2,35.14 // vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam / kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim // KūrmP_2,35.15 // ubābhyāmatha hastābhyāṃ spṛṭvāsau liṅgamaiśvaram / nanāma śirasā rudraṃ jajāpa śatarudriyam // KūrmP_2,35.16 // japantamāha rājānaṃ namantamasakṛd bhavam / ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva // KūrmP_2,35.17 // tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ / ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya // KūrmP_2,35.18 // ityuktavantaṃ bhagavānabravīd bhītamānasam / rudrārcanarato vānyo madvaśe ko na tiṣṭhati // KūrmP_2,35.19 // evamuktvā sa rājānaṃ kālo lokaprakālanaḥ / babandha pāśai rājāpi jajāpa śatarudriyam // KūrmP_2,35.20 // athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam / jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ prādurbhūtaṃ saṃsthitaṃ saṃdadarśa // KūrmP_2,35.21 // tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam / tejorūpaṃ paśyati smātihṛṣṭo mene cāsmannātha āgacchatīti // KūrmP_2,35.22 // āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam / vyapetabhīrakhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma // KūrmP_2,35.23 // ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ / ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti // KūrmP_2,35.24 // śrutvā vākhyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam / baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt // KūrmP_2,35.25 // prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ / sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna // KūrmP_2,35.26 // mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ / rarāja devatāpatiḥ sahomayā pinākadhṛk // KūrmP_2,35.27 // nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram / nanāma sāmbamavyayaṃ sa rājapuṅgavastadā // KūrmP_2,35.28 // namo bhavāya hetave harāya viśvasaṃbhave / namaḥ śivāya dhīmate namo 'pavargadāyine // KūrmP_2,35.29 // namo namo namo 'stu te mahāvibhūtaye namaḥ / vibhāgahīnarūpiṇe namo narādhipāya te // KūrmP_2,35.30 // namo 'stu te gaṇeśvara prapannaduḥ khanāśana / anādinityabhūtaye varāhaśṛṅgadhāriṇe // KūrmP_2,35.31 // namo vṛṣadhvajāya te kapālamāline namaḥ / namo mahānaṭāya te namo vṛṣadhvajāya te // KūrmP_2,35.32 // athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam / svagāṇapatyamavyayaṃ sarūpatāmatho dadau // KūrmP_2,35.33 // sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ / munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt // KūrmP_2,35.34 // kāle maheśābhihate lokanāthaḥ pitāmahaḥ / ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti // KūrmP_2,35.35 // nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja / kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ // KūrmP_2,35.36 // sa devadevavacanād devadeveśvaro haraḥ / tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat // KūrmP_2,35.37 // ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam / gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati // KūrmP_2,35.38 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ sūta uvāca idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat / mahādevasya devasya mahālayamiti śrutam // KūrmP_2,36.1 // tatra devādidevena rudreṇa tripurāriṇā / śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam // KūrmP_2,36.2 // tatra puśupatāḥ śāntā bhasmoddhūlitavigrahāḥ / upāsate mahādevaṃ vedādhyayanatatparāḥ // KūrmP_2,36.3 // snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥ saram / namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt // KūrmP_2,36.4 // anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ / kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham // KūrmP_2,36.5 // tatra snātvā mahādevamabhyarcya vṛṣaketanam / pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt // KūrmP_2,36.6 // śrāddhadānādikaṃ kṛtvā hyakṣyaṃ labhate phalam / dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ // KūrmP_2,36.7 // tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam / tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate // KūrmP_2,36.8 // anyaṃ magadharājasya tīrthaṃ svargagatipradam / akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ // KūrmP_2,36.9 // tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam / yatra devena rudreṇa yajño dakṣasya nāśitaḥ // KūrmP_2,36.10 // tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ / mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ // KūrmP_2,36.11 // mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam / tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati // KūrmP_2,36.12 // anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham / tatra prāṇān parityajya rudrasya dayito bhavet // KūrmP_2,36.13 // tatra sannihito rudro devyā saha maheśvaraḥ / snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam // KūrmP_2,36.14 // godāvarī nadī puṇyā sarvapāpavināśanī / tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi / sarvapāpavisuddhātmā gosahasraphalaṃ labhet // KūrmP_2,36.15 // pavitrasalilā puṇyā kāverī vipulā nadī / tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ / trirātropoṣitenātha ekarātroṣitena vā // KūrmP_2,36.16 // dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam / yasya vāṅmanaso śuddhe hastapādau ca saṃsthitau / alolupo brahmacāro tīrthānāṃ phalamāpnuyāt // KūrmP_2,36.17 // svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam / tatra sannihito nityaṃ skando 'maranamaskṛtaḥ // KūrmP_2,36.18 // snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam / ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate // KūrmP_2,36.19 // nadī trailokyavikhyātā tāmraparṇoti nāmataḥ / tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi / pāpakartṝnapi pitṝstārayennātra saṃśayaḥ // KūrmP_2,36.20 // candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam / tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā // KūrmP_2,36.21 // vindhyapāde prapaśyanti devadevaṃ sadāśivam / bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ // KūrmP_2,36.22 // devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam / tatra snātvodakaṃ datvā yogasiddhiṃ ca vindati // KūrmP_2,36.23 // daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam / daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ // KūrmP_2,36.24 // puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam / tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet // KūrmP_2,36.25 // tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam / brahmāṇamarcayitvā tu brahmaloke mahīyate // KūrmP_2,36.26 // sarasvatyā vinaśanaṃ plakṣaprastravaṇaṃ śubham / vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam / yamunāprabhavaṃ caiva sarvapāpaviśodhanam // KūrmP_2,36.27 // pitṝṇāṃ duhitā devī gandhakālīti viśrutā / tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet // KūrmP_2,36.28 // kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam / prāṇāṃstatra parityajya kuberānucaro bhavet // KūrmP_2,36.29 // umātuṅgamiti khyātaṃ yatra sā rudravallabhā / tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet // KūrmP_2,36.30 // bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam / kulānyubhayataḥ sapta punātīti śrutirmama // KūrmP_2,36.31 // kāśyapasya mahātīrthaṃ kālasarpiriti śrutam / tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā // KūrmP_2,36.32 // daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ / akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā // KūrmP_2,36.33 // tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam / dattvā tu dānaṃ vidhivad brahmaloke mahīyate // KūrmP_2,36.34 // vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca / dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe // KūrmP_2,36.35 // bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe / mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam // KūrmP_2,36.36 // muñjapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā / hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam // KūrmP_2,36.37 // alpenāpi tu kālena naro dharmaparāyaṇaḥ / pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // KūrmP_2,36.38 // nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam / udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam // KūrmP_2,36.39 // tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ / dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam / ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ // KūrmP_2,36.40 // mānase sarasi snātvā śakrasyārdhāsanaṃ labhet / uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // KūrmP_2,36.41 // tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam / kāmān salabhate divyān mokṣopāyaṃ ca vindati // KūrmP_2,36.42 // parvato himavānnāma nānādhātuvibhūṣitaḥ / yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ / siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ // KūrmP_2,36.43 // tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ / tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati // KūrmP_2,36.44 // śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam / tārayecca pitṝn samyag daśa pūrvān daśāparān // KūrmP_2,36.45 // sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ / nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ // KūrmP_2,36.46 // badaryāśramamāsādya mucyate kalikalmaṣāt / tatra nārāyaṇo devo nareṇāste sanātanaḥ // KūrmP_2,36.47 // akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham / mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ / tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ // KūrmP_2,36.48 // devadāruvanaṃ puṇyaṃ siddhagandharvasevitam / mahādevena devena tatra dattaṃ mahad varaṃ // KūrmP_2,36.49 // mohayitvā munīn sarvān punastaiḥ saṃprapūjitaḥ / prasanno bhagavānīśo munīndrān prāha bhāvitān // KūrmP_2,36.50 // ihāśramavare ramye nivasiṣyatha sarvadā / madbhāvanāsamāyuktāstataḥ siddhimavāpsyatha // KūrmP_2,36.51 // ye 'tra māmarcayantīha loke dharmaparā janāḥ / teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam // KūrmP_2,36.52 // atra nityaṃ vasiṣyāmi saha nārāyaṇena ca / prāṇāniha narastyaktvā na bhūyo janma vindati // KūrmP_2,36.53 // saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ / teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ // KūrmP_2,36.54 // śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā / dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam // KūrmP_2,36.55 // tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ / devadāruvanaṃ puṇyaṃ mahādevaniṣevitam // KūrmP_2,36.56 // yatresvaro mahādevo viṣṇurvā puruṣottamaḥ / tatra sannihitā gaṅgātīrthānyāyatanāni ca // KūrmP_2,36.57 // itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaṭtriśo 'dhyāyaḥ ṛṣaya ūcuḥ kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ / mohayāmāsa viprendrān sūta vaktumihārhasi // KūrmP_2,37.1 // sūta uvāca purā dāruvan ramye devasiddhaniṣevite / saputradārā munayastapaśceruḥ sahasraśaḥ // KūrmP_2,37.2 // pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi / yajanti vividhairyajñaistapanti ca maharṣayaḥ // KūrmP_2,37.3 // teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk / khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ // KūrmP_2,37.4 // kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ / yayau nivṛttavijñānasthāpanārthaṃ ca śaṅkaraḥ // KūrmP_2,37.5 // āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ / līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ // KūrmP_2,37.6 // cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ / mattamātaṅgagāmano digvāsā jagadīśvaraḥ // KūrmP_2,37.7 // kuśeśayamayīṃ mālaṃ sarvaratnairalaṅkṛtām / dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ // KūrmP_2,37.8 // yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ / strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam // KūrmP_2,37.9 // sampūrṇacandravadanaṃ pīnonnatapayodharam / śucismitaṃ suprasannaṃ raṇannupurakadvayam // KūrmP_2,37.10 // supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam / udārahaṃsacalanaṃ vilāsi sumanoharam // KūrmP_2,37.11 // evaṃ sa bhagavānīśo devadāruvane haraḥ / cacāra hariṇā bhikṣāṃ māyayā mohayan jagat // KūrmP_2,37.12 // dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam / māyayā mohitā nāryo devadevaṃ samanvayuḥ // KūrmP_2,37.13 // vistrastavastrābharaṇāstyaktvā lajjāṃ pativratāḥ / sahaiva tena kāmārtā vilāsinyaścarantihi // KūrmP_2,37.14 // ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ / anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ // KūrmP_2,37.15 // gāyanti nṛtyanti vilāsabāhyā nārīgaṇā māyinamekamīśam / dṛṣṭvā sapatnīkamatīvakānta- micchantyathāliṅganamācaranti // KūrmP_2,37.16 // pade nipetuḥ smitamācaranti gāyanti gītāni munīśaputrāḥ / ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena // KūrmP_2,37.17 // āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ / karoti bhogān manasi pravṛttiṃ māyānubhūyanta itiva samyak // KūrmP_2,37.18 // vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ / aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ // KūrmP_2,37.19 // karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ / yayau samāruhya hariḥ svabhāvaṃ tadīśavṛttāmṛtamādidevaḥ // KūrmP_2,37.20 // dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam / mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam // KūrmP_2,37.21 // atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam / śeṣuśca śāpairvividhairmāyayā tasya mohitāḥ // KūrmP_2,37.22 // tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare / yathādityaprakāśena tārakā nabhasi sthitāḥ // KūrmP_2,37.23 // te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam / ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ // KūrmP_2,37.24 // so 'bravīd bhagavānīśastapaścartumihāgataḥ / idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ // KūrmP_2,37.25 // tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ / ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara // KūrmP_2,37.26 // athovāca vihasyeśaḥ pinākī nīlalohitaḥ / saṃprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam // KūrmP_2,37.27 // kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ / tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ // KūrmP_2,37.28 // ṛṣaya ūcuḥ vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ / asmābhireṣā subhagā tādṛśī tyāgamarhati // KūrmP_2,37.29 // mahādeva uvāca na kadācidiyaṃ viprā manasāpyanyamicchati / nāhamenāmapi tathā vimuñcāmi kadācana // KūrmP_2,37.30 // ṛṣaya ūcuḥ dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama / uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi // KūrmP_2,37.31 // evamukte mahādevaḥ satyameva mayeritam / bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha // KūrmP_2,37.32 // so 'gacchaddhariṇā sārdhaṃ munindrasya mahātmanaḥ / vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārtho parameśvaraḥ // KūrmP_2,37.33 // dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī / vasiṣṭhasya priyā bhāryā pratyudgamya nanāma nam // KūrmP_2,37.34 // prakṣālya pādau vimalaṃ dattvā cāsanamuttamam / saṃprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ / saṃdhayāmāsa bhaiṣajyairviṣṇā vadanā satī // KūrmP_2,37.35 // cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā / ko bhavān kuta āyātaḥ kimācāro bhavāniti / uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham // KūrmP_2,37.36 // yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā / eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat // KūrmP_2,37.37 // hatyuktvā prayayau śrīmānanugṛhya pativratām / tāḍayāñcakrire daṇḍairloṣṭibhirmuṣṭibhidvijāḥ // KūrmP_2,37.38 // dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam / procuretad bhavāṃlliṅgamutpāṭayatu durmate // KūrmP_2,37.39 // tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ / yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate // KūrmP_2,37.40 // ityuktvotpāṭayāmāsa bhagavān bhaganetrahā / nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca // KūrmP_2,37.41 // tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ / na rājate sahasrāṃśuścacāla pṛthivī punaḥ / niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ // KūrmP_2,37.42 // apaśyaccānusūyātreḥ svapnaṃ bhāryā pativratā / kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā // KūrmP_2,37.43 // tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān / bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti // KūrmP_2,37.44 // tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ / sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam // KūrmP_2,37.45 // upāsyamānamamalairyogibhirbrahmavittamaiḥ / caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum // KūrmP_2,37.46 // āsīnamāsane ramye nānāścaryasamanvite / prabhāsahasrakalile jñānaiśvaryādisaṃyute // KūrmP_2,37.47 // vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam / caturmukhaṃ mahābāhuṃ chandomayamajaṃ param // KūrmP_2,37.48 // vilokya vedapuruṣaṃ prasannavadanaṃ śubham / śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram // KūrmP_2,37.49 // tān prasannamanā devaścaturmūrtiścaturmukhaḥ / vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam // KūrmP_2,37.50 // tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ / jñāpayāñcakrire sarve kṛtvā śirasi cāñjalim // KūrmP_2,37.51 // ṛṣaya ūcuḥ kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ / bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi // KūrmP_2,37.52 // mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ / kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān // KūrmP_2,37.53 // asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ / tāḍito 'smābhiratyarthaṃ liṅgantu vinipātitam // KūrmP_2,37.54 // antarhitaśca bhagavān sabhāryo liṅgameva ca / utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ // KūrmP_2,37.55 // ka eṣa puruṣo deva bhītāḥ sma puruṣottama / bhavantameva śaraṇaṃ prapannā vayamacyuta // KūrmP_2,37.56 // tvaṃ hi vetsi jagatyasmin yatkiñcidapi ceṣṭitam / anugraheṇa viśveśa tadasmānanupālaya // KūrmP_2,37.57 // vijñāpito munigaṇairviśvātmā kamalodbhavaḥ / dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata // KūrmP_2,37.58 // brahmovāca hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam / dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha // KūrmP_2,37.59 // saṃprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim / upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ // KūrmP_2,37.60 // kāṅkṣante yogino nityaṃ yatanto yatayo nidhim / yameva taṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.61 // yajanti yajñairvividhairyatprāptyairvedavādinaḥ / mahānidhiṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.62 // yaṃ samāsādya devānaimaiśvaryamakhilaṃ jagat / tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam // KūrmP_2,37.63 // yatsamāpattijanitaṃ viśveśatvamidaṃ mama / tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ // KūrmP_2,37.64 // yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam / tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam // KūrmP_2,37.65 // eṣa devo mahādevo vijñeyastu maheśvaraḥ / na tasya paramaṃ kiñcit padaṃ samadhigamyate // KūrmP_2,37.66 // devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ / sahasrayugaparyante pralaye sarvadehinām / saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // KūrmP_2,37.67 // eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā / eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ // KūrmP_2,37.68 // yogī kṛtayuge devastretāyāṃ yajña ucyate / dvāpare bhagavān kālo dharmaketuḥ kalau yuge // KūrmP_2,37.69 // rudrasya mūrtayastistro yābhirviśvamidaṃ tatam / tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ // KūrmP_2,37.70 // mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā / yatra tiṣṭhati tad brahma yogena tu samanvitam // KūrmP_2,37.71 // yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā / sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ // KūrmP_2,37.72 // tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet / sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ // KūrmP_2,37.73 // sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ // KūrmP_2,37.74 // caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ / ekamūrtirameyātmā nārāyaṇa iti śrutiḥ // KūrmP_2,37.75 // ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ / stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ // KūrmP_2,37.76 // saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ / śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam // KūrmP_2,37.77 // na jāyate na mriyate vardhate na ca viśvasṛk / mūlaprakṛtiravyaktā gīyate vaidikairajaḥ // KūrmP_2,37.78 // tato niśāyāṃ vṛttāyāṃ sisṛkṣurakhilañjagat / ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ // KūrmP_2,37.79 // taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvato mukham / mahāntaṃ puruṣaṃ viśvamapāṃ garbhamanuttamam // KūrmP_2,37.80 // na taṃ vidātha janakaṃ mohitāstasya māyayā / devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram // KūrmP_2,37.81 // eṣa devo mahādevo hyanādirbhagavān haraḥ / viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // KūrmP_2,37.82 // na tasya vidyate kāryaṃ na tasmād vidyate param / sa vedān pradadau pūrvaṃ yogamāyātanurmama // KūrmP_2,37.83 // sa māyī māyayā sarvaṃ karoti vikaroti ca / tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam // KūrmP_2,37.84 // itīritā bhagavatā marīcipramukhā vibhum / praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥ khitāḥ // KūrmP_2,37.85 // munaya ūcuḥ kathaṃ paśyema taṃ devaṃ punareva pinākinam / brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām // KūrmP_2,37.86 // pitāmaha uvāca yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam / talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam // KūrmP_2,37.87 // pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ / vaidikaireva niyamairvividhairbrahmacāriṇaḥ // KūrmP_2,37.88 // saṃsthāpya śāṅkarairmantrairṛgyajuḥ sāmasaṃbhavaiḥ / tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam // KūrmP_2,37.89 // samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ / sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha // KūrmP_2,37.90 // tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ / yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati // KūrmP_2,37.91 // tataḥ praṇamya varadaṃ brahmāṇamamitaujasam / jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ // KūrmP_2,37.92 // ārādhayitumārabdhā brahmaṇā kathitaṃ yathā / ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ // KūrmP_2,37.93 // sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca / nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // KūrmP_2,37.94 // śaivālabhojanāḥ kecit kecidantarjaleśayāḥ / kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ // KūrmP_2,37.95 // danto 'lūkhalinastvanye hyaśmakuṭṭāstathā pare / śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ // KūrmP_2,37.96 // vṛkṣamūlaniketāśca śilāśayyāstathā pare / kālaṃ nayanti tapasā pūjayanto maheśvaram // KūrmP_2,37.97 // tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ / cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ // KūrmP_2,37.98 // devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe / devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ // KūrmP_2,37.99 // bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ / ulmukavyagrahastaśca raktapiṅgalalocanaḥ // KūrmP_2,37.100 // kvacicca hasate raudraṃ kvacid gāyati vismitaḥ / kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // KūrmP_2,37.101 // āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ / māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ // KūrmP_2,37.102 // kṛtvā girisutāṃ gaurīṃ pārśvedevaḥ pinākadhṛk / sā ca pūrvavad deveśī devadāruvanaṃ gatā // KūrmP_2,37.103 // dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam / praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram // KūrmP_2,37.104 // vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ / atharvaśirasā cānye rudrādyairbrahmabhirbhavam // KūrmP_2,37.105 // namo devādidevāya mahādevāya te namaḥ / tryambakāya namastubhyaṃ triśūlavaradhāriṇe // KūrmP_2,37.106 // namo digvāsase tubhyaṃ vikṛtāya pinākine / sarvapraṇatadehāya svayamapraṇatātmane // KūrmP_2,37.107 // antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca / namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe // KūrmP_2,37.108 // naranārīśarīrāya yogināṃ gurave namaḥ / namo dāntāya śāntāya tāpasāya harāya ca // KūrmP_2,37.109 // vibhīṣaṇāya rudrāya namaste kṛttivāsase / namaste lelihānāya śitikaṇṭhāya te namaḥ // KūrmP_2,37.110 // aghoraghorarūpāya vāmadevāya vai namaḥ / namaḥ kanakamālāya devyāḥ priyakarāya ca // KūrmP_2,37.111 // gaṅgāsaliladhārāya śambhave parameṣṭhine / namo yogādhipataye brahmādhipataye namaḥ // KūrmP_2,37.112 // prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine / namaste ghanavāhāya daṃṣṭriṇe vahniretase // KūrmP_2,37.113 // brahmaṇaśca śiro hartre namaste kālarūpiṇe / āgatiṃ te na janīmo gatiṃ naiva ca naiva ca / viśveśvara mahādeva yo 'si so 'si namo 'stu te // KūrmP_2,37.114 // namaḥ pramathanāthāya dātre ca śubhasaṃpadām / kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te / namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ // KūrmP_2,37.115 // namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ / namo bhujaṅgahārāya karṇikārapriyāya ca / kirīṭine kuṇḍaline kālakālāya te namaḥ // KūrmP_2,37.116 // vāmadeva maheśāna devadeva trilocana / kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ // KūrmP_2,37.117 // caritāni vicitrāṇi guhyāni gahanāni ca / brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara // KūrmP_2,37.118 // ajñānād yadi vā jñānād yatkiñcitkurute naraḥ / tatsarvaṃ bhagavānena kurute yogamāyayā // KūrmP_2,37.119 // evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā / ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā // KūrmP_2,37.120 // teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ / svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ // KūrmP_2,37.121 // taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam / yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ // KūrmP_2,37.122 // tataste munayaḥ sarve saṃstūya ca maheśvaram / bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca // KūrmP_2,37.123 // gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ / marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ / praṇamya devadeveśamidaṃ vacanamabruvan // KūrmP_2,37.124 // kathaṃ tvāṃ devadeveśa karmayogena vā prabho / jñānena vātha yogena pūjayāmaḥ sadaiva hi // KūrmP_2,37.125 // kena vā devamārgeṇa saṃpūjyo bhagavāniha / kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ // KūrmP_2,37.126 // devadeva uvāca etad vaḥ saṃpravakṣyāmi gūḍhaṃ gahanamuttamam / brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ // KūrmP_2,37.127 // sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam / yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam // KūrmP_2,37.128 // na kevalena yogena dṛśyate puruṣaḥ paraḥ / jñānaṃ tu kevalaṃ samyagapavargaphalapradam // KūrmP_2,37.129 // bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye / vihāya sāṃkhyaṃ vimalamakurvanta pariśramam // KūrmP_2,37.130 // etasmāt kāraṇād viprānṛṇāṃ kevaladharmiṇām / āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam // KūrmP_2,37.131 // tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam / jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca // KūrmP_2,37.132 // ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ / ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam // KūrmP_2,37.133 // etadeva paraṃ jñānameṣa mokṣo 'tra gīyate / etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ // KūrmP_2,37.134 // āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ / paśyanti māṃ mahātmāno yatayo viśvamīśvaram // KūrmP_2,37.135 // etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam / ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā // KūrmP_2,37.136 // bahūni sādhanānīha siddhaye kathitāni tu / teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ // KūrmP_2,37.137 // jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ / ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi // KūrmP_2,37.138 // madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ / nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram // KūrmP_2,37.139 // praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ / brahmacaryarato nagno vrataṃ pāśupataṃ caret // KūrmP_2,37.140 // nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param / guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye // KūrmP_2,37.141 // yad vā kaupīnavasanaḥ syād vaikavasano muniḥ / vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam // KūrmP_2,37.142 // eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ / bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ // KūrmP_2,37.143 // vītarāgabhayakrodhā manmayā māmupāśritāḥ / bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,37.144 // anyāni caiva śāstrāṇi loke 'smin mohanānitu / vedavādaviruddhāni mayaiva kathitāni tu // KūrmP_2,37.145 // vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam / asevyametat kathitaṃ vedavāhyaṃ tathetaram // KūrmP_2,37.146 // vedamurtirahaṃ viprā nānyaśāstrārthavedibhiḥ / jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam // KūrmP_2,37.147 // sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram / acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ // KūrmP_2,37.148 // mayi bhaktiśca vipulā bhavatāmastu sattamāḥ / dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ // KūrmP_2,37.149 // ityuktvā bhagavān somastatraivāntaradhīyata / to 'pi dāruvane tasmin pūjayanti sma śaṅkaram / brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ // KūrmP_2,37.150 // sametya te mahātmāno munayo brahmavādinaḥ / vitenire bahūn vādānnadhyātmajñānasaṃśrayān // KūrmP_2,37.151 // kimasya jagato mūlamātmā cāsmākameva hi / ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca // KūrmP_2,37.152 // ityevaṃ manyamānānāṃ dhyānamārgāvalambinām / āvirāsīnmahādevī devī girivarātmajā // KūrmP_2,37.153 // koṭisūryapratīkāśā jvālāmālāsamāvṛtā / svabhābhirvimalābhistu pūrayantī nabhastalam // KūrmP_2,37.154 // tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasanniviṣṭām / praṇemurekāmakhileśapatnīṃ jānanti te tat paramasya bījam // KūrmP_2,37.155 // asamākameṣā parameśapatnī gatistathātmā gaganābhidhānā / paśyantyathātmānamidaṃ ca kṛtsnaṃ tasyāmathaite munayaśca viprāḥ // KūrmP_2,37.156 // nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum / paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam // KūrmP_2,37.157 // ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam / jñānaṃ tadaiśaṃ bhagavatprasādā- dāvirbabhau janmavināśahetu // KūrmP_2,37.158 // iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca / māheśvarīśaktiranādisiddhā vyomābhidhānā divi rājatīva // KūrmP_2,37.159 // asyā mahatparameṣṭhī parastā- nmaheśvaraḥ śiva eko 'tha rudraḥ / cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ // KūrmP_2,37.160 // eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca / sa eva devī na ca tadvibhinna- metajjñātvā hyamṛtatvaṃ vrajanti // KūrmP_2,37.161 // antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ / ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram // KūrmP_2,37.162 // etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam / devadāruvane pūrvaṃ purāṇe yanmayā śrutam // KūrmP_2,37.163 // yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ / śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim // KūrmP_2,37.164 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ sūta uvāca eṣā puṇyatamā devī devagandharvasevitā / narmadā lokavikhyātā tīrthānāmuttamā nadī // KūrmP_2,38.1 // tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam / yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam // KūrmP_2,38.2 // yudhiṣṭhira uvāca śrutāstu vividhā dharmāstvatprasādānmahāmune / māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca // KūrmP_2,38.3 // narmadā sarvatīrthānāṃ mukhyā hi bhavateritā / tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama // KūrmP_2,38.4 // mārkaṇḍeya uvāca narmadā saritāṃ śreṣṭhā rudradehād viniḥ sṛtā / tārayet sarvabhūtāni sthāvarāṇi carāṇi ca // KūrmP_2,38.5 // narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam / idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham // KūrmP_2,38.6 // puṇyā kanakhale gaṅgā kurukṣetre sarasvatī / grāme vā yadi vāraṇye puṇyā sarvatra narmadā // KūrmP_2,38.7 // tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam / sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // KūrmP_2,38.8 // kaliṅgadeśapaścārdhe parvate 'marakaṇṭake / puṇyā ca triṣu lokeṣu ramaṇīyā manoramā // KūrmP_2,38.9 // sadevāsuragandharvā ṛṣayaśca tapodhanāḥ / tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ // KūrmP_2,38.10 // tatra snātvā naro rājan niyamastho jitendriyaḥ / upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // KūrmP_2,38.11 // yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā / vistāreṇa tu rājendra yojanadvayamāyatā // KūrmP_2,38.12 // ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca / parvatasya samantāt tu tiṣṭhantyamarakaṇṭake // KūrmP_2,38.13 // brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ / sarvahiṃsānivṛttastu sarvabhūtahite rataḥ // KūrmP_2,38.14 // evaṃ sarvasamācāro yastu prāṇān samutsṛjet / tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa // KūrmP_2,38.15 // śatavarṣasahasrāṇi svarge modati pāṇḍava / sapsarogaṇasaṃkīrṇo divyastrīparivāritaḥ // KūrmP_2,38.16 // divyagandhānuliptaśca divyapuṣpopaśobhitaḥ / krīḍate devaloke tu daivataiḥ saha modate // KūrmP_2,38.17 // tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ / gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam // KūrmP_2,38.18 // stambhairmaṇimayairdivyairvajravaidūryabhūṣitam / ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam // KūrmP_2,38.19 // rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ / jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ // KūrmP_2,38.20 // agnipraveśe 'tha jale athavānaśane kṛte / anivartikā gatistasya pavanasyāmbare yathā // KūrmP_2,38.21 // paścime parvatataṭe sarvapāpavināśanaḥ / hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ // KūrmP_2,38.22 // tatra piṇḍapradānena saṃdhyopāsanakarmaṇā / daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ // KūrmP_2,38.23 // dakṣiṇe narmadākūle kapilākhyā mahānadī / saralārjunasaṃcchannā nātidūre vyavasthitā // KūrmP_2,38.24 // sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā / tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira // KūrmP_2,38.25 // tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt / narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim // KūrmP_2,38.26 // dvitīyā tu mahābhāgā viśalyakaraṇī śubhā / tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt // KūrmP_2,38.27 // kapilā ca viśalyā ca śrūyate rājasattama / īśvareṇa purā proktā lokānāṃ hitakāmyayā // KūrmP_2,38.28 // anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,38.29 // tatra snātvā naro rājannaśvamedhaphalaṃ labhet / ye vasantyuttare kūle rudraloke vasanti te // KūrmP_2,38.30 // sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira / samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt // KūrmP_2,38.31 // parityajati yaḥ praṇān parvate 'marakaṇṭake / varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate // KūrmP_2,38.32 // narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṅkṛtam / pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate // KūrmP_2,38.33 // narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī / ahorātropavāsena mucyate brahmahatyayā // KūrmP_2,38.34 // jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam / tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ // KūrmP_2,38.35 // candrasūryoparāge tu gatvā hyamarakaṇṭakam / aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ // KūrmP_2,38.36 // eṣa puṇyo girivaro devagandharvasevitaḥ / nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ // KūrmP_2,38.37 // tatra saṃnihito rājan devyā saha maheśvaraḥ / brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha // KūrmP_2,38.38 // pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam / pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ // KūrmP_2,38.39 // kāverī nāma vipulā nadī kalpaṣanāśinī / tatra snātvā mahādevamarcayed vṛṣabhadhvajam / saṃgame narmadāyāstu rudraloke mahīyate // KūrmP_2,38.40 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭātriśo 'dhyāyaḥ mārkaṇḍeya uvāca narmadā saritāṃ śreṣṭhā sarvapāpavināśinī / munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā // KūrmP_2,39.1 // munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī / rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā // KūrmP_2,39.2 // sarvapāpaharā nityaṃ sarvadevanamaskṛtā / saṃstutā devagandharvairapyarobhistathaiva ca // KūrmP_2,39.3 // uttare caiva tatkūle tīrthaṃ trailokyaviśrutam / nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham / tatra snātvā naro rājan daivataiḥ saha mohate // KūrmP_2,39.4 // tato gaccheta rājendra tīrthamāmrātakeśvaram / tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.5 // tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ / sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,39.6 // tato gaccheta rājendra kedāraṃ nāma puṇyadam / tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt // KūrmP_2,39.7 // pippaleśaṃ tato gacchet sarvapāpavināśanam / tatra snātvā mahārāja rudraloke mahīyate // KūrmP_2,39.8 // tato gaccheta rājendra vimaleśvaramuttamam / tatra prāṇān parityajya rudralokamavāpnuyāt // KūrmP_2,39.9 // tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret / snātamātro narastatra indrasyārdhāsanaṃ labhet // KūrmP_2,39.10 // tato gaccheta rājendra śūlabhedamiti śrutam / tatra snātvārcayed devaṃ gosahasraphalaṃ labhet // KūrmP_2,39.11 // tato gaccheta rājendra balitīrthamanuttam / tatra snātvā naro rājan sihāsanapatirbhavet // KūrmP_2,39.12 // śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe / upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi // KūrmP_2,39.13 // ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim / gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati // KūrmP_2,39.14 // ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām / snātamātro narastatra śivaloke mahīyate // KūrmP_2,39.15 // nāradasya tu tatraiva tīrthaṃ paramaśobhanam / snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.16 // yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā / pratīstasya dadau yogaṃ devadevo maheśvaraḥ // KūrmP_2,39.17 // brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam / yatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,39.18 // ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam / maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam // KūrmP_2,39.19 // bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam / snātamātro narastatra sarvaduḥkhaiḥ pramucyate // KūrmP_2,39.20 // tato gaccheta rājendra piṅgaleśvaramuttamam / ahorātropavāsena trirātraphalamāpnuyāt // KūrmP_2,39.21 // tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati / yāvanti tasyā romāṇi tatprasūtikuleṣu ca / tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.22 // yastu prāṇaparityāgaṃ kuryāt tatra narādhipa / akṣayaṃ modate kālaṃ yāvaccandradivākarau // KūrmP_2,39.23 // narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ / te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā // KūrmP_2,39.24 // tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam / nivartitā purā tatra vyāsabhītā mahānadī / huṅkāritā tu vyāsena dakṣiṇena tato gatā // KūrmP_2,39.25 // pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira / prītastasya bhaved vyāso vāñchitaṃ labhate phalam // KūrmP_2,39.26 // tato gaccheta rājendra ikṣunadyāstu saṃgamam / trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ / tatra stanātvā naro rājan gāṇapatyamavāpnuyāt // KūrmP_2,39.27 // skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam / ājanmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati // KūrmP_2,39.28 // tatra devāḥ sagandharvā bhavātmajamanuttamam / upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum // KūrmP_2,39.29 // tato gacchedāṅgirasaṃ snānaṃ tatra samācaret / gosahasraphalaṃ prāpya rudralokaṃ sa gacchati // KūrmP_2,39.30 // aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam / tapasārādhya viśveśaṃ labdhavān yogamuttamam // KūrmP_2,39.31 // kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam / snānaṃ tatra prakurvota aśvamedhaphalaṃ labhet // KūrmP_2,39.32 // koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam / tatra strātvā naro rājyaṃ labhate nātra saṃśayaḥ // KūrmP_2,39.33 // candrabhāgāṃ tato gacchet snānaṃ tatra samācaret / snātamātro narastatra somaloke mahīyate // KūrmP_2,39.34 // narmadādakṣiṇe kūle saṃgameśvaramuttamam / tatra snātvā naro rājan sarvayajñaphalaṃ labhet // KūrmP_2,39.35 // narmadāyottare kūle tīrthaṃ paramaśobhanam / ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam // KūrmP_2,39.36 // tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ / tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam // KūrmP_2,39.37 // daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ / mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca // KūrmP_2,39.38 // mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret / snātamātro narastatra svargalokamavāpnuyāt // KūrmP_2,39.39 // tataḥ paścimato gacchenmarudālayamuttamam / tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ // KūrmP_2,39.40 // kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram / puṣpakeṇa vimānena vāyulokaṃ sa gacchati // KūrmP_2,39.41 // tato gaccheta rājendra ahalyātīrthamuttamam / snānamātrādapsarobhirmodate kālamakṣayam // KūrmP_2,39.42 // caitramāse tu saṃprāpte śuklapakṣe trayodaśī / kāmadevadine tasminnahalyāṃ yastu pūjayet // KūrmP_2,39.43 // yatra tatra narotpanno varastatra priyo bhavet / strīvallabho bhavecchrīmān kāmadeva ivāparaḥ // KūrmP_2,39.44 // ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam / snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.45 // somatīrthaṃ tato gacchet snānaṃ tatra samācaret / snātamātro narastatra sarvapāpaiḥ pramucyate // KūrmP_2,39.46 // somagrahe tu rājendra pāpakṣayakaraṃ bhavet / trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam // KūrmP_2,39.47 // yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ / sarvapāpaviśuddhātmā somalokaṃ sa gacchati // KūrmP_2,39.48 // agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa / jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate // KūrmP_2,39.49 // stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret / snātamātro narastatra somaloke mahīyate // KūrmP_2,39.50 // tato gaccheta rājendra viṣṇutīrthamanuttamam / yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam // KūrmP_2,39.51 // asurā yodhitāstatra vāsudevena koṭiśaḥ / tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha / ahorātropavāsena brahmahatyāṃ vyapohati // KūrmP_2,39.52 // narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / kāmatīrthamiti khyātaṃ yatra kāmor'cayad bhavam // KūrmP_2,39.53 // tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ / kusumāyudharūpeṇa rudroloke mahīyate // KūrmP_2,39.54 // tato gaccheta rājendra brahmatīrthamanuttamam / umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn // KūrmP_2,39.55 // paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi / gajarūpā śilā tatra toyamadhye vyavasthitā // KūrmP_2,39.56 // tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ / snātvā samāhitamanā dambhamātsaryavarjitaḥ / tṛpyanti pitarastasya yāvat tiṣṭhati medinī // KūrmP_2,39.57 // siddheśvaraṃ tato gacchet snānaṃ tatra samācaret / snātamātro narastatra gāṇapatyapadaṃ labhet // KūrmP_2,39.58 // tato gaccheta rājendra liṅgo yatra janārdanaḥ / tatra snātvā tu rājendra viṣṇuloke mahīyate // KūrmP_2,39.59 // yatra nārāyaṇo devo munonāṃ bhāvitātmanām / svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam // KūrmP_2,39.60 // aṅkolaṃ tu tato gacchet sarvapāpavināśanam / snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam / piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam // KūrmP_2,39.61 // traiyambakena toyena yaścaruṃ śrapayet tataḥ / aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi / tāritāḥ pitarastena tṛpyantyācandratārakam // KūrmP_2,39.62 // tato gaccheta rājendra tāpaseśvaramuttamam / tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam // KūrmP_2,39.63 // śuklatīrthaṃ tato gacchet sarvapāpavināśanam / nāsti tena sama tīrthaṃ narmadāyāṃ yudhiṣṭhira // KūrmP_2,39.64 // darśanāt sparśanāt tasya snānadānatapojapāt / homāccaivopavāsācca śuklatīrthe mahat phalam // KūrmP_2,39.65 // yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam / śuklatīrthamiti khyātaṃ sarvapāpavināśanam // KūrmP_2,39.66 // pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati / devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ // KūrmP_2,39.67 // kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata / kailāsāccābhiniṣkramya tatra sannihito haraḥ // KūrmP_2,39.68 // devadānavagandharvāḥ siddhavidyādharāstathā / gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava // KūrmP_2,39.69 // rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā / ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati / snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate // KūrmP_2,39.70 // śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati / pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ / ahorātropavāsena śuklatīrthe vyapohati // KūrmP_2,39.71 // kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī / ghṛtena snāpayed devamupoṣya parameśvaram / ekaviṃśatkulopeto na cyavedaiśvarāt padāt // KūrmP_2,39.72 // tapasā brahmacaryeṇa yajñadānena vā punaḥ / na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet // KūrmP_2,39.73 // śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam / tatra snātvā naro rājan punarjanma na vindati // KūrmP_2,39.74 // ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā / snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ // KūrmP_2,39.75 // dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau / etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam // KūrmP_2,39.76 // anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā / udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu // KūrmP_2,39.77 // yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca / tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.78 // tato gaccheta rājendra yamatīrtha manuttamam / kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira / snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam // KūrmP_2,39.79 // tato gaccheta rājendra eraṇḍītīrthamuttamam / saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ / brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ // KūrmP_2,39.80 // eraṇḍīsaṃgame snātvā bhaktibhāvāt turañjitaḥ / mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam / narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ // KūrmP_2,39.81 // tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram / gaṅgāvatarate tatra dine puṇye na saṃśayaḥ // KūrmP_2,39.82 // tatra snātvā ca pītvā ca dattvā caiva yathāvidhi / sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,39.83 // nanditīrthaṃ tato gacchet snānaṃ tatra samācaret / prīyate tasya nandīśaḥ somaloke mahīyate // KūrmP_2,39.84 // tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham / tatra snātvā naro rājan narakaṃ naiva paśyati // KūrmP_2,39.85 // tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet / rūpavān jāyate loke dhanabhogasamanvitaḥ // KūrmP_2,39.86 // tato gaccheta rājendra kapilātīrtha muttamam / tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.87 // jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ / tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu // KūrmP_2,39.88 // ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet / ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet // KūrmP_2,39.89 // sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ / śivatulyabalo bhūtvā śivavat krīḍate ciram // KūrmP_2,39.90 // aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ / snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam // KūrmP_2,39.91 // sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ / gatvā śakrasya bhavanaṃ śakreṇa saha modate // KūrmP_2,39.92 // tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet / aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca / snāpayet tatra yatnena rūpavān subhago bhavet // KūrmP_2,39.93 // tato gaccheta rājendra gaṇeśvaramanuttamam / śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī // KūrmP_2,39.94 // snātamātro narastatra rudraloke mahīyate / pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāvṝṇatrayāt // KūrmP_2,39.95 // gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam / akāmo vā sakāmo vā tatra snātvā tu mānavaḥ / ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ // KūrmP_2,39.96 // tasya vai paścime deśe samīpe nātidūrataḥ / daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam // KūrmP_2,39.97 // upoṣya rajanīmekāṃ māsi bhādrapade śubhe / amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam // KūrmP_2,39.98 // kāñcanena vimānena kiṅkiṇījālamālinā / gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate // KūrmP_2,39.99 // sarvatra sarvadivase snānaṃ tatra samācaret / pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet // KūrmP_2,39.100 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonacatvāriśo 'dhyāyaḥ mārkaṇḍeya uvāca tato gaccheta rājendra bhṛgutīrtha manuttamam / tatra devo bhṛguḥ purvaṃ rudramārādhayat purā // KūrmP_2,40.1 // darśanāt tasya devasya sadyaḥ pāpāt pramucyate / etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam // KūrmP_2,40.2 // tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ / upānahostathā yugmaṃ deyamannaṃ sakāñcanam / bhojanaṃ ca yathāśakti tadasyākṣayamucyate // KūrmP_2,40.3 // kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā / akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.4 // tasyaiva tapasogreṇa tuṣṭena tripurāriṇā / sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.5 // tato gaccheta rājendra gautameśvaramuttamam / yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt // KūrmP_2,40.6 // tatra snātvā naro rājan upavāsaparāyaṇaḥ / kāñcanena vimānena brahmaloke mahīyate // KūrmP_2,40.7 // vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt / na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ // KūrmP_2,40.8 // dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu / narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam / tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati // KūrmP_2,40.9 // tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ / caturbhujastrinetraśca haratulyabalo bhavet // KūrmP_2,40.10 // vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ / kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet // KūrmP_2,40.11 // tato gaccheta rājendra haṃsatīrtha manuttamam / tatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,40.12 // tato gaccheta rājendra siddho yatra janārdanaḥ / varāhatīrtha mākhyātaṃ viṣṇulokagatipradam // KūrmP_2,40.13 // tato gaccheta rājendra candratīrthamanuttamam / paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret / snātamātro narastatra candraloke mahīyate // KūrmP_2,40.14 // tato gaccheta rājendra kanyātīrthamanuttamam / śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret / snātamātro narastatra pṛthivyāmekarāḍ bhavet // KūrmP_2,40.15 // devatīrtha tato gacchet sarvadevanamakṛtam / tatra snātvā ca rājendra daivataiḥ saha modate // KūrmP_2,40.16 // tato gaccheta rājendra śikhitīrthamanuttamam / yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet // KūrmP_2,40.17 // tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham / yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet // KūrmP_2,40.18 // sāvitrītīrthamāsādya yastu prāṇān parityajet / vidhūya sarvapāpāni brahmaloke mahīyate // KūrmP_2,40.19 // manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam / tatra snātvā naro rājan daivataiḥ saha modate // KūrmP_2,40.20 // tato gaccheta rājendra mānasaṃ tīrthamuttamam / snātvā tatra naro rājan rudraloke mahīyate // KūrmP_2,40.21 // svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam / tatra snātvā naro rājan durgatiṃ naiva gacchati // KūrmP_2,40.22 // apsareśaṃ tato gacchet snānaṃ tatra samācaret / krīḍate nākalokastho hyapsarobhiḥ sa modate // KūrmP_2,40.23 // tato gaccheta rājendra bhārabhūtimanuttamam / upoṣitor'cayedīśaṃ rudraloke mahīyate / asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt // KūrmP_2,40.24 // kārtike māsi deveśamarcayet pārvatīpatim / aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ // KūrmP_2,40.25 // vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham / vṛṣayuktena yānena rudralokaṃ sa gacchati // KūrmP_2,40.26 // etat tīrthaṃ samāsādya yastu prāṇān parityajet / sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,40.27 // jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa / haṃsayuktena yānena svargalokaṃ sa gacchati // KūrmP_2,40.28 // eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam / tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,40.29 // upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ / tatra snātvā tu rājendra mucyate brahmahatyayā // KūrmP_2,40.30 // tato gaccheta rājendra narmadodadhisaṃgamam / jamadagniriti khyātaḥ siddho yatra janārdanaḥ // KūrmP_2,40.31 // tatra snātvā naro rājan narmadodadhisaṃgame / triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ // KūrmP_2,40.32 // tato gaccheta rājendra piṅgaleśvaramuttamam / tatra snātvā naro rājan rudraloke mahīyate // KūrmP_2,40.33 // tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram / saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam // KūrmP_2,40.34 // tato gaccheta rājendra ālikātīrthamuttamam / upoṣya rajanīmekāṃ niyato niyatāśanaḥ / asya tīrthasya māhātmyānmucyate brahmahatyayā // KūrmP_2,40.35 // etāni tava saṃkṣepāt prādhānyāt kathitāni tu / na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣupāṇḍava // KūrmP_2,40.36 // eṣā pavitrā vimalā nadī trailokyaviśrutā / narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // KūrmP_2,40.37 // manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira / cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ // KūrmP_2,40.38 // aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ / patanti narake ghore ityāha parameśvaraḥ // KūrmP_2,40.39 // narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ / tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // KūrmP_2,40.40 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ sūta uvāca idaṃ trailokyavikhyātaṃ tīrthaṃ naimiśamuttamam / mahādevapriyakaraṃ mahāpātakanāśanam // KūrmP_2,41.1 // mahādevaṃ didṛkṣūṇāmṛṣīṇaṇāṃ parameṣṭhinām / brahāmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ // KūrmP_2,41.2 // marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā / bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam // KūrmP_2,41.3 // sametya sarvavaradaṃ caturmūrti caturmukham / pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam // KūrmP_2,41.4 // ṣaṭkulīyā ūcuḥ bhagavan devamīśānaṃ bhargamekaṃ kapardinam / kenopāyena paśyāmo brūhi devanamaskṛtam // KūrmP_2,41.5 // brahmovāca satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ / deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha // KūrmP_2,41.6 // uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha / kṣiptametanmayā cakramanuvrajata mā ciram / yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ // KūrmP_2,41.7 // tato mumoca taccakraṃ te ca tatsamanuvrajan / tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata / naimisaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // KūrmP_2,41.8 // siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam / sthānaṃ bhagavataḥ śaṃbhoretannaimiśamuttamam // KūrmP_2,41.9 // atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ / tapastaptvā purā devā lebhire pravarān varān // KūrmP_2,41.10 // imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ / satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram // KūrmP_2,41.11 // atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat / ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ // KūrmP_2,41.12 // atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām / provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam // KūrmP_2,41.13 // atra devo mahādevo rudrāṇyā kila viśvakṛt / ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ // KūrmP_2,41.14 // atra prāṇān parityajya niyamena dvijātayaḥ / brahmalokaṃ gamiṣyanti yatra gatvā na jāyate // KūrmP_2,41.15 // anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam / jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ // KūrmP_2,41.16 // prītastasya mahādevo devyā saha pinākadhṛk / dadāvātmasamānatvaṃ mṛtyuvañcanameva ca // KūrmP_2,41.17 // abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit / ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam // KūrmP_2,41.18 // tasya varṣasahasrānte tapyamānasya viśvakṛt / śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // KūrmP_2,41.19 // sa vavre varamīśānaṃ vareṇyaṃ girijāpatim / ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam // KūrmP_2,41.20 // tathāstvityāha bhagavān devyā saha maheśvaraḥ / paśyatastasya viprarṣerantardhānaṃ gato haraḥ // KūrmP_2,41.21 // tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ / cakarṣa lāṅgalenorvoṃ bhittvādṛśyata śobhanaḥ // KūrmP_2,41.22 // saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva / rūpalāvaṇyasaṃpannastejasā bhāsayan diśaḥ // KūrmP_2,41.23 // kumāratulyo 'pratimo meghagambhīrayā girā / śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ // KūrmP_2,41.24 // taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje / munibhyo darśayāmāsa ye tadāśramavāsinaḥ // KūrmP_2,41.25 // jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha / upanīya yathāśāstraṃ vedamadhyāpayat sutam // KūrmP_2,41.26 // adhītavedo bhagavān nandī matimanuttamām / cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum // KūrmP_2,41.27 // sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ / jajāpa rudramaniśaṃ maheśāsaktamānasaḥ // KūrmP_2,41.28 // tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ / āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha // KūrmP_2,41.29 // sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram / tāvadāyurmahādeva dehīti varamīśvara // KūrmP_2,41.30 // evamastviti saṃprocya devo 'pyantaradhīyata / jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ // KūrmP_2,41.31 // dvitīyāyāṃ ca koṭyāṃ vai saṃpūrṇāyāṃ vṛṣadhvajaḥ / āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.32 // tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara / tathāstvityāha viśvātmā devo 'pyantaradhīyata // KūrmP_2,41.33 // koṭitraye 'tha saṃpūrṇe devaḥ prītamanā bhṛśam / āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.34 // japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā / ityukte bhagavānāha na japtavyaṃ tvayā punaḥ // KūrmP_2,41.35 // amaro jarayā tyakto mama pārśvagataḥ sadā / mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ // KūrmP_2,41.36 // yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ / sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ // KūrmP_2,41.37 // jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava / ābhūtasaṃplavasthāyī tato yāsyasi matpadam // KūrmP_2,41.38 // etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ / abhiṣekeṇa yuktena nandīśvaramayojayat // KūrmP_2,41.39 // udvāhayāmāsa ca taṃ svayameva pinākadhṛk / marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām // KūrmP_2,41.40 // etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ / yatra tatra mṛto martyo rudraloke mahīyate // KūrmP_2,41.41 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ sūta uvāca anyacca tīrthapravaraṃ japyeśvarasamīpataḥ / nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,42.1 // trirātropoṣitastatra pūjayitvā maheśvaram / sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,42.2 // anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ / mahābhairavamityuktaṃ mahāpātakanāśanam // KūrmP_2,42.3 // tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī / sarvapāpaharā puṇyā svayameva girīndrajā // KūrmP_2,42.4 // tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ / yatra devādidevena cakrārthaṃ pūjito bhavaḥ // KūrmP_2,42.5 // piṇḍadānādikaṃ tatra pretyānantaphalapradam / mṛtastatrāpi niyamād brahmaloke mahīyate // KūrmP_2,42.6 // kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham / yatra māheśvarā dharmā munibhiḥ saṃpravartitāḥ // KūrmP_2,42.7 // śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ / parityajati yaḥ prāṇān rudralokaṃ sa gacchati // KūrmP_2,42.8 // anyacca tīrthapravaraṃ kanyātīrthamiti śrutam / tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān // KūrmP_2,42.9 // jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ / tatra snātvā tīrtha vare gosahasraphalaṃ labhet // KūrmP_2,42.10 // mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam / gatvā prāṇān parityajya gāṇapatyamavāpnuyāt // KūrmP_2,42.11 // guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam / tatra sannihitaḥ śrīmān bhagavān nakulīśvaraḥ // KūrmP_2,42.12 // himavacchikhare ramye gaṅgādvāre suśobhane / devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ // KūrmP_2,42.13 // tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam / sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt // KūrmP_2,42.14 // anyacca devadevasya sthānaṃ puṇyatamaṃ śubham / bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam // KūrmP_2,42.15 // tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ / tatra snātvā ca pītvā ca mucyate brahmahatyayā // KūrmP_2,42.16 // sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī / nāmnāvārāṇasī divyā koṭikoṭyayutādhikā // KūrmP_2,42.17 // tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha / nānyatra labhyate muktiryogināpyekajanmanā // KūrmP_2,42.18 // ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām / gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_2,42.19 // yaḥ svadharmān parityajya tīrthasevāṃ karoti hi / na tasya phalate tīrthamahi loke paratra ca // KūrmP_2,42.20 // prāyaścittī ca vidhurastathā pāpacaro gṛhī / prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ // KūrmP_2,42.21 // sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ / sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt // KūrmP_2,42.22 // ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam / vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca // KūrmP_2,42.23 // prāyaścittaprasaṅgena tīrthamāhātmyamīritam / yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ // KūrmP_2,42.24 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ sūta uvāca etadākarṇya vijñānaṃ nārāyaṇamukheritam / kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum // KūrmP_2,43.1 // munaya ūcuḥ kathitā bhavatā dharmā mokṣajñānaṃ savistaram / lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca // KūrmP_2,43.2 // pratisargamidānīṃ no vaktumarhasī mādhava / bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam // KūrmP_2,43.3 // sūta uvāca śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk / vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram // KūrmP_2,43.4 // kūrma uvāca nityo naimittikaścaiva prākṛtātyantikau tathā / caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ // KūrmP_2,43.5 // yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha / nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ // KūrmP_2,43.6 // brāhmo naimittiko nāma kalpānte yo bhaviṣyati / trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ // KūrmP_2,43.7 // mahādādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam / prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ // KūrmP_2,43.8 // jñānādātyantikaḥ prokto yoginaḥ paramātmani / pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ // KūrmP_2,43.9 // ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ / naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ // KūrmP_2,43.10 // caturyugasahasrānte saṃprāpte pratisaṃcare / svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ // KūrmP_2,43.11 // tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī / bhūtakṣayakarī ghorā sarvabhūtakṣayaṅkarī // KūrmP_2,43.12 // tato yānyalpasārāṇi sattvāni pṛthivītale / tāni cāgre pralīyante bhūmitvamupayānti ca // KūrmP_2,43.13 // saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ / asahyaraśmirbhavati pibannambho gabhastibhiḥ // KūrmP_2,43.14 // tasya te raśmayaḥ sapta pibantyambu mahārṇave / tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta // KūrmP_2,43.15 // tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam / caturlokamidaṃ sarvaṃ dahanti śikhinastathā // KūrmP_2,43.16 // vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ / dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // KūrmP_2,43.17 // te sūryā vāriṇā dīptā bahusāhastraraśmayaḥ / khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // KūrmP_2,43.18 // tatasteṣāṃ pratāpena dahyamānā vasuṃdharā / sādrinadyarṇavadvīpā nisnehā samapadyata // KūrmP_2,43.19 // dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ / adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam // KūrmP_2,43.20 // sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam / ekatvamupayātānāmekajvālaṃ bhavatyuta // KūrmP_2,43.21 // sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī / caturlokamidaṃ sarvaṃ nirdahatyātmatejasā // KūrmP_2,43.22 // tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā / nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate // KūrmP_2,43.23 // ambarīṣamivābhāti sarvamāpūritaṃ jagat / sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ // KūrmP_2,43.24 // pātāle yāni sattvāni mahodadhigatāni ca / tatastāni pralīyante bhūmitvamupayānti ca // KūrmP_2,43.25 // dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn / tān sarvān bhasmasāt kṛtvā saptātmā pāvakaḥ prabhuḥ // KūrmP_2,43.26 // samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ / pibannapaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // KūrmP_2,43.27 // tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā / lokān dahati dīptātmā rudratejovijṝmbhitaḥ // KūrmP_2,43.28 // sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat / adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati // KūrmP_2,43.29 // yojanānāṃ śatānīha sahasrāṇyayutāni ca / uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu // KūrmP_2,43.30 // gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān / tadā dahatyasau dīptaḥ kālarudrapracoditaḥ // KūrmP_2,43.31 // bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ / dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam // KūrmP_2,43.32 // vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā / tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ / ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate // KūrmP_2,43.33 // tato gajakulonnādāstaḍidbhiḥ samalaṅkṛtāḥ / uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // KūrmP_2,43.34 // kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ / dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ // KūrmP_2,43.35 // kecid rāsabhavarṇāstu lākṣārasanibhāstathā / śaṅkhakundanibhāścānye jātyañjananibhāḥ pare // KūrmP_2,43.36 // manaḥ śilābhāstvanye ca kapotasadṛśāḥ pare / indragopanibhāḥ keciddharitālanibhāstathā / indracāpanibhāḥ keciduttiṣṭhanti ghanā divi // KūrmP_2,43.37 // kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ / kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ / bahūrūpā ghorūpā ghorasvaraninādinaḥ // KūrmP_2,43.38 // tadā jaladharāḥ sarve pūrayanti nabhaḥ sthalam / tataste jaladā ghorā rāviṇo bhāskarātmajāḥ / saptadhā saṃvṛtātmānastamagniṃ śamayantyuta // KūrmP_2,43.39 // tataste jaladā varṣaṃ muñcantīha mahaughavat / sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam // KūrmP_2,43.40 // pravṛṣṭe ca tadātyarthamambhasā pūryate jagat / adbhistejobhibhūtatvāt tadāgniḥ praviśatyapaḥ // KūrmP_2,43.41 // naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ / plāvayanto 'tha bhuvanaṃ mahājalaparistravaiḥ // KūrmP_2,43.42 // dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā / atyantasalilaughaiśca velā iva mahodadhiḥ // KūrmP_2,43.43 // sādridvīpā tathā pṛthvī jalaiḥ saṃcchādyate śanaiḥ / ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati / punaḥ patati tad bhūmau pūryante tena cārṇavāḥ // KūrmP_2,43.44 // tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ / parvatāśca vilīyante mahī cāpsu nimajjati // KūrmP_2,43.45 // tasminnekārṇave ghore naṣṭe sthāvarajaṅgame / yoganindrāṃ samāsthāya śete devaḥ prajāpatiḥ // KūrmP_2,43.46 // caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ / vārāho vartate kalpo yasya vistāra īritaḥ // KūrmP_2,43.47 // asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ / kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ // KūrmP_2,43.48 // sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ / tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ // KūrmP_2,43.49 // yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ / anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ // KūrmP_2,43.50 // dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ / ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam // KūrmP_2,43.51 // so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam / ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu // KūrmP_2,43.52 // māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ / janaloke vartamānāstapasā yogacakṣuṣā // KūrmP_2,43.53 // ahaṃ purāṇapuruṣo bhūrbhuvaḥ prabhavo vibhuḥ / sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasradṛk // KūrmP_2,43.54 // mantro 'gnirbrāhmiṇā gāvaḥ kuśāśca samidho hyaham / prokṣaṇī ca śruvaścaiva somo ghṛtamathāsmyaham // KūrmP_2,43.55 // saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ / vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham // KūrmP_2,43.56 // anantastārako yogī gatirgatimatāṃ varaḥ / haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ // KūrmP_2,43.57 // kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam / mātā pitā mahādevo matto hyanyanna vidyate // KūrmP_2,43.58 // ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ / māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānamamṛtatvaṃ vrajanti // KūrmP_2,43.59 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ kūrma uvāca ataḥ paraṃ pravakṣyāmi pratisargamanuttamam / prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama // KūrmP_2,44.1 // gate parārdhadvitaye kālo lokaprakālanaḥ / kālāgnirbhasmasāt kartuṃ karoti nikilaṃ matim // KūrmP_2,44.2 // svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ / dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam // KūrmP_2,44.3 // tamāviśya mahādevo bhagavānnīlalohitaḥ / karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ // KūrmP_2,44.4 // praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ / nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk // KūrmP_2,44.5 // sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat / devatānāṃ śarīreṣu kṣipatyakhiladāhakam // KūrmP_2,44.6 // dagdheṣvaśeṣadeveṣu devī girivarātmajā / ekāsā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ // KūrmP_2,44.7 // śiraḥ kapālairdevānāṃ kṛtastragvarabhūṣaṇaḥ / ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam // KūrmP_2,44.8 // sahasranayano devaḥ sahasrākṛtiriśvaraḥ / sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ // KūrmP_2,44.9 // daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ / triśūlī kṛttivasano yogamaiśvaramāsthitaḥ // KūrmP_2,44.10 // pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam / karoti tāṇḍavaṃ devīmālokya parameśvaraḥ // KūrmP_2,44.11 // pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā / yogamāsthāya devasya dehamāyāti śūlinaḥ // KūrmP_2,44.12 // saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk / jyotiḥ svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam // KūrmP_2,44.13 // saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu / guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu // KūrmP_2,44.14 // sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ / tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam // KūrmP_2,44.15 // ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt / bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam // KūrmP_2,44.16 // indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam / vaikārike devagaṇāḥ pralaṃya yānti sattamāḥ // KūrmP_2,44.17 // vaikārikastaijasaśca bhūtādiśceti sattamāḥ / trividho 'yamahaṅkāro mahati pralaṃya vrajet // KūrmP_2,44.18 // mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam / avyaktaṃ jagato yoniḥ saṃharedekamavyayam // KūrmP_2,44.19 // evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ / viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param // KūrmP_2,44.20 // pradhānapuṃsorajayoreṣa saṃhāra īritaḥ / maheśvarecchājanito na svayaṃ vidyate layaḥ // KūrmP_2,44.21 // guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate / pradhānaṃ jagato yonirmāyātattvamacetanam // KūrmP_2,44.22 // kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ / gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ // KūrmP_2,44.23 // evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā / pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ // KūrmP_2,44.24 // yogināmatha sarveṣāṃ jñānavinyastacetasām / ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ // KūrmP_2,44.25 // ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī / sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ // KūrmP_2,44.26 // hiraṇyagarbhā bhagavān jagat sadasadātmakam / sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ // KūrmP_2,44.27 // sarvajñāḥ sarvagāḥ śāntāḥ svātmanyevavyavasthitāḥ / śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ // KūrmP_2,44.28 // sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ / ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam // KūrmP_2,44.29 // anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ / ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ // KūrmP_2,44.30 // ekaikasya sahasrāṇi dehānāṃ vai śatāni ca / kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ // KūrmP_2,44.31 // tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ / karoti dehān vividhān grasate caiva līlayā // KūrmP_2,44.32 // ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ / sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ // KūrmP_2,44.33 // sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ / prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ // KūrmP_2,44.34 // ādyaḥ parastād bhagavān paramātmā sanātanaḥ / gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ // KūrmP_2,44.35 // enameke vadantyagniṃ nārāyaṇamathāpare / indrameke pare viśvān brahmāṇamapare jaguḥ // KūrmP_2,44.36 // brahmaviṣṇavagnivaruṇāḥ sarve devāstatharṣayaḥ / ekasyaivātha rudrasya bhedāste parikīrtitāḥ // KūrmP_2,44.37 // yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram / tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ // KūrmP_2,44.38 // tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam / ārādhayanmahādevaṃ yāti tatparamaṃ padam // KūrmP_2,44.39 // kintu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam / ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam // KūrmP_2,44.40 // mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ / ārurukṣustu saguṇaṃ pūjayet parameśvaram // KūrmP_2,44.41 // pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam / padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ // KūrmP_2,44.42 // eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ / tasmāt sarvān parityajya devān brahmapurogamān / ārādhayed virūpākṣamādimadhyāntasaṃsthitam // KūrmP_2,44.43 // bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ / tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam // KūrmP_2,44.44 // eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane / yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam // KūrmP_2,44.45 // atrāpyaśakto 'tha haraṃ viṣṇuṃ bahmāṇamarcayet / atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ / tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ // KūrmP_2,44.46 // ye cānye bhāvane śuddhe prāgukte bhavatāmiha / athāpi kathito yogo nirbojaśca sabījakaḥ // KūrmP_2,44.47 // jñānaṃ taduktaṃ nirbojaṃ pūrvaṃ hi bhavatāṃ mayā / viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ / sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ // KūrmP_2,44.48 // pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim / anādinidhanaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_2,44.49 // nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam / talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ / eṣa eva vidhirbrāhme bhāvane cāntike mataḥ // KūrmP_2,44.50 // ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param / indradyumnāya munaye kathitaṃ yanmayā purā // KūrmP_2,44.51 // avyaktātmakamevedaṃ cetanācetanaṃ jagat / tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat // KūrmP_2,44.52 // sūta uvāca etāvaduktvā bhagavān virarāma janārdanaḥ / tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam // KūrmP_2,44.53 // munaya ūcuḥ namaste kūrmarūpāya viṣṇave paramātmane / nārāyaṇāya viśvāya vāsudevāya te namaḥ // KūrmP_2,44.54 // namo namaste kṛṣṇāya govindāya namo namaḥ / mādhavāya namastubhyaṃ namo yajñeśvarāya ca // KūrmP_2,44.55 // sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ / namaḥ sahasrahastāya sahasracaraṇāya ca // KūrmP_2,44.56 // oṃ namo jñānarūpāya paramātmasvarūpiṇe / ānandāya namastubhyaṃ māyātītāya te namaḥ // KūrmP_2,44.57 // namo gūḍhaśarīrāya nirguṇāya namo 'stu te / puruṣāya purāṇāya sattāmātrasvarūpiṇe // KūrmP_2,44.58 // namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te / dharmajñānādhigamyāya niṣkalāya namo namaḥ // KūrmP_2,44.59 // namostu vyomatattvāya mahāyogeśvarāya ca / parāvarāṇāṃ prabhave vedavedyāya te namaḥ // KūrmP_2,44.60 // namo buddhāya śuddhāya namo yuktāya hetave / namo namo namastubhyaṃ māyine vedhase namaḥ // KūrmP_2,44.61 // namo 'stu te varāhāya nārasiṃhāya te namaḥ / vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ // KūrmP_2,44.62 // namo 'stu kālarudrāya kālarūpāya te namaḥ / svargāpavargadātre ca namo 'pratihatātmane // KūrmP_2,44.63 // namo yogādhigamyāya yogine yogadāyine / devānāṃ pataye tubhyaṃ devārtiśamanāya te // KūrmP_2,44.64 // bhagavaṃstvatprasādena sarvasaṃsāranāśanam / asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute // KūrmP_2,44.65 // śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca / sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ // KūrmP_2,44.66 // tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ / trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ // KūrmP_2,44.67 // sūta uvāca etad vaḥ kathitaṃ viprā yogamokṣapradāyakam / kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // KūrmP_2,44.68 // asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā / mohāyāśeṣabhūtānāṃ vāsudevena yojanam // KūrmP_2,44.69 // prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ / dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham // KūrmP_2,44.70 // pitāmahasya viṣṇośca maheśasya ca dhīmataḥ / ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ // KūrmP_2,44.71 // bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ / varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam // KūrmP_2,44.72 // ādisargastataḥ paścādaṇḍāvaraṇasaptakam / hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ // KūrmP_2,44.73 // kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca / brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā // KūrmP_2,44.74 // varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ / mukhyādisargakathanaṃ munisargastathāparaḥ // KūrmP_2,44.75 // vyākhyato rudrasargaśca ṛṣisargaśca tāpasaḥ / dharmasya ca prajāsargastāmasāt pūrvameva tu // KūrmP_2,44.76 // brahmaviṣṇuvivādaḥ syādantardehapraveśanam / padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ // KūrmP_2,44.77 // darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam / divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,44.78 // saṃstavo devadevasya brahmaṇā parameṣṭhinā / prasādo giriśasyātha varadānaṃ tathaiva ca // KūrmP_2,44.79 // saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ / varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ // KūrmP_2,44.80 // vadhaśca kathito viprā madhukaiṭabhayoḥ purā / avatāro 'tha devasya brahmaṇo nābhipaṅkajāt // KūrmP_2,44.81 // ekībhāvaśca devasya viṣṇunā kathitastataḥ / vimoho brahmaṇaścātha saṃjñālābho harestataḥ // KūrmP_2,44.82 // tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ / prādurbhāvo maheśasya lalāṭāt kathitastataḥ // KūrmP_2,44.83 // rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam / bhūtiśca devadevasya varadānopadeśakau // KūrmP_2,44.84 // antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca / darśanaṃ devadevasya naranārīśarīratā // KūrmP_2,44.85 // devyā vibhāgakathanaṃ devadevāt pinākinaḥ / devyāstu paścāt kathitaṃ dakṣaputrītvameva ca // KūrmP_2,44.86 // himavadduhitṛtvaṃ ca devyā māhātmyameva ca / darśanaṃ divyarūpasya vaiśvarūpasya darśanam // KūrmP_2,44.87 // nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam / upadeśo mahādevyā varadānaṃ tathaiva ca // KūrmP_2,44.88 // bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ / prācetasatvaṃ dakṣasya dakṣayajñavimardanam // KūrmP_2,44.89 // dadhīcasya ca dakṣasya vivādaḥ kathitastadā / tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ // KūrmP_2,44.90 // rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ / pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu // KūrmP_2,44.91 // dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ / hiraṇyakaśipornāśo hiraṇyākṣavadhastathā // KūrmP_2,44.92 // tataśca śāpaḥ kathito devadāruvanaukasām / nigrahaścāndhakasyātha gāṇapatyamanuttamam // KūrmP_2,44.93 // prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ / bāṇasya nigrahaścātha prasādastasya śūlinaḥ // KūrmP_2,44.94 // ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ / vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ // KūrmP_2,44.95 // darśanaṃ copamanyorvai tapaścaraṇameva ca / varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam // KūrmP_2,44.96 // kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ / tataśca kathyate bhītirdvārivatyā nivāsinām // KūrmP_2,44.97 // rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān / nārādāgamanaṃ caiva yātrā caiva garutmataḥ // KūrmP_2,44.98 // tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ / naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā // KūrmP_2,44.99 // mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param / liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ // KūrmP_2,44.100 // yathātmyakathanaṃ cātha liṅgāvirbhāva eva ca / brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ // KūrmP_2,44.101 // mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ / saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ // KūrmP_2,44.102 // antardhānaṃ ca liṅgasya sāmbotpattistataḥ param / kīrtitā cāniruddhasya samutpattirdvijottamāḥ // KūrmP_2,44.103 // kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā / anuvaśāsitaṃ ca kṛṣṇena varadānaṃ mahātmanaḥ // KūrmP_2,44.104 // gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam / kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ // KūrmP_2,44.105 // anugraho 'tha pārthasya vārāṇasīgatistataḥ / pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ // KūrmP_2,44.106 // vāraṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam / tīrthayātrā ca vyāsasya devyāścaivātha darśanam / udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca // KūrmP_2,44.107 // prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam / phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ // KūrmP_2,44.108 // bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam / kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ // KūrmP_2,44.109 // parvatānāṃ ca kathanaṃ sthānāni ca divaukasām / dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam // KūrmP_2,44.110 // śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ / manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca // KūrmP_2,44.111 // vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ / avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ // KūrmP_2,44.112 // yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam / gītāśca vividhāguhyā īśvarasyātha kīrtitāḥ // KūrmP_2,44.113 // varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ / kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca // KūrmP_2,44.114 // pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ / tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ // KūrmP_2,44.115 // vadhaśca kathito viprāḥ kālasya ca samāsataḥ / devadāruvane śaṃbhoḥ praveśo mādhavasya ca // KūrmP_2,44.116 // darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ / varadānaṃ ca devasya nandine tu prakīrtitam // KūrmP_2,44.117 // naimittikastu kathitaḥ pratisargastataḥ param / prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca // KūrmP_2,44.118 // evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ / sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.119 // evamuktvā śriyaṃ devīmādāya puruṣottamaḥ / saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha // KūrmP_2,44.120 // devāśca sarve munayaḥ svāni sthānāni bhejire / praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ // KūrmP_2,44.121 // etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā / sākṣād devādidenena viṣṇunā viśvayoninā // KūrmP_2,44.122 // yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ / sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.123 // likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ / viprāya vedaviduṣe tasya puṇyaṃ nibodhata // KūrmP_2,44.124 // sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ / bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān // KūrmP_2,44.125 // tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule / pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt // KūrmP_2,44.126 // paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate / yor'thaṃ vicārayet samyak sa prāpnoti paraṃ padam // KūrmP_2,44.127 // adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi / śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam // KūrmP_2,44.128 // ekatastu purāṇāni setihāsāni kṛtsnaśaḥ / ekatra cedaṃ paramametadevātiricyate // KūrmP_2,44.129 // dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām / idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param // KūrmP_2,44.130 // yathāvadatra bhagavān devo nārāyaṇo hariḥ / kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ // KūrmP_2,44.131 // brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī / atra tat paramaṃ brahma kīrtyate hi yathārthataḥ // KūrmP_2,44.132 // tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ / jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam // KūrmP_2,44.133 // nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau / yo 'dhīte sa tu mohātmā sa yāti narakān bahūn // KūrmP_2,44.134 // śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ / yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam // KūrmP_2,44.135 // mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ / śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam // KūrmP_2,44.136 // jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān / sarvapāpavinirmukto brahmasāyujyamāpnuyāt // KūrmP_2,44.137 // yo 'śraddadhāne puruṣe dadyāccādhārmike tathā / sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ // KūrmP_2,44.138 // namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam / adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā // KūrmP_2,44.139 // ityājñā devadevasya viṣṇoramitatejasaḥ / pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ // KūrmP_2,44.140 // śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ / gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ // KūrmP_2,44.141 // parāśaro 'pi bhagavāna gaṅgādvāre munīśvarāḥ / munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam // KūrmP_2,44.142 // brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate / sanatkumārāya tathā sarvapāpapraṇāśanam // KūrmP_2,44.143 // sanakād bhagavān sākṣād devalo yogavittamaḥ / avāptavān pañcaśikho devalādidamuttamam // KūrmP_2,44.144 // sanatkumārād bhagavān muniḥ satyavatīsutaḥ / lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam // KūrmP_2,44.145 // tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam / ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane // KūrmP_2,44.146 // tasmai vyāsāya gurave sarvajñāya maharṣaye / pārāśaryāya śāntāya namo nārāyaṇātmane // KūrmP_2,44.147 // yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate / namastasmai sureśāya viṣṇave kūrmarūpiṇe // KūrmP_2,44.148 // iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ uparivibhāgaḥ samāptaḥ iti śrīkūrmapurāṇaṃ samāptam